Namo tassa bhagavato arahato sammāsambuddhassa

Majjhimanikāye

Mūlapaṇṇāsa-ṭīkā

(Paṭhamo bhāgo)

Ganthārambhakathāvaṇṇanā

1. Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā maṅgalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi samācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyā. Atha vā ratanattayapaṇāmakaraṇaṃ pūjanīyapūjāpuññavisesanibbattanatthaṃ. Taṃ attano yathāladdhasampattinimittakassa kammassa balānuppadānatthaṃ. Antarā ca tassa asaṅkocanatthaṃ. Tadubhayaṃ anantarāyena aṭṭhakathāya parisamāpanatthaṃ. Idameva ca payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati ‘‘iti me pasannamatino…pe… tassānubhāvenā’’ti. Vatthuttayapūjāhi niratisayapuññakkhettasaṃbuddhiyā aparimeyyapabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti. Bhayādiupaddavañca nivāreti. Yathāha –

‘‘Pūjārahe pūjayato. Buddhe yadi va sāvake’’tiādi (dha. pa. 195; apa. 1.10.1), tathā

‘‘Ye, bhikkhave, buddhe pasannā, agge te pasannā, agge kho pana pasannānaṃ aggo vipāko hotī’’tiādi (itivu. 90, 91),

‘‘Buddhoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenapi jambudīpassa.

Dhammoti kittayantassa…pe… kasiṇenapi jambudīpassa;

Saṅghoti kittayantassa…pe… kasiṇenapi jambudīpassā’’ti. (itivu. aṭṭha. 90),

Tathā –

‘‘Yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hotī’’tiādi (a. ni. 6.10; 11.11),

‘‘Araññe rukkhamūle vā…pe…

Bhayaṃ vā chambhitattaṃ vā,

Lomahaṃso na hessatī’’ti ca. (saṃ. ni. 2.249);

Tattha yassa vatthuttayassa vandanaṃ kattukāmo, tassa guṇātisayayogasandassanatthaṃ ‘‘karuṇāsītalahadaya’’ntiādinā gāthāttayamāha. Guṇātisayayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetaṃ payojanaṃ sādhetīti. Tattha yassā desanāya saṃvaṇṇanaṃ kattukāmo. Sā na vinayadesanā viya karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā, atha kho karuṇāpaññāppadhānāti tadubhayappadhānameva tāva sammāsambuddhassa thomanaṃ kātuṃ tammūlakattā sesaratanānaṃ ‘‘karuṇāsītalahadaya’’ntiādi vuttaṃ. Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati vibādhatīti attho. Paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibandhatīti attho. Karuṇāya sītalaṃ karuṇāsītalaṃ, karuṇāsītalaṃ hadayaṃ assāti karuṇāsītalahadayo, taṃ karuṇāsītalahadayaṃ.

Tattha kiñcāpi paresaṃ hitopasaṃhārasukhādiaparihānicchanasabhāvatāya, byāpādāratīnaṃ ujuvipaccanīkatāya ca parasattasantānagatasantāpavicchedanākārappavattiyā mettāmuditānampi cittasītalabhāvakāraṇatā upalabbhati, tathāpi paradukkhāpanayanākārappavattiyā parūpatāpāsahanarasā avihiṃsābhūtā karuṇāva visesena bhagavato cittassa cittapassaddhi viya sītibhāvanimittanti vuttaṃ ‘‘karuṇāsītalahadaya’’nti. Karuṇāmukhena vā mettāmuditānampi hadayasītalabhāvakāraṇatā vuttāti daṭṭhabbaṃ. Atha vā asādhāraṇañāṇavisesanibandhanabhūtā sātisayaṃ niravasesañca sabbaññutaññāṇaṃ viya savisayabyāpitāya mahākaruṇābhāvaṃ upagatā karuṇāva bhagavato atisayena hadayasītalabhāvahetūti āha ‘‘karuṇāsītalahadaya’’nti. Atha vā satipi mettāmuditānaṃ sātisaye hadayasītibhāvanibandhanatte sakalabuddhaguṇavisesakāraṇatāya tāsampi kāraṇanti karuṇāva bhagavato ‘‘hadayasītalabhāvakāraṇa’’nti vuttā. Karuṇānidānā hi sabbepi buddhaguṇā. Karuṇānubhāvanibbāpiyamānasaṃsāradukkhasantāpassa hi bhagavato paradukkhāpanayanakāmatāya anekānipi asaṅkhyeyyāni kappānaṃ akilantarūpasseva niravasesabuddhakaradhammasambharaṇaniratassa samadhigatadhammādhipateyyassa ca sannihitesupi sattasaṅkhārasamupanītahadayūpatāpanimittesu na īsakampi cittasītibhāvassa aññathattamahosīti. Etasmiñca atthavikappe tīsupi avatthāsu bhagavato karuṇā saṅgahitāti daṭṭhabbaṃ.

Pajānātīti paññā, yathāsabhāvaṃ pakārehi paṭivijjhatīti attho. Paññāva ñeyyāvaraṇappahānato pakārehi dhammasabhāvajotanaṭṭhena pajjototi paññāpajjoto. Savāsanappahānato visesena hataṃ samugghātitaṃ vihataṃ, paññāpajjotena vihataṃ paññāpajjotavihataṃ. Muyhanti tena, sayaṃ vā muyhati, mohanamattameva vā tanti moho, avijjā, sveva visayasabhāvapaṭicchādanato andhakārasarikkhatāya tamo viyāti tamo, paññāpajjotavihato mohatamo etassāti paññāpajjotavihatamohatamo, taṃ paññāpajjotavihatamohatamaṃ. Sabbesampi hi khīṇāsavānaṃ satipi paññāpajjotena avijjandhakārassa vihatabhāve saddhāvimuttehi viya diṭṭhippattānaṃ sāvakehi paccekasambuddhehi ca savāsanappahānena sammāsambuddhānaṃ kilesappahānassa viseso vijjatīti sātisayena avijjāpahānena bhagavantaṃ thomento āha ‘‘paññāpajjotavihatamohatama’’nti.

Atha vā antarena paropadesaṃ attano santāne accantaṃ avijjandhakāravigamassa nibbattitattā, tathā sabbaññutāya balesu ca vasībhāvassa samadhigatattā, parasantatiyañca dhammadesanātisayānubhāvena sammadeva tassa pavattitattā bhagavāva visesato mohatamavigamena thometabboti āha ‘‘paññāpajjotavihatamohatama’’nti. Imasmiñca atthavikappe ‘‘paññāpajjoto’’ti padena bhagavato paṭivedhapaññā viya desanāpaññāpi sāmaññaniddesena, ekasesanayena vā saṅgahitāti daṭṭhabbaṃ.

Atha vā bhagavato ñāṇassa ñeyyapariyantikattā sakalañeyyadhammasabhāvāvabodhanasamatthena anāvaraṇañāṇasaṅkhātena paññāpajjotena sabbañeyyadhammasabhāvacchādakassa mohandhakārassa vidhamitattā anaññasādhāraṇo bhagavato mohatamavināsoti katvā vuttaṃ ‘‘paññāpajjotavihatamohatama’’nti. Ettha ca mohatamavidhamanante adhigatattā anāvaraṇañāṇaṃ kāraṇūpacārena sasantāne mohatamavidhamananti daṭṭhabbaṃ. Abhinīhārasampattiyā savāsanappahānameva hi kilesānaṃ ñeyyāvaraṇappahānanti, parasantāne pana mohatamavidhamanassa kāraṇabhāvato anāvaraṇañāṇaṃ ‘‘mohatamavidhamana’’nti vuccatīti.

Kiṃ pana kāraṇaṃ avijjāsamugghātoyeveko pahānasampattivasena bhagavato thomanānimittaṃ gayhati, na pana sātisayaṃ niravasesakilesappahānanti? Tappahānavacaneneva tadekaṭṭhatāya sakalasaṃkilesagaṇasamugghātassa jotitabhāvato. Na hi so tādiso kileso atthi, yo niravasesaavijjāppahānena na pahīyatīti.

Atha vā vijjā viya sakalakusaladhammasamuppattiyā niravasesākusaladhammanibbattiyā saṃsārappavattiyā ca avijjā padhānakāraṇanti tabbighātavacanena sakalasaṃkilesagaṇasamugghāto vuttoyeva hotīti vuttaṃ ‘‘paññāpajjotavihatamohatama’’nti.

Narā ca amarā ca narāmarā, saha narāmarehīti sanarāmaro, sanarāmaro ca so loko cāti sanarāmaraloko. Tassa garūti sanarāmaralokagaru, taṃ sanarāmaralokagaruṃ. Etena devamanussānaṃ viya tadavasiṭṭhasattānampi yathārahaṃ guṇavisesāvahatāya bhagavato upakāritaṃ dasseti. Na cettha padhānāppadhānabhāvo codetabbo. Añño hi saddakkamo, añño atthakkamo. Edisesu hi samāsapadesu padhānampi appadhānaṃ viya niddisīyati yathā ‘‘sarājikāya parisāyā’’ti (cūḷava. 336). Kāmañcettha sattasaṅkhārokāsavasena tividho loko, garubhāvassa pana adhippetattā garukaraṇasamatthasseva yujjanato sattalokassa vasena attho gahetabbo. So hi lokīyanti ettha puññapāpāni tabbipāko cāti ‘‘loko’’ti vuccati. Amaraggahaṇena cettha upapattidevā adhippetā.

Atha vā samūhattho lokasaddo samudāyavasena lokīyati paññāpīyatīti. Saha narehīti sanarā, sanarā ca te amarā cāti sanarāmarā, tesaṃ lokoti sanarāmaralokoti purimanayeneva yojetabbaṃ. Amarasaddena cettha visuddhidevāpi saṅgayhanti. Te hi maraṇābhāvato paramatthato amarā. Narāmarānaṃyeva ca gahaṇaṃ ukkaṭṭhaniddesavasena yathā ‘‘satthā devamanussāna’’nti (dī. ni. 1.157). Tathā hi sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantūpakāritāya aparimitanirupamappabhāvaguṇavisesasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamagāravaṭṭhānaṃ. Tena vuttaṃ ‘‘sanarāmaralokagaru’’nti.

Sobhanaṃ gataṃ gamanaṃ etassāti sugato. Bhagavato hi veneyyajanupasaṅkamanaṃ ekantena tesaṃ hitasukhanipphādanato sobhanaṃ, tathā lakkhaṇānubyañjanapaṭimaṇḍitarūpakāyatāya dutavilambita-khalitānukaḍḍhana-nippīḷanukkuṭika-kuṭilākulatādi-dosarahita-mavahasita-rājahaṃsa- vasabhavāraṇa-migarājagamanaṃ kāyagamanaṃ ñāṇagamanañca vipulanimmalakaruṇā-sativīriyādi-guṇavisesasahitamabhinīhārato yāva mahābodhiṃ anavajjatāya sobhanamevāti. Atha vā sayambhuñāṇena sakalamapi lokaṃ pariññābhisamayavasena parijānanto ñāṇena sammā gato avagatoti sugato. Tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento sammā gato atītoti sugato, lokanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato, lokanirodhagāminiṃ paṭipadaṃ bhāvanābhisamayavasena sammā gato paṭipannoti sugato. ‘‘Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato’’tiādinā (mahāni. 38; cūḷani. 27) nayena ayamattho vibhāvetabbo. Atha vā sundaraṃ ṭhānaṃ sammāsambodhiṃ, nibbānameva vā gato adhigatoti sugato. Yasmā vā bhūtaṃ tacchaṃ atthasaṃhitaṃ veneyyānaṃ yathārahaṃ kālayuttameva ca dhammaṃ bhāsati, tasmā sammā gadati vadatīti sugato da-kārassa ta-kāraṃ katvā. Iti sobhanagamanatādīhi sugato, taṃ sugataṃ.

Puññapāpakammehi upapajjanavasena gantabbato gatiyo, upapattibhavavisesā. Tā pana nirayādivasena pañcavidhā. Tāhi sakalassapi bhavagāmikammassa ariyamaggādhigamena avipākārahabhāvakaraṇena nivattitattā bhagavā pañcahipi gatīhi suṭṭhu mutto visaṃyuttoti āha ‘‘gativimutta’’nti. Etena bhagavato katthacipi gatiyā apariyāpannataṃ dasseti, yato bhagavā ‘‘devātidevo’’ti vuccati. Tenevāha –

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36);

Taṃtaṃgatisaṃvattanakānañhi kammakilesānaṃ aggamaggena bodhimūleyeva suppahīnattā natthi bhagavato gatipariyāpannatāti accantameva bhagavā sabbabhavayonigati-viññāṇaṭṭhiti-sattāvāsa-sattanikāyehi parimutto, taṃ gativimuttaṃ. Vandeti namāmi, thomemīti vā attho.

Atha gativimuttanti anupādisesanibbānadhātuppattiyā bhagavantaṃ thometi. Ettha hi dvīhi ākārehi bhagavato thomanā veditabbā attahitasampattito parahitapaṭipattito ca. Tesu attahitasampatti anāvaraṇañāṇādhigamato savāsanānaṃ sabbesaṃ kilesānaṃ accantappahānato anupādisesanibbānappattito ca veditabbā, parahitapaṭipatti lābhasakkārādinirapekkhacittassa sabbadukkhaniyyānikadhammadesanato viruddhesupi niccaṃ hitajjhāsayato ñāṇaparipākakālāgamanato ca. Sā panettha āsayato payogato ca duvidhā parahitapaṭipatti, tividhā ca attahitasampatti pakāsitā hoti. Kathaṃ? ‘‘Karuṇāsītalahadaya’’nti etena āsayato parahitapaṭipatti, sammāgadanatthena sugatasaddena payogato parahitapaṭipatti, ‘‘paññāpajjotavihatamohatamaṃ gativimutta’’nti etehi catusaccapaṭivedhatthena ca sugatasaddena tividhāpi attahitasampatti, avasiṭṭhaṭṭhena tena ‘‘paññāpajjotavihatamohatama’’nti etena cāpi sabbāpi attahitasampattiparahitapaṭipatti pakāsitā hotīti.

Atha vā tīhi ākārehi bhagavato thomanā veditabbā – hetuto phalato upakārato ca. Tattha hetu mahākaruṇā, sā paṭhamapadena dassitā. Phalaṃ catubbidhaṃ ñāṇasampadā pahānasampadā ānubhāvasampadā rūpakāyasampadā cāti. Tāsu ñāṇapahānasampadā dutiyapadena saccapaṭivedhatthena ca sugatasaddena pakāsitā honti, ānubhāvasampadā pana tatiyapadena, rūpakāyasampadā yathāvuttakāyagamanasobhanatthena sugatasaddena lakkhaṇānubyañjanapāripūriyā vinā tadabhāvato. Upakāro anantaraṃ abāhiraṃ karitvā tividhayānamukhena vimuttidhammadesanā. So sammāgadanatthena sugatasaddena pakāsito hotīti veditabbaṃ.

Tattha ‘‘karuṇāsītalahadaya’’nti etena sammāsambodhiyā mūlaṃ dasseti. Mahākaruṇāsañcoditamānaso hi bhagavā saṃsārapaṅkato sattānaṃ samuddharaṇatthaṃ katābhinīhāro anupubbena pāramiyo pūretvā anuttaraṃ sammāsambodhiṃ adhigatoti karuṇā sammāsambodhiyā mūlaṃ. ‘‘Paññāpajjotavihatamohatama’’nti etena sammāsambodhiṃ dasseti. Anāvaraṇañāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ ‘‘sammāsambodhī’’ti vuccatīti. Sammāgamanatthena sugatasaddena sammāsambodhiyā paṭipattiṃ dasseti līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyogasassatucchedābhinivesādi antadvayarahitāya karuṇāpaññāpariggahitāya majjhimāya paṭipattiyā pakāsanato sugatasaddassa. Itarehi sammāsambodhiyā padhānāppadhānabhedaṃ payojanaṃ dasseti. Saṃsāramahoghato sattasantāraṇañhettha padhānaṃ payojanaṃ, tadaññamappadhānaṃ. Tesu padhānena parahitapaṭipattiṃ dasseti, itarena attahitasampattiṃ, tadubhayena attahitāya paṭipannādīsu catūsu puggalesu bhagavato catutthapuggalabhāvaṃ dasseti. Tena ca anuttaradakkhiṇeyyabhāvaṃ uttamavandanīyabhāvaṃ attano ca vandanakiriyāya khettaṅgatabhāvaṃ dasseti.

Ettha ca karuṇāgahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato bhagavato sabbalokiyaguṇasampatti dassitā hoti, paññāgahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti. Tadubhayaggahaṇasiddho hi attho ‘‘sanarāmaralokagaru’’ntiādinā vipañcīyatīti. Karuṇāgahaṇena ca upagamanaṃ nirupakkilesaṃ dasseti, paññāgahaṇena apagamanaṃ. Tathā karuṇāgahaṇena lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti lokavohāravisayattā karuṇāya, paññāgahaṇena samaññāya anatidhāvanaṃ sabhāvānavabodhena hi dhammānaṃ samaññaṃ atidhāvitvā sattādiparāmasanaṃ hotīti. Tathā karuṇāgahaṇena mahākaruṇāsamāpattivihāraṃ dasseti, paññāgahaṇena tīsu kālesu appaṭihatañāṇaṃ catusaccañāṇaṃ catupaṭisambhidāñāṇaṃ catuvesārajjañāṇaṃ.

Karuṇāgahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā sesāsādhāraṇañāṇāni, cha abhiññā, aṭṭhasu parisāsu akampanañāṇāni, dasa balāni, cuddasa buddhañāṇāni, soḷasa ñāṇacariyā, aṭṭhārasa buddhadhammā, catucattālīsa ñāṇavatthūni, sattasattatiñāṇavatthūnīti evamādīnaṃ anekesaṃ paññāpabhedānaṃ vasena ñāṇacāraṃ dasseti. Tathā karuṇāgahaṇena caraṇasampattiṃ, paññāgahaṇena vijjāsampattiṃ. Karuṇāgahaṇena attādhipatitā, paññāgahaṇena dhammādhipatitā. Karuṇāgahaṇena lokanāthabhāvo, paññāgahaṇena attanāthabhāvo. Tathā karuṇāgahaṇena pubbakāribhāvo, paññāgahaṇena kataññutā. Tathā karuṇāgahaṇena aparantapatā, paññāgahaṇena anattantapatā. Karuṇāgahaṇena vā buddhakaradhammasiddhi, paññāgahaṇena buddhabhāvasiddhi. Tathā karuṇāgahaṇena paresaṃ tāraṇaṃ, paññāgahaṇena sayaṃ taraṇaṃ. Tathā karuṇāgahaṇena sabbasattesu anuggahacittatā, paññāgahaṇena sabbadhammesu virattacittatā dassitā hoti.

Sabbesañca buddhaguṇānaṃ karuṇā ādi tannidānabhāvato, paññā pariyosānaṃ tato uttari karaṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti. Tathā karuṇāgahaṇena sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ tato pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti. Paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇānaṃ ādi, samādhi majjhe, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇadassanena sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi niravasesato buddhaguṇānaṃ dassanupāyo, yadidaṃ nayaggāhaṇaṃ. Aññathā ko nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ. Tenevāha –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ;

Kappampi ce aññamabhāsamāno.

Khīyetha kappo ciradīghamantare;

Vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.305; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; apa. aṭṭha. 2.7.20; bu. vaṃ. aṭṭha. 4.4; cariyā. aṭṭha. 3.122 pakiṇṇakakathā);

Teneva ca āyasmatā sāriputtattherenapi buddhaguṇaparicchedanaṃ pati anuyuttena ‘‘no hetaṃ, bhante’’ti paṭikkhipitvā ‘‘apica me, bhante, dhammanvayo vidito’’ti (dī. ni. 2.146) vuttaṃ.

2. Evaṃ saṅkhepena sakalasabbaññuguṇehi bhagavantaṃ abhitthavitvā idāni saddhammaṃ thometuṃ ‘‘buddhopī’’tiādimāha. Tattha buddhoti kattuniddeso. Buddhabhāvanti kammaniddeso. Bhāvetvā sacchikatvāti ca pubbakālakiriyāniddeso. Yanti aniyamato kammaniddeso. Upagatoti aparakālakiriyāniddeso. Vandeti kiriyāniddeso. Tanti niyamanaṃ. Dhammanti vandanakiriyāya kammaniddeso. Gatamalaṃ anuttaranti ca tabbisesanaṃ.

Tattha buddhasaddassa tāva ‘‘bujjhitā saccānīti buddho, bodhetā pajāyāti buddho’’tiādinā niddesanayena (mahāni. 192; cūḷani. 97) attho veditabbo. Atha vā savāsanāya aññāṇaniddāya accantavigamato, buddhiyā vā vikasitabhāvato buddhavāti buddho jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvena aggahaṇato kammavacanicchāya abhāvena avagamanatthavaseneva kattuniddeso labbhatīti buddhavāti buddho yathā ‘‘dikkhito na dadātī’’ti. Atthato pana pāramitāparibhāvito sayambhuñāṇena saha vāsanāya vihataviddhastaniravasesakileso mahākaruṇāsabbaññutaññāṇādiaparimeyyaguṇagaṇādhāro khandhasantāno buddho. Yathāha –

‘‘Buddhoti yo so bhagavā sayambhū. Anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāva’’nti (mahāni. 192; cūḷani. 97; paṭi. ma. 3.161).

Api-saddo sambhāvane. Tena ‘‘evaṃ guṇavisesayutto sopi nāma bhagavā’’ti vakkhamānaguṇe dhamme sambhāvanaṃ dīpeti. Buddhabhāvanti sammāsambodhiṃ. Bhāvetvāti uppādetvā vaḍḍhetvā ca. Sacchikatvāti paccakkhaṃ katvā. Upagatoti patto, adhigatoti attho. Etassa ‘‘buddhabhāva’’nti etena sambandho. Gatamalanti vigatamalaṃ, niddosanti attho. Vandeti paṇamāmi, thomemi vā. Anuttaranti uttararahitaṃ, lokuttaranti attho. Dhammanti yathānusiṭṭhaṃ paṭipajjamāne apāyato ca saṃsārato ca apatamāne katvā dhāretīti dhammo. Ayañhettha saṅkhepattho – evaṃ vividhaguṇagaṇasamannāgato buddhopi bhagavā yaṃ ariyamaggasaṅkhātaṃ dhammaṃ bhāvetvā, phalanibbānasaṅkhātaṃ pana sacchikatvā anuttaraṃ sammāsambodhiṃ adhigato, tametaṃ buddhānampi buddhabhāvahetubhūtaṃ sabbadosamalarahitaṃ attano uttaritarābhāvena anuttaraṃ paṭivedhasaddhammaṃ namāmīti. Pariyattisaddhammassāpi tappakāsanattā idha saṅgaho daṭṭhabbo.

Atha vā ‘‘abhidhammanayasamuddaṃ adhigacchi, tīṇi piṭakāni sammasī’’ti ca aṭṭhakathāyaṃ vuttattā pariyattidhammassapi sacchikiriyāsammasanapariyāyo labbhatīti sopi idha vutto evāti daṭṭhabbaṃ. Tathā ‘‘yaṃ dhammaṃ bhāvetvā saccikatvā’’ti ca vuttattā buddhakaradhammabhūtāhi pāramitāhi saha pubbabhāge adhisīlasikkhādayopi idha dhammasaddena saṅgahitāti veditabbaṃ. Tāpi hi malapaṭipakkhatāya gatamalā anaññasādhāraṇatāya anuttarā cāti. Tathā hi sattānaṃ sakalavaṭṭadukkhanissaraṇatthāya katamahābhinīhāro mahākaruṇādhivāsapesalajjhāsayo paññāvisesaparidhotanimmalānaṃ dānadamasaṃyamādīnaṃ uttamadhammānaṃ satasahassādhikāni kappānaṃ cattāri asaṅkhyeyyāni sakkaccaṃ nirantaraṃ niravasesānaṃ bhāvanāpaccakkhakaraṇehi kammādīsu adhigatavasībhāvo acchariyācinteyyamahānubhāvo adhisīlādhicittānaṃ paramukkaṃsapāramippatto bhagavā paccayākāre catuvīsatikoṭisatasahassamukhena mahāvajirañāṇaṃ pesetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.

Ettha ca ‘‘bhāvetvā’’ti etena vijjāsampadāya dhammaṃ thometi, ‘‘sacchikatvā’’ti etena vimuttisampadāya. Tathā paṭhamena jhānasampadāya, dutiyena vimokkhasampadāya. Paṭhamena vā samādhisampadāya, dutiyena samāpattisampadāya. Atha vā paṭhamena khayeñāṇabhāvena, dutiyena anuppādeñāṇabhāvena. Purimena vā vijjūpamatāya, dutiyena vajirūpamatāya. Purimena vā virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā paṭhamena niyyānabhāvena, dutiyena nisssaraṇabhāvena. Paṭhamena vā hetubhāvena, dutiyena asaṅkhatabhāvena. Paṭhamena vā dassanabhāvena, dutiyena vivekabhāvena. Paṭhamena vā adhipatibhāvena, dutiyena amatabhāvena dhammaṃ thometi. Atha vā ‘‘yaṃ dhammaṃ bhāvetvā buddhabhāvaṃ upagato’’ti etena svākkhātatāya dhammaṃ thometi. ‘‘Sacchikatvā’’ti etena sandiṭṭhikatāya. Tathā purimena akālikatāya, pacchimena ehipassikatāya. Purimena vā opaneyyikatāya, pacchimena paccattaṃ veditabbatāya dhammaṃ thometi. ‘‘Gatamala’’nti iminā saṃkilesābhāvadīpanena dhammassa parisuddhataṃ dasseti, ‘‘anuttara’’nti etena aññassa visiṭṭhassa abhāvadīpanena vipulaparipuṇṇataṃ. Paṭhamena vā pahānasampadaṃ dhammassa dasseti, dutiyena sabhāvasampadaṃ. Bhāvetabbatāya vā dhammassa gatamalabhāvo yojetabbo. Bhāvanāguṇena hi so dosānaṃ samugghātako hotīti. Sacchikātabbabhāvena anuttarabhāvo yojetabbo. Sacchikiriyānibbattito hi taduttarikaraṇīyābhāvato anaññasādhāraṇatāya anuttaroti. Tathā ‘‘bhāvetvā’’ti etena saha pubbabhāgasīlādīhi sekkhā sīlasamādhipaññākkhandhā dassitā honti, ‘‘sacchikatvā’’ti etena saha asaṅkhatāya dhātuyā asekkhā sīlasamādhipaññākkhandhā dassitā hontīti.

3. Evaṃ saṅkhepeneva sabbadhammaguṇehi saddhammaṃ abhitthavitvā idāni ariyasaṅghaṃ thometuṃ ‘‘sugatassā’’tiādimāha. Tattha sugatassāti sambandhaniddeso, tassa ‘‘puttāna’’nti etena sambandho. Orasānanti puttavisesanaṃ. Mārasenamathanānanti orasaputtabhāve kāraṇaniddeso. Tena kilesappahānameva bhagavato orasaputtabhāve kāraṇaṃ anujānātīti dasseti. Aṭṭhannanti gaṇanaparicchedaniddeso. Tena satipi tesaṃ sattavisesabhāvena anekasahassasaṅkhābhāve imaṃ gaṇanaparicchedaṃ nātivattantīti dasseti maggaṭṭhaphalaṭṭhabhāvānātivattanato. Samūhanti samudāyaniddeso. Ariyasaṅghanti guṇavisiṭṭhasaṅghāṭabhāvaniddeso. Tena asabhipi ariyapuggalānaṃ kāyasāmaggiyaṃ ariyasaṅghabhāvaṃ dasseti diṭṭhisīlasāmaññena saṃhatabhāvato.

Tattha urasi bhavā jātā saṃvaddhā ca orasā. Yathā hi sattānaṃ orasaputtā attajātatāya pitu santakassa dāyajjassa visesena bhāgino honti, evameva tepi ariyapuggalā sammāsambuddhassa dhammassavanante ariyāya jātiyā jātatāya bhagavato santakassa vimuttisukhassa ariyadhammaratanassa ca ekantabhāginoti orasā viya orasā. Atha vā bhagavato dhammadesanānubhāvena ariyabhūmiṃ okkamamānā okkantā ca ariyasāvakā bhagavato urena vāyāmajanitābhijātitāya nippariyāyena ‘‘orasaputtā’’ti vattabbataṃ arahanti. Sāvakehi pavattiyamānāpi hi dhammadesanā ‘‘bhagavato dhammadesanā’’icceva vuccati taṃmūlikattā lakkhaṇādivisesābhāvato ca.

Yadipi ariyasāvakānaṃ ariyamaggādhigamasamaye bhagavato viya tadantarāya karaṇatthaṃ devaputtamāro, māravāhinī vā na ekantena apasādeti, tehi pana apasādetabbatāya kāraṇe vimathite tepi vimathitā eva nāma hontīti āha – ‘‘mārasenamathanāna’’nti. Imasmiṃ panatthe ‘‘māramārasenamathanāna’’nti vattabbe ‘‘mārasenamathanāna’’nti ekadesasarūpekaseso katoti daṭṭhabbaṃ. Atha vā khandhābhisaṅkhāramārānaṃ viya devaputtamārassapi guṇamāraṇe sahāyabhāvūpagamanato kilesabalakāyo ‘‘senā’’ti vuccati. Yathāha ‘‘kāmā te paṭhamā senā’’tiādi (su. ni. 438; mahāni. 28, 68, 149). Sā ca tehi diyaḍḍhasahassabhedā anantabhedā vā kilesavāhinī satidhammavicayavīriyasamathādiguṇapaharaṇehi odhiso vimathitā vihatā viddhastā cāti mārasenamathanā, ariyasāvakā. Etena tesaṃ bhagavato anujātaputtataṃ dasseti.

Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato ariyā niruttinayena. Atha vā sadevakena lokena ‘‘saraṇa’’nti araṇīyato upagantabbato upagatānañca tadatthasiddhito ariyā, ariyānaṃ saṅghoti ariyasaṅgho, ariyo ca so saṅgho cāti vā ariyasaṅgho, taṃ ariyasaṅghaṃ. Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo saṅgharatanādhīnoti ariyasaṅghassa bahūpakārataṃ dassetuṃ idheva ‘‘sirasā vande’’ti vuttanti daṭṭhabbaṃ.

Ettha ca ‘‘sugatassa orasānaṃ puttāna’’nti etena ariyasaṅghassa pabhavasampadaṃ dasseti, ‘‘mārasenamathanāna’’nti etena pahānasampadaṃ sakalasaṃkilesappahānadīpanato. ‘‘Aṭṭhannampi samūha’’nti etena ñāṇasampadaṃ maggaṭṭhaphalaṭṭhabhāvadīpanato. ‘‘Ariyasaṅgha’’nti etena pabhāvasampadaṃ dasseti sabbasaṅghānaṃ aggabhāvadīpanato. Atha vā ‘‘sugatassa orasānaṃ puttāna’’nti ariyasaṅghassa visuddhanissayabhāvadīpanaṃ, ‘‘mārasenamathanāna’’nti sammāujuñāyasāmīcippaṭipannabhāvadīpanaṃ, ‘‘aṭṭhannampi samūha’’nti āhuneyyādibhāvadīpanaṃ, ‘‘ariyasaṅgha’’nti anuttarapuññakkhettabhāvadīpanaṃ. Tathā ‘‘sugatassa orasānaṃ puttāna’’nti etena ariyasaṅghassa lokuttarasaraṇagamanasabbhāvaṃ dīpeti. Lokuttarasaraṇagamanena hi te bhagavato orasaputtā jātā. ‘‘Mārasenamathanāna’’nti etena abhinīhārasampadāsiddhaṃ pubbabhāge sammāpaṭipattiṃ dasseti. Katābhinīhārā hi sammāpaṭipannā māraṃ māraparisaṃ vā abhivijinanti. ‘‘Aṭṭhannampi samūha’’nti etena paṭividdhastavipakkhe sekkhāsekkhadhamme dasseti puggalādhiṭṭhānena maggaphaladhammānaṃ pakāsitattā. ‘‘Ariyasaṅgha’’nti aggadakkhiṇeyyabhāvaṃ dasseti. Saraṇagamanañca sāvakānaṃ sabbaguṇānaṃ ādi, sapubbabhāgapaṭipadā sekkhā sīlakkhandhādayo majjhe, asekkhā sīlakkhandhādayo pariyosānanti ādimajjhapariyosānakalyāṇā saṅkhepato sabbe ariyasaṅghaguṇā pakāsitā honti.

4. Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṃkittanamukhena ratanattayassa paṇāmaṃ katvā idāni taṃnipaccakāraṃ yathādhippete payojane pariṇāmento ‘‘iti me’’tiādimāha. Tattha ratijananaṭṭhena ratanaṃ, buddhadhammasaṅghā. Tesañhi ‘‘itipi so bhagavā’’tiādinā yathābhūtaguṇe āvajjentassa amatādhigamahetubhūtaṃ anappakaṃ pītipāmojjaṃ uppajjati. Yathāha –

‘‘Yasmiṃ mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hoti…pe… ujugatacitto kho mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyatī’’tiādi (a. ni. 6.10; 11.11).

Cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; khu. pā. aṭṭha. 6.3; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50);

Cittikatabhāvādayo ca anaññasādhāraṇā buddhādīsu eva labbhantīti.

Vandanāva vandanāmayaṃ yathā ‘‘dānamayaṃ sīlamaya’’nti (dī. ni. 3.305; itivu. 60). Vandanā cettha kāyavācācittehi tiṇṇaṃ ratanānaṃ guṇaninnatā, thomanā vā. Pujjabhavaphalanibbattanato puññaṃ, attano santānaṃ punātīti vā. Suvihatantarāyoti suṭṭhu vihatantarāyo. Etena attano pasādasampattiyā ratanattayassa ca khettabhāvasampattiyā taṃ puññaṃ atthappakāsanassa upaghātakaupaddavānaṃ vihanane samatthanti dasseti. Hutvāti pubbakālakiriyā. Tassa ‘‘atthaṃ pakāsayissāmī’’ti etena sambandho. Tassāti yaṃ ratanattayavandanāmayaṃ puññaṃ, tassa. Ānubhāvenāti balena.

5. Evaṃ ratanattayassa nipaccakāre payojanaṃ dassetvā idāni yassā dhammadesanāya atthaṃ saṃvaṇṇetukāmo, tassā tāva guṇābhitthavanavasena upaññāpanatthaṃ ‘‘majjhimapamāṇasuttaṅkitassā’’tiādi vuttaṃ. Tattha majjhimapamāṇasuttaṅkitassāti nātidīghanātikhuddakapamāṇehi suttantehi lakkhitassa. Yathā hi dīghāgame dīghapamāṇāni suttāni, yathā ca saṃyuttaṅguttarāgamesu dvīsu khuddakapamāṇāni, na evaṃ idha. Idha pana pamāṇato majjhimāni suttāni. Tena vuttaṃ ‘‘majjhimapamāṇasuttaṅkitassāti nātidīghanātikhuddakapamāṇehi suttantehi lakkhitassati attho’’ti. Etena ‘‘majjhimo’’ti ayaṃ imassa atthānugatasamaññāti dasseti. Nanu ca suttāni eva āgamo, kassa pana suttehi aṅkananti? Saccametaṃ paramatthato, suttāni pana upādāya paññatto āgamo. Yatheva hi atthabyañjanasamudāye ‘‘sutta’’nti vohāro, evaṃ suttasamudāye ayaṃ ‘‘āgamo’’ti vohāro. Idhāti imasmiṃ sāsane. Āgamissanti ettha, etena etasmā vā attatthaparatthādayoti āgamo, ādikalyāṇādiguṇasampattiyā uttamaṭṭhena taṃtaṃabhipatthitasamiddhihetutāya paṇḍitehi varitabbato varo, āgamo ca so varo cāti āgamavaro. Āgamasammatehi vā varoti āgamavaro, majjhimo ca so āgamavaro cāti majjhimāgamavaro, tassa.

Buddhānaṃ anubuddhānaṃ buddhānubuddhā, buddhānaṃ saccapaṭivedhaṃ anugamma paṭividdhasaccā aggasāvakādayo ariyā. Tehi atthasaṃvaṇṇanāguṇasaṃvaṇṇanānaṃ vasena saṃvaṇṇitassa. Atha vā buddhā ca anubuddhā ca buddhānubuddhāti yojetabbaṃ. Sammāsambuddheneva hi vinayasuttābhidhammānaṃ pakiṇṇakadesanādivasena yo paṭhamaṃ attho vibhatto, so eva pacchā tassa tassa saṃvaṇṇanāvasena saṅgītikārehi saṅgahaṃ āropitoti. Paravādamathanassāti aññatitthiyānaṃ vādanimmathanassa, tesaṃ diṭṭhigatabhañjanassāti attho. Ayañhi āgamo mūlapariyāyasuttasabbāsavasuttādīsu diṭṭhigatikānaṃ diṭṭhigatadosavibhāvanato saccakasuttaṃ (ma. ni. 1.353) upālisuttādīsu (ma. ni. 2.56) saccakādīnaṃ micchāvādanimmathanadīpanato visesato ‘‘paravādamathano’’ti thomitoti. Saṃvaṇṇanāsu cāyaṃ ācariyassa pakati, yā taṃtaṃsaṃvaṇṇanāsu ādito tassa tassa saṃvaṇṇetabbassa dhammassa visesaguṇakittanena thomanā. Tathā hi sumaṅgalavilāsinīsāratthapakāsinīmanorathapūraṇīsu aṭṭhasālinīādīsu ca yathākkamaṃ ‘‘saddhāvahaguṇassa, ñāṇappabhedajananassa, dhammakathikapuṅgavānaṃ vicittapaṭibhānajananassa, tassa gambhīrañāṇehi ogāḷhassa abhiṇhaso nānānayavicittassa abhidhammassā’’tiādinā thomanā katā.

6. Attho kathīyati etāyāti atthakathā, sā eva aṭṭhakathā ttha-kārassa ṭṭha-kāraṃ katvā yathā ‘‘dukkhassa pīḷanaṭṭho’’ti (paṭi. ma. 1.17; 2.8) āditotiādimhi paṭhamasaṅgītiyaṃ. Chaḷabhiññatāya paramena cittissariyabhāvena samannāgatattā jhānādīsu pañcavidhavasitāsabbhāvato ca vasino, therā mahākassapādayo. Tesaṃ satehi pañcahi. Yāti yā aṭṭhakathā. Saṅgītāti atthaṃ pakāsetuṃ yuttaṭṭhāne ‘‘ayaṃ etassa attho, ayaṃ etassa attho’’ti saṅgahetvā vuttā. Anusaṅgītā ca yasattherādīhi pacchāpi dutiyatatiyasaṅgītīsu. Iminā attano saṃvaṇṇanāya āgamanasuddhiṃ dasseti.

7. Sīhassa lānato gahaṇato sīhaḷo, sīhakumāro. Taṃvaṃsajātatāya tambapaṇṇidīpe khattiyānaṃ, tesaṃ nivāsatāya tambapaṇṇidīpassa ca sīhaḷabhāvo veditabbo. Ābhatāti jambudīpato ānītā. Athāti pacchā. Aparabhāge hi nikāyantaraladdhīhi asaṅkaratthaṃ sīhaḷabhāsāya aṭṭhakathā ṭhapitāti. Tena mūlaṭṭhakathā sabbasādhāraṇā na hotīti idaṃ atthappakāsanaṃ ekantena karaṇīyanti dasseti. Tenevāha ‘‘dīpavāsīnamatthāyā’’ti. Tattha dīpavāsīnanti jambudīpavāsīnaṃ, sīhaḷadīpavāsīnaṃ vā atthāya sīhaḷabhāsāya ṭhapitāti yojanā.

8. Apanetvānāti kañcukasadisaṃ sīhaḷabhāsaṃ apanetvā. Tatoti aṭṭhakathāto. Ahanti attānaṃ niddisati, manoramaṃ bhāsanti māgadhabhāsaṃ. Sā hi sabhāvaniruttibhūtā paṇḍitānaṃ manaṃ ramayatīti. Tenevāha ‘‘tantinayānucchavika’’nti, pāḷigatiyā anulomikaṃ pāḷibhāsāyānuvidhāyininti attho. Vigatadosanti asabhāvaniruttibhāsantararahitaṃ.

9. Samayaṃ avilomentoti siddhantaṃ avirodhento. Etena atthadosābhāvamāha. Aviruddhattā eva hi theravādāpi idha pakāsīyissanti. Theravaṃsadīpānanti thirehi sīlakkhandhādīhi samannāgatattā therā, mahākassapādayo. Tehi āgatā ācariyaparamparā theravaṃso, tappariyāpannā hutvā āgamādhigamasampannattā paññāpajjotena tassa samujjalanato theravaṃsadīpā, mahāvihāravāsino, tesaṃ. Vividhehi ākārehi nicchīyatīti vinicchayo, gaṇṭhiṭṭhānesu khīlamaddanākārena pavattā vimaticchedanī kathā. Suṭṭhu nipuṇo saṇho vinicchayo etesanti sunipuṇavinicchayā. Atha vā vinicchinotīti vinicchayo, yathāvuttatthavisayaṃ ñāṇaṃ. Suṭṭhu nipuṇo cheko vinicchayo etesanti yojetabbaṃ. Etena mahākassapāditheraparamparābhato, tato eva ca aviparīto saṇho sukhumo mahāvihāravāsīnaṃ vinicchayoti tassa pamāṇabhūtataṃ dasseti.

10. Sujanassa ti ca-saddo sampiṇḍanattho. Tena ‘‘na kevalaṃ jambudīpavāsīnameva atthāya, atha kho sādhujanatosanatthañcā’’ti dasseti. Tena ca ‘‘tambapaṇṇidīpavāsīnampi atthāyā’’ti ayamattho siddho hoti uggahaṇādisukaratāya tesampi bahukārattā. Ciraṭṭhitatthanti ciraṭṭhitiatthaṃ, cirakālaṭṭhitiyāti attho. Idañhi atthappakāsanaṃ aviparītapadabyañjanasunikkhepassa atthasunayassa ca upāyabhāvato saddhammassa ciraṭṭhitiyā saṃvattati. Vuttañhetaṃ bhagavatā ‘‘dveme, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve? Sunnikkhittañca padabyañjanaṃ attho ca sunīto’’ti (a. ni. 2.20).

11. Yaṃ atthavaṇṇanaṃ kattukāmo, tassā mahattaṃ pariharituṃ ‘‘sīlakathā’’tiādi vuttaṃ. Tenevāha ‘‘na taṃ idha vicārayissāmī’’ti. Atha vā yaṃ aṭṭhakathaṃ kattukāmo, tadekadesabhāvena visuddhimaggo gahetabboti kathikānaṃ upadesaṃ karonto tattha vicāritadhamme uddesavasena dasseti ‘‘sīlakathā’’tiādinā. Tattha sīlakathāti cārittavārittādivasena sīlassa vitthārakathā. Dhutadhammāti piṇḍapātikaṅgādayo terasa kilesadhunanakadhammā. Kammaṭṭhānāni sabbānīti pāḷiyaṃ āgatāni aṭṭhatiṃsa, aṭṭhakathāyaṃ dveti niravasesāni yogakammassa bhāvanāya pavattiṭṭhānāni. Cariyāvidhānasahitoti rāgacaritādīnaṃ sabhāvādividhānena sahito. Jhānāni cattāri rūpāvacarajjhānāni, samāpattiyo catasso arūpasamāpattiyo. Aṭṭhapi vā paṭiladdhamattāni jhānāni, samāpajjanavasībhāvappattiyā samāpattiyo. Jhānāni vā rūpārūpāvacarajjhānāni, samāpattiyo phalasamāpattinirodhasamāpattiyo.

12. Lokiyalokuttarabhedā cha abhiññāyo sabbā abhiññāyo. Ñāṇavibhaṅgādīsu (vibha. 751) āgatanayena ekavidhādinā paññāya saṃkaletvā sampiṇḍetvā nicchayo paññāsaṅkalananicchayo.

13. Paccayadhammānaṃ hetādīnaṃ paccayuppannadhammānaṃ hetupaccayādibhāvo paccayākāro, tassa desanā paccayākāradesanā, paṭiccasamuppādakathāti attho. Sā pana nikāyantaraladdhisaṅkararahitatāya suṭṭhu parisuddhā, ghanavinibbhogassa sudukkaratāya nipuṇā saṇhasukhumā, ekattanayādisahitā ca tattha vicāritāti āha ‘‘suparisuddhanipuṇanayā’’ti. Paṭisambhidādīsu āgatanayaṃ avissajjetvāva vicāritattā avimuttatantimaggā.

14. Iti pana sabbanti iti-saddo parisamāpane, pana-saddo vacanālaṅkāre, etaṃ sabbanti attho. Idhāti imissā aṭṭhakathāya. Na taṃ vicārayissāmi punaruttibhāvatoti adhippāyo.

15. Idāni tasseva avicāraṇassa ekantakāraṇaṃ niddhārento ‘‘majjhe visuddhimaggo’’tiādimāha. Tattha ‘‘majjhe ṭhatvā’’ti etena majjhaṭṭhabhāvadīpanena visesato catunnaṃ āgamānaṃ sādhāraṇaṭṭhakathā visuddhimaggo, na sumaṅgalavilāsinīādayo viya asādhāraṇaṭṭhakathāti dasseti. ‘‘Visesato’’ti ca idaṃ vinayābhidhammānampi visuddhimaggo yathārahaṃ atthavaṇṇanā hoti evāti katvā vuttaṃ.

16. Iccevāti iti eva. Tampīti visuddhimaggampi. Etāyāti papañcasūdaniyā. Ettha ca ‘‘sīhaḷadīpaṃ ābhatā’’tiādinā aṭṭhakathākaraṇassa nimittaṃ dasseti, ‘‘dīpavāsīnamatthāya, sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassā’’ti etena payojanaṃ, ‘‘majjhimāgamavarassa atthaṃ pakāsayissāmī’’ti etena piṇḍatthaṃ, ‘‘apanetvāna tatohaṃ sīhaḷabhāsa’’ntiādinā, ‘‘sīlakathā’’tiādinā ca karaṇappakāraṃ. Sīlakathādīnaṃ avicāraṇampi hi idha karaṇappakāro evāti.

Ganthārambhakathāvaṇṇanā niṭṭhitā.

Nidānakathāvaṇṇanā

1. Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanamukheneva hotīti paṭhamaṃ tāva paṇṇāsavaggasuttādivasena majjhimāgamassa vibhāgaṃ dassetuṃ ‘‘tattha majjhimasaṅgīti nāmā’’tiādimāha. Tattha tatthāti yaṃ vuttaṃ ‘‘majjhimāgamavarassa atthaṃ pakāsayissāmī’’ti, tasmiṃ vacane. Yā majjhimāgamapariyāyena majjhimasaṅgīti vuttā, sā paṇṇāsādito edisāti dasseti ‘‘majjhimasaṅgīti nāmā’’tiādinā. Tatthāti vā ‘‘etāya aṭṭhakathāya vijānātha majjhimasaṅgītiyā attha’’nti ettha yassā majjhimasaṅgītiyā atthaṃ vijānāthāti vuttaṃ, sā majjhimasaṅgīti nāma paṇṇāsādito edisāti dasseti. Pañca dasakā paṇṇāsā, mūle ādimhi paṇṇāsā, mūlabhūtā vā paṇṇāsā mūlapaṇṇāsā. Majjhe bhavā majjhimā, majjhimā ca sā paṇṇāsā cāti majjhimapaṇṇāsā. Upari uddhaṃ paṇṇāsā uparipaṇṇāsā. Paṇṇāsattayasaṅgahāti paṇṇāsattayaparigaṇanā.

Ayaṃ saṅgaho nāma jātisañjātikiriyāgaṇanavasena catubbidho. Tattha ‘‘yā cāvuso visākha, sammāvācā, yo ca sammākammanto, yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahitā’’ti (ma. ni. 1.462) ayaṃ jātisaṅgaho. ‘‘Yo cāvuso visākha, sammāvāyāmo. Yā ca sammāsati, yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahitā’’ti ayaṃ sañjātisaṅgaho. ‘‘Yā cāvuso visākha, sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā’’ti ayaṃ kiriyāsaṅgaho. ‘‘Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe cakkhāyatanaṃ rūpakkhandhena saṅgahita’’nti (kathā. 471) ayaṃ gaṇanasaṅgaho. Ayameva ca idhādhippeto. Tena vuttaṃ ‘‘paṇṇāsattayasaṅgahāti paṇṇāsattayaparigaṇanā’’ti.

Vaggatoti samūhato, so panettha dasakavasena veditabbo. Yebhuyyena hi sāsane dasake vaggavohāro. Tenevāha ‘‘ekekāya paṇṇāsāya pañca pañca vagge katvā’’ti. Pannarasavaggasamāyogāti pannarasavaggasaṃyogāti attho. Keci pana samāyogasaddaṃ samudāyatthaṃ vadanti. Padatoti ettha aṭṭhakkharo gāthāpādo ‘‘pada’’nti adhippeto, tasmā ‘‘akkharato cha akkharasatasahassāni caturāsītuttarasatādhikāni catucattālīsa sahassāni ca akkharānī’’ti pāṭhena bhavitabbanti vadanti. Yasmā pana navakkharo yāva dvādasakkharo ca gāthāpādo saṃvijjati, tasmā tādisānampi gāthānaṃ vasena aḍḍhateyyagāthāsataṃ bhāṇavāro hotīti katvā ‘‘akkharato satta akkharasatasahassāni cattālīsañca sahassāni tepaññāsañca akkharānī’’ti vuttaṃ. Evañhi padabhāṇavāragaṇanāhi akkharagaṇanā saṃsandati, netarathā. Bhāṇavāroti ca dvattiṃsakkharānaṃ gāthānaṃ vasena aḍḍhateyyagāthāsataṃ, ayañca akkharagaṇanā bhāṇavāragaṇanā ca padagaṇanānusārena laddhāti veditabbā. Imameva hi atthaṃ ñāpetuṃ suttagaṇanānantaraṃ bhāṇavāre agaṇetvā padāni gaṇitāni. Tatridaṃ vuccati –

‘‘Bhāṇavārā yathāpi hi, majjhimassa pakāsitā;

Upaḍḍhabhāṇavāro ca, tevīsatipadādhiko.

Satta satasahassāni, akkharānaṃ vibhāvaye;

Cattālīsa sahassāni, tepaññāsañca akkhara’’nti.

Anusandhitoti desanānusandhito. Ekasmiṃ eva hi sutte purimapacchimānaṃ desanābhāgānaṃ sambandho anusandhānato anusandhi. Ettha ca attajjhāsayānusandhi parajjhāsayānusandhīti duvidho ajjhāsayānusandhi. So pana katthaci desanāya vippakatāya dhammaṃ suṇantānaṃ pucchāvasena, katthaci desentassa satthu sāvakassa dhammapaṭiggāhakānañca ajjhāsayavasena, katthaci desetabbassa dhammassa vasena hotīti samāsato tippakāro. Tena vuttaṃ ‘‘pucchānusandhiajjhāsayānusandhiyathānusandhivasena saṅkhepato tividho anusandhī’’ti. Saṅkhepeneva ca catubbidho anusandhi veditabbo. Tattha ‘‘evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca ‘kiṃ nu kho, bhante, orimaṃ tīraṃ, kiṃ pārimaṃ tīraṃ, ko majjhe saṃsīdo, ko thale ussādo, ko manussaggāho, ko amanussaggāho, ko āvattaggāho, ko antopūtibhāvo’ti’’ (saṃ. ni. 4.241)? Evaṃ pucchantānaṃ vissajjentena bhagavatā pavattitadesanāvasena pucchānusandhī veditabbo. ‘‘Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi ‘iti kira bho rūpaṃ anattā… vedanā… saññā… saṅkhārā… viññāṇaṃ anattā, anattakatāni kammāni kamattānaṃ phusissantī’ti. Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya ‘iti kira bho rūpaṃ anattā…pe… phusissantī’ti. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti (ma. ni. 3.90) evaṃ paresaṃ ajjhāsayaṃ viditvā bhagavatā pavattitadesanāvasena parajjhāsayānusandhi veditabbo.

‘‘Tassa mayhaṃ brāhmaṇa etadahosi ‘yaṃnūnāhaṃ yā tā rattiyo abhiññātā abhilakkhitā cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattīsu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni, tathārūpesu senāsanesu vihareyyaṃ appeva nāmāhaṃ bhayabheravaṃ passeyya’nti’’ (ma. ni. 1.49) evaṃ bhagavatā, ‘‘tatrāvuso lobho ca pāpako doso ca pāpako lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā, cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī’’ti (ma. ni. 1.33) evaṃ dhammasenāpatinā ca attano ajjhāsayeneva pavattitadesanāvasena attajjhāsayānusandhi veditabbo. Yena pana dhammena ādimhi desanā uṭṭhitā, tassa anurūpadhammavasena vā paṭipakkhadhammavasena vā yesu suttesu upari desanā āgacchati, tesaṃ vasena yathānusandhi veditabbo. Seyyathidaṃ ākaṅkheyyasutte (ma. ni. 1.65) heṭṭhā sīlena desanā uṭṭhitā, upari abhiññā āgatā. Vatthusutte (ma. ni. 1.70) heṭṭhā kilesena desanā uṭṭhitā, upari brahmavihārā āgatā. Kosambakasutte (ma. ni. 1.491) heṭṭhā bhaṇḍanena desanā uṭṭhitā, upari sāraṇīyadhammā āgatā. Kakacūpame (ma. ni. 1.222) heṭṭhā akkhantiyā vasena desanā uṭṭhitā, upari kakacūpamā āgatāti.

Vitthārato panetthāti evaṃ saṅkhepato tividho catubbidho ca anusandhi ettha etasmiṃ majjhimanikāye tasmiṃ tasmiṃ sutte yathārahaṃ vitthārato vibhajitvā viññāyamānā navasatādhikāni tīṇi anusandhisahassāni honti. Yathā cetaṃ paṇṇāsādivibhāgavacanaṃ majjhimasaṅgītiyā sarūpadassanatthaṃ hoti, evaṃ pakkhepadosapariharaṇatthañca hoti. Evañhi paṇṇāsādīsu vavatthitesu tabbinimuttaṃ kiñci suttaṃ yāva ekaṃ padampi ānetvā imaṃ majjhimasaṅgītiyāti kassaci vattuṃ okāso na siyāti.

Evaṃ paṇṇāsavaggasuttabhāṇavārānusandhibyañjanato majjhimasaṅgītiṃ vavatthapetvā idāni naṃ ādito paṭṭhāya saṃvaṇṇetukāmo attano saṃvaṇṇanāya tassā paṭhamamahāsaṅgītiyaṃ nikkhittānukkameneva pavattabhāvaṃ dassetuṃ ‘‘tattha paṇṇāsāsu mūlapaṇṇāsā ādī’’tiādimāha. Tattha yathāpaccayaṃ tattha tattha desitattā paññattattā ca vippakiṇṇānaṃ dhammavinayānaṃ saṅgahetvā gāyanaṃ kathanaṃ saṅgīti, mahāvisayattā pūjanīyattā ca mahatī saṅgītīti mahāsaṅgīti, paṭhamā mahāsaṅgīti paṭhamamahāsaṅgīti, tassā pavattitakālo paṭhamamahāsaṅgītikālo, tasmiṃ paṭhamamahāsaṅgītikāle. Nidadāti desanaṃ desakālādivasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ, yo lokiyehi ‘‘upogghāto’’ti vuccati, svāyamettha ‘‘evaṃ me suta’’ntiādiko gantho veditabbo, na pana ‘‘sanidānāhaṃ, bhikkhave, dhammaṃ desemī’’tiādīsu (a. ni. 3.126) viya ajjhāsayādidesanuppattihetu. Tenevāha ‘‘evaṃ me sutantiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādī’’ti. Kāmañcettha yassaṃ paṭhamamahāsaṅgītiyaṃ nikkhittānukkamena saṃvaṇṇanaṃ kattukāmo, sā vitthārato vattabbā. Sumaṅgalavilāsiniyaṃ (dī. ni. ṭī. 1.nidānakathāvaṇṇanā) pana attanā vitthāritattā tattheva gahetabbāti imissā saṃvaṇṇanāya mahantataṃ pariharanto ‘‘sā panesā’’tiādimāha.

Nidānakathāvaṇṇanā niṭṭhitā.

1. Mūlapariyāyavaggo

1. Mūlapariyāyasuttavaṇṇanā

Abbhantaranidānavaṇṇanā

1. Evaṃ bāhiranidāne vattabbaṃ atidisitvā idāni abhantaranidānaṃ ādito paṭṭhāya saṃvaṇṇetuṃ ‘‘yaṃ paneta’’ntiādi vuttaṃ. Tattha yasmā saṃvaṇṇanaṃ karontena saṃvaṇṇetabbe dhamme padavibhāgaṃ padatthañca dassetvā tato paraṃ piṇḍattādidassanavasena saṃvaṇṇanā kātabbā, tasmā padāni tāva dassento ‘‘evanti nipātapada’’ntiādimāha. Tattha padavibhāgoti padānaṃ viseso, na padaviggaho. Atha vā padāni ca padavibhāgo ca padavibhāgo, padaviggaho ca padavibhāgo ca padavibhāgoti vā ekasesavasena padapadaviggahā padavibhāgasaddena vuttāti veditabbaṃ. Tattha padaviggaho ‘‘subhagañca taṃ vanañcāti subhagavanaṃ, sālānaṃ rājā, sālo ca so rājā ca itipi sālarājā’’tiādivasena samāsapadesu daṭṭhabbo.

Atthatoti padatthato. Taṃ pana padatthaṃ atthuddhārakkamena paṭhamaṃ evaṃsaddassa dassento ‘‘evaṃ-saddo tāvā’’tiādimāha. Avadhāraṇādīti ettha ādi-saddena idamatthapucchāparimāṇādiatthānaṃ saṅgaho daṭṭhabbo. Tathā hi ‘‘evaṃgatāni puthusippāyatanāni (dī. ni. 1.163), evavidho evamākāro’’ti ca ādīsu idaṃ-saddassa atthe evaṃ-saddo. Gata-saddo hi pakārapariyāyo, tathā vidhākāra-saddā ca. Tathā hi vidhayuttagata-sadde lokiyā pakāratthe vadanti. ‘‘Evaṃ su te sunhātā suvilittā kappitakesamassū āmukkamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyakoti. No hidaṃ, bho gotamā’’tiādīsu (dī. ni. 1.286) pucchāyaṃ. ‘‘Evaṃlahuparivattaṃ (a. ni. 1.48) evamāyupariyanto’’ti (pārā. 12) ca ādīsu parimāṇe.

Nanu ca ‘‘evaṃ su te sunhātā suvilittā, evamāyupariyanto’’ti ettha evaṃ-saddena pucchanākāraparimāṇākārānaṃ vuttattā ākārattho eva evaṃ-saddoti? Na, visesasabbhāvato. Ākāramattavācako hi evaṃ-saddo ākāratthoti adhippeto yathā ‘‘evaṃ byā kho’’tiādīsu (ma. ni. 1.234, 396), na pana ākāravisesavācako. Evañca katvā ‘‘evaṃ jātena maccenā’’tiādīni upamādiudāharaṇāni upapannāni honti. Tathā hi ‘‘yathāpi…pe… bahu’’nti (dha. pa. 53) ettha puppharāsiṭṭhāniyato manussūpapatti-sappurisūpanissaya-saddhammassavana-yonisomanasikāra- bhogasampatti-ādidānādi-puññakiriyahetusamudāyato sobhā-sugandhatādiguṇayogato mālāguṇasadisiyo pahūtā puññakiriyā maritabbasabhāvatāya maccena sattena kattabbāti jotitattā puppharāsimālāguṇāva upamā, tesaṃ upamākāro yathā-saddena aniyamato vuttoti ‘‘evaṃ-saddo upamākāranigamanattho’’ti vattuṃ yuttaṃ. So pana upamākāro niyamiyamāno atthato upamāva hotīti āha ‘‘upamāyaṃ āgato’’ti. Tathā ‘‘evaṃ iminā ākārena abhikkamitabba’’ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā yo tattha upadisanākāro, so atthato upadeso evāti vuttaṃ ‘‘evaṃ te…pe… upadese’’ti. Tathā ‘‘evametaṃ bhagavā, evametaṃ sugatā’’ti ettha ca bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ tattha saṃvijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ. Yo tattha sampahaṃsanākāroti yojetabbaṃ.

Evamevaṃ panāyanti ettha garahaṇākāroti yojetabbaṃ, so ca garahaṇākāro ‘‘vasalī’’tiādikhuṃsanasaddasannidhānato idha evaṃ-saddena pakāsitoti viññāyati. Yathā cettha, evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānato daṭṭhabbaṃ. Evaṃ, bhanteti pana dhammassa sādhukaṃ savanamanasikāre sanniyojitehi bhikkhūhi attano tattha ṭhitabhāvassa paṭijānanavasena vuttattā ettha evaṃ-saddo vacanasampaṭicchanattho vutto. Tena evaṃ, bhante sādhu, bhante, suṭṭhu, bhanteti vuttaṃ hoti. Evañca vadehīti ‘‘yathāhaṃ vadāmi, evaṃ samaṇaṃ ānandaṃ vadehī’’ti yo evaṃ vadanākāro idāni vattabbo. So evaṃsaddena nidassīyatīti ‘‘nidassane’’ti vuttoti. Evaṃ noti etthāpi tesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāve sanniṭṭhānajananatthaṃ anumatigahaṇavasena ‘‘saṃvattanti vā no vā, kathaṃ vo ettha hotī’’ti pucchāya katāya ‘‘evaṃ no ettha hotī’’ti vuttattā tadākārasanniṭṭhānaṃ evaṃ-saddena vibhāvitanti viññāyati. So pana tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno avadhāraṇattho hotīti āha ‘‘evaṃ no ettha hotītiādīsu avadhāraṇe’’ti.

Nānānayanipuṇanti ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā, nandiyāvattatipukkhalasīhavikkīḷitaaṅkusadisālocanasaṅkhātā vā ādhārādibhedavasena nānāvidhā nayā nānānayā, nayā vā pāḷigatiyo, tā ca paññattianupaññattiādivasena saṃkilesabhāgiyādilokiyāditadubhayavomissakādivasena kusalādivasena khandhādivasena saṅgahādivasena samayavimuttādivasena ṭhapanādivasena kusalamūlādivasena tikappaṭṭhānādivasena ca nānappakārāti nānānayā. Tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ. Āsayova ajjhāsayo, te ca sassatādibhedena, tattha ca apparajakkhatādibhedena aneke, attajjhāsayādayo eva vā samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ. Atthabyañjanasampannanti atthabyañjanaparipuṇṇaṃ upanetabbābhāvato, saṅkāsanapakāsana-vivaraṇa-vibhajana-uttānīkaraṇa-paññattivasena chahi atthapadehi, akkhara-padabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatanti vā attho daṭṭhabbo.

Vividhapāṭihāriyanti ettha pāṭihāriyapadassa vacanatthaṃ (udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā; saṃ. ni. ṭī. 1.1.1 devatāsaṃyutta) ‘‘paṭipakkhaharaṇato, rāgādikilesāpanayanato ca pāṭihāriya’’nti vadanti, bhagavato pana paṭipakkhā rāgādayo na santi, ye haritabbā. Puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha ‘‘pāṭihāriya’’nti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato ‘‘pāṭihāriya’’nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhipakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. ‘‘Paṭī’’ti vā ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu (su. ni. 985; cūḷani. 4) viya, tasmā samāhite citte vigatūpakkilese ca katakiccena pacchā haritabbaṃ pavattetabbanti pāṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ pāṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakilesaharaṇāni hontīti pāṭihāriyāni bhavanti. Pāṭihāriyameva pāṭihāriyaṃ, pāṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekamekaṃ pāṭihāriyanti vuccati. Pāṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Tassa pana iddhiādibhedena visayabhedena ca bahuvidhassa bhagavato desanāyaṃ labbhamānattā āha ‘‘vividhapāṭihāriya’’nti.

Na aññathāti bhagavato sammukhā sutākārato na aññathāti attho, na pana bhagavato desitākārato. Acinteyyānubhāvā hi bhagavato desanā. Evañca katvā ‘‘sabbappakārena ko samattho viññātu’’nti idaṃ vacanaṃ samatthitaṃ bhavati, dhāraṇabaladassanañca na virujjhati sutākārāvirajjhanassa adhippetattā. Na hettha atthantaratāparihāro dvinnampi atthānaṃ ekavisayattā. Itarathā thero bhagavato desanāya sabbathā paṭiggahaṇe samattho asamattho cāti āpajjeyyāti.

‘‘Yo paro na hoti, so attā’’ti evaṃ vuttāya niyakajjhattasaṅkhātāya sasantatiyā vattanato tividhopi me-saddo kiñcāpi ekasmiṃyeva atthe dissati, karaṇasampadānasāminiddesavasena pana vijjamānaṃ bhedaṃ sandhāyāha ‘‘me-saddo tīsu atthesu dissatī’’ti.

Kiñcāpi upasaggo kiriyaṃ viseseti, jotakabhāvato pana satipi tasmiṃ sutasaddo eva taṃ tamatthaṃ vadatīti anupasaggassa sutasaddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhatīti dassento ‘‘saupasaggo ca anupasaggo cā’’tiādimāha. Assāti sutasaddassa. Kammabhāvasādhanāni idha sutasadde sambhavantīti vuttaṃ ‘‘upadhāritanti vā upadhāraṇanti vā attho’’ti. Mayāti atthe satīti yadā me-saddassa kattuvasena karaṇaniddeso, tadāti attho. Mamāti atthe satīti yadā sambandhavasena sāminiddeso, tadā.

Suta-saddasannidhāne payuttena evaṃ-saddena savanakiriyājotakena bhavitabbanti vuttaṃ ‘‘evanti sotaviññāṇādiviññāṇakiccanidassana’’nti. Ādi-saddena sampaṭicchanādīnaṃ pañcadvārikaviññāṇānaṃ tadabhinīhaṭānañca manodvārikaviññāṇānaṃ gahaṇaṃ veditabbaṃ. Sabbesampi vākyānaṃ eva-kāratthasahitattā ‘‘suta’’nti etassa sutamevāti ayamattho labbhatīti āha ‘‘assavanabhāvapaṭikkhepato’’ti. Etena avadhāraṇena nirāsaṅkataṃ dasseti. Yathā ca sutaṃ sutamevāti niyametabbaṃ, taṃ sammā sutaṃ hotīti āha ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti sutanti asutaṃ na hotīti ayametassa atthoti vuttaṃ ‘‘assavanabhāvapaṭikkhepato’’ti. Iminā diṭṭhādivinivattanaṃ karoti. Idaṃ vuttaṃ hoti ‘‘na idaṃ mayā diṭṭhaṃ, na sayambhuñāṇena sacchikataṃ, atha kho sutaṃ, tañca kho sammadevā’’ti. Tenevāha – ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Avadhāraṇatthe vā evaṃ-sadde ayamatthayojanā karīyatīti tadapekkhassa suta-saddassa ayamattho vutto ‘‘assavanabhāvapaṭikkhepato’’ti. Tenevāha ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Savanasaddo cettha kammattho veditabbo ‘‘suyyatī’’ti.

Evaṃ savanahetusuṇantapuggalasavanavisesavasena padattayassa ekena pakārena atthayojanaṃ dassetvā idāni pakārantarehipi taṃ dassetuṃ ‘‘tathā eva’’ntiādi vuttaṃ. Tattha tassāti yā sā bhagavato sammukhā dhammassavanākārena pavattā manodvāraviññāṇavīthi, tassā. Sā hi nānappakārena ārammaṇe pavattituṃ samatthā. Tathā ca vuttaṃ ‘‘sotadvārānusārenā’’ti. Nānappakārenāti vakkhamānānaṃ anekavihitānaṃ byañjanatthaggahaṇānaṃ nānākārena. Etena imissā yojanāya ākārattho evaṃ-saddo gahitoti dīpeti. Pavattibhāvappakāsananti pavattiyā atthibhāvappakāsanaṃ. Sutanti dhammappakāsananti yasmiṃ ārammaṇe vuttappakārā viññāṇavīthi nānappakārena pavattā, tassa dhammattā vuttaṃ, na sutasaddassa dhammatthattā. Vuttassevatthassa pākaṭīkaraṇaṃ ‘‘ayañhetthā’’tiādi. Tattha viññāṇavīthiyāti karaṇatthe karaṇavacanaṃ. Mayāti kattuatthe.

Evanti niddisitabbappakāsananti nidassanatthaṃ evaṃ-saddaṃ gahetvā vuttaṃ nidassetabbassa niddisitabbattābhāvābhāvato. Tena evaṃ-saddena sakalampi suttaṃ paccāmaṭṭhanti dasseti. Suta-saddassa kiriyāsaddattā savanakiriyāya ca sādhāraṇaviññāṇapabandhapaṭibaddhattā tattha ca puggalavohāroti vuttaṃ ‘‘sutanti puggalakiccappakāsana’’nti. Na hi puggalavohārarahite dhammapabandhe savanakiriyā labbhatīti.

Yassa cittasantānassātiādipi ākāratthameva evaṃ-saddaṃ gahetvā purimayojanāya aññathā atthayojanaṃ dassetuṃ vuttaṃ. Tattha ākārapaññattīti upādāpaññatti eva dhammānaṃ pavattiākārūpādānavasena tathā vuttā. Sutanti visayaniddesoti sotabbabhūto dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānanti katvā vuttaṃ. Cittasantānavinimuttassa paramatthato kassaci kattu abhāvepi saddavohārena buddhiparikappitabhedavacanicchāya cittasantānato aññaṃ viya taṃsamaṅgiṃ katvā vuttaṃ ‘‘cittasantānena taṃsamaṅgino’’ti. Savanakiriyāvisayopi sotabbadhammo savanakiriyāvasena pavattacittasantānassa idha paramatthato kattubhāvato, savanavasena cittappavattiyā eva vā savanakiriyābhāvato taṃkiriyākattu ca visayo hotīti vuttaṃ ‘‘taṃsamaṅgino kattuvisaye’’ti. Sutākārassa ca therassa sammānicchitabhāvato āha ‘‘gahaṇasanniṭṭhāna’’nti. Etena vā avadhāraṇatthaṃ evaṃ-saddaṃ gahetvā ayamatthayojanā katāti daṭṭhabbaṃ.

Pubbe sutānaṃ nānāvihitānaṃ suttasaṅkhātānaṃ atthabyañjanānaṃ upadhāritarūpassa ākārassa nidassanassa, avadhāraṇassa vā pakāsanasabhāvo evaṃ-saddoti tadākārādiupadhāraṇassa puggalapaññattiyā upādānabhūtadhammapabandhabyāpāratāya vuttaṃ – ‘‘evanti puggalakiccaniddeso’’ti. Savanakiriyā pana puggalavādinopi viññāṇanirapekkhā natthīti visesato viññāṇabyāpāroti āha ‘‘sutanti viññāṇakiccaniddeso’’ti. ‘‘Me’’ti saddappavattiyā ekanteneva sattavisayattā viññāṇakiccassa ca tattheva samodahitabbato ‘‘meti ubhayakiccayuttapuggalaniddeso’’ti vuttaṃ. Avijjamānapaññattivijjamānapaññattisabhāvā yathākkamaṃ evaṃ-sadda – suta-saddānaṃ atthāti te tathārūpa-paññatti-upādānabhūta-dhammapabandhabyāpārabhāvena dassento āha – ‘‘evanti puggalakiccaniddeso, sutanti viññāṇakiccaniddeso’’ti. Ettha ca karaṇakiriyākattukammavisesappakāsanavasena puggalabyāpāravisayapuggalabyāpāranidassanavasena gahaṇākāragāhakatabbisayavisesaniddesavasena kattukaraṇabyāpārakattuniddesavasena ca dutiyādayo catasso atthayojanā dassitāti daṭṭhabbaṃ.

Sabbassapi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā sabbapaññattīnañca vijjamānādivasena chasu paññattibhedesu antogadhattā tesu ‘‘eva’’ntiādīnaṃ paññattīnaṃ sarūpaṃ niddhārento āha – ‘‘evanti ca meti cā’’tiādi. Tattha ‘‘eva’’nti ca ‘‘me’’ti ca vuccamānassatthassa ākārādino dhammānaṃ asallakkhaṇabhāvato avijjamānapaññattibhāvoti āha – ‘‘saccikaṭṭhaparamatthavasena avijjamānapaññattī’’ti. Tattha saccikaṭṭhaparamatthavasenāti bhūtatthauttamatthavasena. Idaṃ vuttaṃ hoti – yo māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti, so rūpasaddādisabhāvo, ruppanānubhavanādisabhāvo vā attho saccikaṭṭho paramattho cāti vuccati, na tathā ‘‘evaṃ me’’ti padānaṃ atthoti. Etamevatthaṃ pākaṭataraṃ kātuṃ ‘‘kiñhettha ta’’ntiādi vuttaṃ. Sutanti pana saddāyatanaṃ sandhāyāha ‘‘vijjamānapaññattī’’ti. Teneva hi ‘‘yañhi taṃ ettha sotena upaladdha’’nti vuttaṃ, ‘‘sotadvārānusārena upaladdha’’nti pana vutte atthabyañjanādisabbaṃ labbhati.

Taṃ taṃ upādāya vattabbatoti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādino paccāmasanavasena ‘‘eva’’nti, sasantatipariyāpanne khandhe upādāya ‘‘me’’ti vattabbattāti attho. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro ‘‘dutiyaṃ tatiya’’ntiādiko viya paṭhamādīni diṭṭhamutaviññāte apekkhitvāva pavattoti āha ‘‘diṭṭhādīni upanidhāya vattabbato’’ti asutaṃ na hotīti hi sutanti pakāsitoyamatthoti. Attanā paṭividdhā suttassa pakāravisesā ‘‘eva’’nti therena paccāmaṭṭhāti āha ‘‘asammohaṃ dīpetī’’ti. Nānappakārapaṭivedhasamattho hotīti etena vakkhamānassa suttassa nānappakārataṃ duppaṭivijjhatañca dasseti. Sutassa asammosaṃ dīpetīti sutākārassa yāthāvato dassiyamānattā vuttaṃ. Asammohenāti sammohābhāvena, paññāya eva vā savanakālasambhūtāya taduttarakālapaññāsiddhi. Evaṃ asammosenāti etthāpi vattabbaṃ. Byañjanānaṃ paṭivijjhitabbo ākāro nātigambhīro, yathāsutadhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtāti vuttaṃ ‘‘paññāpubbaṅgamāyā’’tiādi ‘‘paññāya pubbaṅgamā’’ti katvā. Pubbaṅgamatā cettha padhānatā ‘‘manopubbaṅgamā’’tiādīsu (dha. pa. 1, 2) viya. Pubbaṅgamatāya vā cakkhuviññāṇādīsu āvajjanādīnaṃ viya appadhānatte paññā pubbaṅgamā etissāti ayampi attho yujjati. Evaṃ satipubbaṅgamāyāti etthāpi vuttanayānusārena yathāsambhavamattho veditabbo. Atthabyañjanasampannassāti atthabyañjanaparipuṇṇassa, saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi, akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatassāti vā attho daṭṭhabbo.

Yonisomanasikāraṃ dīpeti evaṃ-saddena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ aviparītasaddhammavisayattāti adhippāyo. Avikkhepaṃ dīpetīti ‘‘mūlapariyāyaṃ kattha bhāsita’’ntiādipucchāvasena pakaraṇappattassa vakkhamānassa suttassa savanaṃ samādhānamantarena na sambhavatīti katvā vuttaṃ. Vikkhittacittassātiādi tassevatthassa samatthanavasena vuttaṃ. Sabbasampattiyāti atthabyañjanadesakapayojanādisampattiyā. Aviparītasaddhammavisayehi viya ākāranidassanāvadhāraṇatthehi yonisomanasikārassa, saddhammassavanena viya ca avikkhepassa yathā yonisomanasikārena phalabhūtena attasammāpaṇidhipubbekatapuññatānaṃ siddhi vuttā tadavinābhāvato, evaṃ avikkhepena phalabhūtena kāraṇabhūtānaṃ saddhammassavanasappurisūpanissayānaṃ siddhi dassetabbā siyā assutavato sappurisūpanissayarahitassa ca tadabhāvato. Na hi vikkhittacittotiādinā samatthanavacanena pana avikkhepena kāraṇabhūtena sappurisūpanissayena ca phalabhūtassa saddhammassavanassa siddhi dassitā. Ayaṃ panettha adhippāyo yutto siyā – saddhammassavanasappurisūpanissayā na ekantena avikkhepassa kāraṇaṃ bāhiraṅgattā, avikkhepo pana sappurisūpanissayo viya saddhammassavanassa ekantakāraṇanti. Evampi avikkhepena sappurisūpanissayasiddhijotanā na samatthitāva, no na samatthitā vikkhittacittānaṃ sappurisapayirupāsanābhāvassa atthasiddhattā. Ettha ca purimaṃ phalena kāraṇassa siddhidassanaṃ nadīpūrena viya upari vuṭṭhisabbhāvassa, dutiyaṃ kāraṇena phalassa siddhidassanaṃ daṭṭhabbaṃ ekantavassinā viya meghavuṭṭhānena vuṭṭhippavattiyā.

Bhagavato vacanassa atthabyañjanapabhedaparicchedavasena sakalasāsanasampattiogāhanākāro niravasesaparahitapāripūrikāraṇanti vuttaṃ ‘‘evaṃ bhaddako ākāro’’ti. Yasmā na hotīti sambandho. Pacchimacakkadvayasampattinti attasammāpaṇidhipubbekatapuññatāsaṅkhātaṃ guṇadvayaṃ. Aparāparavuttiyā cettha cakkabhāvo, caranti etehi sattā sampattibhavesūti vā. Ye sandhāya vuttaṃ ‘‘cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī’’tiādi (a. ni. 4.31). Purimapacchimabhāvo cettha desanākkamavasena daṭṭhabbo. Pacchimacakkadvayasiddhiyāti pacchimacakkadvayassa atthitāya. Sammāpaṇihitatto pubbe ca katapuñño suddhāsayo hoti tadasuddhihetūnaṃ kilesānaṃ dūrībhāvatoti āha – ‘‘āsayasuddhi siddhā hotī’’ti. Tathā hi vuttaṃ ‘‘sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare’’ti (dha. pa. 43), ‘‘katapuññosi tvaṃ ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo’’ti (dī. ni. 2.207) ca. Tenevāha ‘‘āsayasuddhiyā adhigamabyattisiddhī’’ti. Payogasuddhiyāti yonisomanasikārapubbaṅgamassa dhammassavanapayogassa visadabhāvena. Tathā cāha ‘‘āgamabyattisiddhī’’ti. Sabbassa vā kāyavacīpayogassa niddosabhāvena. Parisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hotīti.

Nānappakārapaṭivedhadīpakenātiādinā atthabyañjanesu therassa evaṃsaddasuta-saddānaṃ asammohāsammosadīpanato catupaṭisambhidāvasena atthayojanaṃ dasseti. Tattha sotabbabhedapaṭivedhadīpakenāti etena ayaṃ suta-saddo evaṃ-saddasannidhānato, vakkhamānāpekkhāya vā sāmaññeneva sotabbadhammavisesaṃ āmasatīti dasseti. Manodiṭṭhikaraṇā pariyattidhammānaṃ anupekkhanasuppaṭivedhā visesato manasikārapaṭibaddhāti te vuttanayena yonisomanasikāradīpakena evaṃsaddena yojetvā, savanadhāraṇavacīparicayā pariyattidhammānaṃ visesena sotāvadhānapaṭibaddhāti te avikkhepadīpakena suta-saddena yojetvā dassento sāsanasampattiyā dhammassavane ussāhaṃ janeti. Tattha dhammāti pariyattidhammā. Manasānupekkhitāti ‘‘idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo’’tiādinā nayena manasā anu anu pekkhitā. Diṭṭhiyā suppaṭividdhāti nijjhānakkhantibhūtāya, ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme ‘‘iti rūpaṃ, ettakaṃ rūpa’’ntiādinā suṭṭhu vavatthapetvā paṭividdhā.

Sakalena vacanenāti pubbe tīhi padehi visuṃ visuṃ yojitattā vuttaṃ. Attano adahantoti ‘‘mameda’’nti attani aṭṭhapento. Asappurisabhūminti akataññutaṃ ‘‘idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī’’ti (pārā. 195) evaṃ vuttaṃ anariyavohārāvatthaṃ, sā eva anariyavohārāvatthā asaddhammo. Nanu ca ānandattherassa ‘‘mamedaṃ vacana’’nti adhimānassa, mahākassapattherādīnañca tadāsaṅkāya abhāvato asappurisabhūmisamatikkamādivacanaṃ niratthakanti? Nayidamevaṃ ‘‘evaṃ me suta’’nti vadantena ayampi attho vibhāvitoti dassanato. Keci pana ‘‘devatānaṃ parivitakkāpekkhaṃ tathāvacananti edisī codanā anavakāsāvā’’ti vadanti. Tasmiṃ kira khaṇe ekaccānaṃ devatānaṃ evaṃ cetaso parivitakko udapādi ‘‘bhagavā ca parinibbuto, ayañca āyasmā desanākusalo, idāni dhammaṃ deseti sakyakulappasuto tathāgatassa bhātā cūḷapituputto, kiṃ nu kho sayaṃ sacchikataṃ dhammaṃ deseti, udāhu bhagavatoyeva vacanaṃ yathāsuta’’nti. Evaṃ tadāsaṅkitappakārato asappurisabhūmisamokkamādito atikkamādi vibhāvitanti. Appetīti nidasseti. Diṭṭhadhammikasamparāyikaparamatthesu yathārahaṃ satte netīti netti, dhammoyeva netti dhammanetti.

Daḷhataraniviṭṭhā vicikicchā kaṅkhā. Nātisaṃsappanā matibhedamattā vimati. Assaddhiyaṃ vināseti bhagavatā desitattā, sammukhāvassa paṭiggahitattā, khalitaduruttādigahaṇadosābhāvato ca. Ettha ca paṭhamādayo tisso atthayojanā ākārādiatthesu aggahitavisesameva evaṃ-saddaṃ gahetvā dassitā, tato parā catasso ākāratthameva evaṃ-saddaṃ gahetvā vibhāvitā, pacchimā pana tisso yathākkamaṃ ākāratthaṃ nidassanatthaṃ avadhāraṇatthañca evaṃ-saddaṃ gahetvā yojitāti daṭṭhabbaṃ.

Eka-saddo aññaseṭṭhāsahāyasaṅkhyādīsu dissati. Tathā hesa ‘‘sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī’’tiādīsu (ma. ni. 3.27) aññatthe dissati, ‘‘cetaso ekodibhāva’’ntiādīsu (dī. ni. 1.228) seṭṭhatthe, ‘‘eko vūpakaṭṭho’’tiādīsu (dī. ni. 1.405) asahāye, ‘‘ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu saṅkhyāyaṃ. Idhāpi saṅkhyāyanti dassento āha ‘‘ekanti gaṇanaparicchedaniddeso’’ti. Kālañca samayañcāti yuttakālañca paccayasāmaggiñca khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayapaṭilābhahetuttā. Khaṇo eva ca samayo. Yo ‘‘khaṇo’’ti ca ‘‘samayo’’ti ca vuccati, so ekovāti hi attho mahāsamayoti mahāsamūho. Samayopi khoti sikkhāpadapūraṇassa hetupi. Samayappavādaketi diṭṭhippavādake. Tattha hi nisinnā titthiyā attano attano samayaṃ pavadantīti. Atthābhisamayāti hitapaṭilābhā. Abhisametabboti abhisamayo, abhisamayo attho abhisamayaṭṭhoti pīḷanādīni abhisametabbabhāvena ekībhāvaṃ upanetvā vuttāni. Abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayaṭṭhoti. Tāneva tathā ekattena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃsamaṅgino hiṃsanaṃ avipphārikatākaraṇaṃ. Santāpo dukkhadukkhatādivasena santāpanaṃ paridahanaṃ.

Tattha sahakārīkāraṇaṃ sannijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati maggabrahmacariyaṃ ettha tadādhārapuggalehīti samayo, khaṇo. Sameti ettha, etena vā saṃgacchati satto, sabhāvadhammo vā sahajātādīhi uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca kappanāmattasiddhena rūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho yathā ‘‘samudāyo’’ti. Avayavasahāvaṭṭhānameva hi samūhoti. Avasesapaccayānaṃ samāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā ‘‘samudayo’’ti. Sameti saṃyojanabhāvato sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi; diṭṭhisaññojanena hi sattā ativiya bajjhantīti. Samiti saṅgati samodhānanti samayo, paṭilābho. Samayanaṃ, sammā vā ayanaṃ apagamoti samayo, pahānaṃ. Abhimukhaṃ ñāṇena sammā etabbo abhisametabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ aviparītasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samaya-saddassa pavatti veditabbā. Samayasaddassa atthuddhāre abhisamayasaddassa udāharaṇaṃ vuttanayeneva veditabbaṃ. Assāti samayasaddassa. Kālo attho samavāyādīnaṃ atthānaṃ idha asambhavato, desadesakaparisānaṃ viya suttassa nidānabhāvena kālassa apadisitabbato ca.

Kasmā panettha aniyamitavaseneva kālo niddiṭṭho, na utusaṃvaccharādivasena niyametvāti? Āha – ‘‘tattha kiñcāpī’’tiādi. Utusaṃvaccharādivasena niyamaṃ akatvā samayasaddassa vacanena ayampi guṇo laddho hotīti dassento ‘‘ye vā ime’’tiādimāha. Sāmaññajotanā hi visese avatiṭṭhatīti. Tattha diṭṭhadhammasukhavihārasamayo devasikaṃ jhānaphalasamāpattīhi vītināmanakālo, visesato sattasattāhāni. Suppakāsāti dasasahassilokadhātusaṃkampanaobhāsapātubhāvādīhi pākaṭā. Yathāvuttabhedesu eva samayesu ekadesaṃ pakārantarehi saṅgahetvā dassetuṃ ‘‘yo cāya’’ntiādimāha. Tathā hi ñāṇakiccasamayo attahitapaṭipattisamayo ca abhisambodhisamayo, ariyatuṇhībhāvasamayo diṭṭhadhammasukhavihārasamayo, karuṇākiccaparahitapaṭipattidhammikathāsamayo desanāsamayo eva.

Karaṇavacanena niddeso katoti sambandho. Tatthāti abhidhammatadaññasuttapadavinayesu. Tathāti bhummakaraṇehi. Adhikaraṇattho ādhārattho. Bhāvo nāma kiriyā, tāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ. Tattha yathā kālo sabhāvadhammaparicchinno sayaṃ paramatthato avijjamānopi ādhārabhāvena paññāto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato ‘‘pubbaṇhe jāto, sāyanhe gacchatī’’ti ca ādīsu, samūho ca avayavavinimutto avijjamānopi kappanāmattasiddho avayavānaṃ ādhārabhāvena paññāpīyati ‘‘rukkhe sākhā, yavarāsiyaṃ sambhūto’’tiādīsu, evaṃ idhāpīti dassento āha ‘‘adhikaraṇañhi…pe… dhammāna’’nti. Yasmiṃ kāle dhammapuñje vā kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃ eva kāle dhammapuñje ca phassādayopi hontīti ayañhi tattha attho. Yathā ca ‘‘gāvīsu duyhamānāsu gato, duddhāsu āgato’’ti dohanakiriyāya gamanakiriyā lakkhīyati, evaṃ idhāpi ‘‘yasmiṃ samaye, tasmiṃ samaye’’ti ca vutte ‘‘satī’’ti ayamattho viññāyamāno eva hoti padatthassa sattāvirahābhāvatoti samayassa sattākiriyāya cittassa uppādakiriyā phassādīnaṃ bhavanakiriyā ca lakkhīyati. Yasmiṃ samayeti yasmiṃ navame khaṇe, yasmiṃ yonisomanasikārādihetumhi, paccayasamavāye vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva khaṇe, hetumhi, paccayasamavāye vā phassādayopi hontīti ubhayattha samayasadde bhummaniddeso kato lakkhaṇabhūtabhāvayuttoti dassento āha ‘‘khaṇa…pe… lakkhīyatī’’ti.

Hetuattho karaṇattho ca sambhavati ‘‘annena vasati, ajjhenena vasati, pharasunā chindati, kudālena khaṇatī’’tiādīsu viya. Vītikkamañhi sutvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthukaṃ puggalaṃ paṭipucchitvā vigarahitvā ca taṃ taṃ vatthuṃ otiṇṇakālaṃ anatikkamitvā teneva kālena sikkhāpadāni paññapento bhagavā viharati sikkhāpadapaññattihetuñca apekkhamāno tatiyapārājikādīsu viya.

Accantameva ārambhato paṭṭhāya yāva desanāniṭṭhānaṃ parahitapaṭipattisaṅkhātena karuṇāvihārena. Tadatthajotanatthanti accantasaṃyogatthajotanatthaṃ. Upayogavacananiddeso kato yathā ‘‘māsaṃ ajjhetī’’ti.

Porāṇāti aṭṭhakathācariyā. Abhilāpamattabhedoti vacanamattena viseso. Tena suttavinayesu vibhattibyattayo katoti dasseti.

Seṭṭhanti seṭṭhavācakaṃ vacanaṃ ‘‘seṭṭha’’nti vuttaṃ seṭṭhaguṇasahacaraṇato. Tathā uttamanti etthāpi. Gāravayuttoti garubhāvayutto garuguṇayogato, garukaraṇārahatāya vā gāravayutto. Vuttoyeva, na pana idha vattabbo visuddhimaggassa imissā aṭṭhakathāya ekadesabhāvatoti adhippāyo.

Aparo nayo (saṃ. ni. ṭī. 1.1.1; sārattha. ṭī. 1.vinayānisaṃsakathāvaṇṇanā; visuddhi. mahāṭī. 1.144; itivu. aṭṭha. ganthārambhakathā) – bhāgavāti bhagavā, bhatavāti bhagavā, bhāge vanīti bhagavā, bhage vanīti bhagavā, bhattavāti bhagavā, bhage vamīti bhagavā, bhāge vamīti bhagavā.

Bhagavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino.

Tattha kathaṃ bhāgavāti bhagavā? Ye te sīlādayo dhammakkhandhā guṇabhāgā guṇakoṭṭhāsā, te anaññasādhāraṇā niratisayā tathāgatassa atthi upalabbhanti. Tathā hissa sīlaṃ, samādhi, paññā, vimutti, vimuttiñāṇadassanaṃ, hirī, ottappaṃ, saddhā, vīriyaṃ, sati sampajaññaṃ, sīlavisuddhi, diṭṭhivisuddhi, samatho, vipassanā, tīṇi kusalamūlāni, tīṇi sucaritāni, tayo sammāvitakkā, tisso anavajjasaññā, tisso dhātuyo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri ariyaphalāni, catasso paṭisambhidā, catuyonipaṭicchedakañāṇaṃ, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, cha nibbedhabhāgiyā saññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhammā, satta ariyadhanāni, satta bojjhaṅgā, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, satta dakkhiṇeyyapuggaladesanā, satta khīṇāsavabaladesanā, aṭṭha paññāpaṭilābhahetudesanā, aṭṭha sammattāni, aṭṭha lokadhammātikkamā, aṭṭha ārambhavatthūni, aṭṭha akkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭha abhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, nava sattāvāsadesanā, nava āghātapaṭivinayā, nava saññā, nava nānattā, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhadhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammacakkākārā, terasa dhutaguṇā, cuddasa buddhañāṇāni, pañcadasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaṇṇāsa kusaladhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasaṅkhāsamāpattisañcārimahāvajirañāṇaṃ, anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādayo anantāparimāṇabhedā anaññasādhāraṇā niratisayā guṇabhāgā guṇakoṭṭhāsā saṃvijjanti upalabbhanti, tasmā yathāvuttavibhāgā guṇabhāgā assa atthīti ‘‘bhāgavā’’ti vattabbe ā-kārassa rassattaṃ katvā ‘‘bhagavā’’ti vutto. Evaṃ tāva bhāgavāti bhagavā.

Yasmā sīlādayo sabbe, guṇabhāgā asesato;

Vijjanti sugate tasmā, bhagavāti pavuccatīti.

Kathaṃ bhatavāti bhagavā? Ye te sabbalokahitāya ussukkamāpannehi manussattādike aṭṭha dhamme samodhānetvā sammāsambodhiyā katamahābhinīhārehi mahābodhisattehi paripūritabbā dānapāramī, sīla, nekkhamma, paññā, vīriya, khanti, sacca, adhiṭṭhāna, mettā, upekkhāpāramīti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa pāramiyo, dānādīni cattāri saṅgahavatthūni, saccādīni cattāri adhiṭṭhānāni, aṅgapariccāgo nayanadhanarajjaputtadārapariccāgoti pañca mahāparicāgā, pubbayogo, pubbacariyā, dhammakkhānaṃ, ñātatthacariyā, lokatthacariyā, buddhicariyāti evamādayo, saṅkhepato vā sabbe puññañāṇasambhārā buddhakaradhammā, te mahābhinīhārato paṭṭhāya kappānaṃ satasahassādhikāni cattāri asaṅkheyyāni yathā hānabhāgiyā saṃkilesabhāgiyā ṭhitibhāgiyā vā na honti, atha kho uttaruttari visesabhāgiyāva honti, evaṃ sakkaccaṃ nirantaraṃ anavasesato bhatā sambhatā assa atthīti ‘‘bhatavā’’ti vattabbe ‘‘bhagavā’’ti vutto niruttinayena ta-kārassa ga-kāraṃ katvā. Atha vā bhatavāti teyeva yathāvutte buddhakaradhamme vuttanayeneva bhari sambhari, paripūresīti attho. Evampi bhatavāti bhagavā.

Sammāsambodhiyā sabbe, dānapāramiādike;

Sambhāre bhatavā nātho, tenāpi bhagavā matoti.

Kathaṃ bhāge vanīti bhagavā? Ye te catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakasamāpattibhāgā, te anavasesato lokahitatthaṃ attano ca diṭṭhadhammasukhavihāratthaṃ niccakappaṃ vani bhaji sevi bahulamakāsīti bhāge vanīti bhagavā. Atha vā abhiññeyyadhammesu kusalādīsu khandhādīsu ca ye te pariññeyyādivasena saṅkhepato vā catubbidhā abhisamayabhāgā, vitthārato pana ‘‘cakkhu pariññeyyaṃ sotaṃ…pe… jarāmaraṇaṃ pariññeyya’’ntiādinā (paṭi. ma. 1.21) aneke pariññeyyabhāgā, ‘‘cakkhussa samudayo pahātabbo…pe… jarāmaraṇassa samudayo pahātabbo’’tiādinā pahātabbabhāgā, ‘‘cakkhussa nirodho…pe… jarāmaraṇassa nirodho sacchikātabbo’’tiādinā sacchikātabbabhāgā, ‘‘cakkhussa nirodhagāminī paṭipadā’’tiādinā, ‘‘cattāro satipaṭṭhānā’’tiādinā ca anekabhedā bhāvetabbabhāgā ca dhammā, te sabbe vani bhaji yathārahaṃ gocarabhāvanāsevanānaṃ vasena sevi. Evampi bhāge vanīti bhagavā. Atha vā ‘‘ye ime sīlādayo dhammakkhandhā sāvakehi sādhāraṇā guṇabhāgā guṇakoṭṭhāsā, kinti nu kho te vineyyasantānesu patiṭṭhapeyya’’nti mahākaruṇāya vani abhipatthayi, sā cassa abhipatthanā yathādhippetaphalāvahā ahosi. Evampi bhāge vanīti bhagavā.

Yasmā ñeyyasamāpattiguṇabhāge asesato;

Bhaji patthayi sattānaṃ, hitāya bhagavā tatoti.

Kathaṃ bhage vanīti bhagavā? Samāsato tāva katapuññehi payogasampannehi yathāvibhavaṃ bhajīyantīti bhagā, lokiyalokuttarā sampattiyo. Tattha lokiye tāva tathāgato sambodhito pubbe bodhisattabhūto paramukkaṃsagate vani bhaji sevi, yattha patiṭṭhāya niravasesato buddhakaradhamme samannānento buddhadhamme paripācesi, buddhabhūto pana te niravajjasukhūpasaṃhite anaññasādhāraṇe lokuttarepi vani bhaji sevi, vitthārato pana padesarajjaissariyacakkavattisampatti-devarajjasampattiādivasena- jhānavimokkhasamādhisamāpattiñāṇadassana-maggabhāvanāphalasacchi- kiriyādi-uttarimanussadhammavasena ca anekavihite anaññasādhāraṇe bhage vani bhaji sevi. Evampi bhage vanīti bhagavā.

Yā tā sampattiyo loke, yā ca lokuttarā puthu;

Sabbā tā bhaji sambuddho, tasmāpi bhagavā matoti.

Kathaṃ bhattavāti bhagavā? Bhattā daḷhabhattikā assa bahū atthīti bhattavā. Tathāgato hi mahākaruṇāsabbaññutaññāṇādiaparimitanirupamapabhāvaguṇavisesasamaṅgibhāvato sabbasattuttamo, sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantūpakāritāya dvattiṃsamahāpurisalakkhaṇa-asītianubyañjana-byāmappabhādianaññasādhāraṇa- visesapaṭimaṇḍita-rūpakāyatāya yathābhucca-guṇādhigatena ‘‘itipi so bhagavā’’tiādinayappavattena lokattayabyāpinā suvipulena suvisuddhena ca thutighosena samannāgatattā ukkaṃsapāramippattāsu appicchatāsantuṭṭhiādīsu suppatiṭṭhitabhāvato dasabalacatuvesārajjādiniratisayaguṇavisesa-samaṅgibhāvato ca rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti evaṃ catuppamāṇike lokasannivāse sabbathāpi pasādāvahabhāvena samantapāsādikattā aparimāṇānaṃ sattānaṃ sadevamanussānaṃ ādarabahumānagāravāyatanatāya paramapemasambhattiṭṭhānaṃ. Ye tassa ovāde patiṭṭhitā aveccappasādena samannāgatā honti, kenaci asaṃhāriyā tesaṃ pasādabhatti samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā. Tathā hi te attano jīvitapariccāgepi tattha pasādaṃ na pariccajanti, tassa vā āṇaṃ daḷhabhattibhāvato. Tenevāha –

‘‘Yo ve kataññū katavedi dhīro;

Kalyāṇamitto daḷhabhatti ca hotī’’ti. (jā. 2.17.78);

‘‘Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (a. ni. 8.20; udā. 45; cūḷava. 385) ca.

Evaṃ bhattavāti bhagavā niruttinayena ekassa ta-kārassa lopaṃ katvā itarassa ga-kāraṃ katvā.

Guṇātisayayuttassa, yasmā lokahitesino;

Sambhattā bahavo satthu, bhagavā tena vuccatīti.

Kathaṃ bhage vamīti bhagavā? Yasmā tathāgato bodhisattabhūtopi purimāsu jātīsu pāramiyo pūrento bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami, uggiri, kheḷapiṇḍaṃ viya anapekkho chaḍḍayi; pacchimattabhāvepi hatthāgataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ catudīpissariyaṃ cakkavattisampattisannissayaṃ sattaratanasamujjalaṃ yasañca tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho, tasmā ime siriādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayā sobhā kappaṭṭhiyabhāvato, tepi bhage vami tannivāsisattāvāsasamatikkamanato, tappaṭibaddhachandarāgapahānena pajahīti. Evampi bhage vamīti bhagavā.

Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;

Pahāsi lokacittañca, sugato bhagavā tatoti.

Kathaṃ bhāge vamīti bhagavā? Bhāgā nāma sabhāgadhammakoṭṭhāsā, te khandhāyatanadhātādivasena, tatthāpi rūpavedanādivasena, pathaviyādiatītādivasena ca anekavidhā. Te bhagavā sabbaṃ papañcaṃ sabbaṃ yogaṃ sabbaṃ ganthaṃ sabbaṃ saṃyojanaṃ samucchinditvā amataṃ dhātuṃ samadhigacchanto vami uggiri, anapekkho chaḍḍayi na paccāgami. Tathā hesa ‘‘sabbatthameva pathaviṃ āpaṃ tejaṃ vāyaṃ, cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ, rūpe sadde gandhe rase phoṭṭhabbe dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ, cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, cakkhusamphassajaṃ saññaṃ…pe… manosamphassajaṃ saññaṃ, cakkhusamphassajaṃ cetanaṃ…pe… manosamphassajaṃ cetanaṃ, rūpataṇhaṃ…pe… dhammataṇhaṃ, rūpavitakkaṃ…pe… dhammavitakkaṃ, rūpavicāraṃ…pe… dhammavicāra’’ntiādinā anupadadhammavibhāgavasenapi sabbeva dhammakoṭṭhāse anavasesato vami uggiri, anapekkhapariccāgena chaḍḍayi. Vuttaṃ hetaṃ ‘‘yaṃ taṃ, ānanda, cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, taṃ tathāgato puna paccāgamissatīti netaṃ ṭhānaṃ vijjatī’’ti (dī. ni. 2.183). Evampi bhāge vamīti bhagavā. Atha vā bhāge vamīti sabbepi kusalākusale sāvajjānavajje hīnapaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri anapekkho pariccaji pajahi, paresañca tathattāya dhammaṃ desesi. Vuttampi cetaṃ ‘‘dhammāpi vo, bhikkhave, pahātabbā, pageva adhammā (ma. ni. 1.240), kullūpamaṃ vo, bhikkhave, dhammaṃ desessāmi nittharaṇatthāya, no gahaṇatthāyā’’tiādi (ma. ni. 1.240). Evampi bhāge vamīti bhagavā.

Khandhāyatanadhātādi-dhammabhāgāmahesinā;

Kaṇhasukkā yato vantā, tatopi bhagavā matoti.

Tena vuttaṃ –

‘‘Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino’’ti.

Dhammasarīraṃ paccakkhaṃ karotīti ‘‘yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti (dī. ni. 2.216) vacanato dhammassa satthubhāvapariyāyo vijjatīti katvā vuttaṃ. Vajirasaṅghātasamānakāyo parehi abhejjasarīrattā. Na hi bhagavato rūpakāye kenaci sakkā antarāyo kātunti.

Desanāsampattiṃ niddisati vakkhamānassa sakalassa suttassa ‘‘eva’’nti nidassanato. Sāvakasampattiṃ niddisati paṭisambhidāppattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena mayā mahāsāvakena sutaṃ, tañca kho mayāva sutaṃ, na anussutikaṃ, na paramparābhatanti imassa atthassa dīpanato. Kālasampattiṃ niddisati bhagavā-saddasannidhāne payuttassa samaya-saddassa kālassa buddhuppādapaṭimaṇḍitabhāvadīpanato. Buddhuppādaparamā hi kālasampadā. Tenetaṃ vuccati –

‘‘Kappakasāye kaliyuge, buddhuppādo aho mahacchariyaṃ;

Hutāvahamajjhe jātaṃ, samuditamakarandamaravinda’’nti. (dī. ni. ṭī. 1.1; saṃ. ni. ṭī. 1.1.1; a. ni. ṭī. 1.1.1 rūpādivaggavaṇṇanā);

Bhagavāti desakasampattiṃ niddisati guṇavisiṭṭhasattuttamagarugāravādhivacanabhāvato.

Maṅgaladivaso sukhaṇo sunakkhattanti ajja maṅgaladivaso, tasmā sunakkhattaṃ, tatthāpi ayaṃ sukhaṇo. Mā atikkamīti mā rattivibhāyanaṃ anudikkhantānaṃ ratti atikkamīti evaṃ sambandho veditabbo. Ukkāsu ṭhitāsu ṭhitāti ukkaṭṭhā (dī. ni. ṭī. 1.255; a. ni. ṭī. 2.4.36). Ukkāsu vijjotalantīsu ṭhitā patiṭṭhitāti mūlavibhūjādipakkhepena (pāṇini 3.2.5) saddasiddhi veditabbā. Niruttinayena vā ukkāsu ṭhitāsu ṭhitā āsīti ukkaṭṭhā. Apare pana bhaṇanti ‘‘bhūmibhāgasampattiyā manussasampattiyā upakaraṇasampattiyā ca sā nagarī ukkaṭṭhaguṇayogato ‘ukkaṭṭhā’ti nāmaṃ labhī’’ti.

Avisesenāti na visesena, vihārabhāvasāmaññenāti attho. Iriyāpatha…pe… vihāresūti iriyāpathavihāro dibbavihāro brahmavihāro ariyavihāroti etesu catūsu vihāresu. Samaṅgiparidīpananti samaṅgībhāvaparidīpanaṃ. Etanti ‘‘viharatī’’ti etaṃ padaṃ. Tathā hi taṃ ‘‘idhekacco gihīhi saṃsaṭṭho viharati sahanandī sahasokī’’tiādīsu (saṃ. ni. 4.241) iriyāpathavihāre āgataṃ; ‘‘yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharatī’’tiādīsu (dha. sa. 160; vibha. 624) dibbavihāre; ‘‘so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’tiādīsu (dī. ni. 1.556; 3.308; ma. ni. 1.77; 2.309; 3.230) brahmavihāre; ‘‘so kho ahaṃ aggivessana tassāyeva kathāya pariyosāne tasmiṃ eva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi, yena sudaṃ niccakappaṃ viharāmī’’tiādīsu (ma. ni. 1.387) ariyavihāre.

Tattha iriyanaṃ vattanaṃ iriyā, kāyappayogo. Tassā pavattanupāyabhāvato ṭhānādi iriyāpatho. Ṭhānasamaṅgī vā hi kāyena kiñci kareyya gamanādīsu aññatarasamaṅgī vā. Atha vā iriyati pavattati etena attabhāvo, kāyakiccaṃ vāti iriyā, tassā pavattiyā upāyabhāvato pathoti iriyāpatho, ṭhānādi eva. So ca atthato gatinivattiādiākārena pavatto catusantatirūpapabandho eva. Viharaṇaṃ, viharati etenāti vā vihāro, iriyāpatho eva vihāro iriyāpathavihāro. Divi bhavoti dibbo. Tattha bahulappavattiyā brahmapārisajjādidevaloke bhavoti attho. Tattha yo dibbānubhāvo, tadatthāya saṃvattatīti vā dibbo, abhiññābhinīhāravasena mahāgatikattā vā dibbo, dibbo ca so vihāro cāti dibbavihāro, catasso rūpāvacarasamāpattiyo. Āruppasamāpattiyopi ettheva saṅgahaṃ gacchanti. Brahmūnaṃ, brahmāno vā vihārā brahmavihārā, catasso appamaññāyo. Ariyānaṃ, ariyā vā vihārā ariyavihārā, cattāri sāmaññaphalāni. So hi bhagavā ekaṃ iriyāpathabādhanantiādi yadipi bhagavā ekenapi iriyāpathena cirataraṃ kālaṃ attabhāvaṃ pavattetuṃ sakkoti, tathāpi ‘‘upādinnakasarīrassa nāma ayaṃ sabhāvo’’ti dassetuṃ vuttaṃ. Yasmā vā bhagavā yattha katthaci vasanto veneyyānaṃ dhammaṃ desento, nānāsamāpattīhi ca kālaṃ vītināmento vasatīti veneyyasattānaṃ attano ca vividhaṃ hitasukhaṃ harati upaneti uppādeti, tasmā vividhaṃ haratīti evamettha attho veditabbo.

Subhagattāti sirīkāmānavasena sobhanattā. Tenevāha ‘‘sundarasirikattā sundarakāmattā cā’’ti. Chaṇasamajjaussaveti ettha chaṇaṃ nāma phaggunamāsādīsu uttaraphaggunādi-abhilakkhitadivasesu saparijanānaṃ manussānaṃ maṅgalakaraṇaṃ. Samajjaṃ nāma naṭasamajjādi. Ussavo nakkhattaṃ. Yattha gāmanigamavāsino tayo satta vā divase nakkhattaghosanaṃ katvā yathāvibhavaṃ alaṅkatapaṭiyattā bhoge paribhuñjantā nakkhattakīḷanaṃ kīḷanti. Tesaṃ taṃ tatheva hotīti tesaṃ manussānaṃ taṃ patthanaṃ tannivāsidevatānubhāvena yebhuyyena tatheva hoti, patthanā samijjhatīti attho. Bahujanakantatāyāti iminā ‘‘sundarakāmattā’’ti etasseva padassa pakārantarena atthaṃ vibhāveti. Tatrāyaṃ vacanattho – kamanīyaṭṭhena suṭṭhu bhajīyatīti subhagaṃ, subhā agā rukkhā etthāti vā subhagaṃ, sundarakittiyogato vā ‘‘subhaga’’nti evampettha atthaṃ vaṇṇenti. Keci pana ‘‘subhāgavane’’ti paṭhanti, ‘‘sundarabhūmibhāge vane’’ti cassa atthaṃ vadanti. Subhagassa nāma yakkhassa vanaṃ tena pariggahitattāti ‘‘subhagavana’’nti aññe. Vananaṃ bhattītiatthe taṃ vananaṃ kāretīti etasmiṃ atthe vanayatīti padasiddhi veditabbā. Tenevāha ‘‘attani sinehaṃ uppādetī’’ti. Yācanatthe vanute iti vananti upacārakappanāvasena vana-saddo veditabbo.

Ujuvaṃsāti ujubhūtaviṭapā. Mahāsālāti mahārukkhā. Aññatarasmiṃ sālamūleti aññatarassa rukkhassa mūle. Vanappatijeṭṭhakarukkhoti vanappatibhūto jeṭṭhakarukkho. Tameva jeṭṭhakabhāvanti vanappatibhāvenāgataṃ seṭṭhabhāvaṃ padhānabhāvaṃ. Tena hi so ‘‘sālarājā’’ti vutto. Upagatānaṃ rañjanaṭṭhena rājā, aññasmimpi tādise rukkhe rājavohāraṃ dassetuṃ ‘‘supatiṭṭhitassā’’tiādi vuttaṃ. Tattha brāhmaṇa dhammikāti ālapanaṃ. Nippariyāyena sākhādimato saṅghātassa suppatiṭṭhitabhāvasādhane avayavavisese pavattamāno mūla-saddo. Yasmā taṃsadisesu tannissaye padese ca ruḷhīvasena pariyāyato pavattati, tasmā ‘‘mūlāni uddhareyyā’’ti ettha nippariyāyamūlaṃ adhippetanti ekena mūla-saddena visesetvā āha ‘‘mūlamūle dissatī’’ti yathā ‘‘dukkhadukkhaṃ (saṃ. ni. 4.327), rūparūpa’’nti (visuddhi. 2.449) ca. Asādhāraṇahetumhīti asādhāraṇakāraṇe. Lobhasahagatacittuppādānaṃ eva āveṇike nesaṃ suppatiṭṭhitabhāvasādhanato mūlaṭṭhena upakārake paccayadhamme dissatīti attho.

Tatthāti ‘‘ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle’’ti yaṃ vuttaṃ vākyaṃ, tatta. Siyāti kassaci evaṃ parivitakko siyā, vakkhamānākārena kadāci codeyya vāti attho. Atha tattha viharatīti yadi subhagavane sālarājamūle viharati. Na vattabbanti nānāṭhānabhūtattā ukkaṭṭhāsubhagavanānaṃ, ekaṃ samayanti ca vuttattāti adhippāyo. Idāni codako tameva attano adhippāyaṃ ‘‘na hi sakkā’’tiādinā vivarati. Itaro sabbametaṃ aviparītaṃ atthaṃ ajānantena vuttanti dassento ‘‘na kho panetaṃ evaṃ daṭṭhabba’’nti āha. Tattha etanti ‘‘ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle’’ti etaṃ vacanaṃ. Evanti ‘‘yadi tāva bhagavā’’tiādinā yaṃ taṃ bhavatā coditaṃ, taṃ atthato evaṃ na kho pana daṭṭhabbaṃ, na ubhayattha apubbaacarimaṃ vihāradassanatthanti attho.

Idāni attano yathādhippetaṃ aviparītaṃ atthaṃ, tassa ca paṭikacceva vuttabhāvaṃ, tena ca appaṭividdhattaṃ pakāsento ‘‘nanu avocumha…pe… sālarājamūle’’ti āha. Evampi ‘‘subhagavane sālarājamūle viharatī’’cceva vattabbaṃ, na ‘‘ukkaṭṭhāya’’nti codanaṃ manasi katvā vuttaṃ ‘‘gocaragāmanidassanattha’’ntiādi.

Avassaṃ cettha gocaragāmakittanaṃ kātabbaṃ. Tathā hi taṃ yathā subhagavanādikittanaṃ pabbajitānuggahakaraṇādianekappayojanaṃ, evaṃ gahaṭṭhānuggahakaraṇādivividhappayojananti dassento ‘‘ukkaṭṭhākittanenā’’tiādimāha. Tattha paccayaggahaṇena upasaṅkamanapayirupāsanānaṃ okāsadānena dhammadesanāya saraṇesu sīlesu ca patiṭṭhāpanena yathūpanissayaṃ uparivisesādhigamāvahanena ca gahaṭṭhānaggahakaraṇaṃ, uggahaparipucchānaṃ kammaṭṭhānānuyogassa ca anurūpavasanaṭṭhānapariggahenettha pabbajitānuggahakaraṇaṃ veditabbaṃ. Karuṇāya upagamanaṃ, na lābhādinimittaṃ, paññāya apagamanaṃ, na virodhādinimittanti upagamanāpagamanānaṃ nirupakkilesataṃ vibhāveti. Dhammikasukhaṃ nāma anavajjasukhaṃ. Devānaṃ upakārabahulatā janavivittatāya. Pacurajanavivittaṃ hi ṭhānaṃ devā upasaṅkamitabbaṃ maññanti. Tadatthaparinipphādananti lokatthanipphādanaṃ, buddhakiccasampādananti attho. Evamādināti ādi-saddena ukkaṭṭhākittanato rūpakāyassa anuggaṇhanaṃ dasseti, subhagavanādikittanato dhammakāyassa. Tathā purimena parādhīnakiriyākaraṇaṃ, dutiyena attādhīnakiriyākaraṇaṃ. Purimena vā karuṇākiccaṃ, itarena paññākiccaṃ. Purimena cassa paramāya anukampāya samannāgamaṃ, pacchimena paramāya upekkhāya samannāgamaṃ dīpeti. Bhagavā hi sabbasatte paramāya anukampāya anukampati, na ca tattha sinehadosānupatito paramupekkhakabhāvato, upekkhako ca na ca parahitasukhakaraṇe apposukko mahākāruṇikabhāvato.

Tassa mahākāruṇikatāya lokanāthatā, upekkhakatāya attanāthatā. Tathā hesa bodhisattabhūto mahākaruṇāya sañcoditamānaso sakalalokahitāya ussukkamāpanno mahābhinīhārato paṭṭhāya tadatthanipphādanatthaṃ puññañāṇasambhāre sampādento aparimitaṃ kālaṃ anappakaṃ dukkhamanubhosi, upekkhakatāya sammā patitehi dukkhehi na vikampi. Tathā mahākāruṇikatāya saṃsārābhimukhatā, upekkhakatāya tato nibbindanā. Tathā upekkhakatāya nibbānābhimukhatā, mahākāruṇikatāya tadadhigamo. Tathā mahākāruṇikatāya paresaṃ abhiṃsāpanaṃ, upekkhakatāya sayaṃ parehi abhāyanaṃ. Mahākāruṇikatāya paraṃ rakkhato attano rakkhaṇaṃ, upekkhakatāya attānaṃ rakkhato paresaṃ rakkhaṇaṃ. Tenassa attahitāya paṭipannādīsu catutthapuggalabhāvo siddho hoti. Tathā mahākāruṇikatāya saccādhiṭṭhānassa cāgādhiṭṭhānassa ca pāripūri, upekkhakatāya upasamādhiṭṭhānassa paññādhiṭṭhānassa ca pāripūri. Evaṃ parisuddhāsayapayogassa mahākāruṇikatāya lokahitatthameva rajjasampadādibhavasampattiyā upagamanaṃ, upekkhakatāya tiṇāyapi amaññamānassa tato apagamanaṃ. Iti suvisuddhaupagamāpagamassa mahākāruṇikatāya lokahitatthameva dānavasena sampattīnaṃ pariccajanā, upekkhakatāya cassa phalassa attano apaccāsīsanā. Evaṃ samudāgamanato paṭṭhāya acchariyabbhutaguṇasamannāgatassa mahākāruṇikatāya paresaṃ hitasukhatthaṃ atidukkarakāritā, upekkhakatāya kāyampi analaṃkāritā.

Tathā mahākāruṇikatāya carimattabhāve jiṇṇāturamatadassanena sañjātasaṃvego, upekkhakatāya uḷāresu devabhogasadisesu bhogesu nirapekkho mahābhinikkhamanaṃ nikkhami. Tathā mahākāruṇikatāya ‘‘kicchaṃ vatāyaṃ loko āpanno’’tiādinā (dī. ni. 2.57; saṃ. ni. 2.4, 10) karuṇāmukheneva vipassanārambho, upekkhakatāya buddhabhūtassa satta sattāhāni vivekasukheneva vītināmanaṃ. Mahākāruṇikatāya dhammagambhīrataṃ paccavekkhitvā dhammadesanāya apposukkataṃ āpajjitvāpi mahābrahmuno ajjhesanāpadesena okāsakaraṇaṃ, upekkhakatāya pañcavaggiyādi veneyyānaṃ ananurūpasamudācārepi anaññathābhāvo. Mahākāruṇikatāya katthaci paṭighātābhāvenassa sabbattha amittasaññāya abhāvo, upekkhakatāya katthacipi anurodhābhāvena sabbattha sinehasanthavābhāvo. Mahākāruṇikatāya gāmādīnaṃ āsannaṭṭhāne vasantassapi upekkhakatāya araññaṭṭhāne eva viharaṇaṃ. Tena vuttaṃ ‘‘purimena cassa paramāya annukampāya samannāgamaṃ, pacchimena paramāya upekkhāya samannāgamaṃ dīpetī’’ti.

Tanti ‘‘tatrā’’ti padaṃ. Desakālaparidīpananti ye desakālā idha viharaṇakiriyāvisesanabhāvena vuttā, tesaṃ paridīpananti dassento ‘‘yaṃ samayaṃ…pe… dīpetī’’ti āha. Taṃ-saddo hi vuttassa atthassa paṭiniddeso, tasmā idha kālassa, desassa vā paṭiniddeso bhavituṃ arahati, na aññassa. Ayaṃ tāva tatra-saddassa paṭiniddesabhāve atthavibhāvanā. Yasmā pana īdisesu ṭhānesu tatra-saddo dhammadesanāvisiṭṭhaṃ desaṃ kālañca vibhāveti, tasmā vuttaṃ ‘‘bhāsitabbayutte vā desakāle dīpetī’’ti. Tena tatrāti yattha bhagavā dhammadesanatthaṃ bhikkhū ālapi abhāsi, tādise dese, kāle vāti attho. Na hītiādinā tamevatthaṃ samattheti. Nanu ca yattha ṭhito bhagavā ‘‘akālo kho tāvā’’tiādinā bāhiyassa dhammadesanaṃ paṭikkhipi, tattheva antaravīthiyaṃ ṭhito tassa dhammaṃ desetīti? Saccametaṃ, adesetabbakāle adesanāya idaṃ udāharaṇaṃ. Tenevāha ‘‘akālo kho tāvā’’ti. Yaṃ pana tattha vuttaṃ ‘‘antaragharaṃ paviṭṭhamhā’’ti (udā. 10), tampi tassa akālabhāvasseva pariyāyena dassanatthaṃ vuttaṃ. Tassa hi tadā addhānaparissamena rūpakāye akammaññatā ahosi, balavapītivegena nāmakāye, tadubhayassa vūpasamaṃ āgamento papañcaparihāratthaṃ bhagavā ‘‘akālo kho’’ti pariyāyena paṭikkhipi. Adesetabbadese adesanāya pana udāharaṇaṃ ‘‘atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi (saṃ. ni. 2.154), vihārato nikkhamitvā vihārapacchāyāyaṃ paññatte āsane nisīdī’’ti (dī. ni. 1.363) ca evamādikaṃ idha ādi-saddena saṅgahitaṃ.

‘‘Atha kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā’’tiādīsu (ma. ni. 3.251) padapūraṇamatte kho-saddo, ‘‘dukkhaṃ kho agāravo viharati appatisso’’tiādīsu (a. ni. 4.21) avadhāraṇe, ‘‘kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’’tiādīsu (ma. ni. 1.31) ādikālatthe. Vākyārambheti attho. Tattha padapūraṇena vacanālaṅkāramattaṃ kataṃ hoti, ādikālatthena vākyassa upaññāsamattaṃ, avadhāratthena pana niyamadassanaṃ, tasmā āmantesi evāti āmantane niyamo dassito hotīti.

‘‘Bhagavāti lokagarudīpana’’nti kasmā vuttaṃ, nanu pubbepi bhagavā-saddassa attho vuttoti? Yadipi pubbe vutto, taṃ panassa yathāvutte ṭhāne viharaṇakiriyāya kattuvisesadassanatthaṃ kataṃ, na āmantanakiriyāya, idha pana āmantanakiriyāya, tasmā tadatthaṃ puna ‘‘bhagavā’’ti pāḷiyaṃ vuttanti tassatthaṃ dassetuṃ ‘‘bhagavāti lokagarudīpana’’nti āha. Kathāsavanayuttapuggalavacananti vakkhamānāya mūlapariyāyadesanāya savanayogyapuggalavacanaṃ. Catūsupi parisāsu bhikkhū eva edisānaṃ desanānaṃ visesena bhājanabhūtā, iti sātisayasāsanasampaṭiggāhakabhāvadassanatthaṃ idha bhikkhugahaṇanti dassetvā idāni saddatthaṃ dassetuṃ ‘‘apicā’’tiādimāha.

Tattha bhikkhakoti bhikkhūti bhikkhanadhammatāya bhikkhūti attho. Bhikkhācariyaṃ ajjhupagatoti buddhādīhipi ajjhupagataṃ bhikkhācariyaṃ uñchācariyaṃ ajjhupagatattā anuṭṭhitattā bhikkhū. Yo hi koci appaṃ vā mahantaṃ vā bhogakkhandhaṃ pahāya agārasmā anagāriyaṃ pabbajito, so kasigorakkhādīhi jīvikākappanaṃ hitvā liṅgasampaṭicchaneneva bhikkhācariyaṃ ajjhupagatattā bhikkhu, parapaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñjamānopi bhikkhācariyaṃ ajjhupagatoti bhikkhu, piṇḍiyālopabhojanaṃ nissāya pabbajjāya ussāhajātattā vā bhikkhācariyaṃ ajjhupagatoti bhikkhūti evampettha attho daṭṭhabbo. Ādinā nayenāti ‘‘bhinnapaṭadharoti bhikkhu, bhindati pāpake akusale dhammeti bhikkhu, bhinnattā pāpakānaṃ akusalānaṃ dhammānaṃ bhikkhū’’tiādinā vibhaṅge (vibha. 510) āgatanayena. Ñāpaneti avabodhane, paṭivedaneti attho.

Bhikkhanasīlatātiādīsu bhikkhanasīlatā bhikkhanena ājīvanasīlatā, na kasivaṇijjādīhi ājīvanasīlatā. Bhikkhanadhammatā ‘‘uddissa ariyā tiṭṭhantī’’ti (paṭi. ma. 153; mi. pa. 4.5.9) evaṃ vuttabhikkhanasabhāvatā, na sambhāvanākohaññasabhāvatā. Bhikkhane sādhukāritā ‘‘uttiṭṭhe nappamajjeyyā’’ti (dha. pa. 168) vacanaṃ anussaritvā tattha appamajjanā. Atha vā sīlaṃ nāma pakatisabhāvo, idha pana tadadhiṭṭhānaṃ. Dhammoti vataṃ. Apare pana ‘‘sīlaṃ nāma vatasamādānaṃ, dhammo nāma paveṇīāgataṃ cārittaṃ, sādhukāritāti sakkaccakāritā ādarakiriyā’’ti vaṇṇenti. Hīnādhikajanasevitanti ye bhikkhubhāve ṭhitāpi jātimadādivasena uddhatā unnaḷā. Ye ca gihibhāve paresu atthikabhāvampi anupagatatāya bhikkhācariyaṃ paramakāpaññataṃ maññanti, tesaṃ ubhayesampi yathākkamaṃ ‘‘bhikkhavo’’ti vacanena hīnajanehi daliddehi paramakāpaññataṃ pattehi parakulesu bhikkhācariyāya jīvikaṃ kappentehi sevitaṃ vuttiṃ pakāsento uddhatabhāvaniggahaṃ karoti, adhikajanehi uḷārabhogakhattiyakulādito pabbajitehi buddhādīhi ājīvavisodhanatthaṃ sevitaṃ vuttiṃ pakāsento dīnabhāvaniggahaṃ karotīti yojetabbaṃ. Yasmā ‘‘bhikkhavo’’ti vacanaṃ āmantanabhāvato abhimukhīkaraṇaṃ, pakaraṇato sāmatthiyato ca sussūsājananaṃ sakkaccasavanamanasikāraniyojanañca hoti. Tasmā tamatthaṃ dassento ‘‘bhikkhavoti iminā’’tiādimāha.

Tattha sādhukasavanamanasikāreti sādhukasavane sādhukamanasikāre ca. Kathaṃ pana pavattitā savanādayo sādhukaṃ pavattitā hontīti? ‘‘Addhā imāya sammāpaṭipattiyā sakalasāsanasampatti hatthagatā bhavissatī’’ti ādaragāravayogena, kathādīsu aparibhavanādinā ca. Vuttaṃ hi ‘‘pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti, avikkhittacitto dhammaṃ suṇāti ekaggacitto, yoniso ca manasi karoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta’’nti (a. ni. 5.151). Tenevāha ‘‘sādhukasavanamanasikārāyattā hi sāsanasampattī’’ti. Sāsanasampatti nāma sīlādinipphatti.

Paṭhamaṃ uppannattā adhigamavasena. Satthucariyānuvidhāyakattā sīlādiguṇānuṭṭhānena. Tiṇṇaṃ yānānaṃ vasena anudhammapaṭipattisabbhāvato sakalasāsanapaṭiggāhakattā. Santikattāti samīpabhāvato. Santikāvacarattāti sabbakālaṃ sampayuttabhāvato. Yathānusiṭṭhanti anusāsanianurūpaṃ, anusāsaniṃ anavasesato paṭiggahetvāti attho. Ekacce bhikkhūyeva sandhāyāti ye suttapariyosāne ‘‘te bhikkhū bhagavato bhāsitaṃ abhinandu’’nti vuttā pañcasatā brāhmaṇapabbajitā, te sandhāya.

Pubbe sabbaparisasādhāraṇattepi bhagavato dhammadesanāya ‘‘jeṭṭhaseṭṭhā’’tiādinā bhikkhūnaṃ eva āmantane kāraṇaṃ dassetvā idāni bhikkhū āmantetvāva dhammadesanāya payojanaṃ dassetuṃ ‘‘kimatthaṃ pana bhagavā’’ti codanaṃ samuṭṭhāpesi. Tattha aññaṃ cintentāti aññavihitā. Vikkhittacittāti asamāhitacittā. Dhammaṃ paccavekkhantāti tadā hiyyo tato paradivasesu vā sutadhammaṃ pati pati manasā avekkhantā. Bhikkhū āmantetvā dhamme desiyamāne ādito paṭṭhāya desanaṃ sallakkhetuṃ sakkontīti imamevatthaṃ byatirekamukhena dassetuṃ ‘‘te anāmantetvā’’tiādi vuttaṃ.

Bhikkhavotīti ca sandhivasena i-kāralopo daṭṭhabbo ‘‘bhikkhavo itī’’ti. Ayaṃ hi iti-saddo hetu-parisamāpanādipadatthavipariyāya-pakārāvadhāraṇanidassanādianekatthappabhedo. Tathā hesa ‘‘ruppatīti kho, bhikkhave, tasmā ‘rūpa’nti vuccatī’’tiādīsu (saṃ. ni. 3.79) hetuatthe dissati; ‘‘tasmā tiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā, atthi me tumhesu anukampā ‘kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’ti’’ādīsu parisamāpane; ‘‘iti vā, iti evarūpā naccagītavāditavisūkadassanā paṭivirato’’tiādīsu (dī. ni. 1.13) ādiatthe; ‘‘māgaṇṭhiyoti tassa brāhmaṇassa saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanamabhilāpo’’tiādīsu (mahāni. 73) padatthavipariyāye; ‘‘iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito, saupaddavo bālo, anupaddavo paṇḍito, saupasaggo bālo, anupasaggo paṇḍito’’tiādīsu (ma. ni. 3.124) pakāre; ‘‘atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ, kiṃ paccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīya’’ntiādīsu (dī. ni. 2.96) avadhāraṇe; ‘‘sabbamatthīti kho, kaccāna, ayameko anto, sabbaṃ natthīti kho, kaccāna, ayaṃ dutiyo anto’’tiādīsu (saṃ. ni. 2.15) nidassane. Idhāpi nidassaneva daṭṭhabbo. Bhikkhavoti hi āmantitākāro, tamesa iti-saddo nidasseti ‘‘bhikkhavoti āmantesī’’ti. Iminā nayena ‘‘bhaddante’’tiādīsupi yathārahaṃ iti-saddassa attho veditabbo. Pubbe ‘‘bhagavā āmantesī’’ti vuttattā ‘‘bhagavato paccassosu’’nti idha ‘‘bhagavato’’ti sāmivacanaṃ āmantanameva sambandhīantaraṃ apekkhatīti iminā adhippāyena ‘‘bhagavato āmantanaṃ paṭiassosu’’nti vuttaṃ. ‘‘Bhagavato’’ti pana idaṃ paṭissavasambandhanena sampadānavacanaṃ yathā ‘‘devadattassa paṭissuṇotī’’ti.

Yaṃ nidānaṃ bhāsitanti sambandho. Etthāha – kimatthaṃ pana dhammavinayasaṅgahe kariyamāne nidānavacanaṃ, nanu bhagavatā bhāsitavacanasseva saṅgaho kātabboti? Vuccate – desanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakanimittaparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosadhammā saddheyyā ca, desakālakattusotunimittehi upanibaddho viya vohāravinicchayo. Teneva ca āyasmatā mahākassapena ‘‘mūlapariyāyasuttaṃ āvuso, ānanda, kattha bhāsita’’ntiādinā desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena ‘‘evaṃ me suta’’ntiādinā imassa suttassa nidānaṃ bhāsitaṃ. Apica satthusampattipakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sammāsambuddhabhāvasiddhi. Na hi sammāsambuddhassa pubbaracanādīhi attho atthi sabbattha appaṭihatañāṇacāratāya ekappamāṇattā ca ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasāsanasāvakānurodhābhāvato khīṇāsavabhāvasiddhi. Na hi sabbaso khīṇāsavassa te sambhavantīti suvisuddhassa parānuggahappavatti. Evaṃ desakasaṃkilesabhūtānaṃ diṭṭhisīlasampadādūsakānaṃ avijjātaṇhānaṃ accantābhāvasaṃsūcakehi ñāṇasampadāpahānasampadābhibyañjakehi ca sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato eva ca antarāyikaniyyānikadhammesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo attahitaparahitapaṭipatti ca nidānavacanena pakāsitā hoti tattha tattha sampattapariyāya ajjhāsayānurūpaṃ ṭhānuppattikapaṭibhānena dhammadesanādīpanato, idha pana pathavīādīsu vatthūsu puthujjanānaṃ paṭipattivibhāgavavatthāpakadesanādīpanatoti yojetabbaṃ. Tena vuttaṃ ‘‘satthusampattipakāsanatthaṃ nidānavacana’’nti.

Tathā sāsanasampattipakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthikā paṭipatti, attahitatthā vā. Tasmā paresaṃ eva atthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kabyaracanā, tayidaṃ satthucaritaṃ kāladesadesakaparisāpadesehi saddhiṃ tattha tattha nidānavacanehi yathārahaṃ pakāsīyati, idha pana ‘‘pathaviyādīsu vatthūsū’’ti sabbaṃ purimasadisameva. Tena vuttaṃ ‘‘sāsanasampattipakāsanatthaṃ nidānavacana’’nti. Apica satthuno pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ, tañca desakappamāṇabhāvadassanaṃ heṭṭhā vuttanayānusārena ‘‘bhagavā’’ti ca iminā padena vibhāvitanti veditabbaṃ. ‘‘Bhagavā’’ti iminā tathāgatassa rāgadosamohādisabbakilesamaladuccaritādidosappahānadīpanena vacanena anaññasādhāraṇasuparisuddhañāṇakaruṇādiguṇavisesayogaparidīpanena tato eva sabbasattuttamabhāvadīpanena ayamattho sabbathā pakāsito hotīti idamettha nidānavacanappayojanassa mukhamattadassanaṃ.

Abbhantaranidānavaṇṇanā niṭṭhitā.

Suttanikkhepavaṇṇanā

Nikkhittassāti desitassa. Desanāpi hi desetabbassa sīlādiatthassa vineyyasantānesu nikkhipanato ‘‘nikkhepo’’ti vuccati. Suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hotīti sāmaññato bhagavato desanāsamuṭṭhānassa vibhāgaṃ dassetvā ‘‘etthāyaṃ desanā evaṃsamuṭṭhānā’’ti desanāya samuṭṭhāne dassite suttassa sammadeva nidānaparijānanena vaṇṇanāya suviññeyyattā vuttaṃ. Evañhi ‘‘assutavā bhikkhave puthujjano’’tiādinā, ‘‘yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo’’tiādinā (ma. ni. 1.8), ‘‘tathāgatopi kho, bhikkhave, arahaṃ sammāsambuddho’’tiādinā (ma. ni. 1.12) ca pavattadesanā anusandhidassanasukhatāya suviññeyyā hoti. Tattha yathā anekasataanekasahassabhedānipi suttantāni saṃkilesabhāgiyādipadhānanayavasena soḷasavidhataṃ nātivattanti, evaṃ attajjhāsayādisuttanikkhepavasena catubbidhabhāvanti āha ‘‘cattāro hi suttanikkhepā’’ti.

Ettha ca yathā attajjhāsayassa aṭṭhuppattiyā ca parajjhāsayapucchāhi saddhiṃ saṃsaggabhedo sambhavati ‘‘attajjhāsayo ca parajjhāsayo ca, attajjhāsayo ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca, aṭṭhuppattiko ca pucchāvasiko cā’’ti ajjhāsayapucchānusandhisabbhāvato, evaṃ yadipi aṭṭhuppattiyā attajjhāsayenapi saṃsaggabhedo sambhavati, attajjhāsayādīhi pana purato ṭhitehi aṭṭhuppattiyā saṃsaggo natthīti nayidha niravaseso vitthāranayo sambhavatīti ‘‘cattāro suttanikkhepā’’ti vuttaṃ, tadantogadhattā vā sambhavantānaṃ sesanikkhepānaṃ mūlanikkhepavasena cattārova dassitā. Tathādassanañcettha ayaṃ saṃsaggabhedo gahetabboti.

Tatrāyaṃ vacanattho – nikkhipīyatīti nikkhepo, suttaṃ eva nikkhepo suttanikkhepo. Atha vā nikkhipanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇabhūtoti attajjhāsayo. Attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vaso pucchāvaso, so etassa atthīti pucchāvasiko. Suttadesanāvatthubhūtassa atthassa uppatti atthuppatti, atthuppattiyeva aṭṭhuppatti ttha-kārassa ṭṭha-kāraṃ katvā. Sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti suttanikkhepo, attajjhāsayādi eva. Etasmiṃ pana attavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitabbo attho. Pucchanavasena pavattaṃ dhammapaṭiggāhakānaṃ vacanaṃ pucchāvasikaṃ, tadeva nikkhepa-saddāpekkhāya pulliṅgavasena ‘‘pucchāvasiko’’ti vuttaṃ. Tathā aṭṭhuppatti eva aṭṭhuppattikoti evampettha attho veditabbo.

Apicettha paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa visuṃ suttanikkhepabhāvo yutto kevalaṃ attano ajjhāsayeneva dhammatantiṭhapanatthaṃ pavattitadesanattā. Parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanāpavattihetubhūtānaṃ uppattiyaṃ pavattitānaṃ kathamaṭṭhuppattiyaṃ anavarodho, pucchāvasikaaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattikānaṃ kathaṃ parajjhāsaye anavarodhoti? Na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi brahmajāla (dī. ni. 1.1) dhammadāyādasuttādīnaṃ (ma. ni. 1.29) vaṇṇāvaṇṇaāmisuppādādidesanānimittaṃ ‘‘aṭṭhuppattī’’ti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayaṃ eva nimittaṃ katvā desito parajjhāsayo, pucchāvasena desito pucchāvasikoti pākaṭoyamatthoti.

Attano ajjhāsayeneva kathesi dhammatantiṭhapanatthanti daṭṭhabbaṃ. Sammappadhānasuttantahārakoti anupubbena nikkhittānaṃ saṃyuttake sammappadhānapaṭisaṃyuttānaṃ suttānaṃ āvaḷi. Tathā iddhipādahārakādayo.

Vimuttiparipācanīyā dhammā saddhindriyādayo. Ajjhāsayanti adhimuttiṃ. Khantinti diṭṭhinijjhānakkhantiṃ. Mananti cittaṃ. Abhinihāranti paṇidhānaṃ. Bujjhanabhāvanti bujjhanasabhāvaṃ, paṭivijjhanākāraṃ vā.

Uppanne māne nikkhittanti sambandho. Itthiliṅgādīni tīṇi liṅgāni. Nāmādīni cattāri padāni. Paṭhamādayo satta vibhattiyo. Muñcitvā na kiñci katheti sabhāvaniruttiyā tatheva pavattanato. Gaṇṭhibhūtaṃ padaṃ. Yathā hi rukkhassa gaṇṭhiṭṭhānaṃ dubbinibbedhaṃ duttacchitañca hoti, evamevaṃ yaṃ padaṃ atthato vivarituṃ na sakkā, taṃ ‘‘gaṇṭhipada’’nti vuccati. Anupahaccāti anuddharitvā.

Yena yena sambandhaṃ gacchati, tassa tassa anavasesataṃ dīpetīti iminā imassa sabba-saddassa sappadesataṃ dasseti. Sabba-saddo hi sabbasabbaṃ padesasabbaṃ āyatanasabbaṃ sakkāyasabbanti catūsu visayesu diṭṭhappayogo. Tathā hesa ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī’’tiādīsu (mahāni. 156; cūḷani. 85; paṭi. ma. 3.6) sabbasabbasmiṃ āgato. ‘‘Sabbesaṃ vo, sāriputta, subhāsitaṃ pariyāyenā’’tiādīsu (ma. ni. 1.345) padesasabbasmiṃ. ‘‘Sabbaṃ vo, bhikkhave, desessāmi…pe… cakkhuñceva rūpā ca…pe… mano ceva dhammā cā’’ti (saṃ. ni. 4.23) ettha āyatanasabbasmiṃ. ‘‘Sabbaṃ sabbato sañjānātī’’tiādīsu (ma. ni. 1.5) sakkāyasabbasmiṃ. Tattha sabbasabbasmiṃ āgato nippadeso, itaresu tīsupi āgato sappadeso, idha pana sakkāyasabbasmiṃ veditabbo. Tathā hi vakkhati ‘‘sakkāyapariyāpannā pana tebhūmakadhammāva anavasesato veditabbā’’ti (ma. ni. aṭṭha. 1.1 suttanikkhepavaṇṇanā).

Saccesūti ariyasaccesu. Ete caturo dhammāti idāni vuccamāne saccādike cattāro dhamme sandhāya vadati. Tattha saccanti vacīsaccaṃ. Ṭhitīti vīriyaṃ, ‘‘dhitī’’ti vā pāṭho, so evattho. Cāgoti alobho. Diṭṭhaṃ so ativattatīti yasmiṃ ete saccādayo dhammā upalabbhanti, so diṭṭhaṃ attano amittaṃ atikkamati, na tassa hatthataṃ gacchati, atha kho naṃ abhibhavati evāti attho. Sabhāve vattati asabhāvadhammassa kāraṇāsambhavato. Na hi nissabhāvā dhammā kenaci nibbattīyanti. Attano lakkhaṇaṃ dhārentīti yadipi lakkhaṇavinimuttā dhammā nāma natthi, tathāpi yathā diṭṭhitaṇhāparikappitākāramattā attasubhasukhasassatādayo, pakatiyādayo, dabbādayo, jīvādayo, kāyādayo lokavohāramattasiddhā gagaṇakusumādayova saccikaṭṭhaparamatthato na upalabbhanti, na evamete, ete pana saccikaṭṭhaparamatthabhūtā upalabbhanti, tato eva sattādivisesavirahato dhammamattā sabhāvavantoti dassanatthaṃ ‘‘attano lakkhaṇaṃ dhārentī’’ti vuttaṃ. Bhavati hi bhedābhāvepi sukhāvabodhanatthaṃ upacāramattasiddhena bhedena niddeso yathā ‘‘silāputtakassa sarīra’’nti. Dhārīyanti vā yathāsabhāvato avadhārīyanti ñāyantīti dhammā, kakkhaḷaphusanādayo.

Asādhāraṇahetumhīti asādhāraṇakāraṇe, sakkāyadhammesu tassa tassa āveṇikapaccayeti attho. Kiṃ pana tanti? Taṇhāmānadiṭṭhiyo, avijjādayopi vā. Yatheva hi pathavīādīsu maññanāvatthūsu uppajjamānā taṇhādayo maññanā tesaṃ pavattiyā mūlakāraṇaṃ, evaṃ avijjādayopi. Tathā hi ‘‘assutavā puthujjano’’tiādinā ‘‘apariññātaṃ tassāti vadāmī’’ti (ma. ni. 1.2) ‘‘nandī dukkhassa mūla’’nti (ma. ni. 1.13) ca anvayato, ‘‘khayā rāgassa…pe… vītamohattā’’ti byatirekato ca tesaṃ mūlakāraṇabhāvo vibhāvito.

Pariyāyeti desetabbamatthaṃ avagameti bodhayatīti pariyāyo, desanā. Pariyāyati attano phalaṃ pariggahetvā vattati tassa vā kāraṇabhāvaṃ gacchatīti pariyāyo, kāraṇaṃ. Pariyāyati aparāparaṃ parivattatīti pariyāyo, vāro. Evaṃ pariyāyasaddassa desanākāraṇavāresu pavatti veditabbā. Yathārutavasena aggahetvā niddhāretvā gahetabbatthaṃ neyyatthaṃ. Tebhūmakā dhammāva anavasesato veditabbā maññanāvatthubhūtānaṃ sabbesaṃ pathavīādidhammānaṃ adhippetattā.

Kāraṇadesananti kāraṇañāpanaṃ desanaṃ. Taṃ atthanti taṃ sabbadhammānaṃ mūlakāraṇasaṅkhātaṃ, kāraṇadesanāsaṅkhātaṃ vā atthaṃ. Tenevāha ‘‘taṃ kāraṇaṃ taṃ desana’’nti. Ekatthametanti etaṃ padadvayaṃ ekatthaṃ. Sādhu-saddo eva hi ka-kārena vaḍḍhetvā ‘‘sādhuka’’nti vutto. Teneva hi sādhusaddassa atthaṃ vadantena atthuddhāravasena sādhukasaddo udāhaṭo. Dhammarucīti puññakāmo. Paññāṇavāti paññavā. Addubbhoti adūsako, anupaghātakoti attho. Idhāpīti imasmiṃ mūlapariyāyasuttepi. Ayanti sādhukasaddo. Ettheva daḷhīkammeti sakkaccakiriyāyaṃ. Āṇattiyanti āṇāpane. ‘‘Suṇātha sādhukaṃ manasi karothā’’ti hi vutte sādhukasaddena savanamanasikārānaṃ sakkaccakiriyā viya tadāṇāpanampi vuttaṃ hoti. Āyācanatthatā viya cassa āṇāpanatthatā veditabbā.

Idānettha evaṃ yojanā veditabbāti sambandho. Sotindriyavikkhepavāraṇaṃ savane niyojanavasena kiriyantarapaṭisedhanabhāvato, sotaṃ odahathāti attho. Manindriyavikkhepanivāraṇaṃ aññacintāpaṭisedhanato. Purimanti ‘‘suṇāthā’’ti padaṃ. Etthāti suṇātha, manasi karothā’’ti padadvaye, etasmiṃ vā adhikāre. Byañjanavipallāsaggāhavāraṇaṃ sotadvāre vikkhepapaṭibāhakattā. Na hi yāthāvato suṇantassa saddato vipallāsaggāho hoti. Atthavipallāsaggāhavāraṇaṃ manindriyavikkhepapaṭibāhakattā. Na hi sakkaccaṃ dhammaṃ upadhārentassa atthato vipallāsaggāho hoti. Dhammassavane niyojeti suṇāthāti vidahanato. Dhāraṇūpaparikkhāsūti upaparikkhaggahaṇena tulanatīraṇādike diṭṭhiyā ca suppaṭivedhaṃ saṅgaṇhāti.

Sabyañjanoti ettha yathādhippetamatthaṃ byañjayatīti byañjanaṃ, sabhāvanirutti. Saha byañjanenāti sabyañjano, byañjanasampannoti attho. Araṇīyato upagandhabbato anuṭṭhātabbato attho, catupārisuddhisīlādiko. Saha atthenāti sāttho, atthasampannoti attho. Dhammagambhīrotiādīsu dhammo nāma tanti. Desanā nāma tassā manasā vavatthāpitāya tantiyā desanā. Attho nāma tantiyā attho. Paṭivedho nāma tantiyā tantiatthassa ca yathābhūtāvabodho. Yasmā cete dhammadesanāatthapaṭivedhā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāḷhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tena vuttaṃ ‘‘yasmā ayaṃ dhammo…pe… sādhukaṃ manasi karothā’’ti. Ettha ca paṭivedhassa dukkarabhāvato dhammatthānaṃ desanāñāṇassa dukkarabhāvato desanāya dukkhogāhatā, paṭivedhassa pana uppādetuṃ asakkuṇeyyattā tabbisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā.

Desanaṃ nāma uddisanaṃ. Tassa niddisanaṃ bhāsananti idhādhippetanti āha ‘‘vitthāratopi naṃ bhāsissāmīti vuttaṃ hotī’’ti. Paribyattaṃ kathanaṃ vā bhāsanaṃ. Sāḷikāyiva nigghosoti sāḷikāya ālāpo viya madhuro kaṇṇasukho pemanīyo. Paṭibhānanti saddo. Udīrayīti uccārīyati, vuccati vā.

Evaṃ vutte ussāhajātāti evaṃ ‘‘suṇātha sādhukaṃ manasi karotha bhāsissāmī’’ti vutte na kira satthā saṅkhepeneva desessati, vitthārenapi bhāsissatīti sañjātussāhā haṭṭhatuṭṭhā hutvā. Idhāti iminā vuccamānaadhikaraṇaṃ tassa puggalassa uppattiṭṭhānabhūtaṃ adhippetanti āha ‘‘desāpadese nipāto’’ti. Lokanti okāsalokaṃ. Idha tathāgato loketi hi jātikhettaṃ, tatthāpi ayaṃ cakkavāḷo adhippeto. Samaṇoti sotāpanno. Dutiyo samaṇoti sakadāgāmī. Vuttañhetaṃ ‘‘katamo ca, bhikkhave, samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī’’ti (a. ni. 4.241) ‘‘katamo ca, bhikkhave, dutiyo samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hotī’’ti ca (a. ni. 4.241). Idheva tiṭṭhamānassāti imissā eva indasālaguhāyaṃ tiṭṭhamānassa.

2. Assutavāti ettha (a. ni. ṭī. 1.1.51) sutanti sotadvārānusārena upadhāritaṃ, upadhāraṇaṃ vā, sutaṃ assatthīti sutavā. Vā-saddassa hi attho atthitāmattādivasena anekavidho. Tathā hi ‘‘antavā ayaṃ loko parivaṭumo’’tiādīsu (dī. ni. 1.54; paṭi. ma. 1.140) atthitāmattaṃ attho. ‘‘Dhanavā bhogavā, lābhī annassā’’ti ca ādīsu bahubhāvo. ‘‘Rogavā hoti rogābhibhūto’’tiādīsu kāyābādho. ‘‘Kuṭṭhī kuṭṭhacīvarenā’’tiādīsu nindā, ‘‘issukī maccharī saṭho māyāvino keṭubhino’’tiādīsu abhiṇhayogo. ‘‘Daṇḍī chattī alambarī’’tiādīsu (visuddhi. 1.142) saṃsaggo. ‘‘Paṇḍito vāpi tena so’’tiādīsu (dha. pa. 63) upamānaṃ, sadisabhāvoti attho. ‘‘Taṃ vāpi dhīrā muniṃ vedayantī’’tiādīsu (su. ni. 213) samuccayo. ‘‘Ke vā ime kassa vā’’tiādīsu (pārā. 296) saṃsayo. ‘‘Ayaṃ vā imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho’’tiādīsu (dī. ni. 1.181) vibhāvano. ‘‘Na vāyaṃ kumāro mattamaññāsī’’tiādīsu (saṃ. ni. 2.154) padapūraṇaṃ. ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā’’tiādīsu (ma. ni. 1.170) vikappo. ‘‘Sakyaputtassa sirīmato (dī. ni. 3.277), sīlavato sīlasampattiyā kalyāṇo kittisaddo abbhuggacchatī’’ti (dī. ni. 2.150; 3.316; a. ni. 5.213; mahāva. 285) ca ādīsu pasaṃsā. ‘‘Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā’’tiādīsu (dī. ni. 3.317, 355) atisayo. Idhāpi atisayo, pasaṃsā vā attho, tasmā yassa pasaṃsitaṃ, atisayena vā sutaṃ atthi, so sutavāti saṃkilesaviddhaṃsanasamatthaṃ pariyattidhammassavanaṃ, taṃ sutvā tathattāya paṭipatti ca ‘‘sutavā’’ti iminā saddena pakāsitā. Atha vā sotabbayuttaṃ sutvā kattabbanipphattivasena suṇīti sutavā, tappaṭikkhepena na sutavāti assutavā.

Ayañhi a-kāro ‘‘ahetukā dhammā (dha. sa. 2.dukamātikā), abhikkhuko āvāso’’tiādīsu (pāci. 1046, 1047) taṃsahayoganivattiyaṃ icchito. ‘‘Apaccayā dhammā’’ti (dha. sa. 7.dukamātikā) taṃsambandhībhāvanivattiyaṃ. Paccayuppannañhi paccayasambandhīti appaccayuppannattā ataṃsambandhitā ettha jotitā. ‘‘Anidassanā dhammā’’ti (dha. sa. 9.dukamātikā) taṃsabhāvanivattiyaṃ. Nidassanañhi daṭṭhabbatā. Atha vā passatīti nidassanaṃ, cakkhuviññāṇaṃ, taggahetabbabhāvanivattiyaṃ yathā ‘‘anāsavā dhammā’’ti (dha. sa. 15.dukamātikā), ‘‘appaṭighā dhammā (dha. sa. 10.dukamātikā), anārammaṇā dhammā’’ti (dha. sa. 55.dukamātikā) taṃkiccanivattiyaṃ, ‘‘arūpino dhammā (dha. sa. 11.dukamātikā) acetasikā dhammā’’ti (dha. sa. 57.dukamātikā) tabbhāvanivattiyaṃ. Tadaññathā hi ettha pakāsitā. ‘‘Amanusso’’ti tabbhāvamattanivattiyaṃ. Manussamattaṃ natthi, aññaṃ samānanti. Sadisatā hi ettha sūcitā. ‘‘Assamaṇo samaṇapaṭiñño, anariyo’’ti (a. ni. 3.13) ca taṃsambhāvanīyaguṇanivattiyaṃ. Garahā hi idha ñāyati. ‘‘Kacci bhoto anāmayaṃ, anudarā kaññā’’ti (jā. 2.20.129) tadanappabhāvanivattiyaṃ, ‘‘anuppannā dhammā’’ti (dha. sa. 17.tikamātikā) taṃsadisabhāvanivattiyaṃ. Atītānañhi uppannapubbattā uppādidhammānañca paccayekadesanipphattiyā āraddhuppādibhāvato kālavimuttassa ca vijjamānattā uppannānukūlatā pageva paccuppannānanti tabbidūratāva ettha viññāyati ‘‘asekkhā dhammā’’ti (dha. sa. 11.tikamātikā) tadapariyosānanivattiyaṃ. Tanniṭṭhānañhi ettha pakāsitanti. Evamanekesaṃ atthānaṃ jotako. Idha pana ‘‘arūpino dhammā acetasikā dhammā’’tiādīsu viya tabbhāvanivattiyaṃ daṭṭhabbo, aññattheti attho. Etenassa sutādiñāṇavirahataṃ dasseti. Tena vuttaṃ ‘‘āgamādhigamābhāvā ñeyyo assutavā itī’’ti.

Idāni tassa atthaṃ vivaranto yasmā khandhadhātvādikosallenapi maññanāpaṭisedhanasamatthaṃ bāhusaccaṃ hoti. Yathāha ‘‘kittāvatā nu kho, bhante, bahussuto hoti? Yato kho bhikkhu khandhakusalo hoti dhātu, āyatana, paṭiccasamuppādakusalo hoti, ettāvatā kho bhikkhu bahussuto hotī’’ti, tasmā ‘‘yassa hi khandhadhātuāyatanasaccapaccayākārasatipaṭṭhānādīsūtiādi vuttaṃ. Tattha vācuggatakaraṇaṃ uggaho. Atthaparipucchanaṃ paripucchā. Kusalehi saha codanāpariharaṇavasena vinicchayakaraṇaṃ vinicchayo. Maggaphalanibbānāni adhigamo.

Bahūnaṃ (dha. sa. mūlaṭī. 1007) nānappakārānaṃ kilesasakkāyadiṭṭhīnaṃ avihatattā tā janenti, tāhi vā janitāti puthujjanā. Avighātameva vā jana-saddo vadati. Puthu satthārānaṃ mukhamullokikāti ettha puthu janā satthupaṭiññā etesanti puthujjanāti vacanattho. Puthu sabbagatīhi avuṭṭhitāti ettha janetabbā, jāyanti vā ettha sattāti janā, nānāgatiyo, tā puthū etesanti puthujjanā. Ito pare jāyanti etehīti janā, abhisaṅkhārādayo, te etesaṃ puthū vijjantīti puthujjanā. Abhisaṅkharaṇādiattho eva vā jana-saddo daṭṭhabbo. Oghā kāmoghādayo. Rāgaggiādayo santāpā. Te eva, sabbepi vā kilesā pariḷāhā. Puthu pañcasu kāmaguṇesu rattāti ettha jāyatīti jano, rāgo gedhoti evamādiko, puthu jano etesanti puthujjanā. Puthūsu vā janā jātā rattāti evaṃ rāgādiattho eva vā janasaddo daṭṭhabbo. Rattāti vatthaṃ viya raṅgajātena cittassa vipariṇāmakarena chandarāgena rattā sārattā. Giddhāti abhikaṅkhanasabhāvena abhijjhānena giddhā gedhaṃ āpannā. Gadhitāti ganthitā viya dummocanīyabhāvena tattha paṭibaddhā. Mucchitāti kilesavasena visaññībhūtā viya anaññakiccā mucchaṃ mohamāpannā. Ajjhosannāti anaññasādhāraṇe viya katvā gilitvā pariniṭṭhapetvā ṭhitā. Laggāti vaṅkadaṇḍake viya āsattā mahāpalipe vā yāva nāsikaggā palipannapuriso viya uddharituṃ asakkuṇeyyabhāvena nimuggā, lagitāti makkaṭālepe ālaggabhāvena paccuḍḍito viya makkaṭo pañcannaṃ indriyānaṃ vasena ālaggitā. Palibuddhāti baddhā, upaddutā vā. Āvuṭāti āvunitā, nivutāti nivāritā. Ovutāti paliguṇṭhitā, pariyonaddhā vā. Pihitāti pidahitā, paṭicchannāti paṭicchāditā. Paṭikujjitāti heṭṭhāmukhajātā. Puthūnaṃ vā gaṇanapathamatītānantiādinā puthu jano puthujjanoti dasseti.

‘‘Assutavā’’ti etena avijjandhatā vuttāti āha ‘‘andhaputhujjano vutto hotī’’ti. Ārakattā (saṃ. ni. ṭī. 2.3.1) kilesehi maggena samucchinnattā. Anayeti avaḍḍhiyaṃ, anattheti attho. Anaye vā anupāye. Nairiyanato avattanato. Ayeti vaḍḍhiyaṃ, atthe, upāye vā. Araṇīyatoti payirupāsitabbato. Niruttinayena padasiddhi veditabbā purimesu atthavikappesu. Pacchime pana saddasatthavasenapi. Yadipi ariya-saddo ‘‘ye hi vo ariyā parisuddhakāyakammantā’’tiādīsu (ma. ni. 1.35) visuddhāsayapayogesu puthujjanesupi vattati. Idha pana ariyamaggādhigamena sabbalokuttarabhāvena ca ariyabhāvo adhippetoti dassento āha ‘‘buddhā’’tiādi. Tattha ‘‘paccekabuddhā tathāgatasāvakā ca sappurisā’’ti idaṃ ariyā sappurisāti idha vuttapadānaṃ atthaṃ asaṅkarato dassetuṃ vuttaṃ. Yasmā pana nippariyāyato ariyasappurisabhāvā abhinnasabhāvā. Tasmā ‘‘sabbeva vā’’tiādi vuttaṃ.

Ettāvatā hi buddhasāvako vutto. Tassa hi ekantena kalyāṇamitto icchitabbo paratoghosamantarena paṭhamamaggassa anuppajjanato. Visesato cassa bhagavāva kalyāṇamitto adhippeto. Vuttañhetaṃ ‘‘mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccantī’’tiādi (saṃ. ni. 5.2). So eva ca aveccapasādādhigamena daḷhabhatti nāma. Vuttampi cetaṃ ‘‘yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (udā. 45). Kataññutādīhi paccekabuddhā buddhāti ettha kataṃ jānātīti kataññū. Kataṃ viditaṃ pākaṭaṃ karotīti katavedī. Anekesupi hi kappasatasahassesu kataṃ upakāraṃ jānanti paccekabuddhā pākaṭañca karonti satijananaāmisapaṭiggahaṇādinā, tathā saṃsāradukkhadukkhitassa sakkaccaṃ karonti kiccaṃ, yaṃ attanā kātuṃ sakkā. Sammāsambuddho pana kappānaṃ asaṅkhyeyyasahassesupi kataṃ upakāraṃ maggaphalānaṃ upanissayañca jānāti, pākaṭañca karoti, sīho viya ca evaṃ sabbattha sakkaccameva dhammadesanaṃ karonto buddhakiccaṃ karoti. Yāya paṭipattiyā diṭṭhā nāma honti, tassā appaṭipajjanabhāvo, tattha ca ādarābhāvo ariyānaṃ adassanasīlatā ca, na ca dassane sādhukāritā ca veditabbā. Cakkhunā adassāvīti etta cakkhu nāma na maṃsacakkhu eva, atha kho dibbacakkhupīti āha ‘‘dibbacakkhunā vā’’ti. Ariyabhāvoti yehi yogato ‘‘ariyā’’ti vuccanti. Te maggaphaladhammā daṭṭhabbā.

Tatrāti ñāṇadassanasseva dassanabhāve. Vatthūti adhippetatthañāpanakāraṇaṃ. Evaṃ vuttepīti evaṃ aññāpadesena attūpanāyikaṃ katvā vuttepi. Dhammanti lokuttaradhammaṃ, catusaccadhammaṃ vā. Ariyakaradhammā aniccānupassanādayo vipassiyamānā aniccādayo, cattāri vā ariyasaccāni.

Avinītoti na vinīto, adhisīlasikkhādivasena na sikkhito. Yesaṃ saṃvaravinayādīnaṃ abhāvena ayaṃ avinītoti vuccati, te tāva dassetuṃ ‘‘duvidho vinayo nāmā’’tiādimāha. Tattha sīlasaṃvaroti pātimokkhasaṃvaro veditabbo, so ca atthato kāyikavācasiko avītikkamo. Satisaṃvaroti indriyarakkhā, sā ca tathāpavattā sati eva. Ñāṇasaṃvaroti ‘‘sotānaṃ saṃvaraṃ brūmī’’ti (su. ni. 1040) vatvā ‘‘paññāyete pidhīyare’’ti vacanato sotasaṅkhātānaṃ taṇhādiṭṭhiduccaritaavijjāavasiṭṭhakilesānaṃ saṃvaro pidahanaṃ samucchedañāṇanti veditabbaṃ. Khantisaṃvaroti adhivāsanā, sā ca tathāpavattā khandhā, adoso vā. Paññāti eke, taṃ aṭṭhakathāya virujjhati. Vīriyasaṃvaro kāmavitakkādīnaṃ vinodanavasena pavattaṃ vīriyameva. Tena tena guṇaṅgena tassa tassa aguṇaṅgassa pahānaṃ tadaṅgapahānaṃ. Vikkhambhanena pahānaṃ vikkhambhanapahānaṃ. Sesapadatthayepi eseva nayo.

Iminā pātimokkhasaṃvarenātiādi sīlasaṃvarādīnaṃ vivaraṇaṃ. Tattha samupetoti ettha iti-saddo ādisattho. Tena ‘‘sahagato samupagato’’tiādinā vibhaṅge (vibha. 511) āgataṃ saṃvaravibhaṅgaṃ dasseti. Esa nayo sesesupi. Yaṃ panettha vattabbaṃ, taṃ anantarasutte āvi bhavissati.

Kāyaduccaritādīnanti dussīlyasaṅkhātānaṃ kāyavacīduccaritādīnaṃ muṭṭhassaccasaṅkhātassa pamādassa abhijjhādīnaṃ vā akkhantiaññāṇakosajjānañca. Saṃvaraṇatoti pidahanato thakanato. Vinayanatoti kāyavācācittānaṃ virūpappavattiyā vinayanato apanayanato, kāyaduccaritādīnaṃ vā vinayanato, kāyādīnaṃ vā jimhappavattiṃ vicchinditvā ujukaṃ nayanatoti attho. Paccayasamavāye uppajjanārahānaṃ kāyaduccaritādīnaṃ tathā tathā anuppādanameva saṃvaraṇaṃ vinayanañca veditabbaṃ.

Yaṃ pahānanti sambandho. ‘‘Nāmarūpaparicchedādīsu vipassanāñāṇesū’’ti kasmā vuttaṃ, nanu nāmarūpaparicchedapaccayapariggahakaṅkhāvitaraṇāni na vipassanāñāṇāni sammasanākārena appavattanato? Saccametaṃ. Vipassanāñāṇassa pana adhiṭṭhānabhāvato evaṃ vuttaṃ. ‘‘Nāmarūpamattamidaṃ, natthi ettha attā vā attaniyaṃ vā’’ti evaṃ pavattañāṇaṃ nāmarūpavavatthānaṃ. Sati vijjamāne khandhapañcakasaṅkhāte kāye, sayaṃ vā satī tasmiṃ kāye diṭṭhīti sakkāyadiṭṭhi. ‘‘Rūpaṃ attato samanupassatī’’ti (saṃ. ni. 3.81; 4.345) evaṃ pavattā micchādiṭṭhi. Tasseva rūpārūpassa kammāvijjādipaccayapariggaṇhanañāṇaṃ paccayapariggaho. ‘‘Natthi hetu natthi paccayo sattānaṃ saṃkilesāyā’’ti (dī. ni. 1.168) ādinayappavattā ahetukadiṭṭhi. ‘‘Issarapurisapajāpatipakatiaṇukālādīhi loko pavattati nivattati cā’’ti pavattā visamahetudiṭṭhi. Tassevāti paccayapariggahasseva. Kaṅkhāvitaraṇenāti yathā etarahi nāmarūpassa kammādipaccayato uppatti, evaṃ atītānāgatesupīti tīsupi kālesu vicikicchāpanayanañāṇena. Kathaṃkathībhāvassāti ‘‘ahosiṃ nu kho ahamatītamaddhāna’’nti (ma. ni. 1.18; saṃ. ni. 2.20) ādinayappavattāya saṃsayappavattiyā. Kalāpasammasanenāti ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’ntiādinā (ma. ni. 1.361; 2.113; 3.86, 89) khandhapañcakaṃ ekādasasu okāsesu pakkhipitvā sammasanavasena pavattena nayavipassanāñāṇena. Ahaṃ mamāti gāhassāti attattaniyagahaṇassa. Maggāmaggavavatthānenāti maggāmaggañāṇavisuddhiyā. Amagge maggasaññāyāti obhāsādike amagge ‘‘maggo’’ti uppannasaññāya.

Yasmā sammadeva saṅkhārānaṃ udayaṃ passanto ‘‘evameva saṅkhārā anurūpakāraṇato uppajjanti, na pana ucchijjantī’’ti gaṇhāti, tasmā vuttaṃ ‘‘udayadassanena ucchedadiṭṭhiyā’’ti. Yasmā pana saṅkhārānaṃ vayaṃ passanto ‘‘yadipime saṅkhārā avicchinnā vattanti, uppannuppannā pana appaṭisandhikā nirujjhante vā’’ti passati, tassevaṃ passato kuto sassataggāho, tasmā vuttaṃ ‘‘vayadassanena sassatadiṭṭhiyā’’ti. Bhayadassanenāti bhayatupaṭṭhānañāṇena. Sabhayeti sabbabhayānaṃ ākarabhāvato sakaladukkhavūpasamasaṅkhātassa paramassāsassa paṭipakkhabhāvato ca sabhaye khandhapañcake. Abhayasaññāyāti ‘‘abhayaṃ khema’’nti uppannasaññāya. Assādasaññā nāma pañcupādānakkhandhesu assādavasena pavattasaññā, yā ‘‘ālayābhiniveso’’tipi vuccati. Abhiratisaññā tattheva abhirativasena pavattasaññā, yā ‘‘nandī’’tipi vuccati. Amuccitukamyatā ādānaṃ. Anupekkhā saṅkhārehi anibbindanaṃ, sālayatāti attho. Dhammaṭṭhitiyaṃ paṭiccasamuppāde paṭilomabhāvo sassatucchedaggāho, paccayākārapaṭicchādakamoho vā, nibbāne paṭilomabhāvo saṅkhāresu rati, nibbānapaṭicchādakamoho vā. Saṅkhāranimittaggāhoti yādisassa kilesassa appahīnattā vipassanā saṅkhāranimittaṃ na muñcati, so kileso, yo ‘‘saṃyogābhiniveso’’tipi vuccati. Saṅkhāranimittaggahaṇassa atikkamanameva vā pahānaṃ.

Pavatti eva pavattibhāvo, pariyuṭṭhānanti attho. Nīvaraṇādidhammānanti ettha ādi-saddena nīvaraṇapakkhiyā kilesā vitakkavicārādayo ca gayhanti.

Catunnaṃ ariyamaggānaṃ bhāvitattā accantaṃ appavattibhāvena yaṃ pahānanti sambandho. Kena pahānanti? Ariyamaggehevāti viññāyamānoyamattho tesaṃ bhāvitattā appavattivacanato. Samudayapakkhikassāti ettha cattāropi maggā catusaccābhisamayāti katvā tehi pahātabbena tena tena samudayena saha pahātabbattā samudayasabhāgattā, saccavibhaṅge ca sabbakilesānaṃ samudayabhāvassa vuttattā ‘‘samudayapakkhikā’’ti diṭṭhiādayo vuccanti. Paṭippassaddhattaṃ vupasantatā. Saṅkhatanissaṭatā saṅkhārasabhāvābhāvo. Pahīnasabbasaṅkhatanti virahitasabbasaṅkhataṃ, visaṅkhāranti attho. Pahānañca taṃ vinayo cāti pahānavinayo purimena atthena, dutiyena pana pahīyatīti pahānaṃ, tassa vinayoti yojetabbaṃ.

Bhinnasaṃvarattāti naṭṭhasaṃvarattā, saṃvarābhāvatoti attho. Tena asamādinnasaṃvaropi saṅgahito hoti. Samādānena hi sampādetabbo saṃvaro tadabhāve na hotīti. Evañhi loke vattāro honti ‘‘mahā vata no bhogo, so naṭṭho tathā akatattā’’ti. Ariyeti ariyo. Paccattavacanañhetaṃ. Eseseti eso so eva, atthato anaññoti attho. Tajjāteti atthato taṃsabhāvo, sappuriso ariyasabhāvo, ariyo ca sappurisasabhāvoti attho.

Taṃ atthanti ‘‘sabbadhammamūlapariyāya’’nti evaṃ vuttamatthaṃ. Kasmā panettha puggalādhiṭṭhānā desanā katāti? Yadettha vattabbaṃ, taṃ ‘‘yasmā puthujjano apariññātavatthuko’’tiādinā (ma. ni. aṭṭha. 1.2) sayameva vakkhati. Dhammo adhiṭṭhānaṃ etissāti dhammādhiṭṭhānā, sabhāvadhamme nissāya pavattitadesanā. Dhammavaseneva pavattā paṭhamā, puggalavasena uṭṭhahitvā puggalavaseneva gatā tatiyā, itarā dhammapuggalānaṃ vomissakavasena. Kasmā pana bhagavā evaṃ vibhāgena dhammaṃ desetīti? Veneyyajjhāsayena desanāvilāsena ca. Ye hi veneyyā dhammādhiṭṭhānāya dhammadesanāya sukhena atthaṃ paṭivijjhanti, tesaṃ tathā dhammaṃ deseti. Esa nayo sabbattha. Yassā ca dhammadhātuyā suppaṭividdhattā desanāvilāsappatto hoti, sāyaṃ suppaṭividdhā, tasmā desanāvilāsappatto dhammissaro dhammarājā yathā yathā icchati, tathā tathā dhammaṃ desetīti evaṃ iminā veneyyajjhāsayena desanāvilāsena ca evaṃ vibhāgena dhammaṃ desetīti veditabbo.

Chadhāturoti pathavidhātu āpo-tejo-vāyo-ākāsadhātu viññāṇadhātūti imesaṃ channaṃ dhātūnaṃ vasena chadhāturo. ‘‘Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicaratī’’tiādinā (dī. ni. 3.324) vuttānaṃ channaṃ somanassūpavicārānaṃ, channaṃ domanassaupekkhūpavicārānañca vasena aṭṭhārasamanopavicāro. Saccādhiṭṭhānādivasena caturādhiṭṭhāno. Paññācakkhunā diṭṭhadhammikassa samparāyikassa ca atthassa adassanato andho, diṭṭhadhammikasseva dassanato ekacakkhu, dvinnampi dassanato dvicakkhu, veditabbo.

Svāyaṃ niddisīti sambandho. Svāyanti ca so ayaṃ, yathāvuttadesanāvibhāgakusalo bhagavāti attho. Apariññātavatthukoti tīhi pariññāhi apariññātakkhandho. Khandhā hi pariññātavatthu. Apariññāmūlikāti parijānanābhāvanimittā tasmiṃ sati bhāvato. Pariññānañhi avijjādayo kilesā paṭipakkhā tammūlikā ca sabbamaññanāti. Ariyānaṃ adassāvīti ettha iti-saddo ādiattho. Tena ‘‘ariyadhammassa akovido’’tiādikaṃ puthujanassa visesanabhāvena pavattaṃ pāḷisesaṃ gaṇhāti puthujjananiddesabhāvato. Tenāha ‘‘evaṃ puthujjanaṃ niddisī’’ti.

Suttanikkhepavaṇṇanā niṭṭhitā.

Pathavīvāravaṇṇanā

Tassāti puthujjanassa. Vasati ettha ārammaṇakaraṇavasenāti ārammaṇampi vatthūti vuccati pavattiṭṭhānabhāvatoti āha ‘‘pathavīādīsu vatthūsū’’ti. Sakkāyadhammānampi ārammaṇādinā satipi maññanāhetubhāve maññanāhetukatteneva tesaṃ nibbattitoti vuttaṃ ‘‘sabbasakkāyadhammajanitaṃ maññana’’nti. Ettha ca pathavīdhātu sesadhātūnaṃ sasambhārāsambhārabhāvā satipi pamāṇato samabhāve sāmatthiyato adhikānadhikabhāvena veditabbā. Sambhārantīti sambhārā, parivārā. Taṃtaṃkalāpehi lakkhaṇapathaviyā sesadhammā yathārahaṃ paccayabhāvena parivārabhāvena ca pavattanti. Tenāha ‘‘sā hi vaṇṇādīhi sambhārehi saddhiṃ pathavīti sasambhārapathavī’’ti. Pathavitoti ettha puthulaṭṭhena puthuvī, puthuvī eva pathavī. Sā hi satipi paricchinnavuttiyaṃ sabbesaṃ sakalāpabhāvānaṃ ādhārabhāvena pavattamānā puthulā patthaṭā vitthiṇṇāti vattabbataṃ arahati, na pana taṃ anupavisitvā pavattamānā āpādayo. Sasambhārapathaviyā pana puthulabhāve vattabbameva natthi. Ārammaṇapathaviyaṃ vaḍḍhanapharaṇaṭṭhehi puthulaṭṭho, itarasmiṃ ruḷhiyāva daṭṭhabbo. Ārammaṇapathavīti jhānassa ārammaṇabhūtaṃ pathavīsaṅkhātaṃ paṭibhāganimittaṃ. Tenāha ‘‘nimittapathavītipi vuccatī’’ti. Āgamanavasenāti pathavīkasiṇabhāvanāgamanavasena. Tathā hi vuttaṃ ‘‘āpo ca devā pathavī, tejo vāyo tadāgamu’’nti (dī. ni. 2.340).

Sabbāpīti catubbidhā pathavīpi. Anussavādimattaladdhā maññanā vatthu hotiyeva. Tathā hi ‘‘kakkhaḷaṃ kharigata’’ntiādinā (vibha. 173) lakkhaṇapathavīpi uddharīyati. Yaṃ paneke vadanti ‘‘lakkhaṇe diṭṭhe maññanā natthi, sañjānātīti vuttasaññā ca diṭṭhiggāhassa mūlabhūtā piṇḍaggāhitā, sā lakkhaṇe nakkhamati, tasmā lakkhaṇapathavī na gahetabbā’’ti, tadayuttaṃ lakkhaṇapaṭivedhassa idha anadhippetattā. Tenāha ‘‘lokavohāraṃ gahetvā’’ti. Na ca sabbasaññā piṇḍaggāhikā, nāpi diṭṭhiggāhasseva mūlabhūtā, tasmā lakkhaṇapathaviyāpi kāyadvārānusārena aññathā ca upaṭṭhitāya maññanā pavattateva. Teneva ca ‘‘anussavādimattaladdhā’’ti vuttaṃ. Pathavitoti paccate nissakkavacananti dassento ‘‘pathavīti sañjānātī’’ti āha. Yasmā catubbidhampi pathaviṃ ‘‘pathavī’ti sañjānanto tena tena nayena pathavīkoṭṭhāseneva sañjānātīti vuccati, na āpādikoṭṭhāsena, tasmā vuttaṃ ‘‘pathavibhāgena sañjānātī’’ti. Lokavohāraṃ gahetvāti lokasamaññaṃ avijahitvā. Etena lakkhaṇapathaviyampi vohāramukhenevassā pavattīti dasseti.

Yadi lokavohārena tattha pavatti, ko ettha doso, nanu ariyāpi ‘‘ayañhi bhante mahāpathavī’’tiādinā lokavohārena pavattantīti? Na ettha vohāramatte avaṭṭhānaṃ adhippetaṃ, atha kho vohāramukhena micchābhinivesoti dassento ‘‘saññāvipallāsena sañjānātī’’ti āha. Tassattho – ayonisomanasikārasambhūtāya ‘‘subha’’ntiādinayappavattāya viparītasaññāya sañjānātīti. Etena dubbalā taṇhāmānadiṭṭhimaññanā dassitāti daṭṭhabbaṃ. Yadi evaṃ kasmā saññā gahitāti? Pākaṭabhāvato. Yathā nāma aggimhi mathiyamāne yadā dhūmo upalabbhati, kiñcāpi tadā vijjateva pāvako avinābhāvato, pākaṭabhāvato pana dhūmo jātoti vuccati, na aggi jātoti, evaṃsampadamidaṃ daṭṭhabbaṃ. Yadipi tattha maññanākiccaṃ atthi, na pana vibhūtaṃ apākaṭabhāvato saññākiccameva vibhūtaṃ, taṃ pana maññanānukūlaṃ maññanāsahitaṃ cāti āha ‘‘saññāvipallāsena sañjānātī’’ti. Evaṃ pathavībhāgaṃ amuñcantoyeva vā sañjānātīti sambandho. Yo hi vuttappabhedāya pathaviyā pathavibhāgaṃ amuñcantoyeva avijahantoyeva sīsapiṇḍe suvaṇṇasaññī viya anattādisabhāvaṃyeva taṃ attādivasena sañjānāti, tassa vasena vuttaṃ ‘‘pathavī’’tiādi. Na vattabbaṃ puthujjanaggāhassa yuttimaggananivāraṇatoti dassento āha ‘‘ummattako viya…pe… gaṇhātī’’ti. Ariyānaṃ adassāvitādibhedanti ariyānaṃ adassāvitādivisesaṃ vadantena bhagavatāva ettha yathāvuttasañjānane kāraṇaṃ vuttanti yojanā.

Evanti ‘‘pathavibhāgena sañjānātī’’tiādinā vuttappakārena. Sañjānitvāti pubbakālakiriyāniddesoti āha ‘‘aparabhāge…pe… gaṇhātī’’ti. Papañcasaṅkhāti papañcakoṭṭhāsā. Papañcanti sattā saṃsāre cirāyanti etehīti papañcā, maññanti ‘‘etaṃ mamā’’tiādinā parikappenti etāhīti maññanāti dvīhipi pariyāyehi taṇhādayova vuttāti āha ‘‘taṇhāmānadiṭṭhipapañcehi idha maññanānāmena vuttehī’’ti. Ajaññassa jaññato, aseyyādikassa seyyādito gahaṇato diṭṭhimaññanā viya taṇhāmānamaññanāpi aññathā gāho evāti āha ‘‘aññathā gaṇhātī’’ti. Ārammaṇābhiniropanādinā bhinnasabhāvānampi vitakkādīnaṃ sādhāraṇo upanijjhāyanasabhāvo viya anugijjhanuṇṇatiparāmasanasabhāvānampi taṇhādīnaṃ sādhāraṇena ārammaṇaparikappanākārena pavatti maññanāti daṭṭhabbaṃ. Tenāha ‘‘tīhi maññanāhi maññatī’’tiādi. Assāti puthujjanassa, udayabbayānupassanādīsu viya sukhumanayenapi maññanāpavatti atthīti vibhāvanasukhatāya thūlaṃyeva taṃ dassetukāmo ‘‘oḷārikanayenā’’tiāha. Oḷārike hi vibhāge dassite sukhumavibhāvanā sukarāti dassetuṃ ayamatthayojanā vuccatīti sambandho. Ajjhattikāti indriyabaddhā sattasantānapariyāpannā niyakajjhattā vuttā vibhaṅge paṭisambhidāmagge ca.

Vibhaṅgeti dhātuvibhaṅge (vibha. 173). Bāhirāti anindriyabaddhā saṅkhārasantānapariyāpannā. Kakkhaḷanti thaddhaṃ. Kharigatanti pharusaṃ. Kakkhaḷabhāvo kakkhaḷattaṃ. Kakkhaḷabhāvoti kakkhaḷasabhāvo. Bahiddhāti indriyabaddhato bahiddhābhūtaṃ. Anupādinnanti na upādinnaṃ. Ayoti kāḷalohaṃ. Lohanti jātilohaṃ vijātilohaṃ kittimalohaṃ pisācalohanti catubbidhaṃ. Tattha ayo sajjhu suvaṇṇaṃ tipu sīsaṃ tambalohaṃ vekantakalohanti imāni satta jātilohāni nāma. Nāganāsikālohaṃ vijātilohaṃ nāma. Kaṃsalohaṃ vaṭṭalohaṃ ārakuṭanti tīṇi kittimalohāni nāma. Morakkhakaṃ puthukaṃ malinakaṃ capalakaṃ salakaṃ āṭalaṃ bhattakaṃ dusilohanti aṭṭha pisācalohāni nāma. Tesu vekantakalohaṃ nāma sabbalohacchedanasamatthā ekā lohajāti. Tathā hi taṃ vikantati chindatīti vikantakanti vuccati. Vikantakameva vekantakaṃ. Nāganāsikālohaṃ lohasadisaṃ lohavijāti haliddādivijāti viya. Tathā hi taṃ lohākāraṃ lohamalaṃ viya ghanasaṃhataṃ hutvā tiṭṭhati, tāpetvā tāḷitaṃ pana bhinnaṃ bhinnaṃ hutvā visarati mudu maṭṭhaṃ kammaniyaṃ vā na hoti. Tiputambe missetvā kataṃ kaṃsalohaṃ. Sīsatambe missetvā kataṃ vaṭṭalohaṃ. Jasatambe missetvā kataṃ ārakuṭaṃ. Teneva taṃ karaṇena nibbattattā kittimalohanti vuccati. Yaṃ pana kevalaṃ rasakadhātu viniggataṃ, taṃ ‘‘pittala’’ntipi vadanti. Taṃ idha nādhippetaṃ, yathāvuttaṃ missakameva katvā yojitaṃ kittimanti vuttaṃ. Morakkhakādīni evaṃnāmānevetāni. Tesu yasmā pañca jātilohāni pāḷiyaṃ visuṃ vuttāneva, tasmā vekantakalohena saddhiṃ vuttāvasesaṃ sabbaṃ idha lohanti veditabbaṃ.

Tipūti setatipu. Sīsanti kāḷatipu. Sajjhanti rajataṃ. Muttāti hatthikumbhajādikā aṭṭhavidhāpi muttā. Tathā hi hatthikumbhaṃ varāhadāṭhā bhūjaṅgasīsaṃ valāhakūṭaṃ veḷū macchasīro saṅkho sippīti aṭṭha muttāyoniyo. Tattha hatthikumbhajā pītavaṇṇā pabhāhīnā. Varāhadāṭhā varāhadāṭhavaṇṇāva. Bhujaṅgasīsajā nīlādivaṇṇā suvisuddhā vaṭṭalā ca. Valāhakajā bhāsurā dubbibhāgarūpā rattibhāge andhakāraṃ vidhamantiyo tiṭṭhanti, devūpabhogā eva ca honti. Veḷujā karakupalasamānavaṇṇā na bhāsurā, te ca veḷū amanussagocare eva padese jāyanti. Macchasīrajā pāṭhīnapiṭṭhisamānavaṇṇā vaṭṭalā laghavo ca honti pabhāvihīnā, te ca macchā samuddamajjhe eva jāyanti. Saṅkhajā saṅkhodaracchavivaṇṇā kolappamāṇāpi honti pabhāvihīnāva. Sippijā pabhāvisesayuttā honti nānāsaṇṭhānā. Evaṃ jātito aṭṭhavidhāsupi muttāsu yā macchasaṅkhasippijā, tā sāmuddikā honti, bhujaṅgajāpi kāci sāmuddikā honti, itarā asāmuddikā. Yasmā bahulaṃ sāmuddikāva muttā loke dissanti, tatthāpi sippijāva, itarā kādācikā. Tasmā sammohavinodaniyaṃ (vibha. aṭṭha. 173) ‘‘muttāti sāmuddikā muttā’’ti vuttaṃ.

Maṇīti ṭhapetvā pāḷiāgate veḷuriyādike seso jotirasādibhedo sabbopi maṇi. Veḷuriyanti vaṃsavaṇṇamaṇi. Saṅkhoti sāmuddikasaṅkho. Silāti kāḷasilā paṇḍusilā setasilādibhedā aṭṭhapi silā. Rajatanti kahāpaṇādikaṃ vuttāvasesaṃ rajatasammataṃ. Jātarūpanti suvaṇṇaṃ. Lohitaṅgoti rattamaṇi. Masāragallanti kabaramaṇi tiṇādīsu bahibhārā tālanāḷikerādayopi tiṇaṃ nāma. Antosāraṃ khadirādi antamaso dārukhaṇḍampi kaṭṭhaṃ nāma. Muggamattato yāva muṭṭhippamāṇā marumbā sakkharā nāma. Muggamattato paṭṭhāya heṭṭhā vālikā nāma. Kaṭhalanti kapālakhaṇḍaṃ. Bhūmīti sasambhārapathavī. Pāsāṇoti antomuṭṭhiyaṃ asaṇṭhahanato paṭṭhāya yāva hatthippamāṇaṃ pāsāṇaṃ, hatthippamāṇato pana paṭṭhāya upari pabbatoti. Ayaṃ ayoādīsu vibhāganiddeso. Nimittapathavīti paṭibhāganimittabhūtaṃ pathavikasiṇaṃ. Tampi hi ‘‘rūpāvacaratikacatukkajjhānaṃ kusalato ca vipākato ca kiriyato ca catutthassa jhānassa vipāko ime dhammā bahiddhārammaṇā’’ti vacanato ‘‘bāhirā pathavī’’ti vuccati. Tena vuttaṃ ‘‘yā ca ajjhattārammaṇattike nimittapathavī, taṃ gahetvā’’ti. Uggahanimittañcettha taṃgatikameva daṭṭhabbaṃ, nimittuppattito pana pubbe bhūmiggahaṇeneva gahitanti.

Tīhi maññanāhīti vuttaṃ maññanāttayaṃ saparasantānesu saṅkhepato yojetvā dassetuṃ ‘‘ahaṃ pathavī’’tiādi vuttaṃ. Tattha ahaṃ pathavītiādīnā ajjhattavisayaṃ diṭṭhimaññanaṃ mānamaññanañca dasseti attābhinivesāhaṃkāradīpanato. Mama pathavīti iminā taṇhāmaññanaṃ mānamaññanampi vā pariggahabhūtāyapi pathaviyā seyyādito mānajappanato. Sesapadadvayepi iminānayena maññanāvibhāgo veditabbo. Tattha pathavikasiṇajjhānalābhī jhānacakkhunā gahitajhānārammaṇaṃ ‘‘attā’’ti abhinivisanto tañca seyyādito dahanto atthato ‘‘ahaṃ pathavī’’ti maññati nāma, tameva ‘‘ayaṃ mayhaṃ attā’’ti gahaṇe pana ‘‘mama pathavī’’ti maññati nāma. Tathā taṃ ‘‘parapuriso’’ti vā ‘‘devo’’ti vā vādavasena ‘‘ayameva paresaṃ attā’’ti vā abhinivisanto ‘‘paro pathavī, parassa pathavī’’ti maññati nāma. Iminā nayena sesapathavīsupi yathārahaṃ catukkaṃ niddhāretabbaṃ.

Evaṃ ‘‘pathaviṃ maññatī’’ti ettha catukkavasena maññanaṃ dassetvā idāni maññanāvatthuṃ maññanāyo ca vibhajitvā anekavihitaṃ tassa maññanākāraṃ dassetuṃ ‘‘atha vā’’tiādimāha. Tattha ayanti yathāvutto puthujjano. Chandarāganti bahalarāgaṃ. Assādetīti nikāmeti, ‘‘ime kesā mudusiniddhakuñcitanīlobhāsā’’tiādinā tattha rasaṃ vindati. Abhinandatīti sappītikāya taṇhāya abhimukho nandati pamodati. Abhivadatīti uppannaṃ taṇhābhinandanāvegaṃ hadayena sandhāretuṃ asakkonto ‘‘aho me kesā’’ti vācaṃ nicchāreti. Ajjhosāya tiṭṭhatīti balavataṇhābhinivesena gilitvā pariniṭṭhāpetvā tiṭṭhati. Aññataraṃ vā pana rajjanīyavatthunti kesādito aññataraṃ vā karacaraṇādippabhedaṃ niyakajjhattapariyāpannaṃ rāguppattihetubhūtaṃ vatthuṃ. Itīti iminā siniddhādippakārenāti patthayitabbākāraṃ parāmasati. Tattha nandiṃ samannānetīti tesu bhāvīsu kesādīsu siddhaṃ viya katvā nandiṃ taṇhaṃ samannāharati samupacāreti. Paṇidahatīti patthanaṃ ṭhapeti.

Sampattiṃ nissāya ‘‘seyyohamasmī’’ti, vipattiṃ nissāya ‘‘hīnohamasmī’’ti mānaṃ janetīti yojanā. Pathavīkoṭṭhāsabhūtānaṃ kesādīnaṃ sampattivipattīhi mānajappanā pathaviyā maññanā hotīti āha ‘‘evaṃ ajjhattikaṃ pathaviṃ mānamaññanāya maññatī’’ti. Avayavabyatirekena samudāyassa abhāvato samudāyo jīvābhiniveso avayavepi hotīti dassento ‘‘taṃ jīvaṃ taṃ sarīranti āgatanayena pana kesaṃ ‘jīvo’ti abhinivisatī’’ti āha. ‘‘Kesā nāmete issaravihitā pajāpatinissitā aṇusañcayo pakatipariṇāmo’’tiādinā nayenapettha diṭṭhimaññanā veditabbā.

Imissā pavattiyāti nikantimānadiṭṭhīnaṃ pariyādānasamugghāṭappavattiyā. ‘‘Etaṃ mamā’’tiādinā yadipi tissannampi maññanānaṃ sambhavo dassito. Taṇhāmānamaññanānaṃ pana heṭṭhā dassitattā diṭṭhimaññanā evettha visesato uddhaṭāti veditabbaṃ. Tenāha ‘‘evampi ajjhattikaṃ pathaviṃ diṭṭhimaññanāya maññatī’’ti.

Bāhirampi pathaviṃ tīhi maññanāhi maññatīti yojanā. Taṃ pana maññanāvidhiṃ dassetuṃ ‘‘katha’’nti āha. Tassattho heṭṭhā vuttanayena veditabbo.

Ayaṃ jīvoti ayaṃ kāḷalohaṃ ‘‘jīvo attā’’ti abhinivisati ekacce nigaṇṭhā viya. Evaṃ bāhiraṃ pathaviṃ diṭṭhimaññanāya maññatīti etthāpi ‘‘yā ceva kho pana ajjhattikā pathavīdhātu, yā ca bāhirā pathavīdhātū’’tiādinā nayena ānetvā vattabbo.

Pathavīkasiṇaṃ attato samanupassatītiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Ayampi ca nayo ‘‘rūpaṃ attato samanupassatī’’ti ettheva antogadhoti daṭṭhabbo kasiṇānampi rūpasamaññāsambhāvato. Pathaviṃ maññatīti ettha yādiso maññanāvatthumaññanānaṃ vitthāranayo vutto, tādiso ito paraṃ vuttanayovāti āha ‘‘ito paraṃ saṅkhepeneva kathayissāmā’’ti, atādiso pana vitthāratopi kathayissatīti attho.

Tasmāti yasmā ‘‘pathaviyā’’ti idaṃ bhummavacanaṃ, tasmā, so attaparattadupakaraṇānaṃ ādhārabhāvena taṃ maññanāvatthuṃ kappetīti attho. Tenāha ‘‘ahaṃ pathaviyā’’tiādi. Nanu ca indriyabaddhānindriyabaddhapabhedassa dhammappabandhassa sasambhārapathavī ca ādhāranissayo, itarā ārammaṇanissayo tadārammaṇassāti ettha nibbirodhoti? Na, maññanāvatthuṃ nissayabhāvena parikappanato. Ayañhi ‘‘aha’’nti diṭṭhimaññanāya mānamaññanāya ca vatthubhūtassa attano pathavisannissayaṃ katvā ‘‘ahaṃ pathaviyā’’ti maññati, taṇhāmaññanāya vatthubhūtassa upakaraṇassa pathaviṃ sannissayaṃ katvā ‘‘mayhaṃ kiñcanaṃ palibodho pathaviyā’’ti maññati. Parotiādīsupi iminā nayena attho veditabbo.

Yvāyaṃ atthanayoti sambandho. Vutto paṭisambhidāmagge. Eteneva nayenāti yvāyaṃ ‘‘so kho pana me attā imasmiṃ rūpe’’ti samudāyassa ādhārabhāvadīpano atthanayo vutto, eteneva nayena. Na hi avayavabyatirekena samudāyo labbhati, tasmā samudāye vuttavidhi avayavepi labbhatīti adhippāyo. Tenāha so kho pana me ayaṃ attā imissā pathaviyāti maññantoti. Tasmiṃyeva panassa attanīti ettha assāti puthujjanassa. Tasmiṃyeva attanīti ajjhattikabāhirapathavīsannissaye attani. ‘‘Pathaviyā maññatī’’ti padassāyaṃ vaṇṇanā. Evaṃ ‘‘pathaviyā maññatī’’ti ettha attavasena diṭṭhimānataṇhāmaññanaṃ dassetvā idāni paravasena dassetuṃ ‘‘yadā panā’’tiādi vuttaṃ. Tattha assāti parassa. Tadāti paravasena maññanāyaṃ. Diṭṭhimaññanā eva yujjati tattha niccābhinivesādayo sambhavantīti katvā. Avadhāraṇena mānataṇhāmaññanā nivatteti. Na hi ‘‘seyyohamasmī’’tiādinā, ‘‘mayha’’nti ca pavattalakkhaṇā mānataṇhā parasmiṃ parassa santakabhāvena gahite ca pavattantīti adhippāyo. Itarāyopīti mānataṇhāmaññanāyopi. Icchanti aṭṭhakathācariyā. Parassapi hi pathavīsannissayena sampattiissariyādikassa vasena attani seyyādibhāvaṃ dahato paṇidahato ca cittaṃ tathābhāvāya mānataṇhāmaññanā sambhavantīti ācariyānaṃ adhippāyo. ‘‘Paro pathavī parassa pathavī’’ti etthāpi ime dve pakārā sādhippāyā niddhāretabbā.

‘‘Pathavito sañjānātī’’ti, ‘‘ādito’’ti ca ādīsu anissakkavacanepi to-saddo diṭṭhoti āha ‘‘pathavitoti nissakkavacana’’nti. Saupakaraṇassāti hiraññasuvaṇṇagatassa dāsaporisādinā vittupakaraṇena saupakaraṇassa, attano vā parassa vā tesaṃ upakaraṇassa vāti attho. Yathāvuttappabhedatoti lakkhaṇādiajjhattikādivuttappakāravibhāgato. Uppattiṃ vā niggamanaṃ vāti ‘‘taṃ aṇḍaṃ ahosi hemamayaṃ, tasmiṃ sayaṃ brahmā uppanno’’ti brahmaṇḍavādavasena vā ‘‘dvīhi aṇūhi dviaṇuka’’nti evaṃ pavattaaṇukavādavasena vā pathavito uppattiṃ vā ‘‘sabboyaṃ loko issarato viniggato’’ti issaravādavasena issarakuttato pathavito niggamanaṃ vā maññamānoti yojanā. Pathavito vā añño āpādiko attāti adhippāyo. Ettha ca purimasmiṃ atthavikappe kārakalakkhaṇaṃ nissakkavacanaṃ, dutiyasmiṃ upapadalakkhaṇanti daṭṭhabbaṃ. Attano pariggahabhūtapathavito sukhappattiṃ tato eva ca parehi seyyādibhāvaṃ kappentassa vasenapettha taṇhāmānamaññanā veditabbā. Apareti sārasamāsācariyā. Tato aññaṃ appamāṇaṃ attānaṃ gahetvāti pubbe bhāvitaāpādiappamāṇakasiṇavasena vā kāpilakāṇādadiṭṭhivasena vā appamāṇaṃ byāpinaṃ attānaṃ gahetvā. Pathavitoti pacchā abhāvitaavaḍḍhitapathavīkasiṇasaṅkhātapathavito. Bahiddhāpi me attāti ito pathavito bahipi me attāti adhippāyo.

Kevalanti anavasesaṃ. Mahāpathaviṃ taṇhāvasena mamāyati, ayañca nayo catudīpissariye ṭhitassa dīpacakkavattino ca labbheyya, maṇḍalikarājamahāmattakuṭumbikānampi vasena labbhateva tesampi yathāpariggahaṃ anavasesetvā maññanāya sambhavato. ‘‘Evaṃ mamā’’ti gāhassa ‘‘esohamasmiṃ, eso me attā’’ti gāhavidhūratāya vuttaṃ ‘‘ekā taṇhāmaññanā eva labbhatī’’ti. Iminā nayenāti vuttamatidesaṃ vibhāvetuṃ ‘‘sā cāya’’ntiādi vuttaṃ. Tattha sā cāyanti sā ca ayaṃ taṇhāmaññanā yojetabbāti sambandho. Yathā pana diṭṭhimaññanāmaññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanā sambhavanti, evaṃ taṇhāmaññanāmaññitena vatthunā attānaṃ seyyādito dahato tañca attaniyaṃ niccaṃ tathā taṃsāmibhūtaṃ attānañca parikappentassa itaramaññanāpi sambhavantīti sakkā viññātuṃ. ‘‘Me’’ti hi iminā atthaggahaṇamukheneva attaniyasambandho pakāsīyatīti.

Abhinandatīti iminā taṇhādiṭṭhābhinivesānaṃ saṅgahitattā te dassento ‘‘assādeti parāmasati cā’’ti āha. Diṭṭhivippayuttacittuppādavasena cetassa dvayassa asaṅkarato pavatti veditabbā, ekacittuppādepi vā adhipatidhammānaṃ viya pubbābhisaṅkhāravasena tassa tassa balavabhāvena pavatti. Etasmiṃ attheti taṇhādiṭṭhivasena abhinandanatthe. Etanti ‘‘pathaviṃ abhinandatī’’ti etaṃ padaṃ. Yesaṃ vineyyānaṃ yehi pakāravisesehi dhammānaṃ vibhāvane kate visesādhigamo hoti, tesaṃ tehi pakāravisesehi dhammavibhāvanaṃ. Yesaṃ pana yena ekeneva pakārena dhammavibhāvane kate visesādhigamo hoti, tesampi taṃ vatvā dhammissaratāya tadaññaniravasesappakāravibhāvanañca desanāvilāso. Tenāha ‘‘pubbe maññanāvasena kilesuppattiṃ dassetvā idāni abhinandanāvasena dassento’’ti. Dhammadhātuyāti sammāsambodhiyā. Sā hi sabbañeyyadhammaṃ yathāsabhāvato dhāreti upadhāreti, sakalañca vineyyasattasaṅkhātadhammappabandhaṃ apāyadukkhasaṃsāradukkhapatanato dhāreti, sayañca aviparītapavattiākārā dhātūti dhammadhātūti idhādhippetā. Sabbaññutaññāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ sammāsambodhīti. Suppaṭividdhattāti suṭṭhu paṭividdhabhāvato, sammā adhigatattāti attho. Abhikaṅkhanasampaggahaparāmasanānaṃ vasena ārammaṇe parikappanāpavatti maññanā. Tattha ‘‘mamaṃ, aha’’nti ca abhinivesanaṃ parikappanaṃ. Yena ajjhosānaṃ hoti, ayaṃ abhinandanāti ayametesaṃ viseso. Suttādiaviruddhāyeva attanomati icchitabbā, na itarāti suttena tassā saṅgahaṃ dassetuṃ ‘‘vuttañceta’’ntiādi vuttaṃ. Desanāvilāsavibhāvanassa pana sahetukahetusampayuttadukādidesanāya nibaddhatā niddhāretabbā.

Tassāti tena. Ñātasaddasambandhena hetaṃ kattari sāmivacanaṃ. Tasmāti apariññātattā. ‘‘Apariññāta’’nti paṭikkhepamukhena yaṃ parijānanaṃ vuttaṃ, taṃ atthato tividhā pariññā hotīti taṃ sarūpato pavattiākārato ca vibhāvento ‘‘yo hī’’tiādimāha.

Tattha yāya paññāya vipassanābhūmiṃ parijānāti paricchindati, sā parijānanapaññā ñātapariññā. Sā hi tebhūmakadhammajātaṃ ‘‘ayaṃ vipassanābhūmī’’ti ñātaṃ viditaṃ pākaṭaṃ karontīyeva lakkhaṇarasādito ajjhattikādivibhāgato ca paricchijja jānāti. Idha pana pathavīdhātuvasena veditabbāti vuttaṃ ‘‘pathavīdhātuṃ parijānātī’’tiādi. Tīraṇapariññāti kīraṇavasena parijānanakapaññā. Sā hi parivārehi aniccatādiākārehi aniccatādisabhāvassa upādānakkhandhapañcakassa tīraṇavasena sammasanavasena taṃ paricchijja jānāti. Aggamaggenāti arahattamaggena. So hi anavasesato chandarāgaṃ pajahati. Aggamaggenāti vā aggabhūtena maggena, lokuttaramaggenāti attho. Ubhayathāpi hi samucchedapahānakārī eva paññā nippariyāyena pahānapariññāti dasseti.

Nāmarūpavavatthānanti etena paccayapariggahopi saṅgahitoti daṭṭhabbo nāmarūpassa hetuvavatthānabhāvato. Sopi hi hetupaccayamukhena nāmarūpassa vavatthānamevāti. Kalāpasammasanādivasena tīraṇapariññā aniccādivasena sammasanabhāvato. Tasmāti yasmā tā pariññāyo natthi, tasmā. Atha vā tasmā apariññātattāti yasmā apariññātā pathavī, tasmā apariññātattā pathaviyā taṃ pathaviṃ maññati ca abhinandati cāti.

Pathavīvāravaṇṇanā niṭṭhitā.

Āpovārādivaṇṇanā

Āpaṃ āpatoti ettha appoti, appāyatīti vā āpo, yasmiṃ saṅghāte sayaṃ atthi, taṃ ābandhanavasena byāpetvā tiṭṭhati, paribrūhetīti vā attho. Atthānaṃ adhi ajjhattaṃ. Pati pati attānanti paccattaṃ. Ubhayenapi sattasantānapariyāpannameva vadati. Āpo āpogatantiādīsu ābandhanameva āpo, tadeva āposabhāvaṃ gatattā āpogataṃ, sabhāveneva āpabhāvaṃ pattanti attho. Sinehanavasena sineho, soyeva sinehanasabhāvaṃ gatattā sinehagataṃ. Bandhanattaṃ rūpassāti avinibbhogarūpassa bandhanabhāvo, avippakiraṇavasena sampiṇḍananti attho. Uggaṇhantoti yathāparicchinne āpomaṇḍale yathā uggahanimittaṃ upalabbhati, tathā nimittaṃ gaṇhanto. Vuttoti ‘‘āpasmi’’nti ettha vuttaāpo. So hi sasambhāraāpo, na ‘‘āpokasiṇa’’nti ettha vuttaāpo. Sesanti ārammaṇasammutiāpānaṃ sarūpavibhāvanaṃ. ‘‘Āpaṃ āpato pajānātī’’tiādipāḷiyā atthavibhāvanañceva tattha tattha maññanāvibhāgadassanañca pathaviyaṃ vuttasadisamevāti. Tattha ‘‘pathavīkasiṇameko sañjānātī’’tiādinā (dī. ni. 3.360; a. ni. 10.25) vuttaṃ, idha ‘‘āpokasiṇameko sañjānātī’’tiādinā vattabbaṃ. Tattha ca ‘‘pathavīti sañjānātī’’ti vuttaṃ, idha pana ‘‘āpoti sañjānātī’’tiādinā vattabbanti evamādi eva viseso. Sesaṃ tādisameva. Tena vuttaṃ ‘‘pathaviyaṃ vuttasadisamevā’’ti. Yo panettha viseso, taṃ dassetuṃ ‘‘kevala’’ntiādi vuttaṃ. Tattha mūlarasoti mūlaṃ paṭicca nibbattaraso. Khandharasādīsupi eseva nayo. Khīrādīni pākaṭāneva. Yathā pana bhesajjasikkhāpade (pārā. 618-625), na evamidha niyamo atthi. Yaṃ kiñci khīraṃ khīrameva. Sesesupi eseva nayo. Bhummānīti āvāṭādīsu ṭhitaudakāni. Antalikkhānīti pathaviṃ appattāni vassodakāni, pattāni pana bhummāneva. Evaṃ vuttā cāti ca-saddena himodakakappavināsakaudakapathaviyāantoudakapathavīsandhārakaudakādiṃ pubbe avuttampi samuccinoti.

Tejaṃ tejatoti ettha tejanaṭṭhena tejo, tejanaṃ nāma dahanapacanādisamatthaṃ nisānaṃ, yaṃ uṇhattanti vuccati. Yena cāti yena tejogatena kupitena. Santappatīti ayaṃ kāyo samantato tappati ekāhikajarādibhāvena usumajāto hoti. Yena ca jīrīyatīti yena ayaṃ kāyo jīrīyati, indriyavekallataṃ balaparikkhayaṃ valitādibhāvañca pāpuṇāti. Yena ca pariḍayhatīti yena kupitena ayaṃ kāyo parito ḍayhati, so ca puggalo ḍayhāmīti satadhotasappigosītacandanādilepañceva tālavaṇṭavātañca paccāsīsati. Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti yena asitaṃ vā odanādi, pītaṃ vā pānakādi, khāyitaṃ vā piṭhakhajjakādi, sāyitaṃ vā ambapakkamadhuphāṇitādi sammadeva paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ettha ca sarīrassa pakatiusumaṃ atikkamitvā uṇhabhāvo santāpo, sarīradahanavasena pavatto mahādāho paridāho, satavāraṃ tāpetvā udake pakkhipitvā uddhaṭasappi satadhotasappi, rasarudhiramaṃsamedaaṭṭhiaṭṭhimiñjasukkā rasādayo. Tattha purimā tayo tejā catusamuṭṭhānā, pacchimo kammasamuṭṭhānova.

Tejobhāvaṃ gatattā tejogataṃ. Usmāti uṇhākāro. Usmāva usmābhāvaṃ gatattā usmāgataṃ. Usumanti caṇḍausumaṃ. Tadeva usumagataṃ, sabhāveneva usumabhāvaṃ pattanti attho. Kaṭṭhaggīti kaṭṭhupādāno aggi. Sakalikaggīādīsupi eseva nayo. Saṅkāraggīti kacavaraṃ paṭicca uppannaaggi. Indaggīti asaniaggi. Santāpoti jālāya vā vītaccitaṅgārānaṃ vā santāpo. Sūriyasantāpoti ātapo. Kaṭṭhasannicayasantāpoti kaṭṭharāsiṃ paṭicca uppannasantāpo. Sesesupi eseva nayo. Evaṃ vuttā cāti. Ca-saddena petaggikappavināsakagginirayaggiādike avuttepi samuccinoti.

Vāyaṃ vāyatoti ettha vāyanaṭṭhena vāyo. Kimidaṃ vāyanaṃ nāma? Vitthambhanaṃ, samudīraṇaṃ vā, vāyanaṃ gamananti eke. Uddhaṅgamā vātāti uggārahikkādipavattakā uddhaṃ ārohanavātā. Adhogamā vātāti uccārapassāvādinīharaṇatā adho orohanavātā. Kucchisayā vātāti antānaṃ bahivātā. Koṭṭhāsayā vātāti antānaṃ antovātā. Aṅgamaṅgānusārino vātāti dhamanījālānusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjanapasāraṇādinibbattakā vātā. Satthakavātāti sandhibandhanāni kattariyā chindantā viya pavattavātā. Khurakavātāti khurena viya hadayamaṃsachedanaphālanakavātā. Uppalakavātāti hadayamaṃsassa samuppāṭanakavātā. Assāsoti antopavisanakanāsikāvāto. Passāsoti bahinikkhamananāsikāvāto. Ettha ca purimā sabbe catusamuṭṭhānā, assāsapassāsā cittasamuṭṭhānāva.

Vāyogatanti vāyova vāyogataṃ, sabhāveneva vāyobhāvaṃ pattanti attho. Thambhitattaṃ rūpassāti avinibbhogarūpassa thambhitabhāvo. Puratthimā vātāti puratthimadisato āgatā vātā. Pacchimādīsupi eseva nayo. Sarajādīsu saha rajena sarajā, rajavirahitā suddhā arajā. Sītautusamuṭṭhānā, sītavalāhakantare vā jātā sītā. Uṇhautusamuṭṭhānā, uṇhavalāhakantare vā jātā uṇhā. Parittāti mandā tanukavātā. Adhimattāti balavavātā. Kāḷāti kāḷavalāhakantare samuṭṭhitā. Yehi abbhāhato chavivaṇṇo kāḷako hoti, tesaṃ etaṃ adhivacanantipi eke. Verambhavātāti yojanato upari vāyanavātā. Pakkhavātāti antamaso makkhikāyapi pakkhāyūhanavātā. Supaṇṇavātāti garuḷavātā. Kāmaṃ cetepi pakkhavātāva, ussadavasena pana visuṃ gahitā. Tālavaṇṭavātāti tālavaṇṇehi katena, aññehi vā katena kenaci maṇḍalasaṇṭhānena samuṭṭhāpitavātā. Vidhūpanavātāti bījanapattakena samuṭṭhāpitavātā. Imāni ca tālavaṇṭavidhūpanāni anuppannampi vātaṃ uppādenti, uppannampi parivattenti. Idhāpi ca-saddo udakasandhārakavātakappavināsakavātajālāpellanakavātādike avuttepi samuccinoti. Ettha ca ‘‘āpaṃ maññatī’’tiādīsu yasmā tīhi maññanāhi – ‘‘ahaṃ āpoti maññati, mama āpoti maññatī’’tiādinā pathavīvāre vuttanayena sakkā maññanāvibhāgo vibhāvetunti vuttaṃ ‘‘sesaṃ vuttanayamevā’’ti. Tasmā tattha vuttanayānusārena imesu tīsu vāresu yathārahaṃ maññanāvibhāgo vibhāvetabbo.

Ettāvatāti ettakena iminā catuvāraparimāṇena desanāvisesena. Ca-saddo byatireko. Tena vakkhamānaṃyeva visesaṃ joteti. Yvāyanti yo ayaṃ lakkhaṇo nāma hāro vuttoti sambandho. So pana lakkhaṇahāro yaṃlakkhaṇo tattha vutto, taṃ dassetuṃ ‘‘vuttamhī’’tiādi vuttaṃ. Tattha vuttamhi ekadhammeti kusalādīsu khandhādīsu vā yasmiṃ kasmiñci ekadhamme sutte sarūpato niddhāraṇavasena vā kathite. Ye dhammā ekalakkhaṇā tenāti ye keci dhammā kusalādibhāvena, rūpakkhandhādibhāvena vā tena vuttadhammena samānalakkhaṇā. Vuttā bhavanti sabbeti sabbepi kusalādisabhāvā, khandhādisabhāvā vā dhammā sutte avuttāpi tāya samānalakkhaṇatāya vuttā bhavanti, ānetvā saṃvaṇṇanavasenāti adhippāyo.

Ettha ca ekalakkhaṇāti samānalakkhaṇā vuttā. Tena sahacaritā samānakiccatā samānahetutā samānaphalatā samānārammaṇatāti evamādīhipi avuttānaṃ vuttānaṃ viya niddhāraṇaṃ veditabbaṃ. Itīti iminā pakārena. Tenāha ‘‘evaṃ nettiyaṃ lakkhaṇo nāma hāro vutto’’ti, nettipāḷiyaṃ (netti. 23) pana ‘‘ye dhammā ekalakkhaṇā keci so hāro lakkhaṇo nāmā’’ti pāṭho āgato. Tassa vasenāti tassa lakkhaṇahārassa vasena. Rūpalakkhaṇaṃ anatītattāti ruppanasabhāvena samānasabhāvattā. Vadantena bhagavatā. Etāti ‘‘rūpaṃ attato samanupassatī’’ti evaṃ vuttadiṭṭhī. Ettha ca sakkāyadiṭṭhimaññanādassaneneva sakalarūpavatthukā taṇhāmānamaññanāpi dassitā evāti daṭṭhabbaṃ. Tathā hi vuttaṃ ‘‘tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā’’ti. Atha vā pathaviṃ āpaṃ tejaṃ vāyaṃ meti maññati abhinandatīti ca vadantena vuttanayeneva sakalarūpavatthukā taṇhāmaññanā tadanusārena mānamaññanāpi vuttāva hotīti evampettha itaramaññanāpi niddhāretabbā.

Āpovārādivaṇṇanā niṭṭhitā.

Bhūtavārādivaṇṇanā

3. ‘‘Pathaviṃ maññati, pathaviyā maññatī’’tiādīhi padehi ‘‘rūpaṃ attato samanupassati, rūpasmiṃ attānaṃ samanupassatī’’tiādīnaṃ sakkāyadiṭṭhīnaṃ niddhāritattā vuttaṃ ‘‘evaṃ rūpamukhena saṅkhāravatthukaṃ maññanaṃ vatvā’’ti. Tesu saṅkhāresu sattesupīti tadupādānesupi sattesu. Dhātūsūti pathavīādīsu catūsu dhātūsu. ‘‘Jātaṃ bhūtaṃ saṅkhata’’ntiādīsu (dī. ni. 2.207; saṃ. ni. 5.379) bhūta-saddo uppāde dissati, saupasaggo pana ‘‘pabhūtamariyo pakaroti puñña’’ntiādīsu vipule, ‘‘yebhuyyena bhikkhūnaṃ paribhūtarūpo’’tiādīsu hiṃsane, ‘‘sambhūto sāṇavāsī’’tiādīsu (cūḷava. 450) paññattiyaṃ, ‘‘abhibhūto māro vijito saṅgāmo’’tiādīsu vimathane, ‘‘parābhūtarūpo kho ayaṃ acelo pāthikaputto’’tiādīsu (dī. ni. 3.23, 25, 31, 32) parājaye, ‘‘anubhūtaṃ sukhadukkha’’ntiādīsu vediyane, ‘‘vibhūtaṃ vibhāvitaṃ paññāyā’’tiādīsu pākaṭīkaraṇe dissati. Te sabbe rukkhādīsūti. Ādi-saddena saṅgahitāti daṭṭhabbā. ‘‘Kālo ghasati bhūtānīti (jā. 1.2.190), bhūtā loke samussaya’’nti (dī. ni. 2.220; saṃ. ni. 1.186) ca ādīsu avisesena sattavācakopi bhūtasaddo, upari devādipadehi sattavisesānaṃ gahitattā idha tadavasiṭṭhā bhūtasaddena gayhantīti āha ‘‘no ca kho avisesenā’’ti. Tenevāha – ‘‘cātumahārājikānañhi heṭṭhā sattā idha bhūtāti adhippetā’’ti. Yo hi sattanikāyo paripuṇṇayoniko catūhipi yonīhi nibbattanāraho, tatthāyaṃ bhūtasamaññā aṇḍajādivasena bhavanato.

Bhūteti vuttadesaādesite bhūte. Bhūtato sañjānātīti iminā ‘‘bhūtā’’ti lokavohāraṃ gahetvā yathā tattha taṇhādimaññanā sambhavanti, evaṃ viparītasaññāya sañjānanaṃ pakāsīyati. Svāyamattho heṭṭhā ‘‘pathavito sañjānātī’’ti ettha vuttanayānusārena sakkā jānitunti āha ‘‘vuttanayamevā’’ti. Yathā suddhāvāsā sabbadā abhāvato imaṃ desanaṃ nāruḷhā, evaṃ nerayikāpi sabbamaññanānadhiṭṭhānato. Eteneva ekaccapetānampettha asaṅgaho daṭṭhabbo. Apare pana ‘‘diṭṭhimaññanādhiṭṭhānato tesampettha saṅgaho icchitoyevā’’ti vadanti. ‘‘Samaṅgibhūtaṃ paricārenta’’ntiādinā sutte vuttanayena. Rajjatīti ‘‘subhā sukhitā’’ti vipallāsaggāhena tattha rāgaṃ janeti. Evamettha rajjanto ca na kevalaṃ dassanavaseneva, savanādivasenapi rajjatevāti dassento ‘‘disvāpi…pe… utvāpī’’ti āha. Tattha ghāyanādivasena rajjanaṃ tehi anubhūtagandhamālādivasena ceva visabhāgavatthubhūtānaṃ tesaṃ paribhogavasena ca yathānubhavaṃ anussaraṇavasena ca veditabbaṃ. Evaṃ bhūte taṇhāmaññanāya maññatīti vuttanayena bhūte paṭicca chandarāgaṃ janento tesaṃ paṭipattiṃ assādento abhinandanto abhivadanto ajjhosāya tiṭṭhanto ‘‘īdisī avatthā mama anāgatamaddhānaṃ siyā’’tiādinā vā pana nayena tattha nandiṃ samannānento bhūte taṇhāmaññanāya maññatīti attho. Appaṭiladdhassa khattiyamahāsālādibhāvassa, sampattiṃ vipattinti jātivasena ukkaṭṭanihīnataṃ. Dahatīti ṭhapeti. Yo evarūpo mānoti yo eso ‘‘ayaṃ pubbe mayā sadiso, idāni ayaṃ seṭṭho ayaṃ hīnataro’’ti uppanno māno. Ayaṃ vuccati mānātimānoti ayaṃ bhārātibhāro viya purimaṃ sadisamānaṃ upādāya mānātimāno nāmāti attho.

Niccātiādīsu uppādābhāvato niccā, maraṇābhāvato dhuvā, sabbadā bhāvato sassatā. Aniccapaṭipakkhato vā niccā, thirabhāvato dhuvā, sassatisamatāya sassatā, jarādivasena vipariṇāmassa abhāvato avipariṇāmadhammāti maññati. Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasesā sañjanaṭṭhena sattā. Sabbe pāṇāti ‘‘ekindriyo pāṇo dvindriyo pāṇo’’tiādivasena vuttā anavasesā pāṇanaṭṭhena pāṇā. Sabbe bhūtāti anavasesā aṇḍakosādīsu bhūtā sañjātāti bhūtā. Sabbe jīvāti sāliyavagodhūmādayo anavasesā jīvanaṭṭhena jīvā. Tesu hi so virūhabhāvena jīvasaññī. Avasā abalā avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthīti dasseti. Niyatisaṅgatibhāvapariṇatāti ettha niyatīti. Niyatatā, acchejjasuttāvutaabhejjamaṇi viya avijahitapakatitā. Saṅgatīti channaṃ abhijātīnaṃ tattha saṅgamo. Bhāvoti sabhāvoyeva, kaṇḍakānaṃ tikhiṇatā, kapiṭṭhaphalādīnaṃ parimaṇḍalāditā, migapakkhīnaṃ vicittavaṇṇāditāti evamādiko. Evaṃ niyatiyā ca saṅgatiyā ca bhāve ca pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena na bhavitabbaṃ, so na bhavatīti dasseti. Chasvevābhijātīsūti kaṇhābhijātiādīsu chasu eva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti, aññā sukhadukkhabhūmi natthīti dasseti. -saddena antādibhede diṭṭhābhinivese saṅgaṇhāti.

Upapattinti iminā tasmiṃ tasmiṃ sattanikāye bhūtānaṃ sahabyataṃ ākaṅkhatīti dasseti. Sukhuppattinti iminā pana tattha tattha uppannassa sukhuppattiṃ. Ekacce bhūte niccātiādinā ekaccasassatikadiṭṭhiṃ dasseti. Ahampi bhūtesu aññatarosmīti iminā pana catutthaṃ ekaccasassatikavādaṃ dasseti.

Yato kutocīti issarapurisādibhedato yato kutoci. Ekā taṇhāmaññanāva labbhatīti idhāpi heṭṭhā vuttanayena itaramaññanānampi sambhavo niddhāretabbo. Vuttappakāreyeva bhūte taṇhādiṭṭhīhi abhinandatītiādinā vattabbattā āha ‘‘vuttanayamevā’’ti. Yojanā kātabbāti ‘‘yo bhūtapaññattiyā upādānabhūte khandhe parijānāti, so tīhi pariññāhi parijānātī’’tiādinā yojanā kātabbā. Apare panettha bhūtagāmopi bhūta-saddena saṅgahitoti rukkhādivasenapi maññanāvibhāgaṃ yojetvā dassenti, tathā mahābhūtavasenapi, taṃ aṭṭhakathāyaṃ natthi.

Bhūmivisesādinā bhedenāti bhūmivisesaupapattivisesādivibhāgena. Iddhiyāti puññavisesanibbattena ānubhāvena. Kiñcāpi deva-saddo ‘‘viddhe vigatavalāhake deve’’tiādīsu (saṃ. ni. 1.110; 3.102; 5.146-148; ma. ni. 1.486; a. ni. 10.15; itivu. 27) ajaṭākāse āgato, ‘‘devo ca thokaṃ thokaṃ phusāyatī’’tiādīsu meghe, ‘‘ayañhi deva kumāro’’tiādīsu (dī. ni. 2.34, 35, 36) khattiye āgato, ‘‘pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti devo maññe’’tiādīsu (dī. ni. 1.183; ma. ni. 2.211) viya idha upapattidevesu āgato, deva-saddena pana vattabbasatte anavasesato uddharitvā tato idhādhippete dassetuṃ ‘‘te tividhā’’tiādi vuttaṃ. Sesā cha kāmāvacarā idha devāti adhippetā itaresaṃ padantarehi nivattitattāti adhippāyo. Bhūtā devāti gahitesu sattesu taṇhādimaññanānaṃ pavattākārenapi tividhalakkhaṇanti āha ‘‘bhūtavāre vuttanayena veditabbā’’ti.

‘‘Aññatarassa upāsakassa pajāpati abhirūpā hotī’’tiādīsu (pārā. 168) pajāpati-saddo gharaṇiyaṃ āgato, ‘‘pajāpati kāmadāyī suvaṇṇavaṇṇā me pajā hotū’’tiādīsu diṭṭhigatikaparikappite, ‘‘pajāpatissa devarājassa dhajaggaṃ ullokeyyāthā’’tiādīsu (saṃ. ni. 1.249) devajeṭṭhake, idha pana adhipatīti vadanti, taṃ upari brahmuno gayhamānattā tesaṃ matimattaṃ. Devānanti cātumahārājikādidevānaṃ. Mahārājādīnanti ādi-saddena sakkasuyāmasantussitasunimmitavasavattino gahitā. Tesanti mahārājādīnaṃ. Sattasaṅkhātāyāti kāmabhūmiyaṃ sattasaṅkhātāya. Pajāpatinti pajāpatibhāvaṃ. Pajāpatibhāvena hi mānaṃ jappento pajāpatiṃ mānamaññanāya maññatīti vutto.

Ekā diṭṭhimaññanāva yujjatīti vuttaṃ, pajāpatino pana samipataṃ salokataṃ vā ākaṅkhato, tathābhāvāya cittaṃ paṇidahato, tathāladdhabbāya sampattiyā attano seyyādibhāvaṃ dahato ca taṇhāmānamaññanāpi sambhavantīti sakkā viññātuṃ. Ye ca dhammāti āyuvaṇṇādike vadati. Pajāpatinti etthāpi heṭṭhā vuttanayena itaramaññanānampi sambhavo veditabbo.

Brūhitoti parivuddho. Guṇavisesehīti jhānādīhi visiṭṭhehi guṇehi uttarimanussadhammatāya. Brahma-saddassa satipi avisesato visiṭṭhavācakatte yattha yattha panassa guṇavisesayuttādirūpā pavatti, taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Sahassoti sahassiyā lokadhātuyā adhipatibhūto. Paṭhamābhinibbattoti paṇītena paṭhamajhānena nibbatto, paṭhamajjhānabhūmiyaṃ vā paṭhamaṃ abhinibbatto. Gahitāti veditabbā padhānaggahaṇena appadhānānampi kenaci sambandhena gahitabhāvasiddhito. Ettha ca brahmāti mahābrahmā adhippeto. So hi vaṇṇavantatāya ceva dīghāyukatāya ca brahmapārisajjādīhi mahanto brahmāti mahābrahmā, tassa pana purohitaṭṭhāne ṭhitāti brahmapurohitā, parisāyaṃ bhavā paricārakāti brahmapārisajjāti veditabbā. Ukkaṭṭhekapuggalabhāvato pajāpatismiṃ viya brahmani maññanā vattatīti vuttaṃ ‘‘pajāpativāre vuttanayeneva veditabbā’’ti. Tathā hi bahupuggalabhāvasāmaññato ābhassaravārādīnaṃ bhūtavārasadisatā vuttā.

Yathāvuttapabhāya ābhāsanasīlā vā ābhassarā. Ekatalavāsinoti idaṃ jhānantarabhūmīnaṃ viya heṭṭhuparibhāvābhāvato vuttaṃ, ṭhānāni pana nesaṃ paricchinnāneva. Ābhassarehi parittā ābhā etesanti parittābhā. Appamāṇā ābhā etesanti appamāṇābhā.

Subhāti sobhanā pabhā. Kañcanapiṇḍo viya sassirikā kañcanapiṇḍasassirikā. Tattha sobhanāya pabhāya kiṇṇā subhākiṇṇāti vattabbe bhā-saddassa rassattaṃ, antima-ṇa-kārassa ha-kārañca katvā ‘‘subhakiṇhā’’ti vuttā. Subhāti ca ekagghanā niccalā pabhā vuccati, parittā subhā etesanti parittasubhā. Appamāṇā subhā etesanti appamāṇasubhā.

Vipulaphalāti vipulasantasukhāyuvaṇṇādiphalā.

Satipi devabrahmādīnaṃ puññaphalena jhānaphalena ca paṭipakkhābhibhave yesaṃ pana puthujjanaasaññasattesu abhibhūvohāro pākaṭo niruḷho ca, tesaṃ vasenāyaṃ desanā pavattāti dassento āha ‘‘asaññabhavassetaṃ adhivacana’’nti. Yathā pajāpativāre ‘‘idhekacco pajāpatismiṃyevā’’tiādinā maññanāpavatti dassitā, tathā idhāpi taṃ dassetuṃ sakkāti āha ‘‘sesaṃ pajāpativāre vuttanayamevā’’ti.

Bhūtavārādivaṇṇanā niṭṭhitā.

Ākāsānañcāyatanavārādivaṇṇanā

4. Evaṃ sattavasena bhūmikkamadassane suddhāvāsānaṃ aggahaṇe kāraṇaṃ niddhārento ‘‘evaṃ bhagavā’’tiādimāha. Tattha anāgāmikhīṇāsavāti anāgāmino ca khīṇāsavā ca. Kiñcāpi suddhāvāsā attheva anekakappasahassāyukā, ukkaṃsaparicchedato pana soḷasakappasahassāyukāva, na tato paranti āha ‘‘katipayakappasahassāyukā’’ti. Kāmarūpabhavesu pavattamānāpi ākāsānañcāyatanādidhammā arūpāvacarabhāvato taṃbhūmikavohāraṃ na labhantīti ‘‘tatrūpapannāyevā’’ti avadhāretvā vuttaṃ. Abhibhūvāre vuttanayena veditabbā yathārahanti adhippāyo. Na hettha vaṇṇavantatādi sambhavatīti. Pajāpativāre vuttanayenāti ettha ‘‘ahamasmi arūpo pahīnarūpapaṭighasañño’’tiādinā mānamaññanā veditabbā.

Ākāsānañcāyatanavārādivaṇṇanā niṭṭhitā.

Diṭṭhasutavārādivaṇṇanā

5. Rūpamukhena maññanāvatthudassanaṃ saṅkhepoti katvā vuttaṃ ‘‘vitthāratopī’’ti. Tampi hi ‘‘yattha neva pathavī, na āpo, na tejo, na vāyo, na ākāsānañcāyatana’’ntiādiggahaṇaṃ viya saṅkhepato pañcavokārabhavadassanaṃ hotīti.

Diṭṭhanti yaṃ cakkhudvārena katadassanakiriyāsamāpanaṃ, yañca cakkhu dvayaṃ passati passissati sati sambhave passeyya, taṃ sabbakālanti visesavacanicchāya abhāvato diṭṭhanteva vuttaṃ yathā ‘‘duddha’’nti. Tenāha ‘‘rūpāyatanassetaṃ adhivacana’’nti. Ayañca nayo sutādīsupi yojetabbo. Sattāti rūpādīsu sattā visattāti sattā. Sañjanaṭṭhena sāmaññasaddopi cesa satta-saddo ‘‘itthirūpe’’ti visayavisesitattā idha purisavācako daṭṭhabbo. Rattāti vatthaṃ viya raṅgajātena cittassa vipariṇāmakārakena chandarāgena rattā sārattā. Giddhāti abhikaṅkhanasabhāvena abhigijjhanena giddhā gedhaṃ āpannā. Gadhitāti ganthitā viya lobhena dummocanīyabhāvena ārammaṇe paṭibaddhā. Mucchitāti kilesavasena visaññībhūtā viya anaññakiccā mucchaṃ mohaṃ āpannā. Ajjhosannāti visaye aññasādhāraṇe viya katvā gilitvā pariniṭṭhāpetvā viya ṭhitā. Imināti suvaṇṇavaṇṇādiākārena. Maṅgalaṃ amaṅgalanti īdisaṃ diṭṭhaṃ maṅgalaṃ, īdisaṃ amaṅgalanti. Rūpasmiṃ attānaṃ samanupassananayenāti idaṃ vedanādiarūpadhamme, rūpāyatanavinimuttasabbadhamme vā attato gahetvā tato ajjhattikaṃ, bāhiraṃ vā rūpāyatanaṃ tassokāsabhāvena parikappetvā ‘‘so kho pana me ayaṃ attā imasmiṃ rūpāyatane’’ti maññanto diṭṭhasmiṃ maññatīti imaṃ nayaṃ sandhāya vuttaṃ. ‘‘Pathavito maññatī’’tiādīsu yathā ‘‘saupakaraṇassa attano vā parassa vā’’tiādimaññanāpavatti dassitā, evaṃ ‘‘diṭṭhato maññatī’’tiādīsu sakkā taṃ dassetunti āha ‘‘tesaṃ pathavīvāre vuttanayeneva veditabba’’nti.

Āhaccāti visayaṃ anvāya, patvāti attho. Tenāha ‘‘upagantvā’’ti. Aññamaññasaṃsileseti cakkhurūpasotasaddā viya dure ahutvā aññamaññaṃ alliyane.

Manasā viññātaṃ kevalanti attho. Itarānipi hi manasā viññāyantīti. Sesehi sattahi āyatanehi paññattiyā asaṅgahitattā tampi saṅgahetvā dassetuṃ ‘‘dhammārammaṇassa vā’’ti vuttaṃ. Dvīsupi vikappesu lokuttarānampi saṅgaho āpannoti āha ‘‘idha pana sakkāyapariyāpannameva labbhatī’’ti. Vitthāroti maññanānaṃ pavattanākāravitthāro. Etthāti etesu sutavārādīsu.

Diṭṭhasutavārādivaṇṇanā niṭṭhitā.

Ekattavārādivaṇṇanā

6. Samāpannakavārenāti samāpannakappavattiyā, rūpāvacarārūpāvacarajhānappavattiyāti attho. Sā hi ekasmiṃyeva ārammaṇe ekākārena pavattatīti katvā ‘‘ekatta’’nti vuccati, evañca katvā vipākajjhānappavattipi idha samāpannakavāraggahaṇeneva gahitāti daṭṭhabbā. Asamāpannakavārenāti kāmāvacaradhammappavattiyā. Upacārajjhānenapi hi cittaṃ na sammā ekattaṃ gatanti vuccatīti.

Yojanāti maññanāyojanā. Bhinditvāti vibhajitvā. Sāsananayenāti pāḷinayena. Tattha ‘‘ekattaṃ maññatī’’tiādīsu ‘‘vedanaṃ attato samanupassatī’’tiādinā nayena, ‘‘nānattaṃ maññatī’’tiādīsu pana ‘‘rūpaṃ attato samanupassatī’’tiādinā nayena vuttavidhiṃ anugantvā maññanā veditabbā.

Pathavīvārādīsu vuttena ca aṭṭhakathānayenāti ‘‘ahaṃ vedanāti maññati, mama vedanāti maññatī’’tiādinā, ‘‘ahaṃ rūpanti maññati, mama rūpanti maññatī’’tiādinā cāti attho. Tenāha ‘‘yathānurūpaṃ vīmaṃsitvā’’ti, ekattanānattabhāvesu yo yojanānayo sambhavati, tadanurūpaṃ vicāretvāti attho. Kecīti abhayagirivāsino. Apareti sārasamāsācariyā. Diṭṭhābhinivesaṃ vadantīti sambandho. Puthujjanassa maññanā nāma sakkāyaṃ bhinditvāva yathāupaṭṭhitavisayavaseneva pavattatīti na tattha ayamekattanayo ayaṃ nānattanayoti vibhāgavaseneva, ekattasaññī attā hotītiādīsu ca attano ekattanānattasaññitā vuttā, na pana ekattaṃ nānattanti evaṃ pavattassa diṭṭhābhinivesassa ekattanānattabhāvoti evamettha tadubhayassa idha anadhippetabhāvo daṭṭhabbo.

Yaṃ yathāvuttaputhujjano anavasesato gaṇhanto gahetuṃ sakkoti, taṃ tassa anavasesato gahetabbataṃ upādāya ‘‘sabba’’nti vuccatīti dassento ‘‘tamevā’’ti āha, sakkāyasabbanti attho. Sabbasmimpi tebhūmakadhamme ādīnavadassane asati nibbidābhāvato assādānupassanāya taṇhā vaḍḍhatevāti āha ‘‘sabbaṃ assādento sabbaṃ taṇhāmaññanāya maññatī’’ti. Vuttañhetaṃ bhagavatā – ‘‘saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.53, 57). ‘‘Sabbamidaṃ mayā nimmita’’nti tena nimmitamaññanāya attānaṃ seyyādito dahanto tena mānena nimmitaṃ maññatiyeva nāma nimmitamaññanāya vinā tathāmānuppattiyā abhāvatoti āha ‘‘attanā nimmitaṃ maññanto sabbaṃ mānamaññanāya maññatī’’ti. Sabbaṃ natthītiādinā nayenāti ādi-saddena niyativādādike saṅgaṇhāti. Mahā me attāti iminā sabbato attano vibhūtipavattivādaṃ dasseti. ‘‘Sabbaṃ sabbatthaka’’nti diṭṭhivasena – ‘‘ahaṃ sabbasmiṃ mayhaṃ kiñcanaṃ palibodho sabbasmiṃ, paro sabbasmiṃ parassa kiñcanaṃ palibodho sabbasmi’’ntiādinā nayenapettha maññanā sambhavatīti dassento āha ‘‘sesaṃ pathavīvāre vuttanayena veditabba’’nti. Apica ‘‘sabboyaṃ loko purisamayo’’ti evaṃdiṭṭhiko purisasaṅkhātato sabbato, attano uppattiṃ vā niggamanaṃ vā maññanto diṭṭhimaññanāya sabbato maññati, tasmiṃyeva pana diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmaññanā mānamaññanā ca veditabbā. Taṃyeva pana sabbaṃ mayhaṃ attā kattā sāmīti vā maññanto ‘‘sabbaṃ me’’ti maññati, tathāyaṃ diṭṭhitaṇhābhinandanāhi abhinandanto sabbaṃ abhinandatīti evampettha maññanānaṃ pavatti veditabbā.

Tanti sakkāyaṃ. Ukkaṃsagatasukhasahitañhi khandhapañcakaṃ diṭṭhadhammanibbānavādī nibbānanti maññati, taṃ panatthato sakkāyoyevāti. Ekadhāti pañcavidhampi nibbānabhāvena ekajjhaṃ katvā vuttaṃ. Yatoti yasmā. Pañcahi kāmaguṇehīti manāpiyarūpādīhi pañcahi kāmakoṭṭhāsehi, bandhanehi vā. Samappito suṭṭhu appito allīno hutvā ṭhito. Samaṅgibhūtoti samannāgato. Paricāretīti tesu kāmaguṇesu kāmakoṭṭhāsesu yathāsukhaṃ indriyāni cāreti sañcāreti ito cito ca upaneti. Atha vā laḷati ramati kīḷati. Ettha dvidhā kāmaguṇā mānusakā ceva dibbā ca. Mānusakā ca mandhātukāmaguṇasadisā, dibbā paranimmitavasavattidevarājassa kāmaguṇasadisā. Evarūpe kāme upagatānañhi te diṭṭhadhammanibbānasampattiṃ paññapenti. Tenāha ‘‘ettāvatā kho…pe… hotī’’ti. Diṭṭhadhammoti paccakkhadhammo vuccati, tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ, diṭṭhadhamme nibbānaṃ imasmiṃyeva attabhāve dukkhavūpasamanaṃ diṭṭhadhammanibbānaṃ. Paramaṃ uttamaṃ diṭṭhadhammanibbānanti paramadiṭṭhadhammanibbānaṃ, taṃ patto hotīti attho. Pañcadhā āgatanti yathāvuttakāmaguṇasukhassa ceva catubbidharūpāvacarajjhānasukhassa ca vasena pāḷiyaṃ pañcappakārena āgataṃ. Nibbānaṃ assādentoti paramaṃ sukhaṃ nissaraṇanti maññanāya assādento.

‘‘Imasmiṃ nibbāne patte na jāyati, na jīrati, na mīyatī’’ti evampi nibbānasmiṃ maññati. ‘‘Ito paraṃ paramassāsabhūtaṃ natthī’’ti gaṇhanto nibbānato maññati. Tayidaṃ nibbānaṃ mayā adhigataṃ, tasmā ‘‘nibbānaṃ me’’ti maññati. Tatoyeva taṃ nibbānaṃ diṭṭhābhinandanāya abhinandati. Ayaṃ tāvettha diṭṭhimaññanā. Tasmiṃyeva pana diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi niddhāretabbā.

Yādisoti yathārūpo, yehi jegucchādisabhāvehi passitabboti attho. Esāti ayaṃ. Tenassa attano suṇantānañca paccakkhasiddhatamāha. Asubhādisabhāvena saha vijjamānānaṃ rūpādidhammānaṃ kāyo samūhoti sakkāyo, upādānakkhandhā. Tathāti tassa bhāvabhūtena paṭikūlatādippakārena. Sabbamaññanāti pathavīādike sarūpāvadhāraṇādivibhāgabhinne visaye pavattiyā anekavihitā sabbā taṇhāmaññanā.

Jegucchoti jigucchanīyo. Tenassa asubhājaññaduggandhapaṭikūlabhāvaṃ dasseti. Siduroti khaṇe khaṇe bhijjanasabhāvo. Tenassa aniccaaddhuvakhayavayapabhaṅgurasabhāvaṃ dasseti. Ayanti sakkāyo. Dukkhoti na sukho. Tenassa kicchakasirābādhadukkhavuttitaṃ dasseti. Apariṇāyakoti pariṇāyakarahito. Tenassa attasuññaasāravuttitaṃ dasseti. Tanti sakkāyaṃ. Paccanīkatoti sabhāvapaṭipakkhato, subhaniccasukhaattāditoti attho. Gaṇhanti gaṇhanto, tattha subhādigāhavasena abhinivisantoti attho.

Idāni tissopi maññanā upamāhi vibhāvetuṃ ‘‘subhato’’tiādi vuttaṃ. Tattha yathā mahāpariḷāhe vipulānatthāvahe ca aggimhi salabhassa patanaṃ subhasukhasaññāya, evaṃ tādise sakkāye salabhassa taṇhāmaññanāti imamatthaṃ dasseti ‘‘subhato…pe… taṇhāya maññanā’’ti iminā.

Gūthādī kīṭako gūtharāsiṃ laddhā asampannepi tasmiṃ sampannākāraṃ pavattayamāno attānaṃ ukkaṃseti, evamanekādīnave ekantabhedini sakkāye niccasaññaṃ upaṭṭhapetvā sampattimadena tattha bālo mānaṃ jappetīti imamatthamāha ‘‘niccasaññaṃ…pe… mānena maññanā’’ti.

Yathā bālo muddhadhātuko sammūḷho koci ādāse attano paṭibimbaṃ disvā ‘‘ayaṃ maññe ādāsasāmiko, yadi ahamimaṃ gahetvā tiṭṭheyyaṃ, anatthampi me kareyyā’’ti chaḍḍetvā palāyanto tattha avijjamānameva kiñci vijjamānaṃ katvā gaṇhi, tathūpamo ayaṃ bālo sakkāye attattaniyagāhaṃ gaṇhantoti imamatthaṃ dīpeti ‘‘attā…pe… diṭṭhiyā hoti maññanā’’ti iminā.

Sukhumaṃ mārabandhanaṃ vepacittibandhanatopi sukhumatarattā. Tenāha bhagavā ‘‘aho sukhumataraṃ kho, bhikkhave, mārabandhana’’nti.

Bahunti ativiya, anekakkhattuṃ vā. Vipphandamānopi sakkāyaṃ nātivattati saṃsāraṃ nātivattanato. Yathāha ‘‘ye te, bhikkhave, samaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti, te, sakkāyaṃyeva anuparidhāvanti seyyathāpi sā gaddulabandhano’’tiādi. Yathā hi sattasupi ucchedavikappesu saṃsāranāyikānaṃ taṇhādiṭṭhīnaṃ pahānaṃ sambhavati, evaṃ sassatavikappesupīti kathañci pana diṭṭhigatikassa bhavavippamokkho. Tena vuttaṃ ‘‘sakkāyaṃ nātivattatī’’ti.

Sasoti so eso puthujjano. Niccanti sabbakālaṃ.

Tanti tasmā sakkāyamalīnassa jātiyādīnamanativattanato. Asātatoti dukkhato.

Passaṃ evamimanti asubhāniccadukkhānattasabhāvaṃ taṃ sakkāyaṃ vuttappakārena yathābhūtavipassanāpaññāsahitāya maggapaññāya passanto. Pahāyāti samucchedavasena sabbā maññanāyo pajahitvā. Sabbadukkhā pamuccatīti sakalasmāpi vaṭṭadukkhato pamuccatīti.

Ekattavārādivaṇṇanā niṭṭhitā.

Paṭhamanayavaṇṇanā niṭṭhitā.

Sekkhavāradutiyanayavaṇṇanā

7. Adhippetassa atthassa aniyametvā vacanaṃ uddeso, niyametvā vacanaṃ niddesoti āha ‘‘yoti uddesavacanaṃ, soti niddesavacana’’nti. Sampiṇḍanatthoti samuccayattho. Sampiṇḍanañca sabhāgatāvasena hotīti āha – ‘‘ārammaṇasabhāgenā’’ti, ārammaṇassa sabhāgatāya sadisatāyāti attho. Sekkhaṃ dasseti sāmaññajotanāya visese avaṭṭhānato, sekkhavisayattā ca tassa vacanassa.

Kenaṭṭhenāti yasmā ñāṇena araṇīyato attho sabhāvo, tasmā kenaṭṭhena kena sabhāvena kena lakkhaṇena sekkho nāma hotīti attho. Yasmā pana sekkhadhammādhigamena puggale sekkhavohārappavatti, tasmā ‘‘sekkhadhammapaṭilābhato sekkho’’ti vuttaṃ. Sekkhadhammā nāma catūsu maggesu, heṭṭhimesu ca tīsu phalesu sammādiṭṭhiādayo. Tenāha ‘‘sekkhāya sammādiṭṭhiyā…pe… ettāvatā kho bhikkhu sekkho hotī’’ti. Evaṃ abhidhammapariyāyena sekkhalakkhaṇaṃ dassetvā idāni suttantikapariyāyenapi taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha sikkhatīti iminā sikkhāttayasamaṅgī apariniṭṭhitasikkho sekkhoti dasseti. Tenāha ‘‘sikkhatī’’tiādi. Sikkhāhi niccasamāyogadīpanatthañcettha ‘‘sikkhati sikkhatī’’ti āmeḍitavacanaṃ. Atha vā sikkhanaṃ sikkhā, sā etassa sīlanti sekkho. So hi apariyositasikkhattā tadadhimuttattā ca ekantena sikkhanasīlo, na asekkho viya pariniṭṭhitasikkho tattha paṭippassaddhussukko, nāpi vissaṭṭhasikkho pacurajano viya tattha anadhimutto. Atha vā ariyāya jātiyā tīsu sikkhāsu jāto, tattha vā bhavoti sekkho. Atha vā ikkhati etāyāti ikkhā, maggaphalasammādiṭṭhi. Saha ikkhāyāti sekkho.

Anulomapaṭipadāya paripūrakārīti yā sā sīlādikā vipassanantā dukkhanirodhagāminiyā lokuttarāya paṭipadāya anulomanato anulomapaṭipadā, tassā sampādanena paripūrakārīti. Idāni taṃ paṭipadaṃ puggalādhiṭṭhānena dassetuṃ ‘‘sīlasampanno’’tiādi vuttaṃ. Tattha sīlasampannoti pātimokkhasaṃvarasīlena samannāgato, paripuṇṇapātimokkhasīlo vā. Pātimokkhasīlañhi idha ‘‘sīla’’nti adhippetaṃ padhānabhāvato. Rūpādiārammaṇesu abhijjhādīnaṃ pavattinivāraṇasaṅkhātena manacchaṭṭhānaṃ indriyānaṃ pidhānena indriyesu guttadvāro. Pariyesanādivasena bhojane pamāṇajānanena bhojane mattaññū. Vigatathinamiddho hutvā rattindivaṃ kammaṭṭhānamanasikāre yuttatāya jāgariyānuyogamanuyutto. Kathaṃ pana jāgariyānuyogo hotīti taṃ dassetuṃ ‘‘pubbarattā…pe… viharatī’’ti vuttaṃ. Yathāha ‘‘kathañca pubbarattāpararattaṃ jāgariyānuyogamanuyutto hoti? Idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena…pe… sodheti, evaṃ kho bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hotī’’ti (vibha. 519). Imasmiṃ panattheti ‘‘maññati, na maññatī’’ti ca vattabbabhāvasaṅkhāte atthe. No puthujjano adhippeto ‘‘appattamānaso, anuttaraṃ yogakkhemaṃ patthayamāno’’ti ca vuttattā.

Sampayuttattā manasi bhavoti rāgo mānaso, mano eva mānasanti katvā cittaṃ mānasaṃ, anavasesato mānaṃ sīyati samucchindatīti aggamaggo mānasaṃ, tannibbattattā pana arahattassa mānasatā daṭṭhabbā. Janesutāti jane sakalasattaloke vissutā, patthaṭayasāti attho.

Natthi ito uttaranti anuttaraṃ. Taṃ pana sabbaseṭṭhaṃ hontaṃ ekantato sadisarahitameva hoti, tasmā vuttaṃ ‘‘anuttaranti seṭṭhaṃ, asadisanti attho’’ti. Patthayamānassāti taṇhāyantassa. Pajappitānīti mānajappanāni. Yasmiñhi vatthusmiṃ taṇhāyanā patthayamānamaññanā sambhavati, tasmiṃyeva ‘‘seyyohamasmī’’tiādīni pajappitāni sambhavantīti adhippāyo. Pavedhītanti parivāsitaṃ. Pakappitesūti taṇhādiṭṭhikappehi parikappitesu ārammaṇesu. Sotanti kilesasotaṃ. Tasmiñhi chinne itarasotaṃ chinnamevāti. Viddhastanti vināsitaṃ. Tañca kho lomahaṃsamattampi asesetvāti dassento āha ‘‘vinaḷīkata’’nti, vigatāvasesaṃ katanti attho. Adhimuttiyā idhādhippetapatthanā pākaṭā hotīti ‘‘tanninno’’tiādi vuttaṃ, na pana kusalacchandassa adhimuttibhāvato. Adhimuccantoti okappento.

Sabbākāraviparītāyāti ‘‘subhaṃ sukhaṃ nicca’’ntiādīnaṃ sabbesaṃ attanā gahetabbākārānaṃ vasena tabbiparītatāya, anavasesato dhammasabhāvaviparītākāragāhiniyāti attho. Abhivisiṭṭhena ñāṇenāti asampajānanamicchājānanāni viya na dhammasabhāvaṃ appatvā nāpi atikkamitvā, atha kho avirajjhitvā dhammasabhāvassa abhimukhabhāvappattiyā abhivisiṭṭhena ñāṇena, ñātapariññādhiṭṭhānāya tīraṇapariññāya pahānapariññekadesena cāti attho. Tenāha ‘‘pathavīti…pe… vuttaṃ hotī’’ti. Pathavībhāvanti pathaviyaṃ abhiññeyyabhāvaṃ. Lakkhaṇapathavī hi idhādhippetā, pariññeyyabhāvo panassā ‘‘aniccātipī’’tiādinā gahitoti. Abhiññatvāti ñātatīraṇapahānapariññāhi heṭṭhimamaggañāṇehi ca abhijānitvā. Māmaññīti appahīnānaṃ maññanānaṃ vasena māti maññatīti mā, pahīnānaṃ pana vasena na maññatīti amaññī, mā ca so amaññī ca māmaññīti evamettha padavibhāgato attho veditabbo. Tattha yena bhāgena amaññī, tena maññīti na vattabbo. Yena pana bhāgena maññī, tena amaññīti na vattabboti. Evaṃ paṭikkhepappadhānaṃ atthaṃ dassetuṃ aṭṭhakathāyaṃ ‘‘maññī ca na maññī ca na vattabbo’’ti vuttaṃ. Paṭikkhepappadhānatā cettha labbhamānānampi maññanānaṃ dubbalabhāvato veditabbā. Tenevāha – ‘‘itarā pana tanubhāvaṃ gatā’’ti. ti ca nipātapadametaṃ, anekatthā ca nipātāti adhippāyena ‘‘etasmiñhi atthe imaṃ padaṃ nipātetvā vutta’’nti vuttaṃ. Nipātetvāti ca pakatiādivibhāganiddhāraṇe anumānanayaṃ muñcitvā yathāvutte atthe paccakkhatova dassetvāti attho. Puthujjano viyāti etenassa uparimaggavajjhataṇhāmānavasena maññanā na paṭikkhittāti dīpeti.

Atha vā mā maññīti parikappakiriyāpaṭikkhepavacanametaṃ ‘‘mā randhayuṃ, mā jīrī’’tiādīsu viya, na maññeyyāti vuttañhoti. Yathā hi puthujjano sabbaso appahīnamaññanattā ‘‘maññati’’cceva vattabbo, yathā ca khīṇāsavo sabbaso pahīnamaññanattā na maññati eva, na evaṃ sekkho. Tassa hi ekaccā maññanā pahīnā, ekaccā appahīnā, tasmā ubhayabhāvato ubhayathāpi na vattabbo. Nanu ca ubhayabhāvato ubhayathāpi vattabboti? Na. Yā hi appahīnā, tāpissa tanubhāvaṃ gatāti tāhipi so na maññeyya vibhūtatarāya maññanāya abhāvato, pageva itarāhi. Tenāha bhagavā ‘‘mā maññī’’ti. Tena vuttaṃ ‘‘mā maññīti parikappakiriyāpaṭikkhepavacanametaṃ ‘mā randhayuṃ, mā jīrī’tiādīsu viya, na maññeyyāti vuttaṃ hotī’’ti. Ayañcassa amaññanā vatthuno pariññeyyattā, na asekkhassa viya pariññātattā. Yañhi ekantato parijānitabbaṃ parijānituṃ sakkā, na tattha tabbidhure viya puthujjanassa maññanā sambhavanti. Tenāha ‘‘pariññeyyaṃ tassāti vadāmī’’ti.

Okkantaniyāmattāti anupaviṭṭhasammattaniyāmattā, otiṇṇamaggasotattāti attho. Sambodhiparāyaṇattāti uparimaggasambodhipaṭisaraṇattā, tadadhigamāya ninnapoṇapabbhārabhāvatoti attho. Ubhayenapi tassa avassaṃbhāvinī sesapariññāti dasseti. Pariññeyyanti parijānitabbabhāvena ṭhitaṃ, pariññātuṃ vā sakkuṇeyyaṃ. Tappaṭipakkhato apariññeyyaṃ. Puthujjanassa viyāti etena idhādhippetaputhujjanassa pariññeyyabhāvāsaṅkā eva natthi anadhikāratoti dasseti. ‘‘Mābhinandī’’ti etthāpi imināva nayena attho veditabbo.

Sekkhavāradutiyanayavaṇṇanā niṭṭhitā.

Khīṇāsavavāratatiyādinayavaṇṇanā

8. Sabhāgo diṭṭhasaccatādisāmaññena. Ārakā kilesehi arahanti padassa niruttinayena atthaṃ vatvā taṃ pāḷiyā samānento ‘‘vuttañceta’’ntiādimāha. Tattha pāpakāti lāmakaṭṭhena duggatisampāpanaṭṭhena ca pāpakā. Sāvajjaṭṭhena akosallasambhūtaṭṭhena ca akusalā. Saṃkilesaṃ arahanti, tattha vā niyuttāti saṃkilesikā. Punabbhavassa karaṇasīlā, punabbhavaphalaṃ arahantīti vā ponobhavikā. Saha darathena pariḷāhena pavattantīti sadarā. Dukkho kaṭuko, dukkhamo vā vipāko etesanti dukkhavipākā. Anāgate jātiyā ceva jarāmaraṇānañca vaḍḍhanena jātijarāmaraṇiyāti. Evametesaṃ padānaṃ attho veditabbo. Kāmañcāyaṃ suttantavaṇṇanā, abhidhammanayo pana nippariyāyoti tena dassento ‘‘cattāro āsavā’’tiādimāha. Samucchinnā paṭippassaddhāti na kevalaṃ samucchinnā eva, atha kho paṭippassaddhāpīti maggakiccena sadisaṃ phalakiccampi niddhāreti.

Sīlavisodhanādinā garūnaṃ paṭipattiyā anukaraṇaṃ garusaṃvāso. Ariyamaggapaṭipatti eva ariyamaggasaṃvāso. Dasa ariyāvāsā nāma pañcaṅgavippahīnatādayo. Ye sandhāya vuttaṃ –

‘‘Dasayime, bhikkhave, ariyāvāsā, ye ariyā āvasiṃsu vā āvasanti vā āvasissanti vā. Katame dasa? Idha, bhikkhave, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, panuṇṇapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapañño. Ime kho, bhikkhave, dasa ariyāvāsā’’ti (a. ni. 10.19).

Vussatīti vā vusitaṃ, ariyamaggo, ariyaphalañca, taṃ etassa atthīti atisayavacanicchāvasena arahā ‘‘vusitavā’’ti vutto. Karaṇīyanti pariññāpahānabhāvanāsacchikiriyamāha. Taṃ pana yasmā catūhi maggehi catūsu saccesu kattabbattā soḷasavidhanti veditabbaṃ. Tenāha ‘‘catūhi maggehi karaṇīya’’nti. Sammāvimuttassāti aggamaggaphalapaññāhi samucchedapaṭippassaddhīnaṃ vasena suṭṭhu vimuttassa. Santacittassāti tato eva sabbakilesadarathapariḷāhānaṃ vūpasantacittassa. Bhinnakilesassa khīṇāsavassa bhikkhuno. Katassa pariññādikiccassa paṭicayo puna karaṇaṃ natthi, tato eva karaṇīyaṃ na vijjati na upalabbhati.

Bhārāti osīdāpanaṭṭhena bhārā viyāti bhārā. Vuttañhi ‘‘bhārā have pañcakkhandhā’’tiādi (saṃ. ni. 3.22). Attano yonisomanasikārāyattanti attupanibandhaṃ, sasantānapariyāpannattā attānaṃ avijahanaṃ. Tayidaṃ yadipi sabbasmiṃ anavajjadhamme sambhavati, akuppasabhāvāparihānadhammesu pana aggabhūte arahatte sātisayaṃ, netaresūti dassento āha ‘‘attano paramatthaṭṭhena vā’’ti, uttamaṭṭhabhāvenāti attho.

Suttantanayo nāma pariyāyanayoti nippariyāyanayena saṃyojanāni dassento ‘‘bhavarāgaissāmacchariyasaṃyojana’’nti āha, na pana ‘‘rūparāgo’’tiādinā. Bhavesu saṃyojantīti kilesakammavipākavaṭṭānaṃ paccayo hutvā nissarituṃ appadānavasena bandhanti. Satipi hi aññesaṃ tappaccayabhāve na vinā saṃyojanāni tesaṃ tappaccayabhāvo atthi, orambhāgiyauddhambhāgiyasaṅgahitehi ca tehi taṃtaṃbhavanibbattakakammaniyamo bhavaniyamo ca hoti, na ca upacchinnasaṃyojanassa katānipi kammāni bhavaṃ nibbattentīti tesaṃyeva saṃyojanaṭṭho daṭṭhabbo.

Sammā aññāyāti ājānanabhūtāya aggamaggapaññāya sammā yathābhūtaṃ dukkhādīsu yo yathā jānitabbo, taṃ tathā jānitvā. Cittavimutti sabbassa cittasaṃkilesassa vissaggo. Nibbānādhimutti nibbāne adhimuccanaṃ tattha ninnapoṇapabbhāratā. Tanti pathavīādikaṃ. Pariññātaṃ, na puthujjanassa viya apariññātaṃ, sekkhassa viya pariññeyyaṃ vā. Tasmāti pariññātattā.

Catutthapañcamachaṭṭhavārā tattha tattha kilesanibbānakittanavasena pavattattā nibbānavārā nāma. Tattha pathavīādīnaṃ pariññātattā amaññanā, sā pana pariññā rāgādīnaṃ khayena siddhāti imassa atthassa dīpanavasena pāḷi pavattāti dassento ‘‘pariññātaṃ tassāti sabbapadehi yojetvā puna khayā rāgassa vītarāgattāti yojetabbaṃ. Esa nayo itaresū’’ti āha. Tattha itaresūti pañcamachaṭṭhavāresu. Yadi evaṃ kasmā pāḷi evaṃ na dissatīti āha ‘‘desanā pana ekattha vuttaṃ sabbattha vuttameva hotīti saṃkhittā’’ti.

Na khayā rāgassa vītarāgo sabbaso appahīnarāgattā. Vikkhambhitarāgo hi soti. Bāhirakaggahaṇañcettha tathābhāvasseva tesu labbhanato, na tesu eva tathābhāvassa labbhanato. Idāni yā sā ‘‘pariññātaṃ tassā’’ti sabbapadehi yojanā vuttā, taṃ vināpi nibbānavāraatthayojanaṃ dassetuṃ ‘‘yathā cā’’tiādi vuttaṃ. Tattha maññanaṃ na maññatīti maññanā nappavattatīti attho. Maññanāya maññitabbattepi tassā vatthuantogadhattāti evamettha attho daṭṭhabbo.

Yadipi pariññātapadaṃ aggahetvā nibbānavāradesanā pavattā, evampi ‘‘khayā’’tiādipadehi pariññāsiddhi eva pakāsīyatīti ko tesaṃ visesoti codanaṃ sandhāyāha ‘‘ettha cā’’tiādi. Maggabhāvanāpāripūridassanatthaṃ vutto, maggakiccantā hi pariññāyoti adhippāyo. Itare…pe… veditabbā vītarāgādikittanatoti. Dvīhi vā kāraṇehīti yathāvuttakāraṇadvayena. Assāti khīṇāsavassa. Ayaṃ visesoti idāni vuccamāno viseso. Yadipi khīṇāsavo ekantena vītarāgo vītadoso vītamoho eva ca hoti, yāya pana pubbabhāgapaṭipadāya vītarāgatādayo savisesāti vattabbataṃ labhanti, taṃ dassento ‘‘tīsu hī’’tiādimāha. ‘‘Ratto atthaṃ na jānātī’’tiādinā (netti. 11) rāge ādīnavaṃ passato ‘‘rāgo ca nāma sukhābhisaṅgena uppajjati, sukhañca vipariṇāmato dukkhaṃ. Pageva itara’’nti sahetuke rāge ādīnavadassanaṃ dukkhānupassanāya nimittaṃ, dukkhānupassanā ca paṇidhiyā paṭipakkhabhāvato appaṇihitavimokkhaṃ paripuretīti āha ‘‘rāge…pe… vītarāgo hotī’’ti. Tathā ‘‘duṭṭho atthaṃ na jānātī’’tiādinā (itivu. 88) dose ādīnavaṃ passato ‘‘doso ca nāma dukkhaṃ paṭicca uppajjati, tañca ubhayaṃ anavaṭṭhitaṃ ittaraṃ pabhaṅgū’’ti sahetuke dose ādīnavadassanaṃ aniccānupassanāya nimittaṃ, aniccānupassanā ca niccanimittādīnaṃ paṭipakkhabhāvato animittavimokkhaṃ paripūretīti āha ‘‘dose…pe… hotī’’ti. Tathā ‘‘mūḷho atthaṃ na jānātī’’tiādinā (itivu. 88) mohe ādīnavaṃ passato ‘‘moho nāma yathāsabhāvaggahaṇassa paribbhamanto’’ti mohassa vikkhambhanaṃ anattānupassanāya nimittaṃ, anattānupassanāya ca attābhinivesassa paṭipakkhabhāvato suññataṃ vimokkhaṃ paripūretīti āha ‘‘mohe…pe… vītamoho hotī’’ti.

Evaṃ santeti yadi vītarāgatādayo vimokkhavibhāgena vuttā, evaṃ sante. Tasmāti yasmā vimokkhamukhavimokkhānaṃ vasena niyametvā na vuttaṃ, tasmā. Yaṃ kiñci arahato sambhavantaṃ vibhajitvā vuccatīti vārattayadesanā katāti imamatthaṃ dasseti ‘‘yaṃ arahato’’tiādinā.

Evaṃ vimuttivibhāgena khīṇāsavassa vibhāgaṃ vārattayadesanānibandhanaṃ dassetvā idāni avibhāgenapi tattha pariññāvisayassa anusayavisayassa ca vibhāgaṃ tassa nibandhanaṃ dassento ‘‘avisesenā’’tiādimāha. Tattha upekkhāvedanā visesato saṅkhāradukkhaṃ sammohādhiṭṭhānanti vuttaṃ ‘‘saṅkhāra…pe… moho’’ti. Sesaṃ vuttanayattā suviññeyyameva.

Khīṇāsavavāratatiyādinayavaṇṇanā niṭṭhitā.

Tathāgatavārasattamanayavaṇṇanā

12. Yehi (dī. ni. abhi. ṭī. 1.7.cūḷasīlavaṇṇanā; a. ni. ṭī. 1.1.170) guṇavisesehi nimittabhūtehi bhagavati ‘‘tathāgato’’ti ayaṃ samaññā pavattā, taṃ dassanatthaṃ ‘‘aṭṭhahi kāraṇehi bhagavā tathāgato’’tiādi vuttaṃ. Guṇanemittakāneva hi bhagavato sabbāni nāmāni. Yathāha –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāmasahassato’’ti. (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 1.76; dī. ni. abhi. ṭī. 1.7.cūḷasīlavaṇṇanā; a. ni. ṭī. 1.1.170) –

Tathā āgatoti ettha ākāraniyamanavasena opammasampaṭipādanattho tathā-saddo. Sāmaññajotanā hi visese avatiṭṭhatīti paṭipādagamanattho āgata-saddo, na ñāṇagamanattho ‘‘tathalakkhaṇaṃ āgato’’tiādīsu (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.12; saṃ. ni. aṭṭha. 2.3.78; a. ni. aṭṭha. 1.1.170; udā. aṭṭha. 18; itivu. aṭṭha. 38; theragā. aṭṭha. 1.1.3; bu. vaṃ. aṭṭha. 2.bāhiranidāna; mahāni. aṭṭha. 14) viya, nāpi kāyagamanādiattho ‘‘āgato kho mahāsamaṇo, māgadhānaṃ giribbaja’’ntiādīsu (mahāva. 63) viya. Tattha yadākāraniyamanavasena opammasampaṭipādanattho tathā-saddo, taṃ karuṇāppadhānattā mahākaruṇāmukhena purimabuddhānaṃ āgamanapaṭipadaṃ udāharaṇavasena sāmaññato dassento yaṃtaṃsaddānaṃ ekantasambandhabhāvato ‘‘yathā sabbaloka…pe… āgatā’’ti sādhāraṇato vatvā puna taṃ paṭipadaṃ mahāpadānasuttādīsu (dī. ni. 2.4) sambahulaniddesena supākaṭānaṃ āsannānañca vipassīādīnaṃ channaṃ sammāsambuddhānaṃ vasena dassento ‘‘yathā vipassī bhagavā’’tiādimāha. Tattha yena abhinīhārenāti manussatta-liṅgasampatti-hetu-satthāradassana-pabbajjā-abhiññādiguṇasampatti-adhikāra-chandānaṃ vasena aṭṭhaṅgasamannāgatena kāyapaṇidhānamahāpaṇidhānena. Sabbesañhi sammāsambuddhānaṃ kāyapaṇidhānaṃ imināva nīhārena samijjhatīti.

Evaṃ mahābhinīhāravasena ‘‘tathāgato’’ti padassa atthaṃ vatvā idāni pāramīpūraṇavasena dassetuṃ ‘‘atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā dānapāramiṃ pūretvā’’tiādi vuttaṃ. Imasmiṃ pana ṭhāne suttantikānaṃ mahābodhiyānapaṭipadāya kosallajananatthaṃ pāramīkathā vattabbā, sā pana sabbākārasampannā cariyāpiṭakavaṇṇanāya (cariyā. pakiṇṇakakathā) vitthārato niddiṭṭhā, tasmā atthikehi tattha vuttanayeneva veditabbā. Yathā pana pubbe vipassīādayo sammāsambuddhā abhinīhārasampattiyaṃ patiṭṭhāya suvisuddhāya paṭipadāya anavasesato sammadeva sabbā pāramiyo paripūresuṃ, evaṃ amhākampi bhagavā paripūresīti imamatthaṃ sandhāyāha ‘‘samattiṃ sapāramiyo pūretvā’’ti. Satipi aṅgapariccāgādīnaṃ dānapāramibhāve pariccāgavisesabhāvadassanatthañceva sudukkarabhāvadassanatthañca ‘‘pañca mahāpariccāge’’ti visuṃ gahaṇaṃ, tatoyeva ca aṅgapariccāgato visuṃ nayanapariccāgaggahaṇampi kataṃ, pariggahapariccāgabhāvasāmaññepi dhanarajjapariccāgato puttadārapariccāgaggahaṇañca kataṃ.

Gatapaccāgatikavattapūraṇādikāya pubbabhāgapaṭipadāya saddhiṃ abhiññāsamāpattinipphādanaṃ pubbayogo, dānādīsuyeva sātisayapaṭipattinipphādanaṃ pubbacariyā, sā cariyāpiṭakasaṅgahitā. Abhinīhāro pubbayogo, dānādipaṭipatti, kāyavivekavasena ekacariyā vā pubbacariyāti keci. Dānādīnañceva appicchatādīnañca saṃsāranibbānesu ādīnavānisaṃsānañca vibhāvanavasena sattānaṃ bodhittaye patiṭṭhāpanaparipācanavasena ca pavattā kathā dhammakkhānaṃ, ñātīnaṃ atthacariyā ñātatthacariyā, sāpi karuṇāya vaseneva. Ādi-saddena lokatthacariyādayo saṅgaṇhāti. Kammassakatañāṇavasena, anavajjakammāyatanasippāyatanavijjāṭṭhānaparicayavasena khandhāyatanādiparicayavasena, lakkhaṇattayatīraṇavasena ca ñāṇacāro buddhicariyā, sā pana atthato paññāpāramīyeva, ñāṇasambhāradassanatthaṃ visuṃ gahaṇaṃ. Koṭīti pariyanto, ukkaṃsoti attho.

Cattāro satipaṭṭhāne bhāvetvā brūhetvāti sambandho. Tattha bhāvetvāti uppādetvā. Brūhetvāti vaḍḍhetvā. Satipaṭṭhānādiggahaṇena āgamanapaṭipadaṃ matthakaṃ pāpetvā dasseti. Vipassanāsahagatā eva vā satipaṭṭhānādayo daṭṭhabbā. Ettha ca ‘‘yena abhinīhārenā’’tiādinā āgamanapaṭipadāya ādiṃ dasseti, ‘‘dānapāramī’’tiādinā majjhaṃ, ‘‘cattāro satipaṭṭhāne’’tiādinā pariyosānanti veditabbaṃ.

Sampatijātoti muhuttajāto manussānaṃ hatthato muttamatto, na mātukucchito nikkhantamatto. Nikkhantamattañhi mahāsattaṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena paṭiggaṇhiṃsu, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhitoti. Yathāha bhagavā mahāpadānadesanāyaṃ. Setamhi chatteti dibbasetacchatte. Anudhārīyamāneti dhārīyamāne. Ettha ca chattaggahaṇeneva khaggādīni pañca kakudhabhaṇṭānipi vuttānevāti daṭṭhabbaṃ. Khaggatālavaṇṭamorahatthakavālabījanīuṇhīsapaṭṭāpi hi chattena saha tadā upaṭṭhitā ahesuṃ, chattādīniyeva ca tadā paññāyiṃsu, na chattādiggāhakā. Sabbā ca disāti dasapi disā. Nayidaṃ sabbadisāvilokanaṃ sattapadavītihāruttarakālaṃ daṭṭhabbaṃ. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimadisaṃ olokesi. Tattha devamanussā gandhamālādīhi pūjayamānā ‘‘mahāpurisa idha tumhehi sadisopi natthi, kuto uttaritaro’’ti āhaṃsu. Evaṃ catasso disā, catasso anudisā; heṭṭhā, uparīti sabbā disā anuviloketvā sabbattha attanā sadisaṃ adisvā ‘‘ayaṃ uttarā disā’’ti tattha sattapadavītihārena agamāsi. Āsabhinti uttamaṃ. Aggoti sabbapaṭhamo. Jeṭṭho seṭṭhoti ca tasseva vevacanaṃ. Ayamantimā jāti, natthi dāni punabbhavoti imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi.

Anekesaṃ visesādhigamānaṃ pubbanimittabhāvenāti saṃkhittena vuttamatthaṃ ‘‘yañhī’’tiādinā vitthārato dasseti. Tattha etthāti –

‘‘Anekasākhañca sahassamaṇḍalaṃ,

Chattaṃ marū dhārayumantalikkhe;

Suvaṇṇadaṇḍā vītipatanti cāmarā,

Na dissare cāmarachattagāhakā’’ti. (su. ni. 693);

Imissā gāthāya. Sabbaññutaññāṇameva sabbattha appaṭihatacāratāya anāvaraṇañāṇanti āha ‘‘sabbaññutānāvaraṇañāṇapaṭilābhassā’’ti. Tathā ayaṃ bhagavāpi gato…pe… pubbanimittabhāvenāti etena abhijātiyaṃ dhammatāvasena uppajjanakavisesā sabbabodhisattānaṃ sādhāraṇāti dasseti. Pāramitānissandā hi teti.

Vikkamīti agamāsi. Marūti devā. Samāti vilokanasamatāya samā sadisiyo. Mahāpuriso hi yathā ekaṃ disaṃ vilokesi, evaṃ sesadisāpi, na katthaci vilokane vibandho tassa ahosīti. Samāti vā viloketuṃ yuttā, visamarahitāti attho. Na hi tadā bodhisattassa virūpabībhacchavisamarūpāni viloketuṃ ayuttāni disāsu upaṭṭhahantīti.

Evaṃ ‘‘tathā gato’’ti kāyagamanaṭṭhena gata-saddena tathāgata-saddaṃ niddisitvā idāni ñāṇagamanaṭṭhena taṃ dassetuṃ ‘‘atha vā’’tiādimāha. Tattha nekkhammenāti alobhappadhānena kusalacittuppādena. Kusalā hi dhammā idha nekkhammaṃ, na pabbajjādayo, ‘‘paṭhamajjhāna’’nti (dī. ni. abhi. ṭī. 1.7.cūḷasīlavaṇṇanā; a. ni. ṭī. 1.1.170) ca vadanti. Pahāyāti pajahitvā. Gato adhigato, paṭipanno uttarivisesanti attho. Pahāyāti vā pahānahetu, pahānalakkhaṇaṃ vā. Hetulakkhaṇattho hi ayaṃ pahāya-saddo. Kāmacchandādippahānahetukaṃ ‘‘gato’’ti hettha vuttaṃ gamanaṃ avabodho, paṭipatti eva vā kāmacchandādippahānena ca lakkhīyatīti. Esa nayo padāletvātiādīsupi. Abyāpādenāti mettāya. Ālokasaññāyāti vibhūtaṃ katvā manasikaraṇena (dī. ni. abhi. ṭī. 1.7.cūḷasīlavaṇṇanā) upaṭṭhitaālokasañcānanena. Avikkhepenāti samādhinā. Dhammavavatthānenāti kusalādidhammānaṃ yāthāvanicchayena. ‘‘Sappaccayanāmarūpavavatthānenā’’tipi vadanti.

Evaṃ kāmacchandādinīvaraṇappahānena ‘‘abhijjhaṃ loke pahāyā’’tiādinā (vibha. 508) vuttāya paṭhamajjhānassa pubbabhāgapaṭipadāya bhagavato tathāgatabhāvaṃ dassetvā idāni saha upāyena aṭṭhahi samāpattīhi aṭṭhārasahi ca mahāvipassanāhi taṃ dassetuṃ ‘‘ñāṇenā’’tiādimāha. Nāmarūpapariggahakaṅkhāvitaraṇānañhi vinibandhabhūtassa mohassa dūrīkaraṇena ñātapariññāyaṃ ṭhitassa aniccasaññādayo sijjhanti, tathā jhānasamāpattīsu abhiratinimittena pāmojjena. Tattha ‘‘anabhiratiyā vinoditāya jhānādīnaṃ samadhigamo’’ti samāpattivipassanānaṃ arativinodanaavijjāpadālanādīni upāyo, uppaṭipāṭiniddeso pana nīvaraṇasabhāvāya avijjāya heṭṭhā nivaraṇesupi saṅgahadassanatthanti daṭṭhabbaṃ. Samāpattivihārappavesavibandhanena nīvaraṇāni kavāṭasadisānīti āha ‘‘nīvaraṇakavāṭaṃ ugghāṭetvā’’ti. ‘‘Rattiṃ anuvitakketvā anuvicāretvā divā kammante payojetī’’ti (ma. ni. 1.251) vuttaṭṭhāne vitakkavicārā dhūmāyanāti adhippetāti āha ‘‘vitakkavicāradhūma’’nti. Kiñcāpi paṭhamajjhānupacāreyeva dukkhaṃ, catutthajjhānupacāre ca sukhaṃ pahīyati, atisayappahānaṃ pana sandhāyāha ‘‘catutthajjhānena sukhadukkhaṃ pahāyā’’ti.

Aniccassa, aniccanti ca anupassanā aniccānupassanā, tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya vipassanāyetaṃ nāmaṃ. Niccasaññanti saṅkhatadhammesu ‘‘niccā sassatā’’ti evaṃpavattamicchāsaññaṃ. Saññāsīsena diṭṭhicittānampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo ito paresupi. Nibbidānupassanāyāti saṅkhāresu nibbijjanākārena pavattāya anupassanāya. Nandinti sappītikataṇhaṃ. Virāgānupassanāyāti saṅkhāresu virajjanākārena pavattāya anupassanāya. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya. Yathā vā saṅkhārā nirujjhantiyeva, āyatiṃ punabbhavavasena na uppajjanti, evaṃ anupassanā nirodhānupassanā. Tenevāha ‘‘nirodhānupassanāya nirodheti, no samudetī’’ti. Muccitukamyatā hi ayaṃ balappattāti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā, paṭisaṅkhāsantiṭṭhanā hi ayaṃ. Ādānanti niccādivasena gahaṇaṃ. Santatisamūhakiccārammaṇānaṃ vasena ekattaggahaṇaṃ ghanasaññā. Āyūhanaṃ abhisaṅkharaṇaṃ. Avatthāvisesāpatti vipariṇāmo. Dhuvasaññanti thirabhāvaggahaṇaṃ. Nimittanti samūhādighanavasena sakiccaparicchedatāya ca saṅkhārānaṃ saviggahaggahaṇaṃ. Paṇidhinti rāgādipaṇidhiṃ. Sā panatthato taṇhāvasena saṅkhāresu ninnatā. Abhinivesanti attānudiṭṭhiṃ.

Aniccadukkhādivasena sabbadhammatīraṇaṃ adhipaññādhammavipassanā. Sārādānābhinivesanti asāresu sāraggahaṇavipallāsaṃ. Issarakuttādivasena loko samuppannoti abhiniveso sammohābhiniveso. Keci pana ‘‘ahosiṃ nu kho ahaṃ atītamaddhānantiādinā (ma. ni. 1.18; saṃ. ni. 2.20) pavattasaṃsayāpatti sammohābhiniveso’’ti vadanti. Saṅkhāresu leṇatāṇabhāvaggahaṇaṃ ālayābhiniveso. ‘‘Ālayaratā ālayasammuditā’’ti (dī. ni. 2.64, 67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7, 8) vacanato ālayo taṇhā, sāyeva cakkhādīsu rūpādīsu ca abhinivisanavasena pavattiyā ālayābhinivesoti keci. ‘‘Evaṃvidhā saṅkhārā paṭinissajjīyantī’’ti pavattaṃ ñāṇaṃ paṭisaṅkhānupassanā. Vaṭṭato vigatattā vivaṭṭaṃ, nibbānaṃ, tattha ārammaṇakaraṇasaṅkhātena anupassanena pavattiyā vivaṭṭānupassanā, gotrabhū. Saṃyogābhinivesanti saṃyujjanavasena saṅkhāresu nivisanaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe pahānekaṭṭhe ca. Oḷāriketi uparimaggavajjhakilese apekkhitvā vuttaṃ, aññathā dassanena pahātabbāpi dutiyamaggavajjhehi oḷārikāti. Aṇusahagateti aṇubhūte. Idaṃ heṭṭhimamaggavajjhe apekkhitvā vuttaṃ. Sabbakileseti avasiṭṭhasabbakilese. Na hi paṭhamādimaggehi pahīnā kilesā puna pahīyantīti.

Kakkhaḷattaṃ kathinabhāvo. Paggharaṇaṃ dravabhāvo. Lokiyavāyunā bhastassa viya yena vāyunā taṃtaṃkalāpassa uddhumāyanaṃ, thaddhabhāvo vā, taṃ vitthambhanaṃ. Vijjamānepi kalāpantarabhūtānaṃ kalāpantarabhūtehi samphuṭṭhabhāve taṃtaṃbhūtavivittatā rūpapariyanto ākāsoti yesaṃ yo paricchedo, tehi so asamphuṭṭhova, aññathā bhūtānaṃ paricchedasabhāvo na siyā byāpībhāvāpattito, abyāpitāva asamphuṭṭhatāti yasmiṃ kalāpe bhūtānaṃ paricchedo, tehi asamphuṭṭhabhāvo asamphuṭṭhalakkhaṇaṃ. Tenāha bhagavā ākāsadhātuniddese (dha. sa. 637) ‘‘asamphuṭṭhaṃ catūhi mahābhūtehī’’ti.

Virodhipaccayasannipāte visadisuppatti ruppanaṃ. Cetanāpadhānattā saṅkhārakkhandhadhammānaṃ cetanāvasenetaṃ vuttaṃ ‘‘saṅkhārānaṃ abhisaṅkharaṇalakkhaṇa’’nti. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhaṅge (vibha. 92) ‘‘cakkhusamphassajā cetanā’’tiādinā cetanāva vibhattā. Abhisaṅkharaṇalakkhaṇā ca cetanā. Yathāha ‘‘tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā’’tiādi. Pharaṇaṃ savipphārikatā. Assaddhiyeti asaddhiyahetu. Nimittatthe bhummaṃ. Esa nayo kosajjetiādīsu. Upasamalakkhaṇanti kāyacittapariḷāhūpasamalakkhaṇaṃ. Līnuddhaccarahite adhicitte pavattamāne paggahaniggahasampahaṃsanesu abyāvaṭatāya ajjhupekkhanaṃ paṭisaṅkhānaṃ pakkhapātupacchedato.

Musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhakasabhāvā sammāvācā siniddhabhāvato sampayuttadhamme sammāvācāpaccayasubhāsitānaṃ sotārañca puggalaṃ pariggaṇhātīti tassā pariggāhalakkhaṇaṃ vuttaṃ. Kāyikakiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hotīti sammākammanta saṅkhātāya viratiyā samuṭṭhānalakkhaṇaṃ daṭṭhabbaṃ. Sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhāpanaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā jīvitindriyappavattiyā, ājīvasseva vā suddhi vodānaṃ. Sasampayuttadhammassa cittassa saṃkilesapakkhe patituṃ adatvā sammadeva paggaṇhanaṃ paggaho.

‘‘Saṅkhārā’’ti idha cetanā adhippetāti vuttaṃ ‘‘saṅkhārānaṃ cetanālakkhaṇa’’nti. Namanaṃ ārammaṇābhimukhabhāvo. Āyatanaṃ pavattanaṃ. Āyatanānaṃ vasena hi āyasaṅkhātānaṃ cittacetasikānaṃ pavatti. Taṇhāya hetulakkhaṇanti vaṭṭassa janakahetubhāvo, maggassa pana nibbānasampāpakattanti ayametesaṃ viseso.

Tathalakkhaṇaṃ aviparītasabhāvo. Ekaraso aññamaññānativattanaṃ anūnānadhikabhāvo. Yuganaddhā samathavipassanāva. Saddhāpaññā paggahāvikkhepātipi vadanti.

Khīṇoti kilese khepatīti khayo, maggo. Anuppādapariyosānatāya anuppādo, phalaṃ. Passaddhi kilesavūpasamo. Chandassāti kattukāmatāchandassa. Mūlalakkhaṇaṃ patiṭṭhābhāvo. Samuṭṭhānabhāvo samuṭṭhānalakkhaṇaṃ ārammaṇapaṭipādakatāya sampayuttadhammānaṃ uppattihetutā. Samodhānaṃ visayādisannipātena gahetabbākāro, yā saṅgatīti vuccati. Samaṃ saha odahanti anena sampayuttadhammāti vā samodhānaṃ, phasso. Samosaranti sannipatanti etthāti samosaraṇaṃ. Vedanāya vinā appavattamānā sampayuttadhammā vedanānubhavananimittaṃ samosaṭā viya hontīti evaṃ vuttaṃ. Gopānasīnaṃ kūṭaṃ viya sampayuttānaṃ pāmokkhabhāvo pamukhalakkhaṇaṃ. Tato, tesaṃ vā sampayuttadhammānaṃ uttari padhānanti tatuttari, paññuttarā hi kusalā dhammā. Vimuttiyāti phalassa. Tañhi sīlādiguṇasārassa paramukkaṃsabhāvena sāraṃ. Ayañca lakkhaṇavibhāgo chadhātupañcajhānaṅgādivasena taṃtaṃsuttapadānusārena porāṇaṭṭhakathāyaṃ āgatanayena ca katoti daṭṭhabbaṃ. Tathā hi pubbe vuttopi koci dhammo pariyāyantarapakāsanatthaṃ puna dassito. Tato eva ca ‘‘chandamūlakā kusalā dhammā manasikārasamuṭṭhānā phassasamodhānā vedanāsamosaraṇā’’ti, ‘‘paññuttarā kusalā dhammā’’ti, ‘‘vimuttisāramidaṃ brahmacariya’’nti, ‘‘nibbānogadhañhi āvuso brahmacariyaṃ nibbānapariyosāna’’nti (ma. ni. 1.466) ca suttapadānaṃ vasena ‘‘chandassa mūlalakkhaṇa’’ntiādi vuttaṃ.

Tathadhammā nāma cattāri ariyasaccāni aviparītasabhāvattā. Tathāni taṃsabhāvattā. Avitathāni amusāsabhāvattā. Anaññathāni aññākārarahitattā. Jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayā sambhūtaṃ hutvā sahitassa attano paccayānurūpassa uddhaṃ āgatabhāvo, anupavattanaṭṭhoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho, na jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hotīti jātipaccayasambhūtaṭṭho. Itthañca jātito samudāgacchatīti jātipaccayasamudāgataṭṭho, yā yā jāti yathā yathā paccayo hoti, tadanurūpaṃ pātubhāvoti attho. Avijjāya saṅkhārānaṃ paccayaṭṭhoti etthāpi na avijjā saṅkhārānaṃ paccayo na hoti, na ca avijjaṃ vinā saṅkhārā uppajjanti, yā yā avijjā yesaṃ yesaṃ saṅkhārānaṃ yathā yathā paccayo hoti, ayaṃ avijjāya saṅkhārānaṃ paccayaṭṭho paccayabhāvoti attho.

Bhagavā taṃ sabbākārato jānāti passatīti sambandho. Tenāti bhagavatā. Taṃ vibhajjamānanti yojetabbaṃ. Tanti rupāyatanaṃ. Iṭṭhāniṭṭhādīti ādi-saddena majjhattaṃ saṅgaṇhāti, tathā atītānāgatapaccuppannaparittaajjhattabahiddhātadubhayādibhedaṃ. Labbhamānakapadavasenāti ‘‘rūpāyatanaṃ diṭṭhaṃ, saddāyatanaṃ sutaṃ, gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ mutaṃ, sabbaṃ rūpaṃ manasā viññāta’’nti (dha. sa. 966) vacanato diṭṭhapadañca viññātapadañca rūpārammaṇe labbhati, rūpārammaṇaṃ iṭṭhaṃ aniṭṭhaṃ majjhattaṃ parittaṃ atītaṃ anāgataṃ paccuppannaṃ ajjhattaṃ bahiddhā diṭṭhaṃ viññātaṃ rūpaṃ rūpāyatanaṃ rūpadhātu vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakanti evamādīhi anekehi nāmehi.

Terasahi vārehīti rūpakaṇḍe (dha. sa. 616) āgate terasa niddesavāre sandhāyāha. Ekekasmiñca vāre catunnaṃ catunnaṃ vavatthāpananayānaṃ vasena ‘‘dvepaññāsāya nayehī’’ti āha. Tathameva aviparītadassitāya appaṭivattiyadesanatāya ca. ‘‘Jānāmi abhiññāsi’’nti vattamānātītakālesu ñāṇappavattidassanena anāgatepi ñāṇappavatti vuttāyevāti daṭṭhabbā. Vidita-saddo anāmaṭṭhakālaviseso veditabbo ‘‘diṭṭhaṃ sutaṃ muta’’ntiādīsu (dha. sa. 966) viya. Na upaṭṭhāsīti attattaniyavasena na upagacchi. Yathā rūpārammaṇādayo dhammā yaṃsabhāvā yaṃpakārā ca, tathā ne passati jānāti gacchatīti tathāgatoti evaṃ padasambhavo veditabbo. Keci pana ‘‘niruttinayena pisodarādipakkhepena (pāṇini 6.3.109) vā dassi-saddassa lopaṃ, āgata-saddassa cāgamaṃ katvā tathāgato’’ti vaṇṇenti.

Niddosatāya anupavajjaṃ. Pakkhipitabbābhāvena anūnaṃ. Apanetabbābhāvena anadhikaṃ. Atthabyañjanādisampattiyā sabbākāraparipuṇṇaṃ. No aññathāti ‘‘tathevā’’ti vuttamevatthaṃ byatirekena sampādeti. Tena yadatthaṃ bhāsitaṃ, ekantena tadatthanipphādanato yathā bhāsitaṃ bhagavatā, tathevāti aviparītadesanataṃ dasseti. Gadaatthoti etena tathaṃ gadatīti tathāgatoti da-kārassa ta-kāro kato niruttinayenāti dasseti.

Tathā gatamassāti tathāgato. Gatanti ca kāyavācāpavattīti attho. Tathāti ca vutte yaṃtaṃsaddānaṃ abyabhicārisambandhitāya yathāti ayamattho upaṭṭhitoyeva hoti, kāyavacīkiriyānañca aññamaññānulomena vacanicchāyaṃ kāyassa vācā, vācāya ca kāyo sambandhībhāvena upatiṭṭhatīti imamatthaṃ dassento āha ‘‘bhagavato hī’’tiādi. Imasmiṃ pana atthe tathāvādītāya tathāgatoti ayampi attho siddho hoti. So pana pubbe pakārantarena dassitoti āha ‘‘evaṃ tathākāritāya tathāgato’’ti.

Tiriyaṃ aparimāṇāsu lokadhātūsūti etena yadeke ‘‘tiriyaṃ viya upari adho ca santi lokadhātuyo’’ti vadanti, taṃ paṭisedheti. Desanāvilāsoyeva desanāvilāsamayo yathā ‘‘puññamayaṃ, dānamaya’’ntiādīsu.

Nipātānaṃ vācakasaddasannidhāne tadatthajotanabhāvena pavattanato gata-saddoyeva avagatatthaṃ atītatthañca vadatīti āha ‘‘gatoti avagato atīto’’ti.

Atha vā abhinīhārato paṭṭhāya yāva sammāsambodhi, etthantare mahābodhiyānapaṭipattiyā hānaṭṭhānasaṃkilesanivattīnaṃ abhāvato yathā paṇidhānaṃ, tathā gato abhinīhārānurūpaṃ paṭipannoti tathāgato. Atha vā mahiddhikatāya paṭisambhidānaṃ ukkaṃsādhigamena anāvaraṇañāṇatāya ca katthacipi paṭighātābhāvato yathā ruci, tathā kāyavacīcittānaṃ gatāni gamanāni pavattiyo etassāti tathāgato. Yasmā ca loke vidha-yutta-gata-ppakāra-saddā samānatthā dissanti. Tasmā yathāvidhā vipassīādayo bhagavanto, ayampi bhagavā tathāvidhoti tathāgato, yathāyuttā ca te bhagavanto, ayampi bhagavā tathāyuttoti tathāgato. Atha vā yasmā saccaṃ tacchaṃ tathanti ñāṇassetaṃ adhivacanaṃ, tasmā tathena ñāṇena āgatoti tathāgato. Evampi tathāgata-saddassa attho veditabbo.

Pahāya kāmādimale yathā gatā,

Samādhiñāṇehi vipassiādayo;

Mahesino sakyamunī jutindharo,

Tathā gato tena mato tathāgato.

Tathañca dhātāyatanādilakkhaṇaṃ,

Sabhāvasāmaññavibhāgabhedato;

Sayambhuñāṇena jino samāgato,

Tathāgato vuccati sakyapuṅgavo.

Tathāni saccāni samantacakkhunā,

Tathā idappaccayatā ca sabbaso;

Anaññaneyyena yato vibhāvitā,

Yāthāvato tena jino tathāgato.

Anekabhedāsupi lokadhātusu,

Jinassa rūpāyatanādigocare;

Vicitrabhedaṃ tathameva dassanaṃ,

Tathāgato tena samantalocano.

Yato ca dhammaṃ tathameva bhāsati,

Karoti vācāyanulomamattano;

Guṇehi lokaṃ abhibhuyyirīyati,

Tathāgato tenapi lokanāyako.

Yathābhinīhāramato yathāruci,

Pavattavācā tanucittabhāvato;

Yathāvidhā yena purā mahesino,

Tathāvidho tena jino tathāgatoti. (itivu. aṭṭha. 38; dī. ni. ṭī. 1.7 cūḷasīlavaṇṇanā);

Ārakattātiādīnaṃ padānaṃ attho visuddhimagge (visuddhi. 1.125) buddhānussatisaṃvaṇṇanāya vuttanayeneva veditabbo. Sammā sāmañca sabbadhammānaṃ buddhattāti imināssa paropadesarahitassa sabbākārena sabbadhammāvabodhanasamatthassa ākaṅkhāpaṭibaddhavuttino anāvaraṇañāṇasaṅkhātassa sabbaññutaññāṇassa adhigamo dassito.

Nanu ca (itivu. aṭṭha. 38) sabbaññutaññāṇato aññaṃ anāvaraṇañāṇaṃ, aññathā cha asādhāraṇañāṇāni buddhañāṇānīti vacanaṃ virujjheyyāti? Na virujjhati visayappavattibhedavasena aññehi asādhāraṇañāṇabhāvadassanatthaṃ ekasseva ñāṇassa dvidhā vuttattā. Ekameva hi taṃ ñāṇaṃ anavasesasaṅkhatāsaṅkhatasammutidhammavisayatāya sabbaññutaññāṇaṃ, tattha ca āvaraṇābhāvato nissaṅgacāramupādāya anāvaraṇañāṇanti vuttaṃ. Yathāha paṭisambhidāyaṃ (paṭi. ma. 1.119) ‘‘sabbaṃ saṅkhatāsaṅkhatamanavasesaṃ jānātīti sabbaññutaññāṇaṃ, tatthāvaraṇaṃ natthīti anāvaraṇañāṇa’’ntiādi, tasmā natthi nesaṃ atthato bhedo, ekantena cetaṃ evamicchitabbaṃ, aññathā sabbaññutānāvaraṇañāṇānaṃ sāvaraṇatā asabbadhammārammaṇatā ca āpajjeyya. Na hi bhagavato ñāṇassa aṇumatampi āvaraṇaṃ atthi, anāvaraṇañāṇassa ca asabbadhammārammaṇabhāve yattha taṃ nappavattati, tatthāvaraṇasabbhāvato anāvaraṇabhāvoyeva na siyā. Atha vā pana hotu aññameva anāvaraṇañāṇaṃ sabbaññutaññāṇato, idha pana sabbattha appaṭihatavuttitāya anāvaraṇañāṇanti sabbaññutaññāṇameva adhippetaṃ, tassa cādhigamena bhagavā sabbaññū sabbavidū sammāsambuddhoti ca vuccati, na sakimeva sabbadhammāvabodhato. Tathā ca vuttaṃ paṭisambhidāyaṃ (paṭi. ma. 1.162) ‘‘vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho’’ti. Sabbadhammāvabodhanasamatthañāṇasamadhigamena hi bhagavato santāne anavasesadhamme paṭivijjhituṃ samatthatā ahosīti.

Etthāha – kiṃ panidaṃ ñāṇaṃ pavattamānaṃ sakiṃyeva sabbasmiṃ visaye pavattati, udāhu kamenāti. Kiñcettha – yadi tāva sakiṃyeva sabbasmiṃ visaye pavattati, atītānāgatapaccuppannaajjhattabahiddhādibhedena bhinnānaṃ saṅkhatadhammānaṃ asaṅkhatasammutidhammānañca ekajjhaṃ upaṭṭhāne dūrato cittapaṭaṃ avekkhantassa viya paṭivibhāgenāvabodho na siyā, tathā ca sati ‘‘sabbe dhammā anattā’’ti vipassantānaṃ anattākārena viya sabbe dhammā anirūpitarūpena bhagavato ñāṇassa visayā hontīti āpajjati. Yepi ‘‘sabbañeyyadhammānaṃ ṭhitalakkhaṇavisayaṃ vikapparahitaṃ sabbakālaṃ buddhānaṃ ñāṇaṃ pavattati, tena te sabbavidūti vuccanti. Evañca katvā ‘caraṃ samāhito nāgo, tiṭṭhantopi samāhito’ti idampi vacanaṃ suvuttaṃ hotī’’ti vadanti, tesampi vuttadosānativatti. Ṭhitalakkhaṇārammaṇatāya hi atītānāgatasammutidhammānaṃ tadabhāvato ekadesavisayameva bhagavato ñāṇaṃ siyā, tasmā sakiṃyeva ñāṇaṃ pavattatīti na yujjati.

Atha kamena sabbasmiṃ visaye ñāṇaṃ pavattati, evampi na yujjati. Na hi jātibhūmisabhāvādivasena disādesakālādivasena ca anekabhedabhinne neyye kamena gayhamāne tassa anavasesapaṭivedho sambhavati apariyantabhāvato ñeyyassa. Ye pana ‘‘atthassa avisaṃvādanato ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanena sabbaññū bhagavā, tañca ñāṇaṃ ananumānikaṃ saṃsayābhāvato. Saṃsayānubandhañhi loke anumānañāṇa’’nti vadanti, tesampi taṃ na yuttaṃ. Sabbassa hi appaccakkhabhāve atthassa avisaṃvādanena ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanassa asambhavato. Yañhi taṃ sesaṃ, taṃ appaccakkhanti. Atha tampi paccakkhaṃ, tassa sesabhāvo eva na siyāti? Sabbametaṃ akāraṇaṃ. Kasmā? Avisayavicāraṇabhāvato. Vuttañhetaṃ bhagavatā ‘‘buddhavisayo bhikkhave, acinteyyo na cintetabbo, yo cinteyya, ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77). Idaṃ panettha sanniṭṭhānaṃ – yaṃ kiñci bhagavatā ñātuṃ icchitaṃ sakalamekadeso vā, tattha appaṭihatavuttitāya paccakkhato ñāṇaṃ pavattati, niccasamādhānañca vikkhepābhāvato, ñātuṃ icchitassa ca sakalassa avisayabhāve tassa ākaṅkhāpaṭibaddhavuttitā na siyā, ekanteneva ca sā icchitabbā ‘‘sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā’’ti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5) vacanato. Atītānāgatavisayampi bhagavato ñāṇaṃ anumānāgamatakkagahaṇavirahitattā paccakkhameva.

Nanu ca etasmimpi pakkhe yadā sakalaṃ ñātuṃ icchitaṃ, tadā sakiṃyeva sakalavisayatāya anirūpitarūpena bhagavato ñāṇaṃ pavatteyyāti vuttadosānativattiyevāti? Na, tassa visodhitattā. Visodhito hi so buddhavisayo acinteyyoti. Aññathā pacurajanañāṇasamānavuttitāya buddhānaṃ bhagavantānaṃ ñāṇassa acinteyyatā na siyā, tasmā sakaladhammārammaṇampi taṃ ekadhammārammaṇaṃ viya suvavatthāpiteyeva te dhamme katvā pavattatīti idamettha acinteyyaṃ, anantañca ñāṇaṃ ñeyyaṃ viya. Vuttañhetaṃ ‘‘yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ. Ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyya’’nti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5). Evamekajjhaṃ, visuṃ sakiṃ, kamena vā icchānurūpaṃ sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho.

Tanti yathāvuttaṃ pathavīādibhedaṃ. Pariññātanti parito samantato sabbākārato ñātaṃ, taṃ parijānitabbabhāvaṃ kiñci asesetvā ñātanti attho. Ayameva hi attho ‘‘pariññātanta’’nti imināpi padena pakāsitoti dassento ‘‘pariññātantaṃ nāmā’’tiādimāha. Tena tena maggena kilesappahānena viseso natthīti idaṃ taṃtaṃmaggavajjhakilesānaṃ buddhānaṃ sāvakānañca tena tena maggeneva pahātabbabhāvasāmaññaṃ sandhāya vuttaṃ, na sāvakehi buddhānaṃ kilesappahānavisesābhāvato. Tathā hi sammāsambuddhā eva savāsanakilese jahanti, na sāvakā. Ekadesamevāti attano santānagatameva. Sasantatipariyāpannadhammapariññāmattenapi hi catusaccakammaṭṭhānabhāvanā samijjhati. Tenevāha – ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca paññapemī’’tiādi (saṃ. ni. 1.107; a. ni. 4.45). Aṇuppamāṇampi …pe… natthi, yato chattiṃsakoṭisatasahassamukhena buddhānaṃ mahāvajirañāṇaṃ pavattatīti vadanti.

Tathāgatavārasattamanayavaṇṇanā niṭṭhitā.

Tathāgatavāraaṭṭhamanayavaṇṇanā

13. Purimataṇhāti purimataresu bhavesu nibbattā paccuppannattabhāvahetubhūtā taṇhā. Taggahaṇeneva ca atītaddhasaṅgahā avijjāsaṅkhārā saddhiṃ upādānena saṅgahitāti daṭṭhabbā. Etthāti ‘‘bhavā jātī’’ti etasmiṃ pade. Tena upapattibhavenāti ‘‘bhavā jātī’’ti jātisīsena vuttaupapattibhavena. Bhūtassāti nibbattassa. So pana yasmā satto nāma hoti, tasmā vuttaṃ ‘‘sattassā’’ti. Evañca jānitvāti iminā ‘‘bhūtassa jarāmaraṇa’’nti etthāpi ‘‘iti viditvā’’ti idaṃ padaṃ ānetvā yojetabbanti dasseti.

Yadipi tebhūmakā upādānakkhandhā ‘‘yaṃ kiñci rūpa’’ntiādinā (vibha. 2; ma. ni. 1.244) ekādasasu okāsesu pakkhipitabbā sammasitabbā ca, te pana yasmā bhagavatā ‘‘kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇa’’ntiādinā (dī. ni. 2.57; saṃ. ni. 2.4, 10) paṭiccasamuppādamukhena sammasitā, paṭiccasamuppādo ca pavattipavattihetubhāvato purimasaccadvayameva hoti, tasmā tadabhisamayaṃ ‘‘maññanābhāvahetu paccayākārapaṭivedho’’ti vibhāvento ‘‘yaṃ bodhirukkhamūle…pe… dassento’’ti āha. Saṃkhippanti ettha avijjādayo viññāṇādayo cāti saṅkhepā, atīte hetuādayo ‘‘hetu, phala’’nti evaṃ saṃkhippantīti vā saṅkhepā, avijjādayo viññāṇādayo ca. Saṅkhepa-saddo bhāgādhivacananti daṭṭhabbo. Tenāha ‘‘koṭṭhāsāti attho’’ti. Te pana atīte hetusaṅkhepo, etarahi phalasaṅkhepo, etarahi hetusaṅkhepo, āyatiṃ phalasaṅkhepoti cattāro saṅkhepā etassāti catusaṅkhepo, taṃ catusaṅkhepaṃ. Hetuphalasandhi, phalahetusandhi, puna hetuphalasandhīti evaṃ tayo sandhī etassāti tisandhi, taṃ tisandhiṃ. Atītapaccuppannānāgatabhedā tayo addhā etassāti tiyaddho, taṃ tiyaddhaṃ. Sarūpato avuttāpi tasmiṃ tasmiṃ saṅkhepe ākirīyanti avijjāsaṅkhārādiggahaṇehi pakāsīyantīti ākārā, atītahetuādīnaṃ vā pakārā ākārā, te ekekasaṅkhepe pañca pañca katvā vīsati ākārā etassāti vīsatākāro, taṃ vīsatākāraṃ.

Esa sabboti esa catusaṅkhepādipabhedo anavaseso paccayo. Paccayalakkhaṇenāti paccayabhāvena attano phalassa paṭisandhiviññāṇassa paccayabhāvena, avinābhāvalakkhaṇenāti attho. Yathā hi taṇhaṃ vinā avijjādayo viññāṇassa paccayā na honti, evaṃ taṇhāpi avijjādike vināti. Ettha dukkhaggahaṇena viññāṇanāmarūpasaḷāyatanaphassavedanānaṃ, bhavaggahaṇena ca taṇhāsaṅkhārupādānānaṃ gahitatā vuttanayā evāti na uddhaṭā.

Idāni te vīsati ākāre paṭisambhidāmaggapāḷiyā vibhāvetuṃ ‘‘evamete’’tiādi vuttaṃ. Tattha (paṭi. ma. aṭṭha. 1.47) purimakammabhavasminti purime kammabhave, atītajātiyaṃ kammabhave kayiramāneti attho. Moho avijjāti yo tadā dukkhādīsu moho, yena mūḷho kammaṃ karoti, sā avijjā. Āyūhanā saṅkhārāti taṃ taṃ kammaṃ karonto dānupakaraṇādi sajjanādivasena yā purimacetanāyo, te saṅkhārā. Paṭiggāhakānaṃ pana hatthe deyyadhammaṃ patiṭṭhāpayato cetanā bhavo. Ekāvajjanajavanesu vā purimā cetanā āyūhanā saṅkhārā, sattamā bhavo. Yā kāci vā pana cetanā bhavo, sampayuttā āyūhanā saṅkhārā. Nikanti taṇhāti yaṃ kammaṃ karontassa upapattibhave tassa phalassa nikāmanā patthanā, sā taṇhā nāma. Upagamanaṃ upādānanti yaṃ kammabhavassa paccayabhūtaṃ ‘‘idaṃ kammaṃ katvā asukasmiṃ nāma ṭhāne kāme sevissāmi ucchijjissāmī’’tiādinā nayena pavattaṃ upagamanaṃ gahaṇaṃ parāmasanaṃ, idaṃ upādānaṃ nāma. Cetanā bhavoti dvīsu atthavikappesu vuttassa āyūhanassa avasāne vuttacetanā, tatiye pana āyūhanasampayuttacetanā bhavo. Iti ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayāti ime yathāvuttā mohādayo pañca dhammā atītakammabhavasiddhā etarahi paṭisandhiyā paccayabhūtāti attho.

Idha paṭisandhiviññāṇanti yaṃ bhavantarapaṭisandhānavasena uppannattā paṭisandhīti vuccati, taṃ viññāṇaṃ. Okkanti nāmarūpanti yā gabbhe rūpārūpadhammānaṃ okkanti āgantvā pavisantī viya, idaṃ nāmarūpaṃ. Pasādo āyatananti idaṃ cakkhādipañcāyatanavasena vuttaṃ. Phuṭṭho phassoti yo ārammaṇaṃ phuṭṭho phusanto uppanno, ayaṃ phasso. Vedayitaṃ vedanāti yaṃ paṭisandhiviññāṇena vā saḷāyatanapaccayena vā phassena sahuppannaṃ vipākavedayitaṃ, sā vedanā. Iti ime…pe… paccayāti ime viññāṇādayo pañca koṭṭhāsikā dhammā purimabhave katassa kammassa kammavaṭṭassa paccayā, paccayabhāvato taṃ paṭicca idha etarahi upapattibhavasmiṃ upapattibhavabhāvena vā hontīti attho.

Idha paripakkattā āyatanānaṃ mohoti paripakkāyatanassa kammakaraṇakāle asammohaṃ dasseti. Daharassa hi cittappavatti bhavaṅgabahulā yebhuyyena bhavantarajanakakammāyūhanasamatthā na hotīti. Kammakaraṇakāleti ca iminā sabbo kammassa paccayabhūto sammoho gahito, na sampayuttova. Sesaṃ vuttanayameva.

Padayojanāyāti ‘‘tasmā’’tiādīnaṃ padānaṃ sambandhena saha. Atthanigamananti imasmiṃ aṭṭhamavāre desanatthanigamanaṃ. Nandīti evaṃ vuttānaṃ sabbataṇhānanti ‘‘nandī dukkhassa mūla’’nti evaṃ nandanatthasāmaññato ekavacanena vuttānaṃ sabbataṇhānaṃ santānārammaṇasampayuttadhammappavattiākārādibhedena anekabhedānaṃ sabbāsaṃ taṇhānaṃ. Khayavevacanānevāti samucchedapahānavevacanāneva. ‘‘Accantakkhayā’’ti hi vuttaṃ. Catumaggakiccasādhāraṇametanti catunnaṃ ariyamaggānaṃ pahānakiccassa sādhāraṇaṃ sāmaññato gahaṇaṃ etaṃ khayādivacananti attho. Tesaṃ pana maggānaṃ kamena pavattanaṃ kiccakameneva dassetuṃ ‘‘virāgā’’tiādi vuttanti dassento ‘‘tato…pe… yojetabba’’nti āha. Tathā satipi khayādisaddānaṃ pahānapariyāyabhāve pahātabbāya pana visayabhedabhinnāya taṇhāya anavasesato pahīnabhāvadīpanatthaṃ khayādipariyāyantaraggahaṇaṃ katanti dassento ‘‘yāhī’’tiādimāha. Yathāvuttasañjananādihetubhūtāya taṇhāya pahīnattā tappahānadīpanaṃ katvā vuccamānaṃ khayādivacanaṃ na kathañci dhammataṃ vilometīti vuttaṃ ‘‘na kiñci virujjhatī’’ti.

Uttaravirahitanti attānaṃ uttarituṃ samatthattā uttarena adhikena virahitaṃ. Ayañcassa uttaravirahatā attano seṭṭhabhāvenāti āha ‘‘sabbaseṭṭha’’nti. Yathā sammā-saṃ-saddā ‘‘aviparītaṃ, sāma’’nti imesaṃ padānaṃ atthaṃ vadanti, evaṃ pāsaṃsasobhanatthepīti āha ‘‘sammā sāmañca bodhiṃ pasatthaṃ sundarañca bodhi’’nti. Bujjhi ettha paṭivijjhi cattāri ariyasaccāni, sabbampi vā neyyanti rukkho bodhi, bujjhati etenāti pana maggo bodhi, tathā sabbaññutaññāṇaṃ, nibbānaṃ pana bujjhitabbato bodhīti ayamettha sādhanavibhāgo daṭṭhabbo. Paṇṇattiyampi attheva bodhi-saddo ‘‘bodhirājakumāro’’tiādīsu (ma. ni. 2.324; cūḷava. 268). Apareti sārasamāsācariyā. Ettha ca saupasaggassa bodhi-saddassa atthuddhāre anupasaggānaṃ udāharaṇe kāraṇaṃ heṭṭhā vuttameva.

Lokuttarabhāvato vā tatthāpi heṭṭhimamaggānaṃ viya tatuttarimaggābhāvato ca ‘‘siyā nu kho anuttarā bodhī’’ti āsaṅkaṃ sandhāya taṃ vidhamituṃ ‘‘sāvakāna’’ntiādi vuttaṃ. Abhinīhārasampattiyā phalavisesabhūtehi ñāṇavisesehi ekaccehi sakalehi saddhiṃ samijjhamāno maggo ariyānaṃ taṃ taṃ ñāṇavisesādiṃ dento viya hotīti tassa asabbaguṇadāyakattaṃ vuttaṃ. Tena anaññasādhāraṇābhinīhārasampadāsiddhassa niratisaya-guṇānubandhassa vasena arahattamaggo anuttarā bodhi nāma hotīti dasseti. Sāvakapāramiñāṇaṃ aññehi sāvakehi asādhāraṇaṃ mahāsāvakānaṃyeva āveṇikaṃ ñāṇaṃ. Paccekaṃ saccāni buddhavantoti paccekabuddhā. Nanu ca sabbepi ariyā paccekameva saccāni paṭivijjhanti dhammassa paccattaṃ vedanīyabhāvatoti? Saccaṃ, nayidamīdisaṃ paṭivedhaṃ sandhāya vuttaṃ, yathā pana sāvakā aññasannissayena saccāni paṭivijjhanti paratoghosena vinā tesaṃ dassanamaggassa anuppajjanato, yathā ca sammāsambuddho aññesaṃ nissayabhāvena saccāni abhisambujjhanti, na evamete, ete pana aparaneyyā hutvā apariṇāyakabhāvena saccāni paṭivijjhanti. Tena vuttaṃ ‘‘paccekaṃ saccāni buddhavantoti paccekabuddhā’’ti.

Itīti karīyati uccārīyatīti itikāro, iti-saddo. Kāraṇattho aniyamarūpenāti adhippāyo, tasmāti vuttaṃ hoti. Tenāha ‘‘yasmā cā’’ti. Pubbe pana iti-saddaṃ pakāratthaṃ katvā ‘‘evaṃ jānitvā’’ti vuttaṃ, idhāpi taṃ pakāratthameva katvā atho yujjati. Kathaṃ? Viditvāti hi padaṃ hetuatthe daṭṭhabbaṃ ‘‘paññāya cassa disvā’’ti (ma. ni. 1.271), ‘‘ghataṃ pivitvā balaṃ hotī’’ti ca evamādīsu viya, tasmā pakāratthepi iti-sadde paṭiccasamuppādassa viditattāti ayaṃ attho labbhateva. Paṭiccasamuppādaṃ viditvāti etthāpi hetuatthe viditvā-sadde yathāvuttā atthayojanā yujjateva. Ettha ca paṭhamavikappe paṭiccasamupādassa viditatthaṃ maññanābhāvassa kāraṇaṃ vatvā taṇhāmūlakassa paṭiccasamuppādassa dassitattā ettha taṇhāppahānaṃ sammāsambodhiyā adhigamanakāraṇaṃ uddhatanti dassitaṃ, tasmā ‘‘pathaviṃ na maññatī’’tiādi nigamanaṃ daṭṭhabbaṃ. Dutiyavikappe pana paṭiccasamuppādavedanaṃ taṇhāppahānassa kāraṇaṃ vuttaṃ, taṃ abhisambodhiyā abhisambodhimaññanābhāvassāti ayamattho dassitoti ayametesaṃ dvinnaṃ atthavikappānaṃ viseso, tasmā ‘‘nandī dukkhassa mūla’’nti vuttaṃ.

Taṃ kuto labbhatīti codanaṃ sandhāyāha ‘‘yattha yattha hī’’tiādi. Sāsanayutti ayaṃ sāsanepi evaṃ sambandho dissatīti katvā. Lokepi hi yaṃ-taṃ-saddānaṃ abyabhicārisambandhatā siddhā.

Evaṃ abhisambuddhoti vadāmīti abhisambuddhabhāvassa gahitattā, asabbaññunā evaṃ desetuṃ asakkuṇeyyattā ca ‘‘sabbaññutaññāṇaṃ dassento’’tiādimāha.

Vicitranayadesanāvilāsayuttanti puthujjanavārādivibhāgabhinnehi vicittehi tanti nayehi, lakkhaṇakammataṇhāmaññanādivibhāgabhinnehi vicittehi atthanayehi, abhinandanapaccayākārādivisesāpadesasiddhena desanāvilāsena ca yuttaṃ. Yathā te na jānanti, tathā desesīti imināpi bhagavato desanāvilāsaṃyeva vibhāveti. Taṃyeva kira pathavinti ettha pathavīgahaṇaṃ upalakkhaṇamattaṃ āpādivasenapi, tathā ‘‘kīdisā nu kho idha pathavī adhippetā, kasmā ca bhūtarūpāniyeva gahitāni, na sesarūpānī’’tiādināpi tesaṃ saṃsayuppatti niddhāretabbā. Atha vā kathaṃ nāmidanti ettha iti-saddo pakārattho. Tena imasmiṃ sutte sabbāyapi tesaṃ saṃsayuppattiyā pariggahitattā daṭṭhabbā. Antanti mariyādaṃ, desanāya antaṃ paricchedanti attho, yo anusandhīti vuccati. Koṭinti pariyantaṃ, desanāya pariyosānanti attho. Ubhayena sutte ajjhāsayānusandhi yathānusandhīti vadati.

Antarākathāti kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā tathā. Vippakathāti aniṭṭhitā sikhaṃ appattā. Kaṅkhaṇānurūpenāti tasmiṃ khaṇe dhammasabhāyaṃ sannipatitānaṃ bhikkhūnaṃ ajjhāsayānurūpena. Idanti idāni vuccamānaṃ mūlapariyāyajātakaṃ.

Disāpāmokkhoti paṇḍitabhāvena sabbadisāsu pamukhabhūto. Brāhmaṇoti brahmaṃ aṇatīti brāhmaṇo, mante sajjhāyatīti attho. Tiṇṇaṃ vedānanti iruveda-yajuveda-sāmavedānaṃ. Pāragūti atthaso byañjanaso ca pāraṃ pariyantaṃ gato. Saha nighaṇḍunā ca keṭubhena cāti sanighaṇḍukeṭubhā, tesaṃ. Nighaṇḍūti rukkhādīnaṃ vevacanappakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo, kavīnaṃ upakārāvahaṃ satthaṃ. Saha akkharappabhedenāti sākkharappabhedā, tesaṃ, sikkhāniruttisahitānanti attho. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā ‘‘itiha asa, itiha asā’’ti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ. Padaṃ tadavasesañca byākaraṇaṃ kāyati ajjheti vedeti cāti padako, veyyākaraṇo. Lokāyataṃ vuccati vitaṇḍasatthaṃ. Mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpanagantho mahāpurisalakkhaṇaṃ. Tesu anūno paripūrakārīti anavayo.

Manteti vede. Yadipi vedo ‘‘manto, brahmaṃ, kappo’’ti tividho, manto eva pana mūlavedo, tadatthavivaraṇaṃ brahmaṃ, tattha vuttanayena yaññakiriyāvidhānaṃ kappo. Tena vuttaṃ ‘‘manteti vede’’ti. Paṇḍitāti paññāvanto. Tathā hi te puthupaññātāya bahuṃ sahassadvisahassādiparimāṇaṃ ganthaṃ pākaṭaṃ katvā gaṇhanti uggaṇhanti, javanapaññatāya lahuṃ sīghaṃ gaṇhanti, tikkhapaññatāya suṭṭhu avirajjhantā upadhārenti, satinepakkasampattiyā gahitañca nesaṃ na vinassati na sammussatīti. Sabbampi sippanti aṭṭhārasavijjāṭṭhānādibhedaṃ sikkhitabbaṭṭhena sippanti saṅkhyaṃ gataṃ sabbaṃ bāhirakasatthaṃ mokkhāvahasammatampi na mokkhaṃ āvahatīti āha ‘‘diṭṭhadhammasamparāyahita’’nti. Sampiṇḍitā hutvāti yathā mittā, tathā piṇḍitavasena sannipatitā hutvā. ‘‘Evaṃ gayhamāne ādinā virujjheyya, evaṃ antenā’’ti cintentā ñātuṃ icchitassa atthassa pubbenāparaṃ aviruddhaṃ nicchayaṃ gahetuṃ asakkontā na ādiṃ, na antaṃ addasaṃsu.

Lomasānīti lomavantāni, ghanakesamassuvānīti attho. Kesāpi hi lomaggahaṇena gayhanti yathā ‘‘lomanakhaṃ phusitvā suddhi kātabbā’’ti. Kaṇṇaṃ viyāti kaṇṇaṃ, paññā, tāya sutvā kātabbakiccasādhanato vuttaṃ ‘‘kaṇṇavāti paññavā’’ti.

Yasmā sattānaṃ gacchante gacchante kāle āyuvaṇṇādiparikkhayo hoti, tasmā taṃ kālena kataṃ viya katvā vuttaṃ ‘‘nesaṃ āyu…pe… khādatīti vuccatī’’ti.

Abhiññāyāti kusalādibhedaṃ khandhādibhedañca desetabbaṃ dhammaṃ, veneyyānañca āsayānusayacariyāvimuttiādibhedaṃ, tassa ca nesaṃ desetabbappakāraṃ yāthāvato abhijānitvā. Dhammaṃ desemīti diṭṭhadhammikasamparāyikanibbānahitāvahaṃ saddhammaṃ kathayāmi. No anabhiññāyāti yathā bāhirakā asammāsambuddhattā vuttavidhiṃ ajānantāyaṃ kiñci takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ kathenti, evaṃ na desemīti attho. Sanidānanti sakāraṇaṃ, veneyyānaṃ ajjhāsayavasena vā pucchāya vā aṭṭhuppattiyā vā sanimittaṃ hetuudāharaṇasahitañcāti attho. Sappāṭihāriyanti sanissaraṇaṃ sappaṭiharaṇaṃ, paccanīkapaṭiharaṇena sappāṭihāriyameva katvā desemīti attho. Apare pana ‘‘yathārahaṃ iddhiādesanānusāsanipāṭihāriyasahita’’nti vadanti, anusāsanipāṭihāriyahitā pana desanā natthīti. Hitūpadesanā ovādo, sā eva anusāsanī. Anotiṇṇavatthuvisayo vā ovādo, otiṇṇavatthuvisayā anusāsanī. Paṭhamūpadeso vā ovādo, itarā anusāsanī. Alañca panāti yuttameva. Niṭṭhamagamāsīti atthasiddhiṃ gatā.

Tathāgatavāraaṭṭhamanayavaṇṇanā niṭṭhitā.

Ayaṃ tāvettha aṭṭhakathāya līnatthavaṇṇanā.

Nettinayavaṇṇanā

Idāni (dī. ni. ṭī. 1.149; saṃ. ni. ṭī. 1.1.nettinayavaṇṇanā; a. ni. ṭī. nettinayavaṇṇanā) pakaraṇanayena pāḷiyā atthavaṇṇanaṃ karissāma. Sā panāyaṃ atthavaṇṇanā yasmā desanāya samuṭṭhānapayojanabhājanesu piṇḍatthesu ca niddhāritesu sutarā hoti suviññeyyā ca, tasmā suttadesanāya samuṭṭhānādīni paṭhamaṃ niddhārayissāma. Tattha samuṭṭhānaṃ tāva pariyattiṃ nissāya mānuppādo, payojanaṃmānamaddanaṃ. Vuttañhi aṭṭhakathāyaṃ ‘‘sutapariyattiṃ…pe… ārabhī’’ti. Apica veneyyānaṃ pathavīādibhūtādibhedabhinne sakkāye puthujjanassa sekkhādiariyassa ca saddhiṃ hetunā maññanāmaññanavasena pavattivibhāgānavabodho samuṭṭhānaṃ, yathāvuttavibhāgāvabodho payojanaṃ, veneyyānañhi vuttappakāre visaye yathāvuttānaṃ puggalānaṃ saddhiṃ hetunā maññanāmaññanavasena pavattivibhāgāvabodho payojanaṃ.

Apica samuṭṭhānaṃ nāma desanānidānaṃ. Taṃ sādhāraṇaṃ asādhāraṇanti duvidhaṃ. Tattha sādhāraṇampi ajjhattikabāhirabhedato duvidhaṃ. Tattha sādhāraṇaṃ ajjhattikasamuṭṭhānaṃ nāma lokanāthassa mahākaruṇā. Tāya hi samussāhitassa bhagavato veneyyānaṃ dhammadesanāya cittaṃ udapādi. Taṃ sandhāya vuttaṃ ‘‘sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesī’’tiādi (ma. ni. 1.283; saṃ. ni. 1.172; mahāva. 9). Ettha ca hetāvatthāyapi mahākaruṇāya saṅgaho daṭṭhabbo yāvadeva saṃsāramahoghato saddhammadesanāhatthadānehi sattasantāraṇatthaṃ taduppattito. Yathā ca mahākaruṇā, evaṃ sabbaññutaññāṇaṃ dasabalañāṇādīni ca desanāya abbhantarasamuṭṭhānabhāve vattabbāni. Sabbampi hi ñeyyadhammaṃ, tesaṃ desetabbappakāraṃ, sattānañca āsayānusayādiṃ yāthāvato jānanto bhagavā ṭhānāṭṭhānādīsu kosallena veneyyajjhāsayānurūpaṃ vicittanayadesanaṃ pavattesīti. Bāhiraṃ pana sādhāraṇaṃ samuṭṭhānaṃ dasasahassabrahmaparivāritassa sahampatimahābrahmuno ajjhesanaṃ. Tadajjhesanuttarakālañhi dhammagambhīratāpaccavekkhaṇājanitaṃ appossukkataṃ paṭippassambhetvā dhammassāmī dhammadesanāya ussāhajāto ahosi. Asādhāraṇampi ambhantarabāhirabhedato duvidhameva. Tattha abbhantaraṃ yāya mahākaruṇāya yena ca desanāñāṇena idaṃ suttaṃ pavattitaṃ, tadubhayaṃ veditabbaṃ. Bāhiraṃ pana pañcasatānaṃ brāhmaṇajātikānaṃ bhikkhūnaṃ pariyattiṃ nissāya mānuppādanaṃ, vuttameva taṃ aṭṭhakathāyaṃ.

Payojanampi sādhāraṇaṃ asādhāraṇanti duvidhaṃ. Tattha sādhāraṇaṃ anukkamena yāva anupādāparinibbānaṃ vimuttirasattā bhagavato desanāya. Tenevāha ‘‘etadatthā tathā, etadatthā mantanā’’tiādi (pari. 366). Eteneva ca saṃsāracakkanivatti saddhammacakkappavatti sassatādimicchāvādanirākaraṇaṃ sammāvādapurekkhāro akusalamūlasamūhananaṃ kusalamūlasaṃropanaṃ apāyadvārapidahanaṃ saggamokkhadvāravivaraṇaṃ pariyuṭṭhānavūpasamanaṃ anusayasamugghātanaṃ ‘‘mutto mocessāmī’’ti (udā. aṭṭha. 18; itivu. aṭṭha. 38) purimapaṭiññāavisaṃvādanaṃ tappaṭipakkhamāramanorathavisaṃvādanaṃ titthiyadhammanimmathanaṃ buddhadhammapatiṭṭhāpananti evamādīnampi payojanānaṃ saṅgaho daṭṭhabbo. Asādhāraṇaṃ pana tesaṃ bhikkhūnaṃ mānamaddanaṃ. Vuttañcetaṃ aṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.1) ‘‘desanākusalo bhagavā mānabhañjanatthaṃ ‘sabbadhammamūlapariyāya’nti desanaṃ ārabhī’’ti. Ubhayampetaṃ bāhiyameva. Sace pana veneyyasantānagatampi desanābalasiddhisaṅkhātaṃ payojanaṃ adhippāyasamijjhanabhāvato yathādhippetatthasiddhiyā yathākāruṇikassa bhagavatopi payojanamevāti gaṇheyya, iminā pariyāyenassa abbhantaratāpi veditabbā.

Apica veneyyānaṃ pathavīādibhūtādivibhāgabhinne sakkāye puthujjanassa sekkhādiariyassa ca saddhiṃ hetunā maññanāmaññanavasena pavattivibhāgānavabodho samuṭṭhānaṃ, imassa suttassa yathāvuttavibhāgāvabodho payojananti vuttovāyamattho. Veneyyānañhi vuttappakāre visaye yathāvuttānaṃ puggalānaṃ saddhiṃ hetunā maññanāmaññanānaṃ vasena pavattivibhāgāvabodho imaṃ desanaṃ payojeti ‘‘tannipphādanaparāyaṃ desanā’’ti katvā. Yañhi desanāya sādhetabbaṃ phalaṃ, taṃ ākaṅkhitabbattā desakaṃ desanāya payojetīti payojananti vuccati. Tathā veneyyānaṃ sabbaso ekadesato ca maññanānaṃ appahānaṃ, tattha ca ādīnavādassanaṃ, niraṅkusānaṃ maññanānaṃ anekākāravohārassa sakkāye pavattivisesassa ajānanaṃ, tattha ca pahīnamaññanānaṃ paṭipattiyā ajānanaṃ, taṇhāmukhena paccayākārassa ca anavabodhoti evamādīni ca payojanāni idha veditabbāni.

Bhūmittayapariyāpannesu asaṅkhātadhammavippakatapariññādikiccasaṅkhātadhammānaṃ sammāsambuddhassa ca paṭipattiṃ ajānantā asaddhammassavanadhāraṇaparicayamanasikāraparā saddhammassavana-dhāraṇaparicayapaṭivedhavimukhā ca veneyyā imissā desanāya bhājanaṃ. Piṇḍatthā pana ‘‘assutavā’’tiādinā ayonisomanasikārabahulīkāro akusalamūla-samāyogo olīyanātidhāvanāpariggaho upāyavinibaddhānubrūhanā micchābhinivesasamannāgamo avijjātaṇhā-parisuddhi vaṭṭattayānuparamo āsavoghayogaganthāgatitaṇhuppādupādānāviyogo cetokhila-cetovinibaddhaabhinandana-nīvaraṇasaṅgānatikkamo vivādamūlāpariccāgo anusayānupacchedo micchattānativattanaṃ taṇhāmūladhammasannissayatā akusalakammapathānuyogo sabbakilesa-pariḷāhasāraddhakāyacittatāti evamādayo dīpitā honti. ‘‘Pathaviṃ pathavito sañjānātī’’tiādinā taṇhāvicaritaniddeso mānajappanā vipariyesābhiniveso saṃkileso sakkāyapariggaho bālalakkhaṇāpadeso vaṅkattayavibhāvanānuyogo bahukārapaṭipakkhadīpanā tividhanissayasaṃsūcanā āsavakkhayakathananti evamādayo dīpitā honti.

Soḷasahāravaṇṇanā

1. Desanāhāravaṇṇanā

Tattha ye upādānakkhandhadhamme upādāya pathavīādibhūtādibhedā paññatti, te paññattipaṭipādanabhāvena jātijarāmaraṇavisesanadukkhapariyāyena ca vuttā taṇhāvajjā tebhūmakadhammā dukkhasaccaṃ. Maññanābhinandananandīpariyāyehi vuttā taṇhā samudayasaccaṃ. Ayaṃ tāva suttantanayo. Abhidhammanaye pana yathāvuttataṇhāya saddhiṃ ‘‘assutavā’’tiādinā dīpitā avijjādayo, maññanāpariyāyena gahitā mānadiṭṭhiyo, bhavapadena gahito kammabhavo cāti sabbepi kilesābhisaṅkhārā samudayasaccaṃ. Ubhinnaṃ appavatti nirodhasaccaṃ. Ariyadhammaggahaṇena, pariññābhikkhusekkhābhiññāgahaṇehi, rāgādikhayavacanehi, sammāsambodhigahaṇena ca maggasaccaṃ. Keci pana taṇhākkhayādivacanehi nirodhasaccaṃ uddharanti, taṃ aṭṭhakathāya virujjhati tattha taṇhākkhayādīnaṃ maggakiccabhāvassa uddhaṭattā.

Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ, tesaṃ bhikkhūnaṃ mānabhañjanaṃ phalaṃ, tathā ‘‘yathāvuttavibhāgāvabodho’’tiādinā vuttaṃ payojanañca. Tassa nipphattikāraṇattā desanāya vicittatā catunnaṃ puggalānaṃ yāthāvato sabhāvūpadhāraṇañca upāyo, pathavīādīsu puthujjanādīnaṃ pavattidassanāpadesena pathavīādayo ekantato parijānitabbā, maññanā ca pahātabbāti ayamettha bhagavato āṇattīti. Ayaṃ desanāhāro.

2. Vicayahāravaṇṇanā

Maññanānaṃ sakkāyassa avisesahetubhāvato, kassacipi tattha asesitabbato ca sabbagahaṇaṃ, sabhāvadhāraṇato nissattanijjīvato ca dhammaggahaṇaṃ, patiṭṭhābhāvato āveṇikahetubhāvato ca mūlaggahaṇaṃ, kāraṇabhāvato desanatthasambhavato ca pariyāyaggahaṇaṃ, sammukhabhāvato sampadānatthasambhavato ca ‘‘vo’’ti vacanaṃ, tathārūpaguṇayogato abhimukhīkaraṇato ca ‘‘bhikkhave’’ti ālapanaṃ. Desetuṃ samatthabhāvato tesaṃ satuppādanatthañca ‘‘desessāmī’’ti paṭijānanaṃ, desetabbatāya paṭiññātabhāvato, yathāpaṭiññañca desanato ‘‘ta’’nti paccāmasanaṃ, sotabbabhāvato, savanatthassa ca ekantena nipphādanato ‘‘suṇāthā’’ti vuttaṃ. Sakkātabbato, sakkaccakiriyāya eva ca tadatthasiddhito ‘‘sādhuka’’nti vuttaṃ. Dhammassa manasikaraṇīyato tadadhīnattā ca sabbasampattīnaṃ ‘‘manasi karothā’’ti vuttaṃ yathāpariññātāya desanāya paribyattabhāvato vitthāratthasambhavato ca ‘‘bhāsissāmī’’ti vuttaṃ. Bhagavato sadevakena lokena sirasā sampaṭicchitabbavacanattā, tassa ca yathādhippetatthasādhanato ‘‘eva’’nti vuttaṃ. Satthu uttamagāravaṭṭhānabhāvato, tattha ca gāravassa uḷārapuññabhāvato ‘‘bhante’’ti vuttaṃ. Bhikkhūnaṃ tathākiriyāya nicchitabhāvato vacanālaṅkārato ca ‘‘kho’’ti vuttaṃ. Savanassa paṭijānitabbato, tathā tehi paṭipannattā ca ‘‘paccassosu’’nti vuttaṃ paccakkhabhāvato, sakalassapi ekajjhaṃ karaṇato ‘‘eta’’nti vuttaṃ.

Vuccamānassa puggalassa lokapariyāpannattā lokādhārattā ca lokaṃ upādāya ‘‘idhā’’ti vuttaṃ. Paṭivedhabāhusaccābhāvato pariyattibāhusaccābhāvato ca ‘‘assutavā’’ti vuttaṃ. Puthūsu, puthu vā janabhāvato ‘‘puthujjano’’ti vuttaṃ. Anariyadhammavirahato ariyadhammasamannāgamato ca ‘‘ariyāna’’nti vuttaṃ. Ariyabhāvakarāya paṭipattiyā abhāvato, tattha kosalladamathābhāvato ‘‘ariyānaṃ adassāvī’’tiādi vuttaṃ. Asantadhammassavanato santadhammasamannāgamato sabbhi pāsaṃsiyato ca ‘‘sappurisāna’’nti vuttaṃ. Sappurisabhāvakarāya paṭipattiyā abhāvato, tattha ca kosalladamathābhāvato ‘‘sappurisānaṃ adassāvī’’tiādi vuttaṃ. Pathavīvatthukānaṃ maññanānaṃ, upari vuccamānānañcamaññanānaṃ mūlakattā papañcasaṅkhānaṃ ‘‘pathaviṃ pathavito sañjānātī’’ti vuttaṃ. Andhaputhujjanassa ahaṃkāra-mamaṃkārānaṃ katthacipi appahīnattā ‘‘pathaviṃ maññatī’’tiādi vuttaṃ.

Pubbe aggahitattā, sāmaññato ca gayhamānattā, puggalassa pathavīādiārammaṇasabhāgatāya labbhamānattā ca ‘‘yopī’’ti vuttaṃ. ‘‘Yo’’ti aniyamena gahitassa niyametabbato paṭiniddisitabbato ca; ‘‘so’’ti vuttaṃ sātisayaṃ saṃsāre bhayassa ikkhanato kilesabhedanasambhavato ca ‘‘bhikkhū’’ti vuttaṃ. Sikkhāhi samannāgamato sekkhadhammapaṭilābhato ca ‘‘sekkho’’ti vuttaṃ. Manasā laddhabbassa arahattassa anadhigatattā adhigamanīyato ca ‘‘appattamānaso’’ti vuttaṃ. Aparena anuttaraṇīyato, paraṃ anucchavikabhāvena uttaritvā ṭhitattā ca ‘‘anuttara’’nti vuttaṃ. Yogena bhāvanāya kāmayogādito ca khemaṃ sivaṃ anupaddavanti ‘‘yogakkhema’’nti vuttaṃ. Chandappavattiyā ussukkāpattiyā ca ‘‘patthayamāno’’ti vuttaṃ. Tadatthassa sabbaso sabbairiyāpathavihārassa samathavipassanāvihārassa dibbavihārassa ca vasena ‘‘viharatī’’ti vuttaṃ. Sekkhassa sabbaso abhiññeyyabhāvañceva pariññeyyabhāvañca ñāṇena abhibhavitvā jānanato ‘‘abhijānātī’’ti vuttaṃ. Sekkhassa sabbaso appahīnamaññanatāya abhāvato ‘‘mā maññī’’ti vuttaṃ. Sesaṃ vuttanayānusārena veditabbaṃ. Iminā nayena ito paraṃ sabbapadesu vinicchayo kātabbo. Sakkā hi aṭṭhakathaṃ tassā līnatthavaṇṇanañca anugantvā ayamattho viññūhi vibhāvetunti ativitthārabhayena na vitthārayimha. Iti anupadavicayato vicayo hāro.

3. Yuttihāravaṇṇanā

Sakkāyassa sabbamaññanānaṃ mūlabhāvo yujjati parikappamattakattā lokavicittassa. Byāhusaccadvayarahitassa andhaputhujjanabhāvo yujjati puthukilesābhisaṅkhārajananādisabhāvattā. Yathāvuttaputhujjanassa vā vuttappakārabāhusaccābhāvo yujjati tasmiṃ sati sabbhāvato. Tattha assutavato puthujjanassa ariyānaṃ sappurisānañca adassāvitādi yujjati ariyakaradhammānaṃ ariyabhāvassa ca tena adiṭṭhattā appaṭipannattā ca tathā tassa pathaviyā ‘‘ahaṃ pathavī, mama pathavī, paro pathavī’’ti sañjānanaṃ yujjati ahaṃkāramamaṃkārānaṃ sabbena sabbaṃ appahīnattā. Tathā sañjānato cassa pathaviṃ kammādikaraṇādivasena gahetvā nānappakārato maññanāpavatti yujjati saññānidānattā papañcasaṅkhānaṃ. Yo maññati, tassa apariññātavatthukatā yujjati pariññāya vinā maññanāpahānābhāvato. ‘‘Āpaṃ āpato sañjānātī’’tiādīsupi eseva nayo. Apariyositasikkhassa appattamānasatā yujjati katakiccatābhāvato. Sekkhassa sato yogakkhemapatthanā yujjati tadadhimuttabhāvato. Tathā tassa pathaviyā abhijānanā yujjati pariññāpahānesu mattaso kāribhāvato. Tato eva cassa ‘‘mā maññī’’ti vattabbatā yujjati vatthupariññāya viya maññanāpahānassapi vippakatabhāvato. Sekkhassa pathaviyā pariññeyyatā yujjati pariññātuṃ sakkuṇeyyattā sabbaso apariññātattā ca. ‘‘Āpaṃ āpato’’tiādīsupi eseva nayo. Arahattādiyuttassa pathaviyādīnaṃ abhijānanā maññanābhāvo ca yujjati saṅkhātadhammattā, sabbaso kilesānaṃ pahīnattā, tato eva cassa vītarāgādibhāvo tato sammadeva ca paṭiccasamuppādassa paṭividdhatāti. Ayaṃ yuttihāro.

4. Padaṭṭhānahāravaṇṇanā

Kissopi maññanā sakkāyassa padaṭṭhānaṃ, maññanānaṃ ayonisomanasikāro padaṭṭhānaṃ, sutadvayaviraho andhaputhujjanabhāvassa padaṭṭhānaṃ, so ariyānaṃ adassāvitāya padaṭṭhānaṃ, sā ariyadhammassa akovidatāya padaṭṭhānaṃ, sā ariyadhamme avinītatāya padaṭṭhānaṃ. ‘‘Sappurisānaṃ adassāvī’’ti etthāpi eseva nayo. Saññāvipallāso maññanānaṃ padaṭṭhānaṃ. Saññānidānā hi papañcasaṅkhāti. Maññanāsu ca taṇhāmaññanā itaramaññanānaṃ padaṭṭhānaṃ ‘‘taṇhāgatānaṃ paritassitavipphandita’’nti, (dī. ni. 1.105-109) ‘‘taṇhāpaccayā upādāna’’nti (ma. ni. 3.126; mahāva. 1) ca vacanato, taṇhāgatasseva ca ‘‘seyyohamasmi’’ntiādinā mānajappanāsabbhāvatā. Sabbāpi vā maññanā sabbāsaṃ maññanānaṃ padaṭṭhānaṃ. ‘‘Upādānapaccayā taṇhā’’ti hi vacanato diṭṭhipi taṇhāya padaṭṭhānaṃ. ‘‘Ahamasmi brahmā mahābrahmā’’ti (dī. ni. 1.42; 3.39) ādivacanato mānopi diṭṭhiyā padaṭṭhānaṃ. Tathā ‘‘asmīti sati itthaṃsmīti hoti, evaṃsmīti hoti, aññathāsmīti hotī’’tiādivacanato mānassapi taṇhāya padaṭṭhānatā labbhateva. Sekkhā dhammā sappadesato maññanāpahānassa padaṭṭhānaṃ. Asekkhā nippadesato maññanāpahānassa padaṭṭhānaṃ. Kammabhavo ca jātiyā padaṭṭhānaṃ. Jāti jarāmaraṇassa padaṭṭhānaṃ. Paccayākārassa yathābhūtāvabodho sammāsambodhiyā padaṭṭhānanti. Ayaṃ padaṭṭhāno hāro.

5. Lakkhaṇahāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’nti ettha mūlaggahaṇena mūlapariyāyaggahaṇena vā yathā taṇhāmānadiṭṭhiyo gayhanti, evaṃ dosamohādīnampi sakkāyamūladhammānaṃ saṅgaho daṭṭhabbo sakkāyassa mūlabhāvena ekalakkhaṇattā. ‘‘Assutavā’’ti iminā yathā tassa puggalassa pariyattipaṭivedhasaddhammānaṃ abhāvo gayhati, evaṃ paṭipattisaddhammassapi abhāvo gayhati saddhammabhāvena ekalakkhaṇattā. Ariyānaṃ adassanakāmatādilakkhaṇā. ‘‘Ariyadhammassa akovido’’ti iminā ariyadhammādhigamassa vibandhabhūtaṃ aññāṇaṃ. ‘‘Ariyadhamme avinīto’’ti iminā ariyavinayābhāvo. So panatthato ariyavinaye appaṭipatti eva vāti tīhipi padehi yathāvuttavisayā micchādiṭṭhi vicikicchā ca gahitāva honti. Taggahaṇena ca sabbepi akusalā dhammā saṅgahitāva honti saṃkilesalakkhaṇena ekalakkhaṇattā. ‘‘Sappurisānaṃ adassāvī’’ti etthāpi eseva nayo.

‘‘Pathaviṃ pathavito sañjānātī’’ti idaṃ diṭṭhimaññanādīnaṃ saññāya kāraṇabhāvadassanaṃ. Tattha yathā saññā, evaṃ vitakkaphassāvijjāayonisomanasikārādayopi tāsaṃ kāraṇanti atthato tesampettha saṅgaho vutto hoti maññanānaṃ kāraṇabhāvena ekalakkhaṇattā. ‘‘Maññatī’’ti iminā maññanākiccena taṇhāmānadiṭṭhiyo gahitā tāsaṃ kilesasabhāvattā. Taggahaṇeneva vicikicchādinampi saṅgaho daṭṭhabbo kilesalakkhaṇena ekalakkhaṇattā. Tathā taṇhāya hetusabhāvattā taggahaṇeneva avasiṭṭhākusalahetūnaṃ saṅgaho daṭṭhabbo hetulakkhaṇena ekalakkhaṇattā. Tathā taṇhādiṭṭhīnaṃ āsavādisabhāvattā taggahaṇeneva avasiṭṭhāsavoghayogaganthanīvaraṇādīnampi saṅgaho daṭṭhabbo āsavādisabhāvattā ekalakkhaṇattā. Tathā ‘‘pathaviṃ maññatī’’tiādinā pathavīādīnaṃ rūpasabhāvattā tabbisayānañca maññanānaṃ rūpavisayattā taggahaṇeneva sakalarūpakkhandhavisayāpi maññanā dassitā honti rūpavisayalakkhaṇena āsaṃ ekalakkhaṇattā. Evaṃ cakkhāyatanādivisayāpi maññanā niddhāretabbā. ‘‘Apariññāta’’nti pariññāpaṭikkhepena tappaṭibaddhakilesānaṃ pahānapaṭikkhepoti daṭṭhabbo maggakiccabhāvena pariññāpahānānaṃ ekalakkhaṇattā. Iminā nayena sesesupi yathārahaṃ ekalakkhaṇā niddhāretabbāti. Ayaṃ lakkhaṇo hāro.

6. Catubyūhahāravaṇṇanā

Pathavīādīsu vatthūsu byañjanacchāyāya atthaṃ gahetvā dhammagambhīrataṃ asallakkhetvā asaddhammassavanādinā vañcitā hutvā saddhammassavanadhāraṇaparicayamanasikāravimukhā pathavīādīsu vatthūsu puthujjanasekkhāsekkhatathāgatānaṃ paṭipattivisesaṃ ajānantā ca veneyyā imissā desanāya nidānaṃ. Te ‘‘kathaṃ nu kho yathāvuttadosavinimuttā yathāvuttañca visesaṃ jānantā sammāpaṭipattiyā ubhayahitaparāyaṇā saveyyu’’nti ayamettha bhagavato adhippāyo. Padanibbacanaṃ niruttaṃ, taṃ ‘‘eva’’ntiādinidānapadānaṃ, ‘‘sabbadhammamūlapariyāya’’ntiādipāḷipadānañca aṭṭhakathāyaṃ, tassā līnatthavaṇṇanāyañceva vuttanayena suviññeyyattā ativitthārabhayena na vitthārayimha.

Padapadatthadesanānikkhepasuttasandhivasena pañcavidhā sandhi. Tattha padassa padantarena sambandho padasandhi, tathā padatthassa padatthantarena sambandho padatthasandhi, yo ‘‘kiriyākārakasambandho’’ti vuccati. Nānānusandhikassa suttassa taṃtaṃanusandhīhi sambandho, ekānusandhikassa pana pubbāparasambandho desanāsandhi. Yā aṭṭhakathāyaṃ ‘‘pucchānusandhi ajjhāsayānusandhi yathānusandhī’’ti tidhā vibhattā. Ajjhāsayo cettha attajjhāsayo parajjhāsayoti dvidhā veditabbo. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā nidānavaṇṇanāyaṃ vuttameva. Nikkhepasandhi catunnaṃ suttanikkhepānaṃ vasena veditabbo. Suttasandhi idha paṭhamanikkhepavaseneva veditabbo. Kasmā panettha mūlapariyāyasuttameva paṭhamaṃ nikkhittanti? Nāyamanuyogo katthaci nappavattati, apica yasmā maññanāmūlakaṃ sakkāyaṃ, sabbamaññanā ca tattha eva anekabhedabhinnā pavattati, na tassā savisayāya lesamattampi sāraṃ atthīti pathavīādivibhāgabhinnesu maññanāsu ca sātisayaṃ nibbedhavirāgasañjananī upari sekkhāsekkhatathāgataguṇavibhāvanī ca ayaṃ desanā. Suttantadesanā ca visesato diṭṭhiviniveṭhanakathā, tasmā sanissayassa diṭṭhiggāhassa ādito asārabhāvadīpanaṃ upari ca sabbesaṃ ariyānaṃ guṇavisesavibhāvanamidaṃ suttaṃ paṭhamaṃ nikkhittaṃ. Kiñca sakkāye maññanāmaññanāmukhena pavattinivattīsu ādīnavānisaṃsavibhāvanato sabbesaṃ puggalānaṃ paṭipattivibhāgato ca idameva suttaṃ paṭhamaṃ nikkhittaṃ.

Yaṃ pana ekissā desanāya desanantarena saddhiṃ saṃsandanaṃ, ayampi desanāsandhi, sā evaṃ veditabbā. ‘‘Assutavā puthujjano…pe… nibbānaṃ abhinandatī’’ti ayaṃ desanā. ‘‘Idha, bhikkhave, assutavā puthujjano…pe… sappurisadhamme avinīto manasikaraṇīye dhamme nappajānāti, amanasikaraṇīye ca dhamme nappajānāti, so manasikaraṇīye dhamme appajānanto amanasikaraṇīye ca dhamme appajānanto ye dhammā na manasikaraṇīyā, te dhamme manasi karoti…pe… anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati. Anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo pavaḍḍhati, anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhatī’’ti (ma. ni. 1.17) imāya desanāya saṃsandati. Tathā ‘‘tassetaṃ pāṭikaṅkhaṃ subhanimittaṃ manasi karissati, tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati, so sarāgo sadoso samoho sāṅgaṇo saṃkiliṭṭhacitto kālaṃ karissatī’’ti (ma. ni. 1.59) imāya desanāya saṃsandati. Tathā ‘‘cakkhuñcāvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā. Yaṃ vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācarantī’’ti (ma. ni. 1.204) imāya desanāya saṃsandati. Tathā ‘‘idha, bhikkhave, asutavā puthujjano…pe… sappurisadhamme avinīto rūpaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Vedanaṃ…pe…, saññaṃ…pe…, saṅkhāre…pe…, viññāṇaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Yampi taṃ diṭṭhaṃ…pe… yampi taṃ diṭṭhiṭṭhānaṃ, so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmīti, tampi ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassatī’’ti (ma. ni. 1.241) imāya desanāya saṃsandati.

‘‘Yopi so, bhikkhave, bhikkhu…pe… nibbānaṃ mābhinandī’’ti ayaṃ desanā. ‘‘Idha, devānaminda, bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti, evañcetaṃ, devānaminda, bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharatī’’ti (ma. ni. 1.390) imāya desanāya saṃsandati. ‘‘Yopi so, bhikkhave, bhikkhu arahaṃ…pe… abhisambuddhoti vadāmī’’ti ayaṃ desanā ‘‘sutavā ca kho, bhikkhave, ariyasāvako…pe… sappurisadhamme suvinīto rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati, vedanaṃ…pe…, saññaṃ…pe…, saṅkhāre…pe…, viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Yampi taṃ diṭṭhaṃ sutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Yampi taṃ diṭṭhiṭṭhānaṃ, so loko so attā so pecca bhavissāmi ‘nicco dhuvo sassato api pariṇāmadhammo sassatisamaṃ tatheva ṭhassāmī’ti, tampi ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. So evaṃ samanupassanto na paritassatī’’ti (ma. ni. 1.241) evamādidesanāhi saṃsandatīti, ayaṃ catubyūho hāro.

7. Āvattahāravaṇṇanā

‘‘Assutavā puthujjano’’ti iminā yonisomanasikārapaṭikkhepamukhena ayonisomanasikārapariggaho dīpito. ‘‘Ariyānaṃ adassāvī’’tiādinā sappurisūpanissayādipaṭikkhepamukhena asappurisūpanissayādipariggaho dīpito. Tesu purimanayena āsayavipatti kittitā, dutiyena payogavipatti. Purimena cassa kilesavaṭṭaṃ, tañca yato vipākavaṭṭanti sakalaṃ saṃsāracakkamāvattati. ‘‘Pathaviṃ maññatī’’tiādinā tattha tisso maññanā vuttā. Tāsu taṇhāmaññanā ‘‘etaṃ mamā’’ti taṇhāggāho, mānamaññanā ‘‘esohamasmī’’ti mānaggāho, diṭṭhimaññanā ‘‘eso me attā’’ti diṭṭhiggāho. Tattha taṇhāggāhena ‘‘taṇhaṃ paṭiccapariyesanā’’tiādikā (dī. ni. 2.103; dī. ni. 3.359; a. ni. 3.23; vibha. 963) nava taṇhāmūlakā dhammā āvattanti. Mānaggāhena ‘‘seyyohamasmī’’tiādikā nava mānavidhā āvattanti. Diṭṭhiggāhena ‘‘rūpaṃ attato samanupassatī’’tiādikā (saṃ. ni. 4.345) vīsativatthukā sakkāyadiṭṭhi āvattati. Tīsu ca gāhesu yāya saññāya taṇhāggāhassa vikkhambhanā, sā dukkhasaññā dukkhānupassanā. Yāya saññāya mānaggāhassa vikkhambhanā, sā aniccasaññā aniccānupassanā. Yāya pana saññāya diṭṭhiggāhassa vikkhambhanā, sā anattasaññā anattānupassanā. Tattha paṭhamaggāhavisabhāgato appaṇihitavimokkhamukhaṃ āvattati, dutiyaggāhavisabhāgato animittavimokkhamukhaṃ āvattati, tatiyaggāhavisabhāgato suññatavimokkhamukhaṃ āvattati.

Sekkhaggahaṇena ariyāya sammādiṭṭhiyā saṅgaho, tato ca paratoghosayonisomanasikārā dīpitā honti. Paratoghosena ca sutavā ariyasāvakoti āvattati, yonisomanasikārena nava yonisomanasikāramūlakā dhammā āvattanti, catubbidhañca sampatticakkaṃ. ‘‘Mā maññī’’ti maññanānaṃ vippakatappahānatāgahaṇena ekaccāsavaparikkhayo dīpito hoti, tena ca saddhāvimuttadiṭṭhippattakāyasakkhibhāvā āvattanti. ‘‘Arahaṃ khīṇāsavo’’tiādinā asekkhā sīlakkhandhādayo dassitā honti, sīlakkhandhādipāripūriyā ca dasa nāthakaraṇā dhammā āvattanti. ‘‘Na maññatī’’ti maññanāpaṭikkhepena pañcasu upādānakkhandhesu ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti sammāpaṭipatti dassitā, tāya ca sātisayā nikantipariyādānamānasamugghāṭanadiṭṭhiugghāṭanāni pakāsitānīti appaṇihitānimitta-suññatavimokkhā āvattanti.

‘‘Tathāgato’’tiādinā sabbaññuguṇā vibhāvitāti tadavinābhāvato dasabala-catuvesārajjaasādhāraṇañāṇaāveṇikabuddhadhammā āvattanti. ‘‘Nandī dukkhassa mūla’’ntiādinā saddhiṃ hetunā vaṭṭavivaṭṭaṃ kathitanti pavattinivattitadubhayahetuvibhāvanena cattāri ariyasaccāni āvattanti. ‘‘Taṇhānaṃ khayā’’tiādinā taṇhappahānāpadesena tadekaṭṭhabhāvato diyaḍḍhassa kilesasahassassa pahānaṃ āvattati. ‘‘Sabbaso taṇhānaṃ khayā sammāsambodhiṃ abhisambuddho’’ti ca vuttattā ‘‘nandī dukkhassa mūla’’nti, ‘‘iti viditvā’’tiādinā vuttassa maññanābhāvahetubhūtassa paccayākāravedanassa sāvakehi asādhāraṇañāṇacārabhāvo dassito, tena catuvīsatikoṭisatasahassasamāpattisañcāri bhagavato mahāvajirañāṇaṃ āvattatīti. Ayaṃ āvatto hāro.

8. Vibhattihāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammā nāma tebhūmakā dhammā sakkāyassa adhippetattā. Tesaṃ maññanā padaṭṭhānaṃ papañcasaṅkhānimittattā lokavicittassa. Tayime kusalā akusalā abyākatāti tividhā. Tesu kusalānaṃ yonisomanasikārādi padaṭṭhānaṃ, akusalānaṃ ayonisomanasikārādi, abyākatānaṃ kammabhavaāvajjanabhūtarūpādi padaṭṭhānaṃ. Tattha kusalā kāmāvacarādivasena bhūmito tividhā, tathā abyākatā cittuppādasabhāvā, acittuppādasabhāvā pana kāmāvacarāva tathā akusalā. Pariyattipaṭipattipaṭivedhasutakiccābhāvena tividho assutavā. Andhakalyāṇavibhāgena duvidho puthujjano. Sammāsambuddhapaccekabuddhasāvakabhedena tividhā ariyā. Maṃsacakkhudibbacakkhupaññācakkhūhi dassanābhāvena tividho adassāvī. Maggaphalanibbānabhedena tividho, navavidho vā ariyadhammo. Savanadhāraṇaparicayamanasikārapaṭivedhavasena pañcavidhā ariyadhammassa kovidatā. Tadabhāvato akovido. Saṃvarapahānabhedena duvidho, dasavidho vā ariyadhammavinayo, tadabhāvato ariyadhamme avinīto. Ettha padaṭṭhānavibhāgo heṭṭhā dassitoyeva. ‘‘Sappurisānaṃ adassāvī’’tiādīsupi eseva nayo. ‘‘Pathaviṃ maññatī’’tiādīsu maññanāvatthuvibhāgo pāḷiyaṃ āgatova, tathā ajjhattikabāhirādiko ca antaravibhāgo.

Maññanā pana taṇhāmānadiṭṭhivasena saṅkhepato tividhā, vitthārato pana taṇhāmaññanā tāva kāmataṇhādivasena aṭṭhasatavidhā, tathā ‘‘asmīti sati itthaṃsmīti hotī’’tiādinā. Evaṃ mānamaññanāpi. ‘‘Asmīti sati itthaṃsmīti hotī’’tiādinā papañcattayaṃ uddiṭṭhaṃ niddiṭṭhañcāti. Etena diṭṭhimaññanāyapi aṭṭhasatavidhatā vuttāti veditabbā. Apica seyyassa ‘‘seyyohamasmī’’tiādinā mānamaññanāya navavidhatā tadantarabhedena anekavidhatā ca veditabbā. Ayañca attho hīnattikatthavaṇṇanāya vibhāvetabbo. Diṭṭhimaññanāya pana brahmajāle āgatanayena dvāsaṭṭhividhatā tadantarabhedena anekavidhatā ca veditabbā. ‘‘Apariññāta’’nti ettha ñātapariññādivasena ceva rūpamukhādiabhinivesabhedādivasena ca pariññānaṃ anekavidhatā veditabbā. Tathā aṭṭhamakādivasena sekkhavibhāgo paññāvimuttādivasena asekkhavibhāgo ca. Ayamettha dhammavibhāgo. Padaṭṭhānavibhāgo ca bhūmivibhāgo ca vuttanayānusārena veditabbāti. Ayaṃ vibhattihāro.

9. Parivattahāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’nti ettha ‘‘sabbadhammā’’ti pañcupādānakkhandhā gahitā, tesaṃ mūlakāraṇanti ca taṇhāmānadiṭṭhiyo. Tathā assutavā puthujjano…pe… sappurisadhamme avinītoti. Yāvakīvañca pañcasu upādānakkhandhesu subhato sukhato niccato attato samanupassanavasena ‘‘etaṃ mama, esohamasmi, eso me attā’’ti taṇhāmānadiṭṭhigāhā na samucchijjanti, tāva nesaṃ pabandhūparamo supinantepi na kenaci laddhapubbo. Yadā pana nesaṃ asubhato dukkhato aniccato anattato samanupassanavasena ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti pavattamānā appaṇihitānimittasuññatānupassanā ussakkitvā ariyamaggādhigamāya saṃvattanti, atha nesaṃ pabandhūparamo hoti accantaappaññattikabhāvūpagamanato. Tena vuttaṃ ‘‘sabbadhammāti pañcupādānakkhandhā gahitā, tesaṃ mūlakāraṇanti ca taṇhāmānadiṭṭhiyo’’ti. Tathā assutavā puthujjano…pe… sappurisadhamme avinīto tīhipi maññanāhi pathaviṃ maññati yāva nibbānaṃ abhinandati, tīhipi pariññāhi tassa taṃ vatthu apariññātanti katvā. Yassa pana taṃ vatthu tīhi pariññāhi pariññātaṃ, na so itaro viya taṃ maññati. Tenāha bhagavā ‘‘sutavā ca kho, bhikkhave, ariyasāvako…pe… sappurisadhamme suvinīto rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati, vedanaṃ…pe… asati na paritassatī’’ti (ma. ni. 1.241). Sekkho pathaviṃ mā maññi, yāva nibbānaṃ mābhinandi, arahā sammāsambuddho ca pathaviṃ na maññati, yāva nibbānaṃ nābhinandati, maññanāmaññitesu vatthūsu mattaso sabbaso ca pariññābhisamayasaṃsiddhiyā pahānābhisamayanibbattito. Yassa pana tesu vatthūsu sabbaso mattaso vā pariññā eva natthi, kuto pahānaṃ, so yathāparikappaṃ niraṅkusāhi maññanāhi ‘‘etaṃ mamā’’tiādinā maññateva. Tenāha bhagavā ‘‘idha, bhikkhave, assutavā puthujjano…pe… sappurisadhamme avinīto rūpaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati, vedanaṃ…pe…, sañña…pe…’’ntiādi (ma. ni. 1.241). Ayaṃ parivatto hāro.

10. Vevacanahāravaṇṇanā

‘‘Sabbadhammā sakaladhammā anavasesadhammā’’ti pariyāyavacanaṃ, ‘‘mūlapariyāyaṃ mūlakāraṇaṃ asādhāraṇahetu’’nti pariyāyavacanaṃ, ‘‘mūlapariyāyanti vā mūladesanaṃ kāraṇatathana’’nti pariyāyavacanaṃ, ‘‘vo tumhākaṃ tumha’’nti pariyāyavacanaṃ, ‘‘bhikkhave, samaṇā tapassino’’ti pariyāyavacanaṃ, ‘‘desessāmī kathessāmī paññapessāmī’’ti pariyāyavacanaṃ, ‘‘suṇātha sotaṃ odahatha sotadvārānusārena upadhārethā’’ti pariyāyavacanaṃ, ‘‘sādhukaṃ sammā sakkacca’’nti pariyāyavacanaṃ, ‘‘manasi karotha citte ṭhapetha samannāharathā’’ti pariyāyavacanaṃ, ‘‘bhāsissāmi byattaṃ kathessāmi vibhajissāmī’’ti pariyāyavacanaṃ, ‘‘evaṃ, bhante, sādhu suṭṭhu bhante’’ti pariyāyavacanaṃ, ‘‘paccassosuṃ sampaṭicchiṃsu sampaṭiggahesu’’nti pariyāyavacanaṃ. Iminā nayena sabbapadesu vevacanaṃ vattabbanti. Ayaṃ vevacano hāro.

11. Paññattihāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammā nāma sakkāyadhammā, te khandhavasena pañcadhā paññattā, āyatanavasena dvādasadhā, dhātuvasena aṭṭhārasadhā paññattā. ‘‘Mūla’’nti vā ‘‘mūlapariyāya’’nti vā maññanā vuttā, tā taṇhāmānadiṭṭhivasena tidhā antarabhedena anekadhā ca paññattā. Atha vā ‘‘sabbadhammā’’ti tebhūmakadhammānaṃ saṅgahapaññatti, ‘‘mūlapariyāya’’nti tesaṃ pabhavapaññatti, ‘‘vo’’ti sampadānapaññati, ‘‘desessāmi bhāsissāmī’’ti paṭiññāpaññatti, ‘‘suṇātha sādhukaṃ manasi karothā’’ti ca āṇāpanapaññatti, ‘‘assutavā’’ti paṭivedhavimukhatāpaññatti ceva pariyattivimukhatāpaññatti ca, ‘‘puthujjano’’ti anariyapaññatti, sā ariyadhammapaṭikkhepapaññatti ceva ariyadhammavirahapaññatti ca, ‘‘ariyāna’’nti asamapaññatti ceva samapaññatti ca. Tattha asamapaññatti tathāgatapaññatti, samapaññatti paccekabuddhānañceva ubhatobhāgavimuttādīnañca vasena aṭṭhavidhā veditabbā. ‘‘Ariyānaṃ adassāvī’’tiādi dassanabhāvanāpaṭikkhepapaññatti, ‘‘pathaviṃ maññatī’’tiādi pañcannaṃ upādānakkhandhānaṃ dvādasannaṃ āyatanānaṃ aṭṭhārasannaṃ dhātūnaṃ sammasanupagānaṃ indriyānaṃ nikkhepapaññatti ceva pabhavapaññatti ca, tathā vipallāsānaṃ kiccapaññatti pariyuṭṭhānaṃ dassanapaññatti kilesānaṃ phalapaññatti abhisaṅkhārānaṃ virūhanapaññatti taṇhāya assādanapaññatti diṭṭhiyā vipphandanapaññatti, ‘‘sekkhā’’ti saddhānusārīsaddhāvimuttadiṭṭhippattakāyasakkhīnaṃ dassanapaññatti ceva bhāvanāpaññatti ca ‘‘appattamānaso’’ti sekkhadhammānaṃ ṭhitipaññatti, ‘‘anuttaraṃ yogakkhemaṃ patthayamāno’’ti paññāya abhinibbidāpaññatti, ‘‘abhijānātī’’ti abhiññeyyadhammānaṃ abhiññāpaññatti, dukkhassa pariññāpaññatti, samudayassa pahānapaññatti, nirodhassa sacchikiriyāpaññatti, maggassa bhāvanāpaññatti, ‘‘mā maññī’’ti maññanānaṃ paṭikkhepapaññatti, samudayassa pahānapaññatti. Iminā nayena sesapadesupi vitthāretabbaṃ. Ayaṃ paññatti hāro.

12. Otaraṇahāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammā nāma lokiyā pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo dve saccāni ekūnavisati indriyāni dvādasapadiko paccayākāroti, ayaṃ sabbadhammaggahaṇena khandhādimukhena desanāya otaraṇaṃ. ‘‘Mūla’’nti vā ‘‘mūlapariyāya’’nti vā maññanā vuttā, tā atthato taṇhā māno diṭṭhi cāti tesaṃ saṅkhārakkhandhasaṅgahoti ayaṃ khandhamukhena otaraṇaṃ. Tathā ‘‘dhammāyatanadhammadhātūhi saṅgaho’’ti ayaṃ āyatanamukhena dhātumukhena ca otaraṇaṃ. ‘‘Assutavā’’ti iminā sutassa vibandhabhūtā avijjādayo gahitā, ‘‘puthujjano’’ti iminā yesaṃ kilesābhisaṅkhārānaṃ jananādinā puthujjanoti vuccati, te kilesābhisaṅkhārādayo gahitā, ‘‘ariyānaṃ adassāvī’’tiādinā yesaṃ kilesadhammānaṃ vasena ariyānaṃ adassāviādibhāvo hoti, te diṭṭhimānāvijjādayo gahitāti sabbehi tehi saṅkhārakkhandhasaṅgahoti pubbe vuttanayeneva otaraṇaṃ veditabbaṃ. ‘‘Sañjānāti maññati abhijānāti na maññatī’’ti etthāpi sañjānanamaññanāabhijānanānupassanānaṃ saṅkhārakkhandhapariyāpannattā vuttanayeneva otaraṇaṃ veditabbaṃ. Tathā sekkhaggahaṇena sekkhā, ‘‘araha’’ntiādinā asekkhā sīlakkhandhādayo gahitāti evampi khandhamukhena otaraṇaṃ, āyatanadhātādimukhena ca otaraṇaṃ veditabbaṃ. Tathā ‘‘na maññatī’’ti taṇhāgāhādipaṭikkhepena dukkhānupassanādayo gahitā, tesaṃ vasena appaṇihitavimokkhamukhādīhi otaraṇaṃ veditabbaṃ. ‘‘Pariññāta’’nti iminā parijānanakiccena pavattamānā bodhipakkhiyadhammā gayhantīti satipaṭṭhānādimukhena otaraṇaṃ veditabbaṃ. Nandiggahaṇena bhavaggahaṇena taṇhāgahaṇena ca samudayasaccaṃ, dukkhaggahaṇena jātijarāmaraṇaggahaṇena ca dukkhasaccaṃ, ‘‘taṇhānaṃ khayā’’tiādinā nirodhasaccaṃ, abhisambodhiyā gahaṇena maggasaccaṃ gahitanti ariyasaccehi otaraṇanti. Ayaṃ otaraṇo hāro.

13. Sodhanahāravaṇṇanā

‘‘Sabbadhammamūlapariyāyaṃ vo, bhikkhave…pe… idha, bhikkhave, assutavā…pe… pathaviṃ pathavito sañjānātī’’ti ārambho. ‘‘Pathaviṃ pathaviyā saññatvā pathaviṃ maññatī’’ti padasuddhi, no ārambhasuddhi. Tathā ‘‘pathaviyā maññati pathavito maññati pathaviṃ meti maññati pathaviṃ abhinandatī’’ti padasuddhi, no ārambhasuddhi. ‘‘Taṃ kissa hetu apariññātaṃ tassāti vadāmī’’ti padasuddhi ceva ārambhasuddhi ca. Sesavāresupi eseva nayoti. Ayaṃ sodhano hāro.

14. Adhiṭṭhānahāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammaggahaṇaṃ sāmaññato adhiṭṭhānaṃ. ‘‘Pathaviṃ āpa’’ntiādi pana taṃ avikappetvā visesavacanaṃ. Tathā ‘‘mūlapariyāya’’nti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘pathaviṃ maññati…pe… abhinandatī’’ti. ‘‘Pathaviṃ maññatī’’ti ca sāmaññato adhiṭṭhānaṃ taṇhādiggāhānaṃ sādhāraṇattā maññanāya, taṃ avikappetvā visesavacanaṃ ‘‘etaṃ mama, esohamasmi, eso me attā’’ti, evaṃ suttantarapadānipi ānetvā visesavacanaṃ niddhāretabbaṃ. Sesavāresupi eseva nayo. ‘‘Sekkho’’ti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘kāyasakkhī diṭṭhippatto saddhāvimutto saddhānusārī dhammānusārī’’ti. Tathā ‘‘sekkho’’ti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘idha, bhikkhave, bhikkhu sekkhāya sammādiṭṭhiyā samannāgato hoti…pe… sekkhena sammāsamādhinā samannāgato hotī’’ti (saṃ. ni. 5.13). ‘‘Araha’’nti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘ubhatobhāgavimutto paññāvimutto (pu. pa. 13.2; 15.1 mātikā), tevijjo chaḷabhiñño’’ti (pu. pa. 7.26, 27 mātikā) ca. ‘‘Khīṇāsavo’’ti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccitthā’’tiādi (pārā. 14). Sesapadesupi eseva nayo. ‘‘Abhijānātī’’ti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘maññatī’’ti. Maññanābhāvo hissa pahānapaṭivedhasiddho, pahānapaṭivedho ca pariññāsacchikiriyābhāvanāpaṭivedhehi na vināti sabbepi abhiññāvisesā maññanāpaṭikkhepena atthato gahitāva hontīti. Tathā ‘‘araha’’nti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ ‘‘vītarāgattā vītadosattā vītamohattā’’ti. Iminā nayena sesapadesupi sāmaññavisesaniddhāraṇā veditabbā. Ayaṃ adhiṭṭhāno hāro.

14. Parikkhārahāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’nti ettha sabbadhammā nāma pariyāpannadhammā, te kusalākusalābyākatabhedena tividhā. Tesu kusalānaṃ yonisomanasikāro alobhādayo ca hetū, akusalānaṃ ayonisomanasikāro lobhādayo ca hetū, abyākatesu vipākānaṃ yathāsakaṃ kammaṃ, itaresaṃ bhavaṅgamāvajjanasamannāhārādi ca hetū. Ettha ca sappurisūpanissayādiko paccayo hetumhi eva samavaruḷho, so tattha ādi-saddena saṅgahitoti daṭṭhabbo. ‘‘Mūla’’nti vuttānaṃ maññanānaṃ hetubhāvo pāḷiyaṃ vutto eva. Maññanāsu pana taṇhāmaññanāya assādānupassanā hetu. ‘‘Saññojaniyesu dhammesu assādānupassino taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.52) hi vuttaṃ. Mānamaññanāya diṭṭhivippayuttalobho hetu kevalaṃ saṃsaggavasena ‘‘ahamasmī’’ti pavattanato. Diṭṭhimaññanāya ekattanayādīnaṃ ayāthāvaggāho hetu, assutabhāvo puthujjanabhāvassa hetu, so ariyānaṃ adassanasīlatāya, sā ariyadhammassa akovidatāya, sā ariyadhamme avinītatāya hetu, sabbā cāyaṃ hetuparamparā pathavīādīsu ‘‘etaṃ mama, esohamasmi, eso me attā’’ti tissannaṃ maññanānaṃ hetu, sekkhārahādibhāvā pana mattaso sabbaso ca maññanābhāvassa hetūti. Ayaṃ parikkhāro hāro.

16. Samāropanahāravaṇṇanā

‘‘Sabbadhammamūlapariyāya’’ntiādīsu mūlapariyāyaggahaṇena assutavāgahaṇena sañjānanamaññanāpariññāgahaṇehi ca saṃkilesadhammā dassitā, te ca saṅkhepato tividhā taṇhāsaṃkileso diṭṭhisaṃkileso duccaritasaṃkilesoti. Tattha taṇhāsaṃkileso taṇhāsaṃkilesassa, diṭṭhisaṃkilesassa, duccaritasaṃkilesassa ca padaṭṭhānaṃ, tathā diṭṭhisaṃkileso diṭṭhisaṃkilesassa, taṇhāsaṃkilesassa, duccaritasaṃkilesassa ca padaṭṭhānaṃ, duccaritasaṃkilesopi duccaritasaṃkilesassa, taṇhāsaṃkilesassa, diṭṭhisaṃkilesassa ca padaṭṭhānaṃ. Tesu taṇhāsaṃkileso atthato lobhova, yo ‘‘lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitatta’’ntiādinā (dha. sa. 389) anekehi pariyāyehi vibhatto. Tathā diṭṭhiyeva diṭṭhisaṃkileso, yo ‘‘diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkaṃ diṭṭhivipphandita’’ntiādinā (dha. sa. 1105) anekehi pariyāyehi, ‘‘santi, bhikkhave, eke samaṇabrāhmaṇā’’tiādinā (dī. ni. 1.30) dvāsaṭṭhiyā pabhedehi ca vibhatto. Duccaritasaṃkileso pana atthato dussīlyacetanā ceva cetanāsampayuttadhammā ca, yā ‘‘kāyaduccaritaṃ vacīduccaritaṃ kāyavisamaṃ vacīvisama’’nti (vibha. 913, 924), ‘‘pāṇātipāto adinnādāna’’nti (vibha. 913) ca ādinā anekehi pariyāyehi, anekehi pabhedehi ca vibhattā.

Tesu taṇhāsaṃkilesassa samatho paṭipakkho, diṭṭhisaṃkilesassa vipassanā, duccaritasaṃkilesassa sīlaṃ paṭipakkho. Te pana sīlādayo dhammā idha pariññāgahaṇena sekkhaggahaṇena ‘‘araha’’ntiādinā ariyatādiggahaṇena ca gahitā. Tattha sīlena duccaritasaṃkilesappahānaṃ sijjhati, tathā tadaṅgappahānaṃ vītikkamappahānañca, samathena taṇhāsaṃkilesappahānaṃ sijjhati, tathā vikkhambhanappahānaṃ pariyuṭṭhānappahānañca. Vipassanāya diṭṭhisaṃkilesappahānaṃ sijjhati, tathā samucchedappahānaṃ anusayappahānañca. Tattha pubbabhāge sīle patiṭṭhitassa samatho, samathe patiṭṭhitassa vipassanā, maggakkhaṇe pana samakālameva bhavanti. Pubbeyeva hi suparisuddhakāyavacīkammassa suparisuddhājīvassa ca samathavipassanā āraddhā gabbhaṃ gaṇhantiyo paripākaṃ gacchantiyo vuṭṭhānagāminivipassanaṃ paribrūhenti, vuṭṭhānagāminivipassanā bhāvanāpāripūriṃ gacchantī maggena ghaṭenti maggakkhaṇe samathavipassanā paripūreti. Atha maggakkhaṇe samathavipassanābhāvanāpāripūriyā anavasesasaṃkilesadhammaṃ samucchindantiyo nirodhaṃ nibbānaṃ sacchikarontīti. Ayaṃ samāropano hāro.

Soḷasahāravaṇṇanā niṭṭhitā.

Pañcavidhanayavaṇṇanā

1. Nandiyāvaṭṭanayavaṇṇanā

‘‘Sabbadhammamūlapariyāya’’ntiādīsu sabbadhammamūlaggahaṇena maññanāgahaṇena ca taṇhāmānadiṭṭhiyo gahitā. Maññanānampi hi maññanā kāraṇanti dassitoyamattho. ‘‘Assutavā’’tiādinā avijjāmānadiṭṭhiyo gahitā, sabbepi vā saṃkilesadhammā, tathā saññāapariññātaggahaṇena. ‘‘Khīṇāsavo parikkhīṇabhavasaññojano’’ti ettha pana āsavā saññojanāni ca sarūpato gahitāni, tathā nandiggahaṇena taṇhāgahaṇena ca taṇhā, evampettha sarūpato pariyāyato ca taṇhā avijjā tappakkhiyadhammā ca gahitā. Tattha taṇhāya visesato rūpadhammā adhiṭṭhānaṃ, avijjāya arūpadhammā, te pana sabbadhammaggahaṇena pathavīādiggahaṇena ca dassitā eva. Tāsaṃ samatho vipassanā ca paṭipakkho, tesamettha gahetabbākāro heṭṭhā dassito eva. Samathassa cetovimutti phalaṃ, vipassanāya paññāvimutti. Tathā hi tā ‘‘rāgavirāgā’’tiādinā visesetvā vuccanti, imāsamettha gahaṇaṃ sammadaññāvimuttavītarāgādivacanehi veditabbaṃ. Tattha taṇhāvijjā samudayasaccaṃ, tappakkhiyadhammā pana taggahaṇeneva gahitāti veditabbā. Tesaṃ adhiṭṭhānabhūtā vuttappabhedā rūpārūpadhammā dukkhasaccaṃ, tesaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccaṃ. Taṇhāgahaṇena cettha māyā-sāṭheyya-mānātimāna-madappamāda-pāpicchatā-pāpamittatā-ahirikānottappādivasena akusalapakkho netabbo, avijjāgahaṇena viparītamanasikāra-kodhūpanāha-makkha-paḷāsa-issā-macchariya- sārambhadovacassatā-bhavadiṭṭhi-vibhavadiṭṭhiādivasena akusalapakkho netabbo, vuttavipariyāyena amāyāasāṭheyyādiaviparītamanasikārādivasena, tathā samathapakkhiyānaṃ saddhindriyādīnaṃ vipassanāpakkhiyānaṃ aniccasaññādīnañca vasena vodānapakkho netabboti. Ayaṃ nandiyāvaṭṭassa na yassa bhūmi.

2. Tipukkhalanayavaṇṇanā

Tathā vuttanayena sarūpato pariyāyato ca gahitesu taṇhāvijjātappakkhiyadhammesu taṇhā lobho, avijjā moho, avijjāya sampayutto lohite sati pubbo viya taṇhāya sati sijjhamāno āghāto doso, iti tīhi akusalamūlehi gahitehi, tappaṭipakkhato maññanāpaṭikkhepapariññāgahaṇādīhi ca kusalamūlāni siddhāniyeva honti. Idhāpi ‘‘lobho sabbāni vā sāsavakusalākusalamūlāni samudayasaccaṃ, tehi nibbattā, tesaṃ adhiṭṭhānagocarabhūtā ca upādānakkhandhā dukkhasacca’’ntiādinā saccayojanā veditabbā. Phalaṃ panettha tayo vimokkhā, tīhi pana akusalamūlehi tividhaduccarita-saṃkilesamala-visamaakusala-saññā-vitakkādivasena akusalapakkho netabbo. Tathā tīhi kusalamūlehi tividhasucarita-samakusala-saññā-vitakka-saddhamma-samādhi-vimokkhamukha-vimokkhā-divasena kusalapakkho netabboti. Ayaṃ tipukkhalassa nayassa bhūmi.

3. Sīhavikkīḷitanayavaṇṇanā

Tathā vuttanayena sarūpato pariyāyato ca gahitesu taṇhāvijjātappakkhiyadhammesu visesato taṇhādiṭṭhīnaṃ vasena asubhe ‘‘subha’’nti, dukkhe ‘‘sukha’’nti ca vipallāsā, avijjādiṭṭhīnaṃ vasena anicce ‘‘nicca’’nti, anattani ‘‘attā’’ti ca vipallāsā veditabbā. Tesaṃ paṭipakkhato maññanāpaṭikkhepapariññāgahaṇādisiddhehi sativīriyasamādhipaññindriyehi cattāri satipaṭṭhānāni siddhāneva honti. Tattha catūhi indriyehi cattāro puggalā niddisitabbā. Kathaṃ? Duvidho hi taṇhācarito mudindriyo tikkhindriyoti, tathā diṭṭhicarito. Tesaṃ paṭhamo asubhe ‘‘subha’’nti vipariyāsaggāhī satibalena yathābhūtaṃ kāyasabhāvaṃ sallakkhento taṃ vipallāsaṃ samugghāṭetvā sammattaniyāmaṃ okkamati. Dutiyo asukhe ‘‘sukha’’nti vipariyāsaggāhī ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (dī. ni. 3.310; ma. ni. 1.26; a. ni. 4.14, 114; a. ni. 6.58) vuttena vīriyasaṃvarabhūtena vīriyabalena taṃ vipallāsaṃ vidhamento sammattaniyāmaṃ okkamati. Tatiyo anicce ‘‘nicca’’nti ayāthāvaggāhī samādhibalena samāhitacitto saṅkhārānaṃ khaṇikabhāvasallakkhaṇena taṃ vipallāsaṃ samugghāṭento ariyabhūmiṃ okkamati. Catuttho santatisamūhakiccārammaṇaghanavañcitatāya phassādidhammapuñjamatte anattani ‘‘attā’’ti micchābhinivesī catukoṭikasuññatāmanasikārena taṃ micchābhinivesaṃ viddhaṃsento sāmaññaphalaṃ sacchikaroti.

Idhāpi subhasaññāsukhasaññāhi catūhipi vā vipallāsehi samudayasaccaṃ, tesaṃ adhiṭṭhānārammaṇabhūtā pañcupādānakkhandhā dukkhasaccantiādinā saccayojanā veditabbā. Phalaṃ panettha cattāri sāmaññaphalāni, catūhi cittavipallāsehi caturāsavogha-yoga-kāyagantha-agati-taṇhuppāda-sallupādāna-viññāṇaṭṭhiti-apariññādivasena akusalapakkho netabbo. Tathā catūhi satipaṭṭhānehi catubbidhajhāna-vihārādhiṭṭhāna-sukhabhāgiyadhamma-appamaññā-sammappadhāna-iddhipādā- divasena vodānapakkho netabboti. Ayaṃ sīhavikkīḷitassa nayassa bhūmi.

4-5. Disālocana-aṅkusanayadvayavaṇṇanā

Imesaṃ pana tiṇṇaṃ atthanayānaṃ siddhiyā vohārena nayadvayaṃ siddhameva hoti. Tathā hi atthanayānaṃ disābhūtadhammānaṃ samālocanaṃ disālocanaṃ, tesaṃ samānayanaṃ aṅkusoti pañcapi nayā niyuttāti veditabbā.

Pañcavidhanayavaṇṇanā niṭṭhitā.

Sāsanapaṭṭhānavaṇṇanā

Idañca suttaṃ soḷasavidhe suttantapaṭṭhāne saṃkilesanibbedhāsekkhabhāgiyaṃ, sabbabhāgiyameva vā ‘‘sabbadhammamūlapariyāya’’nti ettha sabbadhammaggahaṇena lokiyakusalānampi saṅgahitattā. Aṭṭhavīsatividhena pana suttantapaṭṭhāne lokiyalokuttarasabbadhammādhiṭṭhānaṃ ñāṇañeyyaṃ dassanabhāvanaṃ sakavacanaṃ vissajjanīyaṃ kusalākusalaṃ anuññātaṃ paṭikkhittaṃ cāti veditabbaṃ.

Nettinayavaṇṇanā niṭṭhitā.

Mūlapariyāyasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Sabbāsavasuttavaṇṇanā

14. Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa abhinavassa padassa vaṇṇanā atthavibhajanā. ‘‘Hitvā punappunāgatamattha’’nti hi vuttaṃ. Nivāsaṭṭhānabhūtā bhūtapubbanivāsaṭṭhānabhūtā, nivāsaṭṭhāne vā bhūtā nibbattā nivāsaṭṭhānabhūtā, tattha māpitāti attho. Yathā kākandī mākandī kosambīti yathā kākandassa isino nivāsaṭṭhāne māpitā nagarī kākandī, mākandassa nivāsaṭṭhāne māpitā mākandī, kusambassanivāsaṭṭhāne māpitā kosambīti vuccati, evaṃ sāvatthīti dasseti. Upanetvā samīpe katvā bhuñjitabbato upabhogo, saviññāṇakavatthu. Parito sabbadā bhuñjitabbato paribhogo, nivāsanapārupanādi aviññāṇakavatthu. Sabbamettha atthīti niruttinayena sāvatthī-saddasiddhimāha. Satthasamāyogeti satthassa nagariyā samāgame, satthe taṃ nagaraṃ upagateti attho. Pucchite satthikajanehi.

Samohitanti sannicitaṃ. Rammanti anto bahi ca bhūmibhāgasampattiyā ceva ārāmuyyānasampattiyā ca ramaṇīyaṃ. Dassaneyyanti visikhāsannivesasampattiyā ceva pāsādakūṭāgārādisampattiyā ca dassanīyaṃ passitabbayuttaṃ. Upabhogaparibhogavatthusampattiyā ceva nivāsasukhatāya ca nibaddhavāsaṃ vasantānaṃ itaresañca sattānaṃ manaṃ rametīti manoramaṃ. Dasahi saddehīti hatthisaddo, assa-ratha-bheri-saṅkha-mudiṅga-vīṇā-gīta sammatāḷasaddo, asnātha-pivatha-khādathāti-saddoti imehi dasahi saddehi. Avivittanti na vivittaṃ, sabbakālaṃ ghositanti attho.

Vuddhiṃ vepullataṃ pattanti tannivāsī sattavuddhiyā vuddhiṃ, tāya parivuddhitāyeva vipulabhāvaṃ pattaṃ, bahujanaṃ ākiṇṇamanussanti attho. Vittūpakaraṇasamiddhiyā iddhaṃ. Sabbakālaṃ subhikkhabhāvena phītaṃ. Antamaso vighāsāde upādāya sabbesaṃ kapaṇaddhikavanibbakayācakānampi icchi tatthanipphattiyā manuññaṃ jātaṃ, pageva issariye ṭhitānanti dassanatthaṃ puna ‘‘manorama’’nti vuttaṃ. Aḷakamandāvāti āṭānāṭādīsu dasasu vessavaṇamahārājassa nagarīsu aḷakamandā nāma ekā nagarī, yā loke aḷākā eva vuccati. Sā yathā puññakammīnaṃ āvāsabhūtā ārāmarāmaṇeyyakādinā sobhaggappattā, evaṃ sāvatthīpīti vuttaṃ ‘‘aḷakamandāvā’’ti. Devānanti vessavaṇapakkhiyānaṃ cātumahārājikadevānaṃ.

Jinātīti iminā sota-saddo viya kattusādhano jeta-saddoti dasseti. Raññāti pasenadikosalarājena. Rājagataṃ jayaṃ āropetvā kumāro jitavāti jetoti vutto. Maṅgalakabyatāyātiādinā ‘‘jeyyo’’ti etasmiṃ atthe ‘‘jeto’’ti vuttanti dasseti. Sabbakāmasamiddhitāyāti sabbehi upabhogaparibhogavatthūhi phītabhāvena vibhavasampannatāyāti attho. Samiddhāpi maccharino kiñci na dentīti āha ‘‘vigatamalamaccheratāyā’’ti, rāgadosādimalānañceva macchariyassa ca abhāvenāti attho. Samiddhā amaccharinopi ca karuṇāsaddhādiguṇavirahitā attano santakaṃ paresaṃ na dadeyyunti āha ‘‘karuṇādiguṇasamaṅgitāya cā’’ti. Tenāti anāthānaṃ piṇḍadānena. Saddatthato pana dātabbabhāvena sabbakālaṃ upaṭṭhapito anāthānaṃ piṇḍo etassa atthīti anāthapiṇḍiko. Pañcavidhasenāsanaṅgasampattiyāti ‘‘nātidūraṃ naccāsannaṃ gamanāgamanasampanna’’nti ekaṃ aṅgaṃ, ‘‘divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosa’’nti ekaṃ, ‘‘appaḍaṃsamakasavātātapasarīsapasamphassa’’nti ekaṃ, ‘‘tasmiṃ kho pana senāsane viharantassa appakasirena uppajjanti cīvara…pe… parikkhārā’’ti ekaṃ, ‘‘tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā’’ti ekaṃ, evametehi pañcavidhasenāsanaṅgehi sampannatāya. Yadi jetavanaṃ tathaṃ anāthapiṇḍikassa ārāmoti āha ‘‘so hī’’tiādi.

Kītakālato paṭṭhāya anāthapiṇḍikasseva taṃ vanaṃ, atha kasmā ubhinnaṃ parikittananti āha ‘‘jetavane’’tiādi. ‘‘Yadipi so bhūmibhāgo koṭisantharena mahāseṭṭhinā kīto, rukkhā pana jetena na vikkītāti jetavananti vattabbataṃ labhī’’ti vadanti.

Kasmā idaṃ suttamabhāsīti kathetukamyatāya suttanikkhepaṃ pucchati. Sāmaññato hi bhagavato desanākāraṇaṃ pākaṭamevāti. Ko panāyaṃ suttanikkhepoti? Attajjhāsayo. Parehi anajjhiṭṭho eva hi bhagavā attano ajjhāsayena imaṃ suttaṃ desetīti ācariyā. Yasmā panesa bhikkhūnaṃ upakkiliṭṭhacittataṃ viditvā ‘‘ime bhikkhū imāya desanāya upakkilesavisodhanaṃ katvā āsavakkhayāya paṭipajjissantī’’ti ayaṃ desanā āraddhā, tasmā parajjhāsayoti apare. Ubhayampi pana yuttaṃ. Attajjhāsayādīnañhi saṃsaggabhedassa sambhavo heṭṭhā dassitovāti. Tesaṃ bhikkhūnanti tadā dhammapaṭiggāhatabhikkhūnaṃ. Upakkilesavisodhananti samathavipassanupakkilesato cittassa visodhanaṃ. Paṭhamañhi bhagavā anupubbikathādinā paṭipattiyā saṃkilesaṃ nīharitvā pacchā sāmukkaṃsikaṃ desanaṃ deseti khette khāṇukaṇṭakagumbādike avaharitvā kasanaṃ viya, tasmā kammaṭṭhānameva avatvā imāya anupubbiyā desanā pavattāti adhippāyo.

Saṃvarabhūtanti sīlasaṃvarādisaṃvarabhūtaṃ saṃvaraṇasabhāvaṃ kāraṇaṃ, taṃ pana atthato dassanādi evāti veditabbaṃ. Saṃvaritāti pavattituṃ appadānavasena sammā, sabbathā vā vāritā. Evaṃbhūtā ca yasmā pavattidvārapidhānena pihitā nāma honti, tasmā vuttaṃ ‘‘vidahitā hutvā’’ti. Evaṃ accantikassa saṃvarassa kāraṇabhūtaṃ anaccantikaṃ saṃvaraṃ dassetvā idāni accantikameva saṃvaraṃ dassento yasmiṃ dassanādimhi sati uppajjanārahā āsavā na uppajjanti, so tesaṃ anuppādo nirodho khayo pahānanti ca vuccamāno atthato appavattimattanti tassa ca dassanādi kāraṇanti āha ‘‘yena kāraṇena anuppādanirodhasaṅkhātaṃ khayaṃ gacchanti pahīyanti nappavattanti, taṃ kāraṇanti attho’’ti.

Cakkhutopi…pe… manatopīti (dha. sa. mūlaṭī. 14-19) cakkhuviññāṇādivīthīsu tadanugatamanoviññāṇavīthīsu ca kiñcāpi kusalādīnampi pavatti atthi, kāmāsavādayo eva pana vaṇato yūsaṃ viya paggharaṇakaasucibhāvena sandanti, tasmā te eva ‘‘āsavā’’ti vuccanti. Tattha hi paggharaṇaasucimhi niruḷho āsava-saddoti. Dhammato yāva gotrabhunti tato paraṃ maggaphalesu appavattanato vuttaṃ. Ete hi ārammaṇavasena dhamme gacchantā tato paraṃ na gacchanti. Nanu tato paraṃ bhavaṅgādīnipi gacchantīti ce? Na, tesampi pubbe ālambitesu lokiyadhammesu sāsavabhāvena antogadhattā tato paratābhāvato. Ettha ca gotrabhuvacanena gotrabhuvodānaphalasamāpattipurecārikaparikammāni vuttānīti veditabbāni. Paṭhamamaggapurecārikameva vā gotrabhu avadhinidassanabhāvena gahitaṃ, tato paraṃ pana maggaphalasamānatāya aññesu maggesu maggavīthiyaṃ samāpattivīthiyaṃ nirodhānantarañca pavattamānesu phalesu nibbāne ca āsavānaṃ pavatti nivāritāti veditabbaṃ. Savantīti gacchanti, ārammaṇakaraṇavasena pavattantīti attho. Avadhiattho ā-kāro, avadhi ca mariyādābhividhibhedato duvidho. Tattha mariyādaṃ kiriyaṃ bahi katvā pavattati yathā ‘‘āpāṭaliputtā vuṭṭho devo’’ti. Abhividhi pana kiriyaṃ byāpetvā pavattati yathā ‘‘ābhavaggā bhagavato yaso pavattatī’’ti. Abhividhiattho cāyaṃ ā-kāro idha gahitoti vuttaṃ ‘‘antokaraṇattho’’ti.

Madirādayoti ādi-saddena sindhavakādambarikāpotikādīnaṃ saṅgaho daṭṭhabbo. Cirapārivāsiyaṭṭho viraparivutthatā purāṇabhāvo. Avijjā nāhosītiādīti ettha ādi-saddena ‘‘purimā, bhikkhave, koṭi na paññāyati bhavataṇhāyā’’ti (a. ni. 10.62) idaṃ suttaṃ saṅgahitaṃ. Avijjāsavabhavāsavānaṃ ciraparivutthatāya dassitāya tabbhāvabhāvino kāmāsavassa ciraparivutthatā dassitāva hoti. Aññesu ca yathāvutte dhamme okāsañca ārammaṇaṃ katvā pavattamānesu mānādīsu vijjamānesu attattaniyādiggāhavasena abhibyāpanaṃ madakaraṇavasena āsavasadisatā ca etesaṃyeva, na aññesanti etesveva āsava-saddo niruḷhoti daṭṭhabbo. Na cettha diṭṭhāsavo nāgatoti gahetabbaṃ bhavataṇhāya viya bhavadiṭṭhiyāpi bhavāsavaggahaṇeneva gahitattā. Āyataṃ anādikālikattā. Pasavantīti phalanti. Na hi taṃ kiñci saṃsāradukkhaṃ atthi, yaṃ āsavehi vinā uppajjeyya. Purimāni cetthāti ettha etesu catūsu atthavitappesu purimāni tīṇi. Yatthāti yesu suttābhidhammapadesesu. Tattha yujjanti kilesesuyeva yathāvuttassa atthattayassa sambhavato. Pacchimaṃ ‘‘āyataṃ vā saṃsāradukkhaṃ savantī’’ti vuttanibbacanaṃ. Kammepi yujjati dukkhappasavanassa kilesakammasādhāraṇattā.

Diṭṭhadhammā vuccanti paccakkhabhūtā khandhā, diṭṭhadhamme bhavā diṭṭhadhammikā. Vivādamūlabhūtāti vivādassa mūlakāraṇabhūtā kodhūpanāha-makkha-paḷāsa-issā-macchariya-māyā-sāṭheyya-thambha-sārambha-mānātimānā.

Yena devūpapatyassāti yena kammakilesappakārena āsavena devesu upapatti nibbatti assa mayhanti sambandho. Gandhabbo vā vihaṅgamo ākāsacārī assanti vibhattiṃ pariṇāmetvā yojetabbaṃ. Ettha ca yakkhagandhabbatāya vinimuttā sabbā devagati devaggahaṇena gahitā. Avasesā ca akusalā dhammāti akusalakammato avasesā akusalā dhammā āsavāti āgatāti sambandho.

Paṭighātāyāti paṭisedhanāya. Parūpavā…pe… upaddavāti idaṃ yadi bhagavā sikkhāpadaṃ na paññapeyya, tato asaddhammappaṭisevanaadinnādānapāṇātipātādihetu ye uppajjeyyuṃ parūpavādādayo diṭṭhadhammikā nānappakārā anatthā, ye ca tannimittā eva nirayādīsu nibbattassa pañcavidhabandhanakammakāraṇādivasena mahādukkhānubhavādippakārā anatthā, te sandhāya vuttaṃ. Te paneteti ete kāmarāgādikilesa-tebhūmakakammaparūpavādādiupaddavappakārā āsavā. Yatthāti yasmiṃ vinayādipāḷipadese. Yathāti yena duvidhādippakārena aññesu ca suttantesu āgatāti sambandho.

Nirayaṃ gamentīti nirayagāminiyā. Chakkanipāte āhuneyyasutte. Tattha hi āsavā chadhā āgatā āsava-saddābhidheyyassa atthassa pabhedopacārena āsava-pade pabhedoti vutto, koṭṭhāsattho vā pada-saddoti āsavapadeti āsavappakāre saddakoṭṭhāse atthakoṭṭhāse vāti attho.

Tathā ti tasmā saṃvaraṇaṃ pidahanaṃ pavattituṃ appadānaṃ, teneva kāraṇenāti attho. Sīlādisaṃvare adhippete pavattituṃ appadānavasena thakanabhāvasāmaññato dvāraṃ saṃvaritvāti gehadvārasaṃvaraṇampi udāhaṭaṃ. Sīlasaṃvarotiādi heṭṭhā mūlapariyāyavaṇṇanāya vuttampi imassa suttassa atthavaṇṇanaṃ paripuṇṇaṃ katvā vattukāmo puna vadati. Yuttaṃ tāva sīlasatiñāṇānaṃ saṃvarattho pāḷiyaṃ tathā āgatattā, khantivīriyānaṃ pana kathanti āha ‘‘tesañcā’’tiādi. Tassattho – yadipi ‘‘khamo hoti…pe… sītassa uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādiniddese khantivīriyānaṃ saṃvarapariyāyo nāgato, uddese pana sabbāsavasaṃvarapariyāyanti saṃvarapariyāyena gahitattā attheva tesaṃ saṃvarabhāvoti.

Pubbe sīlasatiñāṇānaṃ pāṭhantarena saṃvarabhāvo dassitoti idāni taṃ imināpi suttena gahitabhāvaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Khantivīriyasaṃvarā vuttāyeva ‘‘khamo hoti sītassā’’tiādinā (ma. ni. 1.14) pāḷiyā dassanavasena. ‘‘Tañca anāsanaṃ, tañca agocara’’nti ayaṃ panettha sīlasaṃvaroti tañca ‘‘yathārūpe’’tiādinā vuttaṃ ayuttaṃ aniyatavatthukaṃ raho paṭicchannāsanaṃ, tañca yathāvuttaṃ ayuttaṃ vesiyādigocaraṃ, ‘‘paṭisaṅkhāyoniso parivajjetī’’ti āgataṃ yaṃ parivajjanaṃ, ayaṃ pana ettha etasmiṃ sutte āgato sīlasaṃvaroti attho. Anāsanaparivajjanena hi anācāraparivajjanaṃ vuttaṃ, anācārāgocaraparivajjanaṃ cārittasīlatāyasīlasaṃvaro. Tathā hi bhagavatā ‘‘pātimokkhasaṃvarasaṃvuto viharatī’’ti (vibha. 508) sīlasaṃvaravibhajane ācāragocarasampattiṃ dassentena ‘‘atthi anācāro, atthi agocaro’’tiādinā (vibha. 513, 514) anācārāgocarā vibhajitvā dassitā. Idañca ekadesena samudāyanidassanaṃ daṭṭhabbaṃ samuddapabbatanidassanaṃ viya.

Sabbattha paṭisaṅkhā ñāṇasaṃvaroti ettha ‘‘yonisomanasikāro, paṭisaṅkhā ñāṇasaṃvaro’’ti vattabbaṃ. Na hi dassanapahātabbaniddese paṭisaṅkhāgahaṇaṃ atthi, ‘‘yoniso manasi karotī’’ti pana vuttaṃ. Yonisomanasikaraṇampi atthato paṭisaṅkhā ñāṇasaṃvaramevāti evaṃ pana atthe gayhamāne yuttametaṃ siyā. Keci pana ‘‘yattha yattha ‘idha paṭisaṅkhā yoniso’ti āgataṃ, taṃ sabbaṃ sandhāya ‘sabbattha paṭisaṅkhā ñāṇasaṃvaro’ti vutta’’nti vadanti. Tesaṃ matena ‘‘idaṃ dukkhanti yoniso manasi karotī’’tiādikassa ñāṇasaṃvarena ca asaṅgaho siyā, ‘‘dassanaṃ paṭisevanā bhāvanā ca ñāṇasaṃvaro’’ti ca vacanaṃ virujjheyya, tasmā vuttanayenevettha attho veditabbo. ‘‘Sabbattha paṭisaṅkhā ñāṇasaṃvaro’’ti iminā sattasupi ṭhānesu yaṃ ñāṇaṃ, so ñāṇasaṃvaroti parivajjanādivasena vuttā sīlādayo sīlasaṃvarādayoti ayamattho dassito. Evaṃ sati saṃvarānaṃ saṅkaro viya hotīti te asaṅkarato dassetuṃ ‘‘aggahitaggahaṇenā’’ti vuttaṃ parivajjanavisesasaṃvarādhivāsanavinodanānaṃ sīlasaṃvarādibhāvena gahitattā, tathā aggahitānaṃ gahaṇenāti attho. Te pana aggahite sarūpato dassento ‘‘dassanaṃ paṭisevanā bhāvanā’’ti āha.

Etena sīlasaṃvarādinā karaṇabhūtena, kāraṇabhūtena vā. Dhammāti kusalākusaladhammā. Sīlasaṃvarādinā hi sahajātakoṭiyā, upanissayakoṭiyā vā paccayabhūtena anuppannā kusalā dhammā uppattiṃ gacchanti uppajjanti, tathā aniruddhā akusalā dhammā nirodhaṃ gacchanti nirujjhantīti attho. Pāḷiyaṃ pana ‘‘anuppannā ceva āsavā na uppajjanti, uppannā ca āsavā pahīyantī’’ti akusaladhammānaṃ anuppādapahānāni eva vuttāni, na kusaladhammānaṃ uppādādayoti? Nayidamevaṃ daṭṭhabbaṃ, ‘‘yoniso ca kho, bhikkhave, manasikaroto’’tiādinā kusaladhammānampi uppatti pakāsitāva āsavasaṃvaraṇassa padhānabhāvena gahitattā. Tathā hi pariyosānepi ‘‘ye āsavā dassanā pahātabbā, te dassanā pahīnā hontī’’tiādinā (ma. ni. 1.28) āsavappahānameva padhānaṃ katvā nigamitaṃ.

15. Jānato passatoti ettha dassanampi paññācakkhunāva dassanaṃ adhippetaṃ, na maṃsacakkhunā dibbacakkhunā vāti āha ‘‘dvepi padāni ekatthānī’’ti. Evaṃ santepīti padadvayassa ekatthatthepi. Ñāṇalakkhaṇanti ñāṇassa sabhāvaṃ, visayassa yathāsabhāvāvabodhananti attho. Tenāha ‘‘jānanalakkhaṇañhi ñāṇa’’nti. Ñāṇappabhāvanti ñāṇānubhāvaṃ, ñāṇakiccaṃ visayobhāsananti attho. Tenevāha ‘‘ñāṇena vivaṭe dhamme’’ti. ‘‘Jānato passato’’ti ca jānanadassanamukhena puggalādhiṭṭhānā desanā pavattāti āha ‘‘ñāṇalakkhaṇaṃ ñāṇappabhāvaṃ upādāya puggalaṃ niddisatī’’ti. Jānato passatoti ‘‘yoniso ca manasikāraṃ ayoniso ca manasikāra’’nti vakkhamānattā yonisomanasikāravisayajānanaṃ, ayonisomanasikāravisayadassanaṃ. Tañca kho pana nesaṃ āsavānaṃ khayūpāyasabhāvassa adhippetattā uppādanānuppādanavasena na ārammaṇamattenāti ayamattho yuttoti āha ‘‘yonisomanasikāraṃ…pe… ayamettha sāro’’ti.

‘‘Jānato’’ti vatvā jānanañca anussavākārapaṭivitakkamattavasena na idhādhippetaṃ, atha kho rūpādi viya cakkhuviññāṇena yonisomanasikārāyonisomanasikāre paccakkhe katvā tesaṃ uppādavasena dassananti imamatthaṃ vibhāvetuṃ ‘‘passato’’ti vuttanti evaṃ vā ettha attho daṭṭhabbo. Aññatthāpi hi ‘‘evaṃ jānato evaṃ passato (itivu. 102), jānaṃ jānāti passaṃ passati (ma. ni. 1.203), evaṃ jānantā evaṃ passantā (ma. ni. 1.407), ajānataṃ apassata’’nti ca ādīsu ñāṇakiccassa sāmaññavisesadīpanavasenetaṃ padadvayaṃ āgatanti. Kecīti abhayagirivāsisārasamāsācariyā. Te hi ‘‘samādhinā jānato vipassanāya passato jānaṃ jānāti passaṃ passati, evaṃ jānanā samatho, passanā vipassanā’’ti ca ādinā papañcenti. Teti papañcā. Imasmiṃ attheti ‘‘jānato’’tiādinayappavatte imasmiṃ suttapadaatthe niddhāriyamāne. Na yujjanti jānanadassanānaṃ yonisomanasikārāyonisomanasikāravisayabhāvassa pāḷiyaṃ vuttattā.

Āsavappahānaṃ āsavānaṃ accantappahānaṃ. So pana nesaṃ anuppādo sabbena sabbaṃ khīṇatā abhāvo evāti āha ‘‘āsavānaṃ accantakhayamasamuppādaṃ khīṇākāraṃ natthibhāva’’nti. Ujumaggānusārinoti kilesavaṅkassa kāyavaṅkādīnañca pahānena ujubhūte savipassane heṭṭhimamagge anussarantassa. Tadeva hissa sikkhanaṃ. Khayasmiṃ paṭhamaṃ ñāṇaṃ. Tato aññā anantarāti khayasaṅkhāte aggamagge tappariyāpannameva ñāṇaṃ paṭhamaṃ uppajjati, tadanantaraṃ pana aññaṃ arahattanti. Yadipi gāthāyaṃ ‘‘khayasmiṃ’’icceva vuttaṃ, samucchedavasena pana āsavehi khīṇotīti maggo khayoti vuccatīti āha ‘‘maggo āsavakkhayoti vutto’’ti. Samaṇoti samitapāpo adhippeto. So pana khīṇāsavo hotīti ‘‘āsavānaṃ khayā’’ti imassa phalapariyāyatā vuttā, nippariyāyena pana āsavakkhayo maggo, tena pattabbato phalaṃ. Eteneva nibbānassapi āsavakkhayabhāvo vuttoti veditabbo.

‘‘Jānato passato’’ti jānato eva passato evāti evamettha niyamo icchito, na aññathā visesābhāvato aniṭṭhasādhanato cāti tassa niyamassa phalaṃ dassetuṃ ‘‘no ajānato no apassato’’ti vuttanti āha ‘‘yo pana na jānāti na passati, tassa neva vadāmīti attho’’ti. Iminā dūrīkatāyonisomanasikāro idhādhippeto, yonisomanasikāro ca āsavakkhayassa ekantikakāraṇanti dasseti. Etenāti ‘‘no ajānato no apassato’’ti vacanena. Te paṭikkhittāti ke pana teti? ‘‘Bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti (dī. ni. 1.168; ma. ni. 2.228), ahetū apaccayā sattā visujjhantī’’ti (dī. ni. 1.168; ma. ni. 2.227) evamādivādā. Tesu hi keci abhijātisaṅkantimattena bhavasaṅkantimattena ca saṃsārasuddhiṃ paṭijānanti, aññe issarapajāpatikālādivasena, tayidaṃ sabbaṃ ‘‘saṃsārādīhī’’ti ettheva saṅgahitanti daṭṭhabbaṃ.

Purimena vā padadvayenāti ‘‘jānato, passato’’ti iminā padadvayena. Upāyo vutto ‘‘āsavakkhayassā’’ti adhikārato viññāyati. Imināti ‘‘no ajānato, no apassato’’ti iminā padadvayena. Anupāyo eva hi āsavānaṃ khayassa yadidaṃ yoniso ca ayoniso ca manasikārassa ajānanaṃ adassanañca, tena tathattāya appaṭipattito micchāpaṭipattito ca. Nanu ‘‘passato’’ti iminā ayonisomanasikāro yathā na uppajjati, evaṃ dassane adhippete purimeneva anupāyapaṭisedho vutto hotīti? Na hoti, ayonisomanasikārānuppādanassapi upāyabhāvato satibalena saṃvutacakkhundriyāditā viya sampajaññabaleneva niccādivasena abhūtajānanābhāvo hotīti. Tenāha ‘‘saṅkhepena…pe… hotī’’ti. Tattha saṅkhepenāti samāsena, anvayato byatirekato ca vitthāraṃ akatvāti attho. Ñāṇaṃ…pe… dassitaṃ hoti ‘‘jānato’’tiādinā ñāṇasseva gahitattā. Yadi evaṃ ‘‘svāyaṃ saṃvaro’’tiādi kathaṃ nīyatīti? Ñāṇassa padhānabhāvadassanatthaṃ evamayaṃ desanā katāti nāyaṃ doso, tathā aññatthāpi ‘‘ariyaṃ vo bhikkhave sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra’’nti (ma. ni. 3.136) vitthāro.

Dabbajātikoti dabbarūpo. So hi drabyoti vuccati ‘‘drabyaṃ vinassati nādrabya’’ntiādīsu. Dabbajātiko vā sārasabhāvo, sāruppasīlācāroti attho. Yathāha ‘‘na kho dabba dabbā evaṃ nibbeṭhentī’’ti (pārā. 384, 391; cūḷava. 193). Vattasīse ṭhatvāti vattaṃ uttamaṅgaṃ, dhuraṃ vā katvā. Yo hi parisuddhājīvo kātuṃ ajānantānaṃ sabrahmacārīnaṃ, attano vā vātātapādipaṭibāhanatthaṃ chattādīni karoti, so vattasīse ṭhatvā karoti nāma. Padaṭṭhānaṃ na hotīti na vattabbā nāthakaraṇadhammabhāvena upanissayabhāvato. Vuttañhi ‘‘yāni tāni sabrahmacārīnaṃ uccāvacāni kiccakaraṇīyāni, tattha dakkho hotī’’tiādi (ma. ni. 1.497).

Upāyamanasikāroti kusaladhammappavattiyā kāraṇabhūto manasikāro. Pathamanasikāroti tassā eva maggabhūto manasikāro. Aniccādīsu aniccantiādināti aniccadukkhaasubhaanattasabhāvesu dhammesu ‘‘aniccaṃ dukkhaṃ asubhaṃ anattā’’tiādinā eva nayena, aviparītasabhāvenāti attho. Saccānulomikena vāti saccābhisamayassa anulomavasena. Cittassa āvaṭṭanātiādinā āvaṭṭanāya paccayabhūtā tato purimuppannā manodvārikā kusalajavanappavatti phalavohārena tathā vuttā. Tassā hi vasena sā kusaluppattiyā upanissayo hoti. Āvajjanā hi bhavaṅgacittaṃ āvaṭṭayatīti āvaṭṭanā. Anu anu āvaṭṭetīti anvāvaṭṭanā. Bhavaṅgārammaṇato aññaṃ ābhujatīti ābhogo. Samannāharatīti samannāhāro. Tadevārammaṇaṃ attānaṃ anubandhitvā uppajjamānaṃ manasi karoti ṭhapetīti manasikāro. Ayaṃ vuccatīti ayaṃ upāyapathamanasikāralakkhaṇo yonisomanasikāro nāma vuccati, yassa vasena puggalo dukkhādīni saccāni āvajjituṃ sakkoti. Ayonisomanasikāre saccapaṭikūlenāti saccābhisamayassa ananulomavasena. Sesaṃ yonisomanasikāre vuttavipariyāyena veditabbaṃ.

Yuttinti upapattisādhanayuttiṃ, hetunti attho. Tenevāha ‘‘yasmā’’tiādi. Etthāti ‘‘ayoniso bhikkhave…pe… pahīyantī’’ti etasmiṃ pāṭhe. Tatthāti vākyopaññāsanaṃ. Kasmā panettha ayamuddesaniddeso parivattoti codanaṃ sandhāyāha ‘‘yoniso’’tiādi. Tattha manasikārapadaṃ dvinnaṃ sādhāraṇanti adhippāyena ‘‘yoniso ayonisoti imehi tāva dvīhi padehī’’ti vuttaṃ. Yonisoti hi yonisomanasikāro, ayonisoti ca ayonisomanasikāro tattha anuvattanato vakkhamānattā ca. Satipi anatthuppattisāmaññe bhavādīsu puggalassa bahulisāmaññaṃ dassetvā taṃ parivattitvā visesadassanattaṃ nāvādi upamāttayaggahaṇaṃ daṭṭhabbaṃ. Cakkayantaṃ āhaṭaghaṭīyantanti vadanti.

Anuppannāti anibbattā. Ārammaṇavisesavasena tassa anuppatti veditabbā, na rūpārammaṇādiārammaṇasāmaññena, nāpi āsavavasena. Tenāha ‘‘ananubhūtapubbaṃ ārammaṇaṃ…pe… aññathā hi anamatagge saṃsāre anuppannā nāma āsavā na santī’’ti. Vatthunti saviññāṇakāviññāṇakappabhedaṃ āsavuppattikāraṇaṃ. Ārammaṇaṃ ārammaṇapaccayabhūtarūpādīni. Idāni āsavavasenapi anuppannapariyāyo labbhatīti dassetuṃ ‘‘anubhūtapubbepī’’tiādi vuttaṃ. Pakatisuddhiyāti pubbacariyato kilesadūrībhāvasiddhāya suddhipakatitāya. Pāḷiyā uddisanaṃ uddeso, atthakathanaṃ paripucchā. Ajjhayanaṃ pariyatti, cīvarasibbādi navakammaṃ, samathavipassanānuyogo yonisomanasikāro. Tādisenāti yādisena ‘‘manuññavatthū’’timanasikārādinā kāmāsavādayo sambhaveyyuṃ, tādisena. Āsavānaṃ vaḍḍhi nāma pariyuṭṭhānatibbatāya veditabbā, sā ca abhiṇhuppattiyā bahulīkāratoti te laddhāsevanā bahulabhāvaṃ pattā maddantā pharantā chādentā andhākāraṃ karontā aparāparaṃ uppajjamānā ekasantānanayena ‘‘uppannā pavaḍḍhantī’’ti vuccanti. Tena vuttaṃ ‘‘punappunaṃ uppajjamānā uppannā pavaḍḍhantīti vuccantī’’ti. Ito aññathāti ito aparāparuppannānaṃ ekattaggahaṇato aññathā vaḍḍhi nāma natthi khaṇikabhāvato.

So ca jānātīti dhammuddhaccaviggahābhāvamāha. Kārakassevāti yuttayogasseva. Yassa panātiādinā anuddesikaṃ katvā vuttamatthaṃ purātanassa purisātisayassa paṭipattidassanena pākaṭataraṃ kātuṃ ‘‘maṇḍalārāmavāsīmahātissabhūtattherassa viyā’’tiādi vuttaṃ. Tañhi sabrahmacārīnaṃ āyatiṃ tathāpaṭipattikāraṇaṃ hoti, yato edisaṃ vatthu vuccati. Tasmiṃ yevāti maṇḍalārāmeyeva. Ācariyaṃ āpucchitvāti attano uddesācariyaṃ kammaṭṭhānaggahaṇatthaṃ gantuṃ āpucchitvā. Ācariyaṃ vanditvāti kammaṭṭhānadāyakaṃ mahārakkhitattheraṃ vanditvā. Uddesamagganti yathāāraddhaṃ uddesapabandhaṃ. Tadā kira mukhapāṭheneva bahū ekajjhaṃ uddisāpetvā manosajjhāyavasena dhammaṃ sajjhāyanti. Tatthāyaṃ thero paññavantatāya uddesaṃ gaṇhantānaṃ bhikkhūnaṃ dhorayho, so ‘‘idānāhaṃ anāgāmī, kiṃ mayhaṃ uddesenā’’ti saṅkocaṃ anāpajjitvā dutiyadivase uddesakāle ācariyaṃ upasaṅkami. ‘‘Uppannā pahīyantī’’ti ettha uppannasadisā ‘‘uppannā’’ti vuttā, na paccuppannā. Na hi paccuppannesu āsavesu maggena pahānaṃ sambhavatīti āha ‘‘ye pana…pe… natthī’’ti. Vattamānuppannā khaṇattayasamaṅgino. Tesaṃ paṭipattiyā pahānaṃ natthi uppajjanārahānaṃ paccayaghātena anuppādanameva tāya pahānanti.

16. Yadi evaṃ dutiyapadaṃ kimatthiyanti? Padadvayaggahaṇaṃ āsavānaṃ uppannānuppannabhāvasambhavadassanatthañceva pahāyakavibhāgena pahātabbavibhāgadassanatthañca. Tenāha ‘‘idameva padaṃ gahetvā’’ti. Aññampīti ñāṇato aññampi satisaṃvarādiṃ. Dassanāti idaṃ hetumhi nissakkavacananti dassanenāti hetumhi karaṇavacanena tadatthaṃ vivarati. Esa nayoti tamevatthaṃ atidisati. Dassanenāti sotāpattimaggena. So hi paṭhamaṃ nibbānadassanato ‘‘dassana’’nti vuccati. Yadipi taṃ gotrabhu paṭhamataraṃ passati, disvā pana kattabbakiccassa kilesappahānassa akaraṇato na taṃ dassananti vuccati. Āvajjanaṭṭhāniyañhi taṃ ñāṇaṃ maggassa, nibbānārammaṇattasāmaññena cetaṃ vuttaṃ, na nibbānapaṭivijjhanena, tasmā dhammacakkhu punappunaṃ nibbattanena bhāvanaṃ appattaṃ dassanaṃ nāma, dhammacakkhuñca pariññādikiccakaraṇavasena catusaccadhammadassanaṃ tadabhisamayoti nutthettha gotrabhussa dassanabhāvappatti. Ayañca vicāro parato aṭṭhakathāyameva (ma. ni. aṭṭha. 1.22) āgamissati. Sabbatthāti ‘‘saṃvarā pahātabbā’’tiādīsu. Saṃvarāti saṃvarena, ‘‘saṃvaro’’ti cettha satisaṃvaro veditabbo. Paṭisevati etenāti paṭisevanaṃ, paccayesu idamatthikatāñāṇaṃ. Adhivāseti khamati etāyāti adhivāsanā, sītādīnaṃ khamanākārena pavatto adoso, tappadhānā vā cattāro kusalakkhandhā. Parivajjeti etenāti parivajjanaṃ, vāḷamigādīnaṃ pariharaṇavasena pavattā cetanā, tathāpavattā vā cattāro kusalakkhandhā. Kāmavitakkādike vinodeti vitudati etenāti vinodanaṃ, kusalavīriyaṃ. Paṭhamamaggena diṭṭhe catusaccadhamme bhāvanāvasena uppajjanato bhāvanā, sesamaggattayaṃ. Na hi taṃ adiṭṭhapubbaṃ kiñci passati, evaṃ dassanādīnaṃ vacanattho veditabbo.

Dassanāpahātabbaāsavavaṇṇanā

17. Kusalākusaladhammehi ālambiyamānāpi ārammaṇadhammā āvajjanamukheneva tabbhāvaṃ gacchantīti dassento ‘‘manasikaraṇīye’’ti padassa ‘‘āvajjitabbe’’ti atthamāha. Hitasukhāvahabhāvena manasikaraṇaṃ arahantīti manasikaraṇīyā, tappaṭipakkhato amanasikaraṇīyāti āha ‘‘amanasikaraṇīyeti tabbiparīte’’ti. Sesapadesūti ‘‘manasikaraṇīye dhamme appajānanto’’tiādīsu. Yasmā kusaladhammesupi subhasukhaniccādivasena manasikāro assādanādihetutāya sāvajjo ahitadukkhāvaho akusaladhammesupi aniccādivasena manasikāro nibbidādihetutāya anavajjo hitasukhāvaho, tasmā ‘‘dhammato niyamo natthī’’ti vatvā ‘‘ākārato pana atthī’’ti āha.

Vā-saddo yebhuyyena ‘‘mamaṃ vā hi bhikkhave (dī. ni. 1.5, 6), devo vā bhavissāmi devaññataro vā’’tiādīsu (ma. ni. 1.186; ma. ni. 2.79, 80) vikappattho diṭṭho, na samuccayatthoti tattha samuccayatthe payogaṃ dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Evañca katvā samuccayatthadīpakaṃ panetaṃ suttapadaṃ samudāhaṭaṃ.

Kāmāsavoti pañcakāmaguṇasaṅkhāte kāme āsavo kāmāsavo. Tenāha ‘‘pañcakāmaguṇiko rāgo’’ti. Bhavāsavaṃ pana ṭhapetvā sabbo lobho kāmāsavoti yuttaṃ siyā. Rūpārūpabhaveti kammupapattibhedato duvidhepi rūpārūpabhave chandarāgo. Jhānanikantīti jhānassādo. ‘‘Sundaramidaṃ ṭhānaṃ niccaṃ dhuva’’ntiādinā assādentassa uppajjamāno sassatucchedadiṭṭhisahagato rāgo bhave āsavoti bhavāsavo. Evanti sabbadiṭṭhīnaṃ sassatucchedadiṭṭhisaṅgahato bhavāsaveneva diṭṭhāsavo gahito taṃsahagatarāgatāyāti adhippāyo. Apare pana ‘‘diṭṭhāsavo avijjāsavena ca saṅgahito’’ti vadanti. Ettha ca ‘‘bhavāsavo catūsu diṭṭhigatavippayuttalobhasahagatacittuppādesu uppajjatī’’ti (dha. sa. 1465) vacanato diṭṭhisampayuttarāgassa bhavāsavabhāvo vicāretabbo, atha ‘‘kāmasahagatā saññāmanasikārā’’tiādīsu (saṃ. ni. 4.332) viya ārammaṇakaraṇattho sahagatattho, evaṃ sati bhavāsave diṭṭhāsavassa samodhānagamanaṃ kataṃ na siyā. Na hi tampayogatabbhāvādike asati taṃsaṅgaho yutto, tasmā yathāvuttapāḷiṃ anusārena diṭṭhigatasampayuttalobhopi kāmāsavoti yuttaṃ siyā. Diṭṭhadhammikasamparāyikadukkhānañhi kāraṇabhūtā kāmāsavādayopi dvidhā vuttā.

Abhidhamme (dha. sa. 1103) ca kāmāsavaniddese ‘‘kāmesūti kāmarāgadiṭṭhirāgādīnaṃ ārammaṇabhūtesu tebhūmakesu vatthukāmesū’’ti attho sambhavati. Tattha hi uppajjamānā sā taṇhā sabbāpi na kāmacchandādināmaṃ na labhatīti. Yadi pana lobho kāmāsavabhavāsavavinimuttopi siyā, so yadā diṭṭhigatavippayuttesu cittesu uppajjati, tadā tena sampayutto avijjāsavo āsavavippayuttoti domanassavicikicchuddhaccasampayuttassa viya tassapi āsavavippayuttatā vattabbā siyā ‘‘catūsu diṭṭhigatavippayuttalobhasahagatacittuppādesu uppanno moho siyā āsavasampayutto, siyā āsavavippayutto’’ti. ‘‘Kāmāsavo aṭṭhasu lobhasahagatacittuppādesu uppajjatī’ti (dha. sa. 1465), ‘‘kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo’’ti (paṭṭhā. 3.3.109) ca vacanato diṭṭhisahagatarāgo kāmāsavo na hotīti na sakkā vattuṃ. Kiñca abhijjhākāmarāgānaṃ viseso āsavadvayaekāsavabhāvo siyā, na abhijjhāya ca noāsavabhāvoti noāsavalobhassa sabbhāvo vicāretabbo. Na hi atthi abhidhamme ‘‘āsavo ca noāsavo ca dhammā āsavassa dhammassa āsavassa ca noāsavassa ca dhammassa hetupaccayo’’ti (paṭṭhā. 3.3.16-17) sattamo navamo ca pañho. Gaṇanāyañca ‘‘hetuyā sattā’’ti (paṭṭhā. 3.3.40) vuttaṃ, no ‘‘navā’’ti. Diṭṭhisampayutte pana lobhe noāsave vijjamāne sattamanavamāpi pañhā vissajjanaṃ labheyyuṃ, gaṇanāya ca ‘‘hetuyā navā’’ti vattabbaṃ siyā, na pana vuttaṃ. Diṭṭhivippayutte ca lobhe noāsave vijjamāne vattabbaṃ vuttameva. Yasmā pana suttantadesanā nāma pariyāyakathā, na abhidhammadesanā viya nippariyāyakathā, tasmā balavakāmarāgasseva kāmāsavaṃ dassetuṃ ‘‘kāmāsavoti pañcakāmaguṇiko rāgo’’ti vuttaṃ, tathā bhavābhinandananti.

Sāmaññena bhavāsavo diṭṭhāsavaṃ antogadhaṃ katvā idha tayo eva āsavā vuttāti tassa tadantogadhataṃ dassetuṃ ‘‘evaṃ diṭṭhāsavo’’tiādi vuttaṃ. Tathā hi vakkhati bhavāsavassa animittavimokkhapaṭipakkhataṃ. Catūsu saccesu aññāṇanti idaṃ suttantanayaṃ nissāya vuttaṃ. Suttantasaṃvaṇṇanā hesāti, tadantogadhattā vā pubbantādīnaṃ. Yathā atthato kāmāsavādayo vavatthāpitā, tathā nesaṃ uppādavaḍḍhiyo dassento ‘‘kāmaguṇe’’tiādimāha. Assādato manasikarototi ‘‘subhasukhā’’tiādinā assādanavasena manasi karontassa. Catuvipallāsapadaṭṭhānabhāvenāti subhasaññādīnaṃ vatthubhāvena. Vuttanayapaccanīkatoti ‘‘kāmā nāmete aniccā dukkhā vipariṇāmadhammā’’tiādinā kāmaguṇesu ādīnavadassanapubbakanekkhammapaṭipattiyā chandarāgaṃ vikkhambhayato samucchindantassa ca anuppanno ca kāmāsavo na uppajjati, uppanno ca pahīyati. Tathā mahaggatadhammesu ceva sakalatebhūmakadhammesu ca ādīnavadassanapubbakaaniccādimanasikāravasena nissaraṇapaṭipattiyā anuppannā ca bhavāsavaavijjāsavā na uppajjanti, uppannā ca pahīyantīti evaṃ taṇhāpakkhe vuttassa nayassa paṭipakkhato sukkapakkhe vitthāro veditabbo.

Tayo evāti abhidhamme viya ‘‘cattāro’’ti avatvā kasmā tayo eva āsavā idha imissaṃ dassanāpahātabbakathāyaṃ vuttā? Tattha kāmāsavassa taṇhāpaṇidhibhāvato appaṇihitavimokkhapaṭipakkhatā veditabbā. Bhavesu niccaggāhānusārato yebhuyyato bhavarāgasampattito bhavāsavassa animittavimokkhapaṭipakkhatā, bhavadiṭṭhiyā pana bhavāsavabhāve vattabbameva natthi, anattasaññāya ñāṇānubhāvasiddhito avijjāsavassa suññatavimokkhapaṭipakkhatā. Etthāti etissaṃ āsavakathāyaṃ. Vaṇṇitanti kathitaṃ. Abhedatoti sāmaññato.

18. Kāmāsavādīnanti manussalokadevalokagamanīyānaṃ kāmāsavādīnaṃ. Nirayādigamanīyā pana kāmāsavādayo ‘‘dassanā pahātabbe āsave’’ti ettheva samāruḷhā. Atha vā yadaggena so puggalodassanāpahātabbānaṃ āsavānaṃ adhiṭṭhānaṃ, tadaggena kāmāsavādīnampi adhiṭṭhānaṃ. Na hi samaññābhedena vatthubhedo atthīti dassetuṃ ‘‘ettāvatā’’tiādi vuttaṃ. Tenevāha ‘‘sāmaññato vuttāna’’nti. Kasmā panettha dassanāpahātabbesu āsavesu dassetabbesu ‘‘ahosiṃ nu kho aha’’ntiādinā vicikicchā dassitāti āha ‘‘vicikicchāsīsena cetthā’’tiādi. Evanti yathā soḷasavatthukā vicikicchā uppajjati, evaṃ ayonisomanasikāroti.

Vijjamānataṃ avijjamānatañcāti (saṃ. ni. ṭī. 2.2.20) sassatāsaṅkaṃ nissāya ‘‘ahosiṃ nu kho ahamatītamaddhāna’’nti atīte attano vijjamānataṃ, adhiccasamuppattiāsaṅkaṃ nissāya ‘‘yato pabhuti ahaṃ, tato pubbe na nu kho ahosi’’nti atīte attano avijjamānatañca kaṅkhati. Kasmā? Vicikicchāya ākāradvayāvalambanato. Tassā pana atītavatthutāya gahitattā sassatādhiccasamuppattiākāranissayatā dassitā. Evaṃ āsappanaparisappanāpavattikaṃ katthacipi appaṭivattihetubhūtaṃ vicikicchaṃ kasmā uppādetīti na codetabbametanti dassento āha ‘‘kiṃ kāraṇanti na vattabba’’nti. Sveva puthujjanabhāvo eva. Yadi evaṃ tassa ayonisomanasikāreneva bhavitabbanti āpannanti āha ‘‘nanu ca puthujjanopi yoniso manasi karotī’’ti. Tatthāti yonisomanasikaraṇe.

Jātiliṅgūpapattiyoti khattiyabrāhmaṇādijātiṃ gahaṭṭhapabbajitādiliṅgaṃ devamanussādiupapattiñca. Nissāyāti upādāya.

Tasmiṃ kāle sattānaṃ majjhimappamāṇaṃ, tena yutto pamāṇiko, tadabhāvato, tato atītabhāvato vā appamāṇiko veditabbo. Kecīti sārasamāsācariyā. Te hi ‘‘kathaṃ nu khoti issarena vā brahmunā vā pubbakatena vā ahetuto vā nibbattoti cintetī’’ti āhu. Tena vuttaṃ ‘‘hetuto kaṅkhatīti vadantī’’ti. Ahetuto nibbattikaṅkhāpi hi hetuparāmasanamevāti.

Paramparanti pubbāparappavattiṃ. Addhānanti kālādhivacanaṃ, tañca bhummatthe upayogavacanaṃ daṭṭhabbaṃ.

Vijjamānataṃ avijjamānatañcāti sassatāsaṅkaṃ nissāya ‘‘bhavissāmi nu kho ahamanāgatamaddhāna’’nti anāgate attano vijjamānataṃ, ucchedāsaṅkaṃ nissāya ‘‘yasmiñca attabhāve ahaṃ, tato paraṃ na nu kho bhavissāmī’’ti anāgate attano avijjamānatañca kaṅkhatīti heṭṭhā vuttanayena yojetabbaṃ.

Paccuppannamaddhānanti addhāpaccuppannassa idhādhippetattā ‘‘paṭisandhiṃ ādiṃ katvā’’tiādi vuttaṃ. ‘‘Idaṃ kathaṃ idaṃ katha’’nti pavattanato kathaṃkathā, vicikicchā, sā assa atthīti kathaṃkathīti āha ‘‘vicikiccho hotī’’ti. Kā ettha cintā, ummattako viya hi bālaputhujjanoti paṭikacceva vuttanti adhippāyo. Taṃ mahāmātāya puttaṃ. Muṇḍesunti muṇḍena anicchantaṃ jāgaraṇakāle na sakkāti suttaṃ muṇḍesuṃ kuladhammatāya yathā taṃ ekacce kulatāpasā, rājabhayenāti ca vadanti.

Sītibhūtanti idaṃ madhurakabhāvappattiyā kāraṇavacanaṃ. ‘‘Setibhūta’’ntipi pāṭho, udake ciraṭṭhānena setabhāvaṃ pattanti attho.

Attano khattiyabhāvaṃ kaṅkhati kaṇṇo viya sūtaputtasaññī. Jātiyā vibhāviyamānāya ‘‘aha’’nti tassa attano parāmasanaṃ sandhāyāha ‘‘evañhi siyā kaṅkhā’’ti. Manussāpi ca rājāno viyāti manussāpi keci ekacce rājāno viyāti adhippāyo.

Vuttanayameva ‘‘saṇṭhānākāraṃ nissāyā’’tiādinā. Etthāti ‘‘kathaṃ nu khosmī’’ti pade. Abbhantare jīvoti paraparikappitaṃ antarattānaṃ vadati. Soḷasaṃsādīnanti ādi-saddena sarīra-parimāṇa-parimaṇḍala-aṅguṭṭhayavaparamāṇu-parimāṇatādike saṅgaṇhāti.

‘‘Sattapaññatti jīvavisayā’’ti diṭṭhigatikānaṃ matimattaṃ, paramatthato pana sā attabhāvavisayāvāti āha ‘‘attabhāvassa āgatigatiṭṭhāna’’nti, yatāyaṃ āgato, yattha ca gamissati, taṃ ṭhānanti attho.

19. Yathā ayaṃ vicikicchā uppajjatīti ayaṃ vuttappabhedā vicikicchā yathā uppajjati, evaṃ ayoniso manasikaroto. Etena vicikicchāya attābhinivesasannissayatamāha. Yathā hi vicikicchā attābhinivesaṃ nissāya pavattati, yato sā sassatādhiccasamuppattisassatucchedākārāvalambinī vuttā, evaṃ attābhinivesopi taṃ nissāya pavattati ‘‘ahosiṃ nu kho aha’’ntiādinā antogadhāhaṃkārassa kathaṃkathibhāvassa attaggāhasannissayabhāvato. Tenevāha ‘‘savicikicchassa ayonisomanasikārassa thāmagatattā’’ti. Vikappatthoti aniyamattho. ‘‘Aññatarā diṭṭhi uppajjatī’’ti hi vuttaṃ. Suṭṭhu daḷhabhāvenāti abhinivesassa ativiya thāmagatabhāvena. Tattha tatthāti tasmiṃ bhave. Paccuppannamevāti avadhāraṇena anāgate atthibhāvaṃ nivatteti, na atīte tatthapi sati atthitāya ucchedaggāhassa sabbhāvato. Atīte eva natthi, na anāgatepīti adhippāyo.

Saññākkhandhasīsenāti saññākkhandhapamukhena, saññākkhandhaṃ pamukhaṃ katvāti attho. Khandheti pañcapi khandhe. Attāti gahetvāti ‘‘sañjānanasabhāvo me attā’’ti abhinivissa. Pakāsetabbaṃ vatthuṃ viya, attānampi pakāsento padīpo viya, sañjānitabbaṃ nīlādiārammaṇaṃ viya attānampi sañjānātīti evaṃdiṭṭhitopi diṭṭhigatito hotīti vuttaṃ ‘‘attanāva attānaṃ sañjānāmī’’ti. Svāyamattho saññaṃ tadaññataradhamme ca ‘‘attā anattā’’ti ca gahaṇavasena hotīti vuttaṃ ‘‘saññākkhandhasīsenā’’tiādi. Ettha ca khandhavinimutto attāti gaṇhato sassatadiṭṭhi, khandhaṃ pana ‘‘attā’’ti gaṇhato ucchedadiṭṭhīti āha ‘‘sabbāpi sassatucchedadiṭṭhiyovā’’ti.

Abhinivesākārāti vipariyesākārā. Vadatīti iminā kārakavedakasattānaṃ hitasukhāvabodhanasamatthataṃ attano dīpeti. Tenāha ‘‘vacīkammassa kārako’’ti. Vedetīti vediyo, vediyova vedeyyo. Īdisānañhi padānaṃ bahulā kattusādhanataṃ saddasatthavidū maññanti. Uppādavato ekanteneva vayo icchitabbo, sati ca udayabbayatte neva niccatāti ‘‘nicco’’ti vadantassa adhippāyaṃ vivaranto āha ‘‘uppādavayarahito’’ti. Sārabhūtoti niccatāya eva sārabhāvo. Sabbakālikoti sabbasmiṃ kāle vijjamāno. Pakatibhāvanti sabhāvabhūtaṃ pakatiṃ, ‘‘vado’’tiādinā vā vuttaṃ pakatisaṅkhātaṃ sabhāvaṃ. Sassatisamanti sassatiyā samaṃ sassatisamaṃ, thāvaraṃ niccakālanti attho. Tatheva ṭhassatīti yenākārena pubbe aṭṭhāsi, etarahi tiṭṭhati, tatheva tenākārena anāgatepi ṭhassatīti attho.

Paccakkhanidassanaṃ idaṃ-saddassa āsannapaccakkhabhāvaṃ katvā. Diṭṭhiyeva diṭṭhigatanti gata-saddassa padavaḍḍhanamattataṃ āha. Diṭṭhīsugatanti micchādiṭṭhīsu pariyāpannanti attho. Tenevāha ‘‘dvāsaṭṭhidiṭṭhiantogadhattā’’ti. Diṭṭhiyā gamanamattanti diṭṭhiyā gahaṇamattaṃ. Yathā pana pabbatajalaviduggāni dunniggamanāni, evaṃ diṭṭhiggāhopīti āha ‘‘dunniggamanaṭṭhena gahana’’nti. Taṃ nāma udakaṃ, taṃ gahetvā taṃ atikkamitabbato kantāro, nirudakavanaṃ, taṃ pavanantipi vuccati. Añño pana araññapadeso duratikkamanaṭṭhena kantāro viyāti, evaṃ diṭṭhipīti āha ‘‘duratikkamanaṭṭhenā’’tiādi. Vinivijjhanaṃ vitudanaṃ. Vilomanaṃ vipariṇāmabhāvo. Anavaṭṭhitasabhāvatāya vicalitaṃ vipphanditanti āha ‘‘kadācī’’tiādi. Andubandhanādi viya nissarituṃ appadānavasena aseribhāvakaraṇaṃ bandhanaṭṭho, kilesakammavipākavaṭṭānaṃ paccayabhāvena dūragatampi ākaḍḍhitvā saṃyojanaṃ saṃyojanaṭṭho, diṭṭhipi tathārūpāti vuttaṃ ‘‘diṭṭhisaṃyojana’’nti. Bandhanatthaṃ dassento kiccasiddhiyāti adhippāyo. Tenevāha ‘‘diṭṭhisaṃyojanena…pe… muccatī’’ti. Tattha etehīti iminā jātiādidukkhassa paccayabhāvamāha. Jātiādike dukkhadhamme sarūpato dassetvāpi ‘‘na parimuccati dukkhasmā’’ti vadantena bhagavatā diṭṭhisaṃyojanaṃ nāma sabbānatthakaraṃ mahāsāvajjaṃ sabbassapi dukkhassa mūlabhūtanti ayamattho vibhāvitoti dassetuṃ ‘‘kiṃ vā bahunā, sakalavaṭṭadukkhatopi na muccatī’’ti vuttaṃ.

20. Nanu cettha diṭṭhisaṃyojanadassanena sīlabbataparāmāsopi dassetabbo, evañhi dassanena pahātabbā āsavā anavasesato dassitā hontīti codanaṃ sandhāyāha ‘‘yasmā’’tiādi. Sīlabbataparāmāso kāmāsavādiggahaṇeneva gahito hoti kāmāsavādihetukattā tassa. Appahīnakāmarāgādiko hi kāmasukhatthaṃ vā bhavasuddhatthaṃ vā evaṃ bhavavisuddhi hotīti sīlabbatāni parāmasanti, ‘‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’’ti (ma. ni. 1.186; ma. ni. 2.79), ‘‘tattha nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmī’’ti (ma. ni. 1.19), ‘‘sīlena suddhi vatena suddhi sīlabbatena suddhī’’ti (dha. sa. 1222) ca suttevuttaṃ sīlabbataṃ parāmasanti. Tattha bhavasukhabhavavisuddhiatthanti bhavasukhatthañca bhavavisuddhiatthañca. Tassa gahitattāti sīlabbataparāmāsassa diṭṭhiggahaṇena gahitattā yathā ‘‘diṭṭhigatānaṃ pahānāyā’’tiādīsu (dha. sa. 277). Tesanti dassanapahātabbānaṃ. Dassetuṃ puggalādhiṭṭhānāya desanāya. Tabbiparītassāti yonisomanasikaroto kalyāṇaputhujjanassa.

Tassāti ‘‘sutavā’’tiādipāṭhassa. Tāvāti ‘‘sutavā’’ti ito paṭṭhāya yāva ‘‘so idaṃ dukkha’’nti padaṃ, tāva imaṃ padaṃ avadhiṃ katvāti attho. Heṭṭhā vuttanayenāti ariyasappurisa-ariyadhamma-sappurisadhamma-manasikaraṇīya-amanasikaraṇīyapadānaṃ yathākkamaṃ mūlapariyāye idha gahetvā vuttanayena attho veditabboti sambandho. Vuttapaccanīkatoti ‘‘sutavā ariyasāvako, ariyānaṃ dassāvī, sappurisānaṃ dassāvī’’ti etesaṃ padānaṃ sabbākārena vuttaviparītato attho veditabbo, kovidavinītapadānaṃ pana na sabbappakārena vuttaviparītato. Arahā hi nippariyāyena ariyadhamme kovido ariyadhamme suvinīto ca nāma. Tenāha ‘‘paccanīkato ca sabbākārena…pe… ariyasāvakoti veditabbo’’ti. Saṅkhārupekkhāñāṇaṃ sikhāppattavipassanā. Keci pana ‘‘bhaṅgañāṇato paṭṭhāya sikhāpattavipassanā’’ti vadanti, tadayuttaṃ. Tadanurūpena atthenāti tassa puggalassa anurūpena ariyaṭṭhena, na paṭivedhavasenāti adhippāyo. Kalyāṇaputhujjano hi ayaṃ. Yathā cassa ‘‘yopi kalyāṇaputhujjano’’ti ārabhitvā ‘‘sopi vuccati sikkhatīti sekkho’’ti pariyāyena sekkhasutte (saṃ. ni. 5.13) sekkhabhāvo vutto, evaṃ idha ariyasāvakabhāvo vutto. Vuṭṭhānagāminīvipassanālakkhaṇehi ye ariyasappurisadhammavinayasaṅkhātā bodhipakkhiyadhammā tisso sikkhā eva vā sambhavanti, tesaṃ vasena imassa ariyasāvakādibhāvo vutto. Tenāha ‘‘tadanurūpena atthenā’’ti. Ariyassa sāvakoti vā ariyasāvakatthena eva vutto yathā ‘‘agamā rājagahaṃ buddho’’ti (su. ni. 410). Sikhāppattavipassanāggahaṇañcettha vipassanaṃ ussukkāpetvā anivattipaṭipadāyaṃ ṭhitassa gahaṇatthanti yathāvuttā atthasaṃvaṇṇanā suṭṭhutaraṃ yujjateva.

21. Yathā dhātumukhena vipassanaṃ abhiniviṭṭho dhātukammaṭṭhāniko āyatanādimukhena abhiniviṭṭho āyatanādikammaṭṭhāniko, evaṃ saccamukhena abhiniviṭṭhoti vuttaṃ ‘‘catusaccakammaṭṭhāniko’’ti. Caturoghanittharaṇatthikehi kātabbato kammaṃ, bhāvanā. Kammameva visesādhigamassa ṭhānaṃ kāraṇanti, kamme vā yathāvuttanaṭṭhena ṭhānaṃ avaṭṭhānaṃ bhāvanārambhokammaṭṭhānaṃ, tadeva catusaccamukhena pavattaṃ etassa atthīti catusaccakammaṭṭhāniko. Ubhayaṃ nappavattati etthāti appavatti. Uggahitacatusaccakammaṭṭhānoti ca catusaccakammaṭṭhānaṃ pāḷito atthato ca uggahetvā manasikārayoggaṃ katvā ṭhito. Vipassanāmaggaṃ samāruḷhoti sappaccayanāmarūpadassane patiṭṭhāya tadeva nāmarūpaṃ aniccādito sammasanto. Samannāharatīti vipassanāvajjanaṃ sandhāyāha, tasmā yathā ‘‘idaṃ dukkha’’nti vipassanāñāṇaṃ pavattati, evaṃ samannāharati āvajjatīti attho. Kathaṃ panettha ‘‘manasi karotī’’ti iminā ‘‘vipassatī’’ti ayamattho vutto hotīti āha ‘‘ettha…pe… vuttā’’ti. Etthāti ca imasmiṃ sutteti attho. Vipassatīti ca yathā upari visesādhigamo hoti, evaṃ ñāṇacakkhunā vipassati, oloketīti attho. Maggopi vattabbo. Purimañhi saccadvayaṃ gambhīrattā duddasaṃ, itaraṃ duddasattā gambhīraṃ.

Abhinivesoti vipassanābhiniveso vipassanāpaṭipatti. Tadārammaṇeti taṃ rūpakkhandhaṃ ārammaṇaṃ katvā pavatte. Yāthāvasarasalakkhaṇaṃ vavatthapetvāti aviparītaṃ attano ārammaṇaṃ sabhāvacchedanādikiccañceva aññāṇādilakkhaṇañca asaṅkarato hadaye ṭhapetvā. Iminā pubbe nāmarūpaparicchede katepi dhammānaṃ salakkhaṇavavatthāpanaṃ paccayapariggahena suvavatthāpitaṃ nāma hotīti dasseti yathā ‘‘dvikkhattuṃ baddhaṃ subaddha’’nti. Evañhi ñātapariññāya kiccaṃ siddhaṃ nāma hoti. Paccayato paccayuppannato ca vavatthāpitattā pākaṭabhāvena siddhenapi siddhabhāvo pākaṭo hotīti vuttaṃ ‘‘ahutvā hontī’’ti. Aniccalakkhaṇaṃ āropetīti asato hi uppādena bhavitabbaṃ, na sato, uppādavantato ca nesaṃ ekantena icchitabbā paccayāyattavuttibhāvato, sati uppāde avassaṃbhāvī nirodhoti nattheva niccatāvakāsoti. Sūpaṭṭhitāniccatāya ca udayabbayadhammehi abhiṇhapaṭipīḷanato dukkhamanaṭṭhena dukkhaṃ. Tenāha ‘‘udayabbayapaṭipīḷitattā dukkhāti dukkhalakkhaṇaṃ āropetī’’ti. Katthacipi saṅkhāragate ‘‘mā jīri mā byādhiyī’’ti alabbhanato natthi vasavattananti āha ‘‘avasavattanato anattāti anattalakkhaṇaṃ āropetī’’ti. Paṭipāṭiyāti udayabbayañāṇādiparamparāya.

Tasmiṃ khaṇeti sotāpattimaggakkhaṇe. Ekapaṭivedhenevāti ekañāṇeneva paṭivijjhanena. Paṭivedho paṭighātābhāvena visaye nissaṅgacārasaṅkhātaṃ nibbijjhanaṃ. Abhisamayo avirajjhitvā visayassa adhigamasaṅkhāto avabodho. ‘‘Idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo’’ti paricchinditvā jānanameva vuttanayena paṭivedhoti pariññāpaṭivedho. Ayaṃ yathā ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavattiṃ gahetvā vutto, na pana maggañāṇassa ‘‘idaṃ dukkha’’ntiādināpi vattanato. Tenāha ‘‘na hissa tasmiṃ samaye’’tiādi. Pahīnassa puna appahātabbatāya pakaṭṭhaṃ hānaṃ cajanaṃ samucchindanaṃ pahānaṃ, pahānameva vuttanayena paṭivedhoti pahānapaṭivedho. Ayampi yena kilesena appahīyamānena maggabhāvanāya na bhavitabbaṃ, asati ca maggabhāvanāya yo uppajjeyya, tassa kilesassa padaghātaṃ karontassa anuppattidhammataṃ āpādentassa ñāṇassa tathāpavattiyā paṭighātābhāvena nissaṅgacāraṃ upādāya evaṃ vutto. Sacchikiriyā paccakkhakaraṇaṃ, anussavākāraparivitakkādike muñcitvā sarūpato ārammaṇakaraṇaṃ idaṃ tanti yathāsabhāvato gahaṇaṃ, sā eva vuttanayena paṭivedhoti sacchikiriyāpaṭivedho. Ayaṃ pana yassa āvaraṇassa asamucchindanato ñāṇaṃ nirodhaṃ ālambituṃ na sakkoti, tassa samucchindanato taṃ sarūpato vibhāvitameva pavattatīti evaṃ vutto.

Bhāvanā uppādanā vaḍḍhanā ca, tattha paṭhamamagge uppādanaṭṭhena, dutiyādīsu vaḍḍhanaṭṭhena, ubhayatthāpi vā ubhayathāpi veditabbaṃ. Paṭhamamaggopi hi yathārahaṃ vuṭṭhānagāminiyaṃ pavattaṃ parijānanādiṃ vaḍḍhento pavattoti tatthāpi vaḍḍhanaṭṭhena bhāvanā sakkā viññātuṃ. Dutiyādīsupi appahīnakilesappahānato puggalantarasādhanato uppādanaṭṭhena bhāvanā, sā eva vuttanayena paṭivedhoti bhāvanā paṭivedho. Ayampi hi yathā ñāṇe pavatte pacchā maggadhammānaṃ sarūpaparicchede sammoho na hoti, tathā pavattimeva gahetvā vutto, tiṭṭhatu tāva yathādhigatamaggadhammaṃ yathāpavattesu phaladhammesupi ayaṃ yathādhigatasaccadhammesu viya vigatasammohova hoti. Tena vuttaṃ ‘‘diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo’’ti (dī. ni. 1.299, 356; mahāva. 27, 57). Yato cassa dhammatāsañcoditā yathādhigatasaccadhammāvalambiniyo maggavīthito parato maggaphalapahīnāvasiṭṭhakilesanibbānānaṃ paccavekkhaṇā pavattanti. Dukkhasaccadhammā hi sakkāyadiṭṭhiādayo. Ayañca atthavaṇṇanā ‘‘pariññābhisamayenā’’tiādīsupi vibhāvetabbā. Ekābhisamayena abhisametīti vuttamevatthaṃ vibhūtataraṃ katvā dassetuṃ ‘‘no ca kho aññamaññena ñāṇenā’’tiādi vuttaṃ.

Vitaṇḍavādī panāha ‘‘ariyamaggañāṇaṃ catūsu saccesu nānābhisamayavasena kiccakaraṇaṃ, na ekābhisamayavasena. Tañhi kālena dukkhaṃ pajānāti, kālena samudayaṃ pajahati, kālena nirodhaṃ sacchikaroti, kālena maggaṃ bhāveti, aññathā ekassa ñāṇassa ekasmiṃ khaṇe catukiccakaraṇaṃ na yujjati. Na hidaṃ katthaci diṭṭhampi suttaṃ atthī’’ti. So vattabbo – yadi ariyamaggañāṇaṃ nānābhisamayavasena saccāni abhisameti, na ekābhisamayavasena, evaṃ sante paccekampi saccesu nānakkhaṇeneva pavatteyya, na ekakkhaṇena, tathā sati dukkhādīnaṃ ekadesekadesameva parijānāti pajahatīti āpajjatīti nānābhisamaye paṭhamamaggādīhi pahātabbānaṃ saññojanattayādīnaṃ ekadesekadesappahānaṃ siyāti ekadesasotāpattimaggaṭṭhāditā, tato eva ekadesasotāpannāditā ca āpajjati anantaraphalattā lokuttarakusalānaṃ, na ca taṃ yuttaṃ. Na hi kālabhedena vinā so eva sotāpanno ca asotāpanno cāti sakkā viññātuṃ.

Apicāyaṃ nānābhisamayavādī evaṃ pucchitabbo ‘‘maggañāṇaṃ saccāni paṭivijjhantaṃ kiṃ ārammaṇato paṭivijjhati, udāhu kiccato’’ti? Jānamāno ‘‘kiccato’’ti vadeyya, ‘‘kiccato paṭivijjhantassa kiṃ nānābhisamayenā’’ti vatvā paṭipāṭiyānidassanena saññāpetabbo. Atha ‘‘ārammaṇato’’ti vadeyya, evaṃ sante tassa ñāṇassa vipassanāñāṇassa viya dukkhasamudayānaṃ accantapariññāsamucchedā na yuttā anissaṭattā. Tathā maggadassanaṃ. Na hi maggo sayameva attānaṃ ārabbha pavattatīti yuttaṃ, maggantaraparikappanāya pana anavaṭṭhānaṃ āpajjati, tasmā tīṇi saccāni kiccato, nirodhaṃ kiccato ca ārammaṇato ca paṭivijjhatīti evaṃ asammohato paṭivijjhantassa maggañāṇassa nattheva nānābhisamayo. Vuttañhetaṃ ‘‘yo bhikkhave dukkhaṃ passati, dukkhasamudayampi so passatī’’tiādi. Na cetaṃ kālantaradassanaṃ sandhāya vuttaṃ ‘‘yo nu kho, āvuso, dukkhaṃ passati, dukkhasamudayampi …pe… dukkhanirodhagāminipaṭipadampi so passatī’’ti (saṃ. ni. 5.1100) ekaccadassanasamaṅgino aññasaccadassanasamaṅgibhāvavicāraṇāyaṃ tadatthasādhanatthaṃ āyasmatā gavampatittherena ābhatattā, paccekañca saccattayadassanassa yojitattā, aññathā purimadiṭṭhassa puna adassanato samudayādidassanamayojaniyaṃ siyā. Na hi lokuttaramaggo lokiyamaggo viya katakārībhāvena pavattati samucchedakattā, tathā yojanena ca sabbadassanaṃ dassanantaraparamanti dassanānuparamo siyāti evaṃ āgamato yuttito ca nānābhisamayo na yujjatīti saññāpetabbo. Evaṃ ce saññattiṃ gacchati, iccetaṃ kusalaṃ. No ce gacchati, abhidhamme (kathā. 274) odhisokathāya saññāpetabboti.

Nirodhaṃ ārammaṇatoti nirodhameva ārammaṇatoti niyamo gahetabbo, na ārammaṇatovāti. Tena nirodhe kiccatopi paṭivedho siddho hoti. Tasmiṃ samayeti saccānaṃ abhisamaye. Vīsativatthukātiādi ‘‘tīṇi saññojanānī’’ti vuttānaṃ sarūpadassanaṃ. Catūsu āsavesūti idaṃ abhidhammanayena vuttaṃ, na suttantanayena. Na hi sutte katthaci cattāro āsavā āgatā atthi. Yadi vicikicchā na āsavo, atha kasmā ‘‘sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, ime vuccanti, bhikkhave, āsavā dassanā pahātabbā’’ti vuttanti āha ‘‘dassanā pahātabbā’’tiādi. Ettha pariyāpannattāti etena sammāsaṅkappassa viya paññākkhandhe kiccasabhāgatāya idha vicikicchāya āsavasaṅgaho katoti dasseti.

Sabbo attaggāho sakkāyadiṭṭhivinimutto natthīti vuttaṃ ‘‘channaṃ diṭṭhīnaṃ…pe… vibhattā’’ti. Sā hi diṭṭhi ekasmiṃ cittuppāde santāne ca ṭhitaṃ ekaṭṭhaṃ, tattha paṭhamaṃ sahajātekaṭṭhaṃ, itaraṃ pahānekaṭṭhaṃ, tadubhayampi niddhāretvā dassetuṃ ‘‘diṭṭhāsavehī’’tiādi vuttaṃ. Sabbathāpīti sabbappakārena, sahajātekaṭṭhapahānekaṭṭhappakārehīti attho. Avasesāti diṭṭhāsavato avasiṭṭhā. Tayopi āsavāti kāmāsavabhavāsavaavijjāsavā. Tathā hi pubbe ‘‘catūsu āsavesū’’ti vuttaṃ. Tasmāti yasmā bahū evettha āsavā pahātabbā, tasmā bahuvacananiddeso kato ‘‘ime vuccanti, bhikkhave, āsavā dassanā pahātabbā’’ti. Porāṇānanti aṭṭhakathācariyānaṃ, ‘‘purātanānaṃ majjhimabhāṇakāna’’nti ca vadanti.

Dassanā pahātabbātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

Dassanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Saṃvarāpahātabbaāsavavaṇṇanā

22. Saṃvarādīhīti saṃvarapaṭisevanaadhivāsanaparivajjanavinodanehi. Sabbesampīti catunnampi ariyamaggānaṃ. Ayanti saṃvarāpahātabbādikathā pubbabhāgapaṭipadāti veditabbā. Tathā hi heṭṭhā ‘‘upakkilesavisodhanaṃ ādiṃ katvā āsavakkhayapaṭipattidassanattha’’nti suttantadesanāya payojanaṃ vuttaṃ. Na hi sakkā ādito eva ariyamaggaṃ bhāvetuṃ, atha kho samādinnasīlo indriyesu guttadvāro ‘‘saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī’’ti (dī. ni. 3.348; ma. ni. 2.168) evaṃ vuttaṃ caturāpassenapaṭipattiṃ paṭipajjamāno sammasanavidhiṃ otaritvā anukkamena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā āsave khepeti. Tenāha bhagavā ‘‘seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto, evaṃ kho, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho’’ti (a. ni. 8.20; udā. 45; cūḷava. 385).

Idhāti ayaṃ idha-saddo sabbākārato indriyasaṃvarasaṃvutassa puggalassa sannissayabhūtasāsanaparidīpano, aññasāsanassa tathābhāvapaṭisedhano cāti vuttaṃ ‘‘imasmiṃ sāsane’’ti. Ādīnavapaṭisaṅkhāti ādīnavapaccavekkhaṇā. Sampalimaṭṭhanti (a. ni. ṭī. 3.6.58) ghaṃsitaṃ. Anubyañjanasoti hatthapādahasitakathitavilokitādippakārabhāgaso. Tañhi ayoniso manasikaroto kilesānaṃ anu anu byañjanato ‘‘anubyañjana’’nti vuccati. Nimittaggāhoti itthipurisanimittādikassa vā kilesavatthubhūtassa vā nimittassa gāho. Ādittapariyāyanayenāti ādittapariyāye (saṃ. ni. 4.28; mahāva. 54) āgatanayena veditabbā ādīnavapaṭisaṅkhāti yojanā. Yathā itthiyā indriyanti itthindriyaṃ, na evamidaṃ, idaṃ pana cakkhumeva indriyanti cakkhundriyanti. Titthakāko viyāti titthe kāko titthakāko, nadiyā samatikkamanatitthe niyataṭṭhitiko. Āvāṭakacchapotiādīsupi eseva nayo.

Evaṃ tappaṭibaddhavuttitāya cakkhundriye niyataṭṭhāno saṃvaro cakkhundriyasaṃvaro. Muṭṭhassaccaṃ satipaṭipakkhā akusaladhammā. Yadipi aññattha asaṅkheyyampi bhavaṅgacittaṃ nirantaraṃ uppajjati, pasādaghaṭṭanāvajjanuppādānaṃ pana antare dve eva bhavaṅgacittāni uppajjantīti ayaṃ cittaniyāmoti āha bhavaṅge ‘‘dvikkhattuṃ uppajjitvā niruddhe’’ti.

Javanakkhaṇe pana sace dussīlyaṃ vātiādi (visuddhi. ṭī. 1.15; dha. sa. mūlaṭī. 1352) puna avacanatthaṃ idheva sabbaṃ vuttanti chasu dvāresu yathāsambhavaṃ yojetabbaṃ. Na hi pañcadvāre kāyavacīduccaritasaṅkhāto dussīlyasaṃvaro atthīti so manodvāravasena, itaro channampi dvārānaṃ vasena yojetabbo. Muṭṭhassaccādīnañhi satipaṭipakkhādilakkhaṇānaṃ akusaladhammānaṃ siyā pañcadvāre uppatti, na tveva kāyikavācasikavītikkamabhūtassa dussīlyassa tattha uppatti pañcadvārikajavanānaṃ aviññattijanakattāti.

Yathā kinti yena pakārena javane uppajjamāno asaṃvaro ‘‘cakkhudvāre asaṃvaro’’ti vuccati, taṃ nidassanaṃ kinti attho. Yathātiādinā nagaradvāre asaṃvare sati taṃsambandhānaṃ gharādīnaṃ asaṃvutatā viya javane asaṃvare sati taṃsambandhānaṃ dvārādīnaṃ asaṃvutatāti aññāsaṃvare aññāsaṃvutatāsāmaññameva nidasseti, na pubbāparasāmaññaṃ, antobahisāmaññaṃ vā. Sambandho ca javanena dvārādīnaṃ ekasantatipariyāpannatāya eva daṭṭhabbo. Paccayabhāvena purimanipphannaṃ javanakāle asantampi bhavaṅgādi phalanipphattiyā cakkhādi viya santaṃyeva nāma. Na hi dharamānaṃyeva ‘‘santa’’nti vuccati, tasmā sati dvārabhavaṅgādike pacchā uppajjamānaṃ javanaṃ bāhiraṃ viya katvā nagaradvārasamānaṃ vuttaṃ. Itarañca antonagaragharādisamānaṃ. Javanassa hi paramatthato asatipi bāhirabhāve itarassa ca abbhantarabhāve ‘‘pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’nti (a. ni. 1.49) ādivacanato āgantukabhūtassa kadāci kadāci uppajjamānassa javanassa bāhirabhāvo, tabbidhurasabhāvassa itarassa abbhantarabhāvo ca pariyāyato veditabbo. Javane vā asaṃvare uppanne tato paraṃ dvārabhavaṅgādīnaṃ asaṃvarahetubhāvāpattito nagaradvārasadisena javanena pavisitvā dussīlyādicorānaṃ dvārabhavaṅgādīsu musanaṃ kusalabhaṇḍavināsanaṃ daṭṭhabbaṃ. Uppanne hi asaṃvare dvārādīnaṃ tassa hetubhāvo paññāyati, so ca uppajjamānoyeva dvārādīnaṃ saṃvarūpanissayabhāvaṃ paṭibāhentoyeva pavattatīti ayañhettha asaṃvarādīnaṃ pavattinayo. Pañcadvāre rūpādiārammaṇe āpāthagate yathāpaccayaṃ akusalajavane uppajjitvā bhavaṅgaṃ otiṇṇe manodvārikajavanaṃ taṃyeva ārammaṇaṃ katvā bhavaṅgaṃ otarati, puna tasmiṃyeva dvāre ‘‘itthī puriso’’tiādinā visayaṃ vavatthapetvā javanaṃ bhavaṅgaṃ otarati, puna vāre rajjanādivasena javanaṃ javati, punapi yadi tādisaṃ ārammaṇaṃ āpāthamāgacchati, taṃsadisameva pañcadvāre rūpādīsu javanaṃ uppajjati. Taṃ sandhāya vuttaṃ ‘‘evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi agutta’’ntiādi. Ayaṃ tāva asaṃvarapakkhe atthavaṇṇanā.

Saṃvarapakkhepi imināva nayena attho veditabbo. Saṃvarena samannāgato puggalo saṃvutoti vuttoti āha ‘‘upetoti vuttaṃ hotī’’ti. Ekajjhaṃ katvāti ‘‘pātimokkhasaṃvarasaṃvuto’’ti padañca atthato abhinnaṃ samānaṃ katvā. Ayameva cettha attho sundarataro uparipāḷiyā saṃsandanato. Tenāha ‘‘tathāhī’’tiādi. Yanti ādesoti iminā liṅgavipallāsena saddhiṃ vacanavipallāso katoti dasseti, nipātapadaṃ vā etaṃ paccattaputhuvacanatthaṃ. Vighātakarāti cittavighātakaraṇā cittadukkhanibbattakā ca. Yathāvuttakilesahetukā dāhānubandhā vipākā eva vipākapariḷāhā. Yathā panettha āsavā aññe ca vighātakarā kilesavipākapariḷāhā sambhavanti, taṃ dassetuṃ ‘‘cakkhudvārehī’’tiādi vuttaṃ, taṃ suviññeyyameva. Ettha ca saṃvaraṇūpāyo, saṃvaritabbaṃ, saṃvaro, yato so saṃvaro, yattha saṃvaro, yañca saṃvaraphalanti ayaṃ vibhāgo veditabbo. Kathaṃ? Paṭisaṅkhā yonisoti hi saṃvaraṇūpāyo. Cakkhundriyaṃ saṃvaritabbaṃ. Saṃvaraggahaṇena gahitā sati saṃvaro. Asaṃvutassāti saṃvaraṇāvadhi. Asaṃvarato hi saṃvaraṇaṃ. Saṃvaritabbaggahaṇena siddho idha saṃvaravisayo. Cakkhundriyañhi saṃvarañāṇaṃ rūpārammaṇe saṃvarīyatīti avuttasiddhoyamattho. Āsavatannimittakilesādipariḷāhābhāvo phalaṃ. Evaṃ sotadvārādīsupi yojetabbaṃ. Sabbatthevāti manodvāre pañcadvāre cāti sabbasmiṃ dvāre.

Saṃvarāpahātabbaāsavavaṇṇanā niṭṭhitā.

Paṭisevanāpahātabbaāsavavaṇṇanā

23. Paṭisaṅkhā yoniso cīvarantiādīsu ‘‘sītassa paṭighātāyā’’tiādinā vuttaṃ paccavekkhaṇameva yoniso paṭisaṅkhā. Īdisanti evarūpaṃ iṭṭhārammaṇaṃ. Bhavapatthanāya assādayatoti bhavapatthanāmukhena bhāvitaṃ ārammaṇaṃ assādentassa. Cīvaranti nivāsanādi yaṃ kiñci cīvaraṃ. Paṭisevatīti nivāsanādivasena paribhuñjati. Yāvadevāti payojanaparimāṇaniyamanaṃ. Sītapaṭighātādiyeva hi yogino cīvarapaṭisevane payojanaṃ. Sītassāti dhātukkhobhato vā utupariṇāmato vā uppannasītassa. Paṭighātāyāti paṭibāhanatthaṃ tappaccayassa vikārassa vinodanatthaṃ. Uṇhassāti aggisantāpato uppannassa uṇhassa. Ḍaṃsādayo pākaṭāyeva. Puna yāvadevāti niyatapayojanaparimāṇaniyamanaṃ. Niyatañhi payojanaṃ cīvarapaṭisevanassa hirikopīnapaṭicchādanaṃ, itaraṃ kadāci kadāci. Hirikopīnanti sambādhaṭṭhānaṃ. Yasmiñhi aṅge vivaṭe hirīkuppati vinassati, taṃ hiriyā kopanato hirikopīnaṃ, tassa paṭicchādanatthaṃ cīvaraṃ paṭisevati.

Piṇḍapātanti yaṃ kiñci āhāraṃ. So hi piṇḍolyena bhikkhanāya patte patanato tattha tattha laddhabhikkhāpiṇḍānaṃ pāto sannipātoti ‘‘piṇḍapāto’’ti vuccati. Neva davāyāti na kīḷanāya. Na madāyāti na balamadamānamadapurisamadatthaṃ. Na maṇḍanāyāti na aṅgapaccaṅgānaṃ pīṇanabhāvatthaṃ. Na vibhūsanāyāti na tesaṃyeva sobhanatthaṃ, chavisampatiatthanti attho. Imāni ca padāni yathākkamaṃ moha-dosa-saṇṭhāna-vaṇṇa-rāgūpanissaya-pahānatthāni veditabbāni. Purimaṃ vā dvayaṃ attano attano saṃkilesuppattinisedhanatthaṃ, itaraṃ parassapi. Cattāripi kāmasukhallikānuyogassa pahānatthaṃ vuttānīti veditabbāni. Kāyassāti rūpakāyassa. Ṭhitiyā yāpanāyāti pabandhaṭṭhitatthañceva pavattiyā avicchedanatthañca cirakālaṭṭhitatthaṃ jīvitindriyassa pavattāpanatthaṃ. Vihiṃsūparatiyāti jighacchādukkhassa uparamaṇatthaṃ. Brahmacariyānuggahāyāti sāsanamaggabrahmacariyānaṃ anuggahatthaṃ. Itīti evaṃ iminā upāyena. Purāṇañca vedanaṃ paṭihaṅkhāmīti purāṇaṃ abhuttapaccayā uppajjanakavedanaṃ paṭihanissāmi. Navañca vedanaṃ na uppādessāmīti navaṃ bhuttapaccayā uppajjanakavedanaṃ na uppādessāmīti. Tassā hi anuppannāya anuppajjanatthameva āhāraṃ paribhuñjati. Ettha ca abhuttapaccayā uppajjanakavedanā nāma yathāpavattā jighacchānimittā vedanā. Sā hi abhuñjantassa bhiyyo bhiyyo pavaḍḍhanavasena uppajjati, bhuttapaccayā uppajjanakavedanāpi khudānimittāva aṅgadāhasūlādivedanā appavattā. Sā hi bhuttapaccayā anuppannāva na uppajjissatīti. Vihiṃsānimittatā cetāsaṃ vihiṃsāya viseso.

Yātrā ca me bhavissatīti yāpanā ca me catunnaṃ iriyāpathānaṃ bhavissati. Yāpanāyāti iminā jīvitindriyayāpanā vuttā, idha catunnaṃ iriyāpathānaṃ avicchedasaṅkhātā yāpanāti ayametāsaṃ viseso. Anavajjatā ca phāsuvihāro cāti ayuttapariyesanapaṭiggahaṇaparibhogaparivajjanena anavajjatā, parimitaparibhogena phāsuvihāro. Asappāyāparimitabhojanapaccayā aratitandīvijambhitāviññugarahādidosābhāvena vā anavajjatā, sappāyaparimitabhojanapaccayā kāyabalasambhavena phāsuvihāro. Yāvadatthaudarāvadehakabhojanaparivajjanena seyyasukhapassasukhamiddhasukhādīnaṃ abhāvato anavajjatā, catupañcālopamattaññīnabhojanena catuiriyāpathayogyatāpādanato phāsuvihāro. Vuttañhetaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Ettāvatā payojanapariggaho, majjhimā ca paṭipadā dīpitā hoti.

Senāsananti sayanañca āsanañca. Yattha hi vihārādike seti nipajjati, āsati nisīdati, taṃ senāsanaṃ. Utuparissayavinodanapaṭisallānārāmatthanti utuyeva parisahanaṭṭhena parissayo, sarīrābādhacittavikkhepakaro, atha vā yathāvutto utu ca sīhabyagghādipākaṭaparissayo ca rāgadosādipaṭicchannaparissayo ca utuparissayo, tassa vinodanatthañceva ekībhāvasukhatthañca. Idañca cīvarapaṭisevane hirikopīnapaṭicchādanaṃ viya tassa niyatapayojananti puna ‘‘yāvadevā’’ti vuttaṃ.

Gilānapaccayabhesajjaparikkhāranti rogassa paccanīkappavattiyā gilānapaccayo, tato eva bhisakkassa anuññātavatthutāya bhesajjaṃ, jīvitassa parivārasambhārabhāvehi parikkhāro cāti gilānapaccayabhesajjaparikkhāro, taṃ. Uppannānanti jātānaṃ nibbattānaṃ. Veyyābādhikānanti byābādhato dhātukkhobhato ca tannibbattarogato ca jātānaṃ. Vedanānanti dukkhavedanānaṃ. Abyābajjhaparamatāyāti niddukkhaparamabhāvāya paṭisevāmīti yojanā. Evamettha saṅkhepeneva pāḷivaṇṇanā veditabbā. Navavedanuppādanatopīti na kevalaṃ āyatiṃ eva vipākapariḷāhā, atha kho atibhojanapaccayā alaṃsāṭakādīnaṃ viya navavedanuppādanatopi veditabbāti attho.

Paṭisevanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Adhivāsanāpahātabbaāsavavaṇṇanā

24. Khamoti khamanako. Kammaṭṭhānikassa calanaṃ nāma kammaṭṭhānapariccāgoti āha ‘‘calati kampati kammaṭṭhānaṃ vijahatī’’ti. Adhimattampi uṇhaṃ sahati, sahanto ca na naggasamaṇādayo viya sahati, atha kho kammaṭṭhānāvijahanenāti āha ‘‘sveva thero viyā’’ti. Bahicaṅkameti leṇato bahi caṅkame. Uṇhabhayenevāti narakaggiuṇhabhayeneva. Tenāha ‘‘avīcimahānirayaṃ paccavekkhitvā’’ti, tampi ‘‘mayā anekakkhattuṃ anubhūtaṃ, idaṃ pana tato mudutara’’nti evaṃ paccavekkhitvā. Etthāti etasmiṃ ṭhāne. Aggisantāpova veditabbo sūriyasantāpassa parato vuccamānattā.

Parisuddhasīlohamasmīti sabbathāpi ‘‘visuddhasīlohamasmī’’ti maraṇaṃ aggahetvā avippaṭisāramūlikaṃ pītiṃ uppādesi. Saha pītuppādāti pharaṇapītiyā uppādena saheva. Visaṃ nivattitvāti pītivegena ajjhotthataṃ daṭṭhamukheneva bhassitvā. Tatthevāti sappena daṭṭhaṭṭhāneyeva. Cittekaggataṃ labhitvāti ‘‘pītimanassa kāyo passambhatī’’tiādinā (dī. ni. 1.466; 3.359; saṃ. ni. 5.376; a. ni. 3.96; 11.12) nayena samādhānaṃ pāpuṇitvā.

Paccayesu santoso bhāvanāya ca āramitabbaṭṭhānatāya ārāmo assāti paccayasantosabhāvanārāmo, tassa bhāvo paccaya…pe… rāmatā, tāya. Mahātheroti vuḍḍhataro thero. Vacanameva tadatthaṃ ñāpetukāmānaṃ pathoti vacanapatho.

Asukhaṭṭhena vā tibbā. Yañhi na sukhaṃ, taṃ aniṭṭhaṃ ‘‘tibba’’nti vuccati. Evaṃsabhāvoti ‘‘adhivāsanajātiyo’’ti padassa atthamāha. Muhuttena khaṇeva vāte hadayaṃ phāletuṃ āraddheyeva. Anāgāmī hutvā parinibbāyīti arahattaṃ patvā parinibbāyi.

Evaṃ sabbatthāti ‘‘uṇhena phuṭṭhassa sītaṃ patthayato’’tiādinā sabbattha uṇhādinimittaṃ kāmāsavuppatti veditabbā, sītaṃ vā uṇhaṃ vā aniṭṭhanti adhippāyo. Attaggāhe sati attaniyaggāhoti āha ‘‘mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo’’ti. Sītādike upagate sahantī khamantī te attano upari vāsentī viya hotīti vuttaṃ ‘‘āropetvā vāsetiyevā’’ti. Na nirassatīti na vidhunati. Yo hi sītādike na sahati, so te nirassanto vidhunanto viya hotīti.

Adhivāsanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Parivajjanāpahātabbaāsavavaṇṇanā

25. Ahaṃ samaṇoti (a. ni. ṭī. 3.6.58) ‘‘ahaṃ samaṇo, kiṃ mama jīvitena vā maraṇena vā’’ti evaṃ acintetvāti adhippāyo. Paccavekkhitvāti gāmappadesaṃ payojanādiñca paccavekkhitvā. Paṭikkamatīti hatthiādīnaṃ samīpagamanato apakkamati. Kaṇṭakā yattha tiṭṭhanti, taṃ kaṇṭakaṭṭhānaṃ. Amanussaduṭṭhānīti amanussasañcārena dūsitāni, saparissayānīti attho. Samānanti samaṃ, avisamanti attho. Akāsi vā tādisaṃ anācāraṃ.

Sīlasaṃvarasaṅkhātenāti ‘‘kathaṃ parivajjanaṃ sīla’’nti yadettha vattabbaṃ, taṃ heṭṭhā vuttameva. Apica ‘‘caṇḍaṃ hatthiṃ parivajjetī’’ti vacanato hatthiādiparivajjanampi bhagavato vacanānuṭṭhānanti katvā ācārasīlamevāti veditabbaṃ.

Parivajjanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Vinodanāpahātabbaāsavavaṇṇanā

26. Itipīti iminā kāraṇena, ayonisomanasikārasamuṭṭhitattāpi lobhādisahagatattāpi kusalapaṭipakkhatopītiādīhi kāraṇehi ayaṃ vitakko akusaloti attho. Iminā nayena sāvajjotiādīsupi attho veditabbo. Ettha ca akusalotiādinā diṭṭhadhammikaṃ kāmavitakkassa ādīnavaṃ dasseti, dukkhavipākoti iminā samparāyikaṃ. Attabyābādhāya saṃvattatītiādīsupi imināva nayena ādīnavavibhāvanā veditabbā. Uppannassa kāmavitakkassa anadhivāsanaṃ nāma puna tādisassa anuppādanaṃ, taṃ panassa pahānaṃ vinodanaṃ byantikaraṇaṃ anabhāvagamananti ca vattuṃ vaṭṭatīti pāḷiyaṃ ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’ti vatvā ‘‘pajahatī’’tiādi vuttanti tamatthaṃ dassento ‘‘anadhivāsento kiṃ karotīti pajahatī’’tiādimāha. Pahānañcettha vikkhambhanameva, na samucchedoti dassetuṃ ‘‘vinodetī’’tiādi vuttanti vikkhambhanavaseneva attho dassito.

Kāmavitakkoti sampayogato ārammaṇato ca kāmasahagato vitakko. Tenāha ‘‘kāmapaṭisaṃyutto takko’’tiādi. Kāmapaṭisaṃyuttoti hi kāmarāgasaṅkhātena kāmena sampayutto vatthukāmasaṅkhātena paṭibaddho ca. Uppannuppanneti tesaṃ pāpavitakkānaṃ uppādāvatthāgahaṇaṃ vā kataṃ siyā anavasesaggahaṇaṃ vā. Tesu paṭhamaṃ sandhāyāha ‘‘upannamatte’’ti, sampatijāteti attho. Anavasesaggahaṇaṃ byāpanicchāya hotīti dassetuṃ ‘‘satakkhattumpi uppanne’’ti vuttaṃ. Ñātivitakkoti ‘‘amhākaṃ ñātayo sukhajīvino sampattiyuttā’’tiādinā gehassitapemavasena ñātake ārabbha uppannavitakko. Janapadavitakkoti ‘‘amhākaṃ janapado subhikkho sampannasasso ramaṇīyo’’tiādinā gehassitapemavaseneva janapadaṃ ārabbha uppannavitakko. Ukkuṭikappadhānādīhi dukkhe nijjiṇṇe samparāye attā sukhī hoti amaroti dukkarakārikāya paṭisaṃyutto amaratthāya vitakko, taṃ vā ārabbha amarāvikkhepadiṭṭhisahagato amaro ca so vitakko cāti amaravitakko. Parānuddayatāpaṭisaṃyuttoti paresu upaṭṭhākādīsu sahanandikādivasena pavatto anuddayatāpatirūpako gehassitapemena paṭisaṃyutto vitakko. Lābhasakkārasilokapaṭisaṃyuttoti cīvarādilābhena ceva sakkārena ca kittisaddena ca ārammaṇakaraṇavasena paṭisaṃyutto. Anavaññattipaṭisaṃyuttoti ‘‘aho vata maṃ pare na avajāneyyuṃ, na heṭṭhā katvā maññeyyuṃ, pāsāṇacchattaṃ viya garuṃ kareyyu’’nti uppannavitakko.

Kāmavitakko kāmasaṅkappanasabhāvattā kāmasaṅkappapavattiyā sātisayattā ca kāmanākāroti āha ‘‘kāmavitakko panettha kāmāsavo’’ti. Tabbisesoti kāmāsavaviseso, rāgasahavuttīti adhippāyo. Kāmavitakkādike vinodeti attano santānato nīharati etenāti vinodanaṃ, vīriyanti āha ‘‘vīriyasaṃvarasaṅkhātena vinodanenā’’ti.

Vinodanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Bhāvanāpahātabbaāsavavaṇṇanā

27. ‘‘Satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiyo paripūrentī’’ti (saṃ. ni. 5.187) vacanato vijjāvimuttīnaṃ anadhigamo tato ca sakalavaṭṭadukkhānativatti abhāvanāya ādīnavo, vuttavipariyāyena bhagavato orasaputtabhāvādivasena ca bhāvanāya ānisaṃso veditabbo. Uparimaggattayasamayasambhūtāti dutiyādimaggakkhaṇe jātā, bhāvanādhikārato dutiyamaggādipariyāpannāti attho. Nanu ca te lokuttarā eva, kasmā visesanaṃ katanti? Nayidaṃ visesanaṃ, visesitabbaṃ panetaṃ, lokuttarabojjhaṅgā eva adhippetā, te ca kho uparimaggattayasamayasambhūtāti. Bojjhaṅgesu asammohatthanti vipassanājhānamaggaphalabojjhaṅgesu sammohābhāvatthaṃ. Missakanayena hi bojjhaṅgesu vuccamānesu tadaṅgādivivekadassanavasena vipassanābojjhaṅgādayo vibhajitvā vuccanti, na nibbattitalokuttarabojjhaṅgā evāti bojjhaṅgesu sammoho na hoti bojjhaṅgabhāvanāpaṭipattiyā ca sammadeva pakāsitattā. Idha panāti imasmiṃ sutte, imasmiṃ vā adhikāre. Lokuttaranayo eva gahetabbo bhāvanāmaggassa adhikatattā.

Ādipadānanti (a. ni. ṭī. 1.1.418) ‘‘satisambojjhaṅga’’nti evamādīnaṃ tasmiṃ tasmiṃ vākye ādibhūtānaṃ padānaṃ. Atthatoti visesavasena sāmaññavasena ca padatthato. Lakkhaṇādīhīti lakkhaṇarasapaccupaṭṭhānato. Kamatoti anupubbito. Anūnādhikatoti tāvattakato. Vibhāvināti viññunā.

Satisambojjhaṅgeti satisambojjhaṅgapade. Saraṇaṭṭhenāti anussaraṇaṭṭhena. Cirakatādibhedaṃ ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ. Udake alābu viya pilavitvā gantuṃ adatvā pāsāṇassa viya niccalassa ārammaṇassa ṭhapanaṃ sāraṇaṃ asammuṭṭhatākaraṇaṃ apilāpanaṃ. Vuttampi hetaṃ milindapañhe. Bhaṇḍāgārikoti bhaṇḍagopako. Apilāpe karoti apilāpeti. Therenāti nāgasenattherena. Sammosapaccanīkaṃ kiccaṃ asammoso, na sammosābhāvamattaṃ. Gocarābhimukhabhāvapaccupaṭṭhānāti kāyādiārammaṇābhimukhabhāvapaccupaṭṭhānā.

Bodhiyā dhammasāmaggiyā, aṅgo avayavo, bodhissa vā ariyasāvakassa aṅgo kāraṇaṃ. Patiṭṭhānāyūhanā oghataraṇasuttavaṇṇanāyaṃ (saṃ. ni. aṭṭha. 1.1.1) –

‘‘Kilesavasena patiṭṭhānaṃ, abhisaṅkhāravasena āyūhanā. Taṇhādiṭṭhīhi patiṭṭhānaṃ, avasesakilesābhisaṅkhārehi āyūhanā. Taṇhāvasena patiṭṭhānaṃ, diṭṭhivasena āyūhanā. Sassatadiṭṭhiyā patiṭṭhānaṃ, ucchedadiṭṭhiyā āyūhanā. Līnavasena patiṭṭhānaṃ, uddhaccavasena āyūhanā. Kāmasukhānuyogavasena patiṭṭhānaṃ, attakilamathānuyogavasena āyūhanā. Sabbākusalābhisaṅkhāravasena patiṭṭhānaṃ, sabbalokiyakusalābhisaṅkhāravasena āyūhanā’’ti –

Vuttesu pakāresu idha avuttānaṃ vasena veditabbā. Yā hi ayaṃ bodhīti vuccatīti yojetabbaṃ. ‘‘Bujjhatī’’ti padassa paṭibujjhatīti atthoti āha ‘‘kilesasantānaniddāya uṭṭhahatī’’ti. Taṃ pana paṭibujjhanaṃ atthato catunnaṃ saccānaṃ paṭivedho, nibbānasseva vā sacchikiriyāti āha ‘‘cattārī’’tiādi. Jhānaṅgamaggaṅgādayo viyāti yathā aṅgāni eva jhānamaggā, na aṅgavinimuttā, evamidhāpīti attho. Senaṅgarathaṅgādayo viyāti etena puggalapaññattiyā avijjamānapaññattibhāvaṃ dasseti.

Bodhāya saṃvattantīti bojjhaṅgāti idaṃ kāraṇattho aṅga-saddoti katvā vuttaṃ. Bujjhantīti bodhiyo, bodhiyo eva aṅgāti bojjhaṅgāti vuttaṃ ‘‘bujjhantīti bojjhaṅgā’’ti. Anubujjhantīti vipassanādīnaṃ kāraṇānaṃ bujjhitabbānañca saccānaṃ anurūpaṃ bujjhanti. Paṭibujjhantīti kilesaniddāya uṭṭhahanato paccakkhabhāvena vā paṭimukhaṃ bujjhanti. Sambujjhantīti aviparītabhāvena sammā ca bujjhanti. Evaṃ upasaggānaṃ atthavisesadīpanatā daṭṭhabbā. Bodhi-saddo hi sabbavisesayuttaṃ bujjhanaṃ sāmaññena gahetvā ṭhito.

Vicinātīti ‘‘tayidaṃ dukkha’’ntiādinā vīmaṃsati. Obhāsanaṃ dhammānaṃ yathābhūtasabhāvapaṭicchādakassa sammohassa viddhaṃsanaṃ yathā āloko andhakārassa. Yasmiṃ dhamme sati vīro nāma hoti, so dhammo vīrabhāvo. Īrayitabbatoti pavattetabbato. Kosajjapakkhato patituṃ appadānavasena sampayuttānaṃ paggaṇhanaṃ paggaho. Upatthambhanaṃ anubalappadānaṃ. Osīdanaṃ layāpatti, tappaṭipakkhato anosīdanaṃ daṭṭhabbaṃ. Pīṇayatīti tappeti vaḍḍheti vā. Pharaṇaṃ paṇītarūpehi kāyassa byāpanaṃ. Tuṭṭhi nāma pīti. Udaggabhāvo odagyaṃ, kāyacittānaṃ ukkhipananti attho. Kāyacittadarathapassambhanatoti kāyadarathassa cittadarathassa ca passambhanato vūpasamanato. Kāyoti cettha vedanādayo tayo khandhā. Daratho sārambho, dukkhadomanassapaccayānaṃ uddhaccādikilesānaṃ, tappadhānānaṃ vā catunnaṃ khandhānaṃ adhivacanaṃ. Uddhaccādikilesapaṭipakkhabhāvo daṭṭhabbo, evañcettha passaddhiyā aparipphandanasītibhāvo daṭṭhabbo asāraddhabhāvato. Tenāha bhagavā ‘‘passaddho kāyo asāraddho’’ti (ma. ni. 1.52).

Samādhānatoti sammā cittassa ādhānato ṭhapanato. Avikkhepo sampayuttānaṃ avikkhittatā, yena sasampayuttā dhammā avikkhittā honti, so dhammo avikkhepoti. Avisāro attano eva avisaraṇasabhāvo. Sampiṇḍanaṃ sampayuttānaṃ avippakiṇṇabhāvāpādanaṃ nhānīyacuṇṇānaṃ udakaṃ viya. Cittaṭṭhitipaccupaṭṭhānoti ‘‘cittassa ṭhitī’’ti (dha. sa. 11) vacanato cittassa pabandhaṭhitipaccupaṭṭhāno. Ajjhupekkhanatoti udāsīnabhāvato. ti bojjhaṅgaupekkhā. Samappavatte dhamme paṭisañcikkhati upapattito ikkhati tadākārā hutvā pavattatīti paṭisaṅkhānalakkhaṇā, evañca katvā ‘‘paṭisaṅkhā santiṭṭhanā gahaṇe majjhattatā’’ti upekkhākiccādhimattatāya saṅkhārupekkhā vuttā. Sampayuttadhammānaṃ yathāsakakiccakaraṇavasena samaṃ pavattanapaccayatā samavāhitā. Alīnānuddhatappavattipaccayatā ūnādhikatānivāraṇaṃ. Sampayuttānaṃ asamappavattihetukapakkhapātaṃ upacchindantī viya hotīti vuttaṃ ‘‘pakkhapātupacchedarasā’’ti. Ajjhupekkhanameva majjhattabhāvo.

Sabbasmiṃ līnapakkhe uddhaccapakkhe ca atthikā patthanīyā icchitabbāti sabbatthikā, taṃ sabbatthikaṃ. Samānakkhaṇapavattīsu sattasupi sambojjhaṅgesu vācāya kamappavattito paṭipāṭiyā vattabbesu yaṃ kiñci paṭhamaṃ avatvā satisambojjhaṅgasseva paṭhamaṃ vacanassa kāraṇaṃ sabbesaṃ upakārakattanti vuttaṃ ‘‘sabbesa’’ntiādi. Sabbesanti ca līnuddhaccapakkhikānaṃ, aññathā sabbepi sabbesaṃ paccayāti.

‘‘Kasmā satteva bojjhaṅgā vuttā’’ti codako saddhālobhādīnampi bojjhaṅgabhāvaṃ āsaṅkati, itaro satiādīnaṃyeva bhāvanāya upakārataṃ dassento ‘‘līnuddhaccapaṭipakkhato sabbatthikato cā’’tiādimāha. Tattha līnassāti atisithilavīriyatādīhi bhāvanāvīthiṃ anotaritvā saṃkuṭitassa cittassa. Tadā hi passaddhisamādhiupekkhāsambojjhaṅgā na bhāvetabbā. Tañhi etehi allatiṇādīhi viya paritto aggi dussamuṭṭhāpiyaṃ hotīti. Tenāha bhagavā ‘‘seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyyā’’tiādi (saṃ. ni. 5.234). Dhammavicayavīriyapītisambojjhaṅgā pana bhāvetabbā, sukkhatiṇādīhi viya paritto aggi līnaṃ cittaṃ etehi susamuṭṭhāpiyaṃ hotīti. Tena vuttaṃ ‘‘yasmiñca kho’’tiādi. Tattha yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanā veditabbā. Vuttañhetaṃ ‘‘atthi, bhikkhave, kusalākusalā dhammā…pe… pītisambojjhaṅgassa bhiyyobhāvāya…pe… saṃvattatī’’ti (saṃ. ni. 5.232). Tattha sabhāvasāmaññalakkhaṇapaṭivedhavasena pavattamanasikāro…pe… dhammavicayasambojjhaṅgādayo bhāveti nāma.

Uddhaccassāti cittassa accāraddhavīriyatādīhi sītibhāvapatiṭṭhitabhāvaṃ anotiṇṇatāya, tadā dhammavicayavīriyapītisambojjhaṅgā na bhāvetabbā. Tañhi etehi sukkhatiṇādīhi viya aggikkhandho duvūpasamayaṃ hoti. Tenāha bhagavā ‘‘seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyyā’’tiādi (saṃ. ni. 5.234). Passaddhisamādhiupekkhāsambojjhaṅgā pana bhāvetabbā, allatiṇādīhi viya aggikkhandho uddhataṃ cittaṃ etehi suvūpasamayaṃ hoti. Tena vuttaṃ ‘‘yasmiñca kho’’tiādi. Etthāpi yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanā veditabbā. Vuttañhetaṃ ‘‘atthi, bhikkhave, kāyapassaddhi cittapassaddhi…pe… upekkhāsambojjhaṅgassa bhiyyobhāvāya saṃvattatī’’ti (saṃ. ni. 5.232). Tattha yathāssa passaddhiādayo uppannapubbā, taṃ ākāraṃ sallakkhetvā tesaṃ uppādanavasena tathā manasikarontova passaddhisambojjhaṅgādayo bhāveti nāma. Satisambojjhaṅgo pana sabbattha bahūpakāro. So hi cittaṃ līnapakkhikānaṃ passaddhiādīnaṃ vasena layāpattito, uddhaccapakkhikānañca dhammavicayādīnaṃ vasena uddhaccapātato rakkhati, tasmā so loṇadhūpanaṃ viya sabbabyañjanesu sabbakammikaamacco viya ca rājakiccesu sabbattha icchitabbo. Tenāha ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234).

Ñatvā ñātabbāti (saṃ. ni. ṭī. 1.1.129) sambandho. Vaḍḍhi nāma vepullaṃ bhiyyobhāvo punappunaṃ uppādo evāti āha ‘‘punappunaṃ janetī’’ti. Abhivuddhiṃ pāpento nibbatteti. Vivittatāti vivittabhāvo. Yo hi vivecanīyato viviccati, yaṃ viviccitvā ṭhitaṃ, tadubhayaṃ idha vivittabhāvasāmaññena ‘‘vivittatā’’ti vuttaṃ. Tesu purimo vivecanīyato viviccamānatāya vivekasaṅkhātāya viviccanakiriyāya samaṅgī dhammasamūho tāya eva viviccanakiriyāya vasena vivekoti gahito. Itaro sabbaso tato tato vivittasabhāvatāya. Tattha yasmiṃ dhammapuñje satisambojjhaṅgo viviccanakiriyāya pavattati, taṃ yathāvuttāya viviccamānatāya vivekasaṅkhātaṃ nissāyeva pavattati, itaraṃ pana tanninnatātadārammaṇatāhīti vuttaṃ ‘‘viveke nissita’’nti. Yathā vā vivekavasena pavattaṃ jhānaṃ ‘‘vivekaja’’nti vuttaṃ, evaṃ vivekavasena pavatto bojjhaṅgo ‘‘vivekanissito’’ti daṭṭhabbo. Nissayaṭṭho ca vipassanāmaggānaṃ vasena maggaphalānaṃ veditabbo. Asatipi pubbāparabhāve ‘‘paṭiccasamuppādā’’ti ettha paccayānaṃ samuppādanaṃ viya abhinnadhammādhārā nissayanabhāvanā sambhavantīti. Ayamevāti viveko eva. Viveko hi pahānavinayavirāganirodhā ca samānatthā.

Tadaṅgasamucchedanissaraṇavivekanissitataṃ vatvā paṭipassaddhivivekanissitatāya avacanaṃ ‘‘satisambojjhaṅgaṃ bhāvetī’’tiādinā bhāvetabbānaṃ bojjhaṅgānaṃ idha vuttattā. Bhāvitabbojjhaṅgassa hi ye sacchikātabbā phalabojjhaṅgā, tesaṃ kiccaṃ paṭipassaddhiviveko. Ajjhāsayatoti ‘‘nibbānaṃ sacchikarissāmī’’ti mahantaajjhāsayato. Yadipi vipassanākkhaṇe saṅkhārārammaṇaṃ cittaṃ, saṅkhāresu pana ādīnavaṃ suṭṭhu disvā tappaṭipakkhe nibbāne adhimuttatāya ajjhāsayato nissaraṇavivekanissitatā dāhābhibhūtassa puggalassa sītaninnacitattā viya. Na paṭisiddhā vipassanāpādakesu kasiṇārammaṇādijhānesu satiādīnaṃ nibbedhabhāgiyattā. Anuddharantā pana vipassanā viya bodhiyā maggassa āsannakāraṇaṃ jhānaṃ na hoti, nāpi tathā ekantikaṃ kāraṇaṃ, na ca vipassanākiccassa viya jhānakiccassa niṭṭhānaṃ maggoti katvā na uddharanti. Ettha ca kasiṇaggahaṇena tadāyattāni āruppānipi gahitānīti daṭṭhabbāni. Tānipi hi vipassanāpādakāni nibbedhabhāgiyāni ca hontīti vattuṃ vaṭṭati tanninnabhāvasabbhāvato. Yadaggena hi nibbānaninnatā, tadaggena phalaninnatāpi siyā. ‘‘Kudāssu nāmāhaṃ tadāyatanaṃ upasampajja vihareyya’’nti (ma. ni. 1.465) ādivacanampetassa atthassa sādhakaṃ.

Vossagga-saddo pariccāgattho pakkhandanattho cāti vossaggassa duvidhatā vuttā. Vossajjanañhi pahānaṃ, vissaṭṭhabhāvena nirāsaṅkapavati ca, tasmā vipassanākkhaṇe tadaṅgavasena, maggakkhaṇe samucchedavasena paṭipakkhassa pahānaṃ vossaggo, tathā vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe ārammaṇakaraṇena vissaṭṭhasabhāvato vossaggoti veditabbaṃ. Yathāvuttena pakārenāti tadaṅgasamucchedapakārena tanninnatadārammaṇakaraṇapakārena ca. Pubbe vossagga-padasseva atthassa vuttattā āha ‘‘sakalena vacanenā’’ti. Pariṇamantaṃ vipassanākkhaṇe, pariṇataṃ maggakkhaṇe. Pariṇāmo nāma paripākoti āha ‘‘paripaccantaṃ paripakkañcā’’ti. Paripāko ca āsevanalābhena āhitasāmatthiyassa kilesassa pariccajituṃ nibbānañca pakkhandituṃ tikkhavisadasabhāvo. Tenāha ‘‘ayañhī’’tiādi. Esa nayoti yvāyaṃ ‘‘tadaṅgavivekanissita’’ntiādinā satisambojjhaṅge vutto, sesesu dhammavicayasambojjhaṅgādīsupi esa nayoti evaṃ tattha netabbanti attho.

Evaṃ ādikammikānaṃ bojjhaṅgesu asammohatthaṃ missakanayaṃ vatvā idāni nibbattitalokuttarabojjhaṅgavasena atthaṃ vibhāvetuṃ ‘‘idha panā’’tiādi vuttaṃ. Idha panāti imasmiṃ sabbāsavasuttante. Maggo eva vossaggavipariṇāmī bhāvanāmaggassa idha adhippetattā. Tañca khoti satisambojjhaṅgaṃ. Samucchedatoti samucchindanato.

Diṭṭhāsavassa paṭhamamaggavajjhattā ‘‘tayo āsavā’’ti vuttaṃ. Tepi anapāyagamanīyā eva veditabbā apāyagamanīyānaṃ dassaneneva pahīnattā. Satipi sambojjhaṅgānaṃ yebhuyyena maggabhāve tattha tattha sambojjhaṅgasabhāvānaṃ maggadhammānaṃ vasena vuttamaggattayasampayuttā bojjhaṅgāti paccekabojjhaṅge ‘‘bojjhaṅgabhāvanāyā’’ti iminā gaṇhanto ‘‘maggattayasampayuttāyā’’ti āha.

Bhāvanāpahātabbaāsavavaṇṇanā niṭṭhitā.

28. Thomentoti āsavappahānassa sudukkarattā tāya eva dukkarakiriyāya taṃ abhitthavanto. Assāti pahīnāsavabhikkhuno. Ānisaṃsanti taṇhācchedādidukkhakkhayapariyosānaṃ udrayaṃ. Etehi pahānādisaṃkittanehi. Ussukkaṃ janentoti evaṃ dhammassāmināpi abhitthavanīyaṃ mahānisaṃsañca āsavappahānanti tattha ādarasahitaṃ ussāhaṃ uppādento. Dassaneneva pahīnāti dassanena pahīnā eva. Tena vuttaṃ ‘‘na appahīnesuyeva pahīnasaññī’’ti.

Sabba-saddena āsavānaṃ, āsavasaṃvarānañca sambandhavasena dutiyapaṭhamavikappānaṃ bhedo daṭṭhabbo. Dassanābhisamayāti pariññābhisamayā pariññākiccasiddhiyā. Tenāha ‘‘kiccavasenā’’ti, asammohapaṭivedhenāti attho. Samussayo kāyo, attabhāvo vā.

Anavajjapītisomanassasahitaṃ cittaṃ ‘‘attano’’ti vattabbataṃ arahati atthāvahattā, na tabbiparītaṃ anatthāvahattāti pītisampayuttacittataṃ sandhāyāha ‘‘attamanāti sakamanā’’ti. Tenāha ‘‘tuṭṭhamanā’’ti. Attamanāti vā pītisomanassehi gahitamanā. Yasmā pana tehi gahitatā sampayuttatāva, tasmā vuttaṃ ‘‘pītisomanassehi vā sampayuttamanā’’ti. Yadettha atthato na vibhattaṃ, taṃ vuttanayattā suviññeyyattā cāti veditabbaṃ.

Sabbāsavasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Dhammadāyādasuttavaṇṇanā

29. Tasmā taṃ dassetvāti yasmā suttantavaṇṇanā suttanikkhepaṃ dassetvā vuccamānā pākaṭā hoti, yasmā cassa dhammadāyādasuttassa aṭṭhuppattiko nikkhepo, tasmā taṃ nikkhepaṃ dassetvā, kathetvāti attho. Lābhasakkāreti (saṃ. ni. ṭī. 2.2.63) lābhasakkārasaṅkhātāya aṭṭhuppattiyāti keci, lābhasakkāre vā aṭṭhuppattiyāti apare. Yā hi lābhasakkāranimittaṃ tadā bhikkhūsu paccayabāhullikatā jātā, taṃ aṭṭhuppattiṃ katvā bhagavā imaṃ desesīti. Yamakamahāmeghoti heṭṭhāolambanaupariuggamanavasena satapaṭalo sahassapaṭalo yugaḷamahāmegho. Tiṭṭhanti ceva bhagavati katthaci nibaddhavāsaṃ vasante, cārikaṃ pana gacchante anubandhanti ca. Bhikkhūnampi yebhuyyena kappasatasahassaṃ tato bhiyyopi pūritadānapāramisañcayattā tadā mahālābhasakkāro uppajjīti vuttaṃ ‘‘evaṃ bhikkhusaṅghassapī’’ti.

Sakkatoti sakkārappato. Garukatoti garukārappatto. Mānitoti bahumato manasā piyāyito ca. Pūjitoti mālādipūjāya ceva catupaccayābhipūjāya ca pūjito. Apacitoti apacāyanappatto. Yassa hi cattāro paccaye sakkatvāpi abhisaṅkhate paṇītapaṇīte upanenti, so sakkato. Yasmiṃ garubhāvaṃ paccupaṭṭhapetvā te denti, so garukato. Yaṃ manasā piyāyanti bahumaññanti ca, so bahumato. Yassa sabbametaṃ pūjāvasena karonti, so pūjito. Yassa abhivādanapaccuṭṭhānañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Bhagavati bhikkhusaṅghe ca loko evaṃ paṭipanno. Tena vuttaṃ ‘‘tena kho pana…pe… parikkhārāna’’nti. Lābhaggayasaggapattanti lābhassa ca yasassa ca aggaṃ ukkaṃsaṃ pattaṃ.

Paccayā cīvarādayo garukātabbā etesanti paccayagarukā, āmisacakkhukāti attho. Paccayesu giddhā gadhitā paccayānaṃ bahulabhāvāya paṭipannāti paccayabāhulikā. Bhagavatopi pākaṭā ahosi pakaticārittavasenāti adhippāyo aññathā apākaṭasseva abhāvato. Dhammasabhāvacintāvasena pavattaṃ sahottappañāṇaṃ dhammasaṃvego, idha pana so bhikkhūnaṃ lābhagarutādhammavasena veditabbo. Samaṇadhammavuttīti samaṇadhammakaraṇaṃ. ti dhammadāyādadesanā. Paṭibimbadassanavasena sabbakāyassa dassanayoggo ādāsoti sabbakāyikaādāso.

Pitu-dāyaṃ, tena dātabbaṃ, tato laddhabbaṃ arahabhāvena ādiyantīti dāyādā, puttā. Tañca loke āmisameva, sāsane pana dhammopīti tattha yaṃ sāvajjaṃ aniyyānikañca, taṃ paṭikkhipitvā, yaṃ niyyānikaṃ anavajjañca, tattha bhikkhū niyojento bhagavā avoca ‘‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’’ti. Dhammassa me dāyādāti mama dhammassa ogāhino, dhammabhāgabhāginoti attho. Tathā hi vakkhati ‘‘dhammakoṭṭhāsasseva sāmino’’ti (ma. ni. aṭṭha.1.29). Nibbattitadhammoti asaṃkilesikānuttarādibhāvena dhammasāmaññato niddhāritadhammo. Pariyāyeti sabhāvato parivattetvā ñāpeti etenāti pariyāyo, leso, lesakāraṇaṃ vā. Tadabhāvato nippariyāyadhammo maggappattiyā apāyapatanādito accantameva vāraṇato. Itaro vuttavipariyāyato pariyāyadhammo accantaṃ apāyadukkhavaṭṭadukkhapātanato paramparāya vāraṇato. Yathā hi lokiyaṃ kusalaṃ dānasīlādi vivaṭṭaṃ uddissa nibbattitaṃ, ayaṃ taṃ asampādentampi taṃ sampāpakassa dhammassa nibbattakāraṇabhāvapariyāyena pariyāyadhammo nāma hoti, evaṃ taṃ vaṭṭaṃ uddissa nibbattitaṃ, yaṃ taṇhādīhi savisesaṃ āmasitabbato āmisanti loke pākaṭaṃ acchādanabhojanādi, tassa, taṃsadisassa ca phalavisesassa nimittabhāvapariyāyena pariyāyāmisanti vuccatīti dassento āha ‘‘yaṃ panidaṃ…pe… idaṃ pariyāyāmisaṃ nāmā’’ti.

‘‘Sakalameva hidaṃ, ānanda, brahmacariyassa yadidaṃ kalyāṇamittatā’’ti (saṃ. ni. 5.2, 3) ādivacanato sāvakehi adhigatopi lokuttaradhammo satthuyevāti vattabbataṃ arahatīti vuttaṃ ‘‘nippariyāyadhammopi bhagavatoyeva santako’’ti. Sāvakānañhi dhammadiṭṭhipaccayassapi yonisomanasikārassa visesapaccayo paratoghoso ca tathāgatādhīnoti tehi paṭividdhopi dhammo dhammassāminoyevāti vattuṃ yuttaṃ. Tenāha ‘‘bhagavatā hī’’tiādi. Tattha anuppannassa maggassāti kassapassa bhagavato sāsanantaradhānato pabhuti yāva imasmā buddhuppādā asambodhavasena na uppannassa ariyamaggassa. Uppādetāti nibbattetā. Taṃ panetaṃ maggassa bhagavato nibbattanaṃ, na paccekabuddhānaṃ viya sasantāneyeva, atha kho parasantānepīti dassetuṃ ‘‘asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā’’ti vuttaṃ. Tayidaṃ maggassa uppādanaṃ sañjānanañca atthato jānanaññeva asammohapaṭivedhabhāvatoti vuttaṃ ‘‘maggaññū maggavidū’’ti. Akkhānaṃ panassa sukusalabhāvenāti vuttaṃ ‘‘maggakovido’’ti. Satthārā yathāgataṃ maggaṃ anugacchantīti maggānugā bhagavato eva taṃ maggaṃ suṭṭhu adhigamanato. Pacchā parato sammā anu anu āgatā paṭipannāti pacchā samannāgatā.

Jānaṃ jānātīti jānitabbameva abhiññeyyādibhedaṃ jānāti ekantahitapaṭipattito. Passaṃ passatīti tathā passitabbameva passati. Atha vā jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ jānātiyeva. Na hi padesañāṇena jānitabbaṃ sabbaṃ ekantato jānāti. Passaṃ passatīti dibbacakkhu paññācakkhu dhammacakkhu buddhacakkhu samantacakkhusaṅkhātehi pañcahi cakkhūhi passitabbaṃ passatiyeva. Atha vā jānaṃ jānātīti yathā aññe savipallāsā kāmarūpapariññāvādino jānantāpi vipallāsavasena jānanti, na evaṃ bhagavā. Bhagavā pana pahīnavipallāsattā jānanto jānātiyeva, diṭṭhidassanassa ca abhāvā passanto passatiyevāti attho. Cakkhubhūtoti paññācakkhumayattā tassa ca pattattā sattesu ca taduppādanato dassanapariṇāyakaṭṭhena lokassa cakkhu viya bhūto. Ñāṇabhūtoti etassa ca evameva attho daṭṭhabbo. Dhammā bodhipakkhiyā, brahmā maggo, tehi uppannattā, tesaṃvā pattattā adhigatattā, lokassa ca taduppādanato ‘‘dhammabhūto, brahmabhūto’’ti ca veditabbo. Vattāti catusaccadhammaṃ vadatīti vattā. Ciraṃ saccappaṭivedhaṃ pavattento vadatīti pavattā. Atthassa ninnetāti dhammatāsaṅkhātaṃ paramatthaṃ nibbānañca niddhāretvā dassetā, pāpayitā vā. Amatassa dātāti amataṃ sacchikiriyaṃ sattesu uppādento amataṃ dadātīti amatassa dātā. Bodhipakkhiyadhammānaṃ tadāyattabhāvato dhammassāmī.

‘‘Yā ca nibbānasampatti, sabbametena labbhati;

Sukho vipāko puññānaṃ, adhippāyo samijjhati. (peṭako. 23);

Nibbānapaṭisaṃyutto, sabbasampattidāyako’’ti –

Evamādiṃ bhagavato vacanaṃ sutvā eva bhikkhū dānādipuññānaṃ vivaṭṭasannissayataṃ jānanti, na aññathāti vuttaṃ ‘‘pariyāyadhammopi…pe… paṭilabhatī’’ti. ‘‘Edisaṃ paribhuñcitabba’’nti kappiyassa ca cīvarādipaccayassa bhagavato vacanena vinā paṭiggahopi bhikkhūnaṃ na sambhavati, kuto paribhogoti āha ‘‘nippariyāyāmisampī’’tiādi.

Pariyāyāmisassa bhagavato santakabhāvo pariyāyadhammassa tabbhāveneva dīpito. Tadeva sāmibhāvaṃ dassentoti sambandho. Tasmāti attādhīnapaṭilābhapaṭiggahatāya attano santakattā ca. Tatthāti tasmiṃ dhammāmise.

Paccayā cīvarādayo paramā pāpuṇitabbabhāvena uttamamariyādā etassa na uttarimanussadhammā appicchatādayo cāti paccayaparamo, lābhagarūti attho. Taṇhuppādesūti ‘‘cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātasenāsanaitibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjatī’’ti (dī. ni. 3.311; a. ni. 4.9; itivu. 105) evaṃ vuttesu catūsu taṇhuppattikoṭṭhāsesu. Appicchatāsantuṭṭhisallekhapavivekādayo appicchatādayo.

Tatthāti tasmiṃ ovāde, tesu vā dhammapaṭiggāhakesu bhikkhūsu. Bhavissati vā yesaṃ tatthāti yojanā. Imasmiṃ pakkhe tatthāti tasmiṃ ovāde icceva attho daṭṭhabbo. Adhippāyo āmisadāyādatāya uppajjanakaanatthānuppādassa dhammadāyādatāya uppajjanakaaṭṭhuppattiyā ca ākaṅkhā. Tenāha ‘‘passatī’’tiādi. Tattha āmise upakkhalitānanti āmisahetu vippaṭipannānaṃ. Atītakāleti kassapasammāsambuddhakāle. Kapilassa bhikkhuno vatthu kapilasuttena, ‘‘saṅghāṭipiādittā hotī’’tiādinā lakkhaṇasuttena (saṃ. ni. 2.218) ca vibhāvetabbaṃ. Āmisagaruko appagghabhāvena kūṭakahāpaṇo viya nittejo samaṇatejena anujjalato nibbutaṅgāro viya nippabho ca hotīti yojanā. Tatoti paccayagarukabhāvato. Vivattitacittoti vinivattitamānaso, sallekhavuttīti attho.

Dhammadāyādāti ettāvatā antogadhāvadhāraṇaṃ vacananti tena avadhāraṇena nivattitamatthaṃ vibhāvetuṃ ‘‘mā āmisadāyādā’’ti paṭikkhepo dassito. Tatheva ca vibhāvetuṃ adhippāyānisaṃsavibhāvanesupi dassito, tathā ādīnavavibhāvanena dhammadāyādatāpaṭikkhepo. Apadisitabbāti heṭṭhā katvā vattabbāti. Ādiyāti ettha yasmā ā-kāro mariyādattho, tasmā dhammadāyādatāvidhurena āmisadāyādabhāvena hetubhūtena, karaṇabhūtena vā ādiyaṃ vivecanaṃ viññūhi visuṃ karaṇaṃ vavatthānassa hotīti āha ‘‘visuṃ kātabbā’’ti. Tenāha ‘‘viññūhi gārayhā bhaveyyāthāti vuttaṃ hotī’’ti.

‘‘Atthi me tumhesu anukampā…pe… no āmisadāyādā’’ti bhikkhūsu attano karuṇāyanākittanaṃ tesaṃ mudukaraṇaṃ, ‘‘ahampi tenā’’tiādi pana tatopi savisesaṃ mudukaraṇanti āha ‘‘atīva mudukaraṇattha’’nti.

Nāḷakapaṭipadādayo nāḷakasuttādīsu (su. ni. 684-728) āgatapaṭipattiyo. Tā pana yasmā nāḷakattherādīhi paṭipannā paramasallekhavuttibhūtā atiukkaṭṭhapaṭipattiyo, tasmā idha dhammadāyādapaṭipadāya udāharaṇabhāvena uddhaṭā. Sakkhibhūtāti tāya paṭipattiyā vuccamānāya ‘‘kiṃ me vinā paṭipajjanako atthī’’ti asaddahantānaṃ paccakkhakaraṇena sakkhibhūtā. Imasminti ‘‘tumhe ca me bhikkhave dhammadāyādā’’tiādike vākye. Sesanti ‘‘tumhe ca me’’tiādikaṃ sukkapakkhe āgataṃ pāḷipadaṃ. Vuttanayapaccanīkenāti ‘‘tena dhammadāyādabhāvena no āmisadāyādabhāvenā’’ti evaṃ kaṇhapakkhe vuttanayassa paṭipakkhena.

30. Thomanaṃ sutvāti paṭipajjanakassa puggalassa pasaṃsanaṃ sutvā yathā taṃ saparisassa āyasmato upasenassa paṭipattiyā sīlathomanaṃ sutvā. Nipātapadanti iminā idha-saddassa anatthakatamāha. Pavāritoti paṭikkhepito. Yo hi bhuñjanto bhojanena titto parivesakena upanītabhojanaṃ paṭikkhipati, so tena pavāritena paṭikkhepito nāma hoti. Tenāha ‘‘pavāritoti…pe… vuttaṃ hotī’’ti. Pakārehi diṭṭhādīhi vāreti saṅghādike yācāpeti bhatte karoti etāyāti pavāraṇā, āpattivisodhanāya attavossaggo okāsadānaṃ. Sā pana yasmā yebhuyyena vassaṃvutthehi kātabbā vuttā, tasmā ‘‘vassaṃvutthapavāraṇā’’ti vuttaṃ. Pavāreti paccaye icchāpeti etāyāti pavāraṇā, cīvarādīhi upanimantanā. Pakārayuttā vāraṇāti pavāraṇā, vippakatabhojanatādicaturaṅgasahito bhojanapaṭikkhepo. Sā pana yasmā anatirittabhojananimittāya āpattiyā kāraṇaṃ hoti, tasmā ‘‘anatirittapavāraṇā’’ti vuttā. Yāvadatthabhojanassa pavāraṇā yāvadatthapavāraṇā, pariyositabhojanassa upanītāhārapaṭikkhepoti attho.

‘‘Bhuttāvī’’ti vacanato bhojanapāripūritā idhādhippetāti āha ‘‘paripuṇṇoti bhojanena paripuṇṇo’’ti. Pariyositoti etthāpi eseva nayo ‘‘bhojanena bhojanakiriyāya pariyosito’’ti. Aṭṭhakathāyaṃ pana adhippetatthaṃ pākaṭaṃ katvā dassetuṃ bhojana-saddassa lopo vutto. Dhātoti titto. Sādhakānīti ñāpakāni. Pariyositabhojanaṃ suhitayāvadatthatāgahaṇehi bhuttāvitādayo, bhuttāvitādiggahaṇehi vā itare bodhitā hontīti aññamaññaṃ nesaṃ ñāpakañāpetabbataṃ dassetuṃ ‘‘yo hī’’tiādi vuttaṃ. Evaṃ chahipi padehi udarāvadehakaṃ bhojanaṃ dassitaṃ, tañca kho parikappanāvasena. Na hi bhagavā evaṃ bhuñjati. Tenāha ‘‘sabbañcetaṃ parikappetvā vutta’’nti.

‘‘Siyā eva, nāpi siyā’’ti ca idaṃ atthadvayampi idha sambhavatīti vuttaṃ ‘‘idha ubhayampi vaṭṭatī’’ti. Athāti anantaraṃ, mama bhojanasamanantaramevāti attho. Taṃ pana yasmā yathāvuttakālapaccāmasanaṃ hoti, tasmā ‘‘tamhi kāle’’ti vuttaṃ. Apparuḷhahariteti ruhamānatiṇādiharitarahite. Abhāvattho ca ayaṃ appa-saddo ‘‘appiccho’’tiādīsu (ma. ni. 1.252, 336; saṃ. ni. 2.148) viya.

Kathitepīti pi-saddo avuttasamuccayattho. Tena vāpasamīkaraṇādiṃ saṅgaṇhāti. Tathā hesa vutta-saddo ‘‘no ca kho paṭivutta’’ntiādīsu (pārā. 289) vāpasamīkaraṇe dissati, ‘‘pannalomo paradattavutto’’tiādīsu (cūḷava. 332) jīvitavuttiyaṃ, ‘‘paṇḍupalāso bandhanā pavutto’’tiādīsu (pārā. 92; pāci. 666; mahāva. 129; ma. ni. 3.59) apagame, ‘‘gītaṃ pavuttaṃ samihita’’ntiādīsu (dī. ni. 1.285) pāvacanabhāvena pavattite, loke pana ‘‘vuttaṃ parāyaṇa’’ntiādīsu (mahābhāsa 7.2.26) ajjhene dissatīti.

Na ettha piṇḍapātabhojanena dhammadāyādatā nivāritā, piṇḍapātabhojanaṃ pana anādaritvā dhammānudhammapaṭipattīti ettha kāraṇaṃ dassento āha ‘‘piṇḍapātaṃ…pe… vītināmeyyā’’ti. Tattha vītināmeyyāti kammaṭṭhānānuyogena khepeyya. Tenāha ‘‘ādittasīsūpamaṃ paccavekkhitvā’’ti. Ādittasīsūpamantiādittasīsūpamasuttaṃ.

Kiñcāpīti ayaṃ ‘‘yadipī’’ti iminā samānattho nipāto. Nipāto ca nāma yattha yattha vākye payujjati, tena tena vattabbatthajotako hotīti idha ‘‘piṇḍapāta’’ntiādinā anuññāpasaṃsāvasena vuccamānassa atthassa jotakoti adhippāyena ‘‘anujānanapasaṃsanatthe nipāto’’ti vuttaṃ, anuññāpasaṃsārambhe pana ‘‘asambhāvanatthe’’ti vuttaṃ siyā purimeyeva sambhāvanāvibhāvanato adhikattānulomato ca.

Ekavāraṃ pavattaṃ piṇḍapātapaṭikkhipanaṃ kathaṃ dīgharattaṃ appicchatādīnaṃ kāraṇaṃ hotīti codanaṃ sandhāyāha ‘‘tassa hī’’tiādi. Tattha atricchatāti atra icchatīti atriccho, tassa bhāvo atricchatā, atthato paralābhapatthanā. Tathā hi vuttaṃ ‘‘purimeyeva sakalābhena asantuṭṭhi, paralābhe ca patthanā, etaṃ atricchatālakkhaṇa’’nti (vibha. aṭṭha. 849). Pāpicchatāti asantaguṇasambhāvanādhippāyatā. Pāpā icchā etassāti pāpiccho, tassa bhāvo pāpicchatā. Yathāha ‘‘asantaguṇasambhāvanatā paṭiggahaṇe ca amattaññutā, etaṃ pāpicchalakkhaṇa’’nti (vibha. aṭṭha. 851). Mahantāni vatthūni icchati, mahatī vā tassa icchāti mahiccho, tassa bhāvo mahicchatā. Yaṃ sandhāya vuttaṃ ‘‘santaguṇasambhāvanatā paṭiggahaṇe ca amattaññutā, etaṃ mahicchalakkhaṇa’’nti. Paccavekkhamāno nivāressatīti yojanā. Assa bhikkhuno saṃvattissati piṇḍapātapaṭikkhepo.

Mahiccho puggalo yathā paccayadānavasena paccayadāyakehi bharituṃ asakkuṇeyyo, evaṃ paccayapariyesanavasena attanāpīti vuttaṃ ‘‘attanopi upaṭṭhākānampi dubbharo hotī’’ti. Saddhādeyyassa vinipātavasena pavattiyā aññassa ghare chaḍḍento. Rittapattovāti yesu kulesu paṭipiṇḍavasena pavattati, tesaṃ sabbapacchimaṃ attano yathāladdhaṃ datvā tattha kiñci aladdhā rittapatto vihāraṃ pavisitvā nipajjati jighacchādubbalyenāti adhippāyo. Yathāladdhapaccayaparibhogena, puna pariyesanānāpajjanena attano subharatā, yathāladdhapaccayena avaññaṃ akatvā santosāpattiyā upaṭṭhākānaṃ subharatā veditabbā.

Kathāvatthūnīti appicchatādipaṭisaṃyuttānaṃ kathānaṃ vatthūnīti kathāvatthūni, appicchatādayo eva. Tīṇīti tīṇi kathāvatthūni. Abhisallekhikāti ativiya kilese sallikhatīti abhisallekho, appiccha tādiguṇasamudāyo, so etissā atthīti abhisallekhikā, mahicchatādīnaṃ tanubhāvāya yuttarūpā appicchatādipaṭisaṃyuttatā. Cetovinīvaraṇasappāyāti kusalacittuppattiyā nivārakānaṃ nīvaraṇānaṃ dūrībhāvakaraṇena cetovinīvaraṇasaṅkhātānaṃ samathavipassanānaṃ sappāyā. Samathavipassanācittasseva vā vibhūtibhāvakaraṇāya sappāyā upakārikāti cetovinīvaraṇasappāyā. Ekantanibbidāyātiādi yena nibbidādiānisaṃsena ayaṃ kathā abhisallekhikā cetovinīvaraṇasappāyā ca nāma hoti, taṃ dassetuṃ vuttaṃ. Tattha ekantanibbidāyāti ekaṃsena vaṭṭadukkhato nibbindanatthāya. Virāgāya nirodhāyāti tasseva virajjanatthañca nirujjhanatthañca. Upasamāyāti sabbakilesavūpasamāya. Abhiññāyāti sabbassapi abhiññeyyassa abhijānanāya. Sambodhāyāti catumaggasambodhāya. Nibbānāyāti anupādisesanibbānāya. Etesu hi ādito tīhi vipassanā vuttā, puna tīhi maggo, itarena nibbānaṃ. Tena samathavipassanā ādiṃ katvā nibbānapariyosāno ayaṃ sabbo uttarimanussadhammo dasakathāvatthulābhino sambhavatīti dasseti. Paripūressantīti taṃsabhāvato upakārato ca saṃvattissanti. Appicchatādayo hi ekavārauppannā upari tadatthāya saṃvattissanti. Kathāvatthuparipūraṇaṃ sikkhāparipūraṇañca vuttanayeneva veditabbaṃ.

Amataṃ nibbānanti anupādisesanibbānadhātuṃ. Itarā pana sekkhāsekkhadhammapāripūriyā paripuṇṇā. Nibbānapāripūri cettha tadāvahadhammapāripūrivasena pariyāyato vuttāti veditabbā. Idāni yāyaṃ appicchatādīnaṃ anukkamaparivuddhiyā guṇapāripūritā, taṃ upamāya sādhento ‘‘seyyathāpī’’tiādimāha. Tattha pāvussakoti vassānamāse uṭṭhito. So hi cirānuppavatti hoti. Pabbatakandarā pabbatesu upaccakādhiccakāpabhavanijjharādinadiyo. Sarasākhāti yattha upariunnatapadesato udakaṃ āgantvā tiṭṭhati ceva sandati ca, te. Kusobbhā khuddakataḷākā. Kunnadiyoti pabbatapādato nikkhantā khuddakanadiyo. Tā hi mahānadiyo otarantiyo paripūrenti. Paramadhammadāyādanti paramaṃ uttamaṃ dhammadāyādabhāvaṃ, paramaṃ dhammadāyajjaṃ vā. Te bhikkhūti te dhammapaṭiggāhake bhikkhū. Sanniyojentoti mūlaguṇehi appicchatādīhi yojento.

Uggahetvāti atthato byañjanato ca upadhāraṇavasena gahetvā aviparītaṃ gahetvā. Saṃsandetvāti mama desanānusārena mamajjhāsayaṃ avirajjhitvā. Yathā idheva cintesīti yathā imissā dhammadāyādadesanāya cintesi, evaṃ aññatthāpi dhammathomanatthaṃ gandhakuṭiṃ pavisanto cintesi. Ekajjhāsayāyāti samānādhippāyāya. Matiyāti paññāya. Ayaṃ desanā aggātiādi bhagavā dhammasenāpatiṃ guṇato eva paggaṇhātīti katvā vuttaṃ.

Cittagatiyāti cittavasena kāyassa pariṇāmanena ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti kāyassa cittena samānagatikatādhiṭṭhānena. Kathaṃ pana kāyo dandhappavattiko lahuparivattanacittena samānagatiko hotīti? Na sabbathā samānagatiko. Yatheva hi kāyavasena cittapariṇāmane cittaṃ sabbathā kāyena samānagatikaṃ na hoti. Na hi tadā cittaṃ sabhāvasiddhena attano khaṇena avattitvā dandhavuttikassa rūpadhammassa khaṇena vattituṃ sakkoti, ‘‘idaṃ cittaṃ ayaṃ kāyo viya hotū’’ti pana adhiṭṭhānena dandhagatikassa kāyassa anuvattanato yāva icchitaṭṭhānappatti, tāva kāyagatiṃ anulomentameva hutvā santānavasena pavattamānaṃ cittaṃ kāyagatikaṃ katvā pariṇāmitaṃ nāma hoti, evaṃ ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti adhiṭṭhānena pageva lahusaññāya sukhumasaññāya ca sampāditattā abhāvitiddhipādānaṃ viya dandhaṃ avattitvā yathā lahuṃ katipayacittavāreheva icchitaṭṭhānappatti hoti, evaṃ pavattamāno kāyo cittagatikabhāveneva pariṇāmito nāma hoti, na ekacittakkhaṇeneva pavattiyā. Evañca katvā bāhusamiñjanappasāraṇūpamāpi upacārena vinā suṭṭhutaraṃ yuttā hoti, aññathā dhammatāvilomitā siyā. Na hi dhammānaṃ lakkhaṇaññathattaṃ iddhibalena kātuṃ sakkā, bhāvaññathattameva pana sakkāti.

31. Bhagavato adhippāyānurūpaṃ bhikkhūnañca ajjhāsayaṃ ñatvāti vacanaseso. Desakāle viya bhājanampi oloketvā eva mahāthero dhammaṃ katheti. Pakkantassāti idaṃ anādare sāmivacananti dassento ‘‘pakkantassa sato’’tiādimāha. Kittakenāti kena parimāṇena. Taṃ pana parimāṇaṃ yasmā parimeyyassa atthassa paricchindanaṃ hoti, tasmā ‘‘kittāvatāti paricchedavacana’’nti āha. Nukāro pucchāyanti ayaṃ nu-saddo idheva pucchāyaṃ āgatoti katvā vuttaṃ. Nu-saddena hettha jotiyamāno attho kiṃ-saddena parimāṇo attho parimeyyattho ca. Ettha saṃkilesapakkho vivekassa ananusikkhanaṃ āmisadāyādatā, vodānapakkho tassa anusikkhanaṃ dhammadāyādatāti. Tīhi vivekehīti vivekattayaggahaṇaṃ tadantogadhattā vivekapañcakassa. Vivekapañcakaggahaṇe panassa sarūpena kāyaviveko gahito na siyā, tadāyattattā vā satthārā tadā payujjamānavivekadassanavasena ‘‘tīhi vivekehī’’tiādi vuttaṃ. Aññatarampīti kasmā vuttaṃ. Na hi kāyavivekamattena dhammadāyādabhāvo sijjhatīti? Na, vivekadvayasannissayasseva kāyavivekassa idhādhippetattā. Evañca katvā cittavivekaggahaṇampi samatthitaṃ hoti. Na hi lokiyajjhānādhigamamattena nippariyāyato satthudhammadāyādabhāvo icchito, nibbānādhigamena pana so icchito, tasmā sabbāpi sāsane vivekānusikkhanā nibbānapoṇā nibbānapabbhārā nibbānogadhā cāti vuttaṃ ‘‘tiṇṇaṃ vivekānaṃ aññatarampī’’ti. Asati āloke andhakāro viya asati dhammadāyādatāya ekaṃsiyā āmisadāyādatāti āha ‘‘āmisadāyādāva hontī’’ti. Esa nayo sukkapakkhepīti kaṇhapakkhato sādhāraṇavasena labbhamānaṃ atthasāmaññaṃ atidisati, na atthavisesaṃ tassa visadisattā, atthavisesameva vā atidisati visadisūdāharaṇūpāyañāyena. ‘‘Tiṇṇaṃ vivekānaṃ aññatara’’nti idaṃ idha na labbhati. Tayopi hi vivekā, tesu eko vā itaradvayasannissayo idha labbhati.

Dūratopīti dūraṭṭhānatopi. Tenāha ‘‘tiroraṭṭhatopī’’tiādi. Kāmaṃ ‘‘paṭibhātū’’ti ettha paṭi-saddāpekkhāya ‘‘sāriputta’’nti upayogavacanaṃ, attho pana sāmivacanavaseneva veditabboti dassento āha ‘‘āyasmatoyeva sāriputtassā’’ti. Bhāgo hotūti iminābhāgattho paṭi-saddoti dasseti lakkhaṇādiatthānaṃ idha ayujjanato. Tenāha ‘‘evaṃ saddalakkhaṇena sametī’’ti. Dissatūti ñāṇena dissatu, passatūti vā attho. Upaṭṭhātūti ñāṇassa paccupatiṭṭhatu. Uggahessantīti vācuggataṃ karissanti. Vācuggatakaraṇañhi uggaho. Pariyāpuṇissantīti tasseva vevacanaṃ. Puripucchanādinā vā atthassa citte āpādanaṃ paṭṭhapanaṃ pariyāpuṇanaṃ. Kāraṇavacananti yathāvuttassa kāraṇabhāvena vacanaṃ ‘‘hetumhi karaṇavacana’’nti katvā. Vuttatthapaccāmasanaṃ taṃ-saddena karīyatīti. Tenāha ‘‘yasmā’’tiādi.

Ekenevākārenāti āmisadāyādatāsiddhena ādiyatāsaṅkhātena ekeneva pakārena. Tameva hi ākāraṃ sandhāyāha ‘‘bhagavatā vuttamattha’’nti. Aññathā ‘‘satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’ti ekeneva ākārena so attho therenapi vutto. Tīhi ākārehīti āmisadāyādapaṭipadābhūtehi tiṇṇaṃ vivekānaṃ ananusikkhanākārehi. Ettāvatāti ‘‘idhāvuso…pe… nānusikkhantī’’ti ettakena kaṇhapakkhe uddesapāṭhena.

Vitthārato suvibhatto hoti anavasesato sammadeva niddiṭṭhattā. Nanu ca uddese satthunopi ādiyatā bhagavatā gahitā, sā na niddiṭṭhāti anuyogaṃ sandhāyāha ‘‘so ca kho’’tiādi. Sāvake anuggaṇhantassāti ‘‘āmisadāyādā satthu sāvakā’’ti satthu parappavādapariharaṇatthampi ‘‘tumhehi dhammadāyādehi bhavitabba’’nti evaṃ sāvake anukampamānassa. Sāvakānaṃ taṃ na yuttaṃ sāmīciabhāvatoti yojanā. Esa nayoti yadidaṃ ‘‘ettāvatāyaṃ bhagavā’’tiādinā kaṇhapakkhe uddesassa atthavibhāgadassanamukhena sambandhadassanaṃ, esa nayo sukkapakkhepi sambandhadassaneti adhippāyo. Tenāha ‘‘ayaṃ tāvettha anusandhikkamayojanā’’ti, satthārā desitāya uddesadesanāya mahātherena desitāya ca anusandhikkamena sambandhoti attho. Yathānusandhi eva cettha anusandhi veditabbo.

Accantapavivittassāti ekantaupadhiviveko viya itarepi viveko satthu ekantikāvāti. Anusikkhanaṃ nāma anu anu pūraṇanti tappaṭikkhepena āha ‘‘na paripūrentī’’ti, na paribrūhentīti attho, na paripūrentīti vā na paripālentīti attho. Yadaggena hi vivekaṃ nānusikkhanti, tadaggena na paribrūhenti, na paripālentīti vā vattabbataṃ labhantīti. Kasmā panettha ‘‘vivekaṃ nānusikkhantī’’ti uddese viya avisesavacane kāyavivekasseva gahaṇaṃ katanti codanaṃ sandhāyāha ‘‘yadi panā’’tiādi. Pucchāyāti pucchāto aviseso siyā vibhāgassa alabbhamānattā vissajjanassa. Nanu ca ‘‘vivekaṃ nānusikkhantī’’ti avisesavacanato pāḷiyaṃ vibhāgo na labbhatevāti? Na, padantarena vibhāvitattā. Tenāha ‘‘yesañca dhammāna’’ntiādi. Byākaraṇapakkhoti vissajjanapakkho. Vissajjanañca na pucchā viya avisesajotanā, atha kho yathādhippetatthavibhajananti adhippāyo. Iminā padenāti ‘‘vivekaṃ nānusikkhantī’’ti iminā padena kāyavivekaṃ aparipūriyamānaṃ dassetīti adhippāyo. Cittavivekaṃ upadhivivekanti etthāpi eseva nayo.

Ettha ca nappajahantīti pahātabbadhammānaṃ pahānābhāvavacanaṃ pahānalakkhaṇavivekābhāvadīpanaṃ, taṃ vatvā puna ‘‘viveke nikkhittadhurā’’ti vacanaṃ tato sātisayavivekābhāvadīpananti tadubhayavivekābhāvadassanena ‘‘yesañca dhammāna’’ntiādināva pārisesañāyena ‘‘vivekaṃ nānusikkhantī’’ti iminā vivekadvayamūlabhūtakāyavivekābhāvadassanaṃ katanti daṭṭhabbaṃ. Avigatataṇhatāya taṃ taṃ parikkhārajātaṃ bahuṃ lanti ādiyantīti bahulā, bahulā eva bāhulikā yathā ‘‘venayiko’’ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8). Te pana yasmā paccayabahulabhāvāya yuttappayuttā nāma honti, tasmā āha ‘‘cīvarādibāhullāya paṭipannā’’ti. Sikkhāya ādarabhāvābhāvato sithilaṃ adaḷhaṃ gaṇhantīti ‘‘sāthalikā’’ti vuttaṃ. Sithilanti bhāvanapuṃsakaniddeso, sithila-saddena vā samānatthassa sāthala-saddassa vasena ‘‘sāthalikā’’ti padasiddhi veditabbā. Avagamanaṭṭhenāti adhogamanaṭṭhena, orambhāgiyabhāvenāti attho. Upadhiviveketi sabbūpadhipaṭinissaggatāya upadhīhi vivitte. Oropitadhurāti ujjhitussāhā.

Aniyamenevāti kiñci visesaṃ anāmasitvā ‘‘sāvakā’’ti aviseseneva. Niyamento‘‘therā’’tiādinā. Dasavasse upādāyāti dasavassato paṭṭhāya. Issariyeti ‘‘seṭṭhiṭṭhānaṃ senāpatiṭṭhāna’’ntiādīsu viya. Acirakkhaṇobhāsena lakkhavedhako akkhaṇavedhi. Ṭhitiyanti avaṭṭhāne. Ṭhānasoti taṅkhaṇeyeva. Tiṭṭhatīti ādhārādheyyabhāvenāti āha ‘‘tadāyattavuttibhāvenā’’ti. Upekkhānubrūhanā sattasaṅkhāresu udāsīnatāpi asaṅkhatādhigamassa upāyoti tabbipariyāyato cīvarādimaṇḍanā na upadhivivekapāripūriyā saṃvattatīti āha ‘‘cīvarapatta…pe… apūrayamānā’’ti. Tatthāti theravāre. Idhāti majjhimanavakavāresu. Tathā hi ‘‘majjhimatherakāle’’tiādi vuttaṃ.

32. Imasmiñca kaṇhapakkheti imasmiñca niddesavāre kaṇhapakkhe, na uddesavāre kaṇhapakkhe. Uddesavāre pana kaṇhapakkhe vuttavipariyāyena gahetabbattho ‘‘esa nayo sukkapakkhepī’’ti atidesena dassito. Vuttapaccanīkanayenāti ‘‘kāyavivekaṃ nānusikkhanti na paripūrentī’’tiādinā vuttassa atthassa paccanīkanayena, ‘‘kāyavivekaṃ anusikkhanti paripūrentī’’tiādinā nayena. Etthāti etasmiṃ sukkapakkhe. Saṅkhepoti atthasaṅkhepo. Yojanaparamparāyāti gāmantato dūrabhāvena ekaṃ dve tīṇīti evaṃ yojanānaṃ paṭipāṭiyā. Araññavanapatthānīti araññesu vanasaṇḍabhūtāni. Pantānīti pariyantāni. Upagantuṃ yuttakālo jarājiṇṇakālo gocaragāme dūre gamanāgamanasamatthatābhāvato. ‘‘Evaṃ guṇavantesu dinnaṃ aho sudinna’’nti paccayadāyakānaṃ pasādaṃ janenti. Pāsaṃsāti pasaṃsitabbā. Ayampi mahātherotiādi ekaṃ appamādavihārinaṃ vuddhataraṃ niddisitvā vadantānaṃ vasena vuttaṃ. Paviṭṭho vivekaṭṭhānaṃ. Sāyaṃ nikkhamati yonisomanasikāraṃ upabrūhetvāti adhippāyo. Kasiṇaparikammaṃ karoti, na yaṃ kiñci kiccantaraṃ. Samāpattiyo nibbatteti, na moghamanasikāraṃ. Sabbathātiādito tāva tadaṅgavasena kilesehi cittaṃ vivecento tato vikkhambhanavasena samucchedavasena paṭipassaddhivasenāti sabbappakārena cittavivekaṃ pūreti. Paṃsukūlāni dhāretīti iminā bāhulikatābhāvaṃ dasseti, asithilaṃ sāsanaṃ gahetvāti iminā sāthalikatābhāvaṃ, vigatanīvaraṇoti iminā okkamane nikkhittadhurataṃ, phalasamāpattintiādinā pavivekapubbaṅgamataṃ dasseti.

33. Tatrāvusoti ettha iti-saddo ādiattho. Tena ‘‘lobho ca pāpako’’tiādinayappavattaṃ uparidesanaṃ anavasesato pariyādiyati. Ko anusandhīti yā sā bhagavatā saṃkilesapakkhena saha dhammadāyādapaṭipattibhāvinī ‘‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’’tiādinā desanā uddiṭṭhā, taṃ ‘‘satthu pavivittassa viharato’’tiādinā ārabhitvā aṭṭhārasavārapaṭimaṇḍitāya niddesadesanāya vibhajitvā tato paraṃ ‘‘tatrāvuso lobho ca pāpako’’tiādinayāya uparidesanāya sambandhaṃ pucchati. Evanti saṃkilesapakkhe ‘‘nappajahantī’’ti pahānābhāvadassanavasena, vodānapakkhe ‘‘pajahantī’’ti pahānasabbhāvadassanavasenāti evaṃ. Aniddhāritasarūpā yaṃ-taṃ-saddehi dhamma-saddena sāmaññato ye pahātabbadhammā vuttā, te sarūpato dassetunti yojanā. Ime teti ettha kasmā lobhādayo eva pahātabbadhammā vuttā, nanu ito aññepi mohadiṭṭhivicikicchādayo pahātabbadhammā santīti? Saccaṃ santi, te pana lobhādīhi tadekaṭṭhatā gahitā eva hontīti vuttā. Atha vā imesaṃyevettha gahaṇe kāraṇaṃ parato āvi bhavissati.

Idāni upacayena anusandhiṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha sāvakānaṃ yassa dhammassa dāyādabhāvo satthu abhirucito, so ‘‘cattāro satipaṭṭhāne bhāvetī’’tiādinā akatthetvā ‘‘vivekaṃ anusikkhanti, te ca dhamme pajahanti, na ca bāhulikā’’tiādinā kathitattā heṭṭhā pariyāyeneva dhammo kathitoti vuttaṃ. ‘‘Te ca dhamme nappajahanti, okkamane pubbaṅgamā’’tiādinā āmisaṃ pariyāyenapi kathitaṃ. ‘‘Siyā ca me piṇḍapāto’’tiādinā, ‘‘bāhulikā ca hontī’’tiādinā ca āmisaṃ nippariyāyenapi kathitaṃ. Atha vā yāyaṃ bhagavatā āmisadāyādapaṭikkhepanā dhammadāyādatā vuttā, yañca tadatthaṃ vibhajantena mahātherena attanā vivekānusikkhanādi vuttaṃ, tadubhayaṃ hetuvasena vibhāvetuṃ ‘‘tatrāvuso, lobho cā’’tiādi vuttaṃ. Hetunirodhena hi saṃkilesapakkhassa, nirodhahetusampādanena ca vodānapakkhassa tappāpakatā.

Atītadesanānidassananti atītāya therena yathādesitāya desanāya ca paccāmasanaṃ. Tenevāha ‘‘satthu pavivittassa…pe… desanāyanti vuttaṃ hotī’’ti. Tatthāti yaṃ vuttaṃ visesato ‘‘yesaṃ dhammānaṃ satthā pahānamāhā’’ti, etasmiṃ pade. Tattha hi pahātabbadhammā lobhādayo sāmaññato vuttā. Lāmakāti nihīnā. Lobhadosā hi hetuto paccayato sabhāvato phalato nissandato saṃkiliṭṭhapakatikā, āyatiṃ dukkhassa pāpanaṭṭhena vā pāpakā. Lubbhanalakkhaṇoti ārammaṇassa abhigijjhanalakkhaṇo. Tathā hi so lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti ‘‘lobho’’ti vuccati. Rasādīsu abhisaṅgaraso, apariccāgapaccupaṭṭhāno, saṃyojaniyesu dhammesu assādadassanapadaṭṭhāno. Dussanalakkhaṇoti ārammaṇe byāpajjanalakkhaṇo. Tathā hi so dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti ‘‘doso’’ti vuccati. Rasādīsu visappanaraso, sanissayadahanaraso vā, dussanapaccupaṭṭhāno, āghātavatthupadaṭṭhāno.

Tesūtiādinā dassanena lobhadosānaṃ ekantato pahātabbatādassanaṃ. Āmisadāyādassa paccayānaṃ lābhe hotīti idaṃ lobhassa ārammaṇaggahaṇasabhāvataṃ sandhāya vuttaṃ, taṇhāya vasena pana anugijjhanaṃ sandhāya ‘‘aladdhaṃ patthetī’’ti āha. Alābhe paccayānaṃ āmisadāyādassa hotīti ānetvā yojanā. Alabhantoti ettha ‘‘paccaye’’ti vibhattiṃ pariṇāmetvā yojetabbaṃ. Vighātavāti ‘‘yampicchaṃ na labhati, tampi dukkha’’nti (ma. ni. 1.120; vibha. 190) vacanato icchāvighātavā. Lobho ca deyyadhamme hoti āmisadāyādassāti sambandho. Esa nayo anantarapadepi. Deyyadhammeti ca idaṃ nidassanamattaṃ sattakelāyanādivasenapi tassa lobhuppattisabbhāvato. ‘‘Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho’’ti evamādayo nava taṇhāmūlakā. Paripūreti āmisadāyādoti vibhattivipariṇāmo veditabbo. Āvāsamacchariyādīni pañca macchariyāni.

Magganti ariyamaggaṃ. So hi kilese mārento gacchati, nibbānatthikehi ca maggīyati, sayaṃ vā sacchikiriyābhisamayavasena nibbānaṃ maggatīti nippariyāyena ‘‘maggo’’ti vuccati. Eko antoti itarena asammisso eko koṭṭhāso, hīnatāya vā lāmakaṭṭhena eko anto. Kāmaṃ aññepi kusaladhammā ete ante asampayogato na upenti, tehi vimuttā eva, ayaṃ pana accantavimuttiyā na upetīti āha ‘‘vimutto etehi antehī’’ti. Tasmāti antadvayavimuttattā. Etesaṃ majjhe bhavattāti idaṃ maggassa ubhayantavimuttatāya eva vuttaṃ, na tappariyāpannatāya, vaṭṭadukkhanissaraṇatthikehi paṭipajjitabbato ca. Tathāti yathā itarena asammissaṭṭhena lāmakaṭṭhena ca lobho eko anto, tathā kāmasukhallikānuyogoti attho. Esa nayo sesesupi. Maggassa anupagamanañca nesaṃ antānaṃ sabbaso appavattikaraṇeneva daṭṭhabbaṃ. Purimanayenāti ‘‘ete dve ante na upetī’’tiādinā pubbe vuttanayena.

Saccānanti catunnaṃ ariyasaccānaṃ. Dassanapariṇāyakaṭṭhenāti dassanassa pariññābhisamayādibhedassa parito sabbathā nayanaṭṭhena pavattanaṭṭhena. Cakkhukaraṇīti dhammacakkhussa karaṇī nipphādikā. Tayidaṃ satipi paṭipadāya dhammacakkhuto anaññatte avayavavasena sijjhamāno attho samudāyena kato nāma hotīti upacāravasena vuttanti daṭṭhabbaṃ. Tathā hi vakkhati ‘‘maggoyeva hi maggatthāya saṃvattati maggena kātabbakiccakaraṇato’’ti. Ñāṇāyāti yāthāvato jānanāya. Tenāha ‘‘viditakaraṇaṭṭhenā’’ti. Visesañātabhāvāpādanañhi viditakaraṇaṃ. Vūpasamanatoti samucchindanavasena vūpasamanato. Dukkhādīnaṃ pariññeyyādibhāvo viya abhiññeyyabhāvopi maggavaseneva pākaṭo hotīti āha ‘‘catunnampi saccānaṃ abhiññeyyabhāvadassanato’’ti, vibhāvanatoti attho. Sambodhoti maggo ‘‘sambujjhati etenā’’ti katvā. Tassatthāyāti maggakiccatthāya. Na hi maggato añño maggakiccakaro atthi. Tenāha ‘‘maggoyeva hī’’tiādi. Atha vā sammādiṭṭhi uppajjamānā sahajātādipaccayabhāvena itare uppādeti, evaṃ sesamaggadhammāpīti evampi maggatthāya saṃvattanaṃ veditabbaṃ. Sacchikiriyāya paccakkhakammāyāti sacchikaraṇasaṅkhātapaccakkhakammāya. Nibbānāyāti vā anupādisesanibbānāya. Upasamāyāti iminā saupādisesanibbānaṃ gahitanti. Ayanti ‘‘sā hi saccāna’’ntiādinā yathāvutto atthanayo. Etthāti ‘‘cakkhukaraṇī’’tiādīsu padesu. Sāro sundaro anapanīto. Ito aññathāti ‘‘dukkhassa pariññāya diṭṭhivisuddhiṃ karotīti cakkhukaraṇī’’tiādinā atthavaṇṇanāpapañco kevalaṃ vitthāratthāya.

Ayamevāti ettha ayanti iminā attano aññesañca tassaṃ parisāyaṃ ariyānaṃ maggassa paccakkhabhāvaṃ dasseti. Āsannapaccakkhavācī hi ayaṃ-saddo. Aññamaggapaṭisedhanatthanti aññassa nibbānagāmimaggassa atthibhāvapaṭisedhanatthaṃ. Sattāpaṭikkhepo hi idha paṭisedhanaṃ alabbhamānattā aññassa maggassa. Buddhādīnaṃ sādhāraṇabhāvo anaññatā. Tenāha brahmā sahampati –

‘‘Ekāyanaṃ jātikhayantadassī,

Maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe,

Tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.384, 409; mahāni. 191; cūḷani. 107, 121; netti. 170);

Ārakattāti iminā niruttinayena ariya-saddasiddhimāha. Aripahānāyāti atthavacanamattaṃ. Arayo pāpadhammā yanti apagamanti etenāti ariyo. Ariyena desitoti ettha ariyassa bhagavato ayanti ariyo. Ariyabhāvappaṭilābhāyāti ettha ariyakaro ariyoti uttarapadalopena ariya-saddasiddhi veditabbā. Yasmā maggaṅgasamudāye maggavohāro hoti, samudāyo ca samudāyīhi samannāgato nāma hotīti āha ‘‘aṭṭhahi aṅgehi upetattā’’ti, tasmā attano avayavabhūtāni aṭṭha aṅgāni etassa santīti aṭṭhaṅgiko. Yasmā pana paramatthato aṅgāniyeva maggo, tasmā vuttaṃ ‘‘na ca aṅgavinimutto’’ti yathā ‘‘chaḷaṅgo vedo’’ti. Sadisūdāharaṇaṃ pana dassento ‘‘pañcaṅgikatūriyādīni viyā’’ti āha. Ādi-saddena caturaṅginī senāti evamādīnaṃ saṅgaho. Mārento gacchatīti niruttinayena saddasiddhimāha. Maggatīti gavesati. Ariyamaggo hi nibbānaṃ ārammaṇaṃ karonto taṃ gavesanto viya hotīti. Maggīyati nibbānatthikehi vivaṭṭūpanissayapuññakaraṇato paṭṭhāya tadatthaṃ paṭipattito. Gammatīti etena ādiantavipariyāyena saddasiddhimāha yathā ‘‘kakū’’ti. ‘‘Seyyathidanti nipāto’’ti vatvā tassa sabbaliṅgavibhattivacanasādhāraṇatāya ‘‘katamāni tāni aṭṭhaṅgānī’’ti vuttaṃ. Nanu ca aṅgāni samuditāni maggo antamaso sattaṅgavikalassa ariyamaggassa abhāvatoti? Saccametaṃ saccapaṭivedhena, maggapaccayatāya pana yathāsakaṃ kiccakaraṇena paccekampi tāni maggoyevāti āha ‘‘ekamekañhi aṅgaṃ maggoyevā’’ti, aññathā samuditānampi nesaṃ maggakiccaṃ na sambhaveyyāti. Idāni tamevatthaṃ pāḷiyā samatthetuṃ ‘‘sammādiṭṭhimaggo ceva hetu cā’’ti vuttaṃ.

Sammā aviparītaṃ pariññābhisamayādivasena catunnaṃ saccānaṃ dassanaṃ paṭivijjhanaṃ lakkhaṇaṃ etissāti sammādassanalakkhaṇā. Sammā aviparītaṃ sampayuttadhamme nibbānārammaṇe abhiniropanaṃ appanālakkhaṇaṃ etassāti sammāabhiniropanalakkhaṇo musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato siniddhasabhāvattā sampayuttadhamme, sammāvācappaccayasubhāsitasotārañca janaṃ sammadeva pariggaṇhātīti sammāvācā sammāpariggaho lakkhaṇaṃ etissāti sammāpariggahalakkhaṇā. Yathā kāyikā kiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hoti, tathā sammākammantasaṅkhātā viratipīti sammāsamuṭṭhānalakkhaṇo sammākammanto. Sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhānaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā suddhi vodānaṃ, ājīvasseva vā jīvitappavattiyā suddhi vodānaṃ etenāti sammāvodānalakkhaṇo sammāājīvo. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho. Ārammaṇaṃ upagantvā ṭhānaṃ, tassa vā anissajjanaṃ upaṭṭhānaṃ. Ārammaṇe sampayuttadhammānaṃ sammā, samaṃ vā ādhānaṃ samādhānaṃ. Sammā saṅkappeti sampayuttadhamme ārammaṇe abhiniropetīti sammāsaṅkappo. Sammā vadati etāyāti sammāvācā. Sammā karoti etenāti sammākammaṃ, tadeva sammākammanto. Sammā ājīvati etenāti sammāājīvo. Sammā vāyamati ussahati etenāti sammāvāyāmo. Sammā sarati anussaratīti sammāsati. Sammā samādhiyati cittaṃ etenāti sammāsamādhīti evaṃ sammāsaṅkappādīnaṃ nibbacanaṃ veditabbaṃ.

Micchādiṭṭhinti sabbampi micchādassanaṃ. Tappaccanīyakileseti ettha taṃ-saddena sammādiṭṭhi. Na hi micchādiṭṭhiyā kilesā paccanīyā, atha kho sammādiṭṭhiyā. Avijjañcāti avijjāggahaṇaṃ tassā saṃkilesadhammānaṃ pamukhabhāvato. Tenāha ‘‘avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā’’ti (saṃ. ni. 5.1). Dassananivārakassa sammohassa samugghātena asammohato. Ettha ca micchādiṭṭhiṃ…pe… pajahatīti etena pahānābhisamayaṃ, nibbānaṃ ārammaṇaṃ karotīti etena sacchikiriyābhisamayaṃ, sampayuttadhammetiādinā bhāvanābhisamayaṃ sammādiṭṭhikiccaṃ dasseti. Pariññābhisamayo pana nānantariyatāya atthato vutto eva hotīti daṭṭhabbo.

Kathaṃ pana ekameva ñāṇaṃ ekasmiṃ khaṇe cattāri kiccāni sādhentaṃ pavattati. Na hi tādisaṃ loke diṭṭhaṃ, na āgamo vā tādiso atthīti na vattabbaṃ. Yathā hi padīpo ekasmiṃyeva khaṇe vaṭṭiṃ dahati, snehaṃ pariyādiyati, andhakāraṃ vidhamati, ālokañca vidaṃseti, evametaṃ ñāṇanti daṭṭhabbaṃ. Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇaṃ, dukkhasamudayepetaṃ ñāṇaṃ, dukkhanirodhepetaṃ ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāyapetaṃ ñāṇanti suttapadaṃ (vibha. 754) ettha udāharitabbaṃ. Yathā ca sammādiṭṭhi pubbabhāge dukkhādīsu visuṃ visuṃ pavattitvā maggakkhaṇe ekāva catunnaṃ ñāṇānaṃ kiccaṃ sādhentī pavattati, evaṃ sammāsaṅkappādayo pubbabhāge nekkhammasaṅkappādināmakā hutvā kāmasaṅkappādīnaṃ pajahanavasena visuṃ visuṃ pavattitvā maggakkhaṇe tiṇṇaṃ catunnañca kiccaṃ sādhentā pavattanti. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi nānāyeva hutvā pavattatīti kāmañcettha sammādiṭṭhiyā sabbepi pāpadhammā paṭipakkhā, ujuvipaccanīkatādassanavasena pana sammādiṭṭhiyā kiccaniddese micchādiṭṭhiggahaṇaṃ kataṃ. Teneva ca ‘‘tappaccanīyakilese cā’’ti vuttaṃ.

Yesaṃ kilesānaṃ anupacchindane sammādiṭṭhi na uppajjeyya, te micchādiṭṭhiyā sahajekaṭṭhatāya tadekaṭṭhāva tappaccanīyakilesā daṭṭhabbā. Sammāsaṅkappādīnaṃ kiccaniddesepi eseva nayo. Sotāpattimaggādivasena cattāro lokuttaramaggabhāvasāmaññena ekato katvā. Lobhadosā samudayasaccaṃ, yassa pana so samudayo taṃ dukkhasaccaṃ, pahānabhāvo maggasaccaṃ, yattha taṃ pahānaṃ, taṃ nirodhasaccanti imāni cattāri saccāni. Kasmā panettha lobhadosānaṃ visuṃ ādito ca gahaṇaṃ? Visuṃ gahaṇaṃ tāva tathābujjhanakānaṃ puggalānaṃ ajjhāsayavasena, imehi lobhadosehi āmisadāyādatā, tappahānena ca dhammadāyādatāti dassanatthaṃ, tadanusārena catusaccayojanāya evaṃ ekekassa niyyānamukhaṃ hotīti dassanatthañca. Sesavāresupi eseva nayo. Ādito gahaṇaṃ pana ativiya oḷārikatāya supākaṭabhāvato vakkhamānānaṃ aññesañca pāpadhammānaṃ mūlabhāvato tadekaṭṭhatāya ca veditabbaṃ.

Kujjhanalakkhaṇoti kuppanasabhāvo, cittassa byāpajjanāti attho. Caṇḍikkaṃ luddatā, kururabhāvoti attho. Āghātakaraṇarasoti ‘‘anatthaṃ me acarī’’tiādinā citte āghātassa karaṇaraso. Dussanapaccupaṭṭhānoti saparasantānassa vināsanapaccupaṭṭhāno laddhokāso viya sapatto. Upanandhanaṃ nānappakārassa uparūpari nandhanaṃ viya hotīti katvā. Tathā hesa ‘‘veraappaṭinissajjanaraso, kodhānupabandhabhāvapaccupaṭṭhāno’’ti ca vutto. Aparakāle upanāhotiādīti ādi-saddena ‘‘upanayhanā upanayhitattaṃ āṭhapanā ṭhapanā saṇṭhapanā anusaṃsandanā anuppabandhanā daḷhīkamma’’ntiādīnaṃ (vibha. 891) niddesapadānaṃ atthavaṇṇanaṃ saṅgayhati. Upanāhasamaṅgī hi puggalo verassa anissajjanato ādittapūtialātaṃ viya jalati eva, cittañcassa dhoviyamānaṃ acchacammaṃ viya, masimakkhitapilotikā viya ca na sujjhateva.

Paraguṇamakkhanalakkhaṇoti udakapuñchaniyā udakaṃ viya paresaṃ guṇānaṃ makkhanasabhāvo. Tathābhūto cāyaṃ attano kārakaṃ gūthena paharantaṃ gūtho viya paṭhamataraṃ makkheti evāti daṭṭhabbo. Tathā hessa saparasantānesu guṇaṃ makkhetīti makkhoti vuccati. Yugaggāho samadhuraggahaṇaṃ asamānassapi abhūtassa samāropanaṃ. Samabhāvakaraṇaṃ samīkaraṇaṃ. Paresaṃ guṇappamāṇena attano guṇānaṃ upaṭṭhānaṃ paccupaṭṭhapetīti āha ‘‘paresaṃ guṇappamāṇena upaṭṭhānapaccupaṭṭhāno’’ti. Tathā hesa paresaṃ guṇe ḍaṃsitvā viya attano guṇehi same karotīti paḷāsoti vuccati.

Parasampattikhīyanaṃ parasampattiyā usūyanaṃ. Issati parasampattiṃ na sahatīti issā. Tathā hesā ‘‘parasampattiyā akkhamanalakkhaṇā’’ti vuccati. Tatthāti parasampattiyaṃ. Anabhiratirasā abhiratipaṭipakkhakiccā. Vimukhabhāvapaccupaṭṭhānā parasampattiṃ passitumpi appadānato. Nigūhanalakkhaṇaṃ attano sampattiyā parehi sādhāraṇabhāvāsahanato. Asukhāyanaṃ na sukhanaṃ dukkhanaṃ, arocananti adhippāyo.

Katassa kāyaduccaritādipāpassa paṭicchādanaṃ katapāpapaṭicchādanaṃ. Tassa pāpassa āvaraṇabhāvena paccupatiṭṭhatīti tadāvaraṇapaccupaṭṭhānā, māyā, yāya samannāgato puggalo bhasmachanno viya aṅgāro, udakachanno viya khāṇu, pilotikapaṭicchāditaṃ viya ca satthaṃ hoti. Avijjamānaguṇappakāsanaṃ attani avijjamānasīlādiguṇavibhāvanaṃ, yena sāṭheyyena samannāgatassa puggalassa asantaguṇasambhāvanena cittānurūpakiriyāviharato ‘‘evaṃcitto, evaṃkiriyo’’ti dubbiññeyyattā kucchiṃ vā piṭṭhiṃ vā jānituṃ na sakkā. Yato –

‘‘Vāmena sūkaro hoti, dakkhiṇena ajāmigo;

Sarena nelako hoti, visāṇena jaraggavo’’ti. (dī. ni. aṭṭha. 2.296; vibha. aṭṭha. 894; mahāni. aṭṭha. 166) –

Evaṃ vuttayakkasūkarasadiso hoti.

Cittassa uddhumātabhāvo thaddhalūkhabhāvo. Appatissayavuttīti anivātavutti. Amaddavākārena paccupatiṭṭhati, amaddavataṃ vā paccupaṭṭhapetīti amaddavatāpaccupaṭṭhāno, thambho, yena samannāgato puggalo gilitanaṅgalasīso viya ajagaro, vātabharitabhastā viya ca thaddho hutvā garuṭṭhāniye ca disvā onamitumpi na icchati, pariyanteneva carati. Karaṇassa uttarakiriyā karaṇuttariyaṃ. Visesato paccanīkabhāvo vipaccanīkatā. Parena hi kismiñci kate taddiguṇaṃ karaṇavasena sārambho pavattati.

Seyyādiākārehi unnamanaṃ unnati. Omānopi hi evaṃ karaṇamukhena sampaggahavaseneva pavattati. ‘‘Ahamasmi seyyo’’tiādinā ahaṃkaraṇaṃ sampaggaho ahaṅkāro. Pare abhibhavitvā adhikaṃ unnamanaṃ abbhunnati. Yaṃ sandhāya vuttaṃ ‘‘pubbakāle attānaṃ hīnato dahati aparakāle seyyato’’ti (vibha. 877).

Mattabhāvo jātiādiṃ paṭicca cittassa majjanākāro, yassa vā dhammassa vasena puggalo matto nāma hoti, so dhammo mattabhāvo. Madaggāhaṇaraso madassa gāhaṇakicco. Mado hi attano majjanākāraṃ sampayuttadhamme gāhento viya pavattamāno taṃsamaṅgiṃ puggalampi tathā karonto viya hoti. Ahaṅkāravasena puggalaṃ aniṭṭhaṃ karonto cittassa ummādabhāvo viya hotīti ummādapaccupaṭṭhāno. Satiyā aniggaṇhitvā cittassa vossajjanaṃ cittavossaggo, sativirahitoti attho. Yathāvuttassa vossaggassa anuppadānaṃ punappunaṃ vissajjanaṃ vossaggānuppadānaṃ. Imesaṃ kodhādīnaṃ lobhādīnampi vā. Lakkhaṇādīnīti lakkhaṇarasapaccupaṭṭhānāni. Padaṭṭhānaṃ pana dhammantaratāya na gahitaṃ. Nibbacanaṃ ‘‘kujjhatīti kodho, upanayhatīti upanāho’’tiādinā suviññeyyamevāti na vuttaṃ, atthato pana kodho doso eva, tathā upanāho. Pavattiākāramattato hi kato nesaṃ bhedo, makkhapaḷāsasārambhā tadākārappavattā paṭighasahagatacittuppādadhammā, māyāsāṭheyyathambhamadappamādā tadākārappavattā lobhasahagatacittuppādadhammā. Thambho vā mānaviseso cittassa thaddhabhāvena gahetabbato, tathā mado. Tathā hi so ‘‘māno maññanā’’tiādinā vibhaṅge (vibha. 878) niddiṭṭho. Idha pana mānātimānānaṃ visuṃ gahitattā majjanākārena pavattadhammā eva ‘‘mado’’ti gahetabbā. Sesānaṃ dhammantarabhāvo pākaṭo eva.

Kasmā panettha ete eva aṭṭha dukā gahitā, kimito aññepi kilesadhammā natthīti? No natthi, ime pana āmisadāyādassa savisesaṃ kilesāya saṃvattantīti taṃ visesaṃ vibhāventena āmisadāyādassa lobhādīnaṃ pavattanākāraṃ dassetuṃ ‘‘visesato’’tiādi āraddhaṃ. Tattha etthāti etesu lobhādīsu. Alabhanto āmisanti adhippāyo. Tatuttari uppanno kodhoti ānetvā sambandhitabbaṃ. Santepīti vijjamānepi. Issatīti issaṃ janeti. Padussatīti tasseva vevacanaṃ. Tathā hi sā ‘‘issati dussati padussatī’’tiādinā niddiṭṭhā. Yasmā vā issaṃ janento ekaṃsato paduṭṭhacitto eva hoti, tasmā ‘‘padussatī’’ti vuttaṃ. Assāti āmisadāyādassa. Evaṃ paṭipannoti evaṃ asantaguṇappakāsanaṃ paṭipadaṃ paṭipanno. Ovadituṃ asakkuṇeyyoti etena thambho nāma dovacassakaraṇo dhammoti dasseti. Kiñci vadati ovādadānavasena. Thambhena…pe… maññantoti iminā ca thambhassa mānavisesabhāvaṃ dasseti, thambhena vā hetunāti attho. Matto samānoti matto honto. Kāma…pe… pamajjatīti etena madavasena ekaṃsato pamādamāpajjatīti dasseti.

Evanti iminā āmisadāyādassa lobhādīnaṃ uppattikkamadassaneneva idha pāḷiyaṃ nesaṃ desanākkamopi dassitoti daṭṭhabbo. Na kevalaṃ imeheva, atha kho aññehi ca evarūpehi pāpakehi dhammehi aparimutto hotīti sambandho. Ke pana teti? Atricchatāmahicchatādayoti. Evaṃ mahādīnavā āmisadāyādatāti tato balavataro saṃvego janetabboti ayamettha ovādo veditabbo. Etthāti etasmiṃ sutte. Sabbatthāti sabbesu vāresu. Nibbisesoyevāti eteneva paṭhamataraṃ idha dassitasaccayojanānayena sabbavāresu yojetabboti veditabbo.

Ñāṇaparicayapāṭavatthanti maggassa aṭṭhaṅgasattaṅgatādivisesavibhāvanāya ñāṇassa āsevanaṭṭhena paricayo ñāṇaparicayo, tassa paṭubhāvatthaṃ kosallatthaṃ. Etthāti ariyamagge. Bhedoti viseso. Kamoti aṅgānaṃ desanānupubbī. Bhāvanānayoti bhāvanāvidhi. ‘‘Kadāci aṭṭhaṅgiko, kadāci sattaṅgiko’’ti saṅkhepato vuttamatthaṃ vivaranto puna ‘‘ayaṃ hī’’tiādimāha. Tattha lokuttarapaṭhamajjhānavasenāti lokuttarassa paṭhamajjhānassa vasena. Ettha ca keci jhānadhammā maggasabhāvāti ekantato jhānaṃ maggato visuṃ katvā vattuṃ na sakkāti ‘‘lokuttarapaṭhamajjhānasahito’’ti avatvā ‘‘lokuttarapaṭhamajjhānavasena’’icceva vuttaṃ. Atha vā lokuttarapaṭhamajjhānavasenāti lokuttarā hutvā paṭhamajjhānassa vasenāti evamettha attho veditabbo. Ariyamaggo hi vipassanāya pādakabhūtassa, sammasitassa vā paṭhamajjhānassa vasena aṭṭhaṅgiko hoti. Atha vā ajhānalābhino sukkhavipassakassa, jhānalābhino vā pādakamakatvā paṭhamajjhānassa, pakiṇṇakasaṅkhārānaṃ vā sammasane uppanno ariyamaggo aṭṭhaṅgiko hoti, svāssa aṭṭhaṅgikabhāvo paṭhamajjhānikabhāvenāti dassento ‘‘paṭhamajjhānavasenā’’ti āha. Evaṃ ‘‘avasesajjhānavasenā’’ti etthāti yathārahaṃ attho veditabbo.

Yadi ariyamaggo sattaṅgikopi hoti, atha kasmā pāḷiyaṃ ‘‘aṭṭhaṅgiko’’icceva vuttanti āha ‘‘ukkaṭṭhaniddesato’’tiādi. Yathā cettha paṭipadāya maggavasena aṭṭhaṅgikasattaṅgikabhedo, evaṃ bojjhaṅgavasena sattaṅgikachaḷaṅgikabhedo veditabbo appītikajjhānavasena chaḷaṅgikattā, maggavasena pana desanā āgatāti svāyaṃ bhedo aṭṭhakathāyaṃ na uddhaṭo. Ito paranti ito aṭṭhaṅgato paraṃ ukkaṃsato, avakaṃsato pana sattaṅgato paraṃ maggaṅgaṃ nāma natthīti. Nanu maggavibhaṅge (vibha. 493-502) pañcaṅgikavāre pañceva maggaṅgāni uddhaṭāni, mahāsaḷāyatane (ma. ni. 3.431) ca ‘‘yā tathābhūtassa diṭṭhi, yo tathābhūtassa saṅkappo, yo tathābhūtassa vāyāmo, yā tathābhūtassa sati, yo tathābhūtassa samādhi, svāssa hoti sammāsamādhī’’ti vatvā pubbabhāgavasena pana ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī’’ti sammāvācādayo āgatāti? Saccametaṃ, taṃ pana sammādiṭṭhiādīnaṃ pañcannaṃ kārāpakaṅgānaṃ atirekakiccadassanavasena vuttaṃ, tasmā na ariyamaggo sammāvācādivirahito atthīti ‘‘ito parañhi maggaṅgaṃ natthī’’ti suvuttametanti daṭṭhabbaṃ.

Sabbakusalānanti sabbesaṃ kusaladhammānaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ. Kāmāvacarādivasena taṃtaṃkusaladhammesu sā sammādiṭṭhi seṭṭhā. Tassā seṭṭhabhāvena hi ‘‘paññājīviṃ jīvitamāhu seṭṭha’’nti (saṃ. ni. 1.246; su. ni. 184) vuttaṃ, maggasammādiṭṭhiyā pana sabbaseṭṭhabhāve vattabbameva natthi. Kusalavāreti kusaluppattisamaye. Pubbaṅgamā kusalādidhammānaṃ yāthāvasabhāvabodhena sampayuttadhammānaṃ pariṇāyakabhāvato. Tenevāha ‘‘sammādiṭṭhiṃ sammādiṭṭhīti pajānātī’’tiādi. Sā sammādiṭṭhi pabhavo etassāti tappabhavo, sammāsaṅkappo. Sammādassanavasena hi sammāsaṅkappo hoti. Tato abhinibbattānīti tappabhavābhinibbattāni. Tappabhavābhinibbattānipi ‘‘tadabhinibbattānī’’ti vuccanti kāraṇakāraṇepi kāraṇūpacāratoti āha ‘‘tappabhavābhinibbattāni sesaṅgānī’’ti. Tenāha ‘‘sammādiṭṭhissā’’tiādi. Yathā hi sammādassanaṃ sammāvitakkanassa visesapaccayo, evaṃ sammāvitakkanaṃ sammāpariggahassa sammāpariggaho sammāsamuṭṭhānassa, sammāsamuṭṭhānaṃ sammāvodānassa, sammāvodānaṃ sammāvāyāmassa, sammāvāyāmo sammāupaṭṭhānassa, sammāupaṭṭhānaṃ sammādhānassa visesapaccayo, tasmā ‘‘purimaṃ purimaṃ pacchimassa pacchimassa visesapaccayo hotī’’ti iminā visesapaccayabhāvadassanatthena kamena etāni sammādiṭṭhiādīni aṅgāni vuttānīti dassitāni.

Bhāvanānayoti samathavipassanānaṃ yuganaddhabhāvena pavatto bhāvanāvidhi. Ayañhi ariyamaggakkhaṇe bhāvanāvidhi. Tassa pana pubbabhāge bhāvanānayo kassaci samathapubbaṅgamo hoti, kassaci vipassanāpubbaṅgamoti. Taṃ vidhiṃ dassetuṃ ‘‘kocī’’tiādi āraddhaṃ. Tattha paṭhamo samathayānikassa vasena vutto, dutiyo vipassanāyānikassa. Tenāha ‘‘idhekacco’’tiādi. Tanti samathaṃ samādhiṃ, jhānadhammeti vā attho. Taṃsampayutteti samādhisampayutte, jhānasampayutte vā dhamme. Ayañca nayo yebhuyyena samathayānikā arūpamukhena, tatthāpi jhānamukhena vipassanābhinivesaṃ karontīti katvā vutto. Vipassanaṃ bhāvayatoti paṭipadāñāṇadassanavisuddhiṃ ārabhitvā yathādhigataṃ taruṇavipassanaṃ vaḍḍhentassa. Maggo sañjāyatīti pubbabhāgiyo lokiyamaggo uppajjati. Āsevati nibbidānupassanāvasena. Bhāveti muñcitukamyatāvasena. Bahulīkaroti paṭisaṅkhānupassanāvasena. Āsevati vā bhayatūpaṭṭhānañāṇavasena. Bahulīkaroti vuṭṭhānagāminivipassanāvasena. Saṃyojanāni pahīyanti, anusayā byantī honti maggapaṭipāṭiyā.

Samathaṃ anuppādetvāvāti avadhāraṇena upacārasamādhiṃ nivatteti, na khaṇikasamādhiṃ. Na hi khaṇikasamādhiṃ vinā vipassanā sambhavati. Vipassanāpāripūriyāti vipassanāya paripuṇṇatāya vuṭṭhānagāminibhāvappattiyā. Tatthajātānanti tasmiṃ ariyamaggakkhaṇe uppannānaṃ sammādiṭṭhiādīnaṃ dhammānaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ. Vavassaggārammaṇatoti vavassaggassa ārammaṇatāya. Vavassaggo vossaggo paṭinissaggoti ca apavaggoti ca atthato ekaṃ, nibbānanti vuttaṃ hoti, tasmā nibbānassa ārammaṇakaraṇenāti attho. Cittassa ekaggatāti maggasammāsamādhimāha. Ariyamaggo hi ekanta samāhito asamādhānahetūnaṃ kilesānaṃ samucchedanato. Sesaṃ vuttanayameva.

Yuganaddhāva honti tadā samādhipaññānaṃ samarasatāya icchitabbato. Maggakkhaṇe hi na samathabhāvanāyaṃ viya samādhi, vipassanābhāvanāyaṃ viya ca paññā kiccato adhikā icchitabbā, samarasatāya pana aññamaññassa anativattanaṭṭhena dvepi yuganaddhā viya pavattanti. Tena vuttaṃ ‘‘samathavipassanā yuganaddhāva hontī’’ti.

Dhammadāyādasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Bhayabheravasuttavaṇṇanā

34. Evaṃ me sutanti bhayabheravasuttaṃ. Ko nikkhepo? Keci tāva evamāhu ‘‘pucchāvasiko nikkhepo’’ti. Duvidhā hi pucchā pākaṭāpākaṭabhedato. Tattha yassā desanāya nimittabhūto ñātuṃ icchito attho kiṃ-saddapubbakena pakāsīyati, sā pākaṭā pucchā yathā ‘‘kiṃsūdha vittaṃ purisassa seṭṭha’’nti evamādi (saṃ. ni. 1.246; su. ni. 183). Yassā pana desanāya nimittabhūto ñātuṃ icchito attho kiṃ-saddarahitena kevaleneva saddapayogena pakāsīyati, sā apākaṭā pucchā. Ñātuṃ icchito hi attho ‘‘pañhā, pucchā’’ti vuccati, tasmāyeva idha ‘‘ye me bho gotamā’’tiādikā apākaṭāti ‘‘pucchāvasiko nikkhepo’’ti. Tayidaṃ akāraṇaṃ, yasmā so brāhmaṇo ‘‘yeme bho gotamā’’tiādīni vadanto na tattha kaṅkhī vicikicchī saṃsayamāpanno avoca, atha kho attanā yathānicchitamatthaṃ bhagavati pasādabhāvabahumānaṃ pavedento kathesi. Tenāha ‘‘bhagavati pasādaṃ alatthā’’tiādi (ma. ni. aṭṭha. 1.34). Vihāreti vihārake nivāse. Avicchinneyevāti pavattamāneyeva. Padadvayassapi vasante evāti attho. Etaṃ purohitaṭṭhānaṃ uṇhīsādikakudhabhaṇḍehi saddhiṃ laddhaṃ, tathā ca ‘‘assa raññā dinna’’nti vadanti. Tenāha ‘‘taṃ tassa raññā dinna’’nti. Brahmanti vedaṃ. So pana mantabrahmakappavasena tividho. Tattha mantā padhānaṃ mūlabhāvato, ye aṭṭhakādīhi pavuttā, itare tannissayena jātā, tena tesaṃyeva gahaṇaṃ ‘‘mante sajjhāyatī’’ti. Te hi guttabhāsitabbatāya ‘‘mantā’’ti vuccanti. Idameva hīti avadhāraṇena ‘‘brahmato jātā’’tiādikaṃ niruttiṃ paṭikkhipati.

Yena vā kāraṇenāti (sārattha. ṭī. verañjakaṇḍavaṇṇanāyaṃ 2; saṃ. ni. ṭī. 1.1.1; a. ni. ṭī. 2.2.16) hetumhi idaṃ karaṇavacanaṃ. Hetuattho hi kiriyākāraṇaṃ, na karaṇaṃ viya kiriyattho, tasmā nānappakāraguṇavisesādhigamatthā idha upasaṅkamanakiriyāti ‘‘annena vasatī’’tiādīsu viya hetuatthamevetaṃ karaṇavacanaṃ yuttaṃ, na karaṇatthaṃ tassa ayujjamānattāti vuttaṃ ‘‘yena vā kāraṇenā’’tiādi. Bhagavato satatappavattaniratisayasāduvipulāmatarasasaddhammaphalatāya sāduphalaniccaphalitamahārukkhena bhagavā upamito, sāduphalūpabhogādhippāyaggahaṇeneva hi mahārukkhassa sāduphalatā gahitāti.

Upasaṅkamīti upasaṅkanto. Sampattukāmatāya hi kiñci ṭhānaṃ gacchanto taṃtaṃpadesātikkamanena upasaṅkami, upasaṅkantoti vā vattabbataṃ labhati. Tenāha ‘‘gatoti vuttaṃ hotī’’ti, upagatoti attho. Upasaṅkamitvāti pubbakālakiriyāniddesoti āha ‘‘upasaṅkamanapariyosānadīpana’’nti. Tatoti yaṃ ṭhānaṃ patto ‘‘upasaṅkamī’’ti vutto, tato upagataṭṭhānato. Yathā khamanīyādīni pucchantoti (saṃ. ni. ṭī. 1.1.112) yathā bhagavā ‘‘kacci te brāhmaṇa khamanīyaṃ, kacci yāpanīya’’ntiādinā khamanīyādīni pucchanto tena brāhmaṇena saddhiṃ samappavattamodo ahosi pubbabhāsitāya, tadanukaraṇena evaṃ sopi brāhmaṇo bhagavatā saddhiṃ samappavattamodo ahosīti yojanā. Taṃ pana samappavattamodataṃ upamāya dassetuṃ ‘‘sītodakaṃ viyā’’tiādi vuttaṃ. Tattha sammoditanti saṃsanditaṃ. Ekībhāvanti sammodanakiriyāya samānataṃ ekarūpataṃ. Khamanīyanti ‘‘idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ khaṇabhaṅguratāya sabhāvato dussahaṃ, kacci khamituṃ sakkuṇeyya’’nti pucchati. Yāpanīyanti paccayāyattavuttikaṃ cirappabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ. Sīsarogādiābādhābhāvena kacci appābādhaṃ. Dukkhajīvikābhāvena kacci appātaṅkaṃ. Taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ. Tadanarūpabalayogato kacci balaṃ. Sukhavihārasabbhāvena kacci phāsuvihāro atthīti tattha tattha kacci-saddaṃ yojetvā attho veditabbo.

Balavappattā pīti pītiyeva. Taruṇapīti pāmojjaṃ. Sammodanaṃ janeti karotīti sammodanikaṃ, tadeva sammodanīyanti āha ‘‘sammodajananato’’ti. Sammoditabbato sammodanīyanti imaṃ pana atthaṃ dassento ‘‘sammodituṃ yuttabhāvato’’ti āha. Saritabbabhāvatoti anussaritabbabhāvato. ‘‘Saraṇīya’’nti vattabbe dīghaṃ katvā ‘‘sāraṇīya’’nti vuttaṃ. Suyyamānasukhatoti āpāthamadhurataṃ āha, anussariyamānasukhatoti vimaddaramaṇīyataṃ. Byañjanaparisuddhatāyāti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyamāha, atthaparisuddhatāyāti atthassa nirupakkilesataṃ. Anekehi pariyāyehīti anekehi kāraṇehi.

Abhidūraaccāsannapaṭikkhepena nātidūranāccāsannaṃ nāma gahitaṃ, taṃ pana avakaṃsato ubhinnaṃ pasāritahatthasaṅghaṭṭanena daṭṭhabbaṃ. Gīvaṃ pasāretvāti gīvaṃ parivattanavasena pasāretvā.

Yemeti ettha sandhivasena ikāralopoti dassento ‘‘ye ime’’tiādimāha. Uccākulīnatāya jātivasena abhijātā jātikulaputtā. Tenāha ‘‘uccākulappasutā’’ti. Ācārasampattiyā abhijātā ācārakulaputtā. Tenāha ‘‘ācārasampannā’’ti. Yattha katthaci apākaṭepi kule. Tena brāhmaṇena adhippetā bhikkhūsu duvidhāpi saṃvijjantīti āha ‘‘idha pana dvīhipi kāraṇehi kulaputtāyevā’’ti.

Saddhāti idaṃ karaṇatthe paccattavacananti āha ‘‘saddhāyā’’ti, saddhāti vā saddahitvāti attho. Imasmiṃ pakkhe pāḷiyaṃ ya-kāralopena niddesoti daṭṭhabbaṃ. Agāratoti agāravāsato, uttarapadalopena, nissayūpacārena vā ayaṃ niddesoti. Bhikkhanasīlatādilakkhaṇo bhikkhubhāvo pabbajjāsahacaritāya saddhiṃ bhikkhubhāvaṃ anvācinantoti āha ‘‘pabbajjaṃ bhikkhubhāvañcā’’ti. Kammavācālakkhaṇe pana bhikkhubhāve adhippete samuccayattho ca-saddo daṭṭhabbo. Anagārassa bhāvoti etena pabbajjānissito suvisuddho sīlācāraguṇaviseso gahito, kasigorakkhādikammapaṭikkhepo idha anuppādādīhi veditabbo. Sesaggahaṇe pana saraṇagamanādivasena pabbajjāya, saraṇagamanādivasena upasampadāya ca anekabhedattā āha ‘‘sabbathāpī’’ti, tena tena pakārenāti attho. Puratogāmitā paṭipattigamanena, na kāyagamanenāti āha ‘‘nāyako’’ti, sammāpaṭipattiyā nibbānasampāpakoti attho. Hitakiriyāyāti diṭṭhadhammikādihitacariyāya. Gāhaṇaṃ adhisīlādīsu accantāya niyojanaṃ, na kathanamattanti dassento ‘‘gāhetā’’ti vatvā ‘‘sikkhāpetā’’ti āha. Diṭṭhānugatinti diṭṭhiyā anugamananti dassento ‘‘dassanānugati’’nti vatvā sikkhāttayasaṅgahaṃ bhagavato sāsanaṃ tena diṭṭhattā diṭṭhi, tassa tasseva khamanavasena khanti, ruccanavasena ruci, taṃdiṭṭhikhantirucikāva bhagavato sāvakāti āha ‘‘yaṃdiṭṭhiko’’tiādi.

Esa kira alatthāti sambandho. Devaputte viyātiādi kassaci pārijuññassa abhāvadīpanato ‘‘saddhāyā’’tiādinā vuttassa pabbajitabhāvassa pākaṭīkaraṇaṃ. Saddhāya gharā nikkhamma pabbajitvāti idaṃ haṭṭhapahaṭṭhādibhāvassa kāraṇavacanaṃ. Ghāsacchādanaparamatāya santuṭṭheti idaṃ anussaṅkitāparisaṅkitatāya kāraṇavacananti daṭṭhabbaṃ.

Evametantiādinā āmeḍitavacanaṃ sampahaṃsanavasena, pasādavasena vā katanti daṭṭhabbaṃ. Tathā hi evaṃ-saddo sampaṭicchanattho abbhanumodanattho ca vutto. Mamanti upayogatthe sāmivacanaṃ, nipātapadaṃ vā etaṃ ‘‘ma’’nti iminā samānatthanti daṭṭhabbaṃ. Ādīnīti ādi-saddena najīvikāpakatādiṃ saṅgaṇhāti īdisānaṃyevāti saddhāpabbajjāya vibhāvitaanabhijjhāluādisabhāvānaṃyeva, na itaresaṃ abhijjhālusabhāvānaṃ. Vuttañhetaṃ –

‘‘Saṅghāṭikaṇṇe cepi me, bhikkhave, bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pade padaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākaṭindriyo, atha kho ārakāva mama ahañca tassā’’ti (itivu. 92).

Ajjhogāhetvā adhippetatthaṃ sambhavituṃ sādhetuṃ dukkhānīti durabhisambhavāni. Aṭṭhakathāyaṃ pana tattha nivāsoyeva dukkhoti dassetuṃ ‘‘sambhavituṃ dukkhāni dussahānī’’ti vuttaṃ. Araññavanapatthānīti araññalakkhaṇappattāni vanasaṇḍāni. Vanapattha-saddo hi saṇḍabhūte rukkhasamūhepi vattatīti araññaggahaṇaṃ. Kiñcāpīti anujānanasambhāvanatthe nipāto. Kiṃ anujānāti? Nippariyāyato araññābhāvaṃ ‘‘gāmato bahi arañña’’nti. Tenāha ‘‘nippariyāyenā’’tiādi. Kiṃ sambhāveti? Āraññakaṅganipphādakattaṃ. Yañhi āraññakaṅganipphādakaṃ, taṃ visesato ‘‘arañña’’nti vuttanti. Tenevāha ‘‘yaṃ taṃ pañcadhanusatika’’ntiādi. Nikkhamitvā bahi indakhīlāti indakhīlato bahi nikkhamitvā, tato bahi paṭṭhāyāti attho. Bahi indakhīlāti yattha dve tīṇi indakhīlāni, tattha bahiddhā indakhīlato paṭṭhāya, yattha taṃ natthi, tattha tadarahaṭṭhānato paṭṭhāyāti vadanti. Yasmā bahi indakhīlato paṭṭhāya manussūpacāre bhayabheravaṃ natthi, tasmā idha nādhippetanti daṭṭhabbaṃ.

Gāmantanti gāmasamīpaṃ. Anupacāraṭṭhānanti niccakiccavasena nupacaritabbaṭṭhānaṃ. Tenāha ‘‘yattha na kasīyati na vapīyatī’’ti. Pantānīti iminā ‘‘pariyantāna’’nti imassa pariyāyassa idha pāḷiyaṃ gahitattā vuttaṃ ‘‘pariyantānanti imamekaṃ pariyāyaṃ ṭhapetvā’’ti. Dūrānanti pana ayaṃ pariyāyo ṭhapetabbo siyā tassāpi ‘‘pantānī’’ti imināva atthato gahitattā, tathā sati ‘‘na manussūpacārāna’’nti edisānampi ṭhapetabbatā āpajjati, tasmā saddato eva ṭhapanaṃ daṭṭhabbaṃ. Pavivekanti pakārato, pakārehi vā vivecanaṃ, rūpādiputhuttārammaṇe pakārato gamanādiiriyāpathappakārehi attano kāyassa vivecanaṃ gacchatopi tiṭṭhatopi nisajjatopi ekasseva pavattati. Teneva hi vivecetabbānaṃ vivecanākārassa ca bhedato bahuvidhattā te ekattena gahetvā ‘‘paviveka’’nti ekavacanena vuttaṃ. Dukkaraṃ pavivekanti vā pavivekaṃ kattuṃ na sukhanti attho. Ekībhāveti ekikabhāve. Dvayaṃdvayārāmoti dvinnaṃ dvinnaṃ bhāvābhirato. Haranti viyāti saṃharanti viya vighātuppādanena. Tenāha ‘‘ghasanti viyā’’ti, bhayasantāsuppādanena khādituṃ āgatā yakkharakkhasapisācādayo viyāti adhippāyo. Īdisassāti aladdhasamādhino. Tiṇapaṇṇamigādisaddehīti vāteritānaṃ tiṇapaṇṇādīnaṃ migapakkhiādīnañca bhiṃsanakehi bheravehi saddehi vividhehi ca aññehi khāṇuādīhi yakkhādiākārehi upaṭṭhitehi bhiṃsanakehi. Evaṃ dukkaraṃ durabhisambhavaṃ nāma karonto aho acchariyā eteti vimhito.

Kāyakammantavārakathāvaṇṇanā

35. Soḷasasu ṭhānesūti ‘‘ye kho kecī’’tiādinā pāḷiyaṃ vakkhamānesu soḷasasu kāraṇesu. Aparisuddhakāyakammantatādayo araññe viharantānaṃ cittutrāsanimittatāya visesato vikkhepāvahā, parisuddhakāyakammantatādayo pana tadabhāvato tesaṃ avikkhepāvahā. Tenāha ‘‘aparisuddhakāyakammantasandosahetū’’tiādi. Soḷasasūti ca vodānapakkhaṃyeva gahetvā vuttaṃ. Saṃkilesaggahaṇampi yāvadeva vodānadassanatthanti. Ārammaṇapariggaharahitānanti aparisuddhakāyakammantādikassa araññe diṭṭhassa tassa ārammaṇassa ‘‘ye kho kecī’’tiādinā pāḷiyaṃ āgatanayena pariggaṇhanañāṇarahitānaṃ. Ārammaṇapariggahayuttānanti ettha vuttavipariyāyena attho veditabbo. Attanāti bhagavantaṃ sandhāya vadati, sayanti attho. Tādisoti ārammaṇapariggahayutto.

Sambujjhati etenāti sambodho, ariyamaggoti āha ‘‘ariyamaggappattito’’ti. Aggamaggādhigamādhīno buddhānaṃ sabbaññutaññāṇādhigamoti āha ‘‘anabhisambuddhassāti appaṭividdhacatusaccassā’’ti. Anavasesato ñeyyaṃ, bujjhituṃ arahatīti bodhi, mahāvīriyatādinā tattha visesayogato sattoti āha ‘‘bujjhanakasattassā’’ti. Tenāha ‘‘sammāsambodhi’’ntiādi. Niyatabhāvappattito paṭṭhāya mahāsattā yathā mahābodhiyānapaṭipadā hānabhāgiyā, ṭhitibhāgiyā vā na hoti, atha kho visesabhāgiyā nibbedhabhāgiyā ca hoti, tathā paṭipajjanato bodhiyaṃ ninnagoṇapabbhārā evāti āha ‘‘bodhiyā vā sattasseva laggassevā’’ti. Tenāha ‘‘dīpaṅkarassa hī’’tiādi. Aṭṭhadhammasamodhānenāti –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā’’ti. (bu. vaṃ. 2.59) –

Imesaṃ abhinīhārassa aṅgabhūtānaṃ aṭṭhannaṃ dhammānaṃ samodhānena samavadhānena.

Pabbajjūpagatāti pabbajjaṃ upagatā. Tena pabbajjāmattena samaṇā, na samitapāpatāyāti dasseti. Jātimattena idha brāhmaṇāti adhippetāti āha ‘‘bhovādino vā’’ti. Te hi ‘‘bho bho’’ti vadanasīlā, tenāha ‘‘bhovādī nāma so hoti, sace hoti sakiñcano’’ti (dha. pa. 396; su. ni. 625). Pāṇātipātādināti ādi-saddena adinnādānaṃ abrahmacariyañca saṅgaṇhāti. Aparisuddhenāti ca visesanaṃ kāyakammantāpekkhāya, na pāṇātipātādiapekkhāya. Na hi pāṇātipātādiko tassa pubbabhāgapayogo ca koci parisuddho nāma atthi. Bhāyanaṭṭhena bhayaṃ, bhīrutāvahaṭṭhena bheravaṃ. Sandosahetūti sadosahetu. Sa-saddo hi idha sānusāro vutto. Tenāha ‘‘attano dosassa hetū’’ti. Ekantena cittutrāsalakkhaṇassa bhayassa vasena ‘‘sāvajja’’nti vuttaṃ. Cittutrāso hi ekantasāvajjo bhāyanaṭṭhena bhayañcāti. Akkhemanti idaṃ ubhayavasena. Cittutrāsopi hi sarīracittānaṃ anatthāvahato akkhema, tathā bhayānakārammaṇampīti. Aṭṭhakathāyaṃ pana atthadvayaṃ yathāsaṅkhyaṃ yojitaṃ. Sayaṃ parikappitabhayānakārammaṇanimittaṃ cittutrāsasamuppādanavasena ānentā bhayabheravaṃ avhāyanti viya hontīti vuttaṃ ‘‘avhāyantīti pakkosantī’’ti. Teti māritamanussānaṃ ñātimittādayo. Gacchaṃ gahanabhūtaṃ mahantaṃ kaṇṭakasaṇḍaṃ, gumbaṃ nātimahantanti vadanti. Gacchanti pana tiṇavanaṃ veditabbaṃ, ‘‘gacche ruḷhatiṇe’’ti vuttaṃ, gumbaṃ kaṇṭakalatādibharitāviruḷhaṃ. Baddhā vadhitā viyāti baddhā hutvā tāḷiyamānā viya.

‘‘Na kho panāti ettha khoti avadhāraṇatthe nipāto, panā’’ti visesatthe. Tenetaṃ dasseti ‘‘aññe samaṇabrāhmaṇā viya ahaṃ aparisuddhakāyakammanto hutvā araññavanapatthāni pantāni senāsanāni na kho pana paṭisevāmi, parisuddhakāyakammantoyeva pana hutvā tāni paṭisevāmī’’ti. Evaṃ vā ettha atthayojanā veditabbā. ‘‘Parisuddhakāyakammantohamasmī’’ti hi tena avadhāraṇena vibhāvitatthadassanaṃ. Tesamahaṃ aññataroti tāya parisuddhakāyakammatāya tesaṃ ariyānaṃ ahaṃ aññataroti kāyakammapārisuddhiyā mahāsatto attānaṃ ariyesu pakkhipati. Paramasallekhabhāvappattā hi tadā bodhisattassa kāyakammapārisuddhi, tathā vacīkammādipārisuddhi, yato māro randhagavesī hutvā chabbassāni nirantaraṃ anubandho antaraṃ na labhati. Tenāha –

‘‘Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato’’ti. (su. ni. 448);

Bhiyyoti adhikaṃ savisesaṃ, uparūpari vā. Bhītatasitā bhayūpaddavena chambhitasarīrā haṭṭhalomā honti, abhītātasitā pana bhayūpaddavābhāvato ahaṭṭhalomā khemena sotthinā tiṭṭhantīti tesaṃ khemappatti sotthibhāvo vā pannalomatāya pākaṭo hotīti pāḷiyaṃ ‘‘palloma’’nti vuttaṃ. Tenāha ‘‘pannalomata’’ntiādi. Ettha ca bhiyyo pallomamāpādiṃ araññe vihārāyāti paṭiññāniddeso. Parisuddhakāyakammantohamasmīti hetudassanaṃ. ‘‘Ye hi vo ariyā’’ti sadisūdāharaṇadassanaṃ. Ye kho keci samaṇā vā brāhmaṇā vāti visadisūdāharaṇadassanaṃ. Sesāni anvayabyatirekavibhāvanānīti daṭṭhabbanti ayamettha yuttivibhāvanā. Iminā nayena sesavāresupi yuttivibhāvanā veditabbā.

Kāyakammantavārakathāvaṇṇanā niṭṭhitā.

Vacīkammantavārādikathāvaṇṇanā

36. Aparisuddhena musāvādādināti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Ādi-saddena pana saṅgahitaṃ tesañca musāvādādīnaṃ pavattibhedaṃ bhayabheravāvhānamukhena dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

Bhaṇḍesūti saviññāṇakāviññāṇakesu bhaṇḍesu. Uppādetvāti attano pariṇāmavasena abhijjhāsaṅkhātaṃ visamalobhaṃ uppādetvā. Kujjhitvāti vināsacintāvasena parassa kujjhitvā. Evañhi nesaṃ ‘‘yesaṃ aparajjhimhā, te idāni anubandhitvā’’tiādinā pacchā āsaṅkuppatti siyā. ‘‘Ete amhākaṃ pariggahavatthuṃ gahetukāmā maññe, vināsaṃ kātukāmā maññe’’ti yathā pare parato tesaṃ abhijjhābyāpādappavattiṃ pariggaṇhanti, tādisaṃ manokammantaṃ sandhāya ‘‘te paresa’’ntiādi vuttanti daṭṭhabbaṃ. Kāmaṃ akusalakāyakammavacīkammapavattikālepi abhijjhādayo pavattantiyeva, tadā pana te cetanāpakkhikā vā abbohārikā vāti manokammantavāre eva abhijjhādivasena yojanā katā. Atha vā dvārantare pavattānampi pāṇātipātādīnaṃ vacīkammādibhāvābhāvo viya dvārantare pavattānampi abhijjhādīnaṃ kāyakammādibhāvābhāvo, manokammabhāvo eva pana siddhoti katvā manokammantavāre eva abhijjhādayo uddhaṭā. Tathā hi vuttaṃ –

‘‘Dvāre caranti kammāni, na dvārā dvāracārino;

Tasmā dvārehi kammāni, aññamaññaṃ vavatthitā’’ti. (dha. sa. aṭṭha. 1.kāyakammadvāra);

Kiñcāpi aṭṭhakathāyaṃ sāsane pabbajitavasena ājīvavāre bhayabheravāvhānaṃ yojitaṃ, ‘‘ye kho keci samaṇā vā brāhmaṇā vā’’ti pana vacanato bāhirakavasena gahaṭṭhavasena ca yojanā veditabbā. Gahaṭṭhānampi hi jātidhammakuladhammadesadhammavilomanavasena aññathāpi micchājīvo labbhateva, tāya eva ca ājīvavipattiyā aññathā vā nesaṃ araññavāso sambhaveyyāti.

37. Evaṃ ājīvaṭṭhamakasīlavasena bhayabheravaṃ dassetvā tato paraṃ nīvaraṇappahānādivasena taṃ dassetuṃ desanā vaḍḍhitāti tadatthaṃ vivaranto ‘‘ito para’’ntiādimāha. Tattha nīvaraṇavasena puna vuttāti ayamadhippāyo – evaṃ sīlavisuddhimattampi araññe viharato bhayabheravābhāvaṃ āvahati, kimaṅgaṃ pana nīvaraṇāni pahāya appanāsamādhiṃ, upacārasamādhimeva vā sampādayatoti samādhisampadāya bhayabheravābhāvahetukaṃ dassetuṃ upari desanā vaḍḍhitāti akusalamanokammantabhāvena gahitāpi abhijjhābyāpādā nīvaraṇavasena puna vuttāti adhippāyo. Abhi-pubbo jhā-saddo abhijjhāyanatthoti āha ‘‘parabhaṇḍādiabhijjhāyanasīlā’’ti. Vatthukāmesūti rūpādīsu kilesakāmassa vatthubhūtesu kāmesu. Bahalakilesarāgāti thiramūladummocanīyatāhi ajjhosāne pabhūtakilesakāmā. Abhijjhā cettha appattavisayapatthanā, tibbasārāgo sampattivisayābhiniveso. Te hi lobhābhibhūtā puggalā attani tibbasāpekkhatāya eva lobhābhibhūtatāya avavatthitārammaṇā avinicchitavisayā araññe taṃ taṃ visayaṃ anupadhāritvā viharanti, rajjuādīni yāthāvato na sallakkhenti. Tenāha ‘‘tesa’’ntiādi. Upaṭṭhāti santacittatāya. Tathā hi vuttaṃ ‘‘ākulacittā’’ti. ‘‘Idānimha naṭṭhā’’ti tasanti vitasanti, āgantvā bādhiyamānā viya honti, evaṃ taṃ bhayabheravaṃ attani samāropanaṭṭhena avhāyanti pakkosantīti yojanaṃ sandhāyāha ‘‘sesaṃ tādisamevā’’ti. ‘‘Anabhijjhāluhamasmī’’ti pāḷipade ciraparicitaalobhajjhāsayatāya kamaladale jalabindu viya alaggamānasattā sabbattha anapekkhohamasmīti attho.

38. Pakatibhāvavijahanenāti parisuddhabhāvasaṅkhātassa ca pakatibhāvassa vijahanena. Sāvajjadhammasamuppattiyā hi cittassa anavajjabhāvo jahito hotīti. Vipannacittāti kilesāsucidūsitatāya kuthitacittā. Tenāha ‘‘kilesānugataṃ…pe… pūtikaṃ hotī’’ti. Paduṭṭhamanasaṅkappāti visasaṃsaṭṭhamuttaṃ viya dosena padūsitacittasaṅkappā. Vuttanayenevāti ‘‘te avavatthitārammaṇā hontī’’tiādinā abhijjhāluvāre vuttanayeneva. Yathā hi lobhavasena, evaṃ dosādivasenapi avavatthitārammaṇā hontīti. Sabbatthāti heṭṭhā upari cāti sabbattha ṭhānesu vaṇṇetabbā.

39. ‘‘Yā cittassa akallatā akammaññatā’’ti vacanato thinaṃ cittassa gelaññabhāvena gahaṇaṃ gacchatīti āha ‘‘cittagelaññabhūtena thinenā’’ti. Tathā ‘‘yā kāyassa akallatā akammaññatā’’ti (dha. sa. 1163) vacanato middhaṃ visesato nāmakāyassa gelaññabhāvena gahaṇaṃ gacchatīti āha ‘‘sesanāmakāyagelaññabhūtena middhenā’’ti. Sesaggahaṇañcettha cittanivattanatthaṃ. Idañca middhaṃ rūpakāyassapi gelaññāvahanti daṭṭhabbaṃ niddāya hetubhāvato. Tathā hi taṃ ‘‘niddā capalāyikā’’ti niddiṭṭhaṃ. Tenāha ‘‘te niddābahulā hontī’’ti.

40. Uddhaccapakatikāti uddhaccasīlā anavaṭṭhitasabhāvā. Anavaṭṭhānarasañhi uddhaccaṃ. Tenāha ‘‘vipphandamānacittā’’tiādi. Idhāti ‘‘avūpasantacittā’’ti imasmiṃ pade. Kukkuccaṃ gahetuṃ vaṭṭati saṃvaṇṇanāvasena pacchānutāpassapi cittassa avūpasamakarattā. Uddhaccaṃ pana sarūpeneva gahitanti adhippāyo.

41. Ekamevidaṃ pañcamaṃ nīvaraṇaṃ yadidaṃ kaṅkhā vicikicchāti ca. Yadi evaṃ kasmā dvidhā katvā vuttanti āha ‘‘kiṃ nu kho’’tiādi. Kaṅkhanatoti saṃsayanato. Vicikicchāti vuccati ‘‘dhammasabhāvaṃ vicinanto etāya kicchati, vigatā tikicchā vā’’ti katvā.

42. Evaṃ nīvaraṇābhāvakittanamukhena samādhisampadāya bhayabheravābhāvaṃ dassetvā idāni attukkaṃsanādiabhāvakittanamukhena paññāsampadāya bhayabheravābhāvaṃ dassetuṃ ‘‘ye kho kecī’’tiādinā upari desanā vaḍḍhitā, tadatthaṃ vivarituṃ ‘‘attukkaṃsanakā’’tiādi vuttaṃ. Ukkaṃsenti mānavasena paggaṇhanena. Tenāha ‘‘ucce ṭhāne ṭhapentī’’ti. Thinamiddhauddhaccakukkuccavicikicchāvāresu gayhamānaṃ abhijjhāluvārasadisanti tattha taṃ anāmasitvā attukkaṃsakavāre kiñci visadisaṃ atthīti taṃ dassetuṃ ‘‘te katha’’ntiādi vuttaṃ.

43. Chambhanaṃ chambho, kāyassa chambhitattahetubhūto balavacittutrāso. So etesaṃ atthīti chambhī. Tenāha ‘‘kāyathambhanā’’tiādi. Bhīrukajātikāti bhāyanakasīlā. Ekameva cetaṃ sāvajjabhayaṃ kāye chambhitattassa, citte ca kāye ca thaddhabhāvassa uppādanavasena ‘‘chambho bhīrutā’’ti ca vuccatīti taṃsamaṅgino samaṇabrāhmaṇā ‘‘chambhī bhīrukajātikā’’ti vuttā, idha bhayabheravaṃ sarūpeneva gahitaṃ.

44. Labbhati pāpuṇīyatīti lābhasaddassa kammasādhanattamāha. Sakkaccaṃ kātabbo dātabboti sakkāro. Tadatthadīpakanti lābhādiṃ pahāya araññe vasato bhayabheravāvhāyanaṃ natthīti dīpakaṃ. So kira lābhagarutāyeva piyo gāmo etassāti ‘‘piyagāmiko’’ti nāmaṃ labhati. Kammamuttoti jarājiṇṇattā kammaṃ kātuṃ na sakkotīti sāmikehi vissaṭṭho.

45. Alasabhāvena sammāvāyāmassa akaraṇato kucchitaṃ sīdantīti kusītā. Vīrassa bhāvo, kammaṃ vā vīriyaṃ, vidhinā vā īretabbaṃ pavattetabbanti vīriyaṃ, sammāvāyāmo. Tena hīnā hīnavīriyā. Kāyaviññattiyā samuṭṭhānavasena pavattavīriyaṃ kāyikavīriyaṃ, vattakaraṇacaṅkamanādīsu daṭṭhabbaṃ. Nisajja sayitvā ca kammaṭṭhānamanasikāravasena pavattavīriyaṃ cetasikavīriyaṃ. Tattha purimaṃ visesato kosajjapaṭipakkhatāvasena, dutiyaṃ vīriyārambhatāvasena pākaṭaṃ hotīti dassento ‘‘kusītā’’tiādimāha. Te hi hīnavīriyā alasatāyeva ārammaṇavavatthānamattampi kātuṃ na sakkonti.

46. Naṭṭhassatīti alabbhamānassati, paccayavekallena vijjamānāyapi satiyā satikiccaṃ kātuṃ asamatthatāya evaṃ vuttaṃ. Na sampajānāti asampajānā. Taṃyoganivattiyañcāyaṃ a-kāro ‘‘ahetukā dhammā (dha. sa. 2.dukamātikā), abhikkhuko āvāso’’tiādīsu (cūḷava. 76) viyāti āha ‘‘paññārahitā’’ti. Nanu soḷasamo paññāvāro, ayaṃ sativāro, tattha kasmā saṃkilesapakkhe paññā gahitāti codanaṃ sandhāyāha ‘‘imassa cā’’tiādi. Satibhājanīyamevetaṃ, yadidaṃ cuddasamo vāro, paññā panettha cuddasame vāre kevalā sati dubbalāti satidubbalyadīpanatthaṃ ‘‘asampajānā’’ti paṭikkhepamukhena vuttā. Idāni vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘duvidhā hī’’tiādi vuttaṃ.

47. Appanāsamādhinā, upacārasamādhinā vā cittaṃ ārammaṇe samaṃ, sammā vā āhitaṃ nāma hoti, nāññathāti dassento ‘‘asamāhitāti upacārappanāsamādhivirahitā’’ti āha. Vibbhantacittāti anavaṭṭhitacittā. Pubbe nīvaraṇabhāvasāmaññena uddhaccaṃ gahitaṃ ‘‘uddhatā avūpasantacittā’’ti, idha samādhānābhāvena uddhaccahetuko cittavibbhamo vutto ‘‘asamāhitā vibbhantacittā’’ti, ayametesaṃ viseso. Pubbe vuttanayenāti pubbe ‘‘uddhaccena hi ekārammaṇe cittaṃ vipphandati dhajayaṭṭhiyaṃ vātena paṭākā viyā’’ti (ma. ni. aṭṭha. 1.40) vuttanayena. Sabbaṃ pubbasadisamevāti bhayabheravāvhāyanassa abhijjhāluvāre vuttasadisataṃ sandhāya vadati.

48. Duppaññāti ettha du-saddo ‘‘dussīlo’’tiādīsu viya abhāvattho, na ‘‘duggati, duppaṭipanno’’tiādīsu viya garahatthoti dassetuṃ ‘‘nippaññānametaṃ adhivacana’’nti vatvā ‘‘paññā pana duṭṭhā nāma natthī’’ti vuttaṃ. Teti duppaññā. Sabbatthāti catūsupi pāṭhavikappesu. Elanti vā doso vuccati. Tenāha ‘‘yā sā vācā nelā kaṇṇasukhā’’ti. Tathā hi sīlaṃ ‘‘nelaṅga’’nti vuttaṃ. Duppaññā ca kathentā sadosameva kathaṃ kathenti apaṇḍitabhāvato. Tenevāha ‘‘dubbhāsitabhāsī’’ti. Tasmā elasabbhāvato elaṃ mukhaṃ etesanti elamūgāti vuttāti evampi vā ettha attho daṭṭhabbo. Yāya paññāya vasena ‘‘paññāsampanno’’ti vuttaṃ, taṃ byatirekamukhena dassetuṃ ‘‘no ca kho’’tiādi vuttaṃ. Nanu ca bodhisattā bahulavipassanāpaññāya samannāgatā hontīti? Honti, tadā pana bodhisattena na vipassanārambho kato, no ca vipassanāpaññā adhippetāti vuttaṃ ‘‘no ca kho vipassanāpaññāyā’’ti.

Keci panettha ‘‘saddhāvirahitā aparisuddhakāyakammantādayo viya bhayabheravāvhāyanassa visesakāraṇaṃ, nāpi saddhālutā pallomatāyāti saddhāvāro anuddhaṭo’’ti vadanti, taṃ akāraṇaṃ. Kammaphale hi saddahanto kammapaṭisaraṇataṃyeva nissāya bhayabheravaṃ tiṇāyapi amaññamāno pallomatamāpajjeyya. Yasmā pana vīriyādayo saddhāya vinā nappavattantīti tesaṃ upanissayabhūtā sahajātā ca sā taggahaṇeneva gahitā hotīti visuṃ na uddhaṭā. Tathā hi sā jhānassa pubbabhāgapaṭipadāyampi na uddhaṭā, kiṃ vā etāya saddhāya, addhā sā imasmiṃ ārammaṇapariggahaṭṭhāne na gahetabbāva, tato dhammassāminā idha na uddhaṭā, evaṃ aññesupi edisesu ṭhānesu nicchayo kātabbo. Yathānulomadesanā hi suttantakathāti.

Vacīkammantavārādikathāvaṇṇanā niṭṭhitā.

Soḷasaṭṭhānārammaṇapariggaho niṭṭhito.

Bhayabheravasenāsanādivaṇṇanā

49. Soḷasārammaṇānīti soḷasaṭṭhānāni ārammaṇāni. Evarūpāsu rattīsūti cātuddasīādikā upari vakkhamānā rattiyo sandhāya vadati. Evarūpe senāsaneti etthāpi eseva nayo. ti aniyamato uddiṭṭhānaṃ puna ‘‘tā’’ti vacanaṃ niddeso viya hotīti vuttaṃ ‘‘yā tāti ubhayametaṃ rattīnaṃyeva uddesaniddesavacana’’nti. Abhīti lakkhaṇatthe ‘‘aññe ca abhiññātā brāhmaṇamahāsālā’’tiādīsu viya. Kathaṃ panettha lakkhaṇatthatā veditabbā? Lakkhīyati etenāti lakkhaṇanti āha ‘‘candapāripūriyā’’tiādi. Puṇṇamāsiyaṃ candapāripūriyā amāvāsiyaṃ candaparikkhayena. Ādi-saddena candassa upaḍḍhamaṇḍalatārāhuggahatādīnaṃ saṅgaho daṭṭhabbo. Upasaggamattameva abhi-saddo lakkhitasaddeneva lakkhaṇatthassa viññāyamānattāti adhippāyo.

Paṭhamadivasato pabhutīti paṭhamapāṭipadadivasato paṭṭhāya. Yasmā codako bhagavato kāle anabhilakkhitāpi aparabhāge abhilakkhitā jātā, tasmā taṃ abhilakkhaṇīyataṃ upādāya ‘‘sabbadassinā bhagavatā pañcamī kasmā na gahitā’’ti codeti, itaro sabbakālikāsu cātuddasīādīsu gayhamānāsu asabbakālikāya kathaṃ gahaṇanti adhippāyena ‘‘asabbakālikattā’’ti pariharati.

Tathāvidhāsūti ‘‘abhiññātā’’tiādinā yathā vuttā, tathāvidhāsu. Devatādhiṭṭhitabhāvena ārāmādīnaṃ lokassa cetiyabhāvoti āha ‘‘pūjanīyaṭṭhenā’’ti. Manussā yebhuyyena gāmādīnaṃ dvāresu tathārūpe rukkhe cetiyaṭṭhāniye katvā voharantīti āha ‘‘gāmanigamādidvāresū’’tiādi. Dassanamattenapi savanamattenapi bhayuppādanena pākatikasatte bhiṃsentīti bhiṃsanakāni. Tenāha ‘‘bhayajanakānī’’tiādi. Bhāyati etasmāti bhayaṃ, ativiya sappaṭibhayaṃ bheravaṃ.

Āyācanaupahārakaraṇārahanti taṃtaṃbalikammapaṇidhikammakaraṇayoggaṃ. Pupphadhūpa…pe… dharaṇitalanti idaṃ yathāpaṭisūtena suppādinā upahārakaraṇadassanaṃ. Koṭṭentoti paharanto, siṅgappahārakhurappahārehi saddaṃ karontoti adhippāyo. Sabbacatuppadānaṃ idha magoti nāmaṃ, na ‘‘acchacammaṃ migacammaṃ eḷakacamma’’ntiādīsu (mahāva. 259) viya, rohitotiādi migavisesānanti adhippāyo. Cāletvāti aggamaddanena cāletvā. Moraggahaṇañcettha upalakkhaṇanti dassento āha ‘‘idha sabbapakkhigahaṇaṃ adhippeta’’nti. Esa nayoti idaṃ yathā ‘‘moro vā’’ti ettha vā-saddo avuttavikappanattho, evaṃ ‘‘migo vā’’ti etthāpīti migasaddassa visesatthavuttitaṃ sandhāyāha. Ito pabhūtīti ‘‘yaṃnūnāhaṃ yā tā rattiyo’’tiādinā bhayabheravassa gavesanacintanato pabhuti, na gavesanārambhato pabhuti. ‘‘Appeva nāmāhaṃ bhayabheravaṃ passeyya’’nti etthāpi hi ārammaṇameva bhayabheravaṃ. Sukhārammaṇaṃ rūpaṃ sukhamiva ‘‘rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta’’ntiādīsu (saṃ. ni. 3.60). Kathaṃ bhayaggahaṇena ca rūpārammaṇaggahaṇanti āha ‘‘parittassa cā’’tiādi. ‘‘Āgacchatī’’ti vacanato gavesanārambhato pabhuti ‘‘etaṃ bhaya’’nti ārammaṇaṃ adhippetanti keci ‘‘taṃ na passeyya’’nti cakkhunā dassanassa adhippetattā, tasmā vuttanayeneva attho gahetabbo. Bhayaṃ ākaṅkhamānoti upaparikkhanavasena ahaṃ bhayavatthuṃ ākaṅkhanto viharāmi, taṃ kimatthiyaṃ, ettakopi bhayasamannāhāro mayhaṃ ayuttoti adhippāyo.

Yaṃ pakāraṃ bhūto yathābhūto, so panettha pakāro iriyāpathavasena yutto pāḷiyaṃ tathā āgatattāti āha ‘‘yena yena iriyāpathena bhūtassā’’ti. Bhavitassāti idaṃ ‘‘bhūtassā’’ti iminā samānatthaṃ padanti daṭṭhabbaṃ. ‘‘Samaṅgībhūtassā’’ti padaṃ purimapadalopena bhūtassāti vuttanti dassento ‘‘samaṅgībhūtassa vā’’ti āha. Bhayabheravārammaṇeti bhayabheravābhimate ārammaṇe. Neva mahāsatto tiṭṭhatītiādi ‘‘tathābhūto ca taṃ paṭivineyya’’nti yathā cintitaṃ, tathā paṭipannabhāvadassanaṃ. Iriyāpathapaṭipāṭi nāma ṭhānagamananisajjānipajjāti vadanti, uppaṭipāṭi pana paṭhamaṃ nipajjā, puna nisajjā, puna ṭhānaṃ, pacchā gamananti evaṃ veditabbā. Āsannapaṭipāṭiyāti gamanassa tāva ṭhānaṃ āsannaṃ, ṭhānassa nisajjā gamanañca, nisajjāya nipajjā ṭhānañca, nipajjāya nisajjā āsannā. Idha pana gamanassa ṭhānaṃ, ṭhānassa ca gamanaṃ, nisajjāya ca nipajjā, nipajjāya ca nisajjā āsannabhāvena gahitā, itare paramparāvasenāti veditabbā. Bhikkhussa pana iriyāpathā sampattapaṭipāṭiyā viya aparāparuppattivasena vuccanti.

Bhayabheravasenāsanādivaṇṇanā niṭṭhitā.

Asammohavihāravaṇṇanā

50. Ayañca me sabbaso bhayabheravābhāvo visesato asammohadhammattāti dassetuṃ ‘‘santi kho panā’’tiādinā upari desanā vaḍḍhitāti ayaṃ vā ettha anusandhi. Jhāyīnaṃ sammohaṭṭhānesūti iminā ajjhāyīnaṃ sammohaṭṭhānesu vattabbameva natthīti dasseti. Atthīti idaṃ nipātapadaṃ puthuvacanampi hoti ‘‘atthi imasmiṃ kāye kesā’’tiādīsu (dī. ni. 2.373-374; ma. ni. 1.110; 3.154; saṃ. ni. 4.127; khu. pā. 3.dvatiṃsākāra) viyāti ‘‘santī’’ti padassa atthadassanavasena vuttaṃ. Kiṃ khaṇattayasamaṅgitāya te atthi, noti āha ‘‘saṃvijjanti upalabbhantī’’ti, mahati lokasannivāse edisāpi saṃvijjanti ñāṇena gahetabbatāya upalabbhantīti. Odātakasiṇalābhīti appamāṇaodātakasiṇalābhī. Evaṃ hissa samantato āloko viya upaṭṭhāti. Parikammanti samāpattipubbabhāgamāha. Ettakaṃ sūriye gate vuṭṭhahāmīti, no ca kho addhānaparicchede kusalo hoti, kevalaṃ ‘‘divā eva vuṭṭhahāmī’’ti manasikāraṃ uppādesi. Visadaṃ hoti sabbaṃ ārammaṇajātaṃ, dibbacakkhunā passantassa viya vibhūtaṃ. Avisadanti ettha vuttavipariyāyena attho veditabbo. Evaṃsaññinoti rattiṃ ‘‘divā’’ti, divā ca ‘‘rattī’’ti evaṃsaññino.

Antosenāsane rattiṃ nisinno hotīti ratti-saddo ajjhāharitabbo. Parittāsanādīhi, aññehi vā kāraṇehi. Gambhīrāya bhūmigabbhasadisāya ghanavanapaṭicchannāya bahalatarajālavanapaṭalapaṭicchannāya. Antarahitasūriyāloke kāleti eteneva divāti avuttasiddho. Sammohavihāro nāma bahuvidhoti āha ‘‘sammohavihārānaṃ aññatara’’nti.

Pākaṭo bodhisattassa rattindivaparicchedo antamaso lavatuṭikhaṇassapi upādāya suvavatthitattā, tathā rattidivasakoṭṭhāsaparicchedo attanā kātabbakiccavasena kālañāṇavasena ca.

Kālathambhe laddhabbachāyāvasena dvaṅgulakāle. Yāmaghaṇṭikaṃ paharati saṅghassa taṃtaṃvattakaraṇatthaṃ. Muggaranti ghaṇṭikappaharaṇamuggaraṃ. Yāmayantaṃ patati aññehi bhikkhūhi yojitanti adhippāyo. Yāva aññe bhikkhū bhojanasālaṃ upagacchanti, tāva divāvihāraṭṭhānaṃ gantvā samaṇadhammaṃ karoti.

Yaṃ kho tanti ettha yanti aniyamuddeso, khoti avadhāraṇe, yameva puggalanti attho. Tanti vuccamānākāravacanaṃ. Mamevāti maṃ eva. Asammohasabhāvoti sabhāvabhūtaasammoho. ‘‘Uppanno’’ti vuttattā ‘‘manussaloke’’ti vuttaṃ. Paññāsampattiyāti yāthāvato hitassa jānanasamatthena attano paññāguṇena, na kevalaṃ ajjhāsayeneva hitesitā, atha kho payogenāti dassento ‘‘hitūpadesako’’ti āha. Ajjhāsayena pana hitesitā ‘‘lokānukampāyā’’ti iminā dassitā. Upakaraṇehi vinā na kadāci bhogasukhaṃ upakaraṇadānañca cāgasampattihetukanti āha ‘‘cāgasampattiyā…pe… dāyako’’ti. Mettāsampattiyā hitūpasaṃhārena rakkhitā. Karuṇāsampattiyā dukkhāpanayanena gopāyitā. Nanu ca pubbepi vuttaṃ ‘‘hitāya sukhāyā’’ti, atha kasmā puna taṃ gahitanti codanaṃ sandhāyāha ‘‘idha devamanussaggahaṇenā’’tiādi. Tena pubbe avisesato hitādīni dassitāni, idāni visesato saha payojanena tāni dassitānīti dīpeti. Nibbānato paro paramo attho nāma natthīti āha ‘‘paramatthattāyā’’ti. Hinoti nibbānaṃ gacchatīti hitaṃ, maggo. Ukkaṃsato sukhatthaṃ ariyaphalanti āha ‘‘tato uttari sukhābhāvato’’ti.

Asammohavihāravaṇṇanā niṭṭhitā.

Pubbabhāgapaṭipadādivaṇṇanā

51. Asammohavihāranti asammohavuttiṃ, asammohasambodhinti vā attho. Tanti samathavipassanābhāvanāsaṅkhātaṃ paṭipadaṃ. Pubbabhāgato pabhutīti bhāvanāya pubbabhāgavīriyārambhādito paṭṭhāya. Kecīti uttaravihāravāsino.

Bodhimaṇḍeti (sārattha. ṭī. 1.11.verañjakaṇḍavaṇṇanā; a. ni. ṭī. 3.8.11) bodhisaṅkhātassa ñāṇassa maṇḍabhāvappatte ṭhāne. Caturaṅganti ‘‘kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatū’’tiādinā (ma. ni. 2.184; saṃ. ni. 2.237; a. ni. 2.5; 8.13; mahāni. 17, 196) vuttacaturaṅgasamannāgataṃ. Paggahitanti ārambhaṃ sithilaṃ akatvā daḷhaparakkamasaṅkhātussahanabhāvena gahitaṃ. Tenāha ‘‘asithilappavattitanti vuttaṃ hotī’’ti. Asallīnanti asaṅkucitaṃ kosajjavasena saṅkocaṃ anāpannaṃ.

Upaṭṭhitāti ogāhanasaṅkhātena apilāpanabhāvena ārammaṇaṃ upagantvā ṭhitā. Tenāha ‘‘ārammaṇābhimukhībhāvenā’’ti. Sammosassa viddhaṃsanavasena pavattiyā na sammuṭṭhāti asammuṭṭhā. Kiñcāpi cittamiva cittapassaddhivasena kāyapassaddhivaseneva kāyo passaddho hoti, tathāpi yasmā kāyapassaddhi uppajjamānā cittapassaddhiyā saheva uppajjati, na vinā, tasmā vuttaṃ ‘‘kāyacittapassaddhisambhavenā’’ti. Rūpakāyopi passaddhoyeva hoti kāyapassaddhiyā ubhayesampi kāyānaṃ passambhanāvahattā. So ca kho kāyo. Vigatadarathoti vigatakilesadaratho. Nāmakāye hi vigatadarathe rūpakāyopi vūpasantadarathapariḷāho hoti. Sammā āhitanti nānārammaṇesu vidhāvanasaṅkhātavikkhepaṃ vicchinditvā ekasmiṃyeva ārammaṇe avikkhittabhāvāpādānena sammadeva āhitaṃ. Tenāha ‘‘suṭṭhu ṭhapita’’ntiādi. Cittassa anekaggabhāvo vikkhepavasena cañcalatā, sā sati ekaggatāya na hotīti āha ‘‘ekaggaṃ acalaṃ nipphandana’’nti. Ettāvatāti ‘‘āraddhaṃ kho panā’’tiādinā vīriyasatipassaddhisamādhīnaṃ kiccasiddhidassanena. Nanu ca saddhāpaññānampi kiccasiddhi jhānassa pubbapaṭipadāya icchitabbāti? Saccaṃ icchitabbā, sā pana nānantariyabhāvena avuttasiddhāti na gahitā. Asati hi saddhāya vīriyārambhādīnaṃ asambhavoyeva, paññāpariggahe ca nesaṃ asati paññāyārambhādibhāvo na siyā. Tathā asallīnāsammosatādayo vīriyādīnanti asallīnatādiggahaṇenevettha paññākiccasiddhi gahitāti daṭṭhabbaṃ. Jhānabhāvanāyaṃ vā samādhikiccaṃ adhikaṃ icchitabbanti dassetuṃ samādhipariyosānāva jhānassa pubbapaṭipadā kathitāti daṭṭhabbaṃ.

Vuttaṃ, tasmā idha na vattabbaṃ. Visuddhimaggo hi imissā saṃvaṇṇanāya ekadesabhūtoti vuttovāyamatthoti. Viharatīti āgataṃ paruddesikattā vihārassa. Idha vihāsinti āgataṃ atthuddesikattā. Idaṃ kira sabbabuddhānaṃ avijahitanti āha ‘‘ānāpānassatikammaṭṭhāna’’nti. Rūpavirāgabhāvanāvasena (sārattha. ṭī. 1.12.nerañjakaṇḍavaṇṇanā) pavatto catubbidhopi arūpajjhānaviseso catutthajjhānasaṅgaho evāti āha ‘‘cattāri jhānānī’’ti. Yuttaṃ tāva cittekaggatā bhavokkamanatthatā viya vipassanāpādakatāpi catunnaṃ jhānānaṃ sādhāraṇāti tesaṃ vasena ‘‘cattāri jhānānī’’ti vacanaṃ, abhiññāpādakatā pana nirodhapādakatā ca catutthasseva jhānassa āveṇikā, sā kathaṃ catunnaṃ jhānānaṃ sādhāraṇā vuttāti? Paramparādhiṭṭhānabhāvato. Padaṭṭhānapadaṭṭhānampi hi padaṭṭhānanteva vuccati, kāraṇakāraṇampi kāraṇanti yathā ‘‘tiṇehi sattaṃ siddha’’nti, evañca katvā payojananiddese aṭṭhasamāpattiggahaṇaṃ samatthitaṃ hoti. Cittekaggatatthānīti cittasamādhānatthāni, diṭṭhadhammasukhavihāratthānīti attho. Cittekaggatāsīsena hi diṭṭhadhammasukhavihāro vutto, sukkhavipassakakhīṇāsavavasena cetaṃ vuttaṃ. Tenāha ‘‘ekaggacittā sukhaṃ divasaṃ viharissāmā’’ti. Bhavokkamanatthānīti bhavesu nibbattiatthāni.

Yasmā (sārattha. ṭī. 1.12.nerañjakaṇḍavaṇṇanā) bodhisattena bodhimaṇḍūpasaṅkamanato pubbepi carimabhave catutthajjhānaṃ nibbattitapubbaṃ, tadā pana taṃ nibbattitamattameva ahosi, na vipassanādipādakaṃ, tasmā ‘‘bodhirukkhamūle nibbattita’’nti tato visesetvā vuttaṃ. Vipassanāpādakanti vipassanārambhe vipassanāya pādakaṃ. Abhiññāpādakanti etthāpi eseva nayo. Buddhānañhi paṭhamārambhe eva pādakajjhānena payojanaṃ ahosi, na tato paraṃ uparimaggādhigamaphalasamāpattiabhiññāvaḷañjanādiatthaṃ. Abhisambodhisamadhigamato paṭṭhāya hi sabbaṃ ñāṇasamādhikiccaṃ ākaṅkhamattapaṭibaddhamevāti. Sabbakiccasādhakanti anupubbavihārādisabbakiccasādhakaṃ. Sabbalokiyalokuttaraguṇadāyakanti ettha vipassanābhiññāpādakattā eva catutthassa jhānassa bhagavato sabbalokiyalokuttaraguṇadāyakatā veditabbā. Sabbaññutaññāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ abhisambodhi, tadadhigamasamakālameva bhagavato sabbe buddhaguṇā hatthagatā ahesuṃ, catutthajjhānasannissayo ca maggādhigamoti.

Pubbabhāgapaṭipadādivaṇṇanā niṭṭhitā.

Pubbenivāsakathāvaṇṇanā

52. Dvinnaṃ vijjānanti pubbenivāsañāṇadibbacakkhuñāṇasaṅkhātānaṃ dvinnaṃ vijjānaṃ. Anupadavaṇṇanāti tāsaṃ vijjānaṃ niddesapāḷiyā anupadavaṇṇanā. Bhāvanānayoti uppādanavidhi. ‘‘So’’ti paccattavacanassa ahaṃ-saddena sambandhane kāraṇaṃ dassetuṃ ‘‘abhininnāmesi’’ntiādi vuttaṃ. Pāḷiyaṃ vā ‘‘abhininnāmesi’’nti uttamapurisassa yogoti ahaṃ-saddena ānetvā vuccamāne tadattho pākaṭo hotīti ‘‘so aha’’nti vuttaṃ. Abhinīharinti cittaṃ jhānārammaṇato apanetvā pubbenivāsābhimukhaṃ pesesiṃ, pubbenivāsaninnaṃ pubbenivāsapoṇaṃ pubbenivāsapabbhāraṃ akāsinti attho.

Pubbeatītajātīsu nivutthakkhandhā pubbenivāso. Nivutthāti ca ajjhāvutthā anubhūtā attano santāne uppajjitvā niruddhā, gocaranivāsena nivutthadhammā vā attano viññāṇenaviññātā, paraviññāṇaviññātāpi vā chinnavaṭumakānussaraṇādīsu, taṃ pubbenivāsaṃ yāya satiyā anussarati, tāya sampayuttaṃ ñāṇaṃ pubbenivāsānussatiññāṇaṃ. Paṭinivattantassāti pubbenivāsaṃ anussaraṇavasena yāvadicchakaṃ gantvā paccāgacchantassa. Tasmāti vuttassevatthassa kāraṇabhāvena paccāmasanaṃ, paṭinivattantassa paccavekkhaṇabhāvatoti vuttaṃ hoti. Idhūpapattiyāti idha carimabhave upapattiyā. Anantaranti atītānantaramāha. Amutrāti amukasmiṃ bhaveti attho. Udapādinti uppajjiṃ. Tāhi devatāhīti tusitādevatāhi. Ekagottoti tusitagottena ekagotto. Mahābodhisattānaṃ santānassa pariyosānāvatthāya devalokūpapattijanakaṃ nāma akusalena kammunā anupaddutameva hotīti adhippāyena ‘‘dukkhaṃ pana saṅkhāradukkhamevā’’ti vuttaṃ. Mahāpuññānampi pana devaputtānaṃ pubbanimittuppattikālādīsu aniṭṭhārammaṇasamāyogo hotiyevāti ‘‘kadāci dukkhadukkhassapi sambhavo natthī’’ti na sakkā vattuṃ. Sattapaññāsa…pe… pariyantoti idaṃ manussānaṃ vassagaṇanāvasena vuttaṃ. Tattha devānaṃ vassagaṇanāya pana catusahassameva.

Atītabhave (sārattha. ṭī. 1.12.pubbenivāsakathāyaṃ) khandhā tappaṭibaddhanāmagottāni ca sabbaṃ pubbenivāsanteva saṅgahitanti āha ‘‘kiṃ viditaṃ karoti? Pubbenivāsa’’nti. Moho paṭicchādakaṭṭhena ‘‘tamo’’ti vuccati ‘‘tamo viyā’’ti katvā. Obhāsakaraṇaṭṭhenāti kātabbato karaṇaṃ, obhāsova karaṇaṃ, attano paccayena obhāsabhāvena nibbattetabbaṭṭhenāti attho. Sesaṃ pasaṃsāvacananti paṭipakkhavidhamanapavattivisesānaṃ bodhanato vuttaṃ. Avijjā vihatāti etena vijjanaṭṭhena vijjāti ayampi attho dīpitoti daṭṭhabbaṃ. Yasmā vijjā uppannāti etena vijjāpaṭipakkhā avijjā, paṭipakkhatā cassā pahātabbabhāvena vijjāya ca pahāyakabhāvenāti dasseti. Esa nayo itarasmimpi padadvayeti iminā tamo vihato vinaṭṭho. Kasmā? Yasmā āloko uppannoti imamatthaṃ atidisati. Pesitattassāti yathādhippetatthasiddhiṃ pati vissaṭṭhacittassa. Yathā appamattassāti aññassapi kassaci mādisassāti adhippāyo.

Pubbenivāsakathāvaṇṇanā niṭṭhitā.

Dibbacakkhuñāṇakathāvaṇṇanā

53. Idhāti bhayabheravasutte vuttaṃ. Idha ayaṃ visesoti yojanā. Vuttasadisameva ‘‘meti mayā’’tiādinā. Parikammakiccanti ‘‘abhiññāpādakacatutthajjhānato vuṭṭhāya sabbapacchimā nisajjā āvajjitabbā’’tiādinā, kasiṇārammaṇaṃ abhiññāpādakajjhānaṃ sabbākārena abhinīhārakkhamaṃ katvā’’tiādinā ca vuttena parikammena kiccaṃ payojanaṃ natthi. Na tena idha atthoti tena bhāvanānayena idha pāḷiyā atthavaṇṇanāyaṃ attho natthi tathābhāvanāya idha anadhippetattāti adhippāyo.

Dibbacakkhuñāṇakathāvaṇṇanā niṭṭhitā.

Āsavakkhayañāṇakathāvaṇṇanā

54. Vipassanāpādakanti (sārattha. ṭī. 1.14.āsavakkhayañāṇakathāyaṃ; dī. ni. ṭī. 1.248; a. ni. ṭī. 2.3.59) vipassanāya padaṭṭhānabhūtaṃ. Vipassanā ca tividhā vipassanakapuggalabhedena. Mahābodhisattānañhi paccekabodhisattānañca vipassanā cintāmayañāṇasaṃvaddhitattā sayambhuñāṇabhūtā, itaresaṃ sutamayañāṇasaṃvaddhitattā paropadesasambhūtā, sā ‘‘ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpajjhānānaṃ aññatarato vuṭṭhāyā’’tiādinā anekadhā arūpamukhavasena catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānaṃ aññataramukhavasena anekadhāva visuddhimagge (visuddhi. 1.306) nānānayato vibhāvitā. Mahābodhisattānaṃ pana catuvīsatikoṭisatasahassamukhena pabhedagamanato nānānayaṃ sabbaññutaññāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūtaṃ pubbabhāgañāṇagabbhaṃ gaṇhāpentaṃ paripākaṃ gacchantaṃ paramagambhīrasaṇhasukhumataraṃ anaññasādhāraṇaṃ vipassanāñāṇaṃ hoti, yaṃ aṭṭhakathāsu mahāvajirañāṇanti vuccati. Yassa ca pavattivibhāgena catuvīsatikoṭisatasahassappabhedassa pādakabhāvena samāpajjiyamānā catuvīsatikoṭisatasahassasaṅkhā devasikaṃ satthu vaḷañjanakasamāpattiyo vuccanti, svāyaṃ buddhānaṃ vipassanācāro paramatthamañjūsāya visuddhimaggasaṃvaṇṇanāya (visuddhi. mahāṭī. 1.144) uddesato dassito, atthikehi tato gahetabboti.

Āsavānaṃ khepanato samucchindanato āsavakkhayo, ariyamaggo, ukkaṭṭhaniddesavasena arahattamaggaggahaṇaṃ. Āsavānaṃ khaye ñāṇaṃ āsavakkhayañāṇanti dassento ‘‘tatra cetaṃ ñāṇa’’nti vatvā khayeti ca ādhāre bhummaṃ, na visayeti dassento ‘‘tappariyā pannattā’’ti āha. Idaṃ dukkhanti dukkhassa ariyasaccassa tadā paccakkhato gahitabhāvadassanaṃ. Ettakaṃ dukkhanti dukkhassa ariyasaccassa tadā paccakkhato gahitabhāvadassanaṃ. Ettakaṃ dukkhanti tassa paricchijja gahitabhāvadassanaṃ. Na ito bhiyyoti anavasesetvā gahitabhāvadassanaṃ. Tenāha ‘‘sabbampi dukkhasacca’’ntiādi. Sarasalakkhaṇapaṭivedhenāti sabhāvasaṅkhātassa lakkhaṇassa asammohato paṭivijjhanena. Asammohapaṭivedhoti ca yathā tasmiṃ ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavatti. Tenāha ‘‘yathābhūtaṃ abbhaññāsi’’nti. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma. Tadubhayavato hi puggalassa patti tadubhayassa pattīti vuttaṃ. Patvāti vā pāpuṇanahetu. Appavattinti appavattinimittaṃ. Te vā nappavattanti etthāti appavatti, nibbānaṃ. Tassāti dukkhanirodhassa. Sampāpakanti sacchikiriyāvasena sammadeva pāpakaṃ.

Kilesavasenāti āsavasaṅkhātakilesavasena. Yasmā āsavānaṃ dukkhasaccapariyāyo tappariyāpannattā, sesasaccānañca taṃsamudayādipariyāyo atthi, tasmā vuttaṃ. ‘‘Pariyāyato’’ti. Dassento saccānīti yojanā. Āsavānaṃyeva cettha gahaṇaṃ ‘‘āsavānaṃ khayañāṇāyā’’ti āraddhattā. Tathā hi āsavavimutti sīseneva sabbasaṃkilesavimutti vuttā. ‘‘Idaṃ dukkhanti yathābhūtaṃ abbhaññāsi’’ntiādinā missakamaggo idha kathitoti ‘‘saha vipassanāya koṭippattaṃ maggaṃ kathetī’’ti vuttaṃ. Ettha ca saccapaṭivedhassa tadā atītakālikattā ‘‘yathābhūtaṃ abbhaññāsi’’nti vatvāpi abhisamayakāle tassa paccuppannataṃ upādāya ‘‘evaṃ jānato evaṃ passato’’ti vattamānakālena niddeso kato. So ca kāmaṃ maggakkhaṇato paraṃ yāvajjatanā atītakāliko eva, sabbapaṭhamaṃ panassa atītakālikattaṃ phalakkhaṇena veditabbanti āha ‘‘vimuccitthāti iminā phalakkhaṇaṃ dassetī’’ti. Jānato passatoti vā hetuniddesoyaṃ. Jānanahetu dassanahetu kāmāsavā cittaṃ vimuccitthāti yojanā. Bhavāsavaggahaṇeneva cettha bhavarāgassa viya bhavadiṭṭhiyāpi samavarodhoti diṭṭhāsavassapi saṅgaho daṭṭhabbo.

Khīṇājātītiādīhi padehi. Tassāti paccavekkhaṇañāṇassa. Bhūmīnti pavattiṭṭhānaṃ. Na tāvassa atītā jāti khīṇā maggabhāvanāyāti adhippāyo. Tattha kāraṇamāha ‘‘pubbeva khīṇattā’’ti. Na anāgatā assajāti khīṇāti yojanā. Na anāgatāti ca anāgatattasāmaññaṃ gahetvā lesena codeti. Tenāha ‘‘anāgate vāyāmābhāvato’’ti, anāgataviseso panettha adhippeto, tassa ca khepane vāyāmopi labbhateva. Tenāha ‘‘yā pana maggassā’’tiādi. Ekacatupañcavokārabhavesūti bhavattayaggahaṇaṃ vuttanayena anavasesato jātiyā khīṇabhāvadassanatthaṃ. Tanti yathāvuttaṃ jātiṃ. Soti bhagavā.

Brahmacariyavāso nāma idha maggabrahmacariyassa nibbattanamevāti āha ‘‘niṭṭhita’’nti. Sammādiṭṭhiyā catūsu saccesu pariññādikiccasādhanavasena pavattamānāya sammā saṅkappādīnampi dukkhasacce pariññābhisamayānuguṇā pavatti, itarasaccesu ca nesaṃ pahānābhisamayādivasena pavatti pākaṭā eva. Tena vuttaṃ ‘‘catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasenā’’ti. Itthattāyāti ime pakārā itthaṃ, tabbhāvo itthattaṃ, tadatthanti vuttaṃ hoti. Te pana pakārā ariyamaggabyāpārabhūtā pariññādayo idhādhippetāti āha ‘‘evaṃsoḷasakiccabhāvāyā’’ti. Te hi maggaṃ paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti, pariññādīsu ca pahānameva padhānaṃ tadatthattā itaresanti āha ‘‘kilesakkhayāyavā’’ti. Pahīnakilesapaccavekkhaṇavasena vā etaṃ vuttaṃ. Itthattāyāti nissakke sampadānavacananti āha ‘‘itthabhāvato’’ti. Aparaṃ anāgataṃ. Ime pana carimattabhāvasaṅkhātā pañcakkhandhā. Pariññātā tiṭṭhantīti etena tesaṃ appatiṭṭhataṃ dasseti. Apariññāmūlakā hi patiṭṭhā. Yathāha ‘‘kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷha’’ntiādi (saṃ. ni. 2.64; mahāni. 7; kathā. 296). Tenevāha ‘‘chinnamūlakā rukkhā viyā’’tiādi.

Paccavekkhaṇañāṇapariggahitaṃ, na paṭhamadutiyañāṇadvayādhigamaṃ viya kevalanti adhippāyo. Dassento nigamanavasenāti adhippāyo. Sarūpato hi taṃ pubbe dassitamevāti. Pubbenivāsañāṇena atītārammaṇasabhāgatāya tabbhāvībhāvato ca atītaṃsañāṇaṃ saṅgahetvāti yojanā. Tattha atītaṃsañāṇanti atītakhandhāyatanadhātusaṅkhāte atītakoṭṭhāse appaṭihataṃ ñāṇaṃ. Dibbacakkhunāti saparibhaṇḍena dibbacakkhuñāṇena. Paccuppannaṃso ca anāgataṃso ca paccuppannānāgataṃsaṃ, tattha ñāṇaṃ paccuppannānāgataṃsañāṇaṃ. Sakalalokiyalokuttaraguṇanti etena sabbaṃ lokaṃ uttaritvā abhibhuyya ṭhitattā sabbaññutaññāṇassa viya sesāsādhāraṇañāṇassa balañāṇaāveṇikabuddhadhammādīnampi anaññasādhāraṇānaṃ buddhaguṇānaṃ saṅgaho veditabbo. Tenāha ‘‘sabbepi sabbaññuguṇe saṅgahetvā’’ti.

Āsavakkhayañāṇakathāvaṇṇanā niṭṭhitā.

Araññavāsakāraṇavaṇṇanā

55. Siyā kho pana te brāhmaṇāti ettha siyāti ‘‘appevā’’ti iminā samānattho nipāto, tasmā ‘brāhmaṇa, appeva kho pana te evamassā’ti attho. Yaṃ pana aṭṭhakathāyaṃ ‘‘kadācī’’ti vuttaṃ, tampi imamevatthaṃ sandhāya vuttaṃ akāraṇaṃ brāhmaṇena parikappitamatthaṃ paṭipakkhipitvā attano adhippetaṃ kāraṇaṃ dassento. Atthova phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, hetūti evaṃ vā ettha attho daṭṭhabbo. Attano ca diṭṭhadhammasukhavihāranti etena satthā attano vivekābhiratiṃ pakāsetīti dassento ‘‘diṭṭhadhammo nāmā’’tiādimāha. Tattha iriyāpathavihārānanti iriyāpathapavattīnaṃ. Tappavattiyo hi ekasmiṃ iriyāpathe uppannadukkhaṃ aññena iriyāpathena vicchinditvā haraṇato vihārāti vuccanti. Pacchimañca janataṃ anukampamānoti etena yo ādito brāhmaṇena ‘‘bhavaṃ tesaṃ gotamo pubbaṅgamo…pe… diṭṭhānugatiṃ āpajjatī’’ti vutto, yo ca tathā ‘‘evametaṃ brāhmaṇā’’tiādinā attanā sampaṭicchito, tameva atthaṃ nigamanavasena dassento yathānusandhināva satthā desanaṃ niṭṭhāpesi.

Araññavāsakāraṇavaṇṇanā niṭṭhitā.

Desanānumodanāvaṇṇanā

56. Evaṃ niṭṭhāpitāya desanāya brāhmaṇo tattha bhagavati pasādaṃ pavedento ‘‘abhikkanta’’ntiādimāha. Abhikkantāti (sārattha. ṭī. 1.15.desanānumodanakathā; dī. ni. ṭī. 1.250; saṃ. ni. ṭī. 1.1.1; a. ni. ṭī. 2.2.16) atikkantā, vigatāti atthoti āha ‘‘khaye dissatī’’ti. Teneva hi ‘‘nikkhanto paṭhamo yāmo’’ti vuttaṃ. Abhikkantataroti ativiya kantataro manoramo. Tādiso ca sundaro bhaddako nāma hotīti āha ‘‘sundare dissatī’’ti.

Koti devanāgayakkhagandhabbādīsu ko katamo. Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena parijanena. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti dasapi disā obhāsento pabhāsento, cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe.

‘‘Coro coro, sappo sappo’’tiādīsu bhaye āmeḍitaṃ. ‘‘Vijjha vijjha, pahara paharā’’tiādīsu kodhe, ‘‘sādhu sādhūtiādīsu (ma. ni. 1.327; saṃ. ni. 2.127; 3.35; 5.1085) pasaṃsāyaṃ, ‘‘gaccha gaccha, lunāhi lunāhī’’tiādīsu turite, ‘‘āgaccha āgacchā’’tiādīsu kotūhale, ‘‘buddho buddhoti cintento’’tiādīsu (bu. vaṃ. 2.44) acchare, ‘‘abhikkamathāyasmanto, abhikkamathāyasmanto’’tiādīsu (dī. ni. 3.20; a. ni. 9.11) hāse, ‘‘kahaṃ ekaputtaka, kahaṃ ekaputtakā’’tiādīsu (ma. ni. 2.353; saṃ. ni. 2.63) soke, ‘‘aho sukhaṃ aho sukha’’ntiādīsu (udā. 20; dī. ni. 3.305; cūḷava. 332) pasāde. Ca-saddo avuttasamuccayattho. Tena garahāasammānādīnaṃ saṅgaho daṭṭhabbo. Tattha ‘‘pāpo pāpo’’tiādīsu garahāyaṃ. ‘‘Abhirūpaka abhirūpakā’’tiādīsu asammāne daṭṭhabbaṃ.

Nayidaṃ āmeḍitavasena dvikkhattuṃ vuttaṃ, atha kho atthadvayavasenāti dassento ‘‘atha vā’’tiādimāha. Abhikkantanti vacanaṃ apekkhitvā napuṃsakaliṅgavasena vuttaṃ, taṃ pana bhagavato vacanaṃ dhammassa desanāti katvā tathā vuttaṃ. Atthamattadassanaṃ vā etaṃ, tasmā atthavasena liṅgavibhattivipariṇāmo veditabbo. Dutiyapadepi eseva nayo. Dosanāsanatoti rāgādikilesadosavidhamanato, guṇādhigamanatoti sīlādiguṇānaṃ sampāpanato. Ye guṇe desanā adhigameti, tesu padhānabhūtā dassetabbāti te padhānabhūte tāva dassetuṃ ‘‘saddhājananato paññājananato’’ti vuttaṃ. Saddhāpamukhā hi lokiyā guṇā, paññāpamukhā lokuttarā. Sīlādiatthasampattiyā sātthato, sabhāvaniruttisampattiyā sabyañjanato. Suviññeyyasaddapayogatāya uttānapadato, saṇhasukhumabhāvena dubbiññeyyatthatāya gambhīratthato. Siniddhamudumadhurasaddapayogatāya kaṇṇasukhato, vipulavisuddhapemanīyatthatāya hadayaṅgamato. Mānātimānavidhamanena anattukkaṃsanato, thambhasārambhamaddanena aparavambhanato. Hitādhippāyapavattiyā paresaṃ rāgapariḷāhādivūpasamanena ca karuṇāsītalato, kilesandhakāravidhamanena paññāvadātato. Karavīkarutamañjutāya āpātharamaṇīyato, pubbāparāviruddhasuvisuddhatthatāya vimaddakkhamato. Āpātharamaṇīyatāya eva suyyamānasukhato, vimaddakkhamatāya hitajjhāsayappavattitatāya ca vīmaṃsiyamānahitato. Evamādīhīti ādisaddena saṃsāracakkanivattanato, saddhammacakkappavattanato, micchāvādavidhamanato, sammāvādapatiṭṭhāpanato, akusalamūlasamuddharaṇato, kusalamūlasaṃropanato, apāyadvārapidhānato, saggamaggadvāravivaraṇato, pariyuṭṭhānavūpasamanato, anusayasamugghātanatoti evamādīnaṃ saṅgaho daṭṭhabbo.

Adhomukhaṭṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhajātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. Hatthe gahetvāti ‘‘puratthābhimukho, uttarābhimukho vā gacchā’’tiādīni avatvā hatthe gahetvā ‘‘nissandehaṃ esa maggo, evaṃ gacchā’’ti vadeyya. Kāḷapakkhacātuddasīti kāḷapakkhe cātuddasī.

Nikujjitaṃ ādheyyassa anādhārabhūtaṃ bhājanaṃ ādhārabhāvāpādanavasena ukkujjeyya. Heṭṭhāmukhajātatāya saddhammavimukhaṃ, adhomukhaṭṭhapitatāya asaddhamme patitanti evaṃ padadvayaṃ yathārahaṃ yojetabbaṃ, na yathāsaṅkhyaṃ. Kāmaṃ kāmacchandādayopi paṭicchādakā, micchādiṭṭhi pana savisesaṃ paṭicchādikāti āha ‘‘micchādiṭṭhigahanapaṭicchanna’’nti. Tenāha bhagavā ‘‘micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī’’ti (a. ni. 1.310). Sabbo apāyagāmimaggo kummaggo ‘‘kucchito maggo’’ti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggo. Teneva hi tadubhayapaṭipakkhataṃ sandhāya ‘‘saggamokkhamaggaṃ ācikkhantenā’’ti vuttaṃ. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjotaggahaṇaṃ. Etehi pariyāyehīti etehi nikujjitukkujjanapaṭicchannavivaraṇādiupamopamitabbapakārehi, etehi vā yathāvuttehi soḷasārammaṇapariggahaasammohavihāradibbavihāravibhāvanapariyāyehi vijjāttayavibhāvanāpadesena attano sabbaññuguṇavibhāvanapariyāyehi ca. Tenāha ‘‘anekapariyāyena dhammo pakāsito’’ti.

Desanānumodanāvaṇṇanā niṭṭhitā.

Pasannakāravaṇṇanā

Pasannakāranti pasannehi kātabbaṃ sakkāraṃ. Saraṇanti paṭisaraṇaṃ. Tenāha ‘‘parāyaṇa’’nti. Parāyaṇabhāvo ca anatthanisedhanena atthasampaṭipādanena ca hotīti āha ‘‘aghassa tātā hitassa ca vidhātā’’ti. Aghassāti dukkhatoti vadanti, pāpatoti pana yuttaṃ. Nissakke cetaṃ sāmivacanaṃ. Ettha ca nāyaṃ gami-saddo nī-saddādayo viya dvikammako, tasmā yathā ‘‘ajaṃ gāmaṃ netī’’ti vuccati, evaṃ ‘‘gotamaṃ saraṇaṃ gacchāmī’’ti vattuṃ na sakkā, ‘‘saraṇanti gacchāmī’’ti pana vattabbaṃ. Iti-saddo cettha luttaniddiṭṭho, tassa cāyamattho – gamanañca tadadhippāyena bhajanaṃ, tathā jānanaṃ vāti dassento ‘‘iti iminā adhippāyenā’’tiādimāha. Tattha bhajāmītiādīsu purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ. Bhajanaṃ vā saraṇādhippāyena upasaṅkamanaṃ, sevanaṃ santikāvacaratā, payirupāsanaṃ vattapaṭivattakaraṇena upaṭṭhānanti evaṃ sabbathāpi anaññasaraṇataṃyeva dīpeti. ‘‘Gacchāmī’’ti padassa kathaṃ ‘‘bujjhāmī’’ti ayamattho labbhatīti āha ‘‘yesañhī’’tiādi.

Adhigatamagge, sacchikatanirodheti padadvayenapi phalaṭṭhā eva dassitā, na maggaṭṭhāti te dassento ‘‘yathānusiṭṭhaṃ paṭipajjamāne cā’’ti āha. Nanu ca kalyāṇaputhujjanopi yathānusiṭṭhaṃ paṭipajjatīti vuccatīti? Kiñcāpi vuccati, nippariyāyena pana maggaṭṭhā eva tathā vattabbā, na itare niyāmokkamanābhāvato. Tathā hi te eva ‘‘apāyesu apatamāne dhāretī’’ti vuttā. Sammattaniyāmokkamanena hi apāyavinimuttisambhavo. Akkhāyatīti ettha iti-saddo ādiattho, pakārattho vā. Tena ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti suttapadaṃ (a. ni. 4.34; itivu. 90) saṅgaṇhāti, vitthāroti vā iminā. Ettha ca ariyamaggo niyyānikatāya, nibbānaṃ tassa tadatthasiddhihetutāyāti ubhayamevettha nippariyāyena dhammoti vutto. Nibbānañhi ārammaṇapaccayabhūtaṃ labhitvā ariyamaggassa tadatthasiddhi, ariyaphalānaṃ ‘‘yasmā tāya saddhāya avūpasantāyā’’tiādivacanato maggena samucchinnānaṃ kilesānaṃ paṭippassaddhipahānakiccatāya niyyānānuguṇatāya niyyānapariyosānatāya ca. Pariyattidhammassa pana niyyānadhammasamadhigamahetutāyāti iminā pariyāyena dhammabhāvo labbhati eva, svāyamattho pāṭhāruḷho evāti dassento ‘‘na kevala’’ntiādimāha.

Kāmarāgo bhavarāgoti evamādibhedo sabbopi rāgo virajjati pahīyati etenāti rāgavirāgoti maggo kathito. Ejāsaṅkhātāya taṇhāya antonijjhānalakkhaṇassa sokassa ca taduppattiyaṃ sabbaso parikkhīṇattā anejamasokanti phalaṃ kathitaṃ. Appaṭikūlanti avirodhadīpanato kenaci aviruddhaṃ, iṭṭhaṃ paṇītanti vā attho. Paguṇarūpena pavattitattā, pakaṭṭhaguṇavibhāvanato vā paguṇaṃ. Yathāha ‘‘vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti. Sabbadhammakkhandhā kathitāti yojanā.

Diṭṭhisīlasaṅghātenāti ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54) evaṃ vuttāya diṭṭhiyā, ‘‘yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharatī’’ti (dī. ni. 3.324; ma. ni. 1.492; 3.54; a. ni. 6.12; pari. 274) evaṃ vuttānaṃ sīlānañca saṃhatabhāvena, diṭṭhisīlasāmaññenāti attho. Saṃhatoti ghaṭito. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatā eva. Aṭṭha ca puggala dhammadasā teti te purisayugavasena cattāropi puggalavasena aṭṭheva ariyadhammassa paccakkhadassāvitāya dhammadasā. Tīṇi vatthūni saraṇanti gamanena tikkhattuṃ gamanena ca tīṇi saraṇagamanāni. Paṭivedesīti attano hadayagataṃ vācāya pavedesi.

Pasannakāravaṇṇanā niṭṭhitā.

Saraṇagamanakathāvaṇṇanā

Saraṇagamanassa visayapabhedaphalasaṃkilesabhedānaṃ viya kattu ca vibhāvanā tattha kosallāya hotīti ‘‘saraṇagamanesu kosallatthaṃ saraṇaṃ…pe… veditabbo’’ti vuttaṃ tena vinā saraṇagamanasseva asambhavato. Kasmā panettha vodānaṃ na gahitaṃ, nanu vodānavibhāvanāpi tattha kosallāvahāti? Saccametaṃ, taṃ pana saṃkilesaggahaṇeneva atthato dīpitaṃ hotīti na gahitaṃ. Yāni hi tesaṃ saṃkilesakāraṇāni aññāṇādīni, tesaṃ sabbena sabbaṃ anuppannānaṃ anuppādanena, uppannānañca pahānena vodānaṃ hotīti. Hiṃsatthassa sara-saddassa vasenetaṃ padaṃ daṭṭhabbanti ‘‘hiṃsatīti saraṇa’’nti vatvā taṃ pana hiṃsanaṃ kesaṃ, kathaṃ, kassa vāti codanaṃ sodhento ‘‘saraṇagatāna’’ntiādimāha. Tattha bhayanti vaṭṭabhayaṃ. Santāsanti cittutrāsaṃ. Teneva cetasikadukkhassa gahitattā dukkhanti idha kāyikaṃ dukkhaṃ. Duggatiparikilesanti duggatipariyāpannaṃ sabbaṃ dukkhaṃ. Tayidaṃ sabbaṃ parato phalakathāyaṃ āvi bhavissati. Etanti ‘‘saraṇa’’nti padaṃ.

Evaṃ avisesato saraṇasaddassa atthaṃ dassetvā idāni visesato dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Hite pavattamānenāti ‘‘sampannasīlā, bhikkhave, viharathā’’tiādinā (ma. ni. 1.64, 69) atthe niyojanena. Ahitā ca nivattanenāti ‘‘pāṇātipātassa kho pāpako vipāko pāpakaṃ abhisamparāya’’ntiādinā ādīnavadassanādimukhena anatthato vinivattanena. Bhayaṃ hiṃsatīti hitāhitesu appavattipavattihetukaṃ byasanaṃ appavattikaraṇena vināseti. Bhavakantārā uttāraṇena maggasaṅkhāto dhammo, itaro assāsadānena sattānaṃ bhayaṃ hiṃsatīti yojanā. Kārānanti dānavasena pūjāvasena ca upanītānaṃ sakkārānaṃ. Vipulaphalapaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃsati anuttaradakkhiṇeyyabhāvatoti adhippāyo. Imināpi pariyāyenāti imināpi vibhajitvā vuttena kāraṇena.

‘‘Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti evaṃ pavatto tattha ratanattaye pasādo tappasādo, tadeva ratanattayaṃ garu etassāti taggaru, tassa bhāvo taggarutā, tappasādo ca taggarutā ca tappasādataggarutā, tāhi. Vidhutadiṭṭhivicikicchāsammohaassaddhiyāditāya vihatakileso. ‘‘Tadeva ratanattayaṃ parāyaṇaṃ gati tāṇaṃ leṇa’’nti evaṃ ākārena pavattiyā tapparāyaṇatākārapavatto cittuppādo saraṇagamanaṃ ‘‘saraṇanti gacchati etenā’’ti. Taṃsamaṅgīti tena yathāvuttacittuppādena samannāgato. Evaṃ upetīti evaṃ bhajati sevati payirupāsati, evaṃ vā jānāti bujjhatīti evamattho veditabbo. Ettha ca pasādaggahaṇena lokiyasaraṇagamanamāha. Tañhi pasādappadhānaṃ, na ñāṇappadhānaṃ. Garutāgahaṇena lokuttaraṃ. Ariyā hi ratanattayaṃ guṇābhiññātāya pāsāṇacchattaṃ viya garuṃ katvā passanti, tasmā tappasādena vikkhambhanavasena vihatakileso taggarutāya samucchedavasenāti yojetabbaṃ. Tapparāyaṇatā panettha taggatikatāti tāya catubbidhampi vakkhamānaṃ saraṇagamanaṃ gahitanti daṭṭhabbaṃ. Avisesena vā pasādagarutā jotitāti pasādaggahaṇena aveccappasādassa itarassa ca gahaṇaṃ, tathā garutāgahaṇenāti ubhayenapi ubhayaṃ saraṇagamanaṃ yojetabbaṃ.

Maggakkhaṇe ijjhatīti yojanā. Nibbānārammaṇaṃ hutvāti etena atthato catusaccādhigamoyeva lokuttaraṃ saraṇagamananti dasseti. Tattha hi nibbānadhammo sacchikiriyābhisamayavasena, maggadhammo bhāvanābhisamayavasena paṭivijjhiyamānoyeva saraṇagamanattaṃ sādheti, buddhaguṇā pana sāvakagocarabhūtā pariññābhisamayavasena, tathā ariyasaṅghaguṇā. Tenāha ‘‘kiccato sakalepi ratanattaye ijjhatī’’ti, ijjhantañca saheva ijjhati, na lokiyaṃ viya paṭipāṭiyā asammohapaṭivedhena paṭividdhattāti adhippāyo. Ye pana vadanti ‘‘na saraṇagamanaṃ nibbānārammaṇaṃ hutvā pavattati, maggassa adhigatattā pana adhigatameva hoti ekaccānaṃ tevijjādīnaṃ lokiyavijjādayo viyā’’ti, tesaṃ lokiyameva saraṇagamanaṃ siyā, na lokuttaraṃ, tañca ayuttaṃ duvidhassapi icchitabbattā. Tanti lokiyasaraṇagamanaṃ. Saddhāpaṭilābho ‘‘sammāsambuddho bhagavā’’tiādinā. Saddhāmūlikāti yathāvuttasaddhāpubbaṅgamā sammādiṭṭhi buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipatiñca lokiyāvabodhavaseneva sammā ñāyena dassanato. ‘‘Saddhāmūlikā sammādiṭṭhī’’ti etena saddhūpanissayā yathāvuttalakkhaṇā paññā lokiyasaraṇagamananti dasseti. Tenāha ‘‘diṭṭhijukammanti vuccatī’’ti ‘‘diṭṭhi eva attano paccayehi ujuṃ karīyatī’’ti katvā. Diṭṭhi vā ujuṃ karīyati etenāti diṭṭhijukammaṃ, tathā pavatto cittuppādo. Evañca katvā ‘‘tapparāyaṇatākārapavatto cittuppādo’’ti idañca vacanaṃ samatthitaṃ hoti. Saddhāpubbaṅgamasammādiṭṭhiggahaṇaṃ pana cittuppādassa tappadhānatāyāti daṭṭhabbaṃ. ‘‘Saddhāpaṭilābho’’ti iminā mātādīhi ussāhitadārakādīnaṃ viya ñāṇavippayuttasaraṇagamanaṃ dasseti, ‘‘sammādiṭṭhī’’ti iminā ñāṇasampayuttasaraṇagamanaṃ.

Tayidaṃ lokiyaṃ saraṇagamanaṃ. Attā sanniyyātīyati appīyati pariccajīyati etenāti attasanniyyātanaṃ, yathāvuttaṃ diṭṭhijukammaṃ. Taṃ ratanattayaṃ parāyaṇaṃ paṭisaraṇaṃ etassāti tapparāyaṇo, puggalo, cittuppādo vā, tassa bhāvo tapparāyaṇatā, yathāvuttadiṭṭhijukammameva. Saraṇanti adhippāyena sissabhāvaṃ antevāsikabhāvaṃ upagacchati etenāti sissabhāvūpagamanaṃ. Saraṇagamanādhippāyeneva paṇipatati etenāti paṇipāto. Sabbattha yathāvuttadiṭṭhijukammavaseneva attho veditabbo. Attapariccajananti saṃsāradukkhanittharaṇatthaṃ attano attabhāvassa pariccajanaṃ. Esa nayo sesesupi. Buddhādīnaṃyevāti avadhāraṇaṃ itaresupi saraṇagamanavisesesu yathārahaṃ vattabbaṃ. Evañhi tadaññanivattanaṃ kataṃ hoti.

Evaṃ attasanniyātanādīni ekena pakārena dassetvā idāni aparehipi pakārehi dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Tena pariyāyantarehipi attasanniyyātanādi katameva hoti atthassa abhinnattāti dasseti. Āḷavakādīnanti ādi-saddena sātāgirihemavatādīnaṃ saṅgaho daṭṭhabbo. Nanu cete āḷavakādayo maggeneva āgatasaraṇagamanā, kathaṃ tesaṃ tapparāyaṇatāsaraṇagamanaṃ vuttanti? Maggenāgatasaraṇagamanehipi ‘‘so ahaṃ vicarissāmi gāmā gāma’’ntiādinā (saṃ. ni. 1.246) tehi tapparāyaṇatākārassa paveditattā tathā vuttaṃ.

Ñāti…pe… vasenāti ettha ñātivasena bhayavasena ācariyavasena dakkhiṇeyyavasenāti paccekaṃ ‘‘vasenā’’ti padaṃ yojetabbaṃ. Tattha ñātivasenāti ñātibhāvavasena. Evaṃ sesesupi. Dakkhiṇeyyapaṇipātenāti dakkhiṇeyyatāhetukena paṇipātena. Itarehīti ñātibhāvādivasappavattehi tīhi paṇipātehi. Itarehītiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Vandatīti paṇipātassa lakkhaṇavacanaṃ. Evarūpanti diṭṭhadhammikaṃ sandhāya vadati. Samparāyikañhi niyyānikaṃ vā anusāsanaṃ paccāsīsanto dakkhiṇeyyapaṇipātameva karotīti adhippāyo. Saraṇagamanappabhedoti saraṇagamanavibhāgo.

Ariyamaggoyeva lokuttarasaraṇagamananti āha ‘‘cattāri sāmaññaphalāni vipākaphala’’nti. Sabbadukkhakkhayoti sakalassa vaṭṭadukkhassa anuppādanirodho. Etanti ‘‘cattāri ariyasaccāni, sammappaññāya passatī’’ti (dha. pa. 190) evaṃ vuttaṃ ariyasaccadassanaṃ.

Niccato anupagamanādivasenāti niccanti aggahaṇādivasena. Aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenapi kāraṇameva paṭikkhipati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu ekasaṅkhārampi. Niccato upagaccheyyāti ‘‘nicco’’ti gaṇheyya. Sukhato upagaccheyyāti ‘‘ekantasukhī attā hoti arogo paraṃ maraṇā’’ti (dī. ni. 1.76) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhavūpasamanatthaṃ mattahatthiparittāsito viya cokkhabrāhmaṇo ukkārabhūmiṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāre kasiṇādipaññattisaṅgahaṇatthaṃ ‘‘saṅkhāra’’nti avatvā ‘‘kañci dhamma’’nti vuttaṃ. Imesupi vāresu catubhūmakavaseneva paricchedo veditabbo tebhūmakavaseneva vā. Yaṃ yañhi puthujjano gāhavasena gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti. Mātarantiādīsu janikā mātā, janako pitā, manussabhūto khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ, puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyasāvakassa phaladīpanatthañcevaṃ vuttaṃ. Duṭṭhacitto vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ saṅghaṃ ‘kammena uddesena voharanto anussāvanena salākaggāhenā’’ti (pari. 458) evaṃ vuttehi pañcahi kāraṇehi bhindeyya. Aññaṃ satthāranti aññaṃ titthakaraṃ ‘‘ayaṃ me satthā’’ti evaṃ gaṇheyyāti netaṃ ṭhānaṃ vijjatīti attho.

Na te gamissanti apāyabhūminti te buddhaṃ saraṇaṃ gatā tannimittaṃ apāyabhūmiṃ na gamissanti, devakāyaṃ pana paripūressantīti attho.

Dasahi ṭhānehīti dasahi kāraṇehi. Adhiggaṇhantīti adhibhavanti. Velāmasuttādivasenāpīti ettha ‘‘caturāsītisahassasaṅkhānaṃ suvaṇṇapātirūpiyapātikaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇahiraññapūrānaṃ karīsassa catutthabhāvappamāṇānaṃ sabbālaṅkārapaṭimaṇḍitānaṃ caturāsītiyā hatthisahassānaṃ caturāsītiyā assasahassānaṃ caturāsītiyā rathasahassānaṃ caturāsītiyā dhenusahassānaṃ caturāsītiyā kaññāsahassānaṃ caturāsītiyā pallaṅkasahassānaṃ caturāsītiyā vatthakoṭisahassānaṃ aparimāṇassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni satta saṃvaccharāni nirantaraṃ pavattavelāmamahādānato ekassa sotāpannassa dinnadānaṃ mahapphalataraṃ, tato sataṃ sotāpannānaṃ dinnadānato ekassa sakadāgāmissa, tato ekassa anāgāmissa, tato ekassa arahato, tato ekassa paccekabuddhassa, tato sammāsambuddhassa, tato buddhappamukhassa saṅghassa dinnadānaṃ mahapphalataraṃ, tato cātuddisaṃ saṅghaṃ uddissa vihārakaraṇaṃ, tato saraṇagamanaṃ mahapphalatara’’nti imamatthaṃ dīpentassa velāmasuttassa (a. ni. 9.20) vasena. Vuttañhetaṃ ‘‘yaṃ gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalatara’’ntiādi (a. ni. 9.20). Velāmasuttādīti ādi-saddena aggappasādasuttādīnaṃ (a. ni. 4.34; itivu. 90) saṅgaho daṭṭhabbo.

Aññāṇaṃ vatthuttayassa guṇānaṃ ajānanaṃ tattha sammoho, ‘‘buddho nu kho, na nu kho buddho’’tiādinā vicikicchā saṃsayo, micchāñāṇaṃ tassa guṇānaṃ aguṇabhāvaparikappanena viparītaggāho. Ādi-saddena anādarāgāravādīnaṃ saṅgaho. Na mahājutikanti na ujjalaṃ, aparisuddhaṃ apariyodātanti attho. Na mahāvipphāranti anuḷāraṃ. Sāvajjoti diṭṭhitaṇhādivasena sadoso. Lokiyaṃ saraṇagamanaṃ sikkhāsamādānaṃ viya aggahitakālaparicchedaṃ jīvitapariyantameva hoti, tasmā tassa khandhabhedena bhedoti āha ‘‘anavajjo kālakiriyāyā’’ti. Soti anavajjo saraṇagamanabhedo. Satipi anavajjatte iṭṭhaphalopi na hotīti āha ‘‘aphalo’’ti.

Saraṇagamanakathāvaṇṇanā niṭṭhitā.

Upāsakavidhikathāvaṇṇanā

Ko upāsakoti sarūpapucchā, tasmā kiṃlakkhaṇo upāsakoti vuttaṃ hoti. Kasmāti hetupucchā. Tena kena pavattinimittena upāsakasaddo tasmiṃ puggale niruḷhoti dasseti. Kimassa sīlanti kīdisaṃ assa upāsakassa sīlaṃ, kittakena sīlenāyaṃ sīlasampanno nāma hotīti attho. Ko ājīvoti ko assa sammāājīvo, so pana micchājīvassa parivajjanena hotīti sopi vibhajīyatīti. Kā vipattīti kā assa sīlassa, ājīvassa vā vipatti. Anantarassa hi vidhi vā paṭisedho vā. Kā sampattīti etthāpi eseva nayo.

Yo kocīti khattiyādīsu yo koci. Tena saraṇagamanamevettha kāraṇaṃ, na jātiādivisesoti dasseti. Upāsanatoti teneva saraṇagamanena tattha ca sakkaccakāritāya ādaragāravabahumānādiyogena payirupāsanato. Veramaṇiyoti veraṃ vuccati pāṇātipātādidussīlyaṃ, tassa maṇanato hananato vināsanato veramaṇiyo, pañca viratiyo viratippadhānattā tassa sīlassa. Tenevāha tattha tattha ‘‘paṭivirato hotī’’ti.

Micchāvaṇijjāti na sammāvaṇijjā ayuttavaṇijjā asāruppavaṇijjā. Pahāyāti akaraṇeneva pajahitvā. Dhammenāti dhammato anapetena. Tena aññampi adhammikaṃ jīvikaṃ paṭikkhipati. Samenāti avisamena. Tena kāyavisamādiduccaritaṃ vajjetvā kāyasamādinā sucaritena jīvanaṃ dasseti. Satthavaṇijjāti āvudhabhaṇḍaṃ katvā vā kāretvā vā yathākataṃ vā paṭilabhitvā tassa vikkayo. Satthavaṇijjāti manussavikkayo. Maṃsavaṇijjāti sūnakārādayo viya migasūkarādike posetvā maṃsaṃ sampādetvā vikkayo. Majjavaṇijjāti yaṃ kiñci majjaṃ yojetvā tassa vikkayo. Visavaṇijjāti visaṃ yojetvā, visaṃ gahetvā vā tassa vikkayo. Tattha satthavaṇijjā paroparodhanimittatāya akaraṇīyā vuttā, sattavaṇijjā abhujissabhāvakaraṇato, maṃsavisavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānato.

Tassevāti pañcaveramaṇilakkhaṇassa sīlassa ceva pañcamicchāvaṇijjālakkhaṇassa ājīvassa ca. Vipattīti bhedo pakopo ca. Yāyāti yāya paṭipattiyā. Caṇḍāloti upāsakacaṇḍālo. Malanti upāsakamalaṃ. Patikiṭṭhoti upāsakanihīno. Buddhādīsu kammakammaphalesu ca saddhāvipariyāyo assaddhiyaṃ micchādhimokkho. Yathāvuttena assaddhiyena samannāgato assaddho. Yathāvutta sīlavipatti ājīvavipattivasena dussīlo. ‘‘Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ bhavissatī’’ti evaṃ bālajanaparikappitakotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva pattiyāyati. No kammanti kammassakataṃ no pattiyāyati. Ito bahiddhāti ito sabbaññubuddhasāsanato bahiddhā bāhirakasamaye. Dakkhiṇeyyaṃ pariyesatīti duppaṭipannaṃ dakkhiṇārahasaññī gavesati. Pubbakāraṃ karotīti dānamānanādikaṃ kusalakiriyaṃ paṭhamaṃ karoti. Ettha ca dakkhiṇeyyapariyesanapubbakāre ekaṃ katvā pañca dhammā veditabbā.

Vipattiyaṃ vuttavipariyāyena sampatti ñātabbā. Ayaṃ pana viseso – catunnampi parisānaṃ ratijananaṭṭhena upāsakova ratanaṃ upāsakaratanaṃ. Guṇasobhākittisaddasugandhatāhi upāsakova padumaṃ upāsakapadumaṃ. Tathā upāsakapuṇḍarīko.

Ādimhīti ādiatthe. Koṭiyanti pariyantakoṭiyaṃ. Vihāraggenāti ovarakakoṭṭhāsena, ‘‘imasmiṃ gabbhe vasantānaṃ idaṃ nāma panasaphalaṃ pāpuṇātī’’tiādinā taṃtaṃvasanaṭṭhānakoṭṭhāsenāti attho. Ajjatanti ajjaicceva attho.

Pāṇehi upetanti iminā tassa saraṇagamanassa āpāṇakoṭikataṃ dassento ‘‘yāva me jīvitaṃ pavattatī’’tiādinā vatvā puna jīvitena taṃ vatthuttayaṃ paṭipūjento ‘‘saraṇagamanaṃ rakkhāmī’’ti uppannaṃ tassa brāhmaṇassa adhippāyaṃ vibhāvento ‘‘ahañhī’’tiādimāha. Pāṇehi upetanti hi yāva me pāṇā dharanti, tāva saraṇaṃ upetaṃ, upento ca na vācāmattena, na ekavāraṃ cittuppādanamattena, atha kho pāṇe pariccajitvāpi yāvajīvaṃ upetanti evamettha attho veditabboti.

Upāsakavidhikathāvaṇṇanā niṭṭhitā.

Bhayabheravasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Anaṅgaṇasuttavaṇṇanā

57. Āyasmā sāriputtoti ettha iti-saddo ādiattho, evamādikanti attho. Tena ‘‘bhikkhū āmantesī’’tiādikaṃ sabbaṃ suttaṃ saṅgaṇhāti. Tenāha ‘‘anaṅgaṇasutta’’nti. Tassa ko nikkhepo? Attajjhāsayo. Parehi anajjhiṭṭhoyeva hi mahāthero imaṃ desanaṃ ārabhi. Keci panāhu ‘‘ekacce bhikkhū saṃkiliṭṭhacitte disvā tesaṃ cittasaṃkilesappahānāya ceva ekaccānaṃ āyatiṃ anuppādanāya ca ayaṃ desanā āraddhā’’ti. Evaṃ sabbasuttesūti yathā ettha anaṅgaṇasutte, evaṃ ito paresūti sabbesupi suttesu anuttānaapubbapadavaṇṇanā eva karīyati. Tenāha ‘‘tasmā’’tiādi. Gaṇanaparicchedoti gaṇanena paricchindanaṃ. Idañhi apparajakkhamahārajakkhatāvasena duvidhe satte paccekaṃ atthaññutānatthaññutāvasena dvidhā katvā ‘‘cattāro’’ti anavasesapariyādānaṃ. Vajjīputtakādayo viya puggalavādīti na gahetabbaṃ lokasamaññānusārena atthaṃ paṭivijjhituṃ samatthānaṃ vasena desanāya āraddhattā, ayañca desanānayo satthu nissāya evāti dassento ‘‘ayañhī’’tiādimāha.

Sammutiparamatthadesanākathāvaṇṇanā

Tattha (a. ni. ṭī. 1.1.170) sammutiyā desanā sammutidesanā, paramatthassa desanā paramatthadesanā. Tatthāti sammutiparamatthadesanāsu, na sammutiparamatthesu. Tenāha ‘‘evarūpā sammutidesanā, evarūpā paramatthadesanā’’ti. Tatridaṃ sammutiparamatthānaṃ lakkhaṇaṃ – yasmiṃ bhinne, buddhiyā avayavavinibbhoge vā kate na taṃsamaññā, sā ghaṭapaṭādippabhedā sammuti, tabbipariyāyato paramattho. Na hi kakkhaḷaphusanādisabhāve ayaṃ nayo labbhati, tattha rūpādidhammaṃ samūhasantānavasena pavattamānaṃ upādāya puggalavohāroti āha ‘‘puggaloti sammutidesanā’’ti. Sesapadesupi eseva nayo. Uppādavayavanto sabhāvadhammā na niccāti āha ‘‘aniccanti paramatthadesanā’’ti. Esa nayo sesapadesupi. Nanu khandhadesanāpi sammutidesanāva. Khandhaṭṭho hi rāsaṭṭho, koṭṭhāsaṭṭho vāti? Saccametaṃ, ayaṃ pana khandhasamaññā phassādīsu tajjāpaññatti viya paramatthasannissayā tassa āsannatarā, puggalasamaññādayo viya na dūreti paramatthasaṅgahatā vuttā, khandhasīsena vā tadupādānā sabhāvadhammā eva gahitā. Nanu ca sabhāvadhammā sabbepi sammutimukheneva desanaṃ ārohanti, na samukhenāti sabbāpi desanā sammutidesanāva siyāti? Nayidamevaṃ desetabbadhammavibhāgena desanāvibhāgassa adhippetattā, na ca saddo kenaci pavattinimittena vinā atthaṃ pakāsetīti.

Sammutivasena desanaṃ sutvāti ‘‘idhekacco puggalo attantapo hoti attaparitāpānuyogamanuyutto’’tiādinā (ma. ni. 2.413; pu. pa. 10.25 mātikā) sammutimukhena pavattitaṃ desanaṃ sutamayañāṇuppādanavasena sutvā. Atthaṃ paṭivijjhitvāti tadanusārena catusaccasaṅkhātaṃ atthaṃ saha vipassanāya maggena paṭivijjhitvā. Mohaṃ pahāyāti tadekaṭṭhehi kilesehi saddhiṃ anavasesaṃ mohaṃ pajahitvā. Visesanti nibbānasaṅkhātaṃ arahattasaṅkhātañca visesaṃ. Tesanti tādisānaṃ vineyyānaṃ. Paramatthavasenāti ‘‘pañcimāni, bhikkhave, indriyānī’’tiādinā (saṃ. ni. 5.472-474) paramatthadhammavasena. Sesaṃ anantaranaye vuttasadisameva. Tatthāti tassaṃ sammutivasena paramatthavasena ca desanāyaṃ. Desabhāsākusaloti nānādesabhāsāsu kusalo. Tiṇṇaṃ vedānanti nidassanamattaṃ, tiṇṇaṃ vedānaṃ sippaganthānampīti adhippāyo sippuggahaṇañhi parato vakkhati. Sippāni vā vedantogadhe katvā ‘‘tiṇṇaṃ vedāna’’nti vuttaṃ. Kathetabbabhāvena ṭhitāni, na katthaci sannihitabhāvenāti vedānampi kathetabbabhāveneva avaṭṭhānaṃ dīpento ‘‘guyhā tayī nihitā gayhatī’’ti micchāvādaṃ paṭikkhipati. Nānāvidhā desabhāsā etesanti nānādesabhāsā.

Paramo uttamo attho paramattho, dhammānaṃ yathābhūtasabhāvo. Lokasaṅketamattasiddhā sammuti. Yadi evaṃ kathaṃ sammutikathāya saccatātiāha ‘‘lokasammutikāraṇā’’ti, lokasamaññaṃ nissāya pavattanato. Lokasamaññāya hi abhinivesena vinā ñāpanā ekaccassa sutassa sāvanā viya na musā anatidhāvitabbato tassā. Tenāha bhagavā ‘‘janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyā’’ti (ma. ni. 3.332). Dhammānanti sabhāvadhammānaṃ. Bhūtakāraṇāti yathābhūtasabhāvaṃ nissāya pavattanato. Sammutiṃ voharantassāti ‘‘puggalo satto’’tiādinā lokasamaññaṃ kathentassa.

Hirottappadīpanatthanti lokapālanakicce hirottappadhamme kiccato pakāsetuṃ. Tesañhi kiccaṃ sattasantāneyeva pākaṭaṃ hotīti puggalādhiṭṭhānāya kathāya taṃ vattabbaṃ. Esa nayo sesesupi. Yasmiñhi cittuppāde kammaṃ uppannaṃ, taṃsantāne eva tassa phalassa uppatti kammassakatā. Evañhi kataviññāṇanāso akatāgamo vā natthīti sā puggalādhiṭṭhānāya eva kathāya dīpetabbā. Tehi sattehi kātabbā puññādikiriyā paccattapurisakāropi santānavasena nipphādetabbato puggalādhiṭṭhānāya eva kathāya dīpetabbo.

Ānantariyadīpanatthanti cutianantaraṃ phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttāni, tannibbattanena anantarakaraṇasīlāni, anantarapayojanāni vāti ānantariyāni, mātughātādīni, tesaṃ dīpanatthaṃ. Tānipi hi santānavasena nipphādetabbato ‘‘mātaraṃ jīvitā voropetī’’tiādinā (paṭṭhā. 1.1.423) puggalādhiṭṭhānāya eva kathāya dīpetabbāni, tathā ‘‘so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’tiādinā (dī. ni. 1.556; 3.308; ma. ni. 1.77; 2.309; 3.230; vibha. 642, 643) ‘‘so anekavihitaṃ pubbenivāsaṃ anussarati ekampi jāti’’ntiādinā (dī. ni. 1.244, 245; ma. ni. 1.148, 384, 431; pārā. 12) ‘‘atthi dakkhiṇā dāyakato visujjhati, no paṭiggāhakato’’tiādinā (ma. ni. 3.381) ca pavattā brahmavihārapubbenivāsadakkhiṇāvisuddhikathā puggalādhiṭṭhānāya eva kathāya dīpetabbā sattasantānavisayattā. ‘‘Aṭṭha purisapuggalā (saṃ. ni. 1.249), na samayavimutto puggalo’’tiādinā (pu. pa. 1) ca paramatthaṃ kathentopi lokasammutiyā appahānatthaṃ puggalakathaṃ kathesi. Etena vuttāvasesāya kathāya puggalādhiṭṭhānabhāve payojanaṃ sāmaññavasena saṅgahitanti daṭṭhabbaṃ. Kāmañcetaṃ sabbaṃ apariññātavatthukānaṃ vasena vuttaṃ, pariññātavatthukānampi pana evaṃ desanā sukhāvahā hoti.

Mahājanoti lokiyamahājano. Na jānāti ghanavinibbhogābhāvena dhammakiccassa asallakkhaṇena. Tattha ‘‘kiṃ nāmetaṃ, kathaṃ nāmeta’’nti saṃsayapakkhandatāya sammohaṃ āpajjati. Viruddhābhinivesitāya paṭisattu hoti. Jānāti ciraparicitatthā vohārakathāya. Tato eva na sammohamāpajjati, na paṭisattu hoti.

Nappajahanti vohāramukhena paramatthassa dīpanato. Samaññāgahaṇavasena lokena ñāyati samaññāyati voharīyatīti lokasamaññā, tāya lokasamaññāya. Tassa tassa atthassa vibhāvane lokena nicchitaṃ, niyataṃ vā vuccati voharīyatīti lokanirutti, tassaṃ lokaniruttiyaṃ. Tathā lokena abhilapīyatīti lokasamaññatāya lokābhilāpo, tasmiṃ lokābhilāpe ṭhitāyeva appahānato. Puggalavādino viya paramatthavasena aggahetvā.

Santoti ettha santasaddo ‘‘dīghaṃ santassa yojana’’ntiādīsu (dha. pa. 70) kilantabhāve āgato, ‘‘ayañca vitakko ayañca vicāro santā honti samitā’’tiādīsu (vibha. 576) niruddhabhāve āgato, ‘‘adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto’’tiādīsu (dī. ni. 2.67; ma. ni. 1.281; 2.337; saṃ. ni. 2.172; mahāva. 7) santañāṇagocaratāya, ‘‘upasantassa sadā satimato’’tiādīsu (udā. 27) kilesavūpasame, ‘‘santo have sabbhi pavedayantī’’tiādīsu (dha. pa. 15) sādhūsu, ‘‘pañcime, bhikkhave, mahācorā santo saṃvijjamānā’’tiādīsu (pārā. 195) atthibhāve, idhāpi atthibhāveyeva. So ca puggalasambandhena vuttattā lokasamaññāvasenāti dassento ‘‘lokasaṅketavasena atthī’’ti āha. Atthīti cetaṃ nipātapadaṃ daṭṭhabbaṃ ‘‘atthi imasmiṃ kāye kesā’’tiādīsu (dī. ni. 2.373-374; ma. ni. 1.110; 3.154; a. ni. 6.29; 10.60) viya. Saṃvijjamānāti padassa atthaṃ dassento ‘‘upalabbhamānā’’ti āha. Yañhi saṃvijjati, taṃ upalabbhatīti. Aṅganti etehi taṃsamaṅgipuggalā nihīnabhāvaṃ gacchantīti aṅgaṇāni, rāgādayo. Añjati makkhetīti aṅgaṇaṃ, malādi. Añjeti tattha ṭhitaṃ ahundaratāya abhibyañjetīti aṅgaṇaṃ, vivaṭo bhūmipadeso. Dosādīnaṃ pavattiākāravisesatāya nānappakārā bahulappavattiyā tibbakilesā. Pāpakānanti lāmakānaṃ. Akusalānanti akosallasambhūtānaṃ. Icchāvacarānanti icchāvasena pavattānaṃ. Saha aṅgaṇenāti aṅgaṇanti laddhanāmena yathāvuttakilesena saha vattati.

Atthītipi na jānāti tādisassa yonisomanasikārassa abhāvā. Yesaṃ kilesānaṃ atthitā, tesaṃ sappaṭibhayatā visesato jānitabbāti dassetuṃ ‘‘ime kilesā nāmā’’tiādi vuttaṃ. Tattha kakkhaḷāti pharusā. Vāḷāti kururā. Na gahitabbāti na uppādetabbā. Yāthāvasarasatoti yathābhūtasabhāvato. Evañcāti ‘‘ime kilesā nāmā’’tiādinā vuttappakārena. Yena vā tena vāti navakammesu vā pariyattidhutaṅgādīsu vā yena vā tena vā. Tatrāti niddhāraṇe bhummaṃ. Taṃ pana niddhāraṇaṃ saṅgaṇānaṅgaṇasamudāyatoti dassento ‘‘catūsu puggalesū’’ti vatvā puna tadekadesato dassento ‘‘tesu vā dvīsu sāṅgaṇesū’’ti āha. Tañhi dvayaṃ paṭhamaṃ hīnaseṭṭhabhāvena niddhārīyati paṭhamaṃ uddiṭṭhattā. Niddhāraṇañhi kvaci kutoci kenaci hotīti.

58. Kiñcāpi aññattha ‘‘janako hetu, pariggāhato paccayo, asādhāraṇo hetu, sādhāraṇo paccayo, sabhāgo hetu, asabhāgo paccayo, pubbakāliko hetu, sahappavatto paccayo’’tiādinā hetupaccayā vibhajja vuccanti, idha pana ‘‘cattāro kho, bhikkhave, mahābhūtā hetū, cattāro mahābhūtā paccayā rūpakkhandhassa paññāpanāyā’’tiādīsu (ma. ni. 3.85) viya hetupaccayasaddā samānatthāti dassetuṃ ‘‘ubhayenapi kāraṇameva pucchatī’’ti vuttaṃ. Tattha ubhayenāti hetupaccayavacanadvayena. Pucchati āyasmā mahāmoggallāno desanaṃ vaḍḍhetukāmo. Kiñcāpīti anujānanasambhāvanatthe nipāto. Kiṃ anujānāti? Samānepi dvinnaṃ sāṅgaṇabhāve tassā pajānanāppajānanahetukataṃ tesaṃ seṭṭhahīnataṃ. Kiṃ sambhāveti? Therassa vicittapaṭibhānatāya nānāhetūpamāhi alaṅkatvā yathāpucchitassa atthassa pākaṭakaraṇaṃ. Tenāha ‘‘nappajānātī’’tiādi. Hetu ceva paccayo ca seṭṭhahīnabhāve. Tathāakkhātabbatāpi hi tesaṃ tannimittā evāti.

59. Tanti tesaṃ dvinnaṃ puggalānaṃ hīnaseṭṭhatāya kāraṇaṃ. Opammehi pākaṭataraṃ katvā dassetuṃ. Etanti sutte anantaraṃ vuccamānaṃ vīriyārambhābhāvena aṅgaṇassa appahānaṃ. Tenāha ‘‘na chandaṃ…pe… sandhāyāhā’’ti. Kattukamyatāchandhanti kattukamyatāsaṅkhātaṃ aṅgaṇassa pahātukamyatāvasena uppajjanakakusaladhammacchandaṃ. Na janessatīti na uppādessati. Kusalo vāyāmo nāma chandato balavāti āha ‘‘tato balavataraṃ vāyāmaṃ na karissatī’’ti, chandampi anuppādento kathaṃ tajjaṃ vāyāmaṃ karissatīti adhippāyo. Thāmagatavīriyaṃ ussoḷhībhāvappattaṃ daḷhaṃ vīriyaṃ. Sāṅgaṇaggahaṇeneva aṅgaṇānaṃ kilesavatthutāya cittassa saṃkiliṭṭhatāya saddhāya puna saṃkiliṭṭhaggahaṇaṃ savisesaṃ kiliṭṭhabhāvavibhāvananti āha ‘‘suṭṭhutaraṃ kiliṭṭhacitto’’ti. Malinacittotiādīsupi ‘‘tehiyevā’’ti ānetvā sambandhitabbaṃ. Ukkhalipucchanacoḷakassa viya vasāpītapilotikā viya ca dummocanīyabhāvena malaggahaṇaṃ malīnatā, pīḷanaṃ hiṃsanaṃ avipphārikatākaraṇaṃ vibādhanaṃ darathapariḷāhuppādanena paridahanaṃ upatāpanaṃ, kālanti kālanaṃ, yathāgahitassa attabhāvassa khepanaṃ āyukkhayanti attho. Karissatīti pavattessati, pāpuṇissatīti vuttaṃ hoti. Tathābhūto ca pāṇaṃ cajissati nāmāti āha ‘‘marissatī’’ti.

Seyyathāpīti upamānidassane nipāto. Tadatthaṃ dassento ‘‘yathā nāmā’’ti āha. Paṃsuādināti ādi-saddena jallādīnaṃ saṅgaho, ghaṃsanādīhīti ādi-saddena chārikāparimajjanādīnaṃ saṅgahoti. ‘‘Abhirūpāya kaññā dātabbā’’tiādīsu viya antarenapi atisayatthabodhakasaddena atisayattho ñāyatīti āha ‘‘malaggahitatarāti vuttaṃ hotī’’ti. Paṭipucchāvacananti anumatipucchāviseso. Evaṃ kariyamānāti aparibhoga-apariyodapanarajopathanikkhipanehi kiliṭṭhabhāvaṃ āpādiyamānā. Opammaṃ sampaṭipādentoti yathūpanītaṃ upamaṃ upameyyatthena samaṃ katvā paṭipādento, saṃsandentoti attho. Sāṅgaṇo puggaloti sāṅgaṇo tasmiṃ attabhāve asujjhanakapuggalo. Āpaṇādito kulagharaṃ ānītassa malaggahitakaṃsabhājanassa tattha laddhabbāya visuddhiyā alābhato yathā anukkamena saṃkiliṭṭhatarabhāvo, evaṃ gharato nikkhantassa puggalassa pabbajjāya laddhabbāya visuddhiyā alābhato anukkamena saṃkiliṭṭhatarabhāvoti dassento ‘‘saṃkiliṭṭhakaṃsapātiyā’’tiādimāha. Saṃkiliṭṭhatarabhāvo ca nāma pabbajitassa ājīvavipattivasena vā siyā ācāradiṭṭhisīlavipattīsu aññataravasena vāti taṃ sabbaṃ saṅgahetvā dassetuṃ ‘‘tassa puggalassā’’tiādi vuttaṃ. Pācittiyavītikkamanaggahaṇena hi ekaccadiṭṭhivipattiyāpi saṅgaho hotīti. Ettha ṭhitassāti etissaṃ ājīvavipattiyaṃ ṭhitassa. Iminā nayena sesesupi yathārahaṃ vattabbaṃ. Sabbaparisasādhāraṇā mahātherassa desanā, tasmā gahapativasenapi yojetabbaṃ. Tattha ukkaṃsagatasaṃkiliṭṭhatarabhāvaṃ dassento ‘‘mātughātādiānantariyakaraṇa’’nti āha. Avisodhetvāti yathā attano sīle vā diṭṭhiyā vā visuddhi hoti, evaṃ kilesamalinacittasantānaṃ avisodhetvā.

Bhabbapuggaloti upanissayādisampattiyā tasmiṃ attabhāve visuddhapuggalo. Ādiṃ katvāti iminā dhovanaghaṃsanādīhi pariyodapanaṃ ādimantaṃ katvā vadati. Suddhaṭṭhānaṃ yattha vā na rajena okirīyati. Daṇḍakammaṃ katvāti ‘‘ettakā udakā, vālukā vā ānetabbā’’ti daṇḍakammaṃ katvā. Ettha ṭhitassāti parisuddhe sīle ṭhitassa. Sammāvattapaṭipattisīlehi sīlavisuddhi dassitā. Vattapaṭipattiyāpi hi aṅgaṇānaṃ vikkhambhanaṃ siyā. Tathā hissā saṃkiliṭṭhakaṃsapātiyā parisuddhapariyodātabhāvo upamābhāvena vutto. Pantasenāsanavāso kilesavikkhambhanaṃ kilesānaṃ tadaṅganivāraṇaṃ. Sotāpattiphalādhigamo…pe… arahattasacchikiriyāti sattasupi ṭhānesu ‘‘parisuddhapariyodātabhāvo viyā’’ti padaṃ ānetvā sambandhitabbaṃ. Pabbajitassa hi visuddhi nāma heṭṭhimantena sīlavisuddhiyā vā siyā kammaṭṭhānānuyogavasena vivekavāsena jhānassādhigamena vā vipassanābhāvanāya vā sāmaññaphalādhigamena vāti.

Rāgaṭṭhāniyanti rāguppattihetubhūtaṃ. Visabhāgārammaṇaṃ sandhāya vadati ‘‘iṭṭhārammaṇa’’nti. Tasminti iṭṭhārammaṇe. Vipannassatīti muṭṭhassati. Taṃ nimittanti subhanimittaṃ. Āvajjissatīti ayoniso āvajjissati. Sayameva aññena avomisso. Kusalavārapacchindanameva cettha anuddhaṃsanaṃ daṭṭhabbaṃ. Sesanti ‘‘sāṅgaṇo saṃkiliṭṭhacitto’’tiādi. Vuttanayānusārenāti paṭhamavāre vuttanayānusārena. Sabbanti mātughātādiānantariyakaraṇapariyosānaṃ sabbaṃ upamāsaṃsandanavacanaṃ.

Ativirahābhāvatoti satisammosābhāvato, upaṭṭhitassati bhāvatoti attho. Sesanti ‘‘so arāgo’’tiādi. ‘‘Dhovanaghaṃsanasaṇhachārikāparimajjanādīhī’’tiādinā dutiyavārānusārena. ‘‘Ko nu kho’’tiādi pucchāvasena āgataṃ, idaṃ nigamanavasenāti ayameva viseso.

60. Aṅgaṇanti tattha tattha nāmato eva vibhāvitaṃ, na pana sabhāvato, pabhedato vāti sabhāvādito vibhāvanaṃ sandhāyāha ‘‘nānappakārato pākaṭaṃ kārāpetukāmenā’’ti. Icchāya avacarānanti icchāvasena avacaraṇānaṃ. Otiṇṇānanti cittasantānaṃ anupaviṭṭhānaṃ. Te pana tattha paccayavasena nibbattattā pavattā nāma hontīti āha ‘‘pavattāna’’nti. Nānappakārānanti visayabhedena pavattiākārabhedena ca nānāvidhānaṃ. Yenakāraṇena. Na kevalaṃ lābhatthikatā eva, atha kho puññavantatā sakkatagarukatā ca ettha kāraṇabhāvena gahetabbāti dassento ‘‘pakatiyāpi cā’’tiādimāha. Tena lābhatthikopi na yo koci evaṃ cittaṃ uppādeti puññavā sambhāvanīyoti dasseti. Therā avajjapaṭicchādanabhayena majjhimānaṃ ārocenti, tathā majjhimā navakānaṃ, navakā pana attano navakabhāvena vighāsādādīnaṃ ārocenti ‘‘passatha tumhākaṃ therassa kamma’’nti. Vighāsādādayo nāma ‘‘īdisassa santike ovādatthaṃ tumhe āgatā’’ti bhikkhunīnaṃ ārocenti. Na ca maṃ bhikkhū jāneyyunti na ca vata maṃ bhikkhū jāneyyuṃ, aho vata maṃ bhikkhū na jāneyyunti yojanā. Ṭhānaṃ kho panetanti ettha kho-saddo avadhāraṇattho, pana-saddo vacanālaṅkāroti āha ‘‘atthiyevā’’ti. Pubbe icchuppādavāravaṇṇanāya vuttanayena. Iti-saddo idha āsannakāraṇatthoti taṃ dassento ‘‘iminā kāraṇenā’’ti āha. Idañca kopaappaccayānameva gahaṇaṃ. Tādisānanti kopaappaccayādhibhūtānanti adhippāyo.

Anurahoti anurūpe rahasi. Evameva hi atthaṃ dassetuṃ ‘‘vihārapaccante’’tiādi vuttaṃ. Purimasadisamevāti ‘‘lābhatthiko hī’’tiādinā vuttena purimena yojanānayena sadisameva.

Codanāya paṭipuggalabhāvo, codanā ca āpattiyāti cuditakena codakassa samānabhāvo āpattiāpannatāyāti āha ‘‘samānoti sāpattiko’’ti. Sappaṭipuggalenevassa codanicchāya kāraṇaṃ vibhāvetuṃ ‘‘aya’’ntiādi vuttaṃ. Na cāyaṃ sāpattikatāya eva samānataṃ icchati, atha kho aññathāpīti dassento ‘‘apicā’’tiādimāha. Aññena vā paṭipuggalena sappaṭipuggalo. Ayañhi ‘‘sappaṭipuggalova maṃ codeyyā’’ti icchati ‘‘evāhaṃ tassa paṭipuggalehi saddhiṃ ekajjhāsayo hutvā tassa upari kiñci vattuṃ kātuṃ vā labhissāmī’’ti maññamāno. Imasmiṃ pana pakkhe no appaṭipuggaloti natthi etassa paṭipuggaloti appaṭipuggaloti evamattho veditabbo.

‘‘Aho vatā’’ti idaṃ padaṃ dissatīti sambandho, imassa puggalassa icchācāre ṭhitattā bhikkhūnaṃ dhammaṃ deseyyāti vacanato ‘‘tañca kho anumatipucchāyā’’ti vuttaṃ. Na hesa ‘‘saccaṃ kira tvaṃ bhikkhū’’tiādinā kiñci vītikkamaṃ uddissa bhagavatā pucchitabbataṃ icchati. No maggaṃ vā phalaṃ vā vipassanaṃ vā antaraṃ katvāti maggabhāvanaṃ vā phalasacchikiriyaṃ vā sikhāppattavipassanānuyogaṃ vā nirodhasamāpajjanaṃ vā jhānasamāpajjanameva vā antaraṃ kāraṇaṃ katvā bhagavatā attānaṃ paṭipucchitabbaṃ no icchati. Niccaṃ aniccantiādinā anumatiggahaṇavasena pucchitabbaṃ icchati, uttānameva katvā pucchitabbaṃ icchatīti attho. Upaharante passatīti sambandho. Abhabbaṭṭhānabhikkhutāya niharissanti sāsanato.

Taṃ sampattinti parivārasampattiñceva bhikkhūhi kariyamānaṃ sakkāragarukārasampattiñca. Gahetvā paribhuñjanti mayā saṃvibhāge kariyamāne. Sayameva paññāyatīti sayameva gantvā bhikkhūnaṃ purato attānaṃ dasseti, purato vasantaṃ pana bhikkhu purakkhatvā gacchantiyevāti adhippāyo.

Dakkhiṇodakanti aggato upanīyamānaṃ dakkhiṇodakaṃ. Yato eva-kāro, tato aññattha niyamo icchito. Avadhāraṇatthaṃ vā eva-kāraggahaṇanti katvā ahameva labheyyanti ahaṃ labheyyamevāti evametaṃ avadhāraṇaṃ daṭṭhabbanti adhippāyenāha ‘‘ahameva labheyyanti icchā nātimahāsāvajjā’’ti, aññathā yathārutavasena avadhāraṇe gayhamāne ‘‘na aññe labheyyu’’nti ayamevettha attho siyāti. Pāsādiko hotīti idaṃ tassa aggāsanādipaccāsīsanāya kāraṇadassanaṃ.

Anumodananti maṅgalāmaṅgalesu anumodanāvasena pavattetabbadhammakathaṃ. Khaṇḍānumodananti anumodanekadesaṃ. ‘‘Pubbe anumoditapubbo anumodatū’’ti avatvā therena vuttamatteyeva.

Tādisesu ṭhānesūti tādisesu pesalānaṃ bahussutānaṃ vasanaṭṭhānesu. Sabbampi ratiṃ pavattanato sabbarattikāni. Vinicchayakusalānanti anekavihitesu kaṅkhaṭṭhāniyesu kaṅkhāvinayanāya taṃ taṃ pañhānaṃ vinicchaye kusalānaṃ chekānaṃ. Tesu tesu dhammakathikesu ajjhiṭṭhesu vārena dhammaṃ kathentesu ‘‘ayaṃ byatto’’ti dhammajjhesakena ajjhiṭṭhattā okāsaṃ alabhamāno.

Sakkaccañca kareyyunti bhikkhū yaṃ mama abhivādanapaccuṭṭhānañjalikammasāmīcikammādiṃ karonti. Taṃ ādareneva kareyyuṃ, yañca me parikkhārajātaṃ paṭiyādenti, tampi sundaraṃ sammadeva abhisaṅkhataṃ kareyyunti attho. Bhāriyanti pāsāṇacchattaṃ viya garukātabbaṃ. Etaṃ vidhinti etaṃ ‘‘sakkareyyu’’ntiādinā vuttasakkārādividhiṃ. Tenāti tena kāraṇena, bāhusaccādiguṇavisesavato eva sakkārādīnaṃ arahattāti attho. Evarūpanti īdisaṃ ‘‘piyo garū’’tiādinā (a. ni. 7.37) vuttappakāraṃ. Evaṃ kareyyunti evaṃ ‘‘sakkareyyu’’ntiādinā vuttappakāraṃ sakkārādiṃ kareyyuṃ. Esa nayoti yoyaṃ bhikkhuvāre vuttavidhi, eseva nayo. Ito paresu bhikkhunīvārādīsu vāresu.

Ahameva lābhī assanti etthāpi heṭṭhā vuttanayeneva avadhāraṇaṃ gahetabbaṃ. Piṇḍapātassa paṇītatā upasecanādivasenāti āha ‘‘sappitelamadhusakkharādipūritāna’’nti. Mañcapīṭhādīnanti nidassanamattaṃ utusappāyānaṃ nivātānaṃ phassitatalānaṃ pihitadvārakavāḷavātapānādīnampi paṇītasenāsanabhāvato. Ādi-saddena vā tesampi gahaṇaṃ daṭṭhabbaṃ. Sabbatthāpīti sabbesu tesu catūsupi paccayavāresu.

61. Kāyakammaṃ disvāti idaṃ na kāyakammaṃ cakkhuviññeyyaṃ, kāyakammunā pana saha pavattaṃ oṭṭhaparipphandanaṃ bhākuṭikaraṇaṃ kāyaṅgādidassanaṃ kāyakammadassanaṃ viya hotīti katvā vuttaṃ. Vacīkammaṃ sutvāti etthāpi eseva nayo, tasmā kāyavikārajanakā dhammā ‘‘dissantī’’ti vuttā, vacīvikārajanakā ‘‘sūyantī’’ti. Tato eva ca te paccakkhakāle sammukhakāle dissanti nāma. Tirokkhakāle asammukhakāle sūyanti nāma. Anurūpato gahaṇaṃ anuggaho. Āraññikattanti tassa bhikkhuno dhutaguṇattānurūpato gaṇhāti. Tenāha ‘‘āraññikattaṃ anuggaṇhātī’’ti. Araññe nivāso assāti āraññiko. Pantaṃ pariyantaṃ dūrataraṃ senāsanaṃ assāti pantasenāsano. Taṃ pana atthamattena dassentena ‘‘pantasenāsane vasatī’’ti vuttaṃ. Bhikkhāsaṅkhātānaṃ piṇḍānaṃ pāto piṇḍāpāto, taṃ piṇḍapātaṃ uñchati gavesatīti piṇḍapātiko. Piṇḍāya patituṃ carituṃ vatametassāti vā piṇḍapāti, so eva piṇḍapātiko. Dānato avakhaṇḍanato apetaṃ apadānaṃ, saha apadānena sapadānaṃ, anavakhaṇḍanaṃ. Anugharaṃ caraṇasīlo sapadānacārī. Unnatabhāvena paṃsukūlaṃ viya paṃsukūlaṃ, paṃsu viya vā kucchitabhāvaṃ ulati gacchatīti paṃsukūlaṃ, tassa dhāraṇaṃ idha paṃsukūlaṃ, taṃ sīlamassāti paṃsukūliko.

Tīhi kāraṇehi lūkhaṃ veditabbaṃ agghaphassavaṇṇaparihānito apaṃsukūlampi, ko pana vādo paṃsukūlanti adhippāyo. Thūladīghasuttakenāti thūlena olambamānena dīghasuttakena. Vaṇṇenāti ettha phassenapi parihāyatīti vattabbaṃ. Tañhi tattha kharaphassampi hotiyevāti. Kasmā pana pāḷiyaṃ āraññikādiggahaṇena cattārova dhutaguṇā vuttāti? Padhānattā, taggahaṇeneva ca ito paresampi sukhaparibhogatāya gahaṇasambhavato. Yo hi āraññiko pantasenāsano, tassa abbhokāsika-rukkhamūlika-nesajjika-yathāsanthatika-sosānikaṅgāni suparipūrāni. Yo ca piṇḍapātiko sapadānacārī ca, tassa pattapiṇḍikakhalupacchābhattikaekāsanikaṅgāni. Yo pana paṃsukūliko, tassa tecīvarikaṅgaṃ supariharamevāti. Padhānattā hi bhagavatāpi ‘‘kadāhaṃ nandaṃ passeyyaṃ, āraññaṃ paṃsukūlika’’ntiādinā (saṃ. ni. 2.242; netti. 100) tattha tattha āraññikādayo eva gayhanti. Ettakāti pāḷiyaṃ āgatānaṃ paricchijja gahaṇametaṃ, na ettakā sabbepi ekassa ekaṃsato sambhavanti, nāpi ettakāyeva pāpadhammā pahātabbā. Na hi makkhapaḷāsādīnaṃ appahīnabhāvepi sabrahmacārī neva sakkaronti…pe… na pūjentīti.

Tamatthanti ‘‘yassa kassacī’’tiādinā vuttamatthaṃ. Upamāya pākaṭaṃ karontoti anvayato byatirekato ca udāharaṇena vibhāvento. Ahikuṇapādīnaṃ atipaṭikūlajigucchanīyatā ativiya duggandhatāya. Sā ca ahīnaṃ tikhiṇakopatāya, kukkuramanussānaṃ odanakummāsūpacayatāya sarīrassa hotīti vadanti. Imesanti ahiādīnaṃ. Vaḍḍhetvāti uparūpari khipanena racitaṃ katvā. Taṃ pana vaḍḍhitaṃ tena ca bhājanaṃ pūritaṃ hotīti āha ‘‘vaḍḍhetvā paripūretvā’’ti. Janassa dassanayogyaṃ dassanīyaṃ jaññaṃ, taṃ paramaparisuddhaṃ manoharañca hotīti āha ‘‘cokkhacokkha’’nti. Abhinavaniviṭṭhā mahāmātā vadhukā. Sā pana puttalābhayogyataṃ upādāya maṅgalavacanena ‘‘janī’’ti vuccati, tassā niyyamānaṃ paṇṇākāraṃ janiyā haratīti jaññaṃ. Ubhayatthāti atthadvaye. Punaruttanti āmeḍitavacanamāha. Na manāpaṃ etassāti amanāpo, tassa bhāvo amanāpatā, tathāpavatto cittuppādoti āha ‘‘amanāpaṃ idanti…pe… adhivacana’’nti. Buddhavesattā liṅgassa parisuddhakaṃsapātisadisakā. Kuṇaparacanaṃ viya icchāvacarehi santānassa bharitabhāvo. So pana tesaṃ appahīnatāyāti āha ‘‘icchāvacarānaṃ appahāna’’nti.

62. ‘‘Tena gāmantavihāraṃ anuggaṇhātī’’ti vattabbe ‘‘āraññikatta’’nti pana potthake likhitaṃ. Na hi sukkapakkhe pāḷiyaṃ āraññikaggahaṇaṃ atthi, sati ca icchāvacarappahāne gāmantavihāro ekantena na paṭikkhipitabbo, icchitabbova tādisānaṃ uttarimanussadhammapaṭicchādanato. Tathā hi vakkhati ‘‘appicchatāsamuṭṭhānehī’’tiādi. Sālivarabhattaracanaṃ viya icchāvacarappahānaṃ manuññabhāvato tittihetuto ca.

63. Maṃ tanti ca upayogavacanaṃ paṭi-saddayogena, attho pana sampadānamevāti āha ‘‘mayhaṃ tuyha’’nti ca. ‘‘Samaye’’ti bhummatthe ‘‘samaya’’nti upayogavacanaṃ. Gijjhakūṭapaṇḍavaisigilivebhāravepullapabbatānaṃ vasena samantato giriparikkhepena. Rājagaheti samīpatthe bhummavacananti āha ‘‘taṃ nissāya viharāmī’’ti.

Purāṇayānakāraputtoti purāṇe pabbajitato pubbe yānakāraputto tathāpaññāto. Jimhanti gomuttakuṭilaṃ. Tenāha ‘‘sappagatamaggasadisa’’nti. Soti paṇḍuputto. Itaroti samiti. Cintitaṭṭhānamevāti cintitacintitaṭṭhānameva tacchati, tañca kho na tassa cittānusārena, atha kho attano suttānusārena tacchanto yānakāraputto. Cittanti attano cittena mama cittaṃ jānitvā viya.

‘‘Na saddhāya pabbajito’’ti imināva kammaphalasaddhāya abhāvo nesaṃ pakāsitoti āha ‘‘assaddhāti buddhadhammasaṅghesu saddhāvirahitā’’ti. Pabbajitānaṃ jīvikā attho etesanti jīvikatthā. Tenāha ‘‘iṇabhayādīhī’’tiādi. Kerāṭikaṃ vuccati sāṭheyyaṃ. Saṭhānaṃ guṇavāṇijakānaṃ kammaṃ sāṭheyyanti āha ‘‘sāṭheyyañhī’’tiādi. Tucchasabhāvena māno naḷo viyāti naḷo, mānasaṅkhāto uggato naḷo etesanti unnaḷā. Tenāha ‘‘uṭṭhitatucchamānā’’ti. Lahukatāya vā capalā. Pharusavacanatāya kharavacanā. Tiracchānakathābahulatāya niratthakavacanapalāpino. Asaṃvutakammadvārāti idaṃ kammadvārādīnaṃ asaṃvutabhāvo uppattidvārānaṃ asaṃvutatāya eva hotīti katvā vuttaṃ. Atha vā chasu indriyesūti nimitte bhummaṃ, chasu indriyesu nimittabhūtesu asaṃvutakammadvārāti attho. Yā mattāti bhojane ayuttapariyesana-ayuttapaṭiggahaṇa-ayuttaparibhoge vajjetvā yuttapariyesana-yuttapaṭiggahaṇa-yuttaparibhogasaṅkhātā yā mattā appamattehi jānitabbā. Tenāha ‘‘yuttatā’’ti. Jāgareti rattindivaṃ āvaraṇiyehi dhammehi cittaparisodhanasaṅkhāte jāgare. Tesaṃ jāgaritāya adhisīlasikkhāya gāravarahitānaṃ itarasikkhāsu patiṭṭhā eva natthīti dassento ‘‘sikkhāpadesu bahulagāravā na hontī’’ti vatvā tameva gāravābhāvaṃ sarūpena vibhāvento ‘‘āpattivītikkamabahulā’’ti āha.

Pakatiyāpi siddhāya ratanattayasaddhāya kammaphalasaddhāya ca saddhā. Pivanti maññe yathā taṃ dravabhūtaṃ amataṃ laddhā. Ghasanti maññe yathā taṃ bahalapiṇḍikasudhābhojanaṃ laddhā. Attamanavācaṃ nicchārentā ‘‘sādhu sādhū’’ti. Tameva pana sādhukāraṃ hadaye ṭhapetvā abbhanumodantā. Ettha ca attamanavācānicchāraṇaṃ pivanasadisaṃ katvā vuttaṃ bahiddhābhāvato, manasā abbhanumodanaṃ pana abbhantarabhāvato ghasanasadisaṃ vuttaṃ. Saṅkhādanajjhoharaṇañhi ghasananti. Rassañca ekavacanaṃ hotīti āha ‘‘rasse sati sāriputtassa upari hotī’’ti. Dīghañca bahuvacanaṃ hotīti āha ‘‘dīghe sati sabrahmacārīna’’nti. ‘‘Upari hotī’’ti ānetvā sambandho. Ālasiyabyasanādīhīti ālasiyena vā ñātibyasanādīhi vā. ‘‘Mahānāgāti vuccantī’’ti vatvā tattha kāraṇaṃ vibhāvento ‘‘tatrā’’tiādimāha. Tattha ‘‘na gacchantīti nāgā, na āgacchantīti nāgā, na āguṃ karontīti nāgā’’ti yo vividho vacanattho icchito, taṃ vicāretvā dassetuṃ ‘‘chandādīhī’’tiādi vuttaṃ, taṃ pana ñeyyāvabodhāya vacanato appamattakāraṇaṃ.

Sayameva āguṃ na karoti sabbathā maggena pahīnaāguttā. So kāmayogādike sabbasaṃyoge dasavidhasaṃyojanappabhedāni ca sabbabandhanāni visajja jahitvā sabbattha yakkhādīsu, sabbesu vā bhavesu kenaci saṅgena na sajjati tīhi ca vimuttīhi vimutto, tato eva iṭṭhādīsu tādibhāvappattiyā tādi, so vuttalakkhaṇena tathattā taṃsabhāvattā nāgo pavuccateti attho veditabbo. Tenāha ‘‘evamettha attho veditabbo’’ti. Aññehi khīṇāsavanāgehi aggasāvakattā guṇavisesayogato pujjatarā ca pāsaṃsatarā ca. Samaṃ anumodisunti aññamaññassa subhāsitato sampaṭicchanena samappavattamodatāya samaṃ sadisaṃ abbhanumodiṃsu. Taṃ pana samanumodanaṃ ‘‘tatthā’’tiādinā pāḷivaseneva dasseti.

Sammutiparamatthadesanākathāvaṇṇanā niṭṭhitā.

Anaṅgaṇasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Ākaṅkheyyasuttavaṇṇanā

64. Sampannanti paripuṇṇaṃ, samantato pannaṃ pattanti sampannaṃ. Tenāha ‘‘idaṃ paripuṇṇasampannaṃ nāmā’’ti. Nanti ‘‘suvā’’ti vuttaṃ suvagaṇaṃ. Sampannoti sammadeva panno gato upagato. Tenāha ‘‘samannāgato’’ti. Sampannanti sampattiyuttaṃ. Sā panettha rasasampatti adhippetā sāmaññajotanāya visese avaṭṭhānato. Tenāha ‘‘seyyathāpi khuddamadhuṃ aneḷaka’’nti, niddosanti attho. Tena vuttaṃ ‘‘idaṃ madhurasampannaṃ nāmā’’ti. Sīlassa anavasesasamādānena akhaṇḍādibhāvāpattiyā ca paripuṇṇasīlā. Samādānato paṭṭhāya acchindanato sīlasamaṅgino. Samādānato hi accantavirodhidhammānuppattiyā sīlasamaṅgitā veditabbā, cetanādīnaṃ pana sīlanalakkhaṇānaṃ dhammānaṃ pavattikkhaṇe vattabbameva natthi. Visuddhimagge (visuddhi. 1.9) vuttā, tasmā tattha vuttanayeneva vitthārakathā veditabbāti adhippāyo.

Khettapāripūrīti nissitapāripūriyā nissayapāripūrimāha nissitakammavipattisampattivisayattā yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. Tathā hi khettena khaṇḍapūtiādidoso vutto. Khettaṃ khaṇḍaṃ hotīti aparipūraṃ hoti sassapāripūriyā abhāvato. Tenevāha ‘‘sassaṃ na uṭṭhetī’’ti. Pādamattassapi anekambaṇaphalanato mahapphalaṃ hoti. Kisalayapalālādibahutāya mahānisaṃsaṃ. Evamevanti yathā khittaṃ bījaṃ khaṇḍādicatudosavasena aparipuṇṇaṃ hoti, tadabhāvena ca paripuṇṇaṃ, evaṃ sīlaṃ khaṇḍādicatudosavasena aparipuṇṇaṃ hoti, tadabhāvena ca paripuṇṇanti, catudosatadabhāvasāmaññameva nidassananidassitabbavipattisampattīsu dasseti. Mahapphalaṃ hoti vipākaphalena. Mahānisaṃsanti vipulānisaṃsaṃ. Svāyaṃ ānisaṃso idha pāḷiyaṃ nānappakārena vitthārīyati.

Ettāvatā kirāti (a. ni. ṭī. 2.2.37; a. ni. ṭī. 3.10.71-74) kira-saddo arucisūcanattho. Tenettha ācariyavādassa attano aruccanabhāvaṃ dīpeti. Sampannasīlāti anāmaṭṭhavisesaṃ sāmaññato sīlasaṅkhepena gahitaṃ. Tañca catubbidhanti ācariyatthero ‘‘catupārisuddhisīlaṃ uddisitvā’’ti āha. Tatthāti catupārisuddhisīle. Jeṭṭhakasīlanti (saṃ. ni. ṭī. 3.5.412) padhānasīlaṃ. Ubhayatthāti uddesaniddese. Idha niddese viya uddesepi pātimokkhasaṃvaro bhagavatā vutto ‘‘sampannasīlā’’ti vuttattāti adhippāyo. Sīlaggahaṇañhi pāḷiyaṃ pātimokkhasaṃvaravasena āgataṃ. Tenāha ‘‘pātimokkhasaṃvaroyevā’’tiādi. Tattha avadhāraṇena itaresaṃ tiṇṇaṃ ekadesena pātimokkhantogadhabhāvaṃ dīpeti. Tathā hi anolokiyolokane ājīvahetu chasikkhāpadavītikkame gilānapaccayassa apaccavekkhitaparibhoge ca āpatti vihitāti. Tīṇīti indriyasaṃvarasīlādīni. Sīlanti vuttaṭṭhānaṃ nāma atthīti sīlapariyāyena tesaṃ katthaci sutte gahitaṭṭhānaṃ nāma kiṃ atthi yathā pātimokkhasaṃvaroti ācariyassa sammukhattā apaṭikkhipantova upacārena pucchanto viya vadati. Tenāha ‘‘ananujānanto’’ti. Chadvārarakkhāmattakamevāti tassa sallahukabhāvamāha cittādhiṭṭhānamattena paṭipākatikabhāvāpattito. Itaradvayepi eseva nayo. Paccayuppattimattakanti phalena hetuṃ dasseti. Uppādanahetukā hi paccayānaṃ uppatti. Idamatthanti idaṃ payojanaṃ imassa paccayassa paribhuñjaneti adhippāyo. Nippariyāyenāti iminā indriyasaṃvarādīni tīṇi padhānassa sīlassa parivāravasena pavattiyā pariyāyasīlāni nāmāti dasseti.

Idāni pātimokkhasaṃvarasseva padhānabhāvaṃ byatirekato anvayato ca upamāya vibhāvetuṃ ‘‘yassā’’tiādimāha. Tattha soti pātimokkhasaṃvaro. Sesānīti indriyasaṃvarādīni. Tassevāti ‘‘sampannasīlā’’ti ettha yaṃ sīlaṃ vuttaṃ, tasseva. Sampannapātimokkhāti ettha pātimokkhaggahaṇena vevacanaṃ vatvā taṃ vitthāretvā…pe… ādimāha. Yathā aññathāpi ‘‘idha bhikkhu sīlavā hotī’’ti (mahāni. 199) puggalādhiṭṭhānāya desanāya uddiṭṭhaṃ sīlaṃ ‘‘pātimokkhasaṃvarasaṃvuto viharatī’’ti (vibha. 508; mahāni. 199) niddiṭṭhaṃ.

Pātimokkhasaṃvarasaṃvutāti yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti ‘‘pātimokkha’’nti laddhanāmena sikkhāpadasīlena pihitakāyavacīdvārā. Te pana yasmā evaṃbhūtā tena samannāgatā nāma honti, tasmā vuttaṃ ‘‘pātimokkhasaṃvarena samannāgatā’’ti.

Aparo nayo (udā. aṭṭha. 31; itivu. aṭṭha. 97) – kilesānaṃ balavabhāvato, pāpakiriyāya sukarabhāvato, puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭīyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa pātanasīloti pātī, sattasantāno, cittameva vā, taṃ pātiṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto vimuttoti vuccati. Vuttañhi ‘‘cittavodānā visujjhantī’’ti, ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (mahāva. 28) ca.

Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pātī. ‘‘Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.125) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho. ‘‘Kaṇṭhekālo’’tiādīnaṃ viya samāsasiddhi veditabbā.

Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttañhi ‘‘cittena nīyati loko, cittena parikassatī’’ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pātī, taṇhādisaṃkileso. Vuttañhi ‘‘taṇhā janeti purisaṃ (saṃ. ni. 1.57), taṇhādutiyo puriso’’ti (itivu. 15, 105; a. ni. 4.9) ca ādi. Tato pātito mokkhoti pātimokkho.

Atha vā patati etthāti pātī, cha ajjhattikabāhirāni āyatanāni. Vuttañhi ‘‘chasu loko samuppanno, chasu kubbati santhava’’nti (saṃ. ni. 1.70; su. ni. 171). Tato ajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkho. Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho. Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā ‘‘patī’’ti vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti pātimokkho. Pātimokkho eva pātimokkho. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttatthena mokkho cāti pātimokkho. Pātimokkho eva pātimokkho. Tathā hi vuttaṃ ‘‘pātimokkhantiādimetaṃ mukhametaṃ pamukhameta’’nti (mahāva. 135) vitthāro.

Atha vā pa-iti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkho. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena, samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkho. Pati pati mokkhoti vā pātimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho. Pātimokkho eva pātimokkho. Mokkho vā nibbānaṃ, tassa mokkhassa patibimbabhūtoti pātimokkho. Sīlasaṃvaro hi nibbedhabhāgiyo sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo viya hoti yathārahaṃ kilesanibbāpanatoti pātimokkho. Pātimokkhoyeva pātimokkho. Atha vā mokkhaṃ pati vattati mokkhābhimukhanti vā pātimokkhaṃ. Pātimokkhameva pātimokkhanti evamettha pātimokkhasaddassa attho veditabbo.

Ācāragocarasampannāti kāyikavācasikaavītikkamasaṅkhātena ācārena ceva navesiyagocaratādisaṅkhātena gocarena ca sampannā, sampannaācāragocarāti attho. Appamattesūti atiparittakesu anāpattigamanīyesu, dukkaṭadubbhāsitamattesūti apare. Vajjesūti gārayhesu. Te pana ekantato akusalasabhāvā hontīti āha ‘‘akusaladhammesū’’ti. Bhayadassinoti bhayato dassanasīlā, paramāṇumattampi vajjaṃ sineruppamāṇaṃ viya katvā bhāyanasīlā. Sammā ādiyitvāti sammadeva sakkaccaṃ sabbaso ca ādiyitvā. Sikkhāpadesūti niddhāraṇe bhummanti samudāyato avayavaniddhāraṇaṃ dassento ‘‘sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhathā’’ti atthamāha. Sikkhāpadameva hi samādātabbaṃ sikkhitabbañcāti adhippāyo. Yaṃ kiñci sikkhākoṭṭhāsesūti sikkhākoṭṭhāsesu mūlapaññattianupaññatisabbatthapaññattipadesapaññattiādibhedaṃ yaṃ kiñci sikkhitabbaṃ paṭipajjitabbaṃ pūretabbaṃ sīlaṃ. Taṃ pana dvāravasena duvidhamevāti āha ‘‘kāyikaṃ vācasikañcā’’ti. Imasmiṃ atthavikappe sikkhāpadesūti ādhāre bhummaṃ sikkhābhāgesu kassaci visuṃ aggahaṇato. Tenāha ‘‘taṃ sabba’’nti.

65. Kasmā āraddhanti (a. ni. ṭī. 3.10.71-74) desanāya kāraṇapucchā. Sīlānisaṃsadassanatthanti payojananiddeso. Ko attho kva attho kva nipātitāti? Nayidamevaṃ daṭṭhabbaṃ. Sīlānisaṃsadassanatthanti hi ettha byatirekato yaṃ sīlānisaṃsassa adassanaṃ, taṃ imissā desanāya kāraṇanti kasmā āraddhanti vineyyānaṃ sīlānisaṃsassa adassanatoti atthato āpanno eva hotīti. Tenāha ‘‘sacepī’’tiādi. Sīlānisaṃsadassanatthanti pana imassa atthaṃ vivarituṃ ‘‘tesa’’ntiādi vuttaṃ. Ānisaṃsoti udayo. ‘‘Sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggalokaṃ upapajjatī’’tiādīsu (dī. ni. 2.150; 3.316; a. ni. 5.213; mahāva. 285) pana vipākaphalampi ‘‘ānisaṃso’’ti vuttaṃ. Ko visesoti ko phalaviseso. Kā vaḍḍhīti ko abbhudayo. Vijjamānopi guṇo yāthāvato vibhāvito eva abhiruciṃ uppādeti, na avibhāvito, tasmā ekantato ānisaṃsakittanaṃ icchitabbamevāti dassetuṃ visakaṇṭakavāṇijo udāhaṭo.

Tattha guḷo nāma ucchurasaṃ pacitvā cuṇṇādīhi missitvā sampiṇḍane piṇḍībhūtaṃ. Phāṇitaṃ apiṇḍitaṃ dravībhūtaṃ. Khaṇḍaṃ bhijjanakkhamaṃ. Sakkharā nāma phalikasadisā. Sakkharādīniti ādi-saddena macchaṇḍikānaṃ saṅgaho. Tasmiṃ kāle guḷādīsu visakaṇṭakavohāro apaccantadese pacuroti ‘‘paccantagāmaṃ gantvā’’ti vuttaṃ. Dārake ca palāpesuṃ ‘‘visakaṇṭakaṃ mā gaṇhantū’’ti.

Piyoti piyāyitabbo. Piyassa nāma dassanaṃ ekantato abhinanditabbaṃ hotīti āha ‘‘viyacakkhūhi sampassitabbo’’ti. Pītisamuṭṭhānapasannasommarūpapariggahañhi cakkhu ‘‘piyacakkhū’’ti vuccati. Tesanti sabrahmacārīnaṃ. Manavaḍḍhanakoti pītimanassa paribrūhanato uparūpari pīticittassa uppādako. Garuṭṭhāniyoti garukaraṇassa ṭhānabhūto. Jānaṃ jānātīti ñāṇena jānitabbaṃ jānāti. Yathā vā aññe ajānantāpi jānantā viya pavattanti, na evamayaṃ, ayaṃ pana jānanto eva jānāti. Passaṃ passatīti dassanabhūtena paññācakkhunā passitabbaṃ passati, passanto eva vā passati. Evaṃ sambhāvanīyoti evaṃ viññutāya paṇḍitabhāvena sambhāvetabbo.

Sīlesvevassa paripūrakārīti sīlesu paripūrakārī eva bhaveyyāti evaṃ uttarapadāvadhāraṇaṃ daṭṭhabbaṃ. Evañhi iminā padena uparisikkhādvayaṃ anivattitameva hoti. Yathā pana sīlesu paripūrakārī nāma hoti, taṃ phalena dassetuṃ ‘‘ajjhatta’’ntiādi vuttaṃ. Vipassanādhiṭṭhānasamādhisaṃvattanikatāya hi idha sīlassa pāripūrī, na kevalaṃ akhaṇḍādibhāvamattaṃ. Tenāha ‘‘yāni kho pana tāni akhaṇḍāni…pe… samādhisaṃvattanikānī’’ti. Evañca katvā upari sikkhādvayaṃ sīlassa sambhārabhāvena gahitanti sīlassevettha padhānaggahaṇaṃ siddhaṃ hoti. Tathā hi cittekaggatāsaṅkhārapariggahānaṃ sīlassānurakkhaṇabhāvaṃ vakkhati. Yaṃ pana vakkhati ‘‘sikkhattayadesanā jātā’’ti (ma. ni. aṭṭha. 1.65), taṃ itarāsampi sikkhānaṃ idha gahitatāmattaṃ sandhāya vuttaṃ, na padhānabhāvena gahitataṃ. Yadi evaṃ kathaṃ sīlassa appamattakatāvacanaṃ. Vuttañhetaṃ ‘‘appamattakaṃ kho panetaṃ, bhikkhave, oramattaka’’nti (dī. ni. 1.7). Taṃ puthujjanagocaraṃ sandhāya vuttaṃ. Tathā hi tattha na nippadesato sīlaṃ vibhattaṃ, evaṃ katvā tattha sīlamattakanti mattaggahaṇaṃ samatthitanti daṭṭhabbaṃ. Anūnenāti akhaṇḍādibhāvena, kassaci vā ahāpanena upapannena. Ākārenāti karaṇena sampādanena. Cittasamatheti cittasamādhāne. Yuttoti aviyutto pasuto. Yo sabbena sabbaṃ jhānabhāvanaṃ ananuyutto, so taṃ bahi nīharati nāma. Yo ārabhitvā antarā saṅkocaṃ āpajjati, so taṃ vināseti nāma. Yo pana īdiso ahutvā jhānaṃ upasampajja viharati, so anirākatajjhānoti dassento ‘‘bahi anīhaṭajjhāno’’tiādimāha.

Aniccassa tebhūmakadhammassa, aniccanti vā anupassanā aniccānupassanā. Tathā dukkhānupassanā anattānupassanā ca. Tasseva nibbindanākārena pavattā anupassanā nibbidānupassanā. Virajjanākārena pavattā anupassanā virāgānupassanā. Nirodhassa anupassanā nirodhānupassanā. Paṭinissajjanavasena pavattā anupassanā paṭinissaggānupassanā. Suññāgāragato bhikkhu tattha laddhakāyavivekatāya samathavipassanāvasena cittavivekaṃ paribrūhento yathānusiṭṭhaṃ paṭipattiyā lokaṃ sāsanañca attano visesādhigamaṭṭhānabhūtaṃ suññāgārañca upasobhayamāno guṇavisesādhiṭṭhānabhāvāpādanena viññūnaṃ atthato taṃ brūhento nāma hotīti vuttaṃ ‘‘brūhetā suññāgārāna’’nti. Tenāha ‘‘ettha cā’’tiādi. Ayameva suññāgārānubrūhanaviññuppasatthānaṃ bhājanaṃ, na senāsanapatiṭṭhāpananti dassento āha ‘‘ekabhūmakādi…pe… daṭṭhabbo’’ti. Suññāgāraggahaṇena cettha araññarukkhamūlādi sabbaṃ padhānānuyogakkhamaṃ senāsanaṃ gahitanti daṭṭhabbaṃ.

Taṇhāvicaritadesanāti ‘‘ajjhattikassa upādāyā’’ti (vibha. 937) ādinayappavattaṃ taṇhāvicaritasuttaṃ. Taṇhāpadaṭṭhānattāti taṇhāsannissayattā. Na hi taṇhāvirahitā mānadiṭṭhipavatti atthi. Mānadiṭṭhiyo osaritvāti dassetabbatāya mānadiṭṭhiyo ogāhetvāti attho. Gahaṇatthameva hi desetabbadhammassa desanāya osaraṇaṃ. Taṇhāmānadiṭṭhiyo papañcattayaṃ sattasantānassa saṃsāre papañcanato anuppabandhanavasena vitthāraṇato. Sīlapadaṭṭhānattāti sīlādhiṭṭhānattā.

Adhicittasikkhā vuttāti ānetvā sambandho. Vipassanāvasena suññāgāravaḍḍhaneti yojanā. Dvepi sikkhāti adhicittādhipaññāsikkhā. Saṅgahetvāti adhisīlasikkhāya saddhiṃ saṅgahetvā vuttā. Yadi evamayaṃ sikkhattayadesanā jātāti sikkhattayānisaṃsappakāsanī siyāti anuyogaṃ sandhāyāha ‘‘ettha cā’’tiādi. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Indriyasaṃvaro viya pātimokkhasaṃvarassa catupārisuddhisīlassa ārakkhabhūtā cittekaggatā vipassanā ca idha gahitāti tadubhayaṃ appadhānaṃ, sīlameva pana padhānabhāvena gahitanti veditabbaṃ. Tenāha ‘‘sīlānurakkhikā evā’’tiādi.

Balavatarasukhanti samuppannabyādhidukkhato balavataraṃ, taṃ abhibhavituṃ samatthaṃ jhānasukhaṃ uppajjati. Balavamamattaṃ hoti, tena daḷhaattasinehena viluttahadayo kusaladhamme chaḍḍento so tathārūpesu…pe… posetā hoti. Balavamamattaṃ vā sineho na hoti ‘‘suddho saṅkhārapuñjo’’ti yāthāvadassanena ahaṃkāramamaṃkārābhāvato. Dubbhikkhabhaye khudābhibhavaṃ sandhāyāha ‘‘sacepissa antāni bahi nikkhamantī’’ti. Byādhibhayaṃ sandhāyāha ‘‘ussussati visussanī’’ti. Ādi-saddena gahitaṃ corabhayaṃ sandhāyāha ‘‘khaṇḍākhaṇḍiko vā’’ti. Ubhayassāti samathavipassanādvayassa. Ettha ca ‘‘ajjhattaṃ ceto…pe… suññāgārāna’’nti imehi visesanibbedhabhāgiyabhāvāpādanena sīlaṃ rakkhituṃ samatthā eva cittekaggatāvipassanā gahitā. Yasmā parato jhānavimokkhaphalābhiññāṇaadhiṭṭhānabhāvo sīlassa uddhaṭo, tasmā tassa bhiyyopi sambhārabhūtā eva cittekaggatā vipassanā tattha tattha gahitāti veditabbā.

Sīlādīti ādi-saddena yathāvuttacittekaggatāvipassanā saṅgaṇhāti, sīlassa vā mūlakāraṇabhūtaṃ sabbaṃ kammassakatañāṇañca saṅgaṇhāti kammapathasammādiṭṭhiṃ vā. Sīlañhi tadaññampi puññakiriyāvatthu teneva parisodhitaṃ mahapphalaṃ hoti mahānisaṃsanti. Lābhī assanti lābhā sāya saṃvaraṇasīlaparipūraṇaṃ pāḷiyaṃ āgataṃ kimīdisaṃ bhagavā anujānātīti? Na bhagavā sabhāvena īdisaṃ anujānāti, mahākāruṇikatāya pana puggalajjhāsayena evaṃ vuttanti dassento ‘‘na cetthā’’tiādimāha. Tattha ghāsesanaṃ chinnakatho na vācaṃ payuttaṃ bhaṇeti chinnakatho mūgo viya hutvā obhāsaparikathānimittaviññattipayuttaṃ ghāsesanaṃ vācaṃ na bhaṇe na katheyyāti attho. Puggalajjhāsayavasenāti saṅkhepato vuttamatthaṃ vivaranto ‘‘yesañhī’’tiādimāha. Raso sabhāvabhūto ānisaṃso rasānisaṃso.

Paccayadānakārāti cīvarādipaccayavasena dānakārā. ‘‘Devānaṃ vā’’ti vuttavacanaṃ pākaṭīkātumāha ‘‘devāpī’’tiādi. ‘‘Pañcime gahapatayo ānisaṃsā’’tiādīsu (dī. ni. 2.150) anisaṃsasaddo phalapariyāyopi hotīti āha ‘‘ubhayametaṃ atthato eka’’nti.

Sassusasurā ca tappakkhikā ca sassusasurapakkhikā. Te ñātiyonisambandhena āvāhavivāhasambandhavasena sambandhā ñātī. Sālohitāti yonisambandhavasena. Ekalohitasambaddhāti ekena samānena lohitasambandhena sambaddhā. Peccabhāvaṃ gatāti petūpapattivasena nibbattiṃ upagatā. Te pana yasmā idha katakālakiriyā kālena katajīvitupacchedā honti, tasmā vuttaṃ ‘‘kālakatā’’ti. Pasannacittoti pasannacittako. Kālakato pitā vā mātā vā petayoniṃ upapannoti adhikārato viññāyatīti vuttaṃ ‘‘mahānisaṃsameva hotī’’ti, tassa tathā sīlasampannattāti adhippāyo. Ariyabhāve pana sati vattabbameva natthi. Tenāha ‘‘anekāni kappasatasahassānī’’tiādi. Bahukāranti bahupakāraṃ. Upasaṅkamananti abhivādanādivasena upagamanaṃ. Payirupāsananti upaṭṭhānanti.

66. Ajjhottharitāti madditā. Ukkaṇṭhāti riñcanā anabhirati ananuyogo. Sīlavā bhikkhu attano sīlakhaṇḍabhayena samāhito vipassako ca paccayaghātena aratiyā ratiyā ca sahitā abhibhavitāva hotīti āha ‘‘sīlādiguṇayuttenevā’’tiādi.

Cittutrāso bhāyatīti bhayaṃ. Ārammaṇaṃ bhāyati etasmāti bhayaṃ. Purimavārasadisattā vuttanayamevāti atidisitvāpi puna taṃ dassetuṃ ‘‘sīlādiguṇayutto hī’’tiādi vuttaṃ. Therassa heṭṭhā nisinnattā devatāya dārakā sakabhāvena saṇṭhātuṃ sukhena vattituṃ asakkontā asamatthā.

Adhikaṃ cetoti abhiceto, upacārajjhānacittaṃ. Tassa pana adhikatā pākatikakāmāvacaracittehi sundaratāya sapaṭipakkhato visuddhiyā cāti āha ‘‘abhikkantaṃ visuddhicitta’’nti. Adhicittanti samādhimāha, so ca upacārasamādhi daṭṭhabbo. Vivekajaṃ pītisukhaṃ, samādhijaṃ pītisukhaṃ, apītijaṃ jhānasukhaṃ, satipārisuddhijaṃ jhānasukhanti catubbidhampi jhānasukhaṃ paṭipakkhato nikkhantataṃ upādāya ‘‘nekkhammasukha’’nti vuccatīti āha ‘‘nekkhammasukhaṃ vindantī’’ti. Icchiticchitakkhaṇe samāpajjituṃ samatthoti iminā tesu jhānesu samāpajjanavasībhāvamāha, ‘‘nikāmalābhī’’ti pana vacanato āvajjanādhiṭṭhānapaccavekkhaṇavasiyopi vuttā evāti veditabbā. Sukheneva paccanīkadhamme vikkhambhetvāti etena tesaṃ jhānasukhakhippābhiññatañca dasseti. Vipulānanti vepullaṃ pāpitānaṃ. Jhānānaṃ vipulatā nāma subhāvitabhāvena ciratarappatti, sā ca paricchedānurūpāva icchitabbbāti ‘‘vipulāna’’nti vatvā ‘‘yathāparicchedeyeva vuṭṭhātuṃ samatthoti vuttaṃ hotī’’ti āha. Paricchedakālañhi appatvāva vuṭṭhahanto akasiralābhī na hoti yāvadicchakaṃ pavattetuṃ asamatthattā. Idāni teyeva yathāvutte samāpajjanādivasībhāve byatirekavasena vibhāvetuṃ ‘‘ekacco hī’’tiādi vuttaṃ. Tattha lābhīyeva hotīti idaṃ paṭiladdhamattassa jhānassa vasena vuttaṃ. Tathāti icchiticchitakkhaṇe. Pāribandhiketi vasībhāvassa paccanīkadhamme. Jhānādhigamassa pana paccanīkadhammā pageva vikkhambhitā, aññathā jhānādhigamo eva na siyā. Kicchena vikkhambhetīti kicchena visodheti. Kāmādīnavapaccavekkhaṇādīhi kāmacchandādīnaṃ viya aññesampi samādhipāribandhikānaṃ dūrasamussāraṇaṃ idha vikkhambhanaṃ visodhanañcāti veditabbaṃ. Nāḷikāyantanti kālamānanāḷikāyantaṃ āha.

Visesena rūpāvacaracatutthajjhānaṃ sabbaso vasībhāvāpāditaṃ abhiññāpādakanti adhippāyenāha ‘‘abhiññāpādake jhāne vutte’’ti. Arūpajjhānampi pana adhiṭṭhānatāya pādakameva cuddasadhā cittaparidamanena vinā tadabhāvato. ‘‘Evamabhiññāpādake rūpāvacarajjhāne vutte rūpāvacaratāya kiñcāpi abhiññānaṃ lokiyavāro āgato’’ti ayañhettha adhippāyo. Nanti abhiññāvāraṃ. Cattāri…pe… ariyamaggā sīlānaṃ ānisaṃso sampannasīlasseva lābhato. Pariyādiyitvāti gahetvā.

Aṅgasantatāyāti nīvaraṇādīnaṃ paccanīkadhammānaṃ sudūratarabhāvena jhānaṅgānaṃ vūpasantatāya, nibbutasabbadarathapariḷāhatāyāti attho, yato tesaṃ jhānānaṃ paṇītatarādibhāvo. Ārammaṇasantatāyāti rūpapaṭighādivigamanena saṇhasukhumādibhāvappattasantabhāvena. Yadaggena hi nesaṃ bhāvanābhisamayasabbhāvitasaṇhasukhumākārāni ārammaṇāni santāni, tadaggena jhānaṅgānaṃ santatā veditabbā. Ārammaṇasantatāya santatā lokuttaradhammārammaṇāhi paccavekkhaṇāhi dīpetabbā. Vimuttā visesena muttā. Ye hi jhānadhammā tathāpavattapubbabhāgabhāvanāhi tabbisesatāya sātisayaṃ paṭipakkhadhammehi vimuttivasena pavattanti, tato eva tathāvimuttatāya pitu aṅke vissaṭṭhaaṅgapaccaṅgo viya kumāro nirāsaṅkabhāvena ārammaṇe adhimuttā ca pavattanti, te vimokkhāti vuccanti. Tenāha ‘‘vimokkhāti paccanīkadhammehi vimuttattā ārammaṇe ca adhimuttattā’’ti. Yadipi ārammaṇasamatikkamavasena pattabbāni āruppāni, na aṅgātikkamavasena, tathāpi yasmā ārammaṇe avirattassa jhānasamatikkamo na hoti, samatikkantesu ca jhānesu ārammaṇaṃ samatikkantameva hoti, tasmā ārammaṇasamatikkamaṃ avatvā ‘‘rūpāvacarajjhāne atikkamitvā’’ti icceva vuttaṃ. Atikkamma rūpeti pāḷiyaṃ ‘‘sampādetabbā, passitabbā’’ti vā kiñci padaṃ icchitabbaṃ, asutaparikappanena pana payojanaṃ natthīti ‘‘santāti padasambandho’’ti vuttaṃ. Evañca katvā tena virāgabhāvena tesaṃ santatāti ayampi attho vibhāvito hoti. Rūpajjhānādīnaṃ viya natthi etesaṃ ārammaṇabhūtaṃ vā phalabhūtaṃ vā rūpanti arūpā. Arūpā eva āruppā. Tenāha ‘‘ārammaṇato ca vipākato ca rūpavirahitā’’ti. Nāmakāyenāti sahajātanāmasamūhena.

67. Saṃyojentīti bandhanti. Kehīti āha ‘‘khandhagatī’’tiādi. Asamucchinnarāgādikassa hi khandhādīnaṃ āyatiṃ khandhādīhi sambandho, samucchinnarāgādikassa pana taṃ natthi katānampi kammānaṃ asamatthabhāvāpattitoti. Rāgādīnaṃ anvayato ca saṃyojanaṭṭho siddhoti āha ‘‘khandhagati…pe… vuccantī’’ti. Parikkhayenāti samucchedena sabbaso āyatiṃ anuppajjanena. Paṭipakkhadhammānaṃ anavasesato savanato pīḷanato soto, ariyamaggoti āha ‘‘sototi ca maggassetaṃ adhivacana’’nti. Taṃ sotaṃ ādito panno adhigacchīti sotāpanno, aṭṭhamako. Tenāha ‘‘taṃsamaṅgīpuggalassā’’ti, paṭhamamaggakkhaṇe puggalassāti adhippāyo. Idha pana panna-saddo ‘‘phalasacchikiriyāya paṭipanno’’tiādīsu (a. ni. 8.59) viya vattamānakālikoti āha ‘‘maggena phalassa nāmaṃ dinna’’nti. Abhītakālikatte pana sarasatova nāmalābho siyā. Virūpaṃ sadukkhaṃ saupāyāsaṃ nipātetīti vinipāto, apāyadukkhe khipanako. Dhammoti sabhāvo. Tenāha ‘‘attāna’’ntiādi. Kasmāti avinipātadhammatāya kāraṇaṃ pucchati. Apāyaṃ gamentīti apāyagamanīyā. Sambujjhatīti sambodhi, ariyamaggo. So pana paṭhamamaggassa adhigatattā avasiṭṭho eva adhigandhabbabhāvena icchitabboti āha ‘‘uparimaggattaya’’nti.

Vaṇṇabhaṇanatthaṃ vuttāni,na pahātabbānīti adhippāyo. Oḷārikānaṃ rāgādīnaṃ samucchindanavasena pavattamāno dutiyamaggo avasiṭṭhānaṃ tesaṃ tanubhāvāpattiyā uppanno nāma hotīti vuttaṃ ‘‘rāgadosamohānaṃ tanuttā’’ti. Adhiccuppattiyāti kadāci karahaci uppajjanena. Pariyuṭṭhānamandatāyāti samudācāramudutāya. Abhiṇhaṃ na uppajjanti tajjassa ayonisomanasikārassa anibaddhabhāvato. Mandamandā uppajjanti vipallāsānaṃ tappaccayānañca mohamānādīnaṃ mudutarabhāvato. Bahalāva uppajjanti vatthupaṭisevanatoti adhippāyo. Tenāha ‘‘tathā hī’’tiādi.

Sakiṃ āgamanadhammoti paṭisandhivasena sakiṃyeva āgamanasabhāvo. Ekavāraṃyeva…pe… āgantvāti iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekoyeva gahitoti dassento ‘‘yopi hī’’tiādimāha. Tattha yvāyaṃ pañcamako sakadāgāmī ‘‘idha maggaṃ bhāvetvā devaloke nibbatto, tattha yāvatāyukaṃ ṭhatvā puna idhūpapajjitvā parinibbāyatī’’ti vutto, tassa ekabījinā saddhiṃ kiṃ nānākaraṇanti? Ekabījissa ekā paṭisandhi, sakadāgāmissa dve paṭisandhiyoti idaṃ tesaṃ nānākaraṇaṃ. Yassa hi sotāpannassa ekaṃyeva khandhabījaṃ, na ekaṃ attabhāvaggahaṇaṃ, so ekabījīti.

Heṭṭhāti ‘‘amahaggatabhūmiya’’nti heṭṭhā sambandhanena. Heṭṭhābhāgassa hitāti heṭṭhābhāgiyā, tesaṃ. Tānīti orabbhāgiyasaṃyojanāni. Kāmāvacare nibbattatiyeva ajjhattaṃ saṃyojanattā. Tathā hesa dūratopi āvattidhammo evāti dassetuṃ gilabaḷisamacchādayo upamābhāvena vuttā. Opapātikoti iminā gabbhavāsadukkhābhāvamāha. Tattha parinibbāyīti iminā sesadukkhābhāvaṃ. Tattha parinibbānatā cassa kāmaloke khandhabījassa apunārohavasenevāti dassetuṃ ‘‘anāvattidhammo’’ti vuttaṃ.

68. Kevalāti lokiyābhiññāhi asammissā. Lokiyapañcābhiññāyopi sīlānaṃ ānisaṃso tadavinābhāvato. Tāpi dassetuṃ ākaṅkheyya ce…pe… evamādimāhāti yojanā. Āsavānaṃ anavasesappahānato arahattamaggoyeva visesato ‘‘āsavakkhayo’’ti vattabbataṃ arahatīti vuttaṃ ‘‘āsavakkhaye kathite’’ti, aññathā sabbāpi chaḷabhiññā āsavakkhayo evāti. Imesaṃ guṇānanti lokiyābhiññānaṃ. Yathā purisassa muṇḍitaṃ sīsaṃ sikhāvirahitattā na sobhati, evaṃ desanāya sīsabhūtāpi aggamaggakathā lokiyābhiññārahitā na sobhatīti āha ‘‘ayaṃ kathā muṇḍābhiññākathā nāma bhaveyyā’’ti. Iddhivikubbanāti iddhi ca vikubbanā ca. Vikubbanaggahaṇena cettha vikubbaniddhimāha, iddhiggahaṇena tadaññaṃ sabbañca abhiññākiccaṃ. Yuttaṭṭhāneyevāti lokiyābhiññānaṃ nibbattanassa viya desanāya yuttaṭṭhāneyeva. Etena na kevalaṃ desanakkamenevāyaṃ desanā, atha kho paṭipattikkamenapīti dasseti. Visuddhimagge (visuddhi. 2.369) vuttā, tasmā tattha vuttanayeneva veditabbāti adhippāyo.

69. Āsavānaṃ khayāti heṭṭhimamaggena khepitāvasiṭṭhānaṃ āsavānaṃ arahattamaggena samucchindanato. Yasmā arahattamaggo na kevalaṃ āsaveyeva khepeti, atha kho avasiṭṭhe sabbakilesepi, tasmā āha ‘‘sabbakilesānaṃ khayā’’ti. Lakkhaṇamattañhettha āsavaggahaṇaṃ, āsavānaṃ ārammaṇabhāvassapi anupagamanato anāsavaṃ. Yasmā pana tattha āsavānaṃ lesopi natthi, tasmā vuttaṃ ‘‘āsavavirahita’’nti. Samādhi vutto cetosīsena yathā ‘‘cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 2.1.9) adhippāyo. Rāgato vimuttattā avijjāya vimuttattāti idaṃ ujuvipaccanīkapaṭippassaddhidassanaṃ daṭṭhabbaṃ, na tadaññesaṃ pāpadhammānaṃ appaṭippassaddhattā. Idāni tameva samādhipaññānaṃ rāgāvijjāpaṭipakkhataṃ āgamena dassetuṃ ‘‘vuttaṃ ceta’’ntiādi vuttaṃ. Samathaphalanti samathassa phalaṃ lokiyasamathabhāvanāya hi vipassanāgatāya āhitaphalassa lokuttarasamathassa sarikkhakaphalo cetovimutti. Vipassanāphalanti etthāpi eseva nayo. Attanoyevāti sutamayañāṇādinā viya parapaccayataṃ nayaggāhañca muñcitvā paratoghosānugatabhāvanādhigamabhūtatāya attanoyeva paññāya paccakkhaṃ katvā sayambhuñāṇabhūtāyāti adhippāyo. Tenāha ‘‘aparappaccayena ñatvā’’ti.

Sabbampi tanti sabbampi sattarasavidhaṃ taṃ yathāvuttaṃ sīlānisaṃsaṃ. Yathā ānisaṃsavante sammadeva sampādite tadānisaṃsā dassitā eva honti tadāyattabhāvato, evaṃ ānisaṃsapadhānayogyabhāvena dassite tadānisaṃsā dassitā eva hontīti āha ‘‘sampiṇḍetvā dassento’’ti. Vuttasseva atthassa punavacanaṃ nigamananti vuttaṃ ‘‘nigamanaṃ āhā’’ti. Pubbeti desanārambhe. Evaṃ vuttanti ‘‘sampannasīlā’’ti evamādinā ākārena vuttaṃ. Idaṃ sabbampīti idaṃ ‘‘sampannasīlā’’tiādikaṃ sabbampi vacanaṃ. Etaṃ paṭiccāti etaṃ sampannasīlassa bhikkhuno yathāvuttasattarasavidhānisaṃsabhāgitaṃ sandhāya vuttaṃ. Idameva hi ‘‘iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti vacanaṃ sandhāya ‘‘sabbampi taṃ sīlānisaṃsaṃ sampiṇḍetvā dassento’’ti vuttaṃ. Etthaādito chahi ānisaṃsehi parittabhūmikā sampatti gahitā, tadantaraṃ pañcahi lokiyābhiññāhi ca mahaggatabhūmikā, itarehi lokuttarabhūmikāti evaṃ catubhūmikasampadānisaṃsasīlaṃ nāmetaṃ mahantaṃ mahānubhāvaṃ, tasmā taṃsampādane sakkaccakāritā appamattena bhavitabbaṃ.

Ākaṅkheyyasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Vatthasuttavaṇṇanā

70. Chādetabbaṃ ṭhānaṃ vasati paṭicchādetīti vatthaṃ. Yaṃ samānaṃ viya na sabbaso minoti, mānassa pana samīpe, taṃ upamānaṃ. Upamīyati etāyāti upamā, upamāya bodhakavacanaṃ upamāvacanaṃ. Katthaci sutte. Atthanti upamiyatthaṃ. Paṭhamaṃ upamaṃ vatvā tadanantaraṃ atthaṃ vatvā puna upamaṃ vadanto ‘‘upamāya atthaṃ parivāretvā dassetī’’ti vutto. Atthena upamaṃ parivāretvāti etthāpi eseva nayo. Idāni te cattāropi pakāre sutte āgatanayeneva dassento ‘‘seyyathāpissu, bhikkhave’’tiādimāha. Tattha dve agārāti dve paṭivissakagharā. Sadvārāti sammukhadvārā.

Svāyanti so ayaṃ evaṃ upamādassanavasenapi nānānayenapi dhammadesako bhagavā. Ekaccānaṃ veneyyānaṃ atthassa sukhāvabodho paṭhamaṃ upamādassane hetu, evaṃ paṭhamaṃ atthadassane, upamāya atthaparivāraṇe, atthena upamāparivāraṇe cā’’ti imamatthaṃ dasseti ‘‘esa nayo sabbatthā’’ti iminā. Dhammadhātuyāti sabbaññutaññāṇassa. Tañhi dhammadhātupariyāpannattā yathāvuttadhamme ca sabbepi ñeyyadhamme ca padahati yathāsabhāvato bujjhati bodheti cāti dhātu, dhīyanti vā dhammā etāya sabbākārato ñāyanti ñāpiyanti cāti dhammadhātu. Tassā pana suṭṭhu saccasampaṭivedhavasena laddhattā suppaṭividdhattāti, yadaggena vā ñeyyaṃ tāya suppaṭividdhaṃ, tadaggena sāpissa suppaṭividdhā evāti āha ‘‘suppaṭividdhattā’’ti.

Pakatipariyodātassa cittassa āgantukehi upakkilesehi upakkiliṭṭhabhāvadassanatthaṃ saṃkiliṭṭhavatthadassananti katvā vuttaṃ ‘‘pakatiparisuddhaṃ vattha’’nti. Rajādināti ettharajo nāma reṇu. Ādi-saddena aṇutajjāridhūmādikaṃ vatthassa aparisuddhikāraṇaṃ saṅgaṇhāti. Sabbaso kilissati vinassati visuddhi etenāti saṃkileso, tena saṃkilesena paṃsurajādinā saṃkiliṭṭhaṃ vaṇṇavināsanena vidūsitaṃ. Malaṃ masi. Jallikā vuccati loṇapaṭalādi chaviyā upari ṭhitaṃ sarīramalaṃ. Ādisaddena sarīrajallameva assukheḷasiṅghāṇikādikaṃ tadaññamalaṃ saṅgaṇhāti. Gahitattāti pariyonandhanavasena gahitattā. Rajanti sattā tenāti raṅgaṃ, raṅgameva raṅgajātaṃ yathā kopameva kopajātaṃ. Upanāmeyyāti pakkhipeyya. Nīlakatthāyāti nīlavaṇṇatthāya. Palāsanīlādiketi ādi-saddena kāḷasāmādiṃ saṅgaṇhāti. Haliddikakudhaselādike pītakaraṅge. Lākhāpattaṅgarasādike lohitakaraṅge. Mahārajanaloddakandulādike mandarattaraṅge. Duṭṭhu rajitavaṇṇaṃ apabhassaraṃ. Tenāha ‘‘aparisuddhavaṇṇamevassā’’ti. Īdisanti durattavaṇṇaṃ. Tasmiṃ vatthe raṅgajātaṃ sayaṃ suparisuddhaṃ samānaṃ kissa hetu kena rattavaṇṇaṃ aparisuddhaṃ hotīti raṅgajātassa niddosataṃ vadati. Tenāha ‘‘yasmā panā’’tiādi.

Saṃkilesapakkhaṃ dassentena asaṃkiliṭṭhameva vatthaṃ udāharitabbanti pākaṭoyamattho, saṃkiliṭṭhavatthanidassanena pana ‘‘siyā nu kho aññopi koci viseso’’ti adhippāyena pucchati ‘‘kasmā panā’’tiādinā. Itaro atthavisesoti dassento ‘‘vāyāmamahapphaladassanattha’’ntiādimāha. Ettha ca saṃkiliṭṭhacittavisodhanavidhāne saṃkiliṭṭhavatthaṃ nidassatabbanti paṭiññā, vāyāmamahapphaladassanatthanti hetuattho. Yathā hītiādi anvayattho. Na tattha jātikāḷake viyātiādi byatirekattho. Sadisūdāharaṇaṃ pana malaggahitakaṃsapātiādi daṭṭhabbaṃ. Evaṃ cittampītiādi opammatthassa upameyyaupanayanaṃ. Tattha pakatiyāti akittimena sabhāvena. Tanti cittaṃ. Sāmaññaggahaṇañcetaṃ cittabhāvāvisesato. Tenāha ‘‘sakalepī’’ti. Paṇḍarameva na saṃkiliṭṭhaṃ saṃkilesehi asamannāgatabhāvato. Nanu kiriyāmayacittehi vipākasantāne visesādhānaṃ labbhati, aññathā katavināsā katabbhāgamā āpajjeyyuṃ? Kiñcāpi labbhati, tassa saṃkileso vaṭṭupanissayo, asuddhi vā na hoti, asaṃkileso vivaṭṭupanissayo, visuddhi vā na hoti eva. Upakkiliṭṭhanti panetaṃ upakkilesanārahassa cittassa vasena vuttaṃ, na vipākapabandhassa. Tenāha ‘‘pabhassaramidaṃ bhikkhave citta’’nti, ‘‘paṇḍaramevā’’ti ca. Tañca khoti pana sakasantatipariyāpannatāya nesaṃ kevalaṃ ekattanayavasena vuttaṃ, na vipākadhammānaṃ kilesāsamaṅgibhāvato. Atha vā upakkiliṭṭhanti iminā upakkilesahetu tattha vijjamānaṃ visesādhānamāha, na ‘‘saṃkiliṭṭhā dhammā’’tiādīsu (dha. sa. 77.dukamātikā) viya taṃsamaṅgitanti daṭṭhabbaṃ. Visodhiyamānanti vipassanāpaññāya anukkamena sabbupakkilesehi vimociyamānaṃ. Sakkā aggamaggakkhaṇe pabhassarataraṃ kātuṃ, yato na puna upakkilissati. Evantiādi vuttassevatthassa nigamanaṃ.

Duṭṭhagatiparipūraṇavasena paṭipajjanaṃ paṭipatti. Sā eva kilesadarathapariḷāhādivasena upāyāsadukkhā, kucchitā vā gati pavatti, duggatihetūti vā duggati, duggatiyā pana paṭipattiyā gandhabbato, tassā vā nipphannabhāvato kucchito, dukkhā ca gatīti duggati. Saṃkiliṭṭhacittoti idaṃ tassā paṭipattiyā duggatibhāvadassanatthaṃ, na visesanatthaṃ. Na hi asaṃkiliṭṭhacittassa pāṇaghātādivasena pavatti. Saṃkiliṭṭhacittoti lābhāsāya sabbaso kiliṭṭhacitto. Dūteyyapahiṇagamananti dūteyyaṃ vuccati dutakammaṃ, gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ, pahiṇagamanaṃ gharāgharaṃ pesitassa khuddakagamanaṃ, dūteyyagamanaṃ pahiṇagamanañca gacchati. Vejjakammanti ananuññāte ṭhāne lābhāsāya gahaṭṭhānaṃ bhesajjaṃ karoti. Saṅghabhedakathā parato āgamissati. Veḷudānādīhīti veḷudānapattadānapupphadānādīhi micchājīvena jīvikaṃ kappeti. Sakalampīti ‘‘atthi anācāro, atthi agocaro’’tiādinā vibhaṅge (vibha. 513, 514) āgataṃ sabbampi anācāraṃ agocarañca caraṇavasena paripūreti.

‘‘Nirayampi …pe… pettivisayampi gacchatī’’ti vatvā tattha pettivisayagamanaṃ dassento ‘‘samaṇayakkho nāma hotī’’tiādimāha.

Sukkapakkhe parisuddhanti sabbaso visuddhaṃ asaṃkiliṭṭhaṃ. Parisuddhattā eva pariyodātaṃ, pabhassaranti attho. Surattavaṇṇamevassāti suṭṭhu rattavaṇṇameva assa. Parisuddhavaṇṇamevassāti nīlavaṇṇopissa parisuddho ca bhaveyyāti evamādiṃ sandhāyāha ‘‘kaṇhapakkhe vuttapaccanīkeneva veditabbā’’ti. Raṅgajātantiādi pana tattha vuttavaseneva veditabbaṃ. Paṭipattisugatiādīsu yaṃ vattabbaṃ, taṃ paṭipattiduggatiādīsu vuttavipariyāyena veditabbaṃ. Parisuddhacittoti suddhāsayo. Dasa kusalakammapathe paripūretīti idaṃ kaṇhapakkhe ‘‘dasa akusalakammapathe paripūretī’’ti vuttassa paṭipakkhadassanavasena vuttaṃ. Yathā hi tattha abhijjhābyāpādamicchādiṭṭhiggahaṇena kammapathasaṃsandananayena kammapathaṃ appattāya ca agāriyassa tathārūpāya micchāpaṭipattiyā saṅgaho icchito, evaṃ idhāpi anabhijjhāabyāpādasammādiṭṭhiggahaṇena alobhādosāmohavasena pavattā agāriyassa sammāpaṭipatti saṅgahitāti daṭṭhabbaṃ, na kammapathappattāvāti. Manussamahantatanti jātirūpabhogādhipateyyādivasena manussesu mahantabhāvaṃ. Dasahi ṭhānehi aññesaṃ devānaṃ abhibhavo devamahantatā. Paṭipatti sugatiyā bhājiyamānattā ‘‘anāgāmimaggaṃ bhāvetī’’ti tathā anāgāmibhāvanaṃ pāpetvā ṭhapitā. Gahitaggahaṇena sukhānubhavaṭṭhānassa adhippetattā tadabhāvato asaññibhavaṃ anādiyanto ‘‘dasasu vā brahmabhavanesū’’tiādimāha.

71. Sakabhaṇḍe chandarāgo abhijjhāyanaṭṭhena abhijjhā, abhijjhāyanāti attho. Parabhaṇḍe chandarāgo visamaṃ lubbhatīti visamalobho. Evampi abhijjhāvisamalobhānaṃ viseso hotīti dassento ‘‘atha vā’’tiādimāha. Tattha attano santakaṃ taṃsadisañca yuttaṭṭhānaṃ. Yaṃ yācitaṃ, appakasirena vā sakkā laddhuṃ, taṃ pattaṭṭhānaṃ. Paradāragarudārāti ayuttaṭṭhānaṃ. Yaṃ apatthaniyaṃ, yassa vā patthanāya byasanaṃ āpajjati, taṃ appattaṭṭhānaṃ. Theroti mahāsaṅgharakkhitatthero, yena aṭṭhakathā potthakaṃ āropitā. So hi antevāsikesu sākacchantesu evamāha. Sopi imasmiṃyeva sutte vinibbhogo na labbhati cittasaṃkilesassa adhippetattā. Tenāha ‘‘yutte vā’’tiādi. Ayonisomanasikāravasena uppajjanato sampatti āyatiñca dukkhasseva uppādanato na koci lobho avisamo nāma. Abhijjhāyanaṭṭhenāti yassa kassaci ārammaṇassa yuttassa ayuttassa appattassa ca abhijjāyanavasena abhipatthanāvasena ca pavattā taṇhā abhijjhāti lobhato nibbisesanti dasseti. Tenāha ‘‘ekatthametaṃ byañjanameva nāna’’nti. Dūsetīti sabhāvasantaṃ asaṃkilesaṃ vināseti avisuddhaṃ karoti. Tenāha ‘‘obhāsituṃ na detī’’ti. ‘‘Ime sattā ucchijjantu vinassantū’’ti sattesu byāpajjanākārappavattiyā byāpādo navavidhaāghātavatthusambhavo vutto. Kodho pana saṅkhāresupi pavattanato dasavidhaāghātavatthusambhavo vutto. Ubhayampi paṭighameva, pavattanānattato bhinditvā vutto. Kujjhanavaseneva cittapariyonandhano ‘‘akkocchi maṃ avadhi ma’’ntiādinā.

Suṭṭhu kataṃ karaṇaṃ sukataṃ, tassa pubbakāritālakkhaṇassa guṇassa vināsano udakapuñchaniyā viya sarīrānugataṃ udakaṃ puñchanto makkho. Tathā hi so paresaṃ guṇānaṃ makkhanaṭṭhena ‘‘makkho’’ti vuccati. Idāni anagāriyassa vātiādinā saṅkhepena vuttatthaṃ vitthārena dassetuṃ ‘‘anagāriyopī’’tiādi vuttaṃ. Nisinnakathāparikathādivasena dhammassa kathā dhammakathānayo, ekattādidhammanīti eva vā. Pakaraṇaṃ satta pakaraṇāni, tattha kosallaṃ dhammakathānayapakaraṇakosallaṃ. Ādi-saddena vinayakkame catūsu mahānikāyesu ca kosallaṃ saṅgaṇhāti. Acittīkatoti cittīkārarahito. Yathā cāyanti iminā yathāyaṃ makkho cittaṃ dūseti, evaṃ paḷāsopi cittaṃ dūseti, tasmā upakkilesoti dasseti. Aniyatā gati niyāmokkamanābhāvato. Ādi-saddena ‘‘rattaññū cirapabbajite puggale ajjhottharitvā ‘tvampi imasmiṃ sāsane pabbajito, ahampi pabbajito, tvampi sīlamatte ṭhito ahampī’ti’’ evamādīnaṃ saṅgaho. Yugaggāhagāhīti ‘‘tava vā mama vā ko viseso’’ti asamampi samaṃ katvā samadhuraggāhagaṇhanako. Khīyanā usūyanā. Attano sampattiyā nigūhanaṃ tassa parehi sādhāraṇabhāvāsahanena hotīti ‘‘parehi sādhāraṇabhāvaṃ asahamānaṃ’’icceva vuttaṃ. Kāraṇe hi gahite phalampi gahitameva hotīti. Aññathā attano pavedanakapuggalo kerāṭiko, ‘‘nekatikavāṇijo’’tipi vadanti. Sappamukhā macchavālā ekā macchajāti āyatanamaccho. Tenāha ‘‘āyatanamaccho nāmā’’tiādi. Baddhacaroti antevāsī.

Sabbaso amadditasabhāvena vā tabharitabhattasadisassa thaddhabhāvassa anonamitadaṇḍasadisatāya paggahitasiraanivātavuttikārassa ca karaṇato vā tabharita…pe… karaṇo. Taduttarikaraṇoti yaṃ yena kataṃ duccaritaṃ vā sucaritaṃ vā, taduttari, tassa dviguṇaṃ vā karaṇo. Attano maṇḍanādiatthaṃ parena kataṃ alaṅkārādiṃ. Pariyāpuṇāti vā katheti vā attano balānurūpaṃ. Kāmaṃ nikāyadvayaggahaṇādivasena pavatto sevitabbamāno eva, tathāpissa saṃkilesapakkhattā vuttaṃ ‘‘mānaṃ anissāyā’’ti.

Uṇṇativasenāti ‘‘seyyohamasmī’’tiādinā cittassa paggahaṇavasena. Pubbe kenaci attānaṃ sadisaṃ katvā pacchā tato adhikato dahanato uppajjanako atimāno. Madaggahaṇākāro jātiādiṃ paṭicca majjanākāro, sopi atthato māno eva. Pamādo tathāpavatto cittuppādo.

Tasmā lobhamādiṃ katvā dassetīti lobhassa ādito gahaṇe kāraṇaṃ vibhāvetukāmo pucchati. Paṭhamuppattitoti tattha tattha bhave sabbapaṭhamaṃ uppajjanato. Sattānañhi yathādhigataṃ jhānādivisesaṃ ārabbha paccavekkhaṇā viya yathāladdhaṃ upapatibhavaṃ ārabbha nikanti eva. Tenāha ‘‘sabbasattāna’’ntiādi. Yathāsambhavaṃ itareti itare byāpādādayo yathāpaccayaṃ uppajjanti, lobhassa viya ādito asukassa anantaraṃ asukoti vā na nesaṃ niyamo atthīti attho. Kiṃ pana ete soḷaseva cittassa upakkilesā, udāhu aññepi santīti anuyogaṃ sandhāya aññepi santīti dassento ‘‘na ca ete’’tiādimāha. Yadi evaṃ kasmā ettakā eva idha vuttāti. Nayadassanavasenāti dassento āha ‘‘etena pana…pe… veditabbā’’ti. Tena thinamiddhauddhaccakukkucca-vicikicchā-attukkaṃsana-paravabbhanachambhitattā- bhīrukatā-ahirikānottappa-atticchatā-pāpicchatā-mahicchatādayo saṅgahitāti veditabbaṃ.

72. Saṃkilesaṃ dassetvāti saṃkiliṭṭhavattanidassanena saṅkhepena vuttaṃ saṃkilesaṃ vibhāgena dassetvā. Vodānaṃ dassentoti etthāpi eseva nayo. Evaṃ jānitvāti ‘‘abhijjhā visamalobho ekanteneva cittassa uppakkileso’’ti sabhāvato samudayato nirodhato nirodhūpāyato ca pubbabhāgapaññāya ceva heṭṭhimamaggadvayapaññāya ca jānitvā. Pajahatīti ettha accantappahānameva adhippetanti dassento ‘‘samucchedappahānavasena ariyamaggena pajahatī’’ti āha. Ariyamaggenāti anāgāmimaggena. Tena hi pahānaṃ idha sabbavāresu adhippetaṃ. Kilesapaṭipāṭi idha kilesānaṃ desanākkamo. Maggapaṭipāṭipana catunnaṃ ariyamaggānaṃ desanākkamopi tāya desanāya paṭipajjanakkamopi tāya paṭipattiyā uppattikkamopi. Tattha ye ye kilesā yena yena maggena pahīyanti, maggapaṭipāṭiṃ anoloketvā tesaṃ tesaṃ kilesānaṃ tena tena maggena pahānadassanaṃ kilesapaṭipāṭi na kilesānaṃ uppattikkamo idha desanākkamo cāti dassento ‘‘abhijjhā visamalobho’’tiādimāha. Yena yena pana maggena ye ye kilesā pahīyanti maggānupubbiyā, tena tena maggena tesaṃ tesaṃ kilesānaṃ pahānadassanaṃ maggapaṭipāṭiyā pahānadassananti dassento ‘‘sotāpattimaggenā’’tiādimāha.

Imasmiṃ pana ṭhāneti ‘‘sa kho so, bhikkhave, bhikkhū’’tiādinā āgato imasmiṃ pahānavāre. Ime kilesāti ime yathāvuttā kilesā. Sotāpattimaggavajjhā vā hontu sesamaggavajjhā vāheṭṭhā dassitamaggapaṭipāṭivasena. Tattha pana ye tatiyamaggavajjhā, tesaṃ anāgāmimaggeneva pahāne vattabbaṃ natthi, yesaṃ panettha heṭṭhimamaggavajjhānaṃ idha saṅgahe kāraṇaṃ pacchā vattukāmena aggamaggavajjhānaṃ anādiyitvā kasmā tatiyamaggavajjhānameva gahaṇaṃ katanti āha ‘‘ayamettha paveṇimaggāgato sambhavo’’ti, ayaṃ imassa suttassa etasmiṃ ṭhāne ācariyapaveṇiyā kathāmaggo tato āgato atthasambhavo atthatatvanti attho. Tattha heṭṭhimamaggavajjhānaṃ idha saṅgahe kāraṇaṃ pacchā vattukāmo aggamaggavajjhānaṃ aggahaṇe yuttiṃ dassento ‘‘so cā’’tiādimāha. Tenāti catutthamaggena. Sesānanti byāpādādīnaṃ. Yepīti makkhādike sandhāyāha. Taṃsamuṭṭhāpakacittānanti tesaṃ makkhādīnaṃ samuṭṭhāpakacittuppādānaṃ. Tattha makkha-paḷāsa-issā-macchariya-samuṭṭhāpakaṃ paṭighadvayacittaṃ, visesato pañcakāmaguṇalobhena saṭho māyāvī ca hoti, pañcakāmaguṇikarāgo ca anāgāmimaggeneva niravasesato pahīyati, tasmā vuttaṃ ‘‘taṃsamuṭṭhāpakacittānaṃ appahīnattā’’ti. Tepi suppahīnā hontīti sambandho. Tanti paṭhamamaggeneva pahānaṃ pubbāparena na sandhiyati ‘‘yathodhi kho’’ti ettha odhivacanassa maggattayavācakattā. Ratanattaye aveccappasādo nāma ariyakantasīlaṃ viya sotāpannassa aṅgāni, te ca pahānato pacchā niddiṭṭhā, tasmā idha vuttappahānaṃ vikkhambhanapahānamevāti keci vadanti. Tesaṃ icchāmattameva yathāvuttapahānasseva vasena aveccappasādānaṃ odhiso pahānassa vibhāvitattā, svāyamattho heṭṭhā yuttitopi pakāsitoyeva.

74. Ekamekena padena yojetabbaṃ, yato ekamekassapi upakkilesassa sabhāvādito dassanaṃ niyyānamukhaṃ hoti, tathā ceva heṭṭhā saṃvaṇṇitaṃ. Anāgāmimaggavasena pahānaṃ vatvā pasādassa uddhaṭattā vuttaṃ ‘‘anāgāmimaggena lokuttarappasādo āgato’’ti. Yadi evaṃ kasmā ‘‘lokiyo uppajjatī’’ti vuttanti? ‘‘Itipi so bhagavā’’tiādinayappavattassa lokiyattā. Nibbānārammaṇo eva hi lokuttaro pasādo. ‘‘Itipi so bhagavā’’tiādivacanena lokiyaṃ, aveccappasādavacanena lokuttaranti lokiyalokuttaramissakaṃ pasādaṃ dassento. Avecca ratanattayaguṇe yāthāvato ñatvā pasādo aveccappasādo. So pana yasmā maggenāgatattā kenaci akampaniyo appadhaṃsiyo ca hoti, tasmā vuttaṃ ‘‘acalena accutenā’’ti. Tattha lokuttaro sabbaso buddhaguṇādīsu sammohaṃ viddhaṃsento tattha kiccato pavattati, itaro ārammaṇavasena te ārabbha. Taṃ vidhinti taṃ tassa uppannappakāraṃ. Anussatiṭṭhānānīti anussatikammaṭṭhānāni.

75. Somanassādīti ādi-saddena ñāṇādīni saṅgaṇhāti. Corānaṃ abhiṇhaṃ sañcaraṇaṭṭhānatāya paccantaggahaṇaṃ. Paccavekkhatoti ‘‘asukasmiñca ṭhāne ime cime corā evañca evañca vināsitā’’ti paccavekkhato rañño viya.

Yo yo odhi yathodhi. Yathā-saddo byāpanicchāyaṃ, kho saddo avadhāraṇeti dassento ‘‘sakasakaodhivasena cattameva hotī’’tiādimāha. Tena ‘‘vanta’’ntiādīsupi avadhāretabbanti dasseti. Sakasakaodhivasenāti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘dve odhī’’tiādi āraddhaṃ. Tattha yaṃmaggavajjhāti yena maggena anavasesato pahātabbā. Anavasesappahānavasena hi taṃtaṃmaggavajjhānaṃ kilesānaṃ tadaññamaggavajjhehi asammissatā, aññathā ye sakasakaodhivasena uparimaggavajjhā, te heṭṭhimamaggehi pahīnāpāyagamanīyādisabhāvā eva tehi pahīyantīti pahānavasena sammissā siyuṃ. Tena teyeva pahīnā hontīti etthāpi eseva nayo. Tatuttaripīti tato pahānanimittasomanassuppattito uddhampi. Paṭipakkhesu odhiso pavattikiccattā odhīti heṭṭhā tayo maggā vuccanti. Te hītiādi vuttassevatthassa vivaraṇaṃ. Imassa bhikkhunoti anāgāmiṃ sandhāyāha. Tena vuttaṃ ‘‘heṭṭhāmaggattayena catta’’nti.

Keci cattampi gaṇhanti, nayidamevanti dassanatthaṃ ‘‘vanta’’nti vuttaṃ. Na hi yaṃ yena vantaṃ, so puna taṃ ādiyati. Tenāha ‘‘anādiyanabhāvadassanavasenā’’ti. Vantampi kiñci sasantatilaggaṃ siyā, nayidamevanti dassanatthaṃ ‘‘mutta’’nti vuttaṃ. Tenāha ‘‘santatito vinimocanavasenā’’ti. Muttampi kiñci muttabandhanā viya phalaṃ kuhiñci tiṭṭhati, na evamidanti dassanatthaṃ ‘‘pahīna’’nti vuttaṃ. Tenāha ‘‘kvaci anavaṭṭhānadassanavasenā’’ti. Yathā kiñci dunnissaṭṭhaṃ puna ādāya sammadeva nissaṭṭhaṃ paṭinissaṭṭhanti vuccati, evaṃ vipassanāya nissaṭṭhaṃ ādinnasadisaṃ maggena pahīnaṃ paṭinissaṭṭhaṃ nāma hotīti dassanatthaṃ ‘‘paṭinissaṭṭha’’nti vuttaṃ. Tenāha ‘‘ādinnapubbassa paṭinissaggadassanavasenā’’ti. Na kāpurisena viya parammukhena nissaṭṭhaṃ, atha kho abhimukheneva nissaṭṭhanti dassanatthaṃ ‘‘paṭinissaṭṭha’’nti vuttaṃ. Tenāha ‘‘paṭimukhaṃ vā’’tiādi. Upagantabbatoti attano hitasukhaṃ paccāsīsantena ekantena adhigantabbato. Dhāraṇatoti taṃsamaṅgīnaṃ apāyapātato sandhāraṇena. Gantho ‘‘vedo’’ti vuccati ‘‘vidanti etenā’’ti, vedehi ñāṇehi gato paṭipannoti vedagū. Abhijaññāti jāneyya. Vedajātāti uppannasomanassā. Ñāṇaṃ ‘‘vedo’’ti vuccati ‘‘veditabbaṃ vedetī’’ti. Somanassaṃ ‘‘vedo’’ti vuccati ārammaṇarasaṃ vindati anubhavatīti.

Uppannanti aveccappasādaṃ nissāya uppannaṃ. Vuttappakārameva vedanti ‘‘somanassaṃ somanassamayañāṇañcā’’ti evaṃ vuttappakārameva. Atthavedanti atthe hetuphale vedaṃ. Dhammavedanti dhamme hetumhi vedaṃ. Tenāha ‘‘aveccappasādassa hetu’’ntiādi. Idha dhammatthasaddā hetuphalapariyāyāti imamatthaṃ pāḷiyā eva dassetuṃ ‘‘vuttañheta’’ntiādi vuttaṃ. Tameva atthañca dhammañcāti attho dhammoti ca vuttaṃ aveccappasādanimittaṃ yathāvuttaṃ kilesappahānañca. Atthadhammānisaṃsabhūtaṃ vedanti yathāvuttaatthadhammānisaṃsabhūtaṃ somanassamayañāṇasaṅkhātaṃ vedañca. Pāmojjanti taruṇapītiṃ āha. Paccavekkhaṇākārappavattenāti etena paccavekkhaṇā evettha anavajjasabhāvatāya dhammoti vuttoti daṭṭhabbaṃ. Pīti jāyatīti parappaccayaṃ balavapītimāha. Pīṇitamanassāti passaddhiāvahehi uḷārehi pītivegehi tittacittassa. Kāyoti nāmakāyo. Vūpasantadarathoti kilesapariḷāhānaṃ dūrībhāvena suṭṭhu upasantadaratho. Paccavekkhaṇahetukaṃ cittassa samādhānaṃ idha adhippetanti āha ‘‘appitaṃ viya acalaṃ tiṭṭhatī’’ti.

76. Kāmaṃ ‘‘buddhe aveccappasādena samannāgatomhi, dhamme saṅghe aveccappasādena samannāgatomhī’’ti idampi tassā paccavekkhaṇāya pavattiākārapakāsanameva, idaṃ pana visesato ratanattaye uppannasomanassādippakāsanapadaṃ. ‘‘Yathodhi kho panā’’ti idampi savisesaṃ paccavekkhaṇākārappakāsanapadanti adhippāyena ‘‘idāni yathodhi…pe… pakāsetvā’’ti vuttaṃ. Cattāropi pana vārā paccavekkhaṇākārappakāsanavasena ceva somanassādiānisaṃsadassanavasena ca vuttāti sakkā viññātuṃ ubhayatthāpi ubhayassa vuttattā. Yadipi ariyamaggo ekacittakkhaṇiko na puna uppajjati, paṭipakkhassa pana tena suppahīnattā taṃsamaṅgī aparihānadhammo taṃsīlādibhāveneva vuccatīti āha ‘‘tassa anāgāmimaggasampayuttaṃ sīlakkhandhaṃ dassetī’’tiādi. ‘‘Evaṃdhammā te bhagavanto ahesu’’ntiādīsu (dī. ni. 2.13; ma. ni. 3.197-198; saṃ. ni. 5.378) viya idha dhamma-saddo samādhipariyāyoti āha ‘‘samādhikkhandhaṃ paññākkhandhañca dassetī’’ti. Tathā hi so sampayuttadhamme ekārammaṇe avikkhipamāne avippakiṇṇe avisaṭe katvā samaṃ, sammā ca ādahanto tathā te dhāretīti ca vattabbataṃ arahatīti dhammoti ca vuccati. Anekarūpānanti anekappakārānaṃ. Antarāyo nāma appaṭiladdhassa vā alabbhanavasena, paṭiladdhassa vā parihānavasena, tadubhayampi idha natthīti dassento ‘‘maggassa vā’’tiādimāha. Nevassa taṃ hoti antarāyāyāti tassa anāgāmino piṇḍapātabhojanaṃ neva hoti antarāyāya ukkaṃsagatāya paccavekkhaṇāya paccavekkhitvā paribhuñjanato. Tañcassā ukkaṃsagamanaṃ hatapaṭipakkhattāti dassento ‘‘maggena visuddhacittattā’’ti āha.

Etthāti etasmiṃ antarāyābhāve. Etadeva visuddhacittattameva kāraṇaṃ. Ettha ca ‘‘nevassa taṃ hoti antarāyāyā’’ti iminā heṭṭhā vuttappahānaṃ anāgāmimaggenevāti siddhaṃ hoti. Anāgāmino hi sabbaso kāmarāgo pahīno hoti, rasataṇhāya abhāvato tādisapiṇḍapātaparibhogo aggamaggādhigame kathañcipi antarāyāya na hotīti. ‘‘Seyyathāpi, bhikkhave, vattha’’nti vadanto bhagavāādimhi attanā upanītavatthūpamaṃ anusandheti. Udakassa acchabhāvo paṅkasevālapaṇakādimalābhāvena pasannatāya, tabbipariyāyato bahalatāti āha ‘‘acchanti vippasanna’’nti. Vaṇṇanibhāya vigatasaṃkilesatāya samujjalanaṃ pabhassaratāya vatthassa, taṃ pariyodātanti vattabbataṃ labhatīti āha ‘‘pariyodātaṃ pabhassaratāyā’’ti. Ukkaṃ bandheyyāti aṅgārakapallaṃ yathā dārughaṭikaṅgārādikena na bhijjati, evaṃ tanumattikālepādinā bandheyya. Meghapaṭalato verambhavātadhārāsaṅghaṭṭanato vijjutā viya kevalaṃ vātadhārāsaṅghaṭṭanajanitā pabhā ukkāpabhā, sā pana yasmā dvinnaṃ vātadhārānaṃ vegasambhūtasaṅghaṭṭanahetukā, tasmā kāraṇavasena ‘‘vātavego ukkā’’ti vuttaṃ.

77. Yathānusandhivasenātiādimhi uṭṭhitadesanāya anurūpā anusandhi yathānusandhi, tassā vasena. Byatirekadassanaṃ viya hi sādhetabbassa ādimhi uṭṭhitadesanāya paṭipakkhadassanampi anurūpadesanāva sammadeva patiṭṭhāpanabhāvato, yathā taṃ āvattahārayojanāyaṃ visabhāgadhammāvattanti daṭṭhabbaṃ. ‘‘Yathānusandhivasena desanā āgatā’’ti saṅkhepato vuttamatthaṃ vitthārento tappasaṅgena itarepi anusandhī dassetuṃ ‘‘tayo hī’’tiādimāha. Bahiddhāti bāhiresu vatthūsu. Asati paritassanāti taṇhādiṭṭhiparitassanābhāvo. Vissajjitasuttavasenāti ‘‘idha bhikkhu ekaccassā’’tiādinā (ma. ni. 1.242) vissajjitasuttavasena. Yena dhammenāti sīlādivodānadhammesu akkhantiyādisaṃkilesadhammesu ca yena yena dhammena. Cha abhiññā āgatāti iminā ‘‘anurūpadhammavasena vā’’ti vuttavikappaṃ dasseti, sesehi ‘‘paṭipakkhavasena vā’’ti vuttavikappaṃ. Akkhantiyā hi kakacūpamovādo (ma. ni. 1.222) paṭipakkho, tathā diṭṭhiyā ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti evaṃ paṭibhāgā suññatākārena. Sesadvayepi eseva nayo. ‘‘Citte saṃkiliṭṭhe duggati pāṭikaṅkhā’’ti (ma. ni. 1.70) heṭṭhā kilesadesanā āgatā. Sabboti anavaseso. Sabbākārenāti ādīnavānisaṃsapaccavekkhaṇapuggaladosajānanādinā sabbappakārena.

78. ‘‘Mettā bhāvetabbā byāpādassa pahānāyā’’tiādivacanato (a. ni. 9.1) mettādayo byāpādavihesāratirāgānaṃ paṭipakkhā. Yasmā ‘‘so atthī’’tiādinā bhagavatā anāgāmino aggamaggādhigamanaṃ catusaccakammaṭṭhānaṃ matthakaṃ pāpetvā kathitaṃ, tasmā taṃ dassento ‘‘idānissā’’tiādimāha.

Brahmavihāradhammeti brahmavihāre ceva brahmavihārasahagatadhamme ca. Tenāha ‘‘nāmavasenā’’ti. Vavatthapetvāti ānetvā sambandhitabbaṃ. Nāmantipi hi īdisesu ṭhānesu cattāro arūpino khandhā vuccanti. Iminā nayenāti etena bhūtanissitānaṃ sesupādāyadhammānaṃ sabbesampi pahātabbataṇhāvajjānaṃ tebhūmakadhammānaṃ pariggahavidhiṃ ulliṅgeti. Sabhāvato vijjamānaṃ taṃ attapaccakkhaṃ katvā ñāṇena yāthāvato paṭivijjhiyamānataṃ upādāya ‘‘atthi ida’’nti yathāvavatthāpitaṃ nāmarūpaṃ. Tenevāha ‘‘ettāvatānena dukkhasaccavavatthānaṃ kataṃ hotī’’ti. Sāvadhāraṇañcetaṃ vacanaṃ, lokasamaññāsiddhaṃ sattaitthipurisādi viya, ito bāhirakaparikappitaṃ pakatiādi drabyādi jīvādi kāyādi viya ca na paramatthato natthi, atthevāti vuttaṃ hoti. Pajānātīti pubbabhāge tāva lakkhaṇarasādivasena ceva paṭiggahavibhāgavasena ca pakārato jānāti, aparabhāge pana pariññābhisamayavasena paṭivijjhanto jānāti. Ekantahīnā nāma akusaladhammā sampati āyatiñca dukkhamūlattā, tatthāpi visesato taṇhāti āha ‘‘dukkhassa samudayaṃ paṭivijjhanto atthi hīnanti pajānātī’’ti. Attano paccayehi padhānabhāvaṃ nītattā paṇītanti iminā atthena ariyamaggova ‘‘paṇīta’’nti vuccatīti āha ‘‘pahānupāyaṃ vicinanto atthi paṇītanti pajānātī’’ti. ‘‘Uttamaṭṭhena ca paṇīta’’nti vuccamāne nirodhasaccassapi saṅgaho siyā, tassa pana padantarena saṅgahitattā vuttanayenevettha attho veditabbo. Appamaññāmukhena vipassanābhinivesasseva katattā ‘‘brahmavihārasaññāgatassā’’ti vuttaṃ. ‘‘Sabbassapi tebhūmakassa saññāgatassā’’ti vattuṃ vaṭṭatiyeva. Na cettha asaṅgaho tassāpi saññāya āgatabhāvato. Lokaṃ uttaritvā samatikkamitvā nissaritvā visaṃyuttaṃ hutvā ṭhitattā vuttaṃ ‘‘uttari nissaraṇaṃ nibbāna’’nti.

Catūhi ākārehīti ‘‘atthi hīna’’ntiādīhi catūhi pakārehi. Anvayañāṇatāya anubodhabhūtāya vipassanāpaññāya jānanattho dhammañāṇatāya paṭivedhabhūtāya maggapaññāya dassanattho sabhāvasiddhoti dassento ‘‘vipassanāpaññāya cattāri saccāni jānanato maggapaññāya passato’’ti vuttaṃ. Bhayabherave vuttanayenevāti bhayabheravasuttavaṇṇanāyaṃ attanā vuttaatthavacanatthapāṭhena idha pāṭhassa sadisattā atidisanto ‘‘kāmāsavāpi…pe… pajānātī’’ti āha. Ettha ca yasmā ‘‘kāmāsavāpi cittaṃ vimuccati…pe… avijjāsavāpi cittaṃ vimuccatī’’ti ‘‘khīṇā jātī’’tiādīni vadatā bhagavatā catutthamaggo niddiṭṭho, tasmā yaṃ heṭṭhā aṭṭhakathāyaṃ vuttaṃ ‘‘so ca upari catutthamaggasseva niddiṭṭhattā yujjatī’’ti, taṃ suvuttamevāti daṭṭhabbaṃ.

Tassa codanatthāyāti tassa brāhmaṇassa bhagavā attano codanatthāya ‘‘puccha maṃ tvaṃ brāhmaṇa yadettha tayā manasābhisamīhita’’nti codanāya, okāsadānatthāyāti adhippāyo. Desanāsannissayo brāhmaṇassa tathārūpo ettha ajjhāsayopi natthīti yathāvuttaanusandhittayavinimuttattā ‘‘pāṭiyekkaṃ anusandhiṃ āhā’’ti vuttaṃ. Cittagatattā abbhantarena. Kilesavuṭṭhānasinānenāti kilesamalapavāhanena rāgapariḷāhādivūpasamakarena ca aṭṭhaṅgikaariyamaggasalilasinānena.

79. Dhammasabhāmaṇḍapaṃ tāvadeva upagatattā bāhukā nadito āgataṃ viya maññamāno. Ariyaphalamaddanacuṇṇādayo telasinehassa vivecanena. Lūkhabhāvo lokaṃ, taṃ etissā atthīti lokāti sammatā. Lokkhasammataggahaṇena ‘‘tathā sā nadī loke pākaṭā’’ti evaṃ pavattaṃ attano micchāgāhaṃ dīpeti. Tenāha ‘‘visuddhabhāvaṃ detīti evaṃ sammatā’’ti. Pāpapavāhanena samparāyikādisampattiāvahato lokassa hitā lokyā. Lokyāti sammatāti sabbaṃ purimasadisaṃ. Tenāha ‘‘seṭṭhaṃ lokaṃ gamayatīti evaṃ sammatā’’ti. Puññasammatāti pujjabhavaphalanibbattanena sattānaṃ punanena visodhanena puññāti sammatā. Tadatthadīpanatthamevāti tassā pubbe āgatadesanāya atthadīpanatthameva. Vuttassevatthassa puna dīpanaṃ kimatthiyanti āha ‘‘gāthārucikāna’’nti. Cuṇṇikavacanaṃ asambhāventā tathā ca vutte atthamabujjhanakā pajjavacanaṃ sambhāventā tathā ca vutte bujjhanakā gāthārucikā. Visesatthadīpanatthanti visiṭṭhadīpanatthaṃ, purimadesanāya aññadīpanatthanti attho.

‘‘Gacchati pana bhavaṃ gotamo bāhukaṃ nadiṃ sināyitu’’nti (ma. ni. 1.78) heṭṭhā vuttattā bāhukanti idameva ettha tadatthadīpakaṃ. Sesāni adhikakkādivacanāni tato visiṭṭhassa atthassa bodhanato visesatthadīpakāni. Kasmā panettha bhagavatā brāhmaṇena avuttāni adhikakkādīni gahitānīti āha ‘‘yatheva hī’’tiādi. Kakkanti nhānapiṇḍaṃ adhippetaṃ, nhāyitvā adhikaṃ kakkaṃ ettha gaṇhantīti adhikakkaṃ. Tenāha ‘‘nhānasambhāravasenā’’tiādi. Maṇḍalavāpisaṇṭhānanti vaṭṭapokkharaṇīsaṇṭhānaṃ. Nadiyoti visuṃ nadiyo, na adhikakkādīni viya titthamattaṃ.

Tīhi padehīti sundarikāpayāgabāhukāpadehi. Cattārīti adhikakkādīni cattāri. Vuttāneva hontīti lokasammatālakkhaṇena ekalakkhaṇatā brāhmaṇassa adhippāyena, paramatthato pana pāpapavāhalakkhaṇena ekalakkhaṇattā. Tenāha ‘‘tasmā’’tiādi. Kiñci pāpasuddhiṃ na karontiyeva. Na hi naṃ sodhayeti naṃ puggalaṃ na sodhaye. Verakibbisabhāvaṃ appattā nāma kammapathabhāvaṃ appattā. Tenāha ‘‘khuddakehī’’ti.

Paṭihanantoti ayuttabhāvadassanena taṃ diṭṭhiṃ paṭibāhanto. Tatthāyaṃ paṭibāhanavidhi yathā yaṃ kiñci udakorohanaṃ na pāpapavāhanaṃ, evaṃ yo koci nakkhattayogo pāpahetūnaṃ paṭipakkhābhāvato. Yañhi vināseti, so tassa paṭipakkho. Yathā āloko andhakārassa vijjā ca avijjāya, na evaṃ udakorohanaṃ nakkhattayogo vā pāpahetūnaṃ lobhādīnaṃ paṭipakkho, tasmā niṭṭhamettha gantabbaṃ ‘‘na udakorohanādi pāpapavāhana’’nti. Niccaṃ phaggunīnakkhattanti suddhasīlādikassa sabbakālaṃ maṅgaladivaso evāti adhippāyo. Itaroti sīlādivasena asuddho. Niccameva uposatho ariyuposathena upavutthabhāvato. Suddhassāti parisuddhamanosamācārassa. Sucikammassāti parisuddhakāyavacīsamācārassa. Tenāha ‘‘nikkilesatāyā’’tiādi. Kusalūpasañhitanti anavajjabhāvūpagataṃ. Vatasamādānanti dhutadhammasamādānādi sampannameva hoti, nāssa vipatti atthīti attho. Mama sāsaneyeva sināhi, yadi accantameva suddhiṃ icchasīti adhippāyo. Tenāha ‘‘sace’’tiādi. Khematanti khemabhāvaṃ. Yathā sabbabhūtāni tapavasena khemappattāni abhayappattāni honti, evaṃ karohīti taṃ heṭṭhā dassitaṃ mettādibhāvanaṃ brāhmaṇassa saṅkhepena upadisantenassa ekaccasamādhisampadā tadavinābhāvinī paññāsampadā ca dassitāti daṭṭhabbaṃ. Tenāha ‘‘manodvārasuddhi dassitā’’ti.

Tassa pana sampadādvayassa nissayabhūtaṃ sīlasampadaṃ dassetuṃ ‘‘sace musā na bhaṇasī’’tiādi vuttaṃ. Ettha ca yathā ‘‘sace musā na bhaṇasī’’tiādinā musāvāda-pāṇātipāta-adinnādāna-paṭivirativacanena avasesakāyavacīduccaritaviratīpi vuttā eva hoti lakkhaṇahāranayena, evaṃ ‘‘saddahāno amaccharī’’ti saddhādidhanasampadāniyojaneneva avasesaariyadhanasampadāniyojanampi siddhameva hotīti saddhādayo vimuttiparipācanīyadhammā brāhmaṇassa pakāsitā evāti veditabbā. Tenevāha ‘‘imāya eva paṭipattiyā kilesasuddhī’’ti. Gayā sammatatarā bāhukādīhipīti adhippāyo.

80. Ekoti asahāyo, esā panassa asahāyatā ekībhāvenāti. Na hissa tāva taṇhādutiyatā vigatā. Tenevāha ‘‘na cirassevā’’tiādi. Ekaggahaṇeneva kāyena vūpakaṭṭhatā vuttāti āha ‘‘vupakaṭṭho cittavivekenā’’ti. Tena ‘‘divā caṅkamena nisajjāyā’’tiādinā (ma. ni. 1.423; 3.75; vibha. 519; mahāni. 161) āgataṃ jāgariyānuyogamāha. Tathābhūtassa cassa ekādasahi aggīhi āditte tayo bhave passato yathā pamādassa lesopi nāhosi, evaṃ kammaṭṭhānaṃ brūhento sammadeva padahati. Katthaci saṅkhāragate anapekkhacitto nibbānādhimutto eva vihāsīti dassetuṃ ‘‘appamatto’’tiādi vuttaṃ. Khīṇā jātītiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Sesaṃ suviññeyyameva.

Vatthasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Sallekhasuttavaṇṇanā

81. ‘‘Cundo’’ti tassa mahātherassa nāmaṃ, pūjāvasena pana mahācundoti vuccati yathā ‘‘mahāmoggallāno’’ti. Attano vā cundaṃ nāma bhāgineyyattheraṃ upādāya āyasmato sāriputtattherassa bhātā ayaṃ mahāthero ‘‘mahācundo’’ti paññāyittha yathā ‘‘mahāpanthako’’ti. Sāyanhasamayanti bhummatthe ekaṃ upayogavacananti āha ‘‘sāyanhakāle’’ti. Na hettha accanta saṃyogo sambhavatīti. Sattasaṅkhārehīti saddhivihārikaantevāsikaupāsakādisattehi ceva rūpārammaṇādisaṅkhārehi ca. Paṭinivattitvāti apasakkitvā. Nilīyananti vivecanaṃ kāyacittehi tato vivittatā. Ekībhāvoti hi kāyavivekamāha, pavivekoti cittavivekaṃ. Tato vuṭṭhitoti tato duvidhavivekato bhavaṅguppattiyā, sabrahmacārīhi samāgamena ca apeto. Abhivādāpetvāti abhivādaṃ kāretvā. Evanti yathāvuttaabhivādavasena. Paggayhāti unnāmetvā. Anupacchinnabhavamūlānaṃ tāva evaṃ abhivādo hotu, ucchinnabhavamūlānaṃ kimatthiyoti āha ‘‘etaṃ āciṇṇaṃ tathāgatāna’’nti. Tena na tathāgatā samparāyikaṃyeva sattānaṃ sukhaṃ āsīsanti, atha kho diṭṭhadhammikampīti daṭṭhabbaṃ. Kasmā evaṃ tathāgatā abhivadantīti tattha kāraṇamāha ‘‘sukhakāmā hī’’tiādi. Puthukāyāti bahū sattakāyā. Yakkhāti devā. Te hi pūjanīyatāya ‘‘yakkhā’’ti vuccanti. Abhivadantīti āsīsitamevatthaṃ ñāṇakaruṇāhi abhimukhaṃ katvā vadanti.

ti aniyamato gahitā niyamato dassento ‘‘imā’’ti āha. Imāti ca āsannapaccakkhavacananti āha ‘‘abhimukhaṃ karonto viyā’’ti, taṃ taṃ diṭṭhigatikaṃ cittagataṃ sammukhā viya karontoti attho. Diṭṭhiyoti purimapadalopena pāḷiyaṃ vuttanti dassento ‘‘micchādiṭṭhiyo’’ti āha. Sattesu diṭṭhigatacittuppādesu uppajjamānā, sattesu vā visayabhūtesu ārabbha uppajjamānā ‘‘sattesu pātubhavantī’’ti vuttā. Attavādenāti attānaṃ ārabbha pavattena vacanena. Paṭisaṃyuttāti ‘‘atthi attā’’ti gāhe gāhaṇe ca visayabhāvena paṭisaṃyuttā. Diṭṭhigatikena diṭṭhiṃ gāhantehi gahaṇe gāhāpaṇe ca diṭṭhi diṭṭhivādassa visayoti tena paṭisaṃyuttā nāma hoti. ‘‘Atthi attā’’ti evaṃ pavattā diṭṭhi idha attavādapaṭisaṃyuttā, na tassā visayabhūto attā. Sā ca visayabhāvato tathāpavattena vādena paṭisaṃyuttā. Lokavādappaṭisaṃyuttāti etthāpi eseva nayo. Vīsati bhavanti tato paraṃ attavādavatthuno abhāvā. Pañcapi hi upādānakkhandhe paccekaṃ ‘‘attā’’ti te ca attano nissayabhāvena gaṇhato etāsaṃ diṭṭhīnaṃ sambhavo, tabbinimutto panāyaṃ visayo attaggahaṇākāro ca natthīti. Sassato attā ca loko cāti rūpādīsu aññataraṃ ‘‘attā’’ti, ‘‘loko’’ti vā gahetvā taṃ sassato sabbakālabhāvī nicco dhuvoti. Yathāha ‘‘rūpī attā ceva loko ca sassato cāti attānañca lokañca paññapetī’’tiādi. Sassatotiādīsu paṭhamo sassatavādavasena attaggāho, dutiyo ucchedavādavasena, tatiyo ekaccasassatavādavasena, catuttho takkīvādavasena pavatto, amarāvikkhepavasena vā pavatto attaggāho. Antavāti attano paricchedatāvasena. Anantavāti aparicchedatāvasena. Antavā ca anantavā cāti tadubhayavasena, itaro takkīvādavasena pavatto attaggāho. Evaṃ pavattattā aṭṭha hontīti yojanā.

Ādimevāti ādimanasikārameva. Taṃ pana sarūpato dassento ‘‘vipassanāmissakapaṭhamamanasikāramevā’’ti āha. Appatvāpi sotāpattimagganti iminā avadhāraṇena nivattitaṃ dasseti. Nāmarūpaparicchedato pabhuti yāva udayabbayadassanaṃ, ayaṃ idha ādimanasikāroti adhippeto paññābhāvanāya ārambhabhāvato. Udayabbayānupassanāsahitatāya cassa vipassanāmissakatā vacanaṃ. Evanti imassa atthavacanaṃ ‘‘ettakeneva upāyenā’’ti, yathāvuttaādimanasikārenāti attho. Etāsanti yathāvuttānaṃ attavādalokavādapaṭisaṃyuttānaṃ diṭṭhīnaṃ. Kāmañca tāsaṃ tena tadaṅgavasena pahānaṃ hotiyeva, taṃ pana nādhippetaṃ, tasmā samucchedavasena pahānaṃ paṭinissaggo ca hotīti pucchati. Sabbaso samucchinnasaṃyojanatāya anadhimānikopi samāno. ‘‘Ariyadhammo adhigato’’ti māno adhimāno, so yesaṃ atthi te adhimānikā, tesaṃ udayabbayañāṇādhigamena adhimānuppatti tadavasāno ca manasikāroti adhippeto. Tena diṭṭhīnaṃ pahānaṃ na hotīti kathāpanatthaṃ ayaṃ pucchāti āha ‘‘adhimānappahānatthaṃ pucchatī’’ti. ‘‘Ādimeva nu kho…pe… paṭinissaggo hotī’’ti anabhisametāvī viya vadanto adhimāne ṭhito viya hotīti āha ‘‘adhimāniko viya hutvā’’ti. Soti thero. Tesaṃ atthāyāti tesaṃ attano antevāsikānaṃ bhagavatā etassa micchāgāhassa vivecanatthāya. Thero kira dhammasenāpati viya saddhiṃ attano antevāsikehi bhagavantaṃ upasaṅkami.

82. Yatthāti visaye bhummaṃ. Diṭṭhīnañhi ārammaṇanidassanametanti. Yasmā diṭṭhīnaṃ anusayanabhūmipi samudācaraṇaṭṭhānampi khandhā eva, tasmā āha ‘‘yattha cetā diṭṭhiyo uppajjantī tiādi pañcakkhandhe sandhāya vutta’’nti. Rūpaṃ abhinivissāti ‘‘idaṃ rūpaṃ mama attā’’ti diṭṭhābhinivesavasena abhinivisitvā ārabbha. Abhinivisamānā eva hi diṭṭhi naṃ ārammaṇaṃ katvā uppajjati. ‘‘So attā’’tiādīsu yadidaṃ cakkhādisaṅgahaṃ rūpaṃ, sahabuddhinibandhanatāya so me attā, sukhāsukhaṃ ettha lokiyatīti so loko. ‘‘Soevāhaṃ pecca paraloke bhavissāmīti tathābhāvena nicco, thirabhāvena dhuvo, sabbadābhāvitāya sassato, nibbikāratāya avipariṇāmadhammoti attho. Yadi pañcakkhandhe sandhāya vuttaṃ, kathamekavacananti āha ‘‘ārammaṇavasenā’’tiādi. Nānā karīyati etenāti nānākaraṇaṃ, viseso. Jātivasenāti uppattivasena. Ye hi anibbattapubbā samānāvatthā, te uppādasaṅkhātavikārasamaṅgitāya uppajjantīti samaññaṃ labhanti. Tenāha ‘‘jātivasenā’’tiādi. Punappunaṃ āsevitāti anādimati saṃsāre aparāparuppattiyā laddhāsevanā. Etena kilesānaṃ bhāvanaṭṭhena anusayatthaṃ viseseti. Thāmagatāti thāmabhāvaṃ upagatā. Etena anusaye sabhāvato dasseti. Thāmagamananti ca kāmarāgādīnaṃ anaññasādhāraṇo sabhāvo. Tathā hi vuttaṃ ‘‘thāmagato anusaye pajahatī’’ti (paṭi. ma. 3.21). Appaṭivinītāti samucchedavinayavasena na paṭivinītā. Appahīnā hi thāmagatā kilesā anusentīti vuccanti. Etena tesaṃ kāraṇalābhe sati uppajjanārahataṃ dasseti. Samudācarantīti abhibhavanti. Etena tesaṃ vītikkamappattataṃ dasseti. Uppajjantīti pana imināva pariyuṭṭhānāvatthā dassitā.

Taṃ pañcakkhandhappabhedaṃ ārammaṇanti yaṃ taṃ ‘‘yattha cetā diṭṭhiyo uppajjantī’’tiādinā vuttaṃ rūpupādānakkhandhādipañcakkhandhapabhedaṃ diṭṭhīnaṃ ārammaṇaṃ. Etaṃ mayhaṃ na hotīti etaṃ khandhapañcakaṃ mayhaṃ santakaṃ na hoti mama kiñcanapalibodhabhāvena gahetabbatāya abhāvato. Tenassa paramatthato taṇhāvatthubhāvaṃ paṭikkhipati tāvakālikādibhāvato. Ahampi eso na asmīti eso pañcakkhandhapabhedo ahampi na asmi, ahanti so gahetabbo na hotīti attho. Etenassa mānavatthubhāvaṃ paṭikkhipati aniccadukkhajegucchādibhāvato. Eso me attāpi na hoti attasabhāvassa tattha abhāvato mamañcassa kiñcanapalibodhabhāvena gahetabbatāya abhāvato.

Taṇhāva mamanti gaṇhāti etenāti taṇhāgāho. Taṃ gaṇhantoti taṃ uppādento. Tenāha ‘‘taṇhāpapañcaṃ gaṇhātī’’ti. Papañceti santānaṃ vitthārento satte saṃsāre cirāyatīti papañco. Yathā vuttapabhedanti aṭṭhasatataṇhāvicaritapabhedaṃ. Taṇhāpapañcaṃ paṭikkhipati khandhapañcakassa taṇhāvatthukābhāvavibhāvanenāti adhippāyo. Parato padadvayepi eseva nayo. Diṭṭhekaṭṭhāti diṭṭhiyā pahānekaṭṭhā. Tena tesaṃ paṭhamamaggavajjhataṃ dasseti. Sahajekaṭṭhā pana diṭṭhiyā taṇhā eva, na māno, sā ca kho apāyagamanīyā. Yathā atthīti yena aniccadukkhāsubhānattākārena atthi, tathā passanto yathābhūtaṃ passati nāma. Tenāha ‘‘khandhapañcakañhī’’tiādi. Eteneva ākārenāti ruppanādianiccādiākāreneva. Gayhamānampi appahīnavipallāsehi. Tenākārenāti ‘‘etaṃ mama’’ntiādiākārena. Nevatthi yathābhūtadassanavipallāsānaṃ tadabhāvato. Suṭṭhu passantassāti yathā puna tathā na passitabbaṃ, evaṃ suṭṭhu sātisayaṃ passantassa.

Na ādimanasikāreneva diṭṭhippahānaṃ hoti, adhimānikānaṃ pana adhimānamattametaṃ dassanaṃ. Maggeneva taṃ hotīti imamatthaṃ vibhāvento ‘‘sotāpattimaggena diṭṭhippahānaṃ dassetvā’’ti āha. Vibhajantoti adhimānikānaṃ jhānāni asallekhabhāvena vibhajanto. Bālaputhujjanānaṃ neva uppajjati akārakabhāvato. Na ariyasāvakānaṃ pahīnādhimānapaccayattā. Na aṭṭhānaniyojako sappāyakammaṭṭhāneyeva niyojanato.

Thero ‘‘yadatthaṃ saṅgho pakkosati, so attho tattha vāsīnaṃ āgatāgatānaṃ idha ijjhatī’’ti taṃ udikkhanto saṅghena yāvatatiyaṃ pahitopi na gato na agāravena. Tenāha ‘‘kimeta’’ntiādi. Paṇḍito hi tattha attano kiccameva karotīti aññataraṃ vuḍḍhapabbajitaṃ pāhesi. Kimetanti saṅghassa āṇāya akaraṇaṃ nāma kimetanti karaṇe ādaraṃ dīpento evamāha. Saṭṭhivassātītoti appatte pattasaññī eva saṭṭhivassātīto. Yasmā pesalā pesalehi saddhiṃ saṃsandanti samānādhimuttitāya, tasmā thero ‘‘sādhāvuso’’ti vatvā hatthimāpanādiṃ sabbaṃ akāsi.

Tādisovāti anantaraṃ vuttattherasadisova appatte pattasaññī eva saṭṭhivassātītoti attho. Padumagumbanti kamalasaṇḍaṃ. Pāsādaṃ pāvisi vissaṭṭhaṃ olokanenassa puthujjanabhāvo attanāva paññāyissatīti. Tissamahāvihāre kira therā bhikkhū tadā ‘‘sakacittaṃ pasīdatī’’ti vacanaṃ pūjentā kālasseva cetiyaṅgaṇaṃ sammajjitvā ettakārammaṇameva buddhārammaṇapītiṃ uppādetvā divase divase tathā karonti. Tena vuttaṃ ‘‘tasmiñca samaye’’tiādi. ‘‘Dhammadinna, idha pattacīvaraṃ ṭhapetī’’ti vattāpi paṭisanthāravasena kiñci pucchitāpi nāhosi. Guṇaṃ jānātīti nimujjanādīsu vivaradānādinā guṇaṃ jānāti viya. Tumhe pana na jānittha āgantukavattassapi akaraṇato. Satthuāṇāvilaṅghinī kīdisī sā saṅghassa katikā? Katikā ca nāma sikkhāpadāvirodhena anuvattetabbā, ettakampi ajānantehi me saṃvāso natthīti ākāse abbhukkami.

Yaṃ tassa evamassa sallekhena viharāmīti yo ‘‘paṭhamajjhānaṃ upasampajja vihareyyā’’ti vutto, tassa bhikkhuno yaṃ ‘‘paṭhamajjhānasaṅkhātaṃ paṭipattividhānaṃ kilese sallekhati, tena sallekhena ahaṃ viharāmī’’ti adhimānavasena evamassa evaṃ bhaveyya ṭhānametaṃ vijjatīti evamettha sambandho veditabbo. Taṃ na yujjatīti taṃ adhimānikassa ‘‘yathāvibhaṅgaṃ paṭhamajjhānaṃ sallekho’’ti parivitakkitaṃ na yujjati yuttaṃ na hoti. Tenāha ‘‘na hī’’tiādi. Tattha sammā sabbaso ca kilese likhatīti sallekho, ariyamaggo. Tadupāyavipassanā sallekhapaṭipadā. Yaṃ pana jhānaṃ vipassanāpādakaṃ, tampi jhānaṃ pariyāyena maggapādakaṃ hotiyeva. Tenāha ‘‘avipassanāpādakattā’’tiādi.

Jhānadhammavasenāti vitakkādipañcakajjhānadhammavasena. Cittuppādavasena anekavāraṃ pavattamānampi jhānaṃ ekāvajjanatāya ekavīthipariyāpannattā ekā samāpatti evāti ‘‘punappunaṃ samāpattivasenā’’ti vuttaṃ. Cattāri arūpajjhānāni yathāsakaṃ ekekasmiṃyeva ārammaṇe pavattantīti āha ‘‘ārammaṇabhedābhāvato’’ti. Purimakāraṇadvayavasenevāti ‘‘jhānadhammavasena, punappunaṃ samāpattivasenā’’ti pubbe vuttappakārakāraṇadvayavaseneva.

Tesaṃ arūpajjhānānaṃ kilesapariḷāhābhāvena nibbutāni aṅgāni, bhāvanāvisesavasena sukhumāni ārammaṇāni. Tasmā tānīti tesaṃ vasena tāni jhānāni santāni, tasmā ‘‘santā ete vihārā’’ti vuttaṃ. Tesaṃ catunnampīti catunnampi tesaṃ arūpajjhānānaṃ.

83. Soti adhimāniko bhikkhu, añño vā ito bāhirako tāpasaparibbājakādiko na hi sammasati. Tattha adhimāniko appatte pattasaññitāya na sammasati, itaro avisayatāya. Yatthāti yasmiṃ sallekhavatthusmiṃ, avihiṃsakatādīhi catucattālīsāya ākārehi.

Aṭṭha samāpattiyo nāma kilesānaṃ vikkhambhanavasena pavattā uttaruttari santapaṇītā dhammā, na tathā lokiyā avihiṃsādayo. Tattha kathaṃ avihiṃsādayo eva sallekhabhāvena vuttā, na itarāti imamatthaṃ vibhāvento codako ‘‘kasmā panā’’tiādimāha. Itaro kāmaṃ samāpattiyo santapaṇītasabhāvā, vaṭṭapādakatāya pana kilesānaṃ sallekhapaṭipadā na honti, avihiṃsādayo pana vivaṭṭapādakā sallekhapaṭipadāti imamatthaṃ vibhāvento ‘‘lokuttarapādakattā’’tiādimāha. Imināyeva aṭṭhasamāpattīhi avihiṃsādīnaṃ visesadīpakena suttena yathā mahapphalataraṃ hoti, taṃ pakārajātaṃ veditabbaṃ. Idañhi dakkhiṇeyyataratāya dakkhiṇāya mahapphalatarataṃ sandhāya vuttanti sambandho. Nanu tattha ‘‘sotāpattiphalasacchikiriyāya paṭipanno’’ti āgataṃ, na ‘‘saraṇagato’’ti codanaṃ sandhāyāha ‘‘saraṇagamanato paṭṭhāyā’’tiādi. Vuttañhetaṃ aṭṭhakathāyaṃ (ma. ni. aṭṭha. 3.379) ‘‘heṭṭhimakoṭiyā tisaraṇaṃ gato upāsakopi sotāpattiphalasacchikiriyāya paṭipanno nāmā’’ti. Yo hi vaṭṭadukkhaṃ samatikkamitukāmo pasannacitto ratanattayaṃ saraṇaṃ gacchati, tassa taṃ adhisīlādīnaṃ upanissayo hutvā anukkamena dassanamaggādhigamāya saṃvatteyyāti.

Vihiṃsādivatthunti yadetaṃ vihiṃsādīnaṃ vatthuṃ vadāma, imasmiṃ vihiṃsādivatthusmiṃ. Antamicchādiṭṭhiñca micchattānaṃ ādimicchādiṭṭhiñcāti idaṃ desanākkamaṃ sandhāya vuttaṃ. Missetvāti micchādiṭṭhibhāvasāmaññena ekajjhaṃ katvā. Tathāti iminā yathā kammapathamicchattānaṃ ante ādimhi ca vuttamicchādiṭṭhiṃ missetvā ekajjhaṃ vuttaṃ, tathā tesaṃ ante vuttasammādiṭṭhīti imamatthaṃ upasaṃharati.

Pāṇanti vohārato sattaṃ, paramatthato jīvitindriyaṃ. Atipātenti saraseneva patanasabhāvaṃ aticca antarā eva pātenti, atikkamma vā satthādīhi abhibhavitvā pātenti. Adinnanti parasantakaṃ. Ādiyantīti gaṇhanti. Sallekhatīti samaṃ lekhati, pajahatīti attho. Kammapathakathā esāti ‘‘atthabhañjanaka’’nti vuttaṃ. Piyasuññakaraṇato pisuṇā, pisati pare satte hiṃsatīti vā pisuṇā. Pharusāti lūkhā, niṭṭhurāti attho. Niratthakanti attharahitaṃ attano paresañca hitavinimuttaṃ. Micchāti viparītā niccādivasena pavattiyā. Pāpikāti lāmikā. Ekantākusalatāya viññūhi buddhādīhi garahitā. Natthi dinnanti ādivatthukāyāti dasavatthukamicchādiṭṭhimāha. Natthikabhāvābhinivesanavasena kammapathappattiyevassā kammapathapariyāpannatā. ‘‘Rūpaṃ attā’’’tiādinayappavattā attadiṭṭhi maggantarāyakarattā aniyyānikadiṭṭhi. Aniyyānikattā eva hissā micchattapariyāpannatā. Sammāti aviparītā, tato eva sobhanā sundarā, buddhādīhi pasatthattā viññuppasatthā. Sesamettha micchādiṭṭhiyaṃ vuttanayena veditabbaṃ.

Asubhādīsu subhādiākāraggahaṇato ayāthāvaaniyyānikā ayoniso uppattiyā. Akusalāti ayāthāvāaniyyānikā akusalā saṅkappā. Esa nayoti iminā ‘‘ayāthāvā aniyyānikā akusalā vācā’’tiādinā tattha tattha ayāthāvādiatthaṃ atidisati. Vācāti cetanā adhippetā, tathā kammantājīvāsati ca. Yebhuyyena atītānussaraṇavasena pavattito ‘‘atītaṃ cintayato’’ti vuttaṃ. Tathā hi loke evaṃ vadanti ‘‘yaṃ me pahūtaṃ dhanaṃ ahosi, taṃ pamādavasena pana bahuṃ khīṇa’’nti. Satipatirūpakenāti ‘‘cirakatampi cirabhāsitampi saritā’’ti evaṃ vuttasatuppattipatirūpakena. Uppattinti cittuppattiṃ. Tathāpavattacittuppādo hi micchāsati. Sā pana kodhavasena vā ‘‘akkocchi maṃ avadhi ma’’ntiādinā (dha. pa. 3) upanayhantassa, rāgavasena vā ‘‘yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni anussaratī’’ti (a. ni. 7.50) vuttanayena subhato anussarantassa, diṭṭhivasena vā ‘‘so kho pana me atto nicco dhuvo’’tiādinā micchāabhinivisantassāti evamādinā nayena pavattatīti veditabbā.

Upāyacintāvasenāti khippajālakumināduhalādiupakaraṇasaṃvidhānādīsu yutticintanādivasena pāpaṃ katvā vippaṭisāranimittaṃ, ‘‘sukataṃ mayā’’ti pāmojjanimittaṃ katvā paccavekkhaṇākārena moho aññāṇaṃ. Tattha pana ‘‘asive sivā’’ti vohāro viya ñāṇavohāro. Micchāsabhāvattā pana micchāñāṇaṃtveva vuccati. Ekūnavīsatibhedaṃ paccavekkhaṇañāṇaṃ sammā pekkhitattā sammāñāṇaṃ vuccati, itaraṃ pana jhānādipaccavekkhaṇañāṇaṃ sammādiṭṭhiyāva saṅgayhati. Rūpārūpasamāpattilābhitāmattena vaṭṭato avimuttāyeva samānā ‘‘vimuttā maya’’nti evaṃsaññino. Pakatipurisantarañāṇasaṅkhātāyaṃ, guṇaviyuttassa attano sakattani avaṭṭhānasaṅkhātāyaṃ, attano mahābrahmunā salokatā tassa samīpatāsaṃyujjanasaṅkhātāyaṃ vā avimuttiyaṃ vimuttisaññino. Ekantākusalatāya hīnattā pāpikā. Ayāthāvatāya viparītā. Yathāvuttenāti ‘‘avimuttāyeva samānā’’ti vuttappakārena. ‘‘Mayamettha sammādiṭṭhi bhavissāmā’’tiādīsu phalasammādiṭṭhiādīnipi maggasammādiṭṭhiādipakkhikānevāti adhippāyena ‘‘phalasampayuttāni…pe… veditabbā’’ti vuttaṃ. Sabbepi pana phaladhamme vimuttikkhandhasaṅgahato ‘‘vimuttī’’ti vuccamāne na koci virodho. Ettha sammāvimuttisaṅkhāte sallekhavatthumhi.

Yadi nīvaraṇavasena vuttāni, tasmā tīṇeva vuttānīti āha ‘‘abhijjhālū’’tiādi. Pariyuṭṭhānappattā thinamiddhapariyuṭṭhitā. Yassa dhammassa atthitāya uddhatā nāma honti, so dhammo uddhaccanti āha ‘‘uddaccena samannāgatāti uddhatā’’ti. Vicinantāti dhammoti vā adhammoti vā ādinā yaṃ kiñci sabhāvaṃ vinicchinantā. Upanāhanasīlāti parassa attano citte anubandhanasīlā. Issantīti usūyanti. Saṭhayantīti saṭhā aññathā attānaṃ aññathā pavedanakā. Te pana yasmā na yathābhūtavādino, tasmā āha ‘‘na sammā bhāsantīti vuttaṃ hotī’’ti. Vuttapaccanīkanayenāti ‘‘na kodhanā akkodhanā’’tiādinā vuttaatthapaṭipakkhanayena.

Dukkhaṃ vaco etesu vippaṭikūlaggāhitāya vipaccanīkagāhesūti dubbacā. Te pana vacanakkhamā na hontīti āha ‘‘vattuṃ dukkhā’’tiādi. Hīnācāratāya dukkhassa vā sampāpakatāya pāpakā. Asaddhammavasenāti asappurisadhammavasena. Attanā visesitabbavasena kāyaviññattiādīnaṃ kāyakammadvārādibhāvo viya assaddhiyādiasaddhammasamannāgamenaasataṃ asappurisānaṃ dhammānanti tāniyeva assaddhiyādīni asaddhammā nāma, tesaṃ vasenāha ‘‘saddhā etesaṃ natthī’’ti yathā taṃ ‘‘duppaññā’’ti. Suttageyyādi appaṃ sutaṃ etesanti appassutā, sutena anupapannā. Natthīti gahetabbanti iminā abhāvattho ayaṃ appa-saddo ‘‘appaḍaṃsamakasavātātapasarīsapasamphassāna’’ntiādīsu (a. ni. 10.11) viyāti dasseti. Sammāpaṭipattiyā anārambhanato kucchitā gārayhā sīdanti osīdanti saṃkilesapakkheti kusītā da-kārassa ta-kāraṃ katvā. Akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya āraddhaṃ paggahitaṃ vīriyaṃ etesanti āraddhavīriyā. Anuppādanena muṭṭhā naṭṭhā sati etesanti muṭṭhassatī. Duṭṭhāti dūsitā. Duppaññā nāma dūsitabhāvo paṭipakkhena vināsitabhāvoti āha ‘‘naṭṭhapaññāti vuttaṃ hotī’’ti. Heṭṭhā sammādiṭṭhiggahaṇena kammassakatāpaññāya maggasammādiṭṭhiyā ca gahitattā subbacakalyāṇamittatāparivārāhi idha saddhādīhi vipassanāsambhārassa uddhaṭattā ca vuttaṃ ‘‘idha vipassanāpaññā veditabbā’’ti. Tenāha ‘‘vipassanāsambhāro hī’’tiādi. Yuttiṃ anapekkhitvāpi ayamattho gahetabboti dassento āha ‘‘porāṇānaṃ āṇā’’ti.

Lokuttaraguṇānaṃ antarāyakaranti lokuttaraguṇānaṃ adhigamassa antarāyakaraṃ. Sandiṭṭhinti saṃ attano diṭṭhiṃ, yaṃ vā taṃ vā attanā yathāgahitadiṭṭhinti attho. Sabhāvaṃ atikkamitvā parato āmasanato parāmāsī. Daḷhaggāhīti ‘‘idameva sacca’’nti thiraggāhaggāhī. Paṭinissaggīti paṭinissajjanako. Kummovāti yathā kacchapo attano pādādike aṅge kenaci ghaṭṭito sabbāni aṅgāni attano kapāleyeva samodahati, na bahi nīharati, evamayampi ‘‘na sundaro tava gāho, chaḍḍehi na’’nti vutto taṃ na vissajjeti. Antoyeva attano hadaye eva ṭhapetvā taṃ vadati. Kumbhīlaggāhanti saṃsumāraggāhaṃ. Gaṇhantīti yathā saṃsumārā gahitaṃ na vissajjenti, evaṃ gaṇhanti.

84. Evaṃ catucattālīsāya ākārehīti avihiṃsanādīhi catuadhikacattālīsappakārehi. Kasmā panettha avihiṃsā ādito vuttā? Sabbaguṇānaṃ mūlabhāvato. Avihiṃsāti hi karuṇāyetaṃ adhivacanaṃ, sā ca visesato sīlassa mūlakāraṇaṃ parūpaghātalakkhaṇā dussīlyā oramāpanato. Yathā hi pāṇātipāto parūpaghātalakkhaṇo, tathā paresaṃ sāpateyyāvaharaṇaṃ, sattippahāratopi dhanassāvahāro garutaroti. Tathā abrahmacariyaṃ gabbhadhāraṇādidukkhāvahanato, paradārātikkame pana vattabbameva natthi. Paresaṃ visaṃvādanabhedanamammaghaṭṭanānaṃ parūpaghātabhāvo pākaṭo eva, samphappalāpo atthaggāhāpanato anatthuppādanato, abhijjhā adinnādānādihetuto, byāpādo pāṇātipātādihetuto, micchādiṭṭhi sabbānatthahetuto parūpaghātalakkhaṇā, micchādiṭṭhi dhammikapaṭiññopi pāṇātipātādīni karoti, pare ca tattha niyojeti, kimaṅgaṃ pana itare. Vihiṃsalakkhaṇā dussīlyā oramā avihiṃsalakkhaṇā visesato sīlassa balavakāraṇaṃ. Sīlapadaṭṭhāno ca samādhi, samādhipadaṭṭhānā ca paññāti sabbaguṇānaṃ mūlabhūtā avihiṃsā. Apica uḷārajjhāsayānaṃ nisammakārīnaṃ dhīrānaṃ uttamapurisānaṃ sīlaṃ viya samādhipaññāpi paresaṃ hitasukhāvahāva sampajjantīti evampi karuṇā sabbaguṇānaṃ mūlanti sā ādito vuttā.

Tato paraṃ visesato ‘‘avihiṃsāsamuṭṭhānā ime dhammā’’ti dassanatthaṃ kusalakammapathadhammā gahitā. Tato idaṃ guṇānaṃ mūlabhūtaṃ sīlaṃ, ettha patiṭṭhitena ime dhammā uppādetabbāti dassanatthaṃ aṭṭha sammattā gahitā. Tesaṃ visodhanāya paṭipannassa ādito evaṃ hotīti dassanatthaṃ nīvaraṇaviveko gahito, ādito nīvaraṇadvayassa aggahaṇe gahitāgahitakāraṇaṃ aṭṭhakathāya vuttameva. Kodhassa pana byāpādato bhedo vatthasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.71) vuttanayeneva veditabbo. Kodhādippahānena cettha sallekhasiddhīti dassanatthaṃ tato upakkilesavisuddhi gahitā. Sā ca subbacakalyāṇamittaappamattatāhi sijjhatīti dassanatthaṃ pakiṇṇakā gahitā. Sampannasovacassatādiguṇassa ime dhammā pāripūriṃ gacchanti, vipassanaṃ paribrūhetvā ariyamaggādhigamāya saṃvattantīti dassanatthaṃ saddhammā gahitā. Evaṃbhūtassa ayaṃ micchāgāho lokuttaraguṇādhigamassa antarāyakaro, tasmā so dūrato vajjetabbo, evaṃ yathāvuttāya sammāpaṭipattiyā ariyamaggaṃ adhigacchanto sallekhaṃ matthakaṃ pāpetīti dassanatthaṃ ‘‘sandiṭṭhiparāmāsī’’tiādi vuttanti evametesaṃ catucattālīsāya sallekhākārānaṃ gahaṇapayojanaṃ anupubbī ca veditabbā. Payogato sallekhapaṭipadaṃ paṭipajjituṃ asakkontānaṃ cittuppādopi bahūpakāroti āha ‘‘cittuppādassapi bahūpakārataṃ dassetu’’nti.

Kusalesu dhammesūti avihiṃsādīsu yathāvuttaanavajjadhammesu. Anuvidhiyanāti cittuppādassa kāyavācāhi anuvidhānā. Tesaṃ dhammānanti avihiṃsādidhammānaṃ, tesaṃ vā cittuppādavasena pavattadhammānaṃ. Idāni yathāvuttadhammaṃ vitthārato dassetuṃ ‘‘kasmā panā’’tiādi āraddhaṃ. Saraṇagamanaṃ vācāya viññāpetuṃ asakkontassa vasena vuttaṃ ‘‘kāyena vā’’ti. ‘‘Sīlaṃ kāyena samādiyatī’’ti etthāpi eseva nayo. Ettha ca tathā tathā pavattasallahukakāmāvacarakusalacittuppattiṃ upādāya tathārūpakusalakāyavacīkammānaṃ bahūpakāratā vuttāti na sabhāvato cittuppādassa bahūpakārataṃ ñāyatīti daṭṭhabbaṃ.

85. Hitādhigamāyāti diṭṭhadhammikādihitasampattiyā, ariyamaggādhigamāya eva vā. Ariyamaggo hi ekantahitattā hito nāma. Parivajjanavasena kamanaṃ pavatti parikkamananti āha ‘‘parikkamanāya parivajjanatthāyā’’ti. Sammādassanupāyasaṃvidhānena avihiṃsā paṭiyattā sammāsambuddhena. Sukhenevāti akiccheneva. Eteneva upāyenāti eteneva avihiṃsāpade vuttena vidhinā. Sabbapadānīti sesāni tecattālīsa padāni.

86. Akusalā paṭisandhiajanakā nāma uddhaccasahagatacittuppādadhammā aññepi pavattivipākamattadāyino, dinnāya paṭisandhiyā vipākajanakā, paccayavekallena vipaccituṃ aladdhokāsā ahosikammādayo vā ajanakā. Jātivasenāti akusalajātivasena. Adhobhāgaṅgamanīyāti apāyagamanīyā. Evaṃnāmāti nāmaggahaṇena sabhāvaṃ upalakkheti sati paccayasamavāye taṃsabhāvānativattanato. Tenāha ‘‘vipākakāle aniṭṭhākantavipākattā’’ti. Vuttanayeneva kusalapakkho veditabbo. Ayaṃ pana viseso, idha paṭisandhiajanakā abhiññāsahagatadhammā, sesaṃ vuttasadisameva. Sabbe akusalāti ettha vihiṃsamekaṃ ṭhapetvā itare sabbe akusalā upamābhūtā. Vihiṃsā hi upameyyaṃ. Sabbe kusalāti etthāpi eseva nayo. Eteneva upāyenāti yathā vihiṃsānaṃ upameyyatā, tadavasesānaṃ kusalākusalānaṃ upamābhāvo vutto, iminā nayena akusalaṃ pāṇātipātādiakusalena itarena, kusalañca pāṇātipātāpaṭiviratiādikusalena itarena upametabbaṃ.

87. Parinibbāpaneti kilesapariḷāhavūpasamane. Parito limpanaṭṭhena palipaṃ vuccati mahākaddamaṃ, taṃ pana ekantato gambhīrampi hotīti ‘‘gambhīrakaddame nimuggo’’ti vuttaṃ. Palipaṃ viya palipanti pañca kāmaguṇā vuccanti, tasmā evaṃ idāni vuccamānena upamopameyyasaṃsandananayena ettha imasmiṃ ṭhāne atthayojanā veditabbā. Na hi taṃ kāraṇanti ettha kāraṇaṃ nāma hatthassa vā pādassa vā apalipannabhāvo, so pana natthi. Esa nayo upameyyepi.

Tattha siyā kassaci parivitakko ‘‘bhagavato desanānubhāvena bhikkhuādayo kathentī’’ti. ‘‘Bhagavāyeva hi tattha uddharatī’’ti vatvā upamāya tadatthaṃ vibhāvetuṃ ‘‘rañño’’tiādi vuttaṃ. Puthujjanā tāvatiṭṭhantu, sāvakasikhāppattavisesānampi ariyānaṃ desanā satthuyeva desanāti dassetuṃ ‘‘kiñcāpī’’tiādimāha. Tathā hi tehi desitasuttāni buddhavacanameva, tesaṃ desanāya laddhavisesāpi ariyā buddhaputtāyevāti.

Anibbisatāyāti anibbisevanatāya. Asikkhitavinayatāyāti pañcannaṃ vinayānaṃ sādaraṃ asikkhitabhāvena. Te pana vinayā tissannaṃ sikkhānaṃ sikkhāpanena hotīti āha ‘‘tisso sikkhā sikkhāpessatī’’ti. Kiṃ pana tanti? ‘‘Ṭhānametaṃ vijjatī’’ti ettha vuttaṃ kiṃ pana ṭhānanti āha ‘‘apalipapalipannatta’’ntiādi. Yasmā pāḷiyaṃ ‘‘so vata cundā’’tiādinā sāmaññatthaṃ upamābhāvena gahetvā visesattho upameyyabhāvena vutto, tasmā tamatthaṃ ‘‘evamattho veditabbo’’tiādinā sādhāraṇato vatvā puna asādhāraṇato vivaranto ‘‘kiṃ vuttaṃ hotī’’tiādimāha. Parassa vihiṃsācetanaṃ nibbāpessatīti idaṃ yo avihiṃsāsaṅkhātaṃ sammāpaṭipattiṃ disvā diṭṭhānugatiṃ āpajjanto dhammadesanāya paro avihiṃsako hoti, tādisaṃ sandhāya vuttaṃ. Ādesanañhi tassa vacananti. Tenāha ‘‘ayaṃ yā esā vihiṃsakassā’’ti. Pubbe vihiṃsakassa micchāpaṭipajjantassa. Vihiṃsāpahānāya maggaṃ bhāvayatotiādinā attano eva avihiṃsāya vihiṃsāparinibbānāya saṃvattanamāha. Tenāha ‘‘parinibbuto viyā’’tiādi. Sabbapadesūti ‘‘pāṇātipātissā’’tiādinā āgatesu tecattālīsāya padesu.

88. Evanti desitākāraparāmasanaṃ. Tassāti sallekhassa. ‘‘Atthi khvesa brāhmaṇa, pariyāyo’’tiādīsu (a. ni. 8.11; pārā. 3-10) viya pariyāya-saddo kāraṇatthoti āha ‘‘sallekhakāraṇa’’nti. Tesaṃ vasenāti sallekhānaṃ vasena. Mettāya upasaṃharaṇavasena hitaṃ esantena. Karuṇāya vasena anukampamānena. Pariggahetvāti parito gahetvā, paritvāti attho. Pariccāti parito itvā, samantato pharitvā icceva attho. Mā pamajjitthāti ‘‘jhāyathā’’ti vuttasamathavipassanānaṃ aññāṇena, aññena vā kenaci pamādakāraṇena mā pamādaṃ āpajjittha. Niyyānikasāsane hi akattabbakaraṇampi pamādoti. Vipattikāleti sattaasappāyādivipattiyuttakāle. Yathāvuttā pañca pariyāyā aññepi sabbe sāsanaguṇā idheva saṅgahaṃ gacchantīti āha ‘‘jhāyatha, mā pamādatthāti tumhākaṃ anusāsanī’’ti.

Sallekhasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Sammādiṭṭhisuttavaṇṇanā

89. Kathetukamyatāpucchā evāti avadhāraṇena itarā catasso pucchā nivatteti itarāsaṃ asambhavato, tattha yathāpucchitassa atthassa vissajjanato ca ‘‘ayaṃ sammādiṭṭhī’’ti yāthāvato ajānantāpi puthujjanā bāhirakatāpasādayo attano samānasīle ṭhitaṃ sammādiṭṭhīti vadanti. Anussavādivasenāpīti anussavākāraparivitakkadiṭṭhinijjhānakkhantivasenapi. Yathāsamaṅgitākārassa atthassa evametanti nijjhānakkhamāpanato ekantato yāthāvaggāho hotīti āha ‘‘attapaccakkhenapī’’ti, yāthāvato lakkhaṇassa paṭividdhattā attano paccakkhabhāvenāti attho. Bahunnaṃ vacanaṃ upādāyāti iminā sāsane loke ca niruḷhatāya ayaṃ āmeḍitapayogoti sāsanassa niruḷhatāya ca sampasādaṃ upādāyapi tadubhayiko āmeḍitapayogo daṭṭhabbo. Atthanti vacanatthaṃ. Lakkhaṇanti sabhāvaṃ. Upādāyāti gahetvā. Sobhanāyāti sundarāya. Pasatthāyāti pasaṃsāya. Tesu purimena dhammānaṃ yathāsabhāvāvabodhasaṅkhātaṃ sammādiṭṭhisabhāvaṃ dasseti. Tena hi sā sabbadhamme abhibhavitvā sobhati. Dutiyena sampayuttadhammesu pariṇāyikabhāvaṃ. Tena hi sā sampayuttadhamme ñāṇamaye viya taṃsamaṅginañca puggalaṃ ñāṇapiṇḍaṃ viya karoti, tassa ‘‘paṇḍito nipuṇo cheko viññū vibhāvī’’tiādinā disāsu pasaṃsā pattharati.

Kammassakatāñāṇanti kammaṃ sako etassāti kammassako, tassa bhāvo kammassakatā, tattha ñāṇaṃ ‘‘idaṃ kammaṃ sattānaṃ sakaṃ, idaṃ no saka’’nti evaṃ jānanañāṇaṃ. Saccānulomikañāṇanti ariyasaccānaṃ paṭivedhassa anulomato saccānulomikaṃ ñāṇaṃ, vipassanāñāṇaṃ. No saccānulomikāyāti bāhirako saccānulomikāya sammādiṭṭhiyā no sammādiṭṭhi sabbena sabbaṃ tassa abhāvato. Tattha kāraṇamāha ‘‘attadiṭṭhiparāmāsakattā’’ti. Kammassa katādiṭṭhi pana bāhirakassa attadiṭṭhiṃ anurujjhantī pavattati ‘‘atthi dinna’’ntiādinayappavattito. Sāsaniko dvīhipīti sāsaniko puthujjano kammassakatāñāṇādīhi dvīhipi sammādiṭṭhi. Okkantasammattaniyāmattā ‘‘sekkho niyatāyā’’ti vuttaṃ. Asekkhāya sammādiṭṭhiyā sammādiṭṭhīti ānetvā sambandhitabbaṃ. Tīsupi puggalesu sekkho idha sammādiṭṭhīti adhippetoti dassento ‘‘niyatāya niyyānikāyā’’tiādimāha.

Idāni yathāvuttamatthaṃ pāḷiyā vibhāvetuṃ ‘‘tenevāhā’’tiādi vuttaṃ. Antadvayanti ‘‘sassataṃ, ucchedaṃ, kāmasukhaṃ, attakilamatha’’nti etaṃ antadvayaṃ. Līnuddhaccapatiṭṭhānāyūhanantadvayassa anupagamanaṃ atthasiddhameva. Ujubhāvenāti ujusabhāvena maggena, majjhimāya paṭipattiyāti attho. Dhamme pasādaggahaṇena satthari saṅghe ca pasādopi gahitoyeva hotīti ‘‘dhamme’’icceva vutto tadavinābhāvato. Yasmā esa niyatāya sammādiṭṭhiyā samannāgato sammādiṭṭhīti adhippeto, tañca vaṭṭato niyyānaṃ vivaṭṭādhigamena hotīti āha ‘‘āgato imaṃ saddhamma’’nti. Nibbānañhi santo sadā vijjamāno dhammoti katvā saddhammoti imaṃ phalehi asādhāraṇena pariyāyena vattabbataṃ labhati. Tayidamassa āgamaṃ sacchikiriyābhisamayo, so ca pahānābhisamayādīhi saheva idha ijjhatīti dassento ‘‘sabbadiṭṭhigahanānī’’tiādimāha. Tattha sabbadiṭṭhigahanāni vinibbeṭhento sabbakilese pajahantoti padadvayena pana pahānābhisamayamāha, jātisaṃsārā nikkhamantoti iminā pariññābhisamayaṃ. Samatikkamattho hi pariññattho. Paṭipattiṃ pariniṭṭhapentoti iminā bhāvanābhisamayanti daṭṭhabbaṃ.

Kālaparicchedavacananti paricchijjatīti paricchedo, kālo eva paricchedo kālaparicchedo, yo so akusalapajānanādinā paricchinno maggavuṭṭhānakālo maggakkhaṇo, tassa vacananti attho. Tenāha ‘‘yasmiṃ kāle’’ti. Akusalañcāti ca-saddo samuccayattho. Tena vakkhamānaṃ akusalamūlādiṃ samuccinoti. Dasākusalakammapathanti kutoyaṃ viseso, yāvatā aniddhāritavisesaṃ akusalaṃ gahitanti? Na sāmaññajotanāya visese avaṭṭhānato. Kiṃ vā imāya yutticintāya, yasmā paṭhamavārena uddesavasena desitassa atthassa vitthāradesanā dutiyavāro. Tenevāha ‘‘katamaṃ panāvuso’’tiādi. Yasmā lokuttarā sammādiṭṭhi idha adhippetā, tasmā nirodhārammaṇāya pajānanāya maggapaññāya kiccavasena sammohato ‘‘idaṃ dukkha’’nti dasaakusalakammapathaṃ paṭivijjhanto ‘‘akusalaṃ pajānātī’’ti vuccatīti attho. Tassāti akusalakammapathasaṅkhātassa dukkhassa. Teneva pakārenāti ‘‘nirodhārammaṇāya pajānanāya kiccavasenā’’ti vuttappakārena.

Kusalanti etthāyaṃ vacanattho – kucchite pāpadhamme salayati calayati kampetīti kusalaṃ, kucchitena vā ākārena sayantīti kusā, pāpakā dhammā. Te kuse lunāti chindatīti kusalaṃ. Kucchitānaṃ vā sānato tanukaraṇato ñāṇaṃ kusaṃ nāma, tena lātabbaṃ gahetabbaṃ pavattetabbanti kusalaṃ. Yathā vā kuso ubhayabhāgagataṃ hatthapadesaṃ lunāti, evamidaṃ uppannānuppannavasena ubhayabhāgagataṃ saṃkilesapakkhaṃ lunāti chindati, tasmā kuso viya lunātīti kusalaṃ. Kucchitānaṃ vā sāvajjadhammānaṃ salanato saṃvaraṇato kusalaṃ. Kusaladhammavasena hi akusalā manacchaṭṭhesu dvāresu appavattiyā saṃvutā honti. Kucchite vā pāpadhamme salayati gameti apanetīti kusalaṃ. Kucchitānaṃ vā pāṇātipātādīnaṃ sānato nisānato tejanato kusā, dosalobhādayo. Sādīnavavasena cetanāya tikkhabhāvappattiyā pāṇātipātādīnaṃ mahāsāvajjatā. Te kuse lunāti chindatīti kusalaṃ. Kucchitānaṃ vā sānato antakaraṇato vināsanato kusāni, puññakiriyavasena pavattāni saddhādīni indriyāni. Tehi lātabbaṃ pavattetabbanti kusalaṃ. ‘‘Ku’’iti vā bhūmi vuccati, adhiṭṭhānabhāvena taṃsadisassa attano nissayabhūtassa rūpārūpapabandhassa sampati āyatiñca anudahena vināsanato kuṃ sasantīti kusā, rāgādayo. Te viya attano nissayassa lavanato chindanato kusalaṃ. Payogasampāditā hi kusaladhammā accantameva rūpārūpadhamme appavattikaraṇena samucchindanti. Kusalassa mūlanti kusalamūlaṃ, suppatiṭṭhitabhāvasādhanena kusalassa patiṭṭhā nidānanti attho. Akusalamūlanti etthāpi eseva nayo.

Akusalanti pana na kusalaṃ akusalaṃ, kusaladhammānaṃ paṭipakkhavasena akusalanti padassa attho veditabbo. Evañhi ārogyānavajjasukhavipākakosallasambhūtaṭṭhena kusalaṃ vuccatīti. Yathā yaṃ dhammajātaṃ na arogaṃ na avajjaṃ na sukhavipākaṃ na ca kosallasambhūtaṃ, taṃ akusalanti ayamattho dassito hoti. Evaṃ yaṃ na kucchitānaṃ salanasabhāvaṃ, na kusena, kusehi vā pavattetabbaṃ, na ca kuso viya lavanakaṃ, taṃ akusalaṃ nāmāti ayampi attho dassitoti veditabbo. Vatthupajānanāti dukkhādivatthuno pajānanā paṭivedho. Tathā bujjhanakapuggalānaṃ ajjhāsayavasena desanā pavattāti āha ‘‘akusalādipajānanenāpī’’ti. Teneva ca saṃkhittena desanā pavattā. Bhāvanāmanasikāro pana ‘‘sabbaṃ bhikkhave abhiññeyya’’nti (saṃ. ni. 4.46; paṭi. ma. 1.3) vacanato anavasesato rūpārūpadhammānaṃ pariggahavaseneva pavattati. Tenāha ‘‘desanāyevā’’tiādi. Tattha manasikārapaṭivedhoti pubbabhāge pavattavipassanāmanasikāro ariyamaggapaṭivedho ca. Kassaci akopanato vitthāravaseneva vuttaṃ vipassanaṃ anuyuñjantā maggaṃ paṭivijjhantāpi vitthāranayeneva paṭivijjhantīti attho visuddhikkamassa abhāvato.

Bhikkhūti mahāvihāre dhammasaṅgītivasena pañcanikāyamaṇḍale nisinnabhikkhū. Theroti tattha saṅghattheroti vadanti. Vatthasuttavaṇṇanāyaṃ vuttanayena pana mahāsaṅgharakkhitattherassa antevāsikabhikkhū sandhāya ‘‘āhaṃsū’’ti vuttaṃ. Theroti pana mahāsaṅgharakkhitatthero. So hi imasmiṃ majjhimanikāye taṃ taṃ vinicchayaṃ kathesi. Rāsitoti piṇḍato, ekajjhanti attho.

Akusalakammapathavaṇṇanā

Akosallappavattiyāti kosallapaṭipakkhato akosallaṃ vuccati aññāṇaṃ, tato pavattanato, akosallasambhūtattāti attho. Ñāṇapaṭipakkho aññāṇaṃ mittapaṭipakkho amitto viya kusalapaṭipakkho akusalaṃ kusalena pahātabbattā, na pana kusalānaṃ pahāyatattā. Kusalameva hi payogasampāditaṃ akusalaṃ pajahati. Saha avajjehi lobhādīhi vattatīti sāvajjaṃ. Dukkho aniṭṭho catukkhandha-saṅkhāto vipāko etassāti dukkhavipākaṃ. Tattha sāvajjavacanena akusalānaṃ pavattidukkhataṃ dasseti, dukkhavipākavacanena vipākadukkhataṃ. Purimañhi pavattisambhavavasena akusalassa lakkhaṇavacanaṃ, pacchimaṃ tālantare vipākuppādanasamatthatāvasena. Tathā purimena akusalassa avisuddhasabhāvataṃ dasseti, pacchimena avisuddhavipākataṃ. Purimena akusalaṃ kusalasabhāvato nivatteti, pacchimena abyākatasabhāvato savipākattadīpakattā pacchimassa. Purimena vā avajjavantatādassanato kiccaṭṭhena rasena anatthajananarasataṃ dasseti, pacchimena sampattiatthena aniṭṭhavipākarasataṃ. Purimena ca upaṭṭhānākāraṭṭhena paccupaṭṭhānena saṃkilesapaccupaṭṭhānataṃ, pacchimena phalaṭṭhena dukkhavipākapaccupaṭṭhānataṃ. Purimena ca ayonisomanasikāraṃ akusalassa padaṭṭhānaṃ pakāseti. Tato hi taṃ sāvajjaṃ jātaṃ, pacchimena akusalassa aññesaṃ padaṭṭhānabhāvaṃ vibhāveti. Tañhi dukkhavipākassa kāraṇanti. Saṃkiliṭṭhanti saṃkilesehi samannāgataṃ, dasahi kilesavatthūhi vibādhitaṃ, upatāpitaṃ vā tehi vidūsitaṃ malīnakatañcāti attho. Idañcassa dukkhavipākatañcāti atthe idañca dukkhavipākataṃ apaccakkhatāya asaddahantānaṃ paccakkhato ādīnavadassanena saṃvejanatthaṃ vuttaṃ. Sādhāraṇā sabbassapi akusalassa.

Saraseneva (dha. sa. mūlaṭī. 1) patanasabhāvassa antarā eva atīva pātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkammavā satthādīhi abhibhavitvā pātanaṃ atipāto. Payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato. Ekassa hi payogassa sahasā nipphādanavasena sakiccasādhikāya bahukkhattuṃ pavattajavanehi laddhāsevanāya ca sanniṭṭhāpakacetanāya vasena payogassa mahantabhāvo. Satipi kadāci khuddake ceva mahante ca pāṇe payogassa samabhāve mahantaṃ hanantassa cetanā tibbākārā uppajjatīti vatthussa mahantabhāvo. Iti ubhayampetaṃ cetanāya balavabhāveneva hotīti. Yathāvuttapaccayapariyāyepi taṃtaṃpaccayehi cetanāya balavatāya eva mahāsāvajjabhāvo veditabbo. Payogavatthuādipaccayānañhi amahattepi hantabbassa guṇavantatāya mahāsāvajjatā, tabbipariyāyena appasāvajjatā ca vatthussa mahattāmahattesu viya daṭṭhabbā. Kilesānaṃ upakkamānaṃ dvinnañca mudutāya tibbatāya ca appasāvajjatā mahāsāvajjatāpi yojetabbā. Pāṇo pāṇasaññitā vadhakacittañca pubbabhāgiyāpi honti, upakkamo vadhakacetanāsamuṭṭhāpito. Pañca sambhārā hi pāṇātipātacetanāti sā pañcasambhāravinimuttā daṭṭhabbā. Ayañca vicāro adinnādānādīsupi yathārahaṃ vattabbo. Vijjhanapaharaṇādivasena sahatthenanibbatto sāhatthiko, āṇāpanavasena pavatto āṇattiko, ususattiyantapāsāṇādinissajjanavasena pavatto nissaggiyo, aduhalasajjanādivasena pavatto thāvaro, āthabbaṇikādīnaṃ viya mantaparijappanavasena pavatto vijjāmayo, kammavipākajiddhimayo iddhimayo dāṭhākoṭanādīni viya.

Yadi ‘‘mama ida’’nti parena pariggahitaṃ adinnaṃ, uttānaseyyakadārakasantake kathaṃ tassa pariggahasaññāya eva abhāvatoti āha ‘‘yattha paro’’tiādi. Paro nāma viññū vā aviññū vā atthi tassa vatthussa sāmiko. Aviññūpi hi viññukāle yathākāmaṃ karonto adaṇḍārahoti. Mantaparijappanena parasantakaharaṇaṃ vijjāmayo, vinā mantena parasantakassa kāyavacīpayogehi parikaḍḍhanaṃ tādiseniddhivasena iddhimayo payogoti adinnādāne cha payogā sāhatthikādayo vuttā. Yathānurūpanti ettha sāhatthiko tāva pañcannampi avahārānaṃ vasena pavattati, tathā āṇattiyo nissaggiyo ca. Thāvaro theyyāvahārapasayhāvahārapaṭicchannāvahāravasena. Tathā sesāpīti daṭṭhabbaṃ.

Methunasamācāresūti sadārāsantosa-paradāragamanavasena duvidhesu methunasamācāresu. Ayamevahi bhedo idhādhippeto. Gottarakkhitā sagottehi rakkhitā. Dhammarakkhitā sahadhammikehi rakkhitā. Sārakkhā sasāmikā. Yassā gamane raññā daṇḍo ṭhapito, sā saparidaṇḍā. Bhariyabhāvatthaṃ dhanena kītā dhanakkītā. Chandena vasantī chandavāsinī. Bhogatthaṃ vasantī bhogavāsinī. Paṭatthaṃ vasantī paṭavāsinī. Udakapattaṃ āmasitvā gahitā odapattakinī. Cumbaṭakaṃ apanetvā gahitā obhaṭacumbaṭā. Karamarānītā dhajāhatā. Taṅkhaṇikā muhuttikā. Abhibhavitvā vītikkame micchācāro mahāsāvajjo, na tathā dvinnaṃ samānachandatāya. Abhibhavitvā vītikkamane satipi maggenamaggapaṭipattiadhivāsane purimuppannasevanābhisandhipayogābhāvato micchācāro na hoti abhibhuyyamānassāti vadanti. Sevanācitte sati payogābhāvo appamāṇaṃ yebhuyyena itthiyā sevanāpayogassa abhāvato. Tathā sati puretaraṃ sevanācittassa upaṭṭhānepi tassā micchācāro na siyā, tathā purisassapi sevanāpayogābhāveti, tasmā attano ruciyā pavattitassa vasena tayo, balakkārena pavattitassa vasena tayoti sabbepi aggahitaggahaṇena cattāro sambhārāti vuttanti veditabbaṃ.

Atthabhañjakoti kammapathavasena vuttaṃ. Kammapathakathā hesāti. Assāti visaṃvādakassa. Musā vadati etenāti cetanā musāvādo, imasmiṃ pakkhe atathākārena vatthuno viññāpanapayogo musā, taṃsamuṭṭhāpikā cetanāmusāvādoti vuttattā tato aññathā vattuṃ ‘‘aparo nayo’’tiādi vuttaṃ. Attano santakaṃ adātukāmatāyātiādi musāvādasāmaññena vuttaṃ. Hasādhippāyenapi visaṃvādanapurakkhārassa musāvādo. Parassāti visaṃvādanavasena viññāpetabbassa. Soti musāvādapayogo.

Suññabhāvanti pītivirahitatāya rittabhāvaṃ. Pharusasaddatāya neva kaṇṇasukhā. Atthavipannatāya na hadayasukhā. Saṃkiliṭṭhacittassāti dosena, lobhena vā dūsitacittassa.

Ekantapharusā cetanāti etena duṭṭhacittataṃyeva vibhāveti, duṭṭhacittatā cassa amaraṇādhippāyavasena daṭṭhabbā. Sati hi maraṇādhippāye atthasiddhi, tadabhāve pāṇātipātabyāpādā siyunti. Yaṃ paṭicca pharusavācā payujjati, tassa sammukhāva sīsaṃ eti. Parammukhāpi sīsaṃ eti evāti apare. Tatthāyaṃ adhippāyo yutto siyā – sammukhā payoge agāravādīnaṃ balavabhāvato siyā cetanā balavatī, parassa ca tadatthaviññāpanaṃ, na tathā asammukhāti. Yathā ca akkosite mate āḷahane katā khamāpanā upavādantarāyaṃ nivatteti, evaṃ parammukhā payuttā pharusavācā hotiyevāti sakkā viññātuṃ. Tassāti ekantapharusacetanāya eva pharusavācābhāvassa āvibhāvatthaṃ. Mammacchedako savanapharusatāyāti adhippāyo. Cittasaṇhātāya pharusavācā na hoti kammapathā’ppattattā, kammabhāvaṃ pana na sakkā vāretuṃ. Evaṃ anvayavasena cetanāpharusatāya pharusavācaṃ sādhetvā idāni tameva byatirekavasena sādhetuṃ ‘‘vacanasaṇhatāyā’’tiādi vuttaṃ. Esāti pharusavācā. Kammapathabhāvaṃ appattā appasāvajjā, itarā mahāsāvajjā. Tathā kilesānaṃ mudutibbatābhedehi sabbaṃ purimasadisaṃ.

Āsevanaṃ bahulīkaraṇaṃ. Yaṃ uddissa pavattito, tena aggahite appasāvajjo, gahite mahāsāvajjo kammapathappattito. Yo koci pana samphappalāpo dvīhi sambhārehi sijjhati. Kilesānaṃ mudutibbatāvasenapi appasāvajjamahāsāvajjatā veditabbā.

Attano pariṇāmanaṃ cittenevāti veditabbaṃ. Hitasukhaṃ byāpādayatīti yo taṃ uppādeti, tassa hitasukhaṃ vināseti. Aho vatāti iminā accantavināsacintanaṃ dīpeti. Evaṃ hissa dāruṇapavattiyā kammapathappatti. Yathābhuccagahaṇābhāvenāti yāthāvaggāhassa abhāvena aniccādisabhāvassa niccādito gahaṇena. Micchā passatīti vitathaṃ passati. Samphappalāpo viyāti iminā āsevanassa mandatāya appasāvajjataṃ, mahantatāya mahāsāvajjataṃ dasseti. Gahitākāraviparītatāti micchādiṭṭhiyā gahitākārassa viparītabhāvo. Vatthunoti tassā ayathābhūtasabhāvamāha. Tathābhāvenāti gahitākāreneva tassa diṭṭhigatikassa, tassa vā vatthuno upaṭṭhānaṃ evametaṃ, na ito aññathāti.

Dhammatoti sabhāvato. Koṭṭhāsatoti phassapañcamakādīsu cittaṅgakoṭṭhāsesu yaṃ koṭṭhāsā honti, tatoti attho. Cetanādhammāti cetanāsabhāvā.

Paṭipāṭiyā sattāti ettha nanu cetanā abhidhamme kammapathesu na vuttāti paṭipāṭiyā sattannaṃ kammapathabhāvo na yuttoti? Na, avacanassa aññahetukattā. Na hi tattha cetanāya akammapathattā kammapatharāsimhi avacanaṃ, kadāci pana kammapatho hoti, na sabbadāti kammapathabhāvassa aniyatattā avacanaṃ. Yadā pana kammapatho hoti, tadā kammapatharāsisaṅgaho na nivārito. Etthāha – yadi cetanāya sabbadā kammapathabhāvābhāvato aniyato kammapathabhāvoti kammapatharāsimhi avacanaṃ, nanu abhijjhādīnaṃ kammapathabhāvaṃ appattānaṃ atthitāya aniyato kammapathabhāvoti tesampi kammapatharāsimhi avacanaṃ āpajjatīti? Nāpajjati kammapathatātaṃsabhāgatāhi tesaṃ tattha vuttattā. Yadi evaṃ cetanāpi tattha vattabbā siyā? Saccametaṃ, sā pana pāṇātipātādikāti pākaṭo, tassā kammapathabhāvoti na vuttā siyā. Cetanāya hi – ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmi (a. ni. 6.63; kathā. 539), tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakamma’’ntiādivacanato (kathā. 539) kammabhāvo pākaṭo, kammaṃyeva ca sugatiduggatīnaṃ tattha uppajjanakasukhadukkhānañca pathabhāvena pavattaṃ kammapathoti vuccatīti pākaṭo tassā kammapathabhāvo, abhijjhādīnaṃ pana cetanāsamīhanabhāvena sucaritaduccaritabhāvo cetanājanitapiṭṭhivaṭṭakabhāvena sugatiduggatitaduppajjanakasukhadukkhānaṃ pathabhāvo cāti na tathā pākaṭo kammapathabhāvoti teyeva tena sabhāvena dassetuṃ abhidhamme cetanā kammapatharāsibhāvena na vuttā, atathājātiyakattā vā cetanā tehi saddhiṃ na vuttāti daṭṭhabbaṃ. Mūlaṃ patvāti mūladesanaṃ patvā, mūlasabhāvesu dhammesu vuccamānesūti attho.

Adinnādānaṃ sattārammaṇanti idaṃ ‘‘pañca sikkhāpadā parittārammaṇā eva vā’’ti imāya pañhapucchakapāḷiyā virujjhati. Yañhi pāṇātipātādidussīlyassa ārammaṇaṃ, tadeva taṃ veramaṇiyā ārammaṇaṃ. Vītikkamitabbavatthuto eva hi viratīti. Sattārammaṇanti vā sattasaṅkhātaṃ saṅkhārārammaṇameva upādāya vuttanti nāyaṃ virodho. Tathā hi vuttaṃ sammohavinodaniyaṃ (vibha. aṭṭha. 714) ‘‘yāni sikkhāpadāni ettha sattārammaṇānīti vuttāni, tāni yasmā sattoti saṅkhyaṃ gataṃ saṅkhārameva ārammaṇaṃ karontī’’ti. Visabhāgavatthuno ‘‘itthī, puriso’’ti gahetabbato sattārammaṇoti eke. ‘‘Eko diṭṭho, dve sutā’’tiādinā samphappalapane diṭṭhasutamutaviññātavasena. Tathā abhijjhāti ettha tathā-saddo ‘‘diṭṭhasutamutaviññātavasenā’’ti idampi upasaṃharati, na sattasaṅkhārārammaṇataṃ eva dassanādivasena abhijjhāyanato. ‘‘Natthi sattā opapātikā’’ti pavattamānāpi micchādiṭṭhi tebhūmakadhammavisayāvāti adhippāyenassā saṅkhārārammaṇatā vuttā. Kathaṃ pana micchādiṭṭhiyā sabbe tebhūmakadhammā ārammaṇaṃ hontīti? Sādhāraṇato. ‘‘Natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’’ti hi pavattamānāya atthato rūpārupāvacaradhammāpi gahitā eva hontīti.

Sukhabahulatāya rājāno hasamānāpi ‘‘coraṃ ghātethā’’ti vadanti, hāso pana tesaṃ aññavisayoti āha ‘‘sanniṭṭhāpaka…pe… hotī’’ti.

Kesañcīti sahajātānaṃ adinnādānādīnaṃ. Sampayuttapabhāvakaṭṭhenāti sampayutto hutvā uppādakaṭṭhena. Kesañcīti asahajātānaṃ. Upanissayapaccayaṭṭhenāti etena mūlaṭṭhena lobhassa upakārataṃ nivatteti. Suppatiṭṭhitabhāvasādhanaṭṭho hi mūlaṭṭho, so ca hetupaccayatāavinābhāvī, tena cettha mūlamiva mūlanti gahetabbaṃ, nippariyāyato pana pubbe ‘‘kesañcī’’ti vuttānaṃ sahajātānaṃ mūlabhāvo veditabbo. Ratto khotiādinā suttapadenapi pāṇātipātādīnaṃ akusalānaṃ lobhassa mūlakāraṇataṃ vibhāveti, na mūlaṭṭhenupakāratthaṃ avisesato tesaṃ hetupaccayattābhāvato.

Akusalakammapathavaṇṇanā niṭṭhitā.

Kusalakammapathavaṇṇanā

Veranti pāṇātipātādipāpadhammaṃ. So hi verahetutāya ‘‘vera’’nti vuccati, taṃ maṇati ‘‘mayi idha ṭhitāya kathamāgacchasī’’ti tajjentī viya nivāretīti veramaṇī. Tenāha ‘‘pajahatī’’ti. ‘‘Viramaṇī’’ti vattabbe niruttinayena eva-kāraṃ katvā evaṃ vuttaṃ. Vibhaṅge (vibha. 703, 704) eva niddisanavasena evaṃ vuttā. Asamādinnasīlassa sampattato yathāupaṭṭhitavītikkamitabbavatthuto virati sampattavirati, samādānavasena uppannā virati samādānavirati, samādānavasena uppannā virati samādānavirati, kilesānaṃ samucchindanavasena pavattāvirati samucchedavirati.

Jīvamānasasassa maṃsarudhirasammissatāya allasasamaṃsaṃ. Muñci sabbattha samakaruṇatāya. Saccaṃ vatvā ‘‘etena saccavajjena mayhaṃ mātu rogo sammatū’’ti adhiṭṭhāsi.

Mahāsappoti ajagaro. Muñcitvā agamāsi sīlatejena.

Kosallaṃ vuccati ñāṇaṃ, kosallena, kosallato vā pavattiyā upagamanato. Kucchitasayanatoti kucchitenākārena sayanato anusayanato, pavattanato vā. ‘‘Veramaṇikusalā’’ti vattabbāpi pucchānurūpaṃ vissajjananti ‘‘kusalā’’ti na vuttā, ‘‘kusala’’ntveva vuttā.

Kāmañcettha pāḷiyaṃ viratiyova āgatā, sikkhāpadavibhaṅge (vibha. 704) pana cetanāpi āharitvā dīpitāti tadubhayampi gaṇhanto ‘‘cetanāpi vaṭṭanti viratiyopī’’ti āha.

Anabhijjhā hi mūlaṃ patvā kammapathakoṭṭhāsaṃ patvā anabhijjhāti vuttadhammo mūlato alobho kusalamūlaṃ hotīti evamattho daṭṭhabbo. Sesapadadvayepi eseva nayo.

Dussīlyārammaṇā tadārammaṇā jīvitindriyādiārammaṇā kathaṃ dussīlyāni pajahantīti taṃ dassetuṃ ‘‘yathā panā’’tiādi vuttaṃ.

Anabhijjhā …pe… viramantassāti abhijjhaṃ pajahantassāti attho. Na hi manoduccaritato virati atthi anabhijjhādīheva tappahānasiddhito. Tesu alobhotiādīsu yaṃ vattabbaṃ, taṃ akusalamūlesu vuttanayeneva veditabbaṃ.

Appanāvāranti nigamanavāraṃ. Ekena nayenāti vedanādivasena arūpamukheneva anekavidhesu vipassanākammaṭṭhānesu ekena kammaṭṭhānanayena. ‘‘Ṭhapetvā abhijjhaṃ nava akusalakammapathā’’ti vattabbaṃ. Dasāti vā idaṃ ‘‘kusalakammapathā’’ti iminā sambandhitabbaṃ ‘‘akusalakammapathā ca dasa kusalakammapathā cā’’ti. ‘‘Ṭhapetvā abhijjha’’nti hi imināva akusalakammapathānaṃ navabhāvo vutto hoti. Atha vā dasāti idaṃ ubhayathāpi sambandhitabbaṃ. Abhijjhā hi pahātabbāpi sati pariññeyyataṃ nātivattatīti. Tathā hi vuttaṃ ‘‘rūpataṇhā piyarūpaṃ sātarūpa’’ntiādi, tasmā sā tāya pariññeyyatāya dukkhasaccepi saṅgahaṃ labhateva, pahātabbaṃ pana upādāya ‘‘ṭhapetvā abhijjha’’nti vuttaṃ. Tenevāha ‘‘pariyāyena pana sabbepi kammapathā dukkhasacca’’nti. Abhijjhālobhānaṃ pavattiākārasiddhabhedaṃ upādāya ‘‘ime dve dhammā’’ti vuttaṃ. Suttantanayena taṇhā ‘‘samudayasacca’’nti vuttāti āha ‘‘nippariyāyena samudayasacca’’nti. Appavattīti appavattinimittamāha yathā ‘‘rāgakkhayo dosakkhayo’’ti (saṃ. ni. 4.314). Sappaccayatāya saṅkhatasabhāve dukkhasacce gahite appaccayatāya asaṅkhataṃ nirodhasaccaṃ paṭipakkhato āvattati, ekantasāvajje ācayagāmilakkhaṇe samudayasacce gahite sāvajjā vigamanaṃ apacayagāmilakkhaṇaṃ maggasaccaṃpaṭipakkhato āvattatīti dve āvattahāravasena veditabbānīti vuttaṃ. Tenevāha nettiyaṃ (netti. 4.niddesavāra) –

‘‘Ekamhi padaṭṭhāne, pariyesati sesakaṃ padaṭṭhānaṃ;

Āvattati paṭipakkhe, āvatto nāma so hāro’’ti.

Sabbākārenāti kāmarāgarūparāgādisabbappakārehi, sabbato vā apāyagamanīyādiākārato, tattha kiñcipi anavasesetvā vā. Sabbākārenevāti sabbākārato. Nīharitvāti apanetvā, samucchinditvāicceva attho. Kañci dhammaṃ anavakārīkaritvāti rūpavedanādīsu kañci ekadhammampi avinibbhogaṃ katvā, ekekato aggahetvā samūhatova gahetvāti attho. Asmīti ahamasmīti mānaggāhavasena. So pana yasmā pañcakkhandhe niravasesato gaṇhāti, tasmā vuttaṃ ‘‘samūhaggahaṇākārenā’’ti. Yasmā cettha aggamaggacittaṃ vuccati, tasmā āha ‘‘diṭṭhisadisaṃ mānānusaya’’nti. ‘‘Yaṃ rūpaṃ taṃ aha’’ntiādinā yathā diṭṭhi rūpādiṃ ‘‘ahamasmī’’ti gaṇhantī pavattati, evaṃ mānopi ‘‘seyyohamasmī’’tiādināti āha ‘‘mānānusayo asmīti pavattattā diṭṭhisadiso’’ti. Paricchedakaroti osānaparicchedakaro ito paraṃ dukkhassābhāvakaraṇato. Kammapathadesanāyāti kammapathamukhena pavattacatusaccadesanāya. Manasikārappaṭivedhavasenāti vipassanāmanasikāramaggappaṭivedhavasena.

Kusalakammapathavāravaṇṇanā niṭṭhitā.

Āhāravāravaṇṇanā

90. Āharatīti (saṃ. ni. ṭī. 2.2.11) āneti, uppādeti upatthambheti cāti attho. Nibbattāti pasutā. Tato paṭṭhāya hi loke jātavohāro. Paṭisandhiggahaṇato pana paṭṭhāya yāva mātukucchito nikkhamanaṃ, tāva sambhavesino. Esa tāva gabbhaseyyakesu bhūtasambhavesivibhāgo, itaresu pana paṭhamacittādivasena vutto. Sambhava-saddo cettha gabbhaseyyakānaṃ vasena pasūtipariyāyo, itaresaṃ vasena uppattipariyāyo. Paṭhamacittapaṭhamairiyāpathakkhaṇesu hi te sambhavaṃ uppattiṃ esanti upagacchanti nāma, na tāva bhūtā uppattiyā na suppatiṭṭhitattā. Bhūtāyeva sabbaso bhavesanāya samucchinnattā. Na puna bhavissantīti avadhāraṇena nivattitamatthaṃ dasseti, ‘‘yo ca kālaghaso bhūto’’tiādīsu (jā. 1.2.190) bhūta-saddassa khīṇāsavavācitā daṭṭhabbā. Vā-saddo cettha sampiṇḍanattho ‘‘agginā vā udakena vā’’tiādīsu (udā. 76) viya.

Yathāsakaṃ paccayabhāvena attabhāvassa paṭṭhapanamevetthaāhārehi kātabbaanuggahoti adhippāyenāha ‘‘vacanabhedo…pe… ekoyevā’’ti. Sattassa uppannadhammānanti sattassasantāne uppannadhammānaṃ. Yathā ‘‘vassasataṃ tiṭṭhatī’’ti vutte anuppabandhavasena pavattatīti vuttaṃ hoti, evaṃ ṭhitiyāti anuppabandhavasena pavattiyāti attho, sā pana avicchedoti āha ‘‘avicchedāyā’’ti. Anuppabandhadhammuppattiyā sattasantāno anuggahito nāma hotīti āha ‘‘anuppannānaṃ uppādāyā’’ti. Etānīti ṭhitianuggahapadāni. Ubhayattha daṭṭhabbāni, na yathāsaṅkhyaṃ.

Vatthugatā ojā vatthu viya tena saddhiṃ āharitabbataṃ gacchatīti vuttaṃ ‘‘ajjhoharitabbato āhāro’’ti. Nibbattitaojaṃ pana sandhāya ‘‘kabaḷīkārāhāro ojaṭṭhamakarūpāni āharatī’’ti vakkhati. Oḷārikatā appojatāya, na vatthuno thūlatāya, kathinatāya vā, tasmā yasmiṃ vatthusmiṃ parittā ojā hoti, taṃ oḷārikaṃ. Sappādayo dukkhuppādakatāya oḷārikāveditabbā. Visāṇādīnaṃ tivassachaḍḍitānaṃ pūtibhūttatā mudukatāti vadanti, taracchakheḷatemikatāya pana tathābhūtānaṃ tesaṃ mudukatā. Dhammasabhāvo hesa. Sasānaṃ āhāro sukhumo taruṇatiṇasassakhādanato. Sakuṇānaṃ āhāro sukhumo tiṇabījādikhādanato. Paccantavāsīnaṃ sukhumo, tesañhi sākapaṇṇasukkhakurapadumapattampi āhāroti. Tesaṃ paranimmitavasavattīnaṃ. Sukhumotvevāti na kiñci upādāya, atha kho sukhumo icceva niṭṭhaṃ patto tato paraṃ sukhumassa abhāvato.

Vatthuvasena panettha āhārassa oḷārikasukhumatā vuttā, sā cassa appojamahojatāhi veditabbāti dassetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Parissamanti khudāvasena uppannaṃ sarīrakhedaṃ. Vinodetīti vatthu tassa vinodanamattaṃ karoti. Na pana sakkoti pāletunti sarīraṃ yāpetuṃ nappahoti nissārattā. Na sakkoti parissamaṃ vinodetuṃ āmāsayassa apūraṇato.

Chabbidhopīti iminā kassacipi phassassa anavasesitabbatamāha. Āhārassadesanākkamenevettha phassādīnaṃ dutiyāditā, na aññena kāraṇenāti āha ‘‘desanānayo evā’’tiādi. Manaso sañcetanā, na sattassāti dassanatthaṃ manogahaṇaṃ yathā ‘‘cittassa ṭhiti (dha. sa. 11), cetovimutti cā’’ti (ma. ni. 1.69) āha ‘‘manosañcetanāti cetanā evā’’ti. Cittanti yaṃ kiñci cittaṃ, na vipākaviññāṇameva.

Pubbe ‘‘āhāranti paccaya’’nti vuttattā ‘‘yadi paccayaṭṭho āhāraṭṭho’’tiādinā codeti. Atha kasmā imeyeva cattāro vuttāti atha kasmā cattārova vuttā, ime eva ca vuttāti yojanā. Visesapaccayattāti etena yathā aññe paccayadhammā attano paccayuppannassa paccayāva honti, ime pana tathā ca honti aññathā cāti samānepi paccayatte atirekapaccayā honti, tasmā āhārāti vuttāti imamatthaṃ dasseti. Idāni taṃ atirekapaccayataṃ dassetuṃ ‘‘visesapaccayo hī’’tiādi āraddhaṃ. Visesapaccayo rūpakāyassa kabaḷīkāro āhāro upatthambhakabhāvato. Tenāha aṭṭhakathāyaṃ (visuddhi. 2.708; paṭṭhā. aṭṭha. paccayuddesavaṇṇanā) ‘‘rūpārūpānaṃ upatthambhakattena upakārakā cattāro āhārā āhārapaccayo’’ti. Upatthambhakattañhi satipi janakatte arūpīnaṃ āhārānaṃ āhārajarūpasamuṭṭhāpakarūpāhārassa ca hoti, asati pana upatthambhakatte āhārānaṃ janakattaṃ natthīti upatthambhakattaṃ padhānaṃ. Janayamānopi hi āhāro avicchedavasena upatthambhayamāno eva janetīti upattambhakabhāvo eva āhārabhāvo. Vedanāya phasso visesapaccayo. ‘‘Phassapaccayā vedanā’’ti hi vuttaṃ. ‘‘Saṅkhārapaccayā viññāṇa’’nti (udā. 1; ma. ni. 3.126) vacanato viññāṇassamanosañcetanā. ‘‘Cetanā tividhaṃ bhavaṃ janetī’’ti hi vuttaṃ. ‘‘Viññāṇapaccayā nāmarūpa’’nti pana vacanato nāmarūpassa viññāṇaṃ visesapaccayā. Na hi okkantiviññāṇābhāve nāmarūpassa attasambhavo. Yathāha ‘‘viññāṇañca hi, ānanda, mātukucchismiṃ na okkamissatha, api nu kho nāmarūpaṃ mātukucchismiṃ samuccissathā’’tiādi (dī. ni. 2.115). Vuttamevatthaṃ suttena sādhetuṃ ‘‘yathāhā’’tiādi vuttaṃ.

Evaṃ yadipi paccayaṭṭho āhāraṭṭho, visesapaccayatāya pana ime eva āhārāti vuttāti taṃ nesaṃ visesapaccayataṃ avibhāgato dassetvā idāni vibhāgato dassetuṃ ‘‘ko panetthā’’tiādi āraddhaṃ. Mukhe ṭhapitamattoyeva asaṅkhādito, tattakenapi abbhantarassa āhārassa paccayo hoti eva. Tenāha ‘‘aṭṭha rūpāni samuṭṭhāpetī’’ti. Sukhavedanāya hito sukhavedaniyo. Sabbathāpīti cakkhusamphassādivasena. Yattakā phassassa pakārabhedā, tesaṃ vasena sabbappakāropi phassāhāro. Yathārahaṃ tisso vedanā āharati, anāhārako natthi.

Sabbathāpīti idhāpi phassāhāre vuttanayānusārena attho veditabbo. Tisantativasenāti kāyadasakaṃ bhāvadasakaṃ vatthudasakanti tividhasantativasena. Sahajātādipaccayanayenāti sahajātādipaccayavidhinā. Paṭisandhiviññāṇañhi attanā sahajātanāmassa sahajātaaññamaññanissayavipākindriyasampayuttaatthiavigatapaccayehi paccayo hontoyeva āhārapaccayatāya taṃ āhāretī vuttaṃ, sahajātarūpesu pana vatthuno sampayuttapaccayaṃ ṭhapetvā vippayuttapaccayena, sesarūpassa aññamaññapaccayañca ṭhapetvā vuttanayenevayojanā kātabbā. Tānīti napuṃsakaniddeso anapuṃsakānampi napuṃsakehi saha vacanato.

Sāsavā kusalākusalacetanāva vuttā. Visesapaccayabhāvadassanaṃ hetanti. Tenāha ‘‘avisesena panā’’tiādi. Paṭisandhiviññāṇameva vuttanti etthāpi eseva nayo. Yathā tassa tassa phalassa visesato paccayatāya etesaṃ āhāraṭṭho, evaṃ avisesatopīti dassantena ‘‘avisesena panā’’tiādi vuttaṃ. Tattha taṃsampayuttataṃsamuṭṭhānadhammānanti tehi phassādīhi sampayuttadhammānañceva taṃsamuṭṭhānarūpadhammānañca. Tattha sampayuttaggahaṇaṃ yathārahato daṭṭhabbaṃ, samuṭṭhānaggahaṇaṃ pana avisesato.

Upatthambhento āhārakiccaṃ sādhetīti upatthambhentoyeva rūpaṃ samuṭṭhāpeti, ojaṭṭhamakarūpasamuṭṭhāpaneneva panassa upatthambhanakiccasiddhi. Phusantoyevāti phusanakiccaṃ karonto eva. Āyūhamānāvāti cetayamānā eva abhisandahantī eva. Vijānantamevāti upapattiparikappanavasena vijānantameva āhārakiccaṃ sādhetīti yojanā. Sesapadadvayepi eseva nayo. Āhārakiccasādhanañca tesaṃ vedanādiuppattihetutāya attabhāvassa pavattanameva.

Kāyaṭṭhapanenāti kasmā vuttaṃ? Nanu kammajādirūpaṃ kammādināva pavattatīti codanaṃ sandhāyāha ‘‘kammajanitopī’’tiādi. Upādinnarūpasantatiyā upatthambhaneneva utucittajarūpasantatīnampi upatthambhanasiddhi hotīti ‘‘dvinnaṃ rūpasantatīna’’nti vuttaṃ. Upatthambhanameva sandhāya ‘‘anupālako hutvā’’ti ca vuttaṃ. Rūpakāyassa ṭhitihetutā hi yāpanā anupālanā.

Sukhādivatthubhūtanti sukhādīnaṃ pavattiṭṭhānabhūtaṃ. Ārammaṇampi hi vasati ettha ārammaṇakaraṇavasena tadārammaṇā dhammāti vatthūti vuccati. Phusantoyevāti idaṃ phassassa phusanasabhāvattā vuttaṃ. Na hi dhammānaṃ sabhāvena vinā pavatti atthi. Vedanāpavattiyā vinā sattānaṃ sandhāvanatā natthīti āha ‘‘sukhādi…pe… hotī’’ti, na cettha saññībhavakathāyaṃ asaññībhavo dassetabbo, tassāpi vā kāraṇabhūtavedanāpavattivaseneva ṭhitiyā hetuno abyāpitā. Tathā hi ‘‘manosañcetanā…pe… bhavamūlanipphādanato sattānaṃ ṭhitiyā hotī’’ti vuttā, tato eva ‘‘viññāṇaṃ vijānantamevāti upapattiparikappanavasena vijānantamevā’’ti vuttovāyamatthoti.

Cattāri bhayāni daṭṭhabbāni ādīnavavibhāvanato. Nikantīti nikāmanā. Rasataṇhaṃ sandhāya vadati. Sā hi kabaḷīkāre āhāre balavatī. Teneva tattha avadhāraṇaṃ kataṃ. Bhāyati etasmāti bhayaṃ, nikantiyevabhayaṃ mahānatthahetuto. Upagamanaṃ visayindriyaviññāṇesu visayaviññāṇesu eva ca saṅgativasena pavatti, taṃ vedanādiuppattihetutāya ‘‘bhaya’’nti vuttaṃ. Avadhāraṇe payojanaṃ vuttanayameva. Sesadvayepi esevanayo. Āyūhanaṃ abhisandahanaṃ, saṃvidhānantipi vadanti. Taṃ bhavūpapattihetutāya ‘‘bhaya’’nti vuttaṃ. Abhinipāto tattha tattha bhave paṭisandhiggahaṇavasena nibbatti. So bhavūpapattihetukānaṃ sabbesaṃ anatthānaṃ mūlakāraṇattā ‘‘bhaya’’nti vutto. Idāni nikantiādīnaṃ sappaṭibhayataṃ vitthārato dassetuṃ ‘‘kiṃkāraṇā’’tiādi āraddhaṃ. Tattha nikantiṃ katvāti ālayaṃ janetvā, taṇhaṃ uppādetvāti attho.

Phassa upagacchantāti cakkhusamphassādibhedaṃ phassaṃ pavattentā. Phassassādinoti kāyasamphassavasena phoṭṭabbasaṅkhātassa phassassa assādanasīlā. Kāyasamphassavasena hi sattānaṃ phoṭṭhabbataṇhā pavattatīti dassetuṃ phassāhārādīnavadassane phoṭṭhabbārammaṇaṃ uddhaṭaṃ ‘‘paresaṃ rakkhitagopitesū’’tiādinā. Phassassādinoti vā phassāhārassādinoti attho. Sati hi phassāhāre sattānaṃ phassārammaṇe assādo, nāsatīti. Tenāha ‘‘phassassādamūlaka’’ntiādi.

Jātinimittassa bhayassa abhinipātasabhāvena gahitattā ‘‘tammūlaka’’nti vuttaṃ, kammāyūhananimittanti attho.

Abhinipatatīti abhinibbattati. Paṭhamābhinibbatti hi sattānaṃ tattha tattha aṅgārakāsusadise bhave abhinipātasadisīti. Tammūlakattāti nāmarūpanibbattimūlakattā.

Tatrāti tāsu upamāsu. Bhūtamatthaṃ katvāti na parikappitamatthaṃ, atha kho bhūtaṃ bhūtapubbaṃ atthaṃ katvā. Pātheyyahatthesu gacchantesu pātheyyaṃ, gacchantaṃ viya hotīti vuttaṃ ‘‘gantvā pātheyyaṃ niṭṭhāsī’’ti. Gantvāti vāgamanahetūti attho. Khuppipāsāturatāya ghanacchāyaṃ rukkhaṃ upagantuṃ asamatthā viraḷhacchāyāyaṃ nisīdiṃsu. Na dāni sakkā taṃ mayā kātuṃ atidubbalabhāvato. Parikkhalitagatitaruṇadārako khuppipāsābhibhūto ca, tasmā gacchantoyeva mato.

Sajātimaṃsatāyāti (saṃ. ni. ṭī. 2.2.63) samānajātimaṃsatāya, manussamaṃsatāyāti attho. Yaṃ manussamaṃsaṃ, tañhi loke jigucchanīyattā paṭikulaṃ. Tathā hi taṃ viññūhi vajjitaṃ, manussamaṃsesupi ñātimaṃsaṃ ayuttaparibhogatāya paṭikūlaṃ, tatthāpi puttamaṃsaṃ, tatthāpi piyaputtamaṃsaṃ, tatthāpi taruṇamaṃsaṃ, tatthāpi āmakamaṃsaṃ, tatthāpi agorasābhisaṅkhataṃ, tatthāpi aloṇaṃ, tatthāpi adhūpitanti evaṃ heṭṭhimato uttaruttarassa paṭikūlatarabhāvakāraṇatā daṭṭhabbā. Puttamaṃsasadisanti paṭikūlatāupaṭṭhāpanena puttamaṃsasadisaṃ katvā passati. Tattha nikantiṃ pariyādiyatīti ariyamaggena āhāre sāpekkhaṃ khepeti.

Sā gāvīti ‘‘seyyathāpi bhikkhave gāvī’’ti (saṃ. ni. 2.63) evaṃ sutte vuttagāvī. Uddāletvāti uppāṭetvā. Nissāya tiṭṭhatīti paṭiccapaccayaṃ katvā pavattati. Dukkhadukkhatādivasena tiṇṇampi vedayitānaṃ dukkhabhāvaṃ sandhāyāha ‘‘vedayitadukkhassā’’ti.

Sādhusammatāpi gati vipariṇāmasaṅkhāradukkhatāvasena kilesadukkhavasena ca mahāpariḷāhāyevāti vuttaṃ ‘‘mahāpariḷāhaṭṭhena tayo bhavā’’ti. Yathā upakaḍḍhakā dve purisā, evaṃ kusalākusalavasena dve manosañcetanā. Yathā manosañcetanā na pavattati, tathā paṭipajjanto tattha nikantiṃ pariyādiyatīti veditabbo.

Sattisatena hatā eva upamā sattisatahatūpamā, tassaṃ sattisatahatūpamāyaṃ. Taṃ sattisataṃ. Assa purisassa. Patitokāseti purimasattīhi patitappadese. Dukkhassa pamāṇaṃ natthi anekassa aparāparaṃ uppajjanato. Khandhajanananti khandhānaṃ aparāparuppādo, paṭhamābhinibbatti pana paṭisandhi eva. Āgucārī puriso viya paṭisandhiviññāṇaṃ nānappakāradukkhuppādasannissayato, tehi ca dukkhehi upagantabbato. Sampayuttadhammānaṃ pamukhabhāvena pavattiyā ‘‘viññāṇassa dukkhuppādoti vuttā. Tathā hi vuttaṃ ‘‘manopubbaṅgamā dhammā’’ti (dha. pa. 1, 2) yathā viññāṇaṃ āyatiṃ paṭisandhivasena na pavattati, evaṃ karaṇaṃ tattha nikantipariyādānaṃ daṭṭhabbaṃ.

Pariññātaṃ vatthūti dukkhasaccamāha. Pañcakāmaguṇiko rāgoti pañcakāmaguṇārammaṇo rāgo. Pariññāto hotīti paricchijja jānanena samatikkanto hoti. Rasataṇhāya hi sammadeva vigatāya rūpataṇhādayopi vigatāyeva honti. Tathā ca sati kāmarāgasaṃyojanaṃ samucchinnameva hoti, evaṃ karaṇaṃ tattha nikantipariyādānaṃ daṭṭhabbaṃ. Pariññābhisamaye hi siddhe pahānābhisamayo siddho evāti. Pahīne ca kāmarāgasaṃyojane orambhāgiyasaṃyojanānaṃ lesopi nāvasissatīti dassento āha ‘‘natthi taṃ saṃyojana’’ntiādi. Tena kabaḷīkārāhārapariññā anāgāmitaṃ pāpetīti dasseti. Sesāhārapariññā pana arahattaniṭṭhā evāti dassento ‘‘phasse bhikkhave’’tiādimāha. Tattha tisso taṇhāti kāmataṇhā rūpataṇhā arūpataṇhāti imā tisso taṇhā.

‘‘Purimataṇhāsamudayā’’ti saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘katha’’ntiādi āraddhaṃ. Tattha taṇhāpaccayanibbattāti taṇhāpaccayā nibbattā. Paṭisandhikkhaṇe purimataṇhāsamudayā āhārānaṃ samudayadassaneneva pavattikkhaṇepi upādinnakaāhārasamudayo dassito hotīti taṃ anāmasitvā anupādinnakānaṃ taṇhāsamudayaṃ dassetuṃ ‘‘yasmā panā’’tiādi vuttaṃ. Idhāti imasmiṃ sutte missitvā kathitā avisesitattā. Sahajātataṇhāpaccayanibbattoti ettha sahajātaggahaṇaṃ asahajātataṇhāpaccayanibbattopi anupādinnakaāhāro labbhatīti dassanatthaṃ. So pana asahajātataṇhāpaccayanibbattatāsāmaññenapi yathāvuttaupādinnakāhārena saṃsayaṃ janeyyāti na uddhaṭo, na ca etaṃ kāraṇaṃ ‘‘rāgaṃ upanissāya domanassaṃ uppajjatī’’ti vacanato, taṇhopanissayapaṭighacittasamuṭṭhānāya ca ojāya vasena anupādinnakaāhārassa labbhanato. Kathaṃ pana taṇhā ojāya upanissayapaccayo; na hi paṭṭhāne katthaci rūpassa upanissayapaccayo vutto atthīti. Nāyaṃ virodho ‘‘yasmiṃ sati yaṃ hoti, so tassa upanissayo’’ti suttantanayassa adhippetattā yathāvuttatthasambhavato. Tenevāha ‘‘imissā…pe… taṇhāya nirodhenā’’ti.

Kāraṇe sabbaso niruddhe phalampi sabbaso nirujjhatīti āha ‘‘āhāranirodho paññāyatī’’ti. Āhārānaṃ dukkhasaccekadesattā āhāraggahaṇaṃ dukkhasaccaggahaṇameva hotīti āha ‘‘idha cattāripi saccāni sarūpeneva vuttānī’’ti. Saccadesanā dukkhādīnaṃ yāvadeva pariññeyyādibhāvasandassanatthā, tasmā jarāmaraṇādīsu pariññeyyādibhāvo asammohato sallakkhetabboti dassento ‘‘sabbattha asammuyhantena saccāni uddharitabbānī’’ti āha.

Āhāravāravaṇṇanā niṭṭhitā.

Saccavāravaṇṇanā

91. Yena yena pariyāyena byākarotīti yena yena dukkhādijarāmaraṇādipariyāyena ariyasaccāni saṅkhepato ca vitthārato ca katheti. Dukkhanti dukkhasaccaṃ dukkhaṃ, na dukkhamattaṃ.

Saccavāravaṇṇanā niṭṭhitā.

Jarāmaraṇavāravaṇṇanā

92. Tesaṃ tesanti byāpanicchāvasenāyaṃ niddeso kato, tasmā yathā ‘‘gāmo gāmo ramaṇīyo’’ti vutte ramaṇīyatāya tādisā sabbepi gāmā saṅgahaṃ gacchanti, evaṃ ‘‘tesaṃ tesaṃ sattānaṃ jātī’’ti vutte jātisaṅkhātavikāravasena sabbepi sattā saṅgahaṃ gacchanti. Tenāha ‘‘saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddeso’’ti.

Gatijātivasenāti (saṃ. ni. ṭī. 2.1.2) pañcagativasena, tatthāpi ekekāya gatiyā khattiyādibhummadevādihatthiādijātivasena ca. Nikiyyanti sattā ettha, etena vāti nikāyo, gottacaraṇādivibhāgo. Jarāya sabhāvo nāma vayohāni, tasmā jarāti vayohānisaṅkhātassa sabhāvassa niddeso, pākaṭajarāvasena niddeso khaṇḍiccādivasena gahaṇato. Jīraṇameva jīraṇatā, jīrantassa vā ākāro tā-saddena vutto. Tenāha ‘‘ayaṃ ākāraniddeso’’ti. Dantādīnaṃ vasena khaṇḍaṃ jātaṃ etassāti khaṇḍito, puggalo. Tassa bhāvo khaṇḍiccaṃ. Palitaṃ etassa atthīti palito, tassa bhāvo pāliccaṃ. Vali taco etassāti valittaco, tassa bhāvo valittacatā. Ime khaṇḍiccādayo jarā. Vikārānaṃ dassanavasenāti vipattidassanavasena. Vātassāti mahato vātakkhandhassa. Khaṇḍiccādivasena gatamaggo pākaṭo, tasmā khaṇḍiccādiggahaṇaṃ jarāya kiccaniddesoti vuttanti dasseti. Na ca khaṇḍiccādīneva jarāti kalalakālato pabhuti purimarūpānaṃ jarāpattakkhaṇe uppajjamānāni pacchimarūpāni paripakkarūpānurūpāni pariṇatapariṇatāni uppajjantīti anukkamena supariṇatarūpānaṃ paripākakāle uppajjamānāni khaṇḍiccādisabhāvāni uppajjanti, tāni udakādimaggesu tiṇarukkhasaṃbhaggatādayo viya paripākagatamaggasaṅkhātesu paripakkarūpesu uppannāni ‘‘jarāya gato maggo’’icceva vuttāni, na jarāti.

Pakatiyāti phalavipaccanapakatiyā, jarāya vā pāpuṇitabbaṃ phalamevapakati, tāya jarā dīpitā. Suppasannānīti suṭṭhu pasannāni. Tameva suppasannataṃ kiccato dassetuṃ ‘‘sukhumampī’’tiādi vuttaṃ. Tikkhavisadatā hi tesaṃ indriyānaṃ suppasannatā. Āluḷitānīti ākulāni. Avisadānīti abyattāni.

Kāmaṃ rūpadhammesupi khaṇikajarā durupalakkhitā paṭicchannāva, sā pana yasmā santānavasena pavattiyā paribyattāva hotīti ‘‘pākaṭajarā’’icceva vuttā. Avīci nirantarā jarā avīcijarā sati santāne sattānaṃ anuppabandhato. Tato aññesūti mandadasakādīsu pubbadasakādiparicchedato aññesu yathāvuttesu. Antarantarāti tesu eva vuttappakāresu purimadasakādito pacchimadasakādīnaṃ antarantarā. Vaṇṇavisesādīnanti vaṇṇavisesasaṇṭhānavisesasamphassavisesādīnaṃ.

Vacanakavasenāti ka-kārena hi padaṃ vaḍḍhetvā vuttaṃ, tasmā cavanaṃ cutīti vuttaṃ hoti. Taṃ pana ekacatupañcavokārabhavesu cutiyā avisesato gahaṇanti āha ‘‘ekacatupañcakkhandhānaṃ sāmaññavacana’’nti. Cavanakavasenāti vā cavanakassa puggalassa vasenāti attho. Cavanameva cavanatāti āha ‘‘bhāvavacanenā’’ti. Lakkhaṇanidassananti vayasaṅkhātassa lakkhaṇassa nidassanaṃ. Cavantassa vā ākāro tā-saddena vutto ‘‘cavanatā’’ti. Bhijjanaṃ bhedoti vuttaṃ ‘‘cutikkhandhānaṃ bhaṅguppattiparidīpana’’nti. Yathā bhinnassa ghaṭassa kenaci pariyāyena ghanaghaṭabhāvena ṭhānaṃ natthi, evaṃ bhinnānaṃ khandhānanti cavanaṃ antarahitaṃ nāmāti āha ‘‘antaradhānanti…pe… paridīpana’’nti. Yo maccūti vuccati bhedo, yañca maraṇaṃ pāṇacāgo, tadubhayaṃ ekajjhaṃ katvā vuttaṃ ‘‘maccu maraṇa’’nti evaṃ vā ettha attho daṭṭhabbo. Kālassa antakassa kiriyāti yā loke vuccati, sā cuti, maraṇanti attho. Cavanakālo eva vā anatikkamanīyattā visesena kāloti vuttoti tassa kiriyā atthato cutikkhandhānaṃ bhedappattiyeva. ‘‘Cuti cavanatā’’tiādinā pubbe vohāramissakena niddiṭṭhaṃ.

Idāni nibbattitaparamatthanayeneva niddesoti dassetuṃ ‘‘paramatthena dīpetu’’nti vuttaṃ. ‘‘Cavanakavasenā’’tiādinā hi puggalavasena ca vohārādhiṭṭhānā saṃvaṇṇanā katā. Na kiñci kaḷevaraṃ nikkhipaki opapātikānaṃ cutikkhandhānaṃ antaradhānamevahoti, tato paraṃ utusamuṭṭhānarūpasantati na pavattati. ‘‘Jātisamudayā’’tiādīsu yaṃ vattabbaṃ, taṃ ‘‘taṇhāsamudayā’’tiādīsu vuttanayaneva sakkā viññātunti na vuttaṃ.

Jarāmaraṇavāravaṇṇanā niṭṭhitā.

Jātivāravaṇṇanā

93. Jāyanaṭṭhenātiādi āyatanavasena yonivasena ca dvīhi dvīhi padehi sabbasatte pariyādiyitvā jātiṃ dassetuṃ vuttaṃ. Sammohavinodaniyaṃ (vibha. aṭṭha. 191) pana ‘‘jāyamānakavasena jāti, sañjāyanavasena sañjātī’’ti vuttattā tattha ekekeneva padena sabbasatte pariyādiyitvā jātiṃ dassetīti daṭṭhabbaṃ. Sampuṇṇā jāti sañjātīti katvā ‘‘sā paripuṇṇāyatanavasena yuttā’’ti vuttaṃ. Eteneva kevalaṃ jātisaddena vuttāya jātiyā aparipuṇṇāyatanatā daṭṭhabbā. Abhibyattā nibbatti abhinibbatti, pākaṭā nibbattīti attho. ‘‘Tesaṃ tesaṃ sattānaṃ…pe… abhinibbattī’’ti sattavasena pavattattā vohāradesanā.

Tatra tatrāti ettha catuvokārabhave dvinnaṃ, ekavokārabhave dvinnaṃ, sesarūpadhātuyaṃ paṭisandhikkhaṇe uppajjamānānaṃ pañcannaṃ, kāmadhātuyaṃ vikalāvikalindriyavasena sattannaṃ navannaṃ dasannaṃ, puna dasannaṃ, ekādasannañca āyatanānaṃ vasena saṅgaho veditabbo. Yadipi cutikkhandhā anantarānaṃ paṭisandhikadhammānaṃ anantarādinā paccayā honti, ye pana samudayā ajanakā, te ettha upapattibhavoti adhippetā. Janako eva bhavoti adhippetoti dassento ‘‘jātiyā paccayabhūto kammabhavo veditabbo’’ti āha.

Jātivāravaṇṇanā niṭṭhitā.

Bhavavāravaṇṇanā

94. Bhāvanabhavanaṭṭhena bhavo duvidho. Tattha kammabhavo ‘‘bhavati etasmā upapattibhavo’’ti bhāvanaṭṭhena bhavo. Aṭṭhakathāyaṃ pana upapattibhavaṃ ‘‘bhavatīti bhavo’’ti vatvā tassa kāraṇattā kammaṃ phalūpacārena bhavoti ayamattho vutto, ubhayatthāpi upapattibhavahetubhāvanettha kammassa kammabhavapariyāyoti dassitaṃ hoti. Sabbathāpīti bhāvanabhavanakusalākusalaupapattisampattibhavahīnapaṇītādinā sabbappakārenapi. Kāmabhavoti vuttaṃ kāmataṇhāhetukato kāmataṇhāya ārammaṇabhāvato ca. Rūpabhavūpagakammaṃ rūpabhavo, tathā arūpabhavūpagakammaṃ arūpabhavo, taṃtaṃnibbattakkhandhā rūpārūpupattibhavā, rūpārūpabhavabhāvo pana tesaṃ ‘‘kāmabhavo’’ti ettha vuttanayeneva veditabbo.

Bhavavāravaṇṇanā niṭṭhitā.

Upādānavāravaṇṇanā

95. Upādānanti catubbidhampi upādānaṃ. Yathā hi kāmassādavasena, bhavassādavasena vā taṃtaṃsugatibhavūpagaṃ kammaṃ karontassa kāmupādānaṃ, evaṃ ucchedādimicchābhinivesavasenāti cattāripi upādānāni yathārahaṃ tassa tassa kusalakammabhavassa upanissayavaseneva paccayā honti, akusalakammabhavassa asahajātassa anantarassa upanissayavasenapi ārammaṇavasenapi. Sahajātassa kāmupādānaṃ sahajāta-aññamañña-nissaya-sampayutta-atthi-avigata-hetu-vasena sattadhā, sesaupādānāni tattha hetupaccayabhāvaṃ pahāya maggapaccayaṃ pakkhipitvā sattadhāva paccayā honti. Anantarassa pana anantarasamanantaraanantarūpanissayanatthivigatāsevanavasena paccayā honti. Tassidampi sahajātādīti ādi-saddena saṅgahitanti daṭṭhabbaṃ. Vatthukāmaṃ upādiyati cittaṃ, puggalo vā etenāti attho. Tanti vatthukāmaṃ. Kāmetīti kāmo ca so upādiyatīti upādānañcāti yojanā. Vuttanayenāti abhidhamme vuttanayena.

Sassato attāti idaṃ purimadiṭṭhiṃ upādiyamānaṃ uttaradiṭṭhiṃ nidassetuṃ vuttaṃ. Yathā esā diṭṭhi daḷhīkaraṇavasena purimaṃ purimaṃ uttarā uttarā upādiyati, evaṃ ‘‘natthi dinna’’ntiādikāpīti. Attaggahaṇaṃ pana attavādupādānanti nayidaṃ diṭṭhupādānadassananti daṭṭhabbaṃ. Loko cāti attaggahaṇavinimuttagahaṇaṃ diṭṭhupādānabhūtaṃ idha purimadiṭṭhiuttaradiṭṭhivacanehi vuttanti veditabbaṃ. Sabbadiṭṭhigatassa ‘‘diṭṭhupādāna’’nti etaṃ adhivacanaṃ ‘‘sabbāpi diṭṭhi diṭṭhupādāna’’nti vacanato.

Sīlabbataṃ upādiyantīti sīlabbataṃ ‘‘suddhimaggo’’ti upādiyanti. Etena micchābhinivesena. Sayaṃ vā taṃ micchābhinivesasahagataṃ. Sīlabbatasahacaraṇato sīlabbatañca taṃ daḷhaggāhabhāvato upādānañcāti sīlabbatupādānaṃ. Evaṃ suddhīti abhinivesatoti evaṃ gosīlagovatādicaraṇena saṃsārasuddhīti abhinivesabhāvato. Etena taṃ sahacaraṇato abhinivesassa taṃsaddārahataṃ dasseti.

Vadantīti ‘‘atthi me attā’’tiādinā voharanti. Etena diṭṭhigatena. Attavādamattamevāti attāti vācāmattameva. Etena vācāvatthumattametaṃ, yadidaṃ bāhirakaparikappito attāti dasseti.

Taṇhā kāmupādānassāti ettha ‘‘tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ. Idaṃ vuccati kāmupādāna’’nti vacanato taṇhādaḷhattaṃ kāmupādānaṃ. Taṇhādaḷhattanti ca purimataṇhāupanissayapaccayato daḷhabhūtā uttarataṇhā eva. Keci panāhu –

‘‘Appattavisayapatthanā taṇhā andhakāre corassahatthappasāraṇaṃ viya, sampattavisayaggahaṇaṃ upādānaṃ tasseva bhaṇḍaggahaṇaṃ viyā’’ti. Appicchasantuṭṭhipaṭipakkhā ete dhammā pariyesanārakkhadukkhamūlāni, tasmā vuttalakkhaṇā taṇhā vuttalakkhaṇasseva upādānassa anānantarassa upanissayavasena paccayo, ārammaṇādivasenapi paccayo hotiyeva, anantarādīnaṃ pana anantarādivasena paccayo. Sabbassapi hi lobhassa taṇhāpariyāyopi kāmupādānapariyāyopi labbhatevāti. Avasesānanti diṭṭhupādānādīnaṃ. Sahajātādivasenāti sahajātānaṃ sahajātādivasena, asahajātānaṃ anantaraupanissayādivasenāti sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ.

Upādānavāravaṇṇanā niṭṭhitā.

Taṇhāvāravaṇṇanā

96. ‘‘Cakkhusamphasso’’tiādi phassassa mātito nāmaṃ viya puttassa vatthuto tassa nissayabhāvena uppattihetuttā, ārammaṇaṃ pana kevalaṃ uppattihetūti vuttaṃ ‘‘seṭṭhi…pe… nāma’’nti. Kāmarāgabhāvenāti vatthukāmassa rajjanavasena. Rūpaṃ assādentīti rupārammaṇaṃ taṇhābhinandanāvasena abhiramamānā eva assādentī. Niccantiādinā diṭṭhābhinandanāmukhena rūpaṃ abhiramantī. Pecca na bhavissatīti bhijjitvā na hoti puna anuppajjanato. Tathā saddakaṇhādayopīti yathā rūpataṇhā kāmarāgabhāvena sassatarāgavasena ucchedarāgavasenāti ca pavattiyā tisso taṇhā, tathā saddataṇhā gandharasaphoṭṭhabbadhammataṇhāpi. Taṇhāvicaritānīti taṇhāsamudācārā, samudācāravasena pavattataṇhāti attho.

Ajjhattikassupādāyāti (vibha. aṭṭha. 973; saṃ. ni. ṭī. 2.2.2) ajjhattikaṃ khandhapañcakaṃ upādāya. Upayogatthe hi idaṃ sāmivacanaṃ. Asmīti hotīti yadetaṃ ajjhattaṃ khandhapañcakaṃ upādāya taṇhāmānadiṭṭhivasena samūhagāhato asmīti evaṃ hoti, tasmiṃ satīti attho. Itthasmīti hotīti khattiyādīsu ‘‘idaṃpakāro aha’’nti evaṃ taṇhāmānadiṭṭhivasena hotīti idamettha anupanidhāya gahaṇaṃ. Evamādināti ādi-saddena ‘‘evaṃsmīti, aññathāsmīti, bhavissanti, itthaṃ bhavissanti, evaṃ bhavissanti, aññathā bhavissanti, asasmīti, satasmīti, siyanti, itthaṃ siyanti, evaṃ siyanti, aññathā siyanti, apāhaṃ siyanti, apāhaṃ itthaṃ siyanti, apāhaṃ evaṃ siyanti, apāhaṃ aññathā siya’’nti (vibha. 973) imesaṃ taṇhāvicaritānaṃ gahaṇaṃ. Tattha evaṃsmīti idaṃ samato upanidhāya gahaṇaṃ, yathā ayaṃ khattiyo, yathā ayaṃ brāhmaṇo, evaṃ ahampīti attho. Aññathāsmīti idaṃ asamaṇo upanidhāya gahaṇaṃ, yathā ayaṃ khattiyo, yathā ayaṃ brāhmaṇo, tato aññathā ahaṃ hīno vā adhiko vāti attho. Iti imāni pubbe vuttāni dveti etāni paccuppannavasena cattāri taṇhāvicaritāni. Bhavissantiādīni pana cattāri anāgatavasena vuttāni. Tesaṃ purimacatukke vuttanayeneva attho veditabbo. Asasmīti asatīti asaṃ. Niccassetaṃ adhivacanaṃ, tasmā sassato asmīti attho. Satasmīti sīdatīti sataṃ. Aniccassetaṃ adhivacanaṃ, tasmā asassato asmīti attho. Iti imāni dve sassatucchedavasena vuttāni. Ito parāni siyantiādīni cattāri saṃsayaparivitakkavasena vuttāni, tāni purimacatukke vuttanayena atthato veditabbāni. Apāhaṃ siyantiādīni cattāri ‘‘api nāmāhaṃ bhaveyya’’nti evaṃ patthanākappanavasena vuttāni, tāni purimacatukke vuttanayeneva veditabbāni.

Ettha ca sassatucchedavasena vuttā dve diṭṭhisīsā nāma, asmi, bhavissaṃ, siyaṃ, apāhaṃ siyanti ete pana cattāro suddhasīsā eva, ‘‘itthasmī’’tiādayo tayo tayoti dvādasa sīsamūlakā nāma. Evametāni dve diṭṭhisīsā, cattāro suddhasīsā, dvādasa sīsamūlakāti ajjhattikassupādāya aṭṭhārassa taṇhāvicaritāni veditabbāni.

Bāhirassupādāyāti bāhiraṃ khandhapañcakaṃ upādāya. Idampi hi upayogatthe sāmivacanaṃ. Imināti iminā rupena vā…pe… viññāṇena vāti evaṃ rūpādīsu ekameva ‘‘aha’’nti, itaraṃ kiñcanapalibodhabhāvena gahetvā taṇhādivasena ‘‘asmī’’ti abhinivisati, ‘‘iminā’’ti ayamettha viseso. Asmīti iminā khaggena vā chattena vā abhisekena vā ‘‘khattiyohamasmī’’ti abhinivisati. Bāhirarūpādinissitānīti bāhirāni parasantatipariyāpannāni rūpavedanādīni nissitāni. Aṭṭhārasāti iminā ‘‘asmī’’tiādinayappavattāni aṭṭhārasa, tāni pubbe vuttanayeneva veditabbāni. ‘‘Iminā’’ti hi ayamevettha viseso, tasmā ‘‘dve diṭṭhisīsā’’tiādinā vuttanayeneva niddhāretvā veditabbā. Ubhayaṃ pana ekajjhaṃ katvā āha ‘‘chattiṃsā’’ti.

Niddesatthenāti ‘‘chayime āvuso taṇhākāyā’’tiādiniddesapāḷiyā atthavacanena. Niddesavitthārāti tassa ca niddesassa aṭṭhasatataṇhāvicaritavasena vitthārena. Vitthārassa ca puna saṅgahatoti dvīhi ākārehi vitthāritassa aṭṭhārasataṇhāvicaritapabhedassa chaḷeva tissoyevāti ca puna saṅgahaṇato ca.

Vipākavedanā adhippetā visesato attānaṃ assādetabbato. Tameva hissā assādetabbataṃ pakāsetuṃ ‘‘katha’’ntiādi vuttaṃ. Assādanenāti abhiratiyā. Mamāyantāti dhanāyantā. Cittakārādīnanti ādi-saddena iṭṭhavaṇṇārammaṇadāyakānaṃ saṅgaho. Sippasandassanakādīnanti ādi-saddena vejjādīnaṃ saṅgaho. Vejjā hi rasāyatanojāvasena tadupatthambhitavasena ca dhammārammaṇassa dāyakā. Svāyaṃ ādi-saddo ‘‘vīṇāvādakādī’’tiādinā paccekañca yojetabbo, puttaṃ mamāyantāti puttaṃ sampiyāyantā. Putto viya cettha vedanā daṭṭhabbā, sappāyasappikhīrādīni viya vedanāya paccayabhūtāni iṭṭharūpādiārammaṇāni, dhāti viya rūpādichaḷārammaṇadāyakā cittakārādayo daṭṭhabbā.

Taṇhāvāravaṇṇanā niṭṭhitā.

Vedanāvāravaṇṇanā

97. Cakkhusamphassajā eva vedanā atītādibhedabhinnā rāsivasena ekajjhaṃ gahetvā eko vedanākāyo yathā vedanākkhandho, evaṃ sotasamphassajādikāti pāḷiyaṃ ‘‘chayime āvuso vedanākāyā’’ti vuttanti āha ‘‘vedanākāyāti vedanāsamūhā’’ti. Cakkhusamphassato jātā cakkhusamphassajā vedanā. Sā pana upādinnāpi anupādinnāpi, tadubhayassapi saṅgaṇhantena atthavaṇṇanāya katattā āha ‘‘ayaṃ tāvettha sabbasaṅgāhikakathā’’ti. Idāni ‘‘vipākavidhi aya’’nti upādinnayeva gaṇhanto ‘‘vipākavasenā’’tiādimāha. Manodvāre manoviññāṇadhātusampayuttāti tadārammaṇamanoviññāṇadhātusampayuttā.

Avasesānanti sampaṭicchanādivedanānaṃ. Upanissayādīti ādi-saddena anantarādīnaṃ saṅgaho daṭṭhabbo. Anantarānañhi anantarādivasena, itaresaṃ upanissayavasena phasso paccayo hoti, manodvāre pana tadārammaṇavedanānaṃ manosamphasso upanissayavasena paccayo. Advārikānanti dvārarahitānaṃ. Na hi paṭisandhiādivedanānaṃ kiñci dvāraṃ atthi. Sahajātamanosamphassasamudayāti etenassa tāsaṃ sahajātakoṭiyā paccayabhāvamāha.

Vedanāvāravaṇṇanā niṭṭhitā.

Phassavāravaṇṇanā

98. Cakkhuṃ nissāya uppanno samphasso cakkhusamphasso. Pañcavatthukāti cakkhādipañcavatthukā cakkhādipañcavatthusannissayā. ‘‘Upādinnakakathā esā’’ti bāvīsatiggahaṇaṃ, pavattikathābhāvato lokiyaggahaṇaṃ. Vipākamanasampayuttaphassāti vipākamanoviññāṇasampayuttā phassā. Paccayuppannena viya paccayenapi upādinnakeneva bhavitabbanti ‘‘channaṃ cakkhādīnaṃ āyatanāna’’nti vuttaṃ.

Phassavāravaṇṇanā niṭṭhitā.

Saḷāyatanavāravaṇṇanā

99. Nidassanamattañcetaṃ, tasmā yathā ettha arūpalokāpekkhāya chaṭṭhāyatanañca saḷāyatanañca saḷāyatananti ekaseso icchitabbo, evaṃ yesaṃ paccayuppanno upādinno, paccayo pana anupādinnotipi icchitabbo. Tesaṃ matena bāhirāyatanavasenapi ekaseso veditabbo ‘‘chaṭṭhāyatanañca saḷāyatanañca saḷāyatanañca saḷāyatana’’nti. Visuddhimaggopi imassa āgamassa atthasaṃvaṇṇanāti āha ‘‘visuddhimagge…pe… vuttanayamevā’’ti. Esa nayo aññatthāpi visuddhimaggaggahaṇe.

Saḷāyatanavāravaṇṇanā niṭṭhitā.

Nāmarūpavāravaṇṇanā

100. Namanalakkhaṇanti ārammaṇābhimukhaṃ namanasabhāvaṃ tena vinā apavattanato. Ruppanaṃ sītādivirodhipaccayasannipāte visadisuppatti. Ime pana tayotiādinā sabbacittuppādasādhāraṇavaseneva taṃsaṅkhārakkhandhaggahaṇaṃ, tasmā ye yattha asādhāraṇā, tepi atthato gahitāyevāti dasseti.

Upādiyitvāti paccaye katvā. Paccayakaraṇameva hi paccayuppannassa paccayabhūtadhammānaṃ upādiyanaṃ. Samūhasambandhe sāmivacanaṃ etanti ‘‘samūhatthe etaṃ sāmivacana’’nti vuttaṃ tena vinā sambandhassa abhāvato. Tenāti tasmā. Taṃ sabbampīti taṃ bhūtupādāyapabhedaṃ sabbampi sattavīsatividhaṃ. Yassa nāmassāti catuvokārabhave nāmassa. Viññāṇampi tappariyāpannameva veditabbaṃ. Rūpassāti ekavokārabhave rūpassa. Viññāṇaṃ pana pañcavokārabhave saṅkhāraviññāṇameva. Yassa pañcavokārabhave nāmarūpassa. Tassa vasenāti sahajātassa sahajātādivasena, anantarassa anantarādivasena, itarassa upanissayādivasena tassa nāmassa yathārahaṃ tassa tassa viññāṇassa paccayabhāvo veditabbo.

Nāmarūpavāravaṇṇanā niṭṭhitā.

Viññāṇavāravaṇṇanā

101. Tebhūmakavipākaggahaṇe kāraṇaṃ heṭṭhā vuttameva. Saṅkhāro yassa viññāṇassāti ettha aṭṭhavidhopi kāmāvacarapuññābhisaṅkhāro soḷasavidhassa kāmāvacaravipākaviññāṇassa, pañcavidhopi rūpāvacarapuññābhisaṅkhāro pañcavidhassa rūpāvacaravipākaviññāṇassa, dvādasavidhopi apuññābhisaṅkhāro sattavidhassa akusalavipākaviññāṇassa, catubbidhopi āneñjābhisaṅkāro catubbidhassa arūpāvacaravipākaviññāṇassa yathārahaṃ paṭisandhipavattīsu kammapaccayena ceva upanissayapaccayena ca paccayo hoti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 2.620) vuttanayena veditabbo.

Viññāṇavāravaṇṇanā niṭṭhitā.

Saṅkhāravāravaṇṇanā

102. Abhisaṅkharaṇalakkhaṇoti abhisañcetayitasabhāvo, āyūhanalakkhaṇoti attho. Copanavasenāti kāyaviññattisaṅkhātacopanavasena. Tena pañcadvārikacetanā paṭikkhipati. Vacanabhedavasenāti vācānicchāraṇavasena. Vacīviññattisamuṭṭhāpanavasenāti attho. Yathāvuttā vīsati, nava mahaggatakusalacetanā cāti ekūnatiṃsa manosañcetanā. ‘‘Kusalānaṃ upanissayavasenā’’ti vuttaṃ, ekaccānaṃ ārammaṇavasenapīti vattabbaṃ. Sahajātādivasenāti sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatahetuvasena, anantarānaṃ anantarasamanantaraanantarūpanissayanatthivigatāsevanasena paccayo. Api-saddena upanissayaṃ saṅgaṇhāti.

Saṅkhāravāravaṇṇanā niṭṭhitā.

Avijjāvāravaṇṇanā

103. ‘‘Dukkhasacceaññāṇa’’nti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘tatthā’’tiādi āraddhaṃ. Tanti aññāṇaṃ. Satipi pahātabbatte pariññeyyattavasena antogadhaṃ. Dukkhasaccañcassāti vatthusaṅkhātaṃ sampayuttakhandhasaṅkhātañca dukkhasaccaṃ assa aññāṇassa. Taṃ hissa nissayapaccayo hoti. Tassāti dukkhasaccassa. Yāthāvalakkhaṇapaṭivedhanivāraṇenāti saṅkhataaviparītasabhāvapaṭivijjhanassa nivāraṇena. Etenassa pariññābhisamayasaṅkhātassa ariyamaggapaṭivedhassa vibandhakabhāvamāha. Ñāṇappavattiyāti ‘‘idaṃ dukkhaṃ, ettakaṃ dukkha’’nti anubujjhanākārāya pubbabhāgañāṇappavattiyā. Etthāti dukkhasacce. Appadānenāti avissajjanena. Etenassā anubodhañāṇassapi vibandhakatamāha.

Tīhi kāraṇehi veditabbaṃ antogadhābhāvato. Idha sampayuttakhandhavaseneva vatthuto samudaye aññāṇaṃ daṭṭhabbaṃ. Ekenevāti itaraṃ kāraṇattayaṃ paṭikkhipati. Yadipi aññāṇaṃ nirodhamagge ārammaṇaṃ na karoti, kuto tadantogadhatabbatthutā, te pana jānitukāmassa tappaṭicchādanavasena anirodhamaggesu nirodhamaggaggāhahetutāvasena ca pavattamānaṃ ‘‘nirodhe paṭipadāyañca aññāṇa’’nti vuccati. Tenāha ‘‘paṭicchādanato’’tiādi. Tassattho vuttoyeva. Gambhīrattāti sabhāveneva gambhīrattā. Agādhaapatiṭṭhābhāvena taṃvisayassa ñāṇassa uppādetuṃ asakkuṇeyyattā duddasaṃ. Purimaṃ pana saccadvayaṃ. Vañcanīyaṭṭhenāti vañcakabhāvena ayāthāvabhāvena upaṭṭhānato duddasattā gambhīraṃ, na sabhāvato, tasmā taṃvisayaṃ aññāṇaṃ uppajjati. Tatthāti tasmiṃ purimasaccadvaye aniccādisabhāvalakkhaṇassa duddasattā eva niccādivipallāsavasena pavattati aññāṇanti ānetvā sambandhitabbaṃ.

Idāni niddesavibhāgenapi avijjāya saccesu pavattivibhāgaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha dukkheti ettakena bhummaniddesena. Saṅgahatoti pariññeyyatāya dukkhena saṅgahetabbato. Tena niddhāraṇatthaṃ dasseti. Dukkhasmiñhi avijjā niddhārīyati, na aññasmiṃ. Vatthutoti ādhāratthaṃ. Dukkhasannissayā hi avijjā. Ārammaṇatoti visayatthaṃ taṃ ārabbha pavattanato. Kiccatoti byāpanatthaṃ chādanavasena taṃ byāpetvā pavattanato. Iminā nayena sesesupi attho veditabbo. Avisesatoti visesābhāvato, vuttanayena dukkhādīsu pavattiākāravisesaṃ aggahetvāti attho. Sabhāvatoti sarasalakkhaṇato. Catunnampi saccānaṃ ajānanasabhāvā hi avijjā. Kāmarāgabhavarāgā kāmāsavabhavāsavāti āha ‘‘sahajātādivasenā’’ti. Nanu avijjā eva avijjāsavo, so kathaṃ avijjāya paccayoti āha ‘‘pubbuppannā’’tiādi.

Avijjāvāravaṇṇanā niṭṭhitā.

Āsavavāravaṇṇanā

104. Āsavavāre āsava-saddattho āsavavicāro ca heṭṭhā vuttoyeva. Kasmā panāyaṃ vāro vutto, nanu avijjādikāva paṭiccasamuppādadesanāti codanaṃ sandhāya ‘‘ayaṃ vāro’’tiādi āraddhaṃ. Paṭiccasamuppādapadesūti paṭiccasamuppādakoṭṭhāsesu. Dvādasakoṭṭhāsā hi satthu paṭiccasamuppādadesanā. Tassāpi paccayadassanavasenāti nāyaṃ kāpilānaṃ mūlapakati viya appaccayā, atha kho sappaccayāti avijjāyapi paccayadassanavasena. Āsavasamudayenāti atītabhave āsavānaṃ samudayena etarahi avijjāya samudayo, etarahi avijjāya samudayena anāgate āsavasamudayoti evaṃ āsavāvijjānaṃ paccayapaccayuppannakabhāvena aparāparaṃ pavattamānaṃ ādikoṭiabhāveneva tannimittassa saṃsārassa ādikoṭiabhāvato anamataggatāsiddhi veditabbā.

Dvattiṃsa ṭhānānīti dvattiṃsa saccappaṭivedhakāraṇāni, dvattiṃsa vā catusaccakammaṭṭhānāni. Imamhā sammādiṭṭhisuttāti yāya ariyasāvako sammādiṭṭhi nāma hoti, sā ariyā sammādiṭṭhi ettha vuttāti sammādiṭṭhisuttaṃ, ito sammādiṭṭhisuttato.

Catusaccapariyāyehīti catusaccādhigamakāraṇehi. Arahattapariyāyehīti ‘‘so sabbaso rāgānusayaṃ pahāyā’’tiādinā arahattādhigamakāraṇehi. Tenāha ‘‘catusaṭṭhiyā kāraṇehī’’ti.

Āsavavāravaṇṇanā niṭṭhitā.

Sammādiṭṭhisuttavaṇṇanāya līnatthappakāsanā samattā.

10. Satipaṭṭhānasuttavaṇṇanā

105. Jānapadinoti (dī. ni. ṭī. 2.95) janapadavanto, janapadassa vā issarā rājakumārā. Gottavasena kurū nāma. Tesaṃ nivāso yadi eko janapado, kathaṃ bahuvacananti āha ‘‘ruḷhīsaddenā’’ti. Akkharacintakā hi īdisesu ṭhānesu yutte viya saliṅgavacanāni (pāṇini 1.251) icchanti, ayamettha ruḷhī yathā aññatthāpi ‘‘aṅgesu viharati, mallesu viharatī’’ti ca. Tabbisesane pana janapada-sadde jāti-sadde ekavacanameva. Aṭṭhakathācariyā panāti pana-saddo visesatthajotano. Tena puthuatthavisayatāya evaṃ taṃ bahuvacananti ‘‘bahuke panā’’tiādinā vakkhamānaṃ visesaṃ dīpeti. Sutvāti mandhātumahārājassa ānubhāvadassanānusārena paramparāgataṃ kathaṃ sutvā. Anusaṃyāyantenāti anuvicarantena. Etesaṃ ṭhānanti candimasūriyamukhena cātumahārājikabhavanamāha. Tenāha ‘‘tattha agamāsī’’tiādi. Soti mandhātumahārājā. Tanti cātumahārājikarajjaṃ. Gahetvāti sampaṭicchitvā. Puna pucchi pariṇāyakaratanaṃ. Dovārikabhūmiyaṃ tiṭṭhanti sudhammāya devasabhāya devapurassa ca catūsu dvāresu ārakkhāya adhikatattā. Dibbarukkhasahassapaṭimaṇḍitanti idaṃ ‘‘cittalatāvana’’ntiādīsupi yojetabbaṃ.

Pathaviyaṃ patiṭṭhāsīti bhassitvā pathaviyā āsanne ṭhāne aṭṭhāsi, ṭhatvā ca nacirasseva antaradhāyi tenattabhāvena rañño cakkavattissariyassa abhāvato. ‘‘Cirataraṃ kālaṃ ṭhatvā’’ti apare. Devabhāvo pāturahosi devaloke pavattivipākadāyino aparāpariyāyavedanīyassa kammassa katokāsattā. Avayave siddho viseso samudāyassa visesako hotīti ekampi raṭṭhaṃ bahuvacanena voharīyati.

Da-kārena atthaṃ vaṇṇayanti niruttinayena. Kammāsoti kammāsapādo vuccati uttarapadalopena yathā ‘‘rūpabhavo rūpa’’nti. Kathaṃ pana so kammāsapādoti āha ‘‘tassa kirā’’tiādi. Damitoti ettha kīdisaṃ damanaṃ adhippetanti āha ‘‘porisādabhāvato paṭisedhito’’ti. Ime pana therāti majjhimabhāṇake vadati, te pana cūḷakammāsadammaṃ sandhāya tathā vadanti. Yakkhiniputto hi kammāsapādo alīnasattukumārakāle bodhisattena tattha damito, sutasomakāle pana bārāṇasirājā porisādabhāvapaṭisedhanena yattha damito, taṃ mahākammāsadammaṃ nāma. Puttoti vatvā atrajoti vacanaṃ orasaputtabhāvadassanatthaṃ.

Yehi āvasitapadeso kururaṭṭhanti nāmaṃ labhi, te uttarakuruto āgatā manussā tattha rakkhitaniyāmeneva pañca sīlāni rakkhiṃsu, tesaṃ diṭṭhānugatiyā pacchimā janatāti, so desadhammavasena avicchedato vattamāno kuruvattadhammoti paññāyittha, ayañca attho kurudhammajātakena (jā. 1.3.76-78) dīpetabbo. So aparabhāge yattha paṭhamaṃ saṃkiliṭṭho jāto, taṃ dassetuṃ ‘‘kururaṭṭhavāsīna’’ntiādi vuttaṃ. Yattha bhagavato vasanokāso koci vihāro na hoti, tattha kevalaṃ gocaragāmakittanaṃ nidānakathāya pakati, yathā taṃsakkesu viharati devadahaṃ nāma sakkānaṃ nigamoti imamatthaṃ dassento ‘‘avasanokāsato’’tiādimāha.

Uddesavārakathāvaṇṇanā

106. Kasmā bhagavā imaṃ suttamabhāsīti asādhāraṇasamuṭṭhānaṃ pucchati, sādhāraṇaṃ pana pākaṭanti anāmaṭṭhaṃ, tena suttanikkhepo pucchitoti katvā itaro ‘‘kururaṭṭhavāsīna’’ntiādinā aparajjhāsayoyaṃ suttanikkhepoti dasseti. Etena bāhirasamuṭṭhānaṃ vibhāvitanti daṭṭhabbaṃ. Ajjhattikaṃ pana asādhāraṇañca mūlapariyāyasuttādiṭīkāyaṃ vuttanayeneva veditabbaṃ. Kururaṭṭhaṃ kira (dī. ni. ṭī. 2.373) tadā tannivāsīnaṃ sattānaṃ yebhuyyena yonisomanasikāravantatāya pubbe ca katapuññatābalena utuādisampannameva ahosi. Tena vuttaṃ ‘‘utupaccayādisampannattā’’ti. Ādi-saddena bhojanādisampattiṃ saṅgaṇhāti. Keci pana ‘‘pubbe kuruvattadhammānuṭṭhānavāsanāya uttarakuru viya yebhuyyena utuādisampannameva hontaṃ bhagavato kāle sātisayaṃ utusappāyādiyuttaṃ taṃ raṭṭhaṃ ahosī’’ti vadanti. Cittasarīrakallatāyāti cittassa sarīrassa ca arogatāya. Anuggahitapaññābalāti laddhupakārañāṇānubhāvā, anu anu vā āciṇṇapaññātejā. Ekavīsatiyā ṭhānesūti kāyānupassanāvasena cuddasasuṭhānesu, vedanānupassanāvasena ekasmiṃ ṭhāne, tathā cittānupassanāvasena, dhammānupassanāvasena pañcasu ṭhānesūti evaṃ ekavīsatiyā ṭhānesu. Kammaṭṭhānaṃ arahatte pakkhipitvāti catusaccakammaṭṭhānaṃ yathā arahattaṃ pāpeti, evaṃ desanāvasena arahatte pakkhipitvā. Suvaṇṇacaṅkoṭakasuvaṇṇamañjūsāsu pakkhittāni sumanacampakādinānāpupphāni maṇiputtādisattaratanāni ca yathā bhājanasampattiyā savisesaṃ sobhanti, kiccakarāni ca honti manuññābhāvato, evaṃ sīladassanādisampattiyā bhājanavisesabhūtāya kururaṭṭhavāsiparisāya desitā ca bhagavato ayaṃ desanā bhiyyosomattāya sobhati, kiccakārī ca hotīti imamatthaṃ dasseti ‘‘yathā hi puriso’’tiādinā. Etthāti kururaṭṭhe.

Pakatiyāti sarasato, imissā satipaṭṭhānasuttadesanāya pubbepīti adhippāyo. Anuyuttā viharanti satthu desanānusāratoti adhippāyo. Vissaṭṭhaattabhāvanāti aniccādivasena kismiñci yonisomanasikāre cittaṃ aniyojetvā rūpādiārammaṇe abhirativasena vissaṭṭhacittena bhavituṃ na vaṭṭati, pamādavihāraṃ pahāya appamattena bhavitabbanti adhippāyo.

Ekāyanoti ettha ayana-saddo maggapariyāyo. Na kevalamayanameva, atha kho aññepi bahū maggapariyāyāti paduddhāraṃ karonto ‘‘maggassa hī’’tiādi vatvā yadi maggapariyāyo ayana-saddo, kasmā puna maggoti vuttanti codanaṃ sandhāyāha ‘‘tasmā’’tiādi. Tattha ekamaggoti eko eva maggo. Na hi nibbānagāmī maggo añño atthīti. Nanu satipaṭṭhānaṃ idha ‘‘maggo’’ti adhippetaṃ, tadaññe ca bahū maggadhammā atthīti? Saccaṃ atthi, te pana satipaṭṭhānaggahaṇeneva gahitā tadavinābhāvato. Tathā hi ñāṇavīriyādayo niddese gahitā. Uddese pana satiyā eva gahaṇaṃ veneyyajjhāsayavasenāti daṭṭhabbaṃ. Na dvedhāpathabhūtoti iminā imassa maggassa anekamaggatābhāvaṃ viya anibbānagāmibhāvābhāvañca dasseti. Ekenāti asahāyena. Asahāyatā ca duvidhā attadutiyatābhāvena vā, yā ‘‘vūpakaṭṭhakāyatā’’ti vuccati, taṇhādutiyatābhāvena vā, yā ‘‘pavivittacittatā’’ti vuccati. Tenāha ‘‘vūpakaṭṭhena pavivittacittenā’’ti. Seṭṭhopi loke ‘‘eko’’ti vuccati ‘‘yāva pare ekato karosī’’tiādīsūti āha ‘‘ekassāti seṭṭhassā’’ti. Yadi saṃsārato nissaraṇaṭṭho ayanaṭṭho aññesampi upanissayasampannānaṃ sādhāraṇo kathaṃ bhagavatoti āha ‘‘kiñcāpī’’tiādi. Imasmiṃ khoti ettha kho-saddo avadhāraṇe, tasmā imasmiṃ yevāti attho. Desanābhedoyeva heso, yadidaṃ maggoti vā ayanoti vā. Tenāha ‘‘attho paneko’’ti.

Nānāmukhabhāvanānayappavattoti kāyānupassanādimukhena tatthāpi ānāpānādimukhena bhāvanānayena pavatto. Ekāyananti ekagāminaṃ, nibbānagāminanti attho. Nibbānañhi adutiyattā seṭṭhattā ca ‘‘eka’’nti vuccati. Yathāha ‘‘ekañhi saccaṃ na dutīyamatthī’’ti (su. ni. 890) ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti (a. ni. 4.34; itivu. 90) ca. Khayo eva antoti khayanto, jātiyā khayantaṃ diṭṭhavāti jātikhayantadassī. Avibhāgena sabbepi satte hitena anukampatīti hitānukampī. Atariṃsūti tariṃsu. Pubbeti purimakā buddhā, pubbe vā atītakāle.

Tanti taṃ tesaṃ vacanaṃ, taṃ vā kiriyāvuttivācakattaṃ na yujjati. Na hi saṅkheyyappadhānatāya sattavācino eka-saddassa kiriyāvuttivācakatā atthi. ‘‘Sakimpi uddhaṃ gaccheyyā’’tiādīsu (a. ni. 7.72) viya ‘‘sakiṃ ayano’’ti iminā byañjanena bhavitabbaṃ. Evaṃ atthaṃ yojetvāti evaṃ padatthaṃ yojetvā. Ubhayathāpīti purimanayena pacchimanayena ca. Na yujjati idhādhippetamaggassa anekavāraṃ pavattisabbhāvato. Tenāha ‘‘kasmā’’tiādi. Anekavārampi ayatīti purimanayassa, anekañcassa ayanaṃ hotīti pacchimanayassa ca paṭikkhepo.

Imasmiṃ padeti ‘‘ekāyano ayaṃ bhikkhave maggo’’ti imasmiṃ vākye, imasmiṃ vā ‘‘pubbabhāgamaggo lokuttaramaggo’’ti saṃsayaṭṭhāne. Missakamaggoti lokiyena missako lokuttaramaggo. Visuddhiādīnaṃ nippariyāyahetuṃ saṅgaṇhanto ācariyatthero ‘‘missakamaggo’’ti āha, itaro pariyāyahetu idhādhippetoti ‘‘pubbabhāgamaggo’’ti.

Saddaṃ sutvāvāti ‘‘kālo, bhante, dhammassavanāyā’’ti kālārocanasaddaṃ sutvā. Evaṃ ukkhipitvāti. Evaṃ ‘‘madhuraṃ imaṃ kuhiṃ chaḍḍemā’’ti achaḍḍentā ucchubhāraṃ viya paggahetvā na vicaranti. Āluḷetīti viluḷito ākulo hotīti attho. Ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggoti. Ettāvatā idhādhippetatthe siddhe tasseva alaṅkāratthaṃ so pana yassa pubbabhāgamaggo, taṃ dassetuṃ ‘‘maggānaṭṭhaṅgiko’’tiādikā gāthāpi paṭisambhidāmaggatova ānetvā ṭhapitā.

Nibbānagamanaṭṭhenāti nibbānaṃ gacchati adhigacchati etenāti nibbānagamanaṃ, so eva aviparītasabhāvatāya attho, tena nibbānagamanaṭṭhena, nibbānādhigamupāyatāyāti attho. Magganīyaṭṭhenāti gavesitabbatāya, ‘‘gamanīyaṭṭhenā’’ti vā pāṭho, upagantabbattāti attho. Rāgādīhīti. Iminā rāgadosamohānaṃyeva gahaṇaṃ ‘‘rāgo malaṃ, doso malaṃ, moho mala’’nti (vibha. 924) vacanato. ‘‘Abhijjhāvisamalobhādīhī’’ti pana iminā sabbesampi upakkilesānaṃ saṅgaṇhanatthaṃ te visuṃ uddhaṭā. Sattānaṃ visuddhiyāti vuttassa atthassa ekantikataṃ dassento ‘‘tathā hī’’tiādimāha. Kāmaṃ ‘‘visuddhiyā’’ti sāmaññajotanā, cittavisuddhi eva panettha adhippetāti dassetuṃ ‘‘rūpamalavasena panā’’tiādi vuttaṃ. Na kevalaṃ aṭṭhakathāvacanameva, atha kho idamettha āhaccabhāsitanti dassento ‘‘tathā hī’’tiādimāha.

Sā panāyaṃ cittavisuddhi sijjhamānā yasmā sokādīnaṃ anuppādāya saṃvattati, tasmā vuttaṃ ‘‘sokaparidevānaṃ samatikkamāyā’’tiādi. Tattha socanaṃ ñātibyasanādinimittaṃ cetaso santāpo antonijjhānaṃ soko. Ñātibyasanādinimittameva sokādhikatāya ‘‘kahaṃ, ekaputtaka, kahaṃ, ekaputtakā’’ti paridevavasena lapanaṃ paridevo, āyatiṃ anuppajjanaṃ idha samatikkamoti āha ‘‘pahānāyā’’ti. Taṃ panassa samatikkamāvahataṃ nidassanavasena dassento ‘‘ayaṃ hī’’tiādimāha.

Tattha yaṃ pubbe taṃ visodhehīti atītesu khandhesu taṇhāsaṃkilesavisodhanaṃ vuttaṃ. Pacchāti parato. Teti tuyhaṃ. Māhūti mā ahu. Kiñcananti rāgādikiñcanaṃ. Etena anāgatesu khandhesu saṃkilesavisodhanaṃ vuttaṃ. Majjheti tadubhayavemajjhe. No ce gahessasīti na upādiyissasi ce. Etena paccuppanne khandhapabandhe upādānappavatti vuttā. Upasanto carissasīti evaṃ addhattayagatasaṃkilesavisodhane sati nibbutasabbapariḷāhatāya upasanto hutvā viharissasīti arahattanikūṭena gāthaṃ niṭṭhapesi. Tenāha ‘‘imaṃ gātha’’ntiādi.

Puttāti orasā, aññepi vā ye keci. Pitāti janako. Bandhavāti ñātakā. Ayañhettha attho – puttā vā pitā vā bandhavā vā antakena maccunā adhipannassa abhibhūtassa maraṇato tāṇāya na honti, tasmā natthi ñātīsu tāṇatāti. Na hi ñātīnaṃ vasena maraṇato ārakkhā atthi, tasmā paṭācāre ‘‘ubho puttā kālakatā’’tiādinā (apa. therī 2.2.498) mā niratthakaṃ paridevi, dhammaṃyeva pana yāthāvato passāti adhippāyo.

Sotāpattiphale patiṭṭhitāti yathānulomaṃ pavattitāya sāmukkaṃsikāya dhammadesanāya pariyosāne sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhahi. Kathaṃ panāyaṃ satipaṭṭhānamaggavasena sotāpattiphale patiṭṭhāsīti āha ‘‘yasmā panā’’tiādi. Na hi catusaccakammaṭṭhānakathāya vinā sāvakānaṃ ariyamaggādhigamo atthi. ‘‘Imaṃ gāthaṃ sutvā’’ti pana idaṃ sokavinodanavasena pavattitāya gāthāya paṭhamaṃ sutattā vuttaṃ. Esa nayo itaragāthāyapi. Bhāvanāti paññābhāvanā. Sā hi idhādhippetā. Tasmāti yasmā rūpādīnaṃ aniccādito anupassanāpi satipaṭṭhānabhāvanā, tasmā. Tepīti santatimahāmattapaṭācārā.

Pañcasate coreti satasatacoraparivāre pañca core paṭipāṭiyā pesesi. Te araññaṃ pavisitvā theraṃ pariyesantā anukkamena therassa samīpe samāgacchiṃsu. Tenāha ‘‘te gantvā theraṃ parivāretvā nisīdiṃsū’’ti. Vedanaṃ vikkhambhetvā pītipāmojjaṃ uppajjīti sambandho. Therassa hi sīlaṃ paccavekkhato suparisuddhaṃ sīlaṃ nissāya uḷāraṃ pītipāmojjaṃ uppajjamānaṃ ūruṭṭhibhedajanitaṃ dukkhavedanaṃ vikkhambhesi. Pādānīti pāde. Saññapessāmīti saññattiṃ karissāmi. Aḍḍiyāmīti jigucchāmi. Harāyāmīti lajjāmi. Vipassisanti sammasiṃ.

Pacalāyantānanti pacalāyanaṃ niddaṃ upagatānaṃ. Vatasampannoti dhutacaraṇasampanno. Pamādanti pacalāyanaṃ sandhāyāha. Oruddhamānasoti uparuddhaadhicitto. Pañjarasminti sarīre. Sarīrañhi nhārusambandhaaṭṭhisaṅghātatāya idha ‘‘pañjara’’nti vuttaṃ.

Pītavaṇṇāya paṭākāya pariharaṇato mallayuddhacittakatāya ca pītamallo. Tīsu rajjesūti paṇḍucoḷagoḷarajjesu. Mallā sīhaḷadīpe sakkārasammānaṃ labhantīti tambapaṇṇidīpaṃ āgamma. Taṃyeva aṅkusaṃ katvāti ‘‘rūpādayo ‘mamā’ti na gahetabbā’’ti na tumhākavaggena (saṃ. ni. 3.33-34) pakāsitamatthaṃ attano cittamattahatthino aṅkusaṃ katvā. Jaṇṇukehi caṅkamati ‘‘nisinne niddāya avasaro hotī’’ti. Byākaritvāti attano vīriyārambhassa saphalatāpavedanamukhena sabrahmacārīnaṃ ussāhaṃ janento aññaṃ byākaritvā. Bhāsitanti vacanaṃ. Kassa pana tanti āha ‘‘buddhaseṭṭhassa, sabbalokaggavādino’’ti. Na tumhākantiādi tassa pavattiākāradassanaṃ. Tayidaṃ me saṅkhārānaṃ accantavūpasamakāraṇanti dassento ‘‘aniccā vatā’’ti gāthaṃ āhari. Tena idānāhaṃ saṅkhārānaṃ khaṇe khaṇe bhaṅgasaṅkhātassa rogassa abhāvena arogo parinibbutoti dasseti.

Assāti sakkassa. Upapattīti devūpapatti. Punapākatikāva ahosi sakkabhāveneva upapannattā. Subrahmāti evaṃ nāmo. Accharānaṃ nirayūpapattiṃ disvā tato pabhuti satataṃ pavattamānaṃ attano cittutrāsaṃ sandhāyāha ‘‘niccaṃ utrastamidaṃ citta’’ntiādi. Tattha utrastanti santastaṃ bhītaṃ. Ubbigganti saṃviggaṃ. Utrastanti vā saṃviggaṃ. Ubbigganti bhayavasena saha kāyena sañcalitaṃ. Anuppannesūti anāgatesu. Kicchesūti dukkhesu. Nimittatthe bhummavacanaṃ, bhāvīdukkhapavattinimittanti attho. Uppatitesūti uppannesu kicchesūti yojanā, tadā attano parivārassa uppannadukkhanimittanti adhippāyo.

Bojjhāti bodhito, ariyamaggatoti attho. Aññatrāti ca padaṃ apekkhitvā nissakkavacanaṃ, tasmā bodhiṃ ṭhapetvāti attho. Esa nayo sesesupi. Tapasāti tapokammato. Tena maggādhigamassa upāyabhūtaṃ dhutaṅgasevanādisallekhapaṭipadaṃ dasseti. Indriyasaṃvarāti manacchaṭṭhānaṃ indriyānaṃ saṃvaraṇato. Etena satisaṃvarasīsena sabbampi saṃvarasīlaṃ, lakkhaṇahāranayena vā sabbampi catupārisuddhisīlaṃ dasseti. Sabbanissaggāti sabbupadhinissajjanato sabbakilesappahānato. Kilesesu hi nissaṭṭhesu kammavaṭṭaṃ vipākavaṭṭañca nissaṭṭhameva hotīti. Sotthinti khemaṃ anupaddavataṃ.

Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenāti ñāyo, ariyamaggoti āha ‘‘ñāyo vuccati ariyo aṭṭhaṅgiko maggo’’ti. Taṇhāvānavirahitattāti taṇhāsaṅkhātavānavivittattā. Taṇhā hi khandhehi khandhaṃ, kammunā vā phalaṃ, sattehi vā dukkhaṃ vinati saṃsibbatīti vānanti vuccati. Tayidaṃ natthi ettha vānaṃ, na vā etasmiṃ adhigate puggalassa vānanti nibbānaṃ, asaṅkhatā dhātu. Parapaccayena vinā paccakkhakaraṇaṃ sacchikiriyāti āha ‘‘attapaccakkhatāyā’’ti.

Nanu ‘‘visuddhiyā’’ti cittavisuddhiyā adhippetattā visuddhiggahaṇenevettha sokasamatikkamādayopi gahitā eva honti, te puna kasmā gahitāti anuyogaṃ sandhāya ‘‘tattha kiñcāpī’’tiādi vuttaṃ. Sāsanayuttikovideti saccapaṭiccasamuppādādilakkhaṇāyaṃ dhammanītiyaṃ cheke. Taṃ taṃ atthaṃ ñāpetīti ye ye bodhaneyyapuggalā saṅkhepavitthārādivasena yathā yathā bodhetabbā, attano desanāvilāsena bhagavā te te tathā tathā bodhento taṃ tamatthaṃ ñāpeti. Taṃ taṃ pākaṭaṃ katvā dassentoti atthāpattiṃ agaṇento taṃ taṃ atthaṃ pākaṭaṃ katvā dassento. Na hi sammāsambuddhā atthāpattiñāpakādisādhanīyavacanāti. Saṃvattatīti jāyati, hotīti attho. Yasmā anatikkantasokaparidevassa na kadāci cittavisuddhi atthi sokaparidevasamatikkamamukheneva cittavisuddhiyā ijjhanato, tasmā āha ‘‘sokaparidevānaṃ samatikkamena hotī’’ti. Yasmā pana domanassapaccayehi dukkhadhammehi puṭṭhaṃ puthujjanaṃ sokādayo abhibhavanti, pariññātesu ca tesu te na honti, tasmā vuttaṃ ‘‘sokaparidevānaṃ samatikkamo dukkhadomanassānaṃ atthaṅgamenā’’ti. Ñāyassāti aggamaggassa tatiyamaggassa ca. Tadadhigamena hi yathākkamaṃ dukkhadomanassānaṃ atthaṅgamo. Sacchikiriyābhisamayasahabhāvīpi itarābhisamayo tadavinābhāvato sacchikiriyābhisamayahetuko viya vutto ‘‘ñāyassādhigamo nibbānassa sacchikiriyāyā’’ti. Phalañāṇena vā paccakkhakaraṇaṃ sandhāya vuttaṃ ‘‘nibbānassa sacchikiriyāyā’’ti. Sampadānavacanañcetaṃ daṭṭhabbaṃ.

Vaṇṇabhaṇananti pasaṃsāvacanaṃ. Tayidaṃ na idheva, atha kho aññatthāpi satthā akāsiyevāti dassento ‘‘yatheva hī’’tiādimāha. Tatthaādimhi kalyāṇaṃ, ādi vā kalyāṇaṃ etassāti ādikalyāṇaṃ. Sesapadadvayepi eseva nayo. Atthasampattiyā sātthaṃ. Byañjanasampattiyā sabyañjanaṃ. Sīlādipañcadhammakkhandhapāripūrito upanetabbassa abhāvā ca kevalaparipuṇṇaṃ. Nirupakkilesato apanetabbassa abhāvā ca parisuddhaṃ. Seṭṭhacariyabhāvato sāsana brahmacariyaṃ maggabrahmacariyañca vo pakāsessāmīti ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.147) vuttanayena veditabbo. Ariyavaṃsāti ariyānaṃ buddhādīnaṃ vaṃsā paveṇiyo. Aggaññāti ‘‘aggā’’ti jānitabbā sabbavaṃsehi seṭṭhabhāvato. Rattaññāti ‘‘cirarattā’’ti jānitabbā. Vaṃsaññāti ‘‘buddhādīnaṃ vaṃsā’’ti jānitabbā. Porāṇāti purātanā anadhunātanattā. Asaṃkiṇṇāti avikiṇṇā anapanītā. Asaṃkiṇṇapubbāti ‘‘kiṃ imehī’’ti ariyehi na apanītapubbā. Na saṃkīyantīti idānipi tehi na apanīyanti. Na saṃkīyissantīti anāgatepi tehi na apanīyissanti. Appaṭikuṭṭhā…pe… viññūhīti ye loke viññū samaṇabrāhmaṇā, tehi apaccakkhatā aninditā, agarahitāti attho. Visuddhiyātiādīhīti visuddhiādidīpanehi. Padehīti vākyehi, visuddhiatthatādibhedabhinnehi vā dhammakoṭṭhāsehi.

Upaddaveti anatthe. Visuddhinti visujjhanaṃ saṃkilesappahānaṃ. Vācuggatakaraṇaṃ uggaho. Pariyāpuṇanaṃ paricayo. Atthassa hadaye ṭhapanaṃ dhāraṇaṃ. Parivattanaṃ vācanaṃ. Gandhārakoti gandhāradese uppanno. Pahontīti sakkonti aniyyānamaggāti micchāmaggā, micchattaniyatāniyatamaggāpi vā. Suvaṇṇanti kūṭasuvaṇṇampi vuccati. Paṇīti kācamaṇipi. Muttāti veḷujāpi. Pavāḷanti pallavopi vuccatīti rattajambunadādipadehi te visesitā.

Na tato heṭṭhāti (saṃ. ni. ṭī. 2.5.367; dī. ni. ṭī. 2.373) idhādhippetakāyādīnaṃ vedanādisabhāvattābhāvā, kāyavedanācittavimuttassa tebhūmakadhammassa visuṃ vipallāsavatthantarabhāvena gahitattā ca heṭṭhāgahaṇesu vipallāsavatthūnaṃ aniṭṭhānaṃ sandhāya vuttaṃ, pañcamassa pana vipallāsavatthuno abhāvā ‘‘na uddha’’nti āha. Ārammaṇavibhāgena hettha satipaṭṭhānavibhāgoti. Tayo satipaṭṭhānāti satipaṭṭhānasaddassa atthuddhāradassanaṃ, na idha pāḷiyaṃ vuttassa satipaṭṭhānasaddassa atthadassananti. Ādīsu hi satigocaroti ettha ādi-saddena ‘‘phassasamudayā vedanānaṃ samudayo, nāmarūpasamudayā cittassa samudayo, manasikārasamudayā dhammānaṃ samudayo’’ti satipaṭṭhānāti vuttānaṃ satigocarānaṃ pakāsake suttapadese saṅgaṇhāti. Evaṃ paṭisambhidāpāḷiyampi (paṭi. ma. 3.34) avasesapāḷippadesadassanattho ādi-saddo daṭṭhabbo. Satiyā paṭṭhānanti satiyā patiṭṭhātabbaṭṭhānaṃ. Dānādīni satiyā karontassa rūpādīni kasiṇādīni ca satiyā ṭhānaṃ hontīti taṃnivāraṇatthamāha ‘‘padhānaṃ ṭhāna’’nti. Pa-saddo hi idha ‘‘paṇītā dhammā’’tiādīsu (dha. sa. 14 tikamātikā) viya padhānatthadīpakoti adhippāyo.

Ariyoti ariyaṃ sabbasattaseṭṭhaṃ sammāsambuddhamāha. Etthāti etasmiṃ saḷāyatanavibhaṅgasutte (ma. ni. 3.311). Suttekadesena hi suttaṃ dasseti. Tattha hi –

‘‘Tayo satipaṭṭhānā yadariyo…pe… marahatīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya ‘‘idaṃ vo hitāya idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ, yadariyo…pe… arahati.

Puna caparaṃ, bhikkhave, satthā…pe… idaṃ vo sukhāyāti. Tassa ekacce sāvakā na sussūsanti…pe… vattanti. Ekacce sāvakā sussūsanti…pe… na ca vokkamma satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, na ceva attamano hoti, na ca attamanataṃ paṭisaṃvedeti. Anattamanatañca attamanatañca tadubhayaṃ abhinivajjetvā upekkhato viharati sato sampajāno. Idaṃ vuccati, bhikkhave, dutiyaṃ satipaṭṭhānaṃ…pe… arahati.

Puna caparaṃ…pe… sukhāyāti. Tassa sāvakā sussūsanti…pe… vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ vuccati, bhikkhave, tatiyaṃ satipaṭṭhānaṃ…pe… arahatī’’ti (ma. ni. 3.311) –

Evaṃ paṭighānunayehi anavassutatā, niccaṃ upaṭṭhitassatitāya tadubhayavītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Buddhānaṃyeva hi niccaṃ upaṭṭhitassatitā hoti āveṇikadhammabhāvato, na paccekabuddhādīnaṃ. Pa-saddo ārambhaṃ joteti, ārambho ca pavattīti katvā āha ‘‘pavattayitabbatoti attho’’ti. Satiyā karaṇabhūtāya paṭṭhānaṃ paṭṭhapetabbaṃ satipaṭṭhānaṃ. Ana-saddo hi bahulavacanena kammatthopi hotīti.

Tathāssa kattuatthopi labbhatīti ‘‘patiṭṭhātīti paṭṭhāna’’nti vuttaṃ. Tattha pa-saddo bhūsatthavisiṭṭhaṃ pakkhandhanaṃ dīpetīti ‘‘okkantitvā pakkhanditvā pavattatīti attho’’ti āha. Puna bhāvatthaṃ sati-saddaṃ paṭṭhāna-saddañca vaṇṇento ‘‘atha vā’’tiādimāha. Tena purimavikappe sati-saddo paṭṭhāna-saddo ca katthuatthoti viññāyati. Saraṇaṭṭhenāti cirakatassa cirabhāsitassa ca anussaraṇaṭṭhena. Idanti yaṃ ‘‘satiyeva satipaṭṭhāna’’nti vuttaṃ, idaṃ idha imasmiṃ suttapadese adhippetaṃ.

Yadi evanti yadi sati eva satipaṭṭhānaṃ, sati nāma eko dhammo, evaṃ sante kasmā ‘‘satipaṭṭhānā’’ti bahuvacananti āha ‘‘satibahuttā’’tiādi. Yadi bahukā etā satiyo, atha kasmā ‘‘maggo’’ti ekavacananti yojanā. Maggaṭṭhenāti niyyānaṭṭhena. Niyyāniko hi maggadhammo, teneva niyyānikabhāvena ekattupagato ekantato nibbānaṃ gacchati, atthikehi ca tadatthaṃ maggīyatīti attanāva pubbe vuttaṃ paccāharati ‘‘vuttañceta’’nti. Tattha catassopi cetāti kāyānupassanādivasena catubbidhāpi ca etā satiyo. Aparabhāgeti ariyamaggakkhaṇe. Kiccaṃ sādhayamānāti pubbabhāge kāyādīsu ārammaṇesu subhasaññādividhamanena visuṃ visuṃ pavattitvā maggakkhaṇe sakiṃyeva tattha catubbidhassapi vipallāsassa samucchedavasena pahānakiccaṃ sādhayamānā ārammaṇakaraṇavasena nibbānaṃ gacchanti. Catubbidhakiccasādhaneneva hettha bahuvacananiddeso. Evañca satīti maggaṭṭhena ekattaṃ upādāya ‘‘maggo’’ti ekavacanena ārammaṇabhedena catubbidhataṃ upādāya ‘‘cattāro’’ti ca vattabbatāya sativijjamānattā. Vacanānusandhinā ‘‘ekāyano aya’’ntiādikā desanā sānusandhikāva, na ananusandhikāti adhippāyo. Vuttamevatthaṃ nidassanena paṭipādetuṃ ‘‘mārasenappamaddana’’nti suttapadaṃ (saṃ. ni. 5.224) ānetvā ‘‘yathā’’tiādinā nidassanaṃ saṃsandeti. Tasmātiādi nigamanaṃ.

Visesato kāyo ca vedanā ca assādassakāraṇanti tappahānatthaṃ tesu taṇhāvatthūsu oḷārikasukhumesu asubhadukkhabhāvadassanāni mandatikkhapaññehi taṇhācaritehi sukarānīti tāni tesaṃ ‘‘visuddhimaggo’’ti vuttāni tathā ‘‘niccaṃ attā’’ti abhinivesavatthutāya diṭṭhiyā visesakāraṇesu cittadhammesu aniccānattatādassanāni sarāgādivasena saññāphassādivasena nīvaraṇādivasena ca nātippabhedaatippabhedagatesu tesu tappahānatthaṃ mandatikkhapaññānaṃ diṭṭhicaritānaṃ sukarānīti tesaṃ tāni ‘‘visuddhimaggo’’ti vuttāni. Ettha ca yathā cittadhammānampi taṇhāya vatthubhāvo sambhavati, tathā kāyavedanānampi diṭṭhiyāti satipi nesaṃ catunnampi taṇhādiṭṭhiyā vatthubhāve yo yassa sātisayapaccayo, taṃdassanatthaṃ visesaggahaṇaṃ katanti daṭṭhabbaṃ. Tikkhapaññasamathayāniko oḷārikārammaṇaṃ pariggaṇhanto tattha aṭṭhatvā jhānaṃ samāpajjitvā vuṭṭhāya vedanaṃ pariggaṇhātīti vuttaṃ. ‘‘Oḷārikārammaṇe asaṇṭhahanato’’ti. Vipassanāyānikassa pana sukhume citte dhammesu ca cittaṃ pakkhandatīti cittadhammānupassanānaṃ mandatikkhapaññāvipassanāyānikānaṃ visuddhimaggatā vuttā.

Tesaṃ tatthāti ettha tattha-saddassa ‘‘pahānattha’’nti etena yojanā. Parato tesaṃ tatthāti etthāpi esevanayo. Pañca kāmaguṇā savisesā kāye labbhantīti visesena kāyo kāmoghassa vatthu, bhavesu sukhaggahaṇavasena bhavassādo hoti bhavoghassa vedanā vatthu, santatighanagahaṇavasena visesato citte attābhiniveso hotīti diṭṭhoghassa cittaṃ vatthu, dhammesu vinibbhogassa dukkarattā dhammānaṃ dhammamattatāya duppaṭivijjhattā sammoho hotīti avijjoghassa dhammā vatthu, tasmā tesaṃ pahānatthaṃ cattārova vuttā.

Yadaggena ca kāyo kāmoghassa vatthu, tadaggena abhijjhākāyaganthassa vatthu, dukkhāya vedanāya paṭighānusayo anusetīti dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhabhūtā vedanā visesena byāpādakāyaganthassa vatthu, citte niccaggahaṇavasena sassatassa attano sīlena suddhītiādi parāmasanaṃ hotīti sīlabbataparāmāsassa cittaṃ vatthu, nāmarūpaparicchedena bhūtaṃ bhūtato apassantassa bhavavibhavadiṭṭhisaṅkhāto idaṃsaccābhiniveso hotīti tassa dhammā vatthu, sukhavedanāssādavasena paralokanirapekkho ‘‘natthi dinna’’ntiādikaṃ parāmāsaṃ uppādetīti diṭṭhupādānassa vedanā vatthu santatighanagahaṇavasena sarāgādicitte sammoho hotīti mohāgatiyā cittaṃ vatthu, dhammasabhāvānavabodhena bhayaṃ hotīti bhayāgatiyā dhammā vatthu. Ye panettha avuttā, tesaṃ vuttanayena vatthubhāvo yojetabbo. Tathā hi oghesu vuttanayā eva yogāsavesupi yojanā atthato abhinnattā. Tathā paṭhamoghatatiyacatutthaganthayojanāya vuttanayā eva kāyacittadhammānaṃ itarūpādānavatthutā yojanā, tathā kāmoghabyāpādakāyaganthayojanāya vuttanayā eva kāyavedanānaṃ chandadosāgati vatthutā yojanā vā.

‘‘Āhārasamudayā kāyasamudayo, phassasamudayā vedanāsamudayo, (saṃ. ni. 5.408) saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa’’nti (ma. ni. 3.126; udā. 1; vibha. 225) vacanato kāyādīnaṃ samudayabhūtā kabaḷīkārāhāraphassamanosañcetanāviññāṇāhārā kāyādiparijānanena pariññātā hontīti āha ‘‘catubbidhāhārapariññattha’’nti pakaraṇanayoti nettipakaraṇavasena suttantasaṃvaṇṇanānayo.

Saraṇavasenāti kāyādīnaṃ kusalādidhammānañca upadhāraṇavasena. Saranti gacchanti nibbānaṃ etāyāti satīti imasmiṃ atthe ekatte ekasabhāve nibbāne samosaraṇaṃ samāgamo ekattasamosaraṇaṃ. Etadeva hi dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Ekanibbānapavesahetubhūtā vā samānatā eko satipaṭṭhānassa bhāvo ekattaṃ, tattha samosaraṇaṃ taṃsabhāgatā ekattasamosaraṇaṃ. Ekanibbānapavesahetubhāvaṃ pana dassetuṃ ‘‘yathā hī’’tiādimāha. Etasmiṃ atthe saraṇekattasamosaraṇāni saheva satipaṭṭhānekabhāvassa kāraṇatthena vuttānīti daṭṭhabbāni, purimasmiṃ visuṃ. Saraṇavasenāti vā ‘‘gamanavasenā’’ti atthe sati tadeva gamanaṃ samosaraṇanti, samosaraṇe vā satisaddatthavasena avuccamāne dhāraṇatāva satīti satisaddatthantarābhāvā purimaṃ satibhāvassa kāraṇaṃ, pacchimaṃ ekabhāvassāti nibbānasamosaraṇepi sahitāneva tāni satipaṭṭhānekabhāvassa kāraṇāni vuttāni honti. Cuddasavidhena, navavidhena, soḷasavidhena, pañcavidhenāti idaṃ upari pāḷiyaṃ (ma. ni. 1.107) āgatānaṃ ānāpānapabbādīnaṃ vasena vuttaṃ, tesaṃ pana antarabhedavasena tadanugatabhedavasena ca bhāvanāya anekavidhatā labbhatiyeva. Catūsu disāsu uṭṭhānakabhaṇḍasadisatā kāyānupassanāditaṃtaṃsatipaṭṭhānabhāvanānubhāvassa daṭṭhabbā.

‘‘Gocare, bhikkhave, caratha sake pettike visaye’’tiādivacanato (dī. ni. 3.80; saṃ. ni. 5.372) bhikkhugocarā ete dhammā, yadidaṃ kāyānupassanādayo. Tattha yasmā kāyānupassanādipaṭipattiyā bhikkhu hoti, tasmā ‘‘kāyānupassī viharatī’’tiādinā bhikkhuṃ dasseti, bhikkhumhi taṃ niyamatoti āha ‘‘paṭipattiyā bhikkhubhāvadassanato’’ti. Satthu cariyānuvidhāyakattā sakalasāsanasampaṭiggāhakattā ca sabbappakārāya anusāsaniyā bhājanabhāvo.

Samaṃ careyyāti kāyādivisamacariyaṃ pahāya kāyādīhi samaṃ careyya. Rāgādivūpasamena santo. Indriyadamena danto. Catumagganiyāmena niyato. Seṭṭhacaritāya brahmacārī. Kāyadaṇḍādioropanena nidhāya daṇḍaṃ. Ariyabhāve ṭhito so evarūpo bāhitapāpasamitapāpabhinnakilesatāhi brāhmaṇo samaṇo bhikkhūti veditabbo.

‘‘Ayañceva kāyo bahiddho ca nāmarūpa’’ntiādīsu (dī. ni. ṭī. 2.373) khandhapañcakaṃ, ‘‘sukhañca kāyena paṭisaṃvedetī’’tiādīsu (ma. ni. 1.271, 287; pārā. 11) nāmakāyo kāyoti vuccatīti tato visesanatthaṃ ‘‘kāyeti rūpakāye’’ti āha.

Asammissatoti ‘‘vedanādayopi ettha sitā ettha paṭibaddhā’’ti kāye vedanādianupassanāpasaṅgepi āpanne tato asammissatoti attho. Samūhavisayatāya cassa kāya-saddassa samudāyupādānatāya ca asubhākārassa ‘‘kāye’’ti ekavacanaṃ, tathā ārammaṇādivibhāgena anekabhedabhinnampi cittaṃ cittabhāvasāmaññena ekajjhaṃ gahetvā ‘‘citte’’ti ekavacanaṃ, vedanā pana sukhādibhedabhinnā visuṃ visuṃ anupassitabbāti dassentena ‘‘vedanāsū’’ti bahuvacanena vuttā, tatheva ca niddeso pavattito, dhammā ca paropaṇṇāsabhedā anupassitabbākārena ca anekabhedā evāti tepi bahuvacanavaseneva vuttā. Avayavīgāha-samaññātidhāvana-sārādānābhinivesanisedhanatthaṃ kāyaṃ aṅgapaccaṅgehi, tāni ca kesādīhi, kesādike ca bhūtupādāyarūpehi vinibbhujjanto ‘‘tathā na kāye’’tiādimāha. Pāsādādinagarāvayavasamūhe avayavīvādinopi avayavīgāhaṃ na karonti, nagaraṃ nāma koci attho atthīti pana kesañci samaññātidhāvanaṃ siyāti itthipurisādisamaññātidhāvane nagaranidassanaṃ vuttaṃ. Aṅgapaccaṅgasamūho, kesalomādisamūho bhūtupādāyasamūho ca yathāvuttasamūhe tabbinimutto kāyopi nāma koci natthi, pageva itthiādayoti āha ‘‘kāyo vā…pe… dissatī’’ti. Koci dhammoti iminā sattajīvādiṃ paṭikkhipati, avayavī pana kāyapaṭikkhepeneva paṭikkhittoti. Yadi evaṃ kathaṃ kāyādisaññābhidhānānītiāha ‘‘yathāvutta…pe… karontī’’ti.

Yaṃ passati itthiṃ purisaṃ vā. Nanu cakkhunā itthipurisadassanaṃ natthīti? Saccametaṃ, ‘‘itthiṃ passāmi, purisaṃ passāmī’’ti pana pavattasaññāya vasena ‘‘yaṃ passatī’’ti vuttaṃ. Micchādassanena vā diṭṭhiyā yaṃ passati, na taṃ diṭṭhaṃ, taṃ rūpāyatanaṃ na hotīti attho viparītaggāhavasena micchāparikappitarūpattā. Atha vā taṃ kesādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ na hoti acakkhuviññāṇaviññeyyattā, diṭṭhaṃ vā taṃ na hoti. Yaṃ diṭṭhaṃ taṃ na passatīti yaṃ rūpāyatanaṃ kesādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ, taṃ paññācakkhunā bhūtato na passatīti attho. Apassaṃ bajjhateti imaṃ attabhāvaṃ yathābhūtaṃ paññācakkhunā apassanto ‘‘etaṃ mama, esohamasmi, eso me atto’’ti kilesabandhanena bajjhati.

Na aññadhammānupassīti na aññasabhāvānupassī, asubhādito aññākārānupassī na hotīti attho. Kiṃ vuttaṃ hotītiādinā tamevatthaṃ pākaṭaṃ karoti. Pathavīkāyanti kesādikoṭṭhāsapathaviṃ dhammasamūhattā ‘‘kāyo’’ti vadati, lakkhaṇapathavimeva vā anekappabhedaṃ sakalasarīragataṃ pubbāpariyabhāvena ca pavattamānaṃ samūhavasena gahetvā ‘‘kāyo’’ti vadati. Āpokāyantiādīsupi eseva nayo.

Evaṃ gahetabbassāti ‘‘ahaṃ mama’’nti evaṃ attattaniyabhāvena andhabālehi gahetabbassa. Idāni sattannaṃ anupassanākārānampi vasena kāyānupassanaṃ dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Tattha aniccato anupassatīti catusamuṭṭhānikakāyaṃ ‘‘anicca’’nti anupassati, evaṃ passanto evaṃ cassa aniccākārampi anupassatīti vuccati. Tathābhūtassa cassa niccaggāhassa lesopi na hotīti vuttaṃ ‘‘no niccato’’ti tathāhesa ‘‘niccasaññaṃ pajahatī’’ti (paṭi. ma. 3.35) vutto. Ettha ca ‘‘aniccato eva anupassatī’’ti eva-kāro luttaniddiṭṭhoti tena nivattitamatthaṃ dassetuṃ ‘‘no niccato’’ti vuttaṃ. Na cettha dukkhato anupassanādinivattanamāsaṅkitabbaṃ paṭiyogīnivattanaparattā eva-kārassa, uparidesanāruḷhattā ca tāsaṃ.

Dukkhato anupassatītiādīsupi eseva nayo. Ayaṃ pana viseso – aniccassa dukkhattā tameva kāyaṃ dukkhato anupassati, dukkhassa anattattā anattato anupassati. Yasmā pana yaṃ aniccaṃ dukkhaṃ anattā, taṃ anabhinanditabbaṃ, na tattha rajjitabbaṃ, tasmā vuttaṃ ‘‘nibbindati no nandati, virajjati no rajjatī’’ti. So evaṃ arajjanto rāgaṃ nirodheti no samudeti, samudayaṃ na karotīti attho. Evaṃ paṭipanno ca paṭinissajjati no ādiyati. Ayañhi aniccādianupassanā tadaṅgavasena saddhiṃ kāyatannissayakhandhābhisaṅkhārehi kilesānaṃ pariccajanato, saṅkhatadosadassanena tabbiparīte nibbāne tanninnatāya pakkhandanato ‘‘pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cā’’ti vuccati, tasmā tāya samannāgato bhikkhu vuttanayena kilese ca pariccajati, nibbāne ca pakkhandati, tathābhūto ca nibbattanavasena kilese na ādiyati, nāpi adosadassitāvasena saṅkhatārammaṇaṃ. Tena vuttaṃ ‘‘paṭinissajjati no ādiyatī’’ti. Idānissa tāhi anupassanāhi yesaṃ dhammānaṃ pahānaṃ hoti, taṃ dassetuṃ ‘‘so taṃ aniccato anupassanto niccasaññaṃ pajahatī’’ti. Tattha niccasaññanti ‘‘saṅkhārā niccā’’ti evaṃ pavattaviparītasaññaṃ. Diṭṭhicittavipallāsapahānamukheneva saññāvipallāsappahānanti saññāgahaṇaṃ, saññāsīsena vā tesampi gahaṇaṃ daṭṭhabbaṃ. Nandinti sappītikataṇhaṃ. Sesaṃ vuttanayemeva.

Viharatīti iminā kāyānupassanāsamaṅgino iriyāpathavihāro vuttoti āha ‘‘iriyatī’’ti iriyāpathaṃ pavattetīti attho. Ārammaṇakaraṇavasena abhibyāpanato ‘‘tīsu bhavesū’’ti vuttaṃ, uppajjanavasena pana kilesā parittabhūmakā evāti. Yadipi kilesānaṃ pahānaṃ ātāpananti taṃ sammādiṭṭhiādīnampi attheva, ātāpa-saddo pana vīriyeyeva niruḷhoti vuttaṃ ‘‘vīriyassetaṃ nāma’’nti. Atha vā paṭipakkhapahāne sampayuttadhammānaṃ abbhussahanavasena pavattamānassa vīriyassa sātisayaṃ tadātāpananti vīriyameva tathā vuccati, na aññe dhammā. Ātāpīti cāyamīkāro pasaṃsāya, atisayassa vā dīpakoti ātāpīgahaṇena sammappadhānasamaṅgitaṃ dasseti. Sammā, samantato, sāmañca pajānanto sampajāno, asammissato vavatthāne aññadhammānupassitābhāvena sammā aviparītaṃ, sabbākārapajānanena samantato, uparūpari visesāvahabhāvena pavattiyā sayaṃ pajānantoti attho. Yadi paññāya anupassati, kathaṃ satipaṭṭhānatāti āha ‘‘na hī’’tiādi. Sabbatthikanti sabbattha bhavaṃ sabbattha līne uddhate ca citte icchitabbattā, sabbe vā līne uddhate ca bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Satiyā laddhūpakārāya eva paññāya ettha yathāvutte kāye kammaṭṭhāniko bhikkhu kāyānupassī viharati. Antosaṅkhepo anto olīyano, kosajjanti attho. Upāyapariggaheti ettha sīlavisodhanādi gaṇanādi uggahakosallādi ca upāyo, tabbipariyāyato anupāyo veditabbo. Yasmā ca upaṭṭhitassati yathāvuttaupāyaṃ na pariccajati, anupāyañca na upādiyati, tasmā vuttaṃ ‘‘muṭṭhassati…pe… asamattho hotī’’ti. Tenāti upāyānupāyānaṃ pariggahaparivajjanesu apariccāgāpariggahesu ca asamatthabhāvena assa yogino.

Yasmā satiyevettha satipaṭṭhānaṃ vuttā, tasmāssa sampayuttā dhammā vīriyādayo aṅganti āha ‘‘sampayogaṅgañcassa dassetvā’’ti. Aṅga-saddo cettha kāraṇapariyāyo daṭṭhabbo, satiggahaṇeneva cettha samādhissati gahaṇaṃ daṭṭhabbaṃ tassā samādhikkhandhe saṅgahitattā. Yasmā vā satisīsenāyaṃ desanā. Na hi kevalāya satiyā kilesappahānaṃ hoti, nibbānādhigamo vā, na ca kevalā sati pavattati, tasmāssa jhānadesanāyaṃ savitakkādivacanassa viya sampayogaṅgadassanatāti aṅga-saddassa avayavapariyāyatā daṭṭhabbā. Pahānaṅganti ‘‘vivicceva kāmehī’’tiādīsu (dī. ni. 1.226; ma. ni. 1.271, 287; saṃ. ni. 2.152; a. ni. 4.123; pārā. 11) viya pahātabbaṅgaṃ dassetuṃ. Yasmā ettha lokiyamaggo adhippeto, na lokuttaramaggo, tasmā pubbabhāgiyameva vinayaṃ dassento ‘‘tadaṅgavinayena vā vikkhambhanavinayena vā’’ti āha. Tesaṃ dhammānanti vedanādidhammānaṃ. Tesañhi tattha anadhippetattā ‘‘atthuddhāranayenetaṃ vutta’’nti vuttaṃ.

Avisesena dvīhipi nīvaraṇappahānaṃ vuttanti katvā puna ekekena vuttaṃ pahānavisesaṃ dassetuṃ ‘‘visesenā’’ti āha. Atha vā ‘‘vineyya nīvaraṇānī’’ti avatvā abhijjhādomanassavacanassa payojanaṃ dassento ‘‘visesenā’’tiādimāha. Kāyānupassanābhāvanāya hi ujuvipaccanīkānaṃ anurodhādīnaṃ pahānaṃ dassanaṃ etassa payojananti. Kāyasampattimūlakassāti rūpa-bala-yobbanārogyādi-sarīrasampadā-nimittassa. Vuttavipariyāyato kāyavipattimūlako virodho veditabbo. Kāyabhāvanāyāti kāyānupassanābhāvanāya. Sā hi idha ‘‘kāyabhāvanā’’ti adhippetā. Tenāti anurodhādippahānavacanena. Yogānubhāvo hītiādi vuttassevatthassa pākaṭakaraṇaṃ.

Satisampajaññenāti atisampajaññaggahaṇena. Sabbatthikakammaṭṭhānanti buddhānussati mettā maraṇassati asubhabhāvanā ca. Idañhi catukkaṃ yoginā parihariyamānaṃ ‘‘sabbatthikakammaṭṭhāna’’nti vuccati atisampajaññabalena avicchinnassa tassa pariharitabbattā, satiyā vā samatho vutto tassā samāddhikkhandhena saṅgahitattā.

Tenāti saddatthaṃ anādiyitvā bhāvatthasseva vibhajanavasena pavattena vibhaṅgapāṭhena saha. Aṭṭhakathānayoti saddatthassapi vivaraṇavasena yathārahaṃ vutto atthasaṃvaṇṇanānayo. Yathā saṃsandatīti yathā atthato adhippāyato ca avilomento aññadatthu saṃsandati sameti, evaṃ veditabbo.

Vedanādīnaṃ puna vacaneti ettha nissayapaccayabhāvavasena cittadhammānaṃ vedanāsannissitattā pañcavokārabhave arūpadhammānaṃ rūpapaṭibaddhavuttito ca vedanāya kāyādianupassanāpasaṅgepi āpanne tadasammissato vavatthānadassanatthaṃ ghanavinibbhogādidassanatthañca dutiyavedanāgahaṇaṃ. Tena na vedanāyaṃ kāyānupassī, cittadhammānupassī vā, atha kho vedanānupassīyevāti vedanāsaṅkhāte vatthusmiṃ vedanānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā ‘‘yasmiṃ samaye sukhā vedanā, na tasmiṃ samaye dukkhā adukkhamasukhā vā vedanā. Yasmiṃ vā pana samaye dukkhā adukkhamasukhā vā vedanā, na tasmiṃ samaye itarā vedanā’’ti vedanābhāvasāmaññe aṭṭhatvā taṃ taṃ vedanaṃ vinibbhujitvā dassanena ghanavinibbhogo dhuvabhāvaviveko dassito hoti. Tena tāsaṃ khaṇamattāvaṭṭhānadassanena aniccatāya tato eva dukkhatāya anattatāya ca dassanaṃ vibhāvitaṃ hoti. Ghanavinibbhogādīti ādi-saddena ayampi attho veditabbo. Ayañhi vedanāyaṃ vedanānupassīyeva, na aññadhammānupassī. Kiṃ vuttaṃ hoti – yathā nāma bālo amaṇisabhāvepi udakabubbuḷake maṇiākārānupassī hoti, na evamayaṃ ṭhitiramaṇīyepi vedayite, pageva itarasmiṃ manuññākārānupassī, atha kho khaṇabhaṅguratāya avasavattitāya kilesāsucipaggharaṇatāya ca aniccaanattaasubhākārānupassī, vipariṇāmadukkhatāya saṅkhāradukkhatāya ca visesato dukkhānupassīyevāti vuttaṃ hoti. Evaṃ cittadhammesupi yathārahaṃ puna vacane payojanaṃ vattabbaṃ. ‘‘Kevalaṃ panidhā’’tiādinā idha ‘ettakaṃ veditabba’’nti veditabbaparicchedaṃ dasseti. Esa nayoti iminā yathā cittaṃ dhammā ca anupassitabbā, tathā tāni anupassanto ‘‘citte cittānupassī, dhammesu dhammānupassī’’ti veditabboti imamatthaṃ atidisati.

Yo sukhaṃ dukkhato addāti yo bhikkhu sukhavedanaṃ vipariṇāmadukkhatāya ‘‘dukkha’’nti paññācakkhunā addakkhi. Dukkhamaddakkhi sallatoti dukkhavedanaṃ pīḷājananato antotudanato dunnīharaṇato ca sallanti addakkhi passi. Adukkhamasukhanti upekkhāvedanaṃ. Santanti sukhadukkhāni viya anoḷārikatāya paccayavasena vūpasantasabhāvatāya ca santaṃ. Aniccatoti hutvā abhāvato udayabbayavantato tāvakālikatoniccapaṭikkhepato ca ‘‘anicca’’nti yo addakkhi. Sa ve sammaddaso bhikkhu ekaṃsena paribyattaṃ vā vedanāya sammā passanakoti attho.

Dukkhātipīti saṅkhāradukkhatāya dukkhā itipi. Sabbaṃ taṃ dukkhasminti sabbaṃ taṃ vedayitaṃ dukkhasmiṃ antogadhaṃ pariyāpannaṃ vadāmi saṅkhāradukkhatānativattanato. Sukhadukkhatopi cāti sukhādīnaṃ ṭhitivipariṇāmaññāṇasukhatāya vipariṇāmaṭhitiaññāṇadukkhatāya ca vuttattā tissopi sukhato, tissopi ca dukkhato anupassitabbāti attho. Rūpādi-ārammaṇachandādi-adhipati-ñāṇādi-sahajāta- kāmāvacarādi-bhūminānattabhedānaṃ kusalākusala-taṃvipākakiriyā-nānattādibhedānañca, ādi-saddena saṅkhārikāsaṅkhārikasa-vatthukāvatthukādi-nānattabhedānañca vasenāti yojetabbaṃ. Suññatadhammassāti ‘‘dhammā hontī’’tiādinā (dha. sa. 121) suññatavāre āgatasuññatasabhāvassa vasena. ‘‘Kāmañcetthā’’tiādinā pubbe pahīnattā puna pahānaṃ na vattabbanti codanaṃ dasseti, maggacittakkhaṇe vā ekattha pahīnaṃ sabbattha pahīnameva hotīti visuṃ visuṃ na vattabbanti. Tattha purimāya codanāya nānāpuggalaparihāro, pacchimāya nānācittakkhaṇikaparihāro. Lokiyabhāvanāya hi kāye pahīnaṃ na vedanādīsu pahīnaṃ hoti yadipi na pavatteyya, na paṭipakkhabhāvanāya tattha sā abhijjhādomanassassa appavatti hotīti puna tappahānaṃ vattabbamevāti. Ekattha pahīnaṃ sesesupi pahīnaṃ hotīti maggasatipaṭṭhānabhāvanaṃ, lokiyabhāvanāya vā sabbattha appavattimattaṃ sandhāya vuttaṃ. ‘‘Pañcapi khandhā loko’’ti hi vibhaṅge (vibha. 362, 364, 366, 373) catūsupi ṭhānesu vuttanti.

Uddesavāravaṇṇanāya līnatthappakāsanā samattā.

Kāyānupassanāvaṇṇanā

Ānāpānapabbavaṇṇanā

107. Bāhirakesupi ito ekadesassa sambhavato sabbappakāraggahaṇaṃ kataṃ ‘‘sabbappakārakāyānupassanānibbattakassā’’ti. Tena ye ime ānāpānapabbādivasena āgatā cuddasappakārā, tadantogadhā ca ajjhattādianupassanā pakārā, tathā kāyagatāsatisutte (ma. ni. 3.154) vuttā kesādivaṇṇasaṇṭhānakasiṇārammaṇacatukkajjhānappakārā, lokiyādippakārā ca, te sabbepi anavasesato saṅgaṇhāti. Ime ca pakārā imasmiṃyeva sāsane, na ito bahiddhāti vuttaṃ ‘‘sabbappakāra…pe… paṭisedhano cā’’ti. Tattha tathābhāvapaṭisedhanoti sabbappakārakāyānupassanānibbattakassa puggalassa aññasāsanassa nissayabhāvapaṭisedhano. Etena ‘‘idha, bhikkhave’’ti ettha idha-saddo antogadhaevasaddatthoti dasseti. Santi hi ekapadānipi sāvadhāraṇāni yathā ‘‘vāyubhakkho’’ti (dī. ni. ṭī. 2.374). Tenāha ‘‘idheva samaṇo’’tiādi. Paripuṇṇasamaṇakaraṇadhammo hi so, yo sabbappakārakāyānupassanānibbattako. Parappavādāti paresaṃ aññatitthiyānaṃ nānappakārā vādā titthāyatanāni.

Araññādikasseva bhāvanānurūpasenāsanataṃ dassetuṃ ‘‘imassa hī’’tiādi vuttaṃ. Duddamo damathaṃ anupagato goṇo kūṭagoṇo. Dohanakāle yathā thanehi anavasesato khīraṃ na paggharati, evaṃ dohapaṭibandhinī kūṭadhenu. Rūpasaddādike paṭicca uppajjanakaassādo rūpārammaṇādiraso. Pubbe āciṇṇārammaṇanti pabbajjāto pubbe, anādimati vā saṃsāre paricitārammaṇaṃ.

Nibandheyyāti bandheyya. Satiyāti sammadeva kammaṭṭhānassa sallakkhaṇavasena pavattāya satiyā. Ārammaṇeti kammaṭṭhānārammaṇe. Daḷhanti thiraṃ, yathā satokārissa upacārappanābhedo samādhi ijjhati, tathā thāmagataṃ katvāti attho.

Visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānanti sabbesaṃ buddhānaṃ, ekaccānaṃ paccekabuddhānaṃ, buddhasāvakānañca visesādhigamassa, aññena kammaṭṭhānena adhigatavisesānaṃ diṭṭhadhammasukhavihārassa ca padaṭṭhānabhūtaṃ. Vatthuvijjācariyo viya bhagavā yogīnaṃ anurūpanivāsaṭṭhānupadisanato. Bhikkhu dīpisadiso araññe ekākī viharitvā paṭipakkhanimmathanena icchitatthasādhanato. Phalamuttamanti sāmaññaphalaṃ sandhāyāha. Parakkamajavayoggabhūminti bhāvanussāhajavassa yoggakaraṇabhūmibhūtaṃ.

Assāsapassāsānaṃ vasena sikkhatoti assāsapassāsānaṃ dīgharassatāpajānana-sabbakāyapaṭisaṃvedana-oḷārikoḷārikapaṭippassambhanavasena bhāvanānuyogaṃ sikkhato, tathābhūto vā hutvā tisso sikkhā pavattayato. Assāsapassāsanimitteti assāsapassāsasannissayena upaṭṭhitapaṭibhāganimitte. Assāsapassāse pariggaṇhāti rūpamukhena vipassanaṃ abhinivisanto, yo ‘‘assāsapassāsakammiko’’ti vutto. Jhānaṅgāni pariggaṇhāti arūpamukhena vipassanaṃ abhinivisanto. Vatthu nāma karajakāyo cittacetasikānaṃ pavattiṭṭhānabhāvato. Añño satto vā puggalo vā natthīti visuddhadiṭṭhi ‘‘tayidaṃ dhammamattaṃ na ahetukaṃ, nāpi issarādivisamahetukaṃ, atha kho avijjādīhi eva sahetuka’’nti addhattayepi kaṅkhāvitaraṇena vitiṇṇakaṅkho ‘‘yaṃ kiñci rūpa’’ntiādinā (ma. ni. 1.361; ma. ni. 2.113; ma. ni. 3.86; a. ni. 4.181; paṭi. ma. 1.48) kalāpasammasanavasena tilakkhaṇaṃ āropetvā udayabbayānupassanādivasena vipassanaṃ vaḍḍhento anukkamena maggapaṭipāṭiyā.

Parassa vā assāsapassāsakāyeti idaṃ sammasanacāravasenāyaṃ pāḷi pavattāti katvā vuttaṃ, samathavasena pana parassa assāsapassāsakāye appanānimittuppatti eva natthīti. Idaṃ ubhayaṃ na labbhatīti ‘‘ajjhattaṃ, bahiddhā’’ti ca vuttaṃ idaṃ dhammadvayaghaṭitaṃ ekato ārammaṇabhāvena na labbhati.

Samudeti etasmāti samudayo, so eva kāraṇaṭṭhena dhammoti samudayadhammo, assāsapassāsānaṃ pavattihetukarajakāyādi. Tassa anupassanasīlo samudayadhammānupassī. Taṃ pana samudayadhammaṃ upamāmukhena dassento ‘‘yathā nāmā’’tiādimāha. Tattha bhastanti ruttiṃ. Gaggaranāḷinti ukkāpanāḷiṃ. Teti karajakāyādike. Yathā assāsapassāsakāyo karajakāyādisambandhī phalabhāvena, evaṃ tepi assāsapassāsakāyasambandhino hetubhāvenāti ‘‘samudayadhammā kāyasmi’’nti vattabbataṃ labhantīti vuttaṃ ‘‘samudaya…pe… vuccatī’’ti. Pakativācī vā dhamma-saddo ‘‘jātidhammāna’’ntiādīsu (ma. ni. 1.131; ma. ni. 3.373; paṭi. ma. 1.33) viyāti kāyassa paccayasamavāye uppajjanapakatikānupassī ‘‘samudayadhammānupassī’’ti vutto. Tenāha – ‘‘karajakāyañcā’’tiādi. Evañca katvā kāyasminti bhummavacanañca samatthitaṃ hoti. Vayadhammānupassīti ettha ahetukattepi vināsassa yesaṃ hetudhammānaṃ abhāve yaṃ na hoti, tadabhāvo tassa abhāvassa hotu viya voharīyatīti upacārato karajakāyādiabhāvo assāsapassāsakāyassa vayakāraṇaṃ vutto. Tenāha ‘‘yathā bhastāyā’’tiādi. Ayaṃ tāvettha paṭhamavikappavasena atthavibhāvanā. Dutiyavikappavasena pana upacārena vināyeva attho veditabbo. Ajjhattabahiddhānupassanā viya bhinnavatthuvisayatāya samudayavayadhammānupassanāpi ekakāle na labbhatīti āha ‘‘kālena samudayaṃ kālena vayaṃ anupassanto’’ti.

Atthi kāyoti eva-saddo luttaniddiṭṭhoti ‘‘kāyova atthī’’ti vatvā avadhāraṇena nivatthitaṃ dassento ‘‘na satto’’tiādimāha. Tassattho – yo rūpādīsu sattavisattatāya paresañca sajjāpanaṭṭhena, satvaguṇayogato vā ‘‘satto’’ti parehi parikappito. Tassa sattanikāyassa pūraṇato ca cavanupapajjanadhammatāya galanato ca ‘‘puggalo’’ti. Thīyati saṃhaññati ettha gabbhoti ‘‘itthī’’ti. Puri pure bhāge seti pavattatīti ‘‘puriso’’ti. Āhito ahaṃmāno etthāti ‘‘attā’’ti, attano santakabhāvena ‘‘attaniya’’nti. Paro na hotīti katvā ‘‘aha’’nti, mama santakanti katvā ‘‘mama’’nti. Vuttappakāravinimutto aññoti katvā ‘‘kocī’’ti, tassa santakabhāvena ‘‘kassacī’’ti parikappetabbo koci natthi, kevalaṃ kāyo eva atthīti attattaniyasuññatameva kāyassa vibhāveti. Evanti ‘‘kāyova atthī’’tiādinā vuttappakārena. Ñāṇapamāṇatthāyāti kāyānupassanāñāṇaparaṃ pamāṇaṃ pāpanatthāya. Satipamāṇatthāyāti kāyapariggāhikasatipavattaṃ satiparaṃ pamāṇaṃ pāpanatthāya. Imassa hi vuttanayena ‘‘atthi kāyo’’ti aparāparuppattivasena paccupaṭṭhitā sati bhiyyoso mattāya tattha ñāṇassa satiyā ca paribrūhanāya hoti. Tenāha ‘‘satisampajaññānaṃ vaḍḍhatthāyā’’ti.

Imissā bhāvanāya taṇhādiṭṭhigāhānaṃ ujupaṭipakkhattā vuttaṃ ‘‘taṇhā…pe… viharatī’’ti. Tathābhūto ca loke kiñci ‘‘aha’’nti vā ‘‘mama’’nti vā gahetabbaṃ na passati, kuto gaṇheyya. Tenāha ‘‘na ca kiñcī’’tiādi. Evampīti ettha pi-saddo heṭṭhā niddiṭṭhassa tādisassa atthassa abhāvato avuttasamuccayatthoti dassento ‘‘upari atthaṃ upādāyā’’ti āha. ‘‘Eva’’nti pana niddiṭṭhākārassa paccāmasanaṃ nigamanavasena katanti āha ‘‘iminā pana…pe… dassetī’’ti. Pubbabhāgasatipaṭṭhānassa idhādhippetattā vuttaṃ ‘‘sati dukkhasacca’’nti. Sā pana sati yasmiṃ attabhāve, tassa samuṭṭhāpikā taṇhā tassāpi samuṭṭhāpikā eva nāma hoti tadabhāve abhāvatoti āha ‘‘tassā samuṭṭhāpikā purimataṇhā’’ti. Appavattīti appavattinimittaṃ, na pavattati etthāti vā appavatti. Catusaccavasenāti catusaccakammaṭṭhānavasena. Ussakkitvāti visuddhiparamparāya āruhitvā, bhāvanaṃ upari netvāti attho. Niyyānamukhanti vaṭṭadukkhato nissaraṇūpāyo.

Ānāpānapabbavaṇṇanā niṭṭhitā.

Iriyāpathapabbavaṇṇanā

108. Iriyāpathavasenāti iriyanaṃ iriyā, kiriyā, idha pana kāyikapayogo veditabbo. Iriyānaṃ patho pavattimaggoti iriyāpatho, gamanādisarīrāvatthā. Gacchanto vā hi satto kāyena kattabbakiriyaṃ kareyya ṭhito vā nisinno vā nipanno vāti. Tesaṃ vasena, iriyāpathavibhāgenāti attho. Puna caparanti puna ca aparaṃ, yathāvuttaānāpānakammaṭṭhānato bhiyyopi aññaṃ kāyānupassanākammaṭṭhānaṃ kathemi, suṇāthāti vā adhippāyo. Gacchanto vātiādi gamanādimattajānanassa gamanādigatavisesajānanassa ca sādhāraṇavacanaṃ. Tattha gamanādimattajānanaṃ idha nādhippetaṃ, gamanādigatavisesajānanaṃ pana adhippetanti taṃ vibhajitvā dassetuṃ ‘‘tattha kāma’’ntiādi vuttaṃ. Sattūpaladdhinti satto atthīti upaladdhiṃ sattaggāhaṃ na jahati na pariccajati ‘‘ahaṃ gacchāmi, mama gamana’’nti gāhasabbhāvato. Tato eva attasaññaṃ ‘‘atthi attā kārako vedako’’ti evaṃ pavattaṃ viparītasaññaṃ na ugghāṭeti nāpaneti apaṭipakkhabhāvato, ananabrūhanato vā. Evaṃ bhūtassa cassa kuto kammaṭṭhānādibhāvoti āha ‘‘kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hotī’’ti. Imassa panātiādisukkapakkhassa vuttavipariyāyena attho veditabbo. Tameva hi atthaṃ vivarituṃ ‘‘idaṃ hī’’tiādi vuttaṃ. Tattha ko gacchatīti gamanakiriyāya kattupucchā, sā kattubhāvavisiṭṭhaattapaṭikkhepatthā dhammamattasseva gamanasiddhidassanato. Kassa gamananti akattutāvisiṭṭhaattaggāhapaṭikkhepatthā. Kiṃkāraṇāti pana paṭikkhittakattukāya gamanakiriyāya aviparītakāraṇapucchā ‘‘gamananti attā manasā saṃyujjati, mano indriyehi, indriyāni attehī’’ti evamādigamanakāraṇapaṭikkhepanato. Tenāha ‘‘tatthā’’tiādi.

Na koci satto vā puggalo vā gacchati dhammamattasseva gamanasiddhito tabbinimuttassa ca kassaci abhāvato. Idāni dhammamattasseva gamanasiddhiṃ dassetuṃ ‘‘cittakiriyavāyodhātuvipphārenā’’tiādi vuttaṃ. Tattha cittakiriyā ca sā vāyodhātuyā vipphāro vipphandanañcāti cittakiriyavāyodhātuvipphāro, tena. Ettha ca cittakiriyaggahaṇena anindriyabaddhavāyodhātuvipphāraṃ nivatteti, vāyodhātuvipphāraggahaṇena cetanāvacīviññattibhedaṃ cittakiriyaṃ nivatteti, ubhayena pana kāyaviññattiṃ vibhāveti. ‘‘Gacchatī’’ti vatvā yathā pavattamāne kāye ‘‘gacchatī’’ti vohāro hoti, taṃ dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Tanti gantukāmatāvasena pavattacittaṃ. Vāyaṃ janetīti vāyodhātuadhikaṃ rūpakalāpaṃ janeti, adhikatā cettha sāmatthiyato, na pamāṇato. Gamanacittasamuṭṭhitaṃ sahajātarūpakāyassa thambhanasandhāraṇacalanānaṃ paccayabhūtena ākāravisesena pavattamānaṃ vāyodhātuṃ sandhāyāha ‘‘vāyo viññattiṃ janetī’’ti. Adhippāyasahabhāvī hi vikāro viññatti, yathāvuttaadhikabhāveneva ca vāyogahaṇaṃ, na vāyodhātuyā eva janakabhāvato, aññathā viññattiyā upādāyarūpabhāvo durupapādo siyā. Purato abhinīhāro puratobhāgena kāyassa pavattanaṃ, yo ‘‘abhikkamo’’ti vuccati.

‘‘Eseva nayo’’ti atidesavasena saṅkhepato vatvā tamevatthaṃ vivarituṃ ‘‘tatrāpi hī’’tiādi vuttaṃ. Koṭito paṭṭhāyāti heṭṭhimakoṭito paṭṭhāya. Ussitabhāvoti ubbiddhabhāvo.

Evaṃ pajānatoti evaṃ cittakiriyavāyodhātuvipphāreneva gamanādibhāvo hotīti pajānato tassa evaṃ pajānanāya nicchayagamanatthaṃ ‘‘evaṃ hotī’’ti vicāraṇā vuccati loke yathābhūtaṃ ajānantehi micchābhinivesavasena, lokavohāravasena vā. Atthi panāti attano eva vīmaṃsanavasena pucchāvacanaṃ. Natthīti nicchayavasena sattassa paṭikkhepavacanaṃ. Yathā panātiādi tassevatthassa upamāya vibhāvanaṃ.

Nāvā mālutavegenāti yathā acetanā nāvā vātavegena desantaraṃ yāti, yathā ca acetano tejanaṃ kaṇḍo jiyāvegena desantaraṃ yāti, tathā acetano kāyo vātāhato yathāvuttavāyunā nīto desantaraṃ yātīti evaṃ upamāsaṃsandanaṃ veditabbaṃ. Sace pana koci vadeyya ‘‘yathā nāvāya tejanassa ca pellakassa purisassa vasena desantaragamanaṃ, evaṃ kāyassāpī’’ti, hotu, evaṃ icchitovāyamattho. Yathā hi nāvā tejanānaṃ saṃhatalakkhaṇasseva purisassa vasena gamanaṃ, na asaṃhatalakkhaṇassa, evaṃ kāyassāpīti kā no hāni, bhiyyopi dhammamattatāva patiṭṭhaṃ labhati, na purisavādo. Tenāha ‘‘yantaṃ suttavasenā’’tiādi.

Tattha payuttanti heṭṭhā vuttanayena gamanādikiriyāvasena payojitaṃ. Ṭhātīti tiṭṭhati. Etthāti imasmiṃ loke. Vinā hetupaccayeti gantukāmatācitta-taṃsamuṭṭhāna-vāyodhātu-ādihetupaccayehi vinā. Tiṭṭheti tiṭṭheyya. Vajeti vajeyya gaccheyya ko nāmāti sambandho. Paṭikkhepattho cettha kiṃ-saddoti hetupaccayavirahena ṭhānagamanapaṭikkhepamukhena sabbāyapi dhammappavattiyā paccayādhīnavuttitāvibhāvanena attasuññatā viya aniccadukkhatāpi vibhāvitāti daṭṭhabbā.

Paṇihitoti yathā yathā paccayehi pakārato nihito ṭhapito. Sabbasaṅgāhikavacananti sabbesaṃ catunnampi iriyāpathānaṃ saṅgaṇhanavacanaṃ, pubbe visuṃ visuṃ iriyāpathānaṃ vuttattā idaṃ tesaṃ ekajjhaṃ gahetvā vacananti attho. Purimanayo vā iriyāpathappadhāno vuttoti tattha kāyo appadhāno anunipphādīti idha kāyaṃ padhānaṃ appadhānañca iriyāpathaṃ anunipphādaṃ katvā dassetuṃ dutiyanayo vuttoti evampettha dvinnaṃ nayānaṃ viseso veditabbo. Ṭhitoti pavatto.

Iriyāpathapariggaṇhanampi iriyāpathavato kāyasseva pariggaṇhanaṃ tassa avatthāvisesabhāvatoti vuttaṃ ‘‘iriyāpathapariggahaṇena kāye kāyānupassī viharatī’’ti. Tenevettha rūpakkhandhavaseneva samudayādayo uddhaṭā. Esa nayo sesavāresupi. Ādināti ettha ādi-saddena yathā ‘‘taṇhāsamudayā kammasamudayā āhārasamudayā’’ti nibbattilakkhaṇaṃ passantopi rupakkhandhassa udayaṃ passatīti ime cattāro āhārā saṅgayhanti, evaṃ ‘‘avijjānirodhā rūpanirodhā’’tiādayopi pañca ākārā saṅgahitāti daṭṭhabbo. Sesaṃ vuttanayameva.

Iriyāpathapabbavaṇṇanā niṭṭhitā.

Catusampajaññapabbavaṇṇanā

109. Catusampajaññavasenāti (dī. ni. ṭī. 1.284; saṃ. ni. 5.368; dī. ni. abhi. ṭī. 2.214) samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattaṃ ñāṇaṃ. Cattāri sampajaññāni samāhaṭāni catusampajaññaṃ, tassa vasena. Abhikkamanaṃ abhikkantanti āha ‘‘abhikkantaṃ vuccati gamana’’nti. Tathā paṭikkamanaṃ paṭikkantanti āha ‘‘paṭikkantaṃ vuccati nivattana’’nti. Nivattananti ca nivattimattaṃ, nivattitvā pana gamanaṃ gamanameva. Abhiharantoti gamanavasena kāyaṃ upanento.

Sammā pajānanaṃ sampajānaṃ, tena attanā kātabbassa karaṇasīlo sampajānakārīti āha ‘‘sampajaññena sabbakiccakārī’’ti. Sampajānasaddassa sampajaññapariyāyatā pubbe vuttāyeva. Sampajaññaṃ karotevāti abhikkantādīsu asammohaṃ uppādeti eva. Sampajānassa vā kāro etassa atthīti sampajānakārī. Dhammato vaḍḍhisaṅkhātena saha atthena pavattatīti sātthakaṃ, abhikkantādi. Sātthakassa sampajānanaṃ sātthakasampajaññaṃ. Sappāyassa attano upakārāvahassa hitassa sampajānanaṃ sappāyasampajaññaṃ abhikkamādīsu bhikkhācāragocare, aññatthāpi ca pavattesu avijahite kammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ. Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ. Pariggaṇhitvāti paṭisaṅkhāya.

Tasminti sātthakasampajaññavasena pariggahitaatthe. Attho nāma dhammato vaḍḍhīti yaṃ sātthakanti adhippetaṃ gamanaṃ, taṃ sappāyamevāti siyā kassaci āsaṅkāti tannivattanatthaṃ ‘‘cetiyadassanaṃ tāvā’’tiādi āraddhaṃ. Cittakammarūpakāni viyāti cittakammakatapaṭimāyo viya, yantapayogena vā vicittakammapaṭimāyo viya. Asamapekkhanaṃ gehasitaaññāṇupekkhāvasena ārammaṇassa ayoniso gahaṇaṃ. Yaṃ sandhāya vuttaṃ ‘‘cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassā’’tiādi (ma. ni. 3.308). Hatthiādisammaddena jīvitantarāyo, visabhāgarūpadassanādinā brahmacariyantarāyo.

Pabbajitadivasato paṭṭhāya bhikkhūnaṃ anuvattanakathā āciṇṇā, ananuvattanakathā pana tassā dutiyā nāma hotīti āha ‘‘dve kathā nāma na kathitapubbā’’ti.

Evanti ‘‘sace panā’’tiādikaṃ sabbampi vuttākāraṃ paccāmasati, na ‘‘purisassa mātugāmāsubha’’ntiādikaṃ vuccamānaṃ. Yogakammassa pavattiṭṭhānatāya bhāvanāya ārammaṇaṃ kammaṭṭhānanti vuccatīti āha ‘‘kammaṭṭhānasaṅkhātaṃ gocara’’nti. Uggahetvāti yathā uggahanimittaṃ uppajjati, evaṃ uggahakosallassa sampādanavasena uggahetvā. Haratīti kammaṭṭhānaṃ pavatteti, yāva piṇḍapātapaṭikkamā anuyuñjatīti attho. Na paccāharatīti āhārūpabhogato yāva divāṭṭhānupasaṅkamanā kammaṭṭhānaṃ na paṭineti.

Sarīraparikammanti mukhadhovanādisarīrapaṭijagganaṃ. Dve tayo pallaṅketi dve tayo nisajjāvāre, dve tīṇi uṇhāsanāni. Tenāha ‘‘usumaṃ gāhāpento’’ti. Kammaṭṭhānasīsenevāti kammaṭṭhānaggeneva, kammaṭṭhānaṃ padhānaṃ katvā evāti attho. Tena ‘‘pattopi acetano’’tiādinā (ma. ni. aṭṭha. 1.109) vakkhamānaṃ kammaṭṭhānaṃ, yathāparihariyamānaṃ vā avijahitvāti dasseti. ‘‘Paribhogacetiyato sarīracetiyaṃ garutara’’nti katvā ‘‘cetiyaṃ vanditvā’’ti pubbakālakiriyāvasena vuttaṃ. Tathā hi aṭṭhakathāyaṃ (vibha. aṭṭha. 809; ma. ni. aṭṭha. 3.128; a. ni. aṭṭha. 1.1.275) ‘‘cetiyaṃ bādhayamānā bodhisākhā haritabbā’’ti vuttā.

Janasaṅgahatthanti ‘‘mayi akathente etesaṃ ko kathessatī’’ti dhammānuggahena janasaṅgahatthaṃ. Tasmāti. Yasmā ‘‘dhammakathā nāma kathetabbāyevā’’ti aṭṭhakathācariyā vadanti, yasmā ca dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā. Anumodanaṃ katvāti etthāpi ‘‘kammaṭṭhānasīsenevā’’ti ānetvā sambandho. Sampattaparicchedenevāti ‘‘paricito aparicito’’tiādivibhāgaṃ akatvā sampattakoṭiyāva. Bhayeti paracakkādibhaye.

Kammajatejoti gahaṇiṃ sandhāyāha. Kammaṭṭhānavīthiṃ nārohati khudāparissamena kilantakāyattā samādhānābhāvato. Avasesaṭṭhāneti yāguyā aggahitaṭṭhāne. Poṅkhānupoṅkhanti kammaṭṭhānupaṭṭhānassa avicchedadassanavacanametaṃ, yathā poṅkhānupoṅkhapavattāya sarapaṭipāṭiyā avicchedo, evametassāpīti.

Nikkhittadhuro bhāvanānuyoge. Vattapaṭipattiyā apūraṇena sabbavatthāni bhinditvā. ‘‘Kāme avītarāgo hoti, kāye avītarāgo, rūpe avītarāgo, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī’’ti (dī. ni. 3.320; ma. ni. 1.186) evaṃ vutta pañcavidhacetokhilavinibandhacitto. Caritvāti pavattitvā.

Attakāmāti attano hitasukhaṃ icchantā, dhammacchandavantoti attho. Dhammoti hi hitaṃ, tannimittakañca sukhanti. Atha vā viññūnaṃ nibbisesattā attabhāvapariyāpannattā ca attā nāma dhammo, taṃ kāmenti icchantīti attakāmā. Usabhaṃ nāma vīsati yaṭṭhiyo. Tāya saññāyāti tāya pāsāṇasaññāya, ettakaṃ ṭhānaṃ āgatāti jānantāti adhippāyo. Soyeva nayoti ‘‘ayaṃ bhikkhū’’tiādiko yo ṭhāne vutto, so eva nisajjāyapi nayo. Pacchato āgacchantānaṃ chinnabhattabhāvabhayenapi yonisomanasikāraṃ paribrūheti.

Bahāpadhānaṃ pūjessāmīti amhākaṃ atthāya lokanāthena cha vassāni kataṃ dukkaracariyaṃ evāhaṃ yathāsatti pūjessāmīti. Paṭipattipūjā hi satthupūjā, na āmisapūjā. Ṭhānacaṅkamanamevāti adhiṭṭhātabbairiyāpathavasena vuttaṃ, na bhojanādikālesu avassaṃ kattabbanisajjāya paṭikkhepavasena.

Vīthiṃ otaritvā ito cito ca anoloketvā paṭhamameva vīthiyo sallakkhetabbāti āha ‘‘vīthiyo sallakkhetvā’’ti. Yaṃ sandhāya vuccati ‘‘pāsādikena abhikkantenā’’ti, taṃ dassetuṃ ‘‘tattha cā’’tiādi vuttaṃ.

Paccekabodhiṃ sacchikaroti, yadi upanissayasampanno hotīti sambandho. Evaṃ sabbattha ito paresupi. Tattha paccekabodhiyā upanissayasampadā kappānaṃ dve asaṅkhyeyyāni satasahassañca tajjaṃ puññañāṇasambharaṇaṃ, sāvakabodhiyaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca, mahāsāvakānaṃ kappasatasahassameva, itaresaṃ atītāsu jātīsu vivaṭṭasannissayavasena nibbattitaṃ nibbedhabhāgiyaṃ kusalaṃ. Bāhiyo dārucīriyoti bahi visaye sañjātasaṃvaḍḍhatāya bāhiyo, dārucīrapariharaṇena dārucīriyoti ca samaññāto. So hi āyasmā –

‘‘Tasmā tiha te, bāhiya, evaṃ sikkhitabbaṃ ‘diṭṭhe diṭṭhamattaṃ bhavissati, sute… mute… viññāte viññātamattaṃ bhavissatī’ti. Yato kho te, bāhiya, diṭṭhe diṭṭhamattaṃ bhavissati, sute… mute… viññāte viññātamattaṃ bhavissati, tato tvaṃ, bāhiya, na tena. Yato tvaṃ, bāhiya, na tena, tato tvaṃ, bāhiya, na tattha. Yato tvaṃ, bāhiya, na tattha, tato tvaṃ, bāhiya, nevidha na huraṃ na ubhayamantarena, esevanto dukkhassā’’ti (udā. 10) – ettakāya desanāya arahattaṃ sacchākāsi.

Tanti asammuyhanaṃ. Evanti idāni vuccamānākārena veditabbaṃ. Attā abhikkamatīti iminā andhaputhujjanassa diṭṭhiggāhavasena abhikkame sammuyhanaṃ dasseti, ahaṃ abhikkamāmīti pana iminā mānaggāhavasena, tadubhayaṃ pana taṇhāya vinā na hotīti taṇhāggāhavasenapi sammuyhanaṃ dassitameva hoti. ‘‘Tathā asammuyhanto’’ti vatvā taṃ asammuyhanaṃ yena ghanavinibbhogena hoti, taṃ dassento ‘‘abhikkamāmī’’tiādimāha. Tattha yasmā vāyodhātuyā anugatā tejodhātu uddharaṇassa paccayo. Uddharaṇagatikā hi tejodhātūti uddharaṇe vāyodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento ‘‘ekeka…pe… balavatiyo’’ti āha. Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaṇavītiharaṇānaṃ paccayo. Tiriyagatikāya hi vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāroti tejodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento ‘‘tathā atiharaṇavītiharaṇesū’’ti āha. Satipi anugamanānugantabbatāvisese tejodhātu-vāyodhātu-bhāvamattaṃ sandhāya tathā-saddaggahaṇaṃ. Tattha akkantaṭṭhānato pādassa ukkhipanaṃ uddharaṇaṃ, ṭhitaṭṭhānaṃ atikkamitvā purato haraṇaṃ atiharaṇaṃ khāṇuādipariharaṇatthaṃ, patiṭṭhitapādaghaṭṭanapariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇaṃ, yāva patiṭṭhitapādo, tāva āharaṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti ayaṃ vā etesaṃ viseso.

Yasmā pathavīdhātuyā anugatā āpodhātu vossajjanassa paccayo. Garutarasabhāvā hi āpodhātūti vossajjane pathavīdhātuyā tassā anugatabhāvo, tasmā tāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento āha ‘‘vossajjane…pe… balavatiyo’’ti. Yasmā pana āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo, patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā tassā anugatabhāvo, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena sannirumbhanassa sijjhanato tatthāpi pathavīdhātuyā āpodhātuanugatabhāvo, tasmā vuttaṃ ‘‘tathā sannikkhepanasannirumbhanesū’’ti. Tatthāti tasmiṃ abhikkamane, tesu vā vuttesu uddharaṇādīsu chasu koṭṭhāsesu. Uddharaṇeti uddharaṇakkhaṇe. Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā, taṃsamuṭṭhāpakā arūpadhammā ca atiharaṇaṃ na pāpuṇanti khaṇamattāvaṭṭhānato. Tattha tatthevāti yattha yattha uppannā, tattha tattheva. Na hi dhammānaṃ desantarasaṅkamanaṃ atthi. Pabbaṃ pabbantiādi uddharaṇādikoṭṭhāse sandhāya vuttaṃ, taṃ sabhāgasantativasena vuttanti veditabbaṃ. Atiittaro hi rūpadhammānampi pavattikkhaṇo gamanassādānaṃ devaputtānaṃ heṭṭhupariyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca baddhadhuradhārāsamāgamatopi sīghataro. Yathā tilānaṃ bhajjiyamānānaṃ paṭapaṭāyanena bhedo lakkhīyati, evaṃ saṅkhatadhammānaṃ uppādenāti dassanatthaṃ ‘‘paṭapaṭāyantā’’ti vuttaṃ. Uppannā hi ekantato bhijjantīti.

Saddhiṃ rūpenāti idaṃ tassa tassa cittassa nirodhena saddhiṃ nirujjhanakarūpadhammānaṃ vasena vuttaṃ, yaṃ tato sattarasamacittassa uppādakkhaṇe uppannaṃ. Aññathā yadi rūpārūpadhammā samānakkhaṇā siyuṃ, ‘‘rūpaṃ garupariṇāmaṃ dandhanirodha’’ntiādivacanehi (vibha. aṭṭha. 26) virodho siyā, tathā ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta’’nti evamādipāḷiyā (a. ni. 1.48). Cittacetasikā hi sārammaṇasabhāvā yathābalaṃ attano ārammaṇapaccayabhūtamatthaṃ vibhāvento eva uppajjantīti tesaṃ taṃsabhāvanipphattianantaraṃ nirodho, rūpadhammā pana anārammaṇā pakāsetabbā, evaṃ tesaṃ pakāsetabbabhāvanivatti soḷasahi cittehi hotīti taṅkhaṇāyukatā tesaṃ icchitā, lahuviññāṇavisayasaṅgatimattapaccayatāya tiṇṇaṃ khandhānaṃ, visayasaṅgatimattatāya ca viññāṇassa lahuparivattitā, dandhamahābhūtapaccayatāya rūpadhammānaṃ dandhaparivattitā, nānādhātuyā yathābhūtañāṇaṃ kho pana tathāgatasseva, tena ca purejātapaccayo rūpadhammova vutto, pacchājātapaccayo ca tassevāti rūpārūpadhammānaṃ samānakkhaṇatā na yujjateva, tasmā vuttanayenevettha attho veditabbo.

Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhatīti yaṃ purimuppannaṃ cittaṃ, taṃ aññaṃ, taṃ pana nirujjhantaṃ aparassa anantarādipaccayabhāveneva nirujjhatīti tato laddhapaccayaṃ aññaṃ uppajjate cittaṃ. Yadi evaṃ tesaṃ antaro labbheyyāti noti āha ‘‘avīcimanusambandho’’ti, yathā vīci antaro na labbhati, tadevetanti avisesavidu maññanti, evaṃ anu anu sambandho cittasantāno rūpasantāno ca nadīsotova nadiyaṃ udakappavāho viya vattati.

Abhimukhaṃ lokitaṃ ālokitanti āha ‘‘puratopekkhana’’nti. Yasmā yaṃdisābhimukho gacchati tiṭṭhati nisīdati vā, tadabhimukhaṃ pekkhanaṃ ālokitaṃ, tasmā tadanugataṃ vidisālokanaṃ vilokitanti āha ‘‘vilokitaṃ nāma anudisāpekkhana’’nti. Sammajjanaparibhaṇḍādikaraṇe olokitassa, ullokaharaṇādīsu ullokitassa, pacchato āgacchantaparissayassa parivajjanādīsu apalokitassa siyā sambhavoti āha ‘‘iminā vā mukhena sabbānipi tāni gahitānevā’’ti.

Kāyasakkhinti kāyena sacchikatavantaṃ, paccakkhakārinanti attho. So hi āyasmā vipassanākāle eva ‘‘yamevāhaṃ indriyesu aguttadvārataṃ nissāya sāsane anabhiratiādivippakāraṃ patto, tameva suṭṭhu niggaṇhissāmī’’ti ussāhajāto balavahirottappo, tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramippatto, teneva naṃ satthā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando’’ti (a. ni. 1.235) etadagge ṭhapesi.

Sātthakatā ca sappāyatā ca ālokitavilokitassa veditabbā. Tasmāti ‘‘kammaṭṭhānāvijahanasseva gocarasampajaññabhāvato’’ti vuttamevatthaṃ hetubhāvena paccāmasati. Attano kammaṭṭhānavaseneva ālokanavilokanaṃ kātabbaṃ, khandhādikammaṭṭhānā añño upāyo na gavesitabboti adhippāyo. Ālokitādisamaññāpi yasmā dhammamattasseva pavattiviseso, tasmā tassa yāthāvato jānanaṃ asammohasampajaññanti dassetuṃ ‘‘abbhantare’’tiādi vuttaṃ.

‘‘Paṭhamajavanepi …pe… na hotī’’ti idaṃ pañcadvāraviññāṇavīthiyaṃ ‘‘itthī puriso’’ti rajjanādīnaṃ abhāvaṃ sandhāya vuttaṃ. Tattha hi āvajjanavoṭṭhabbanānaṃ ayoniso āvajjanavoṭṭhabbanavasena iṭṭhe itthirūpādimhi lobho, aniṭṭhe ca paṭigho uppajjati, manodvāre pana ‘‘itthī puriso’’ti rajjanādi hoti, tassa pañcadvārajavanaṃ mūlaṃ, yathāvuttaṃ vā sabbaṃ bhavaṅgādi, evaṃ manodvārajavanassa mūlavasena mūlapariññā vuttā. Āgantukatāvakālikatā pana pañcadvārajavanasseva apubbabhāvavasena ittarabhāvavasena ca vuttā. Heṭṭhupariyavasena bhijjitvā patitesūti heṭṭhimassa uparimassa ca aparāparaṃ bhaṅgappattimāha. Tanti javanaṃ. Tassa na yuttanti sambandho. Āgantuko abbhāgato. Udayabbayaparicchinno tāvatako kālo etesanti tāvakālikāni.

Etaṃ asammohasampajaññaṃ. Tatthāti pañcakkhandhavasena ālokanavilokane paññāyamāne tabbinimutto ko eko āloketi, ko viloketi. Upanissayapaccayoti idaṃ suttantanayena pariyāyato vuttaṃ. Sahajātapaccayoti nidassanamattametaṃ aññamañña-sampayutta-atthiavigatādipaccayānampi labbhanato.

Maṇisappo nāma ekā sappajātīti vadanti. Laḷananti kampananti vadanti, līḷākaraṇaṃ vā laḷanaṃ.

Uṇhapakatiko pariḷāhabahulo. Sīlassa vidūsanena ahitāvahattā micchājīvavasena uppannaṃ asappāyaṃ. Cīvarampi acetanantiādinā cīvarassa viya ‘‘kāyopi acetano’’ti kāyassa attasuññatāvibhāvanena ‘‘abbhantare’’tiādinā vuttamevatthaṃ vibhāvento itarītarasantosassa kāraṇaṃ dasseti. Tenāha ‘‘tasmā’’tiādi. Catupañcagaṇṭhikāhatoti āhatacatupañcagaṇṭhiko, catupañcagaṇṭhikāhi vā hatasobho.

Aṭṭhavidhopi atthoti aṭṭhavidhopi payojanaviseso. Pathavīsandhārakajalassa taṃsandhārakavāyunā viya paribhuttassa āhārassa vāyodhātunāva āsaye avaṭṭhānanti āha ‘‘vāyodhātuvaseneva tiṭṭhatī’’ti. Atiharatīti yāva mukhā abhiharati. Vītiharatīti tato yāva kucchi, tāva harati. Atiharatīti vā mukhadvāraṃ atikkāmento harati. Vītiharatīti kucchigataṃ passato harati. Parivattetīti aparāparaṃ cāreti. Ettha ca āhārassa dhāraṇaparivattanasaṃcuṇṇanavisosanāni pathavīdhātusahitā eva vāyodhātu karoti, na kevalāti tāni pathavīdhātuyāpi kiccabhāvena vuttāni. Allattañca anupāletīti vāyuādīhi atisosanaṃ yathā na hoti, tathā anupāleti allaādīhi atisosanaṃ yathā na hoti, tathā anupāleti allabhāvaṃ. Tejodhātūti gahaṇīsaṅkhātā tejodhātu. Sā hi anto paviṭṭhaṃ āhāraṃ paripāceti. Añjaso hotīti āhārassa pavesanādīnaṃ maggo hoti. Ābhujatīti pariyesanajjhoharaṇajiṇṇājiṇṇatādiṃ āvajjeti, vijānātīti attho. Taṃtaṃvijānananipphādakoyeva hi payogo ‘‘sammāpayogo’’ti vutto. Yena hi payogena pariyesanādi nipphajjati, so tabbisayavijānanampi nipphādeti nāma tadavinābhāvato. Atha vā sammāpayogaṃ sammāpaṭipattiṃ anvāya āgamma ābhujati samannāharati. Ābhogapubbako hi sabbopi viññāṇabyāpāroti tathā vuttaṃ.

Gamanatoti bhikkhācāravasena gocaragāmaṃ uddissa gamanato. Pariyesanatoti gocaragāme bhikkhatthaṃ āhiṇḍanato. Paribhogatoti āhārassa paribhuñjanato. Āsayatoti pittādiāsayato. Āsayati ettha ekajjhaṃ pavattamānopi kammabalavatthito hutvā mariyādavasena aññamaññaṃ asaṅkarato sayati tiṭṭhati pavattatīti āsayo, āmāsayassa upari tiṭṭhanako pittādiko. Mariyādattho hi ayamākāro. Nidheti yathābhutto āhāro nicito hutvā tiṭṭhati etthāti nidhānaṃ, āmāsayo. Tato nidhānato. Aparipakkatoti gahaṇīsaṅkhātena kammajatejena avipakkato. Paripakkatoti yathābhuttassa āhārassa vipakkabhāvato. Phalatoti nipphattito. Nissandatoti ito cito ca vissandanato. Sammakkhanatoti sabbaso makkhanato. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāya (visuddhi. mahāṭī. 1.294) gahetabbo.

Aññe ca rogā kaṇṇasūlabhagandarādayo. Aṭṭhāneti manussāmanussapariggahite ayutte ṭhāne khettadevāyatanādike. Nissaṭṭhattā neva attano kassaci anissajjitattā jigucchanīyattā ca na parassa. Udakatumbatoti veḷunāḷiādiudakabhājanato. Tanti chaḍḍitaudakaṃ.

Addhānairiyāpathā cirappavattikā dīghakālikā iriyāpathā. Majjhimā bhikkhācaraṇādivasena pavattā. Cuṇṇikairiyāpathā vihāre aññatthāpi ito cito ca parivattanādivasena pavattāti vadanti. ‘‘Gateti gamane’’ti pubbe abhikkamapaṭikkamaggahaṇena gamanenapi purato pacchato ca kāyassa atiharaṇaṃ vuttanti idha gamanameva gahitanti keci.

Yasmā mahāsīvattheravāde anantare anantare iriyāpathe pavattarūpārūpadhammānaṃ tattha tattheva nirodhadassanavasena sampajānakāritā gahitā, idañcettha sampajaññavipassanācāravasena āgataṃ, tasmā vuttaṃ ‘‘tayidaṃ mahāsīvattherena vuttaṃ asammohadhuraṃ imasmiṃ satipaṭṭhānabhutte adhippeta’’nti. Sāmaññaphale (dī. ni. 1.214; dī. ni. aṭṭha. 1.214; dī. ni. ṭī. 1.214) pana sabbampi catubbidhaṃ sampajaññaṃ labbhati yāvadeva sāmaññaphalavisesadassanaparattā tassā desanāya. Satisampayuttassevāti idaṃ yathā sampajaññakiccassa padhānatā, evaṃ satikiccassāpīti dassanatthaṃ, na satiyā sabbhāvamattadassanatthaṃ. Na hi kadāci satirahitā ñāṇappavatti atthi. Etāni padānīti sampajaññapadāni. Vibhattānevāti visuṃ vibhattāneva. Imināpi sampajaññassa viya satiyāpi padhānataṃyeva vibhāveti.

Aparo nayo – eko bhikkhu gacchanto aññaṃ cintento aññaṃ vitakkento gacchati, eko kammaṭṭhānaṃ avissajjetvāva gacchati, tathā eko tiṭṭhanto nisīdanto sayanto aññaṃ cintento aññaṃ vitakkento sayati, eko kammaṭṭhānaṃ avissajjetvāva sayati, etthakena pana na pākaṭaṃ hotīti caṅkamanena dīpenti. Yo hi bhikkhu caṅkamanaṃ otaritvā caṅkamanakoṭiyaṃ ṭhito pariggaṇhāti ‘‘pācīnacaṅkamanakoṭiyaṃ pavattā rūpārūpadhammā pacchimacaṅkamanakoṭiṃ appatvā ettheva niruddhā, pacchimacaṅkamanakoṭiyaṃ pavattāpi pācīnacaṅkamanakoṭiṃ appatvā ettheva niruddā, caṅkamanamajjhe pavattā ubho koṭiyo appatvā ettheva niruddhā, caṅkame pavattā rūpārūpadhammā ṭhānaṃ appatvā ettheva niruddhā, ṭhāne pavattā nisajjaṃ, nisajjāya pavattā sayanaṃ appatvā etthevaniruddhā’’ti, evaṃ pariggaṇhanto pariggaṇhantoyeva cittaṃ bhavaṅgaṃ otāreti, uṭṭhahanto kammaṭṭhānaṃ gahetvāva uṭṭhahati, ayaṃ bhikkhu gatādīsu sampajānakārī nāma hoti, evampi sutte kammaṭṭhānaṃ avibhūtaṃ hoti, tasmā yo bhikkhu yāva sakkoti, tāva caṅkamitvā ṭhatvā nisīditvā sayamāno evaṃ pariggahetvā sayati ‘‘kāyo acetano, mañco acetano, kāyo na jānāti ‘‘ahaṃ mañce sayito’ti, mañco na jānāti ‘‘mayi kāyo sayito’’ti, acetano kāyo acetane mañce sayito’’ti, evaṃ pariggaṇhantoyeva cittaṃ bhavaṅgaṃ otāreti, pabujjhanto kammaṭṭhānaṃ gahetvāva pabujjhati, ayaṃ sutte sampajānakārī nāma hotīti.

Kāyādikiriyānibbattanena tammayattā āvajjanakiriyāsamuṭṭhitattā ca javanaṃ, sabbampi vā chadvārappavattaṃ kiriyāmayapavattaṃ nāma, tasmiṃ sati jāgaritaṃ nāma hotīti pariggaṇhanto jāgarite sampajānakārī nāma. Apica rattindivaṃ cha koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite sampajānakārī nāma hoti. Vimuttāyatanasīsena dhammaṃ desentopi bāttiṃsatiracchānakathaṃ pahāya dasakathāvatthunissitaṃ sappāyakathaṃ kathentopi bhāsite sampajānakārī nāma. Aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ manasikāraṃ pavattentopi dutiyaṃ jhānaṃ samāpannopi tuṇhībhāve sampajānakārī nāma. Dutiyañhi jhānaṃ vacīsaṅkhāravirahato visesato tuṇhībhāvo nāma. Rūpadhammasseva pavattiākāravisesā abhikkamādayoti vuttaṃ ‘‘rūpakkhandhasseva samudayo ca vayo ca nīharitabbo’’ti. Sesaṃ vuttanayameva.

Catusampajaññapabbavaṇṇanā niṭṭhitā.

Paṭikūlamanasikārapabbavaṇṇanā

110. Paṭikūlamanasikāravasenāti (dī. ni. ṭī. 2.377) jigucchanīyatāya. Paṭikūlameva paṭikūlaṃ yo paṭikūlasabhāvo paṭikūlākāro, tassa manasikaraṇavasena. Antarenapi hi bhāvavācinaṃ saddaṃ bhāvattho viññāyati yathā ‘‘paṭassa sukka’’nti. Yasmā visuddhimagge (visuddhi. 1.182-183) vuttaṃ, tasmā tattha taṃsaṃvaṇṇanāyañca vuttanayena veditabbaṃ. Vatthādīhi pasibbakākārena bandhitvā kataṃ āvaṭanaṃ putoḷi. Vibhūtākāroti paṇṇattiṃ samatikkamitvā asubhabhāvassa upaṭṭhitākāro. Iti-saddassa ākāratthataṃ dassento ‘‘eva’’nti vatvā taṃ kāraṇaṃ sarūpato dassento ‘‘kesādipariggahaṇenā’’ti āha.

Paṭikūlamanasikārapabbavaṇṇanā niṭṭhitā.

Dhātumanasikārapabbavaṇṇanā

111. Dhātumanasikāravasenāti pathavīdhātuādikā catasso dhātuyo ārabbha pavattabhāvanāmanasikāravasena, catudhātuvavatthānavasenāti attho. Dhātumanasikāro dhātukammaṭṭhānaṃ catudhātuvavatthānanti hi atthato ekaṃ. Goghātakoti jīvikatthāya gunnaṃ ghātako. Antevāsikoti kammakaraṇavasena tassa samīpavāsī. Ṭhita-saddo ‘‘ṭhito vā’’tiādīsu (dī. ni. 1.263; a. ni. 5.28) ṭhānasaṅkhātairiyāpathasamaṅgitāya, ṭhā-saddassa vā gativinivattiatthatāya aññattha ṭhapetvā gamanaṃ sesairiyāpathasamaṅgitāya bodhako, idha pana yathā tathā rūpakāyassa pavattiākārabodhako adhippetoti āha ‘‘catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattā yathāṭhita’’nti. Tattha ākārenāti ṭhānādinā rūpakāyassa pavattiākārena. Ṭhānādayo hi iriyāpathasaṅkhātāya kāyikakiriyāya patho pavattimaggoti ‘‘iriyāpatho’’ti vuccanti. Yathāṭhitanti yathāpavattaṃ. Yathāvuttaṭṭhānamevettha ‘‘paṇidhāna’’nti adhippetanti āha ‘‘yathāṭhitattā ca yathāpaṇihita’’nti. Ṭhitanti vā kāyassa ṭhānasaṅkhātairiyāpathasamāyogaparidīpanaṃ. Paṇihitanti tadaññairiyāpathasamāyogaparidīpanaṃ. Ṭhitanti vā kāyasaṅkhātānaṃ rūpadhammānaṃ tasmiṃ tasmiṃ khaṇe sakiccavasena avaṭṭhānaparidīpanaṃ. Paṇihitanti paccayakiccavasena tehi tehi paccayehi pakārato nihitaṃ paṇihitanti evampettha attho veditabbo. Paccavekkhatīti pati pati avekkhati, ñāṇacakkhunā vinibbhujitvā visuṃ visuṃ passati.

Idāni vuttamevatthaṃ bhāvatthavibhāvanavasena dassetuṃ ‘‘yathā goghātakassā’’tiādi vuttaṃ. Tattha posentassāti maṃsūpacayaparibrūhanāya kuṇḍakabhattakappāsaṭṭhiādīhi saṃvaḍḍhentassa. Vadhitaṃ matanti hiṃsitaṃ hutvā mataṃ. Matanti ca matamattaṃ. Tenevāha ‘‘tāvadevā’’ti. Gāvīti saññā na antaradhāyati yāni aṅgapaccaṅgāni yathāsanniviṭṭhāni upādāya gāvīsamaññā matamattāyapi gāviyā, tesaṃ taṃsannivesassa avinaṭṭhattā. Vilīyanti bhijjanti vibhujjantīti bīlā bhāgā va-kārassa ba-kāraṃ, i-kārassa ī-kāraṃ katvā. Bīlasoti bīlaṃ bīlaṃ katvā. Vibhajitvāti aṭṭhisaṅghāṭato maṃsaṃ vivecetvā, tato vā vivecitamaṃsaṃ bhāgaso katvā. Tenevāha ‘‘maṃsasaññā pavattatī’’ti. Pabbajitassapi apariggahitakammaṭṭhānassa. Ghanavinibbhoganti santatisamūhakiccaghanānaṃ vinibbhujanaṃ vivecanaṃ. Dhātuso paccavekkhatoti ghanavinibbhogakaraṇena dhātuṃ dhātuṃ pathavīādidhātuṃ visuṃ visuṃ katvā paccavekkhantassa. Sattasaññāti attānudiṭṭhivasena pavattā saññāti vadanti, vohāravasena pavattasattasaññāyapi tadā antaradhānaṃ yuttameva yāthāvato ghanavinibbhogassa sampādanato. Evañhi sati yathāvuttaopammatthena upameyyattho aññadatthu saṃsandati sameti. Tenevāha ‘‘dhātuvaseneva cittaṃ santiṭṭhatī’’ti. Dakkhoti cheko taṃtaṃsamaññāya kusalo, yathājāte sūnasmiṃ naṅguṭṭhakhuravisāṇādivante aṭṭhimaṃsādiavayavasamudāye avibhatte gāvīsamaññā, na vibhatte, vibhatte pana aṭṭiṃmaṃsādiavayavasamaññāti jānanako. Catumahāpatho viya catuiriyāpathoti gāviyā ṭhitacatumahāpatho viya kāyassa pavattimaggabhūto catubbidho iriyāpatho. Yasmā visuddhimagge (visuddhi. 1.306) vitthāritā, tasmā tattha taṃsaṃvaṇṇanāyañca (visuddhi. mahāṭī. 1.306) vuttanayeneva veditabbā.

Dhātumanasikārapabbavaṇṇanā niṭṭhitā.

Navasivathikapabbavaṇṇanā

112. Sivathikāya apaviddhauddhumātakādipaṭisaṃyuttānaṃ odhiso pavattānaṃ kathānaṃ tadabhidheyyānañca uddhumātakādiasubhabhāgānaṃ sivathikapabbānīti saṅgītikārehi gahitasamaññā. Tenāha ‘‘sivathikapabbehi vibhajitu’’nti. Uddhaṃ jīvitapariyādānāti jīvitakkhayato upari maraṇato paraṃ. Samuggatenāti uṭṭhitena. Uddhumātattāti uddhaṃ uddhaṃ dhumātattā sūnattā. Setarattehi viparibhinnaṃ vimissitaṃ nīlaṃ vinīlaṃ, purimavaṇṇavipariṇāmabhūtaṃ vā nīlaṃvinīlaṃ, vinīlameva vinīlakanti ka-kārena padavaḍḍhanamāha anatthantarato yathā ‘‘pītakaṃ lohitaka’’nti (dha. sa. 616). Paṭikūlakattāti jigucchanīyattā. Kucchitaṃ vinīlaṃ vinīlakanti kucchanattho vā ayaṃ ka-kāroti dassetuṃ vuttaṃ yathā ‘‘pāpako kittisaddo abbhuggacchatī’’ti (dī. ni. 3.316; a. ni. 5.213; mahāva. 285). Paribhinnaṭṭhānehi kākakaṅkādīhi. Vissandamānaṃ pubbanti vissavantaṃ pubbaṃ, tahaṃ tahaṃ paggharantapubbanti attho. Tathābhāvanti vissandamānapubbabhāvaṃ.

So bhikkhūti yo ‘‘passeyya sarīraṃ sivathikāya chaḍḍita’’nti vutto, so bhikkhu. Upasaṃharati sadisataṃ. Ayampi khotiādi upasaṃharaṇākāradassanaṃ. Āyūti rūpajīvitindriyaṃ, arūpajīvitindriyaṃ panettha viññāṇagatikameva. Usmāti kammajatejo. Evaṃpūtikasabhāvoti evaṃ ativiya pūtikasabhāvo, na āyuādīnaṃ avigame viya mattasoti adhippāyo. Ediso bhavissatīti evaṃbhāvīti āha ‘‘evaṃuddhumātādibhedo bhavissatī’’ti.

Luñcitvā luñcitvāti uppāṭetvā uppāṭetvā. Sesāvasesamaṃsalohitayuttanti sabbaso akhāditattā tahaṃ tahaṃ sesena appāvasesena maṃsalohitena yuttaṃ. Aññena hatthaṭṭhikanti avisesena hatthaṭṭhikānaṃ vippakiṇṇatā jotitāti anavasesato tesaṃ vippakiṇṇataṃ dassento ‘‘catusaṭṭhibhedampī’’tiādimāha. Terovassikānīti tirovassaṃ gatāni. Tāni pana saṃvaccharaṃ vītivattāni hontīti āha ‘‘atikkantasaṃvaccharānī’’ti. Purāṇatāya ghanabhāvavigamena vicuṇṇatā idha pūtibhāvoti so yathā hoti, taṃ dassento ‘‘abbhokāse’’tiādimāha. Khajjamānatādivasena dutiyasivathikapabbādīnaṃ vavatthitatthā vuttaṃ ‘‘khajjamānādīnaṃ vasena yojanā kātabbā’’ti.

Navasivathikapabbavaṇṇanā niṭṭhitā.

Imāneva dveti avadhāraṇena appanākammaṭṭhānaṃ tattha niyameti aññapabbesu tadabhāvato. Yato hi eva-kāro, tato aññattha niyameti, tena pabbadvayassa vipassanākammaṭṭhānatāpi appaṭisiddhāti daṭṭhabbā aniccādidassanato. Saṅkhāresu ādīnavavibhāvanāni sivathikapabbānīti āha ‘‘sivathikānaṃ ādīnavānupassanāvasena vuttattā’’ti. Iriyāpathapabbādīnaṃ anappanāvahatā pākaṭā evāti ‘‘sesāni dvādasāpī’’ti vuttaṃ. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyamevāti.

Kāyānupassanāvaṇṇanā niṭṭhitā.

Vedanānupassanāvaṇṇanā

113. Sukhaṃ vedananti ettha sukhayatīti sukhā, sampayuttadhamme kāyañca laddhassāde karotīti attho. Suṭṭhu vā khādati, khanati vā kāyikaṃ cetasikañca ābādhanti sukhā. Sukaraṃ okāsadānaṃ etissāti sukhāti apare. Vedayati ārammaṇarasaṃ anubhavatīti vedanā. Vedayamānoti anubhavamāno. Kāmantiādīsu yaṃ vattabbaṃ, taṃ iriyāpathapabbe vuttameva. Sampajānassa vediyanaṃ sampajānavediyanaṃ.

‘‘Vohāramattaṃ hotī’’ti etena ‘‘sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmī’’ti idaṃ vohāramattanti dasseti. Vatthuārammaṇāti rūpādiārammaṇā. Rūpādiārammaṇañhi vedanāya pavattiṭṭhānatāya ‘‘vatthū’’ti adhippetaṃ. Assāti bhaveyya. Dhammavinimuttassa aññassa kattu abhāvato dhammasseva kattubhāvaṃ dassento ‘‘vedanāva vedayatī’’ti āha. Nitthunantoti. Balavato vedanāvegassa nirodhane ādīnavaṃ disvā tassa avasaradānavasena nitthunanto. Vīriyasamataṃ yojetvāti adhivāsanavīriyassa adhimattattā tassa hāpanavasena samādhinā samarasatāpādanena vīriyasamataṃ yojetvā. Saha paṭisambhidāhīti lokuttarapaṭisambhidāhi saha. Lokiyānampi vā sati uppattikāle tattha samatthataṃ sandhāyāha ‘‘saha paṭisambhidāhī’’ti. Samasīsīti vārasamasīsī hutvā, paccavekkhaṇavārassa anantaravāre parinibbāyīti attho.

Yathā ca sukhaṃ, evaṃ dukkhanti yathā ‘‘sukhaṃ vedayatī’’tiādinā sampajānavediyanaṃ sandhāya vuttaṃ, evaṃ dukkhampi. Tattha dukkhayatīti dukkhā, sampayuttadhamme kāyañca pīḷeti vibādhatīti attho. Duṭṭhuṃ vā khādati, khanati vā kāyikaṃ cetasikañca sātanti dukkhā. Dukkaraṃ okāsadānaṃ etissāti dukkhāti apare. Arūpakammaṭṭhānanti arūpapariggahaṃ, arūpadhammamukhena vipassanābhinivesanti attho. Rūpakammaṭṭhānena pana samathābhinivesopi saṅgayhati, vipassanābhiniveso pana idhādhippetoti dassento āha. ‘‘Rūpapariggaho arūpapariggahotipi etadeva vuccatī’’ti. Catudhātuvavatthānaṃ kathesīti etthāpi ‘‘yebhuyyenā’’ti padaṃ ānetvā sambandhitabbaṃ. Tadubhayanti catudhātuvavatthānassa saṅkhepavitthāradvayamāha. Saṅkhepamanasikāravasena mahāsatipaṭṭhāne, vitthāramanasikāravasena rāhulovāda- (ma. ni. 2.115-117) dhātuvibhaṅgādīsu (vibha. 174-175).

Yebhuyyaggahaṇena tadaññadhammavasenapi arūpakammaṭṭhānakathāya atthitā dīpitāti taṃ vibhāgena dassetuṃ ‘‘tividho hī’’tiādi vuttaṃ. Tattha abhinivesoti anuppaveso, ārambhoti attho. Ārambhe eva hi ayaṃ vibhāgo, sammasanaṃ pana anavasesatova dhamme pariggahetvā vattati. Pariggahite rūpakammaṭṭhāneti idaṃ rūpamukhena vipassanābhinivesaṃ sandhāya vuttaṃ, arūpamukhena pana vipassanābhiniveso yebhūyyena samathayānikassa icchitabbo, so ca paṭhamaṃ jhānaṅgāni pariggahetvā tato paraṃ sesadhamme pariggaṇhāti. Paṭhamābhinipātoti sabbe cetasikā cittāyattā cittakiriyabhāvena vuccantīti phasso cittassa paṭhamābhinipāto vutto, uppannaphasso puggalo, cittacetasikarāsi vā ārammaṇena phuṭṭho phassasahajātāya vedanāya taṃsamakālameva vedeti, phasso pana obhāsassa viya padīpo vedanādīnaṃ paccayaviseso hotīti purimakālo viya vuccati, yā tassa ārammaṇābhiniropanalakkhaṇatā vuccati. Phusantoti ārammaṇassa phusanākārena. Ayañhi arūpadhammatā ekadesena anallīyamānopi rūpaṃ viya cakkhu, saddo viya ca sotaṃ cittaṃ ārammaṇañca phusanto viya saṅghaṭṭento viya ca pavattati. Tathāhesa ‘‘saṅghaṭṭanaraso’’ti vuccati.

Ārammaṇaṃ anubhavantīti issaravatāya visavitāya sāmibhāvena ārammaṇarasaṃ anubhavantī. Phassādīnañhi sampayuttadhammānaṃ ārammaṇe ekadeseneva pavatti phusanādimattabhāvato, vedanāya pana iṭṭhākārasambhogādivasena pavattanato ārammaṇe nippadesato pavatti. Phusanādibhāvena hi ārammaṇaggahaṇaṃ ekadesānubhavanaṃ, vedayitābhāvena gahaṇaṃ yathākāmaṃ sabbānubhavanaṃ evasabhāvāneva tāni gahaṇānīti na vedanāya viya phassādīnampi yathāsakaṃ kiccakaraṇena sāmibhāvānubhavanaṃ codetabbaṃ. Vijānantanti paricchindanavasena visesato jānantaṃ. Viññāṇañhi minitabbavatthuṃ nāḷiyā minanto puriso viya ārammaṇaṃ paricchijja vibhāventaṃ pavattati, na saññā viya sañjānanamattaṃ hutvā. Tathā hi anena kadāci lakkhaṇattayavibhāvanāpi hoti. Imesaṃ pana phassādīnaṃ tassa tassa pākaṭabhāvo paccayavisesasiddhassa pubbābhogassa vasena veditabbā.

Evaṃ tassa tasseva pākaṭabhāvepi ‘‘sabbaṃ, bhikkhave, abhiññeyya’’nti (saṃ. ni. 4.46; paṭi. ma. 1.3) ‘‘sabbañca kho, bhikkhave, abhijāna’’nti (saṃ. ni. 4.26) ca evamādivacanato sabbe sammasanupagā dhammā pariggahetabbāti dassento ‘‘tattha yassā’’tiādimāha. Tattha phassapañcamakeyevāti avadhāraṇaṃ tadantogadhattā taggahaṇeneva gahitattā catunnaṃ arūpakkhandhānaṃ. Phassapañcamakaggahaṇañhi tassa sabbacittuppādasādhāraṇabhāvato, tattha ca phassacetanāggahaṇena sabbasaṅkhārakkhandhadhammasaṅgaho cetanāpadhānattā tesaṃ. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhaṅge (vibha. 12) ‘‘cakkhusamphassajā cetanā’’tiādinā cetanāva vibhattā, itare pana khandhā sarūpeneva gahitā.

Vatthuṃ nissitāti ettha vatthu-saddo karajakāyavisayoti kathamidaṃ viññāyatīti āha ‘‘yaṃ sandhāya vutta’’ntiādi. Kattha pana vuttaṃ? Sāmaññaphale. Soti karajakāyo. Pañcakkhandhavinimuttaṃ nāmarūpaṃ natthīti idaṃ adhikāravasena vuttaṃ. Aññathā hi khandhavinimuttampi nāmaṃ atthevāti. Avijjādihetukāti avijjātaṇhupādānādihetukā. Vipassanāpaṭipāṭiyā…pe… vicaratīti iminā balavavipassanaṃ vatvā puna tassa ussukkāpanaṃ visesādhigamanañca dassento ‘‘so’’tiādimāha.

Idhāti imissaṃ dutiyasatipaṭṭhānadesanāyaṃ, tassā pana vedanānupassanāvasena kathetabbattā bhagavā vedanāvasena kathesi. Yathāvuttesu ca tīsu kammaṭṭhānābhinivesesu vedanāvasena kammaṭṭhānābhiniveso sukaro vedanānaṃ vibhūtabhāvatoti dassetuṃ ‘‘phassavasena hī’’tiādi vuttaṃ. Na pākaṭaṃ hotīti idaṃ tādise puggale sandhāya vuttaṃ, yesaṃ ādito vedanāva vibhūtatarā hutvā upaṭṭhāti. Evañhi yaṃ vuttaṃ ‘‘phasso pākaṭo hoti, viññāṇaṃ pākaṭaṃ hotī’’ti, taṃ avirodhitaṃ hoti. Vedanānaṃ uppattipākaṭatāyāti ca idaṃ sukhadukkhavedanānaṃ vasena vuttaṃ. Tāsañhi pavatti oḷārikā, na itarāya. Tadubhayaggahaṇamukhena vā gahetabbattā itarāyapi pavatti viññūnaṃ pākaṭā evāti ‘‘vedanāna’’nti avisesaggahaṇaṃ daṭṭhabbaṃ. Yadā sukhaṃ uppajjatītiādi sukhavedanāya pākaṭabhāvavibhāvanaṃ. Neva tasmiṃ samaye dukkhaṃ vedanaṃ vedetīti tasmiṃ sukhavedanāsamaṅgisamaye neva dukkhaṃ vedanaṃ vedeti niruddhattā, anuppannattā ca yathākkamaṃ atītānāgatānaṃ, paccuppannāya pana asambhavo vuttoyeva. Sakiccakkhaṇamattāvaṭṭhānato aniccā. Sameccasambhuyya paccayehi katattā saṅkhatā. Vatthārammaṇādipaccayaṃ paṭicca uppannattā paṭiccasamuppannā. Khayavayapalujjananirujjhanapakatitāya khayadhammā…pe… nirodhadhammāti daṭṭhabbā.

Kilesehi āmasitabbato āmisaṃ nāma pañca kāmaguṇā, ārammaṇakaraṇavasena saha āmisehīti āmisā. Tenāha ‘‘pañcakāmaguṇāmisanissitā’’ti. Ito paranti ‘‘atthi vedanā’’ti evamādipāḷiṃ sandhāyāha ‘‘kāyānupassanāyaṃ vuttanayamevā’’ti.

Vedanānupassanāvaṇṇanā niṭṭhitā.

Cittānupassanāvaṇṇanā

114. Sampayogavasena (dī. ni. ṭī. 2.381) pavattamānena saha rāgenāti sarāgaṃ. Tenāha ‘‘lobhasahagata’’nti. Vītarāganti. Ettha kāmaṃ sarāgapadapaṭiyoginā vītarāgavasena bhavitabbaṃ, sammasanacārassa pana idhādhippetattā tebhūmakasseva gahaṇanti ‘‘lokiyakusalābyākata’’nti vatvā ‘‘idaṃ panā’’tiādinā tameva adhippāyaṃ vivarati. Sesāni dve dosamūlāni, dve mohamūlānīti cattāri akusalacittāni. Tesañhi rāgena sampayogābhāvato nattheva sarāgatā, tannimittakatāya pana siyā taṃsahitatālesoti nattheva vītarāgatāpīti dukavinimuttatā evettha labbhatīti āha ‘‘neva purimapadaṃ, na pacchimapadaṃ bhajantī’’ti. Yadi evaṃ padesikaṃ pajānanaṃ āpajjatīti? Nāpajjati dukantarapariyāpannattā tesaṃ. Akusalamūlesu saha moheneva vattatīti samohanti āha ‘‘vicikicchāsahagatañceva uddhaccasahagatañcā’’ti. Yasmā cettha saheva mohenāti samohanti purimapadāvadhāraṇampi labbhatiyeva, tasmā vuttaṃ ‘‘yasmā panā’’tiādi. Yathā pana atimūḷhatāya pāṭipuggalikanayena savisesaṃ mohavantatāya momūhacittanti vattabbato vicikicchuddhaccasahagatadvayaṃ visesato ‘‘samoha’’nti vuccati, na tathā sesākusalacittānīti ‘‘vaṭṭantiyevā’’ti vuttaṃ. Sampayogavasena thinamiddhena anupatitaṃ anugatanti thinamiddhānupatitaṃ pañcavidhaṃ sasaṅkhārikākusalacittaṃ saṅkuṭitacittaṃ. Saṅkuṭitacittaṃ nāma ārammaṇe saṅkocanavasena pavattanato. Paccayavisesavasena thāmajātena uddhaccena sahagataṃ pavattaṃ saṃsaṭṭhanti uddhaccasahagataṃ, aññathā sabbampi akusalacittaṃ uddhaccasahagatamevāti. Pasaṭacittaṃ nāma sātisayaṃ vikkhepavasena pavattanato.

Kilesavikkhambhanasamatthatāya vipulaphalatāya dīghasantānatāya ca mahantabhāvaṃ gataṃ, mahantehi vā uḷāracchandādīhi gataṃ paṭipannanti mahaggataṃ. Taṃ pana rūpārūpabhūmikaṃ tato mahantassa loke abhāvato. Tenāha ‘‘rūpārūpāvacara’’nti. Tassa cettha paṭiyogī parittamevāti āha ‘‘amahaggatanti kāmāvacara’’nti. Attānaṃ uttarituṃ samatthehi saha uttarehīti sauttaraṃ, tappaṭipakkhena anuttaraṃ, tadubhayaṃ upādāya veditabbanti āha ‘‘sauttaranti kāmāvacara’’ntiādi. Paṭipakkhavikkhambhanasamatthena samādhinā sammadeva āhitaṃ samāhitaṃ. Tenāha ‘‘yassā’’tiādi. Yassāti yassa cittassa. Yathāvuttena samādhinā na samāhitanti asamāhitaṃ. Tenāha ‘‘ubhayasamādhirahita’’nti. Tadaṅgavimuttiyā vimuttaṃ, kāmāvacaraṃ kusalaṃ. Vikkhambhanavimuttiyā vimuttaṃ, mahaggatanti tadubhayaṃ sandhāyāha ‘‘tadaṅgavikkhambhanavimuttīhi vimutta’’nti. Yattha tadubhayavimutti natthi, taṃ ubhayavimuttirahitanti gayhamāne lokuttaracittepi siyā āsaṅkāti tannivattanatthaṃ ‘‘samuccheda…pe… okāsova natthī’’ti āha. Okāsābhāvo ca sammasanacārassa adhippetattā veditabbo. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayamevāti.

Cittānupassanāvaṇṇanā niṭṭhitā.

Dhammānupassanāvaṇṇanā

Nīvaraṇapabbavaṇṇanā

115. Pahātabbādidhammavibhāgadassanavasena pañcadhā dhammānupassanā niddiṭṭhāti ayamattho pāḷito eva viññāyatīti tamatthaṃ ulliṅgento ‘‘pañcavidhena dhammānupassanaṃ kathetu’’nti vuttaṃ. Yadi evaṃ kasmā nīvaraṇādivaseneva niddiṭṭhanti? Veneyyajjhāsayato. Yesañhi veneyyānaṃ pahātabbadhammesu paṭhamaṃ nīvaraṇāni vibhāgena vattabbāni, tesaṃ vasenettha bhagavatā paṭhamaṃ nīvaraṇesu dhammānupassanā kathitā. Tathā hi kāyānupassanāpi samathapubbaṅgamā desitā, tato pariññeyyesu khandhesu āyatanesu, bhāvetabbesu bojjhaṅgesu pariññeyādivibhāgesu saccesu ca uttarā desanā desitā, tasmā cettha samathabhāvanāpi yāvadeva vipassanatthaṃ icchitā, vipassanāpadhānā vipassanābahulā ca satipaṭṭhānadesanāti tassā vipassanābhinivesavibhāgena desitabhāvaṃ vibhāvento ‘‘apicā’’tiādimāha. Tattha khandhāyatanadukkhasaccavasena missakapariggahakathanaṃ daṭṭhabbaṃ. Saññāsaṅkhārakkhandhapariggahampīti pi-saddena sakalapañcupādānakkhandhapariggahaṃ sampiṇḍeti itaresaṃ tadantogadhattā. ‘‘Kaṇhasukkānaṃ yugandhatā natthī’’ti pajānanakāle abhāvā ‘‘abhiṇhasamudācāravasenā’’ti vuttaṃ. Yathāti yenākārena. So pana ‘‘kāmacchandassa uppādo hotī’’ti vuttattā kāmacchandassa kāraṇākārova, atthato kāraṇamevāti āha ‘‘yena kāraṇenā’’ti. Ca-saddo vakkhamānatthasamuccayattho.

Tatthāti ‘‘yathā cā’’tiādinā vuttapade. Subhampīti kāmacchandopi. So hi attano gahaṇākārena ‘‘subha’’nti vuccati, tenākārena pavattanakassa aññassa kāmacchandassa nimittattā ‘‘subhanimitta’’nti ca. Iṭṭhaṃ, iṭṭhākārena vā gayhamānaṃ rūpādi subhārammaṇaṃ. Ākaṅkhitassa hitasukhassa anupāyabhūto manasikāro anupāyamanasikāro. Tanti ayonisomanasikāraṃ. Tatthāti nipphādetabbe ārammaṇabhūte ca duvidhepi subhanimitte. Āhāroti paccayo.

Asubhampīti asubhajjhānampi uttarapadalopena. Taṃ pana dasasu aviññāṇakāsubhesu, kesādīsu ca pavattaṃ daṭṭhabbaṃ. Kesādīsu hi saññā asubhasaññāti girimānandasutte (a. ni. 10.60) vuttāti. Ettha ca catubbidhassa ayonisomanasikārassa yonisomanasikārassa ca gahaṇaṃ niravasesadassanatthaṃ katanti daṭṭhabbaṃ. Tesu pana asubhe ‘‘subha’’nti, ‘‘asubha’’nti ca manasikāro idhādhippeto, tadanukūlattā vā itarepīti.

Ekādasasu (a. ni. ṭī. 1.1.16) asubhesu paṭikūlākārassa uggaṇhanaṃ, yathā vā tattha uggahanimittaṃ uppajjati, tathā paṭipatti asubhanimittassa uggaho. Upacārappanāvahāya asubhabhāvanāya anuyuñjanaṃ asubhabhāvanānuyogo. Bhojane mattaññuno thinamiddhābhibhavābhāvā otāraṃ alabhamāno kāmacchando pahīyatīti vadanti. Bhojananissitaṃ pana āhāre paṭikūlasaññaṃ, tabbipariṇāmassa, tadādhārassa, tassa ca udariyabhūtassa asubhatādassanaṃ, kāyassa āhāraṭṭhitikatādassanañca yo sammadeva jānāti, so visesato bhojane mattaññū nāma, tassa ca kāmacchando pahīyateva. Asubhakammikatissatthero dantaṭṭhidassāvī. Abhidhammapariyāyena (dha. sa. 1159, 1503) sabbopi lobho kāmacchandanīvaraṇanti āha ‘‘arahattamaggenā’’ti.

Paṭighampi purimuppannaṃ paṭighanimittaṃ parato uppajjanakapaṭighassa kāraṇanti katvā. Mejjati hitapharaṇavasena siniyhatīti mitto, tasmiṃ mitte bhavā, mittassa vā esāti mettā, tassā mettāya.

Mettāyanassa sattesu hitapharaṇassa uppādanaṃ pavattanaṃ mettānimittassa uggaho. Odhisakaanodhisakadisāpharaṇānanti attaatipiyasahāyamajjhattaverīvasena odhisakatā, sīmāsambhede kate anodhisakatā, ekādidisāpharaṇavasena disāpharaṇatā mettāya uggahaṇe veditabbā. Vihāraracchāgāmādivasena vā odhisakadisāpharaṇaṃ, vihārādiuddesarahitaṃ puratthimādidisāvasena anodhisakadisāpharaṇanti evaṃ vā dvidhā uggahaṇaṃ sandhāya ‘‘odhisakaanodhisakadisāpharaṇāna’’nti vuttaṃ. Uggaho ca yāva upacārā daṭṭhabbo, uggahitāya āsevanā bhāvanā. Tattha ‘‘sabbe sattā, pāṇā, bhūtā, puggalā, attabhāvapariyāpannā’’ti etesaṃ vasena pañcavidhā, ekekasmiṃ ‘‘averā hontu, abyāpajjā, anīghā, sukhī attānaṃ pariharantū’’ti catudhā pavattito vīsatividhā anodhisakapharaṇā mettā, ‘‘sabbā itthiyo, purisā, ariyā, anariyā, devā, manussā, vinipātikā’’ti sattodhikaraṇavasena pavattā sattavidhā aṭṭhavīsatividhā vā, dasahi disāhi disodhikaraṇavasena pavattā dasavidhā ca, ekekāya vā disāya sattādiitthādiaverādibhedena asītādhikacatusatappabhedā ca odhibhopharaṇā veditabbā.

Yena ayonisomanasikārena aratiādikāni uppajjanti, so aratiādīsu ayonisomanasikāro, tena. Nipphādetabbe hi idaṃ bhummaṃ. Esa nayo ito paresupi. Ukkaṇṭhitā pantasenāsanesu adhikusalesu dhammesu ca uppajjanabhāvariñcanā. Kāyavināmanāti kāyassa virūpenākārena nāmanā.

Kusaladhammasampaṭipattiyā paṭṭhapanasabhāvatāya, tappaṭipakkhānaṃ visosanasabhāvatāya ca ārambhadhātuādito pavattavīriyanti āha ‘‘paṭhamārambhavīriya’’nti. Yasmā paṭhamārambhamattassa kosajjavidhamanaṃ thāmagamanañca natthi, tasmā vuttaṃ ‘‘kosajjato nikkhantatāya tato balavatara’’nti. Yasmā pana aparāparuppattiyā laddhāsevanaṃ uparūparivisesaṃ āvahantaṃ ativiya thāmagatameva hoti, tasmā vuttaṃ ‘‘paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavatara’’nti.

Atibhojane nimittaggāhoti atibhojane thinamiddhassa nimittaggāho, ‘‘ettake bhutte thinamiddhassa kāraṇaṃ hoti, ettake na hotī’’ti thinamiddhassa kāraṇākāraṇaggāho hotīti attho. Divā sūriyālokanti divā gahitanimittaṃ sūriyālokaṃ rattiyaṃ manasikarontassapīti evamettha attho veditabbo. Dhutaṅgānaṃ vīriyanissitattā vuttaṃ ‘‘dhutaṅganissitasappāyakathāyapī’’ti.

Kukkuccampi katākatānusocanavasena pavattamānaṃ cetaso avūpasamāvahatāya uddhaccena samānalakkhaṇamevāti ‘‘avūpasamo nāma avūpasantākāro, uddhaccakukkuccamevetaṃ atthato’’ti vuttaṃ.

Bahussutassa ganthato atthato ca suttādīni vicārentassa atthavedādipaṭilābhasabbhāvato vikkhepo na hoti, yathāvidhipaṭipattiyā yathānurūpapaṭikārappavattiyā ca katākatānusocanañca na hotīti ‘‘bāhusaccenapi…pe… uddhaccakukkuccaṃ pahīyatī’’ti āha. Yadaggena bāhusaccena uddhaccakukkuccaṃ pahīyati, tadaggena paripucchakatāvinayapakataññutāhipi taṃ pahīyatīti daṭṭhabbaṃ. Buddhasevitā ca buddhasīlitaṃ āvahatīti cetaso vūpasamakarattā uddhaccakukkuccapahānakārī vuttā. Buddhattaṃ pana anapekkhitvā vinayadharā kukkuccavinodakā kalyāṇamittā vuttāti daṭṭhabbā. Vikkhepo ca bhikkhuno yebhuyyena kukkuccahetuko hotīti ‘‘kappiyākappiyaparipucchāmahulassā’’tiādinā vinayanayeneva paripucchakatādayo niddiṭṭhā. Pahīne uddhaccakukkucceti niddhāraṇe bhummaṃ. Kukkuccassa domanassasahagatattā anāgāmimaggena āyatiṃ anuppādo vutto.

Tiṭṭhati pavattati etthāti ṭhānīyā, vicikicchāya ṭhānīyā vicikicchāṭṭhānīyā, vicikicchāya kāraṇabhūtā dhammā. Tiṭṭhatīti vā ṭhānīyā, vicikicchā ṭhānīyā etissāti vicikicchāṭṭhānīyā, atthato vicikicchā eva. Sā hi purimuppannā parato uppajjanakavicikicchāya sabhāgahetutāya asādhāraṇaṃ.

Kusalākusalāti kosallasambhūtaṭṭhena kusalā, tappaṭipakkhato akusalā. Ye akusalā, te sāvajjā asevitabbā hīnā ca. Ye kusalā, te anavajjā sevitabbā paṇītā ca. Kusalāpi vā hīnehi chandādīhi āraddhā hīnā, paṇītehi paṇītā. Kaṇhāti kāḷakā, cittassa apabhassarabhāvakaraṇā. Sukkāti odātā, cittassa pabhassarabhāvakaraṇā. Kaṇhābhijātihetuto vā kaṇhā, sukkābhijātihetuto sukkā. Te eva sappaṭibhāgā. Kaṇhā hi ujuvipaccanīkatāya sukkehi sappaṭibhāgā, tathā sukkāpi itarehi. Atha vā kaṇhasukkā ca sappaṭibhāgā ca kaṇhasukkasappaṭibhāgā. Sukhā hi vedanā dukkhāyavedanāya sappaṭibhāgā, dukkhā ca vedanā sukhāya vedanāya sappaṭibhāgāti.

Kāmaṃ bāhusaccaparipucchakatāhi aṭṭhavatthukāpi vicikicchā pahīyati, tathāpi ratanattayavicikicchāmūlikā sesavicikicchāti katvā āha ‘‘tīṇi ratanāni ārabbhā’’ti. Ratanattayaguṇāvabodhe hi ‘‘satthari kaṅkhatī’’ti (dha. sa. 1008, 1123, 1167, 1241, 1263, 1270; vibha. 915) ādivicikicchāya asambhavoti. Vinaye pakataññutā ‘‘sikkhāya kaṅkhatī’’ti (dha. sa. 1008, 1123, 1167, 1241, 1263, 1270; vibha. 915) vuttāya vicikicchāya pahānaṃ karotīti āha ‘‘vinaye ciṇṇavasībhāvassapī’’ti. Okappanīyasaddhāsaṅkhātaadhimokkhabahulassāti saddheyyavatthuno anupavisanasaddhāsaṅkhātaadhimokkhena adhimuccanabahulassa. Adhimuccanañca adhimokkhuppādanamevāti daṭṭhabbaṃ. Saddhāya vā ninnapoṇatā adhimutti adhimokkho.

Subhanimittaasubhanimittādīsūti ‘‘subhanimittādīsu asubhanimittādīsū’’ti ādi-saddo paccekaṃ yojetabbo. Tattha paṭhamena ādi-saddena paṭighanimittādīnaṃ saṅgaho, dutiyena mettācetovimuttiādīnaṃ. Sesamettha yaṃ vattabbaṃ, taṃ vuttanayamevāti.

Nīvaraṇapabbavaṇṇanā niṭṭhitā.

Khandhapabbavaṇṇanā

116. Upādānehi ārammaṇakaraṇādivasena upādātabbā vā khandhā upādānakkhandā. Iti rūpanti ettha iti-saddo idaṃ-saddena samānatthoti adhippāyenāha ‘‘idaṃ rūpa’’nti. Tayidaṃ sarūpato anavasesapariyādānaṃ hotīti āha – ‘‘ettakaṃ rūpaṃ, na ito paraṃ rūpaṃ atthī’’ti. Itīti vā pakāratthe nipāto, tasmā ‘‘iti rūpa’’nti iminā bhūtupādādivasena yattako rūpassa bhedo, tena saddhiṃ rūpaṃ anavasesato pariyādiyitvā dasseti. Sabhāvatoti ruppanasabhāvato cakkhādivaṇṇādisabhāvato ca. Vedanādīsupīti ettha ‘‘ayaṃ vedanā, ettakā vedanā, na ito paraṃ vedanā atthīti sabhāvato vedanaṃ pajānātī’’tiādinā, sabhāvatoti ca anubhavanasabhāvato sātādisabhāvato cāti evamādinā yojetabbaṃ.

Khandhapabbavaṇṇanā niṭṭhitā.

Āyatanapabbavaṇṇanā

117. Chasu ajjhattikabāhiresūti (dī. ni. ṭī. 2.384) ‘‘chasu ajjhattikesu chasu bāhiresu’’ti ‘‘chasū’’ti padaṃ paccekaṃ yojetabbaṃ. Kasmā panetāni ubhayāni chaḷeva vuttāni? Chaviññāṇakāyuppattidvārārammaṇavavatthānato. Cakkhuviññāṇavīthiyā pariyāpannassa hi viññāṇakāyassa cakkhāyatanameva uppattidvāraṃ, rūpāyatanameva ca ārammaṇaṃ, tathā itarāni itaresaṃ, chaṭṭhassa pana bhavaṅgamanasaṅkhāto manāyatanekadeso uppattidvāraṃ, asādhāraṇañca dhammāyatanaṃ ārammaṇaṃ. Cakkhatīti cakkhu, rūpaṃ assādeti vibhāveti cāti attho. Suṇātīti sotaṃ. Ghāyatīti ghānaṃ. Jīvitanimittatāya raso jīvitaṃ, taṃ jīvitamavhāyatīti jivhā. Kucchitānaṃ sāsavadhammānaṃ āyo uppattidesoti kāyo. Munāti ārammaṇaṃ vijānātīti mano. Rūpayati vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti rūpaṃ. Sappati attano paccayehi harīyati sotaviññeyyabhāvaṃ gamīyatīti saddo. Gandhayati attano vatthuṃ sūcetīti gandho. Rasanti taṃ sattā assādentīti raso. Phusīyatīti phoṭṭhabbaṃ. Attano lakkhaṇaṃ dhārentīti dhammā. Sabbāni pana āyānaṃ tananādiatthena āyatanāni. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 2.510-512) taṃsaṃvaṇṇanāya (visuddhi. mahāṭī. 2.510) ca vuttanayena veditabbo.

Cakkhuñca pajānātīti ettha cakkhu nāma pasādacakkhu, na sasambhāracakkhu, nāpi dibbacakkhuādikanti āha ‘‘cakkhupasāda’’nti. Yaṃ sandhāya vuttaṃ ‘‘yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo’’ti (dha. sa. 596-599). Ca-saddo vakkhamānatthasamuccayattho. Yāthāvasarasalakkhaṇavasenāti aviparītassa attano rasassa ceva lakkhaṇassa ca vasena, rūpesu āviñchanakiccassa ceva rūpābhighātārahabhūtapasādalakkhaṇassa ca vasenāti attho. ‘‘Cakkhuñca paṭicca rūpe cā’’tiādīsu (ma. ni. 1.204, 400; 3.421, 425-426; saṃ. ni. 2.43-45; 4.54-55; kathā. 465, 467) samuditāniyeva rūpāyatanāni cakkhuviññāṇuppattihetu, na visuṃ visunti imassa atthassa dassanatthaṃ ‘‘rūpe cā’’ti puthuvacanaggahaṇaṃ, tāya eva ca desanāgatiyā kāmaṃ idhāpi ‘‘rūpe ca pajānātī’’ti vuttaṃ, rūpabhāvasāmaññena pana sabbaṃ ekajjhaṃ gahetvā ‘‘bahiddhā catusamuṭṭhānikarūpañcā’’ti ekavacanavasena attho vutto. Sarasalakkhaṇavasenāti cakkhuviññāṇassa visayabhāvakiccassa ceva cakkhupaṭihananalakkhaṇassa ca vasenāti yojetabbaṃ.

Ubhayaṃ paṭiccāti cakkhuṃ upanissayapaccayavasena paccayabhūtaṃ, rūpe ārammaṇādhipatiārammaṇūpanissayavasena paccayabhūte ca paṭicca. Kāmañcāyaṃ suttantasaṃvaṇṇanā, nippariyāyakathā nāma abhidhammasannissitā evāti abhidhammanayeneva saṃyojanāni dassento ‘‘kāmarāga…pe… avijjāsaṃyojana’’nti āha. Tattha kāmesu rāgo, kāmo ca so rāgo cāti kāmarāgo, so eva bandhanaṭṭhena saṃyojanaṃ. Ayañhi yassa saṃvijjati, taṃ puggalaṃ vaṭṭasmiṃ saṃyojeti bandhati, iti dukkhena sattaṃ, bhavādike vā bhavantarādīhi, kammunā vā vipākaṃ saṃyojeti bandhatīti saṃyojanaṃ. Evaṃ paṭighasaṃyojanādīnampi yathārahaṃ attho vattabbo. Sarasalakkhaṇavasenāti ettha pana sattassa vaṭṭato anissajjanasaṅkhātassa attano kiccassa ceva yathāvuttabandhanasaṅkhātassa lakkhaṇassa ca vasenāti yojetabbaṃ.

Bhavassāda-diṭṭhissāda-nivattanatthaṃ kāmassādaggahaṇaṃ. Assādayatoti abhiramantassa. Abhinandatoti sapppītikataṇhāvasena nandantassa. Padadvayenapi balavato kāmarāgassa paccayabhūtā kāmarāguppatti vuttā. Esa nayo sesesupi. Etaṃ ārammaṇanti etaṃ evaṃsukhumaṃ evaṃdubbibhāgaṃ ārammaṇaṃ. Niccaṃ dhuvanti etaṃ nidassanamattaṃ, ‘‘ucchijjissati vinassissatīti gaṇhato’’ti evamādīnampi saṅgaho icchitabbo. Bhavaṃ patthentassāti ‘‘īdise sampattibhave yasmā amhākaṃ idaṃ iṭṭhārammaṇaṃ sulabhaṃ jātaṃ, tasmā āyatimpi sampattibhavo bhaveyyā’’ti bhavaṃ nikāmentassa. Evarūpaṃ sakkā laddhunti yojanā. Usūyatoti usūyaṃ issaṃ uppādayato. Aññassa maccharāyatoti aññena asādhāraṇabhāvakaraṇena macchariyaṃ karoto. Sabbeheva yathāvuttehi navahi saṃyojanehi.

Tañca kāraṇanti subhanimittapaṭighanimittādivibhāvaṃ iṭṭhāniṭṭhādirūpārammaṇañceva tajjāyonisomanasikārañcāti tassa tassa saṃyojanassa kāraṇaṃ. Avikkhambhitaasamūhatabhūmiladdhuppannataṃ sandhāya ‘‘appahīnaṭṭhena uppannassā’’ti vuttaṃ. Vattamānuppannatā samudācāraggahaṇeneva gahitā. Yena kāraṇenāti yena vipassanāsamathabhāvanāsaṅkhātena kāraṇena. Tañhi tassa tadaṅgavasena ceva vikkhambhanavasena ca pahānakāraṇaṃ. Issāmacchariyānaṃ apāyagamanīyatāya paṭhamamaggavajjhatā vuttā. Yadi evaṃ ‘‘tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī’’ti (a. ni. 4.241) suttapadaṃ kathanti? Taṃ suttantapariyāyena vuttaṃ. Yathānulomasāsanañhi suttantadesanā, ayaṃ pana abhidhammanayena saṃvaṇṇanāti nāyaṃ doso. Oḷārikassāti thūlassa, yato abhiṇhasamuppattipariyuṭṭhānatibbatāva hoti. Aṇusahagatassāti vuttappakāraoḷārikābhāvena aṇubhāvaṃ sukhumabhāvaṃ gatassa. Uddhaccasaṃyojanassapettha anuppādo vuttoyeva yathāvuttasaṃyojanehi avinābhāvato. Sotādīnaṃ sabhāvasarasalakkhaṇavasena pajānanā, tappaccayānaṃ saṃyojanānaṃ uppādādipajānanā ca vuttanayeneva veditabbāti dassento ‘‘eseva nayo’’ti atidisati.

Attano vā dhammesūti attano ajjhattikāyatanadhammesu, attano ubhayadhammesu vā. Imasmiṃ pakkhe ajjhattikāyatanapariggahaṇenāti ajjhattikāyatanapariggaṇhanamukhenāti attho, evañca anavasesato saparasantānesu āyatanānaṃ pariggaho siddho hoti. Parassa vā dhammesūti etthāpi eseva nayo. Rūpāyatanassāti aḍḍhekādasapabhedarūpasabhāvassa āyatanassa. Rūpakkhandhe vuttanayena nīharitabbāti ānetvā sambandhitabbaṃ. Sesakhandhesūti vedanāsaññāsaṅkhārakkhandhesu. Vuttanayenāti iminā atidesena rūpakkhandhe āhārasamudayāti, viññāṇakkhandhe nāmarūpasamudayāti, sesakkhandhesu phassasamudayāti imaṃ visesaṃ vibhāveti, itaraṃ pana sabbattha samānanti. Khandhapabbe viya āyatanapabbepi lokuttaranivattanaṃ pāḷiyaṃ gahitaṃ natthīti āha ‘‘lokuttaradhammā na gahetabbā’’ti.

Āyatanapabbavaṇṇanā niṭṭhitā.

Bojjhaṅgapabbavaṇṇanā

118. Bujjhanakasattassāti kilesaniddāya paṭibujjhanakasattassa, ariyasaccānaṃ vā paṭivijjhanakasattassa. Aṅgesūti kāraṇesu, avayavesu vā. Udayabbayañāṇuppādato paṭṭhāya sambodhipaṭipadāyaṃ ṭhito nāma hotīti āha ‘‘āraddhavipassakato paṭṭhāya yogāvacaroti sambodhī’’ti.

‘‘Satisambojjhaṅgaṭṭhānīyā’’ti padassa attho ‘‘vicikicchaṭṭhānīyā’’ti ettha vuttanayena veditabbo. Tanti yonisomanasikāraṃ. Tatthāti satiyaṃ. Nipphādetabbe cetaṃ bhummaṃ.

Sati ca sampajaññañca satisampajaññaṃ (dī. ni. ṭī. 2.385; saṃ. ni. ṭī. 2.5.232; a. ni. ṭī. 1.1.418). Atha vā satipadhānaṃ abhikkantādisātthakabhāvapariggaṇhanañāṇaṃ satisampajaññaṃ. Taṃ sabbattha satokāribhāvāvahattā satisambojjhaṅgassa uppādāya hoti. Yathā paccanīkadhammānaṃ pahānaṃ anurūpadhammasevanā ca anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya hoti, evaṃ satirahitapuggalavivajjhanā, satokārīpuggalasevanā, tattha ca yuttapayuttatā satisambojjhaṅgassa uppādāya hotīti imamatthaṃ dasseti ‘‘satisampajañña’’ntiādinā.

Dhammānaṃ, dhammesu vā vicayo dhammavicayo, so eva sambojjhaṅgo, tassa dhammavicayasambojjhaṅgassa. ‘‘Kusalākusalā dhammā’’tiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Tattha yonisomanasikārabahulīkāroti kusalādīsu taṃtaṃsabhāvarasalakkhaṇādikassa yāthāvato avabujjhanavasena uppanno ñāṇasampayuttacittuppādo. So hi aviparītamanasikāratāya ‘‘yonisomanasikāro’’ti vutto, tadābhogatāya āvajjanāpi taggatikāva, tassa abhiṇhapavattanaṃ bahulīkāro. Bhiyyobhāvāyāti punappunabhāvāya. Vepullāyāti vipulabhāvāya. Pāripūriyāti paribrūhanāya.

Paripucchakatāti pariyogāhetvā pucchakabhāvo. Ācariye payirupāsitvā pañcapi nikāye saha aṭṭhakathāya pariyogāhetvā yaṃ yaṃ tattha gaṇṭhiṭṭhānabhūtaṃ, taṃ taṃ ‘‘idaṃ bhante kathaṃ, imassa ko attho’’ti khandhāyatanādiatthaṃ pucchantassa dhammavicayasambojjhaṅgo uppajjati. Tenāha ‘‘khandhadhātu…pe… bahulatā’’ti.

Vatthuvisadakiriyāti ettha cittacetasikānaṃ pavattiṭṭhānabhāvato sarīraṃ, tappaṭibaddhāni cīvarādīni ca idha ‘‘vatthūnī’’ti adhippetāni. Tāni yathā cittassa sukhāvahāni honti, tathā karaṇaṃ tesaṃ visadabhāvakaraṇaṃ. Tena vuttaṃ ‘‘ajjhattikabāhirāna’’ntiādi. Ussannadosanti vātādiussannadosaṃ. Sedamalamakkhitanti sedena ceva jallikāsaṅkhātena sarīramalena ca makkhitaṃ. Ca-saddena aññampi sarīrassa pīḷāvahaṃ saṅgaṇhāti. Senāsanaṃ vāti -saddena pattādīnaṃ saṅgaho daṭṭhabbo. Avisade sati, visayabhūte vā. Kathaṃ bhāvanamanuyuttassa tāni visayo? Antarantarā pavattanakacittuppādavasenevaṃ vuttaṃ. Te hi cittuppādā cittekaggatāya aparisuddhabhāvāya saṃvattanti. Cittacetasikesu nissayādipaccayabhūtesu. Ñāṇampīti pi-saddo sampiṇḍanattho. Tena na kevalaṃ taṃ vatthuyeva, atha kho tasmiṃ aparisuddhe ñāṇampi aparisuddhaṃ hotīti nissayāparisuddhiyā taṃnissitāparisuddhi viya visayassa aparisuddhatāya visayīnaṃ aparisuddhiṃ dasseti.

Samabhāvakaraṇanti kiccato anūnādhikabhāvakaraṇaṃ. Yathāpaccayaṃ saddheyyavatthusmiṃ adhimokkhakiccassa paṭutarabhāvena paññāya avisadatāya vīriyādīnañca sithilatādinā saddhindriyaṃ balavaṃ hoti. Tenāha ‘‘itarāni mandānī’’ti. Tatoti tasmā saddhindriyassa balavabhāvato itaresañca mandattā. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho, paggahova kiccaṃ paggahakiccaṃ. ‘‘Kātuṃ na sakkotī’’ti ānetvā sambandhitabbaṃ. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ. Vikkhepapaṭipakkho, yena vā sampayuttā avikkhittā honti, so avikkhepo. Rūpagataṃ viya cakkhunā yena yāthāvato visayasabhāvaṃ passati, taṃ dassanakiccaṃ kātuṃ na sakkoti balavatā saddhindriyena abhibhūtattā. Sahajātadhammesu indaṭṭhaṃ kārentānaṃ sahapavattamānānaṃ dhammānaṃ ekarasatāvaseneva atthasiddhi, na aññathā.

Tasmāti vuttamevatthaṃ kāraṇabhāvena paccāmasati. Tanti saddhindriyaṃ. Dhammasabhāvapaccavekkhaṇenāti yassa saddheyyavatthuno uḷāratādiguṇe adhimuccanassa sātisayappavattiyā saddhindriyaṃ balavaṃ jātaṃ, tassa paccayapaccayuppannatādivibhāgato yāthāvato vīmaṃsanena. Evañhi evaṃdhammatānayena sabhāvasarasato pariggayhamāne savipphāro adhimokkho na hoti ‘‘ayaṃ imesaṃ dhammānaṃ sabhāvo’’ti parijānanavasena paññābyāpārassa sātisayattā. Dhuriyadhammesu hi yathā saddhāya balavabhāve paññāya mandabhāvo hoti, evaṃ paññāya balavabhāve saddhāya mandabhāvo hoti. Tena vuttaṃ ‘‘taṃ dhammasabhāvapaccavekkhaṇena…pe… hāpetabba’’nti. Tathā amanasikārenāti yenākārena bhāvanamanuyuñjantassa saddhindriyaṃ balavaṃ jātaṃ, tenākārena bhāvanāya ananuyuñjanatoti vuttaṃ hoti. Idha duvidhena saddhindriyassa balavabhāvo attano vā paccayavisesavasena kiccuttariyato vīriyādīnaṃ vā mandakiccatāya. Tattha paṭhamavikappe hāpanavidhi dassito, dutiyavikappe pana yathā manasikaroto vīriyādīnaṃ mandakiccatāya saddhindriyaṃ balavaṃ jātaṃ, tathā amanasikārena, vīriyādīnaṃ paṭukiccabhāvāvahena manasikārena saddhindriyaṃ tehi samarasaṃ karontena hāpetabbaṃ. Iminā nayena sesindriyesupi hāpanavidhi veditabbo.

Vakkalittheravatthūti so hi āyasmā saddhādhimuttāya katādhikāro satthu rūpakāyadassanapasuto eva hutvā viharanto satthārā ‘‘kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’tiādinā (saṃ. ni. 3.87) ovaditvā kammaṭṭhāne niyojitopi taṃ ananuyuñjanto paṇāmito attānaṃ vinipātetuṃ papātaṭṭhānaṃ abhiruhi. Atha naṃ satthā yathānisinnova obhāsagissajjanena atthānaṃ dassetvā –

‘‘Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti. (dha. pa. 381);

Gāthaṃ vatvā ‘‘ehivakkalī’’ti āha. So tena amateneva abhisitto haṭṭhatuṭṭho hutvā vipassanaṃ paṭṭhapesi, saddhāya pana balavabhāvato vipassanāvīthiṃ na otarati. Taṃ ñatvā bhagavā tassa indriyasamattapaṭipādanāya kammaṭṭhānaṃ sodhetvā adāsi. So satthārā dinnanayena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ ‘‘vakkalittheravatthu cettha nidassana’’nti.

Itarakiccabhedanti upaṭṭhānādikiccavisesaṃ. Passaddhādīti ādi-saddena samādhiupekkhāsambojjhaṅgānaṃ saṅgaho. Hāpetabbanti yathā saddhindriyassa balavabhāvo dhammasabhāvapaccavekkhaṇena hāyati, evaṃ vīriyindriyassa adhimattatā passaddhiādibhāvanāya hāyati samādhipakkhiyattā tassā. Tathāhi sā samādhindriyassa adhimattataṃ kosajjapātato rakkhantī vīriyādibhāvanā viya vīriyindriyassa adhimattataṃ uddhaccapātato rakkhantī ekaṃsato hāpeti. Tena vuttaṃ ‘‘passaddhādibhāvanāya hāpetabba’’nti. Soṇattherassa vatthūti sukhumālasoṇattherassa vatthu. So hi āyasmā, satthu, santike kammaṭṭhānaṃ gahetvā sītavane viharanto ‘‘mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kāyaṃ kilametvāpi samaṇadhammo kātabbo’’ti ṭhānacaṅkamameva adhiṭṭhāya padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhavīriyaṃ karonto accāraddhavīriyatāya visesaṃ nibbattetuṃ nāsakkhi. Satthā tattha gantvā vīṇūpamovādena ovaditvā vīriyasamatāyojanavidhiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Theropi satthārā dinnanayena vīriyasamataṃ yojetvā bhāvento vipassanaṃ ussukkāpetvā arahatte patiṭṭhāsi. Tena vuttaṃ ‘‘soṇattherassa vatthu dassetabba’’nti. Sesesupīti satisamādhipaññindriyesupi.

Samatanti saddhāpaññānaṃ aññamaññaṃ anūnānadhikabhāvaṃ, tathā samādhivīriyānaṃ. Yathā hi saddhāpaññānaṃ visuṃ visuṃ dhuriyadhammabhūtānaṃ kiccato aññamaññānātivattanaṃ visesato icchitabbaṃ, yato nesaṃ samadhuratāya appanā sampajjati, evaṃ samādhivīriyānaṃ kosajjuddhaccapakkhikānaṃ samarasatāya sati aññamaññūpatthambhanato sampayuttadhammānaṃ antadvayapātābhāvena sammadeva appanā ijjhatīti. Balavasaddhotiādi vuttassevatthassa byatirekamukhena samatthanaṃ. Tassattho – yo balavatiyā saddhāya samannāgato avisadañāṇo, so mudhāpasanno hoti, na aveccappasanno. Tathā hi so avatthusmiṃ pasīdati seyyathāpi titthiyasāvakā. Kerāṭikapakkhanti sāṭheyyapakkhaṃ bhajati. Saddhāhīnāya paññāya atidhāvanto ‘‘deyyavatthupariccāgena vinā cittuppādamattenapi dānamayaṃ puññaṃ hotī’’tiādīni parikappeti hetupatirūpakehi vañcito, evaṃbhūto ca sukkhatakkaviluttacitto paṇḍitānaṃ vacanaṃ nādiyati, saññattiṃ na gacchati. Tenāha ‘‘bhesajjasamuṭṭhito viya rogo atekiccho hotī’’ti. Yathā cettha saddhāpaññānaṃ aññamaññaṃ samabhāvo atthāvaho, anatthāvaho visamabhāvo, evaṃ samādhivīriyānaṃ aññamaññaṃ avikkhepāvaho samabhāvo, itaro vikkhepāvaho cāti. Kosajjaṃ adhibhavati, tena appanaṃ na pāpuṇātīti adhippāyo. Uddhaccaṃ adhibhavatīti etthāpi eseva nayo. Tadubhayanti saddhāpaññādvayaṃ samādhivīriyadvayañca. Samaṃ kātabbanti samarasaṃ kātabbaṃ.

Samādhikammikassāti samathakammaṭṭhānikassa. Evanti evaṃ sante, saddhāya thokaṃ balavabhāve satīti attho. Saddahantoti ‘‘pathavīti manasikāramattena kathaṃ jhānuppattī’’ti acintetvā ‘‘addhā sammāsambuddhena vuttavidhi ijjhissatī’’ti saddahanto saddhaṃ janento. Okappentoti ārammaṇaṃ anupavisitvā viya adhimuccanavasena avakappento pakkhandanto. Ekaggatā balavatī vaṭṭati samādhippadhānattā jhānassa. Ubhinnanti samādhipaññānaṃ. Samādhikammikassa samādhino adhimattatāya paññāya adhimattatāpi icchitabbāti āha ‘‘samatāyapī’’ti, samabhāvenapīti attho. Appanāti lokiyaappanā. Tathā hi ‘‘hotiyevā’’ti sāsaṅkaṃ vadati. Lokuttarappanā pana tesaṃ samabhāveneva icchitā. Yathāha ‘‘samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti (a. ni. 4.17; paṭi. ma. 2.5). Yadi visesato saddhāpaññānaṃ samādhivīriyānañca samatā icchitā, kathaṃ satīti āha ‘‘sati pana sabbattha balavatī vaṭṭatī’’ti. Sabbatthāti līnuddhaccapakkhikesu pañcasu indriyesu. Uddhaccapakkhikekadese gaṇhanto ‘‘saddhāvīriyapaññāna’’nti āha. Aññathā pīti ca gahetabbā siyā. Tathā hi ‘‘kosajjapakkhikena samādhinā’’icceva vuttaṃ, na ‘‘passaddhisamādhiupekkhāhī’’ti. ti sati. Sabbesu rājakammesu niyutto sabbakammiko. Tenāti tenā sabbattha icchitabbatthena kāraṇena. Āha aṭṭhakathāyaṃ. Sabbattha niyuttā sabbatthikā, sabbena vā līnuddhaccapakkhiyena bojjhaṅgena atthetabbā sabbatthiyā, sabbatthiyāva sabbatthikā. Cittanti kusalacittaṃ. Tassa hi sati paṭisaraṇaṃ parāyaṇaṃ appattassa pattiyā anadhigatassa adhigamāya. Tenāha ‘‘ārakkhapaccupaṭṭhānā’’tiādi.

Khandhādibhede anogāḷhapaññānanti pariyattibāhusaccavasenapi khandhāyatanādīsu appatiṭṭhitabuddhīnaṃ. Bahussutasevanā hi sutamayañāṇāvahā. Taruṇavipassanāsamaṅgīpi bhāvanāmayañāṇe ṭhitattā ekaṃsato paññavā eva nāma hotīti āha ‘‘samapaññāsa…pe… puggalasevanā’’ti. Ñeyyadhammassa gambhīrabhāvavasena tapparicchedakañāṇassa gambhīrabhāvaggahaṇanti āha ‘‘gambhīresu khandhādīsu pavattāya gambhīrapaññāyā’’ti. Tañhi ñeyyaṃ tādisāya paññāya caritabbato gambhīrañāṇacariyaṃ, tassā vā paññāya tattha pabhedato pavatti gambhīrañāṇacariyā, tassā paccavekkhaṇāti āha ‘‘gambhīrapaññāya pabhedapaccavekkhaṇā’’ti. Yathā sativepullappatto nāma arahā eva, evaṃ so eva paññāvepullappattopīti āha ‘‘arahattamaggena bhāvanāpāripūrī hotī’’ti. Vīriyādīsupi eseva nayo.

‘‘Tattaṃ ayokhilaṃ hatthe gamentī’’tiādinā (ma. ni. 3.250, 267; a. ni. 3.36) pañcavidhabandhanakammakāraṇaṃ niraye nibbattasattassa yebhuyyena sabbapaṭhamaṃ karontīti devadūtasuttādīsu tassā ādito vuttattā ca āha ‘‘pañcavidhabandhanakammakāraṇato paṭṭhāyā’’ti. Sakaṭavāhanādikāleti ādi-saddena tadaññaṃ manussehi tiracchānehi ca vibādhiyamānakālaṃ saṅgaṇhāti. Ekaṃ buddhantaranti idaṃ aparāparaṃ petesuyeva uppajjanakasattavasena vuttaṃ, ekaccānaṃ vā petānaṃ ekaccatiracchānānaṃ viya tathā dīghāyukabhāvato. Tathā hi kāḷo nāgarājā catunnaṃ buddhānaṃ adhigatarūpadassano.

Evaṃ ānisaṃsadassāvinoti vīriyāyatto eva sabbo lokuttaro lokiyo ca visesādhigamoti evaṃ vīriye ānisaṃsadassanasīlassa. Gamanavīthinti sapubbabhāgaṃ nibbānagāminiṃ ariyamaggapaṭipadaṃ. Sā hi bhikkhuno vaṭṭanissaraṇāya gantabbā paṭipajjitabbā paṭipadāti katvā gamanavīthi nāma. Kāyadaḷhībahuloti yathā tathā kāyassa daḷhīkammapasuto. Piṇḍanti raṭṭhapiṇḍaṃ. Paccayadāyakānaṃ attani kārassa attano sammāpaṭipattiyā mahapphalabhāvassa karaṇena piṇḍassa bhikkhāya paṭipūjanā piṇḍāpacāyanaṃ.

Nīharantoti pattatthavikato nīharanto. Taṃ saddaṃ sutvāti taṃ upāsikāya vacanaṃ paṇṇasāladvāre ṭhitova pañcābhiññatāya dibbasotena sutvā. Manussasampatti dibbasampatti ante nibbānasampattīti tisso sampattiyo. Dātuṃ sakkhissasīti ‘‘tayi katena dānamayena veyyāvaccamayena ca puññakammena khettavisesabhāvūpagamanena aparāparaṃ devamanussasampattiyo ante nibbānasampattiñca dātuṃ sakkhissasī’’ti thero attānaṃ pucchati. Sitaṃ karontovāti ‘‘akiccheneva mayā vaṭṭadukkhaṃ samatikkanta’’nti paccavekkhaṇāvasāne sañjātapāmojjavasena sitaṃ karonto eva.

Vippaṭipannanti jātidhammakuladhammādilaṅghanena asammāpaṭipannaṃ. Evaṃ yathā asammāpaṭipanno putto tāya eva asammāpaṭipattiyā kulasantānato bāhiro hutvā pitu santikā dāyajjassa na bhāgī, evaṃ kusītopi teneva kusītabhāvena asammāpaṭipanno satthu santikā laddhabbaariyadhanadāyajjassa na bhāgī. Āraddhavīriyova labhati sammāpaṭipajjanato. Uppajjati vīriyasambojjhaṅgoti yojanā. Evaṃ sabbattha.

Mahāti sīlādīhi guṇehi mahanto vipulo anaññasādhāraṇo. Taṃ panassa guṇamahattaṃ dasasahassilokadhātukampanena loke pākaṭanti dassento ‘‘satthuno hī’’tiādimāha.

Yasmā satthusāsane pabbajitassa pabbajjupagamena sakyaputtiyabhāvo sampajāyati, tasmā buddhaputtabhāvaṃ dassento ‘‘asambhinnāyā’’tiādimāha.

Alasānaṃ bhāvanāya nāmamattampi ajānantānaṃ kāyadaḷhībahulānaṃ yāvadatthaṃ bhuñjitvā seyyasukhādianuyuñjanakānaṃ tiracchānakathikānaṃ puggalānaṃ dūrato vajjanā kusītapuggalaparivajjanā. ‘‘Divasaṃ caṅkamena nisajjāyā’’tiādinā (ma. ni. 1.423; 3.75; saṃ. ni. 4.120; a. ni. 3.16; vibha. 519; mahāni. 161) bhāvanārambhavasena āraddhavīriyānaṃ daḷhaparakkamānaṃ kālena kālaṃ upasaṅkamanā āraddhavīriyapuggalasevanā. Tenāha – ‘‘kucchiṃ pūretvā’’tiādi. Visuddhimagge pana jātimahattapaccavekkhaṇā sabrahmacārimahattapaccavekkhaṇāti idaṃ dvayaṃ na gahitaṃ, thinamiddhavinodanatā sammappadhānapaccavekkhaṇatāti idaṃ dvayaṃ gahitaṃ. Tattha ānisaṃsadassāvitāya eva sammappadhānapaccavekkhaṇā gahitā hoti lokiyalokuttaravisesādhigamassa vīriyāyattatādassanabhāvato. Thinamiddhavinodanaṃ tadadhimuttatāya eva gahitaṃ, vīriyuppādane yuttappayuttassa thinamiddhavinodanaṃ atthasiddhameva. Tattha thinamiddhavinodana-kusītapuggalaparivajjana-āraddhavīriyapuggalasevana-tadadhimuttatā paṭipakkhavidhamanapaccayūpasaṃhāravasena, apāyapaccavekkhaṇādayo samuttejanavasena vīriyasambojjhaṅgassa uppādakā daṭṭhabbā.

Purimuppannā pīti parato uppajjanakapītiyā kāraṇabhāvato ‘‘pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā’’ti vuttā, tassā pana bahuso pavattiyā puthuttaṃ upādāya bahuvacananiddeso, yathā sā uppajjati, evaṃ paṭipatti, tassā uppādakamanasikāro.

Buddhānussatiyā upacārasamādhiniṭṭhattā vuttaṃ ‘‘yāva upacārā’’ti. Sakalasarīraṃ pharamānoti pītisamuṭṭhānehi paṇītarūpehi sakalasarīraṃ pharamāno. Dhammaguṇe anussarantassapi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjatīti. Evaṃ sesaanussatīsu pasādanīyasuttantapaccavekkhaṇāyañca yojetabbaṃ tassāpi vimuttāyatanabhāvena taggatikattā. Samāpattiyā…pe… samudācarantīti idañca upasamānussatidassanaṃ. Saṅkhārānañhi sappadesavūpasamepi nippadesavūpasame viya tathā paññāya pavattito bhāvanāmanasikāro kilesavikkhambhanasamattho hutvā upacārasamādhiṃ āvahanto tathārūpapītisomanassasamannāgato pītisambojjhaṅgassa uppādāya hotīti. Pasādanīyesu ṭhānesu pasādasinehābhāvena thusasamahadayatā lūkhatā, sā tattha ādaragāravākaraṇena viññāyatīti āha ‘‘asakkaccakiriyāya saṃsūcitalūkhabhāve’’ti.

Kāyacittadarathavūpasamalakkhaṇā passaddhi eva passaddhisambojjhaṅgo, tassa passaddhisambojjhaṅgassa.

Paṇītabhojanasevanatāti paṇītasappāyabhojanasevanatā. Utuiriyāpathasukhaggahaṇena sappāyautuiriyāpathaggahaṇaṃ daṭṭhabbaṃ. Tañhi tividhaṃ sappāyaṃ seviyamānaṃ kāyassa kallatāpādanavasena cittassa kallataṃ āvahantaṃ duvidhāyapi passaddhiyā kāraṇaṃ hoti. Ahetukaṃ sattesu labbhamānaṃ sukhaṃ dukkhanti ayameko anto, issarādivisamahetukanti pana ayaṃ dutiyo, ete ubho ante anupagamma yathāsakaṃ kammunā hotīti ayaṃ majjhimā paṭipatti. Majjhatto payogo yassa hoti majjhattapayogo, tassa bhāvo majjhattapayogatā. Ayañhi pahāya sāraddhakāyataṃ passaddhakāyatāya kāraṇaṃ hontī passaddhidvayaṃ āvahati, eteneva sāraddhakāyapuggalaparivajjanapassaddhakāyapuggalavasenānaṃ tadāvahanatā saṃvaṇṇitāti daṭṭhabbaṃ.

Yathāsamāhitākārasallakkhaṇavasena gayhamāno purimuppanno samatho eva samathanimittaṃ. Nānārammaṇe paribbhamanena vividhaṃ aggaṃ etassāti byaggo, vikkhepo. Tathā hi so anavaṭṭhānaraso bhantatāpaccupaṭṭhāno ca vutto. Ekaggatābhāvato byaggapaṭipakkhoti abyaggo, samādhi. So eva nimittanti pubbe viya vattabbaṃ. Tenāha ‘‘avikkhepaṭṭhena ca abyagganimitta’’nti.

Vatthuvisadakiriyā indriyasamattapaṭipādanā ca paññāvahā vuttā, samādhānāvahāpi tā honti samādhānāvahabhāveneva paññāvahabhāvatoti vuttaṃ ‘‘vatthuvisada…pe… veditabbā’’ti.

Karaṇabhāvanākosallānaṃ avinābhāvato, rakkhaṇakosallassa ca tammūlakattā ‘‘nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā’’icceva vuttaṃ. Kasiṇanimittassāti ca nidassanamattaṃ daṭṭhabbaṃ. Asubhanimittassādikassapi hi yassa kassaci jhānuppattinimittassa uggahaṇakosallaṃ nimittakusalatā evāti.

Atisithilavīriyatādīhīti ādi-saddena paññāpayogamandataṃ pamodavekallañca saṅgaṇhāti. Tassa paggahaṇanti tassa līnassa cittassa dhammavicayasambojjhaṅgādisamuṭṭhāpanena layāpattito samuddharaṇaṃ. Vuttañhetaṃ bhagavatā –

‘‘Yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso parittaṃ aggiṃ ujjāletunti? Evaṃ sante’’ti (saṃ. ni. 5.234).

Ettha ca yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanā samuṭṭhāpanāti veditabbaṃ, sā anantaraṃ vibhāvitā eva.

Accāraddhavīriyatādīhīti ādi-saddena paññāpayogabalavataṃ pamoduppilāvanañca saṅgaṇhāti. Tassa niggahaṇanti tassa uddhatacittassa samādhisambojjhaṅgādisamuṭṭhāpanena uddhatāpattito nisedhanaṃ. Vuttampi cetaṃ bhagavatā –

‘‘Yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi suvūpasamayaṃ hoti. Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni…pe… paṃsukena ca okireyya, bhabbo nu kho so puriso mahantaṃ aggikkhandhaṃ nibbāpetunti? Evaṃ bhante’’ti (saṃ. ni. 5.234).

Etthāpi yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanā samuṭṭhāpanāti veditabbā. Tattha passaddhisambojjhaṅgassa bhāvanā vuttā eva, samādhisambojjhaṅgassa vuccamānā, itarassa anantaraṃ vakkhati.

Paññāpayogamandatāyāti paññābyāpārassa appabhāvena. Yathā hi dānaṃ alobhappadhānaṃ, sīlaṃ adosappadhānaṃ, evaṃ bhāvanā amohappadhānā. Tattha yadā paññā na balavatī hoti, tadā bhāvanā pubbenāparaṃ visesāvahā na hoti, anabhisaṅkhato viya āhāro purisassa yogino cittassa abhiruciṃ na janeti, tena taṃ nirassādaṃ hoti, tathā bhāvanāya sammadeva avīthipaṭipattiyā upasamasukhaṃ na vindati, tenāpi cittaṃ nirassādaṃ hoti. Tena vuttaṃ ‘‘paññāpayoga…pe… nirassādaṃ hotī’’ti. Tassa saṃveguppādanaṃ pasāduppādanañca tikicchananti taṃ dassento ‘‘aṭṭha saṃvegavatthūnī’’tiādimāha. Tattha jātijarābyādhimaraṇāni yathārahaṃ sugatiyaṃ duggatiyañca hontīti tadaññameva pañcavidhabandhanādi-khuppipāsādi-aññamaññavibādhanādihetukaṃ apāyadukkhaṃ daṭṭhabbaṃ, tayidaṃ sabbaṃ tesaṃ tesaṃ sattānaṃ paccuppannabhavanissitaṃ gahitanti atīte anāgate ca kāle vaṭṭamūlakadukkhāni visuṃ gahitāni. Ye pana sattā āhārūpajīvino, tattha ca uṭṭhānaphalūpajīvino, tesaṃ aññehi asādhāraṇaṃ jīvikadukkhaṃ aṭṭhamaṃ saṃvegavatthu gahitanti daṭṭhabbaṃ. Ayaṃ vuccati samaye sampahaṃsanatāti ayaṃ sampahaṃsitabbasamaye vuttanayena tena saṃvejanavasena ceva pasāduppādanavasena ca sammadeva pahaṃsanā, saṃvegajananapubbakapasāduppādanena bhāvanācittassa tosanāti attho.

Sammāpaṭipattiṃ āgammāti līnuddhaccavirahena samathavīthipaṭipattiyā ca sammā avisamaṃ sammadeva bhāvanāpaṭipattiṃ āgamma. Alīnantiādīsu kosajjapakkhiyānaṃ dhammānaṃ anadhimattatāya alīnaṃ, uddhaccapakkhiyānaṃ anadhimattatāya anuddhataṃ, paññāpayogasattiyā upasamasukhādhigamena ca anirassādaṃ, tato eva ārammaṇe samappavattaṃ samathavīthipaṭipannañca. Tattha alīnatāya paggahe, anuddhatatāya niggahe, anirassādatāya sampahaṃsane na byāpāraṃ āpajjati, alīnānuddhatatāhi ārammaṇe samappavattaṃ, anirassādatāya samathavīthipaṭipannaṃ. Samappavattiyā vā alīnaṃ anuddhataṃ, samathavīthipaṭipattiyā anirassādanti daṭṭhabbaṃ. Ayaṃ vuccati samaye ajjhupekkhanatāti ayaṃ ajjhupekkhitabbasamaye bhāvanācittassa paggahaniggahasampahaṃsanesu byāvaṭatāsaṅkhātaṃ paṭipakkhaṃ abhibhuyya pekkhanā vuccati.

Paṭipakkhavikkhambhanato vipassanāya adhiṭṭhānabhāvūpagamanato ca upacārajjhānampi samādānakiccanipphattiyā puggalassa samāhitabhāvasādhanamevāti tattha samadhurabhāvenāha ‘‘upacāraṃ vā appanaṃ vā’’ti.

Upekkhāsambojjhaṅgaṭṭhānīyā dhammāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttānusārena veditabbaṃ.

Anurodhavirodhavippahānavasena majjhattabhāvo upekkhāsambojjhaṅgassa kāraṇaṃ tasmiṃ sati sijjhanato, asati ca asijjhanato, so ca majjhattabhāvo visayavasena duvidhoti āha ‘‘sattamajjhattatā saṅkhāramajjhattatā’’ti. Tadubhaye ca virujjhanaṃ passaddhisambojjhaṅgabhāvanāya eva dūrīkatanti anurujjhanasseva pahānavidhiṃ dassentena ‘‘sattamajjhattatā’’tiādi vuttaṃ. Tenevāha ‘‘sattasaṅkhārakelāyanapuggalaparivajjanatā’’ti. Upekkhāya hi visesato rāgo paṭipakkho. Tathā cāha ‘‘upekkhā rāgabahulassa visuddhimaggo’’ti (visuddhi. 1.269).

Dvīhākārehīti kammassakatāpaccavekkhaṇaṃ attasuññatāpaccavekkhaṇanti imehi dvīhi kāraṇehi. Dvīhevāti avadhāraṇaṃ saṅkhyāsamānatāya. Assāmikabhāvo anattaniyatā. Sati hi attani tassa kiñcanabhāvena cīvaraṃ aññañca kiñci attaniyaṃ nāma siyā, so pana koci natthevāti adhippāyo. Anaddhaniyanti na addhānakkhamaṃ, na ciraṭṭhāyi ittaraṃ aniccanti attho. Tāvakālikanti tasseva vevacanaṃ.

Mamāyatīti mamattaṃ karoti, ‘‘mama’’nti taṇhāya pariggayha tiṭṭhati. Dhanāyantāti dhanaṃ drabyaṃ karontā.

Ayaṃ satipaṭṭhānadesanā pubbabhāgamaggavasena desitāti pubbabhāgiyabojjhaṅge sandhāyāha ‘‘bojjhaṅgapariggāhikā sati dukkhasacca’’nti.

Bojjhaṅgapabbavaṇṇanā niṭṭhitā.

Catusaccapabbavaṇṇanā

119. Yathāsabhāvatoti aviparītasabhāvato bādhanalakkhaṇato, yo yo vā sabhāvo yathāsabhāvo, tato, ruppanādikakkhaḷādisabhāvatoti attho. Janikaṃ samuṭṭhāpikanti pavattalakkhaṇassa dukkhassa janikaṃ nimittalakkhaṇassa samuṭṭhāpikaṃ. Purimataṇhanti dukkhanibbattito puretarasiddhaṃ taṇhaṃ.

Sasantatipariyāpannānaṃ dukkhasamudayānaṃ appavattibhāvena pariggayhamāno nirodhopi sasantatipariyāpanno viya hotīti katvā vuttaṃ ‘‘attano vā cattāri saccānī’’ti. Parassa vāti etthāpi eseva nayo. Tenāha bhagavā – ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi, lokasamudayañca paññapemi, lokanirodhañca paññapemi, lokanirodhagāminipaṭipadañca paññapemī’’ti (saṃ. ni. 1.107). Kathaṃ pana ādikampiko nirodhasaccāni pariggaṇhātīti? Anussavādisiddhamākāraṃ pariggaṇhāti, evañca katvā lokuttarabojjhaṅge uddissapi pariggaho na virujjhati. Yathāsambhavatoti sambhavānurūpaṃ, ṭhapetvā nirodhasaccaṃ sesasaccavasena samudayavayā veditabbāti attho.

Catusaccapabbavaṇṇanā niṭṭhitā.

‘‘Aṭṭhikasaṅkhalikaṃ samaṃsa’’ntiādikā satta sivathikā aṭṭhikakammaṭṭhānatāya itarāsaṃ uddhumātakādīnaṃ sabhāvenevāti navannaṃ sivathikānaṃ appanākammaṭṭhānatā vuttā. Dveyevāti ‘‘ānāpānaṃ, dvattiṃsākāro’’ti imāni dveyeva. Abhinivesoti vipassanābhiniveso, so pana sammasanīyadhamme pariggaho. Iriyāpathā ālokitādayo ca rūpadhammānaṃ avatthāvisesamattatāya na sammasanupagā viññattiādayo viya. Nīvaraṇabojjhaṅgā ādito na pariggahetabbāti vuttaṃ ‘‘iriyāpatha…pe… na jāyatī’’ti. Kesādiapadesena tadupādānadhammā viya iriyāpathādiapadesena tadavatthā rūpadhammā pariggayhanti, nīvaraṇādimukhena ca taṃ sampayuttā taṃnissayadhammāti adhippāyena mahāsīvatthero ‘‘iriyāpathādīsupi abhiniveso jāyatī’’ti āha. Atthi nu kho metiādi pana sabhāvato iriyāpathādīnaṃ ādikammikassa anicchitabhāvadassanaṃ. Apariññāpubbikā hi pariññāti.

137. Kāmaṃ ‘‘idha, bhikkhave, bhikkhū’’tiādinā uddesaniddesesu tattha tattha bhikkhuggahaṇaṃ kataṃ, taṃ paṭipattiyā bhikkhubhāvadassanatthaṃ, desanā pana sabbasādhāraṇāti dassetuṃ ‘‘yo hi koci, bhikkhave’’icceva vuttaṃ, na bhikkhuyevāti dassento ‘‘yo hi koci, bhikkhu vā’’tiādimāha. Dassanamaggena ñātamariyādaṃ anatikkamitvā jānantī sikhāppattā aggamaggapaññā aññā nāma, tassa phalabhāvato aggaphalampīti āha ‘‘aññāti arahatta’’nti. Appatarepi kāle sāsanassa niyyānikabhāvaṃ dassentoti yojanā.

138. Niyyātentoti nigamento.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Satipaṭṭhānasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca mūlapariyāyavaggavaṇṇanā.

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Majjhimanikāye

Mūlapaṇṇāsa-ṭīkā

(Dutiyo bhāgo)

2. Sīhanādavaggo

1. Cūḷasīhanādasuttavaṇṇanā

139. Suttadesanāvatthusaṅkhātassa atthassa uppatti aṭṭhuppatti, sā tassa atthīti aṭṭhuppattikoti vuttovāyamattho. Lābhasakkārapaccayāti lābhasakkāranimittaṃ, bhagavato saṅghassa ca uppannalābhasakkārahetu, attano vā lābhasakkāruppādanahetu. Titthiyaparideviteti titthiyānaṃ ‘‘kiṃ bho samaṇoyeva gotamo samaṇo’’tiādinā vippalapanimittaṃ. ‘‘Mahālābhasakkāro uppajjī’’ti vatvā samantapāsādikatthaṃ tassa uppattikāraṇaṃ dassento ‘‘catuppamāṇiko hī’’tiādimāha. Cattāri pamāṇāni catuppamāṇāni, catuppamāṇāni etassa atthīti catuppamāṇiko. Lokoyeva saṅgamma samāgamma vasanaṭṭhena lokasannivāso, sattakāyoti attho. Pamināti uḷāratādivisesaṃ etenāti pamāṇaṃ (a. ni. ṭī. 2.4.65) rūpaṃ rūpakāyo pamāṇaṃ etassāti rūpappamāṇo. Tato eva rūpe pasannoti rūpappasanno. Sesapadesupi eseva nayo. Ghosoti pavattathutighoso (a. ni. ṭī. 2.4.65). Lūkhanti paccayalūkhatā. Dhammoti sīlādayo guṇadhammā adhippetā.

Tesaṃ puggalānaṃ. Ārohanti uccataṃ. Sā ca kho tasmiṃ tasmiṃ kāle pamāṇayuttā daṭṭhabbā. Pariṇāhanti nātikisanātithūlatāvasena mitapariṇāhaṃ. Saṇṭhānanti tesaṃ tesaṃ aṅgapaccaṅgānaṃ susaṇṭhitataṃ. Pāripūrinti sabbesaṃ sarīrāvayavānaṃ paripuṇṇataṃ avekallataṃ. Tattha pamāṇaṃ gahetvāti tasmiṃ rūpe rūpasampattiyaṃ pamāṇabhāvaṃ upādāya. Pasādaṃ janetīti adhimokkhaṃ uppādeti.

Paravaṇṇanāyāti ‘‘amuko ediso ca ediso cā’’ti yasaguṇavacanena. Parathomanāyāti sammukhāva parassa silāghuppādanena abhitthavanena. Parapasaṃsanāyāti parammukhā parassa guṇasaṃkittanena. Paravaṇṇahārikāyāti paramparavaṇṇahārikāya paramparāya parassa kittisaddūpasaṃhārena. Tatthāti tasmiṃ thutighose.

Cīvaralūkhanti thūlajiṇṇabahutunnakatādiṃ cīvarassa lūkhabhāvaṃ. Pattalūkhanti anekaganthikāhatādiṃ pattassa lūkhabhāvaṃ. Vividhaṃ vā dukkarakārikanti dhutaṅgasevanādivasena pavattaṃ nānāvidhaṃ dukkaracariyaṃ.

Sīlaṃ vā passitvāti sīlapāripūrivasena visuddhaṃ kāyavacīsucaritaṃ ñāṇacakkhunā passitvā. Jhānādiadhigamasiddhaṃ samādhiṃ vā. Vipassanābhiññāsaṅkhātaṃ paññaṃ vā.

Bhagavato sarīraṃ disvāti sambandho. Rūpappamāṇopi sammāsambuddheyeva pasīdati aparimitakālasamupacitapuññānubhāvanipphannāya sabbaso anavajjāya sabbākāraparipuṇṇāvayavāya rūpakāyasampattiyā samantapāsādikattā, yassā rucirabhāvo visuddhe vigatavalāhake deve puṇṇamāsiyaṃ paripuṇṇakalābhāgamaṇḍalaṃ candamaṇḍalaṃ abhibhavitvā atirocati, pabhassarabhāvo saradasamayaṃ saṃvaddhitadiguṇatejakiraṇajālasamujjalaṃ sūriyamaṇḍalaṃ abhibhavati, sommakiraṇarasasamujjalabhāvehi tadubhayehi abhibhuyya vattamānaṃ ekasmiṃ khaṇe dasasahassilokadhātuṃ vijjotanasamatthaṃ mahābrahmuno pabhāsamudayaṃ abhivihacca bhāsate tapate virocati ca.

Satipi aṅgapariccāgādīnaṃ dānapāramibhāve pariccāgavisesabhāvadassanatthañceva sudukkarabhāvadassanatthañca aṅgapariccāgādiggahaṇaṃ, tatthāpi ca aṅgapariccāgato visuṃ nayanapariccāgaggahaṇaṃ, pariccāgabhāvasāmaññepi rajjapariccāgato puttadārapariccāgaggahaṇañca kataṃ. Ādinā nayenāti ādi-saddena pubbayogapubbacariyādihetusampattiyā, ‘‘itipi so bhagavā’’tiādinā (dī. ni. 1.157, 255) vuttāya phalasampattiyā, ‘‘so dhammaṃ desetī’’tiādinā (dī. ni. 1.255) vuttāya sattupakārakiriyāya ca saṅgaho daṭṭhabbo. Sammāsambuddheyeva pasīdati yathāvuttaguṇānaṃ anaññasādhāraṇabhāvato acchariyabbhutabhāvato ca. Sesesupi eseva nayo.

‘‘Cīvaralūkhaṃ disvā’’ti vatvā taṃ dassetuṃ ‘‘sace bhagavā’’tiādi vuttaṃ. Sāṇapaṃsukūlacīvarenāti matakaḷevaraṃ paliveṭhetvā chaḍḍitena tumbamatte kimī papphoṭetvā gahitena sāṇapaṃsukūlacīvarena. Bhāriyanti garukaṃ, dukkaranti attho. Vadhuyuvatīmajjhimitthivasena, bālayobbanapurāṇavasena vā tividhanāṭakatā. Hareṇuyūsaṃ maṇḍalakalāyaraso. ‘‘Yāpessati nāmā’’ti nāma-saddaṃ ānetvā sambandho. Nāma-saddayogena hi anāgatakālassa viya payogo, yāpeti icceva attho. Appāṇakanti nirassāsaṃ nirodhitassāsapassāsaṃ.

Samādhiguṇanti sādhāraṇato vuttamatthaṃ vivarati jhānādiggahaṇena. Mānadabbanimmadanena nibbisevanabhāvāpādanampi damanamevāti vuttaṃ ‘‘pāthikaputtadamanādīnī’’ti. Ādi-saddena saccakāḷavakabakadamanādīnaṃ saṅgaho. Bāverunti evaṃnāmakaṃ visayaṃ. Sarasampannoti aṭṭhaṅgasamannāgatena sarena samannāgato. Tena brahmassaratākaravīkabhāṇitādassanena lakkhaṇahāranayena avasesalakkhaṇapāripūriṃ viya tadavinābhāvato buddhānaṃ desanāvilāsañca vibhāveti.

Hatappabhāti buddhānubhāvena vigatatejā. Kāḷapakkhūpameti sattānaṃ byāmohandhakārābhibhavena kāḷapakkharattūpame. Sūriyeti sūriye udayitvā obhāsenteti adhippāyo.

Siṅghāṭaketi tikoṇaracchāyaṃ. Catukketi sandhiyaṃ. Paridevantīti anutthunanavasena vippalapanti. Sokādhikakato hi vacīpalāpo paridevo. Loke uppajjamāneyeva uppannāti attano diṭṭhivādassa purātanabhāvaṃ dīpenti.

Sesapadesupīti ‘‘idha dutiyo samaṇo’’tiādīsu sesavāresupi (a. ni. ṭī. 2.4.241-242) yathā hi ‘‘vivicceva kāmehī’’ti (pārā. 11; dī. ni. 1.226; saṃ. ni. 2.152; a. ni. 4.123) ettha kato niyamo ‘‘vivicca akusalehī’’ti (pārā. 11; dī. ni. 1.226; saṃ. ni. 2.152; a. ni. 4.123) etthāpi katoyeva hoti sāvadhāraṇasseva atthassa icchitabbattā, evamidhāpīti. Tenāha ‘‘dutiyādayopī’’tiādi. Sāmaññaphalādhigamavasena nippariyāyato samaṇabhāvoti tesaṃ vasenettha cattāro samaṇā desitāti tamatthaṃ suttantarena samatthetuṃ ‘‘tenevāhā’’tiādi vuttaṃ. Paṭipattikkamena desanākkamena ca sakadāgāmiādīnaṃ dutiyāditā vuttāti sotāpannassa paṭhamatā avuttasiddhāti na coditā. Phalaṭṭhakasamaṇāva adhippetā samitapāpasamaṇaggahaṇato. Kasmā panettha mahāparinibbāne viya maggaṭṭhā tadatthāya paṭipannā ca na gahitāti? Veneyyajjhāsayato. Tattha hi maggādhigamatthāya vipassanāpi ito bahiddhā natthi, kuto maggaphalānīti dassentena bhagavatā ‘‘ñāyassa dhammassa padesavattī, ito bahiddhā samaṇopi natthī’’ti vuttaṃ. Idha pana niṭṭhānappattameva taṃtaṃsamaṇabhāvaṃ gaṇhantena phalaṭṭhakasamaṇāva gahitā ‘‘maggaṭṭhato phalaṭṭho savisesaṃ dakkhiṇeyyo’’ti. Svāyamattho dvīsu suttesu desanābhedeneva viññāyatīti.

Rittāti vivittā. Tucchāti nissārā paṭipannakasārābhāvato. Pavadanti etehīti pavādā, diṭṭhigatikānaṃ nānādiṭṭhidīpakā samayāti āha ‘‘cattāro sassatavādā’’tiādi. Tattha yaṃ vattabbaṃ, taṃ parato āgamissati. Teti yathāvuttasamaṇā. Etthāti ‘‘parappavādā’’ti vutte bāhirakasamaye.

Yanti yasmiṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Ñāyo vuccati saha vipassanāya ariyamaggo. Tena hi nibbānaṃ ñāyati gammati paṭivijjhatīti. So eva nibbānasampāpakahetutāya dhammoti āha ‘‘ñāyassa dhammassā’’ti.

Tesaṃ parappavādasāsanānaṃ akhettatā khettatā ca ariyamaggassa abhāvabhāvā suparisuddhassa sīlassa suparisuddhāya samathavipassanāya abhāvato sāvato ca. Tadubhayañca durakkhātasvākkhātabhāvahetukaṃ, so ca asammāsambuddhasammāsambuddhapaveditatāyāti parājikāya satthu vipattihetutāya sāsanassa aniyyānabhāvoti dasseti.

Idāni yathāvuttamatthaṃ pariyāyato ca pāḷiyā ca samatthetuṃ ‘‘tenāha bhagavā’’tiādinā pāḷiṃ dassetvā upamāpadesena tattha suttaṃ vibhāvento ‘‘yasmā’’tiādimāha. Tattha yasmā ekaccānaṃ visesato sīhānaṃ purimaṃ pādadvayaṃ hatthakiccampi karoti, tasmā āha ‘‘surattahatthapādo’’ti. Sīhassa kesā nāma kesarāyatanā khandhalomā. Gocariyahatthikulaṃ nāma pakatihatthikulaṃ, yaṃ ‘‘kālāvaka’’ntipi vuccati. Ghoṭako nāma assakhaḷuṅko. Sineruparibhaṇḍe simbalirukkhehi sañchādito paññāsayojano daho simbalidaho, taṃ parivāretvā mahantaṃ simbalivanaṃ, taṃ sandhāyāha ‘‘simbalidahavane’’ti. Aññatitthāvāsabhūmiyaṃ imesu samaṇesu ekacco na uppajjati, īdiso panettha vikappo natthi, sabbena sabbaṃ na uppajjantevāti dassento ‘‘ekasamaṇopī’’ti āha. Ariyamaggaparikkhateti ariyamagguppattiyā abhisaṅkhate, yadā sāsanikānaṃ sammāpaṭipattiyā ariyamaggo dibbati, tadāti attho.

Sammāti suṭṭhu. Suṭṭhu nadanaṃ nāma hetuyuttaṃ suṭṭhu katvā kathananti āha ‘‘hetunā’’ti. So ca hetu aviparīto eva icchitabboti āha ‘‘nayenā’’ti, ñāyenāti attho. Evaṃbhūto ca so yathādhippetatthaṃ karoti sādhetīti dassento āha ‘‘kāraṇenā’’ti. Yadi tiracchānasīhassa nādo sabbatiracchānaekaccamanussāmanussanādato seṭṭhattā seṭṭhanādo, kimaṅgaṃ pana tathāgatasīhanādoti āha ‘‘sīhanādanti seṭṭhanāda’’nti. Yadi tiracchānasīhanādassa seṭṭhanādatā nibbhayatāya appaṭisattutāya icchitā, tathāgatasīhanādasseva ayamattho sātisayoti āha ‘‘abhītanādaṃ appaṭināda’’nti. Idānissa seṭṭhanādabhāvaṃ kāraṇena paṭipādento ‘‘imesañhī’’tiādimāha. Tena ‘‘sammā’’ti vuttamatthaṃ samattheti. Tattha atthitāyāti iminā sīhanādassa uttamatthataṃ dasseti. Bhūtaṭṭho hi uttamaṭṭho. Tāya eva bhūtaṭṭhatāya abhītanādatāti dassento ‘‘ime samaṇā…pe… nāma hotī’’ti āha. Abhūtañhi vadato kutoci bhayaṃ vā āsaṅkā vā siyāti ‘‘idhevā’’ti niyamassa aviparītataṃ dassento ‘‘amhākampi…pe… appaṭinādo nāma hotī’’ti āha. Yañhi aññatthāpi atthi, taṃ idhevāti avadhāretuṃ na yuttanti.

140. Khoti avadhāraṇe. Tena vijjati evāti dasseti. Yanti karaṇatthe paccattanti āha ‘‘yena kāraṇenā’’ti. Titthaṃ nāma dvāsaṭṭhi diṭṭhiyo tabbinimuttassa kassaci diṭṭhivipphanditassa abhāvato. Pāragamanasaṅkhātaṃ taraṇaṃ diṭṭhigatikānaṃ (a. ni. ṭī. 2.3.62) tattha tattheva aparāparaṃ ummujjananimujjanavasena pilavananti āha ‘‘taranti uppalavantī’’ti. Uppādetāti pūraṇādiko. Titthe jātāti titthiyā, yathāvuttaṃ vā diṭṭhigatasaṅkhātaṃ titthaṃ etesaṃ atthīti titthikā, titthikā eva titthiyā. Assasanti ettha, etenāti vā assāso, avassayo.

Pakatatthaniddeso yaṃ-taṃ-saddoti tassa ‘‘bhagavatā’’tiādīhi padehi samānādhikaraṇabhāvena vuttassa yena abhisambuddhabhāvena bhagavā pakato satthubhāvena adhigato supākaṭo ca, taṃ abhisambuddhabhāvaṃ saddhiṃ āgamanapaṭipadāya atthabhāvena dassento ‘‘yo so…pe… abhisambuddho’’ti āha. Satipi ñāṇadassanasaddānaṃ idha paññāvevacanabhāve tena tena visesena nesaṃ savisaye visesappavattidassanatthaṃ (sārattha. ṭī. parivāra 3.1) asādhāraṇavisesavasena vijjāttayavasena vijjābhiññānāvaraṇavasena sabbaññutaññāṇamaṃsacakkhuvasena paṭivedhadesanāñāṇavasena ca te yojetvā dassento ‘‘tesaṃ tesa’’ntiādimāha. Tattha āsayānusayaṃ jānatā āsayānusayañāṇena, sabbaṃ ñeyyadhammaṃ passatā sabbaññutānāvaraṇañāṇehi. Pubbenivāsādīhīti pubbenivāsaāsavakkhayañāṇehi. Anaññasādhāraṇapuññānubhāvanibbatto anuttarañāṇādhigamaladdhapurāvattako ca bhagavato rūpakāyo atikkammeva devānaṃ devānubhāvaṃ vattatīti āha ‘‘sabbasattānaṃ…pe… passatā’’ti. Paṭivedhapaññāyāti maggapaññāya. Tāya hi sabbaso ñeyyadhammesu sammohassa vidhamitattā pacchā pavattajānanaṃ tassa jānanaṃ viya vuccati.

Arīnanti kilesārīnaṃ, pañcavidhamārānaṃ vā sāsanapaccatthikānaṃ vā aññatitthiyānaṃ, tesaṃ hananaṃ pāṭihāriyehi abhibhavanaṃ appaṭibhānatākaraṇaṃ ajjhupekkhanaṃ vā. Kesivinayasuttañcettha (a. ni. 4.111) nidassanaṃ. Tathā ca ṭhānāṭṭhānādīni vā jānatā, yathākammupage satte passatā, savāsanānamāsavānaṃ khīṇattā arahatā, abhiññeyyādibhede dhamme abhiññeyyādito aviparītāvabodhena sammāsambuddhena. Atha vā tīsu kālesu appaṭihatañāṇatāya jānatā, kāyakammādīnaṃ ñāṇānuparivattanena nisammakāritāya passatā, ravādīnampi (sārattha. ṭī. parivāra 3.1) abhāvasādhikāya pahānasampadāya arahatā, chandādīnaṃ ahānihetubhūtāya akkhayapaṭibhānasādhikāya sabbaññutāya sammāsambuddhena. Evaṃ dasabalaaṭṭhārasāveṇikabuddhadhammavasenapi yojanā veditabbā. Yeti caturo dhamme. Attanīti amhesu. Na rājarājamahāmattādīsu upatthambhaṃ sampassamānā, na kāyabalaṃ sampassamānāti yojanā.

Uppannapasādoti aveccappasādaṃ vadati. Vakkhati hi ‘‘cattāri sotāpannassa aṅgāni kathitānī’’ti (ma. ni. aṭṭha. 1.140). Kāmaṃ asekkhāpi asekkhāya samasikkhatāya sahadhammikā eva, ciṇṇabrahmacariyatāya pana sahadhammaṃ carantīti na vattabbāti asekkhavāro na gahito. Sabbepeteti ete yathāvuttā bhikkhuādayo sotāpannādayo ca puthujjanā ariyā cāti sabbepi ete taṃtaṃsikkhāhi samānadhammattā sahadhammattā ‘‘sahadhammikā’’ti vuccanti. Idāni nibbattitaariyadhammavaseneva sahadhammike dassento ‘‘apicā’’tiādimāha. Maggadassanamhīti pariññābhisamayādivasena saccapaṭivedhena ‘‘nava maggaṅgāni, aṭṭha bojjhaṅgānī’’tiādinā vivādo natthi. Ekadhammacāritāyāti samānadhammacāritāya. Na hi paṭividdhasaccānaṃ ‘‘mayā dhammo sudiṭṭho, tayā duddiṭṭho’’tiādinā vivādo atthi. Diṭṭhisīlasāmaññena saṅghātā hi te uttamapurisā. Imināti ‘‘sahadhammikā kho panā’’tiādivacanena. Tattha piyamanāpaggahaṇena sīlesu paripūrakāritāpadesena ekadesena gahitaṃ saṅghasuppaṭipattiṃ paripuṇṇaṃ katvā dasseti. Ye hi sampannasīlā suvisuddhadassanā, te viññūnaṃ piyā manāpāti. Ettāvatāti ‘‘atthi kho no āvuso’’tiādinayappavattena ratanattayapasādajotanena akkhātā tesu tesu suttapadesesu.

141. Satthari pasādoti pasādaggahaṇena ‘‘bhagavatā’’tiādinā vā pasādanīyā dhammā gahitā. Tena buddhasubuddhataṃ dasseti, tathā ‘‘dhamme pasādo’’ti iminā dhammasudhammataṃ, itarena saṅghasuppaṭipannataṃ. Yena cittena aññattha anupalabbhamānena sāsaneyeva samaṇo ito bahiddhā natthīti ayamattho, sammadeva, patiṭṭhāpitoti veditabbaṃ. Tatrāyaṃ yojanā – yasmā sammāsambuddho amhākaṃ satthā, tasmā atthi kho no, āvuso, satthari pasādo, sammāsambuddhattā cassa svākhāto dhammoti atthi dhamme pasādo, tato eva ca atthi sīlesu paripūrakāritāti sahadhammikā…pe… pabbajitā cāti evamettha satthari pasādena dhamme pasādo, tena saṅghasuppaṭipattīti ayañca nayo lesenapi parappavādesu natthīti idheva samaṇo…pe… samaṇehi aññehīti.

Paṭividdhasaccānaṃ pahīnānurodhānaṃ gehassitapemassa asambhavo evāti ‘‘idānī’’ti vuttaṃ. Yadi evaṃ ‘‘upajjhāyena, bhikkhave, saddhivihārikamhi puttapemaṃ upaṭṭhapetabbaṃ’’tiādivacanaṃ (mahāva. 65) kathanti? Nayidaṃ gehassitapemaṃ sandhāya vuttaṃ, taṃsadisattā pana pemamukhena vutto mettāsneho. Na hi bhagavā bhikkhū saṃkilese niyojeti. Evarūpaṃ pemaṃ sandhāyāti pasādāvahaguṇāvahato pūraṇādīsu bhatti pasādo na hoti, pasādapatirūpakā pana lobhapavattīti daṭṭhabbā. Theroti mahāsaṅgharakkhitatthero. Yena aṭṭhakathā potthakaṃ āropitā. Ekova satthā anaññasādhāraṇaguṇattā, aññathā anacchariyattā satthulakkhaṇameva na paripūreyya. Visuṃ katvāti aññehi vivecetvā attano āveṇikaṃ katvā. ‘‘Amhākaṃ satthā’’ti byāvadantānaṃ aññesaṃ satthā na hotīti atthato āpannameva hoti, tathā ca padesavattiniṃ tassa satthutaṃ paṭijānantā paripuṇṇalakkhaṇasatthutaṃ icchantānampi tato viruddhā satthubhāvapariyesanena parājitā honti. Pariyattidhammeti adhikabrahmaguṇasuttageyyādippabhedasamaye. Tattha ajasīla…pe… kukkurasīlādīsūti idaṃ yebhuyyena aññatitthiyānaṃ tādisaṃ vatasamādānasabbhāvato vuttaṃ, ādi-saddena yamaniyamacātuyāmasaṃvarādīnaṃ saṅgahoti. Adhippayāsoti adhikaṃ payasati payujjati etenāti adhippayāso, savisesaṃ adhikattabbakiriyā (a. ni. ṭī. 2.3.117). Tenāha ‘‘adhikappayogo’’ti.

Tassa pasādassa pariyosānabhūtāti tassa satthari dhamme ca pasādassa niṭṭhānabhūtā. Niṭṭhāti mokkho. Samayavādīnañhi tasmiṃ tasmiṃ samaye tadupadesake ca pasādo yāvadeva mokkhādhigamanaṭṭho. Diṭṭhigatikā tathā tathā attano laddhivasena niṭṭhaṃ parikappenti yevāti āha ‘‘niṭṭhaṃ apaññapento nāma natthī’’ti. Brāhmaṇānanti brāhmaṇavādīnaṃ. Tesaṃ ekacce brahmunā salokatā niṭṭhāti vadanti, ekacce tassa samīpatā, ekacce tena saṃyogo niṭṭhāti vadanti. Tattha ye salokatāvādino samīpatāvādino ca, te dvedhāvādino, itare advedhāvādino. Sabbepi te atthato brahmalokupapattiyaṃyeva niṭṭhāsaññino. Tattha hi nesaṃ niccābhiniveso yathā taṃ bakassa brahmuno. Tena vuttaṃ ‘‘brahmaloko niṭṭhā’’ti. Brahmalokoti paṭhamajjhānabhūmi. Mahātāpasānanti vekhanasāditāpasānaṃ. Mahābrahmā viya paṭhamajjhānabhūmiyaṃ ābhassaresu eko sabbaseṭṭho natthīti ‘‘ābhassarā’’ti puthuvacanaṃ. Paribbājakānanti sañcayādiparibbājakānaṃ. Anto ca mano ca etassa natthīti anantamānaso. Ājīvakānañhi sabbadābhāvato ananto, sukhadukkhādisamatikkamanato amānaso. Iminā aṭṭhahi lokadhammehi upakkiliṭṭhacittataṃ dasseti.

Papañce yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Taṇhādiṭṭhiyova adhippetā mamaṅkāraahaṅkāravigamassa adhippetattā. Yathā pañcasu ṭhānesu ekova kileso lobho āgato, evaṃ dvīsu ṭhānesu tayo kilesā āgatā ‘‘doso moho diṭṭhī’’ti. ‘‘Sadosassā’’ti hi vuttaṭṭhāne paṭighaṃ akusalamūlaṃ gahitaṃ, ‘‘paṭiviruddhassā’’ti virodho, ‘‘samohassā’’ti moho akusalamūlaṃ, ‘‘aviddasuno’’ti malyaṃ, asampajaññaṃ vā, ‘‘saupādānassā’’ti ‘‘natthi dinna’’ntiādinā nayena gahaṇaṃ, ‘‘papañcārāmassā’’ti papañcuppattivasena.

Ākāratoti pavattiākārato. Padantarena rāgavisesassa vuccamānattāādito vuttaṃ sarāgavacanaṃ oḷārikaṃ rāgavisayanti āha ‘‘pañcakāmaguṇikarāgavasenā’’ti. Gahaṇavasenāti daḷhaggahaṇavasena. ‘‘Anuruddhapaṭiviruddhassā’’ti ekapadavasena pāḷiyaṃ āgatattā ekajjhaṃ paduddhāro kato. Tattha pana ‘‘anuruddhassā’’ti subhavasenāti evamattho vattabbo. Na hi paṭivirujjhanaṃ subhavasena hoti. Papañcuppattidassanavasenāti kilesakammavipākānaṃ aparāparuppattipaccayatāya saṃsārassa papañcanaṃ papañco, tassa uppattihetubhāvadassanavasena. Taṇhā hi bhavuppattiyā visesapaccayo. Taṇhāpaccayā upādānadassanavasenāti taṇhāpaccayassa upādānassa dassanavasena, yadavatthā taṇhā upādānassa paccayo, tadavatthādassanavasena. Phalena hi hetuvisesakittanametanti. Evaṃ viddhaṃsethāti kāmarāgabhavataṇhādivasena lobhaṃ kasmā evaṃ vippakiretha. Taṇhākaraṇavasenāti taṇhāyanakaraṇavasena subhākāraggahaṇavasena. Subhanti hi ārammaṇe pavatto rāgo ‘‘subha’’nti vutto.

142. Vadanti etenāti vādo, diṭṭhivādo. Diṭṭhivasena hi ‘‘sassato attā ca loko ca, asassato attā ca loko cā’’ti ca diṭṭhigatikā paññapenti. Tenāha ‘‘dvemā, bhikkhave, diṭṭhiyo’’ti (ma. ni. 1.142). Taṇhārahitāya diṭṭhiyā abhāvato taṇhāvaseneva ca attano sassatabhāvābhinivesoti katvā vuttaṃ ‘‘taṇhādiṭṭhivasenā’’ti. Allīnāti nissitā. Upagatāti avissajjanavasena ekibhāvamiva gatā. Ajjhositāti tāya diṭṭhiyā gilitvā pariniṭṭhāpitā viya tadantogadhā. Tenāha ‘‘anupaviṭṭhā’’ti. Yathā gahaṭṭhānaṃ kāmajjhosānaṃ vivādamūlaṃ, evaṃ pabbajitānaṃ diṭṭhajjhosānanti āha ‘‘vibhavadiṭṭhiyā te paṭiviruddhā’’ti. Diṭṭhivirodhena hi diṭṭhigatikavirodho.

Khaṇikasamudayo uppādakkhaṇoti āha ‘‘diṭṭhīnaṃ nibbattī’’ti. Diṭṭhinibbattiggahaṇeneva cettha yathā diṭṭhīnaṃ paṭiccasamuppannatā vibhāvitā, evaṃ diṭṭhivatthunopīti ubhayesampi aniccatā dukkhatā anattatā ca vibhāvitāti daṭṭhabbaṃ. Yāni paṭisambhidānayena (paṭi. ma. 1.122) ‘‘paccayasamudayo aṭṭha ṭhānānī’’ti vuttāni, tāni dassento ‘‘khandhāpī’’tiādimāha. Tattha khandhāpi diṭṭhiṭṭhānaṃ ārammaṇaṭṭhena ‘‘rūpaṃ attato samanupassatī’’tiādivacanato (saṃ. ni. 3.81; 4.345). Avijjāpi diṭṭhiṭṭhānaṃ upanissayādivasena paccayabhāvato. Yathāha – ‘‘assutavā, bhikkhave, puthujjano ariyānaṃ adassāvī ariyadhammassa akovido’’tiādi (ma. ni. 1.2, 461; saṃ. ni. 3.1, 7). Phassopi diṭṭhiṭṭhānaṃ. Yathā cāha ‘‘tadapi phassapaccayā (dī. ni. 1.118-130), phussa phussa paṭisaṃvediyantī’’ti (dī. ni. 1.144) ca. Saññāpi diṭṭhiṭṭhānaṃ. Vuttañhetaṃ ‘‘saññānidānā hi papañcasaṅkhāti (su. ni. 880), pathaviṃ pathavito saññatvā’’ti (ma. ni. 1.2) ca ādi. Vitakkopi diṭṭhiṭṭhānaṃ. Vuttampi cetaṃ ‘‘takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū’’ti (su. ni. 892; mahāni. 121) ‘‘takkī hoti vīmaṃsī’’ti (dī. ni. 1.34) ca ādi. Ayonisomanasikāropi diṭṭhiṭṭhānaṃ. Yathāha bhagavā ‘‘tasseva ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati, atthi me attāti assa saccato thetato diṭṭhi uppajjatī’’tiādi (ma. ni. 1.19). Samuṭṭhāti etenāti samuṭṭhānaṃ, tassa bhāvo samuṭṭhānaṭṭho, tena. Khaṇikatthaṅgamo khaṇikanirodho. Paccayatthaṅgamo avijjādīnaṃ accantanirodho. So pana yena hoti, taṃ dassento ‘‘sotāpattimaggo’’ti āha. Cattāro hi ariyamaggā yathārahaṃ tassa tassa saṅkhāragatassa accantanirodhahetu, khaṇikanirodho pana ahetuko.

Ānisaṃsanti udayaṃ. So pana diṭṭhadhammikasamparāyikavasena duvidho. Tattha samparāyiko duggatiparikilesatāyaādīnavapakkhiko evāti itaraṃ dassento ‘‘yaṃ sandhāyā’’tiādimāha. Ādīnavampi diṭṭhadhammikameva dassento ‘‘diṭṭhiggahaṇamūlakaṃ upaddava’’ntiādimāha. Sotiādīnavo. Ādīnanti ādi-saddena naggiyānasanasaṅkaṭivatādīnaṃ saṅgaho. Nissarati etenāti nissaraṇanti vuccamāne dassanamaggo eva diṭṭhīnaṃ nissaraṇaṃ siyā, tassa pana atthaṅgamapariyāyena gahitattā sabbasaṅkhatanissaṭaṃ nibbānaṃ diṭṭhīhipi nissaṭanti katvā vuttaṃ ‘‘diṭṭhīnaṃ nissaraṇaṃ nāma nibbāna’’nti. Iminātiādīsu vattabbaṃ anuyogavatte vuttanayameva.

143. Diṭṭhicchedanaṃ dassentoti sabbupādānapariññādassanena sabbaso diṭṭhīnaṃ samucchedavidhiṃ dassento. Vuttāyevāti –

‘‘Upādānāni cattāri, tāni atthavibhāgato;

Dhammasaṅkhepavitthārā, kamato ca vibhāvaye’’ti. (visuddhi. 2.645) –

Gāthaṃ uddisitvā atthavibhāgādivasena vuttāyeva. Kāmaṃ ito bāhirakānaṃ ‘‘imāni upādānāni ettakāni cattāri, na ito bhiyyo’’ti īdisaṃ ñāṇaṃ natthi, kevalaṃ pana keci ‘‘kāmā pahātabbā’’ti vadanti, keci ‘‘natthi paro lokoti ca, micchā’’ti vadanti, apare ‘‘sīlabbatena suddhīti ca, micchā’’ti vadanti, attadiṭṭhiyā pana micchābhāvaṃ sabbaso na jānanti eva. Yattakaṃ pana jānanti, tassapi accantappahānaṃ na jānanti, tathāpi sabbassa pariññeyyassa pariññeyyaṃ paññapemaicceva tiṭṭhanti. Evaṃbhūtānaṃ pana nesaṃ tattha yādisī paṭipatti, taṃ dassento satthā ‘‘santi, bhikkhave’’tiādimāha. Tattha santīti saṃvijjanti. Tena tesaṃ diṭṭhigatikānaṃ vijjamānatāya avicchedataṃ dasseti. Eketi ekacce. Samaṇabrāhmaṇāti pabbajjupagamanena samaṇā, jātimattena ca brāhmaṇā. Sabbesanti anavasesānaṃ upādānānaṃ samatikkamaṃ pahānaṃ. Sammā na paññapentīti yesaṃ paññapenti, tesampi sammā pariññaṃ na paññapenti. Idāni taṃ atthaṃ vitthārato dassetuṃ ‘‘kecī’’tiādi vuttaṃ. Tattha hotika-kuṭīcaka-bahūdaka-haṃsa-paramahaṃsa-kājaka-tidaṇḍa-monavata-seva-pārupaka-pañcamarattika- somakāraka-mugabbata-carabāka-tāpasa-niganthā-jīvaka-isi-pārāyanika-pañcātapika-kāpila- kāṇāda-saṃsāramocaka-aggibhattika-magavatika-govatika-kukkuravatika-kāmaṇḍaluka- vaggulivatika-ekasāṭaka-odakasuddhika-sarīrasantāpaka-sīlasuddhika-jhānasuddhika-catubbidha- sassatavādādayo channavuti taṇhāpāsena ḍaṃsanato, ariyadhammassa vā vibādhanato pāsaṇḍā. Vatthupaṭisevanaṃ kāmanti byāpārassa vatthuno paṭisevanasaṅkhātaṃ kāmaṃ. Theyyena sevantīti paṭihatthaādisamaññāya lokassa vacanavasena sevanti. Tīṇi kāraṇānīti ‘‘natthi dinna’’ntiādinayappavattāni diṭṭhivisesabhūtāni vaṭṭakāraṇāni.

Atthasallāpikāti atthassa sallāpikā, dvinnaṃ adhippetatthasallāpavibhāvinīti adhippāyo. Dvinnañhi vacanaṃ sallāpo. Tenāha ‘‘pathavī kirā’’tiādi.

Yo titthiyānaṃ attano satthari dhamme sahadhammikesu ca pasādo vutto, tassa anāyatanagatattā appasādakabhāvadassanaṃ pasādapacchedo. Tathāpavatto vādo pasādapacchedavādo vutto. Evarūpeti īdise vuttanayena kilesānaṃ anupasamasaṃvattanike. Dhammeti dhammapatirūpake. Vinayeti vinayapatirūpake. Titthiyā hi kohaññe ṭhatvā lokaṃ vañcentā dhammaṃ kathemāti ‘‘sattime kāyā akaṭā akaṭavidhā’’tiādinā (dī. ni. 1.174) yaṃ kiñci kathetvā tathā ‘‘vinayaṃ paññapemā’’ti gosīlavaggulivatādīni paññapetvā tādisaṃ sāvake sikkhāpetvā ‘‘dhammavinayo’’ti kathenti, taṃ sandhāyetaṃ vuttaṃ ‘‘dhammavinaye’’ti. Tenāha ‘‘ubhayenapi aniyyānikaṃ sāsanaṃ dassetī’’ti. Parittampi nāma puññaṃ kātukāmaṃ maccheramalābhibhūtatāya nivārentassa antarāyaṃ tassa karoto diṭṭheva dhamme viññūhi garahitabbatā samparāye ca duggati pāṭikaṅkhā, kimaṅgaṃ pana sakalavaṭṭadukkhanissaraṇāvahe jinacakke pahāradāyino titthakarassa tadovādakarassa cāti imamatthaṃ dassento ‘‘aniyyānikasāsanamhi hī’’tiādimāha. Yathā so pasādo samparāye na sammaggato attano pavattivasenāti dassento ‘‘kañci kālaṃ gantvāpi pacchā vinassati yevā’’ti āha, aveccappasādo viya accantiko na hotīti attho.

Sampajjamānā yathāvidhipaṭipattiyā tiracchānayoniṃ āvahati. Kammasarikkhakena hi vipākeneva bhavitabbaṃ. Sabbampi kāraṇabhedanti sabbampi yathāvuttaṃ titthakarānaṃ sāvakānaṃ apāyadukkhāvahaṃ micchāpaṭipattisaṅkhātaṃ kāraṇavisesaṃ. So panesa pasādo na niyyāti micchattapakkhikattā surāpītasiṅgāle pasādo viya. Suraṃ parissāvetvā chaḍḍitakasaṭaṃ surājallikaṃ. Brāhmaṇā nāma dhanaluddhāti adhippāyenāha ‘‘imaṃ vañcessāmī’’ti. Kaṃsasatāti kahāpaṇasatā.

144. Tassāti pasādassa. Sabbopi lobho kāmupādānanteva vuccatīti āha ‘‘arahattamaggena kāmupādānassa pahānapariñña’’nti. Evarūpeti īdise sabbaso kilesānaṃ upasamasaṃvattanike. Yathānusiṭṭhaṃ paṭipajjamānānaṃ apāyesu apatanavasena dhāraṇaṭṭhena dhamme. Sabbaso vinayanaṭṭhena vinaye. Tattha bhavadukkhanissaraṇāya saṃvattane.

Namassamāno aṭṭhāsi dve asaṅkhyeyyāni paccekabodhipāramīnaṃ pūraṇena tattha buddhasāsane paricayena ca bhagavati pasannacittatāya ca. ‘‘Ulūkā’’tyādigāthā rukkhadevatāya bhāsitā. Kāluṭṭhitanti sāyanhakāle divāvihārato uṭṭhitaṃ. Duggateso na gacchatīti duggatiṃ eso na gamissati. Morajiko murajavādako. Mahābherivādakavatthuādīnipi sitapātukaraṇaṃ ādiṃ katvā vitthāretabbāni.

Paramattheti lokuttaradhamme. Kiṃ pana vattabbanti dhammepi paramatthe nimittaṃ gahetvā suṇantānaṃ. Sāmaṇeravatthūti pabbajitadivaseyeva sappena daṭṭho hutvā kālaṃ katvā devalokaṃ upapannasāmaṇeravatthu.

Khīrodananti khīrena saddhiṃ sammissaṃ odanaṃ. Timbarusakanti tindukaphalaṃ. Tipusasadisā ekā vallijāti timbarusaṃ, tassa phalaṃ timbarusakanti ca vadanti. Kakkārikanti khuddakaelāḷukaṃ. Mahātipusanti ca vadanti. Vallipakkanti khuddakatipusavalliyā phalaṃ. Hatthapatāpakanti mandāmukhi. Ambakañjikanti ambilakañjikaṃ. Khaḷayāguntipi vadanti. Doṇinimmajjaninti satelaṃ tilapiññākaṃ. Vidhupananti caturassabījaniṃ. Tālavaṇṭanti tālapattehi katamaṇḍalabījaniṃ. Morahatthanti morapiñchehi kataṃ makasabījaniṃ.

Vuttanayānusārenevāti yasmā idhāpi yathāvuttaṃ sabbampi kāraṇabhedaṃ ekato katvā dassento satthā ‘‘taṃ kissa hetū’’ntiādimāha, tasmā tattha aniyyānikasāsane vuttanayassa anussaraṇavasena yojetvā veditabbaṃ.

145. Pariññanti pahānapariññaṃ. Tesaṃ paccayaṃ dassetunti upādānānaṃ pariññā nāma pahānapariññā. Tesaṃ accantanirodho adhippeto, so ca paccayanirodhena hotīti tesaṃ paccayaṃ mūlakāraṇato pabhuti dassetuṃ. Ayanti idāni vuccamāno ettha ‘‘ime cā’’tiādipāṭhe ‘‘kiṃ nidānā’’tiādisamāsapadānaṃ attho. Sabbapadesūti ‘‘taṇhāsamudayā’’tiādīsu sabbesu padesu. Iminā eva ca sabbaggahaṇena ‘‘phassanidānā’’tiādīnampi padānaṃ saṅgaho daṭṭhabbo. Ime aññatitthiyā upādānānampi samudayaṃ na jānanti, kuto nirodhaṃ, tathāgato pana tesaṃ tappaccayapaccayānampi samudayañca atthaṅgamañca yāthāvato jānāti, tasmā – ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139) yathāraddhasīhanādaṃ matthakaṃ pāpetvā dassento ‘‘ime ca, bhikkhave, cattāro upādānā’’tiādinā (ma. ni. 1.145) nayena desanaṃ paṭiccasamuppādamukhena otārento vaṭṭaṃ dassetvā ‘‘yato ca kho’’tiādinā vivaṭṭaṃ dassento arahattena desanāya kūṭaṃ gaṇhi, tamatthaṃ dassento ‘‘yasmā pana bhagavā’’tiādimāha. Taṃ suviññeyyameva.

Cūḷasīhanādasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Mahāsīhanādasuttavaṇṇanā

Vesālīnagaravaṇṇanā

146. Aparāparanti punappunaṃ. Visālībhūtatāyāti gāvutantaraṃ gāvutantaraṃ puthubhūtatāya. Tatrāti tassaṃ visālībhūtatāyaṃ. Chaḍḍitamatteti vissaṭṭhamatte. Ūmibhayādīhīti ūmikumbhīlaāvaṭṭasaṃsukābhayehi. Udakappavāhenāgatassapi ca usmā na vigacchati, usmā ca nāma īdisassa saviññāṇakatāya bhaveyyāti ‘‘siyā gabbho’’ti cintesi. Tathā hītiādi tattha kāraṇacintā. Puññavantatāya duggandhaṃ nāhosi, sausumatāya pūtikabhāvo. Dārakānaṃ puññūpanissayato aṅguṭṭhakato cassa khīraṃ nibbatti, khīrabhattañca labhi. Carimakabhave bodhisatte kucchigate bodhisattamātu viya udaracchaviyā acchavippasannatāya nicchavi viyāti katvā āha ‘‘nicchavī ahesu’’nti. Tesanti dvinnaṃ dārakānaṃ. Mātāpitaroti posakamātāpitaro. Abhisiñcitvā rājānaṃ akaṃsu rajjasampattiyā dāyakassa kammassa katattā, asambhinne eva rājakule uppannattā ca. Kumārassa puññānubhāvasañcoditā devatādhiggahitāti keci.

Purassa apareti purassa aparadisāya gāvutamatte ṭhāne jīvakambavanaṃ viya sapākāramandirake. Acirapakkantoti ettha na desantarapakkamanaṃ adhippetaṃ, atha kho sāsanato apakkamananti dassento ‘‘vibbhamitvā’’tiādimāha. Tenevāha ‘‘imasmā dhammavinayā’’ti. Parisatīti parisāyaṃ, janasamūheti attho. Janasamūhagato pana ‘‘parisamajjhe’’ti vutto. Bhāvanāmanasikārena vinā pakatiyāva manussehi nibbattetabbo dhammoti manussadhammo, manussattabhāvāvaho vā dhammo manussadhammo, anuḷāraṃ parittakusalaṃ. Yaṃ asatipi buddhuppāde vattati, yañca sandhāyāha ‘‘hīnena brahmacariyena, khattiye upapajjatī’’ti. ‘‘Amhākaṃ buddho’’ti buddhe mamattakārino buddhamāmakā. Sesapadadvayepi eseva nayo.

Uttarimanussadhammādivaṇṇanā

Alaṃ ariyāya ariyabhāvāyāti alamariyo, rūpāyatanaṃ jānāti cakkhuviññāṇaṃ viya passati cāti ñāṇadassanaṃ, dibbacakkhu. Sammasanupage ca pana dhamme lakkhaṇattayañca tathā jānāti passati cāti ñāṇadassanaṃ, vipassanā. Nibbānaṃ, cattāri vā saccāni asammohapaṭivedhato jānāti passati cāti ñāṇadassanaṃ, maggo. Phalaṃ pana nibbānavaseneva yojetabbaṃ. Paccavekkhaṇā maggādhigatassa atthassa paccakkhato jānanaṭṭhena ñāṇadassanaṃ, sabbaññutā anāvaraṇatāya samantacakkhutāya ca ñāṇadassanaṃ. Lokuttaramaggo adhippeto, tasmiñhi paṭisiddhe sabbesampi buddhaguṇānaṃ asambhavoti adhippāyo. Tenāha ‘‘tañhi so bhagavato paṭisedhetī’’ti.

Sukhumaṃ dhammantaraṃ nāma jhānavipassanādikaṃ ācariyānuggahena gahitaṃ nāma natthi. Takkapariyāhatanti ‘‘iti bhavissati, evaṃ bhavissatī’’ti taṃtaṃdassetabbamatthatakkanena vitakkanamattena parito āhataṃ parivattitaṃ katvā. Tenāha ‘‘takketvā’’tiādi. Lokiyapaññaṃ anujānāti upanisinnaparisāya anukūladhammakathanatoti adhippāyo. Tenāha ‘‘samaṇo gotamo’’tiādi. Paṭibhātīti paṭibhānaṃ, ‘‘iti vakkhāmī’’ti evaṃpavattaṃ kathanacittaṃ, tato paṭibhānato jānanaṃ paṭibhānaṃ, āgamābhāvato sayameva upaṭṭhitattā sayaṃpaṭibhānaṃ. Tenāha ‘‘imināssa dhammesu paccakkhabhāvaṃ paṭibāhatī’’ti. Suphusitanti nibbivaraṃ. Aphusitatte hi sukhena vacīghoso na niccharati. Dantāvaraṇanti oṭṭhadvayaṃ. Jivhāpi thaddhatāya sukhena vacīghoso na niccharatīti āha ‘‘mudukā jivhā’’ti. Karavīkarutamañjutāya madhuro saro. Elaṃ vuccati doso, elaṃ gaḷatīti elagaḷā, na elagaḷā anelagaḷā, niddosā, na rujjhatīti attho. Sabbametaṃ rañjanasseva kāraṇaṃ dassento vadati.

Pañca dhammāti gambhīrañāṇacariyabhūtānaṃ khandhādīnaṃ uggahaṇa-savana-dhāraṇa-paricaya-yonisomanasikāre sandhāyāha. Takkarassa sammā dukkhakkhayāyāti ettha sammā-saddo ubhayatthāpi yojetabbo ‘‘sammā takkarassa sammā dukkhakkhayāyā’’ti. Yo hi sammā dhammaṃ paṭipajjati, tasseva sammā dukkhakkhayo hoti. Yo pana vuttanayena takkaro, tassa niyyānaṃ atthato dhammasseva niyyānanti āha ‘‘so dhammo…pe… niyyāti gacchatī’’ti.

147. Kodhanoti kujjhanasīlo. Yasmā pana sunakkhatto kodhavasena kurūro pharusavacano ca, tasmā āha ‘‘kodhanoti caṇḍo pharuso cā’’ti. Tasmiṃ attabhāve maggaphalānaṃ upanissayo natthīti tasmiṃ attabhāve uppajjanārahānaṃ maggaphalānaṃ upanissayo natthi. Taṃ buddhā ‘‘moghapuriso’’ti vadanti yathā taṃ sudinnalāḷudāyiādike. Upanissaye satipi tasmiṃ khaṇe magge vā phale vā asati ‘‘moghapuriso’’ti vadanti yathā taṃ dhaniyūpasenattherādike. Samucchinnopanissaye pana vattabbameva natthi. Yathā ‘‘makkhali moghapuriso manussakhippaṃ maññe’’ti (a. ni. 1.311) tathā sunakkhattopīti āha ‘‘imassa panā’’tiādi. Assāti etena. Kattari hidaṃ sāmivacanaṃ. Kodhenāti kodhahetunā.

Bhagavatoti sampadānavacanaṃ kuddhapadāpekkhāya. Pubbeti bhikkhukāle. Saddaṃ sotukāmoti so kira dibbacakkhunā tāvatiṃsabhavane devatānaṃ rūpaṃ passanto oṭṭhacalanaṃ passati, na pana saddaṃ suṇāti, tasmā tāsaṃ saddaṃ sotukāmo ahosi. Tena vuttaṃ ‘‘saddaṃ sotukāmo…pe… pucchī’’ti. So ca atīte ekaṃ sīlavantaṃ bhikkhuṃ kaṇṇasakkhaliyaṃ paharitvā badhiramakāsi, tasmā parikammaṃ karontopi abhabbova dibbasotādhigamāya. Taṃ sandhāya vuttaṃ ‘‘upanissayo natthīti ñatvā parikammaṃ na kathesī’’ti. Cintesīti attano micchāparivitakkitena ayoniso ummujjanto cintesi.

Niyyānikattāvabodhanato abhedopacārena ‘‘desanādhammo niyyāniko’’ti vutto. Niyyāno vā ariyamaggo bodhetabbo etassa atthīti niyyāniko desanādhammo. Attani atthitaṃ dasseti kiccasiddhidassanena tattha tattha pākaṭīkatattā, na paṭiññāmattena. Tathā hi yathāparādhaṃ taṃtaṃsikkhāpadapaññattiyā yathādhammaṃ veneyyajjhāsayānurūpañca aviparītadhammadesanāya devamanussehi yathābhisaṅkhatapañhānaṃ tadajjhāsayānukūlaṃ ṭhānaso vissajjanena ca bhagavato sabbattha appaṭihatañāṇacārabhāvena sabbaññutaññāṇaṃ viññūnaṃ pākaṭaṃ, tathā tattha tattha yamakapāṭihāriyakaraṇādīsu iddhividhañāṇādīnīti. Tenāha ‘‘mayhañcā’’tiādi. Anveti yathāgahitasaṅketassa anugamanavasena eti jānātīti anvayo. Tenāha ‘‘anubujjhatīti attho’’ti. Saṅketānugamanañcettha ‘‘yathāparādhaṃ taṃtaṃsikkhāpadapaññattiyā’’tiādinā vuttanayameva. Evaṃ yojanā veditabbāti yathā sabbaññutaññāṇena yojanā katā, evaṃ ‘‘evarūpampi nāma mayhaṃ iddhividhañāṇasaṅkhātaṃ uttarimanussadhamma’’ntiādinā tattha tattha yojanā veditabbā.

Uttarimanussadhammādivaṇṇanā niṭṭhitā.

Dasabalañāṇavaṇṇanā

148. Yadipi ādito abhiññāttayavasena desanāya āgatattā cetopariyañāṇānantaraṃ upari tisso abhiññā vattabbā siyunti vattabbaṃ siyā, atthato pana vijjāttayaṃ yathāvuttaabhiññāttayamevāti katvā ‘‘tisso vijjā vattabbā siyu’’nti vuttaṃ. Kasmā panettha ‘‘tāsu vuttāsu upari dasabalañāṇaṃ na paripūratī’’ti vuttaṃ, nanu imāni ñāṇāni sesābhiññā viya attano visayassa abhijānanaṭṭhaṃ upādāya abhiññāsu vattabbāni, akampiyaṭṭhaṃ pana upatthambhanaṭṭhañca upādāya balañāṇesu yathā sammāsatiādayo indriyabalabojjhaṅgamaggaṅgesūti? Nayidamevaṃ. Tattha hi dhammānaṃ dhammakiccavisesavibhāvanaparāya desanāya vuttaṃ, idha pana satthu guṇavisesavibhāvanaparāya desanāya tathā vattuṃ na sakkā atthato anaññattā, ekaccānaṃ puthujjanānaṃ evaṃ cittaṃ uppajjeyya ‘‘kimidaṃ bhagavā heṭṭhā vuttaguṇe punapi gaṇhanto guṇādhikadassanaṃ karotī’’ti. Tasmā suvuttametaṃ ‘‘upari dasabalañāṇaṃ na paripūratī’’ti.

Aññehi asādhāraṇānīti kasmā vuttaṃ (a. ni. ṭī. 3.10.21), nanu cetāni sāvakānampi ekaccānaṃ uppajjantīti? Kāmaṃ uppajjanti, yādisāni pana buddhānaṃ ṭhānāṭṭhānañāṇādīni, na tādisāni tadaññesaṃ kadācipi uppajjantīti aññehi asādhāraṇānīti. Tenāha ‘‘tathāgatasseva balānī’’ti. Imameva hi yathāvuttalesaṃ apekkhitvā tadabhāvato āsayānusayañāṇādīsu eva asādhāraṇaguṇasamaññā niruḷhā. Kāmaṃ ñāṇabalānaṃ ñāṇasambhāro visesapaccayo, puññasambhāropi pana nesaṃ paccayo eva, ñāṇasambhārassapi vā puññasambhārabhāvato ‘‘puññussayasampattiyā āgatānī’’ti vuttaṃ.

Pakatihatthikulanti (saṃ. ni. 2.22) giricaranadīcaravanacarādippabhedā gocariyakālāvakanāmā sabbāpi balena pākatikā hatthijāti. Dasannaṃ purisānanti thāmamajjhimānaṃ dasannaṃ purisānaṃ. Ekassa tathāgatassa kāyabalanti ānetvā sambandho. Ekassāti ca tathā heṭṭhākathāyaṃ āgatattā desanāsotena vuttaṃ. Nārāyanasaṅghātabalanti ettha nārā vuccanti rasmiyo, tā bahū nānāvidhā ito uppajjantīti nārāyanaṃ, vajiraṃ, tasmā nārāyanasaṅghātabalanti vajirasaṅghātabalanti attho. Ñāṇabalaṃ pana pāḷiyaṃ āgatameva, na kāyabalaṃ viya aṭṭhakathāruḷhamevāti adhippāyo. ‘‘Saṃyuttake āgatāni tesattati ñāṇāni sattasattati ñāṇānī’’ti vuttaṃ (vibha. mūlaṭī. 760), tattha pana nidānavagge sattasattati āgatāni catucattārīsañca, tesattati pana paṭisambhidāmagge (paṭi. ma. 1.73 mātikā) sutamayādīni āgatāni dissanti, na saṃyuttake. Aññānipīti etena ñāṇavatthuvibhaṅge ekakādivasena vuttāni, aññattha ca ‘‘pubbante ñāṇa’’ntiādinā (dha. sa. 1076) brahmajālādīsu (dī. ni. 1.36) ca ‘‘tayidaṃ tathāgato pajānāti, imāni diṭṭhiṭṭhānāni evaṃ gahitānī’’tiādinā vuttāni anekāni ñāṇappabhedāni saṅgaṇhāti. Yāthāvapaṭivedhato sayañca akampiyaṃ puggalañca taṃsamaṅgiṃ neyyesu adhibalaṃ karotīti āha ‘‘akampiyaṭṭhena upatthambhanaṭṭhena cā’’ti.

Usabhassa idanti āsabhaṃ, (a. ni. ṭī. 2.4.8) seṭṭhaṃ ṭhānaṃ. Sabbaññutapaṭijānanavasena abhimukhaṃ gacchanti, aṭṭha vā parisā upasaṅkamantīti āsabhā, pubbabuddhā. Idaṃ panāti buddhānaṃ ṭhānaṃ sabbaññutameva vadati. Tiṭṭhamānovāti avadantopi (saṃ. ni. ṭī. 2.2.22) tiṭṭhamānova paṭijānāti nāmāti attho. Upagacchatīti anujānāti.

Aṭṭhasu parisāsūti ‘‘abhijānāmi kho panāhaṃ, sāriputta, anekasataṃ khattiyaparisaṃ…pe… tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ, sāriputta, na samanupassāmī’’ti (ma. ni. 1.151) vuttāsu aṭṭhasu parisāsu. Abhītanādaṃ nadatīti parato dassitañāṇayogena dasabalohanti abhītanādaṃ nadati. Sīhanādasuttena khandhavagge (saṃ. ni. 3.78) āgatena.

‘‘Devamanussānaṃ catucakkaṃ vattatī’’ti (a. ni. 4.31) suttasesena sappurisūpassayādīnaṃ phalasampattipavatti, purimasappurisūpassayādiṃ upanissāya pacchimasappurisūpassayādīnaṃ sampattipavatti vā vuttāti ādi-saddena tattha ca cakka-saddassa gahaṇaṃ veditabbaṃ. Vicakkasaṇṭhānā asani eva asanivicakkaṃ. Uracakkādīsūti ādi-saddena āṇāsamūhādīsupi cakka-saddassa pavatti veditabbā. ‘‘Saṅghabhedaṃ karissāma cakkabheda’’ntiādīsu (pārā. 409; cūḷava. 343) hi āṇā ‘‘cakka’’nti vuttā, ‘‘devacakkaṃ asuracakka’’ntiādīsu (a. ni. ṭī. 2.4.8) samūhoti. Paṭivedhaniṭṭhattā arahattamaggañāṇaṃ paṭivedhoti ‘‘phalakkhaṇe uppannaṃ nāmā’’ti vuttaṃ. Tena paṭiladdhassapi desanāñāṇassa kiccanipphatti parassa bujjhanamattena hotīti ‘‘aññātakoṇḍaññassa sotāpatti…pe… phalakkhaṇe pavattaṃ nāmā’’ti vuttaṃ. Tato paraṃ pana yāva parinibbānā desanāñāṇappavatti tasseva pavattitassa dhammacakkassa ṭhānanti veditabbaṃ pavattitacakkassa cakkavattino cakkaratanassa ṭhānaṃ viya.

‘‘Tiṭṭhatī’’ti vuttaṃ, kiṃ bhūmiyaṃ puriso viya? Noti āha ‘‘tadāyattavuttitāyā’’ti. Ṭhānanti cettha attalābho dharamānatā ca, na gatinivattīti āha ‘‘uppajjati ceva pavattati cā’’ti. Yattha panetaṃ dasabalañāṇaṃ vitthāritaṃ, taṃ dassento ‘‘abhidhamme panā’’tiādimāha. Sesesupi eseva nayo.

Samādiyantīti samādānāni, tāni pana samādiyitvā katāni hontīti āha ‘‘samādiyitvā katāna’’nti. Kammameva vā kammasamādānanti etena samādānasaddassa apubbatthābhāvaṃ dasseti muttagatasadde gatasaddassa viya. Gatīti nirayādigatiyo. Upadhīti attabhāvo. Kāloti kammassa vipaccanārahakālo. Payogoti vipākuppattiyā paccayabhūtā kiriyā.

Agatigāmininti nibbānagāminiṃ. Vakkhati hi ‘‘nibbānañcāhaṃ, sāriputta, pajānāmi nibbānagāmiñca maggaṃ nibbānagāminiñca paṭipada’’nti (ma. ni. 1.153). Bahūsupi manussesu ekameva pāṇaṃ ghātentesu kāmaṃ sabbesaṃ cetanā tassevekassa jīvitindriyārammaṇā, taṃ pana kammaṃ tesaṃ nānākāraṃ. Tesu (vibha. aṭṭha. 811) hi eko ādarena chandajāto karoti, eko ‘‘ehi tvampi karohī’’ti parehi nippīḷito karoti, eko samānacchando viya hutvā appaṭibāhamāno vicarati. Tesu eko teneva kammena niraye nibbattati, eko tiracchānayoniyaṃ, eko pettivisaye. Taṃ tathāgato āyūhanakkhaṇe eva – ‘‘iminā nīhārena āyūhitattā esa niraye nibbattissati, esa tiracchānayoniyaṃ, esa pettivisaye’’ti jānāti. Niraye nibbattamānampi – ‘‘esa mahāniraye nibbattissati, esa ussadaniraye’’ti jānāti. Tiracchānayoniyaṃ nibbattamānampi – ‘‘esa apādako bhavissati, esa dvipādako, esa catuppado, esa bahuppado’’ti jānāti. Pettivisaye nibbattamānampi – ‘‘esa nijjhāmataṇhiko bhavissati, esa khuppipāsiko, esa paradattūpajīvī’’ti jānāti. Tesu ca kammesu – ‘‘idaṃ kammaṃ paṭisandhimākaḍḍhissati, idaṃ aññena dinnāya paṭisandhiyā upadhivepakkaṃ bhavissatī’’ti jānāti.

Tathā sakalagāmavāsikesu ekato piṇḍapātaṃ dadamānesu kāmaṃ sabbesampi cetanā piṇḍapātārammaṇāva, taṃ pana kammaṃ tesaṃ nānākāraṃ. Tesu hi eko ādarena karotīti sesaṃ purimasadisaṃ, tasmā tesu keci devaloke nibbattanti, keci manussaloke, taṃ tathāgato āyūhanakkhaṇeyeva jānāti – ‘‘iminā nīhārena āyūhitattā esa manussaloke nibbattissati, esa devaloke, tatthāpi esa khattiyakule, esa brāhmaṇakule, esa vessakule, esa suddakule, esa paranimmitavasavattīsu, esa nimmānaratīsu, esa tusitesu, esa yāmesu, esa tāvatiṃsesu, esa cātumahārājikesu, esa bhummadevesū’’tiādinā tattha tattha hīnapaṇītasuvaṇṇadubbaṇṇaappaparivāramahāparivāratādibhedaṃ taṃ taṃ visesaṃ āyūhanakkhaṇeyeva jānāti.

Tathā vipassanaṃ paṭṭhapentesuyeva – ‘‘iminā nīhārena esa kiñci sallakkhetuṃ na sakkhissati, esa mahābhūtamattameva vavatthapessati, esa rūpapariggaheyeva ṭhassati, esa arūpapariggaheyeva, esa nāmarūpapariggaheyeva, esa paccayapariggahe eva, esa lakkhaṇārammaṇikavipassanāya eva, esa paṭhamaphaleyeva, esa dutiyaphale eva, esa tatiyaphale eva, esa arahattaṃ pāpuṇissatī’’ti jānāti. Kasiṇaparikammaṃ karontesupi – ‘‘imassa parikammamattameva bhavissati, esa nimittaṃ uppādessati, esa appanaṃ eva pāpuṇissati, esa jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ gaṇhissatī’’ti jānāti. Tenāha ‘‘imassa cetanā’’tiādi.

Kāmanato, kāmetabbato, kāmapaṭisaṃyuttato ca kāmo dhātu kāmadhātu. Ādi-saddena byāpādadhātu-rūpadhātu-ādīnaṃ saṅgaho. Vilakkhaṇatāyāti visadisasabhāvatāya. Khandhāyatanadhātulokanti anekadhātuṃ nānādhātuṃ khandhalokaṃ āyatanalokaṃ dhātulokaṃ yathābhūtaṃ pajānātīti yojanā. ‘‘Ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāma. Tesupi ekavidhena rūpakkhandho, ekādasavidhena rūpakkhandho (vibha. 33). Ekavidhena vedanākkhandho, bahuvidhena vedanākkhandho (vibha. 34-61). Ekavidhena saññākkhandho, bahuvidhena saññākkhandho (vibha. 62-91). Ekavidhena saṅkhārakkhandho, bahuvidhena saṅkhārakkhandho (vibha. 92-120). Ekavidhena viññāṇakkhandho, bahuvidhena viññāṇakkhandho’’ti (vibha. 121-149) evaṃ tāva khandhalokassa, ‘‘idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāma. Tattha dasāyatanā kāmāvacarā, dve cātubhūmakā’’tiādinā (vibha. 156-171) āyatanalokassa, ‘‘ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma, tattha soḷasa dhātuyo kāmāvacarā, dve cātubhūmakā’’tiādinā (vibha. 172-188) dhātulokassa anekasabhāvaṃ nānāsabhāvañca pajānāti. Na kevalaṃ upādinnakasaṅkhāralokasseva, atha kho anupādinnakasaṅkhāralokassapi – ‘‘imāya nāma dhātuyā ussannattā imassa rukkhassa khandho seto, imassa kāḷo, imassa maṭṭho, imassa sakaṇṭako, imassa bahalattaco, imassa tanuttaco, imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ, imassa pupphaṃ nīlaṃ pītaṃ lohitaṃ odātaṃ sugandhaṃ duggandhaṃ, imassa phalaṃ khuddakaṃ mahantaṃ dīghaṃ rassaṃ vaṭṭaṃ susaṇṭhānaṃ dussaṇṭhānaṃ mudukaṃ pharusaṃ sugandhaṃ duggandhaṃ madhuraṃ tittakaṃ kaṭukaṃ ambilaṃ kasāvaṃ, imassa kaṇṭako tikhiṇo kuṇṭho ujuko kuṭilo tambo kāḷo odāto hotī’’tiādinā pajānāti. Sabbaññubuddhādīnaṃ eva hi etaṃ balaṃ, na aññesaṃ.

Nānādhimuttikatanti nānāajjhāsayataṃ. Adhimutti nāma ajjhāsayadhātu ajjhāsayasabhāvo. So pana hīnapaṇītatāsāmaññena pāḷiyaṃ dvidhāva vuttopi hīnapaṇītādibhedena anekavidhoti āha ‘‘hīnādīhi adhimuttīhi nānādhimuttikabhāva’’nti. Tattha tattha ye ye sattā yaṃyaṃadhimuttikā, te te taṃtadadhimuttike eva sevanti bhajanti payirupāsanti dhātusabhāgato. Yathā gūthādīnaṃ dhātusabhāvo eso, yaṃ gūthādīhi eva saṃsandanti samenti, evaṃ (puggalānaṃ ajjhāsayassevesa sabhāvo, yaṃ) (vibha. mūlaṭī. 813) hīnajjhāsayā dussīlādīhi eva saṃsandanti samenti, sampannasīlādayo ca sampannasīlādīheva. Taṃ nesaṃ nānādhimuttikataṃ bhagavā yathābhūtaṃ pajānātīti.

Vuddhiñca hāniñcāti paccayavisesena sāmatthiyato adhikataṃ anadhikatañca. Indriyaparopariyattañāṇaniddese (vibha. 814; paṭi. ma. 1.113) ‘‘āsayaṃ jānāti anusayaṃ jānātī’’ti āsayādijānanaṃ kasmā niddiṭṭhanti? Āsayajānanādinā yehi indriyehi paroparehi sattā kalyāṇapāpāsayādikā honti, tesaṃ jānanassa vibhāvanato. Evañca katvā indriyaparopariyattaāsayānusayañāṇānaṃ visuṃ asādhāraṇatā, indriyaparopariyattanānādhimuttikatāñāṇānaṃ visuṃ balatā ca siddhā hoti. Tattha āsayanti yattha sattā nivasanti, taṃ tesaṃ nivāsaṭṭhānaṃ diṭṭhigataṃ vā yathābhūtañāṇaṃ vā āsayo. Anusayo appahīnabhāvena thāmagato kileso. Taṃ pana bhagavā sattānaṃ āsayaṃ jānanto tesaṃ tesaṃ diṭṭhigatānaṃ, vipassanāmaggañāṇānañca appavattikkhaṇepi jānāti. Vuttaṃ hetaṃ –

‘‘Kāmaṃ sevantaṃyeva bhagavā jānāti ‘ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’ti. Kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto’ti. Nekkhammaṃ sevantaññeva jānāti. Byāpādaṃ, abyāpādaṃ, thinamiddhaṃ, ālokasaññaṃ sevantaṃyeva jānāti ‘ayaṃ puggalo thinamiddhagaruko thinamiddhāsayo thinamiddhādhimutto’ti’’ (paṭi. ma. 1.113).

Paṭhamādīnaṃ catunnaṃ jhānānanti rūpāvacarānaṃ paṭhamādīnaṃ paccanīkajhāpanaṭṭhena ārammaṇūpanijjhānaṭṭhena ca jhānānaṃ. Catukkanayena hetaṃ vuttaṃ. Aṭṭhannaṃ vimokkhānanti ettha paṭipāṭiyā satta appitappitakkhaṇe paccanīkadhammehi vimuccanato ārammaṇe ca adhimuccanato vimokkhā nāma, aṭṭhamo pana sabbaso saññāvedayitehi vimuttattā apagamavimokkho nāma. Catukkanayapañcakanayesu paṭhamajhānasamādhi savitakkasavicāro nāma, pañcakanaye dutiyajjhānasamādhi avitakkavicāramatto, nayadvayepi upari tīsu jhānesu samādhi avitakkaavicāro, samāpattīsu paṭipāṭiyā aṭṭhannaṃ samādhītipi nāmaṃ, samāpattītipi cittekaggatāsabbhāvato, nirodhasamāpattiyā tadabhāvato na samādhīti nāmaṃ. Hānabhāgiyadhammanti appaguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ kāmādianupakkhandanaṃ. Visesabhāgiyadhammanti paguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ dutiyajjhānādipakkhandanaṃ. Iti saññāmanasikārānaṃ kāmādidutiyajjhānādipakkhandanāni hānabhāgiyavisesabhāgiyadhammāti dassitāni, tehi pana jhānānaṃ taṃsabhāvatā dhamma-saddena vuttā. Tasmāti vuttamevatthaṃ hetubhāvena paccāmasati. Vodānanti paguṇatāsaṅkhātaṃ vodānaṃ. Tañhi paṭhamajjhānādīhi vuṭṭhahitvā dutiyajjhānādiadhigamassa paccayattā ‘‘vuṭṭhāna’’nti vuttaṃ. Ye (a. ni. ṭī. 3.10.21) pana ‘‘nirodhato phalasamāpattiyā vuṭṭhānanti pāḷi natthī’’ti vadanti, te ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti imāya pāḷiyā (paṭṭhā. 1.1.417) paṭisedhetabbā. Yo samāpattilābhī samāno eva ‘‘na labhāmaha’’nti, kammaṭṭhānaṃ samānaṃ eva ‘‘na kammaṭṭhāna’’nti saññī hoti, so sampattiṃyeva samānaṃ ‘‘vipattī’’ti paccetīti veditabbo.

149. Appananti nigamanaṃ. Na tathā daṭṭhabbanti yathā paravādinā vuttaṃ, tathā na daṭṭhabbaṃ. Sakasakakiccameva jānātīti ṭhānāṭṭhānajānanādiṃ sakaṃ sakaṃyeva kiccaṃ kātuṃ jānāti, yathāsakameva visayaṃ paṭivijjhatīti attho. Tampīti tehi dasabalañāṇehi jānitabbampi. Kammantaravipākantaramevāti kammantarassavipākantarameva jānāti, cetanācetanāsampayuttadhamme nirayādinibbānagāminipaṭipadābhūte kammanti gahetvā āha ‘‘kammaparicchedamevā’’ti. Dhātunānattañca dhātunānattakāraṇañca dhātunānattakāraṇanti ekadesasarūpekaseso daṭṭhabbo. Tañhi ñāṇaṃ tadubhayampi jānāti, ‘‘imāya nāma dhātuyā ussannattā’’tiādinā (vibha. aṭṭha. 812) tathā ceva saṃvaṇṇitaṃ. Saccaparicchedamevāti pariññābhisamayādivasena saccānaṃ paricchindanameva. Appetuṃ na sakkoti aṭṭhamanavamabalāni viya taṃsadisaṃ iddhividhañāṇaṃ viya vikubbituṃ. Etenassa balasadisatañca nivāreti. Jhānādiñāṇaṃ viya vā appetuṃ vikubbituñca. Yadipi hi ‘‘jhānādipaccavekkhaṇāñāṇaṃ sattamabala’’nti tassa savitakkasavicāratā vuttā, tathāpi ‘‘jhānādīhi vinā paccavekkhaṇā natthī’’ti jhānādisahagataṃ ñāṇaṃ tadantogadhaṃ katvā evaṃ vuttanti veditabbaṃ. Atha vā sabbaññutaññāṇaṃ jhānādikiccaṃ viya na sabbaṃ balakiccaṃ kātuṃ sakkotīti dassetuṃ ‘‘jhānaṃ hutvā appetuṃ na sakkoti iddhi hutvā vikubbituṃ na sakkotī’’ti vuttaṃ, na pana kassaci balassa jhānaiddhibhāvatoti daṭṭhabbaṃ. Evaṃ kiccavisesavasenapi dasabalañāṇasabbaññutaññāṇānaṃ visesaṃ dassetvā idāni vitakkattikabhūmantaravasenapi taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Paṭipāṭiyātiādito paṭṭhāya paṭipāṭiyā.

Anupadavaṇṇanaṃ katvā veditabbānīti sambandho. Kilesāvaraṇaṃ niyatamicchādiṭṭhi, kilesāvaraṇassa abhāvo āsavakkhayādhigamassa ṭhānaṃ, tabbhāvo aṭṭhānaṃ, anadhigamassa pana tadubhayaṃ yathākkamaṃ aṭṭhānañca ṭhānañcāti tattha kāraṇaṃ dassento ‘‘lokiya…pe… dassanato cā’’ti āha. Tattha lokiyasammādiṭṭhiyā ṭhiti āsavakkhayādhigamassa ṭhānaṃ kilesāvaraṇābhāvassa kāraṇattā. Sā hi tasmiṃ sati na hoti, asati ca hoti. Etena tassā aṭṭhitiyā tassa aṭṭhānatā vuttā eva. Nesaṃ veneyyasattānaṃ. Dhātuvemattadassanatoti kāmadhātuādīnaṃ pavattibhedadassanato. Yadaggena dhātuvemattaṃ jānāti, tadaggena cariyāvisesampi jānāti. Dhātuvemattadassanatoti vā dhammadhātuvemattadassanato. Sabbāpi hi cariyā dhammadhātupariyāpannā evāti. Payogaṃ anādiyitvāpi santatimahāmattādīnaṃ (dha. pa. 142) viya. Dibbacakkhuñāṇānubhāvato pattabbenāti ettha dibbacakkhunā parassa hadayavatthusannissayalohitavaṇṇadassanamukhena tadā pavattamānacittajānanatthaṃ parikammakaraṇaṃ nāma sāvakānaṃ, tañca kho ādikammikānaṃ, yato dibbacakkhuānubhāvato cetopariyañāṇassa pattabbatā siyā, buddhānaṃ pana yadipi āsavakkhayañāṇādhigamato pageva dibbacakkhuñāṇādhigamo, tathāpi tathā parikammakaraṇaṃ natthi vijjāttayasiddhiyā sijjhanato. Sesābhiññāttaye cetopariyañāṇaṃ dibbacakkhuñāṇādhigamena pattanti ca vattabbataṃ labhatīti tathā vuttanti daṭṭhabbaṃ.

Puna evarūpiṃ vācaṃ na vakkhāmīti cittaṃ uppādento taṃ vācaṃ pajahati nāma. Vācāya pana so attho pākaṭo hotīti ‘‘vadanto’’ti vuttaṃ. Diṭṭhiṃ na gaṇhissāmīti diṭṭhiggāhapaṭikkhepo. Diṭṭhiyā anuppādanaṃ pajahanamevāti āha ‘‘pajahanto’’ti. So ariyūpavādī niraye ṭhapitoyeva, nāssa nirayūpapattiyā koci vibandho ekaṃsiko ayamatthoti adhippāyo.

Assāti ekaṃsikabhāvassa. Sikkhāhi sīlasamādhipaññāhi, tadatthāya vipassanāya ca vinā aññārādhanassa asambhavato ‘‘lokiyalokuttarā sīlasamādhipaññā veditabbā’’ti vatvā puna āsannatare sīlādike dassento ‘‘lokuttaravaseneva vinivattetumpi vaṭṭatī’’ti āha, tasmā aggamaggapariyāpannā sīlādayo veditabbā. Aggamaggaṭṭhassa hi diṭṭheva dhamme ekaṃsikā aññārādhanā, itaresaṃ anekaṃsikāti. Sampajjanaṃ sampadā, nipphattīti attho, tasmā evaṃsampadanti evaṃavirajjhanakanipphattikanti vuttaṃ hoti. Tenāha ‘‘imampi kāraṇa’’ntiādi. Tattha kāraṇanti yutti. Tatrāyaṃ yuttiniddhāraṇā ‘‘nirayūpago ariyūpavādī tadādāyassa avijjamānato seyyathāpi micchādiṭṭhī’’ti. Ettha ca ‘‘taṃ vācaṃ appahāyā’’tiādivacanena tadādāyassa appahānena ca ariyūpavādo antarāyiko anatthāvaho ca, pahānena pana accayaṃ desetvā khamāpanena anantarāyiko atthāvaho ca yathā taṃ vuṭṭhitā desitā ca āpattīti dasseti.

Dasabalañāṇavaṇṇanā niṭṭhitā.

Catuvesārajjañāṇavaṇṇanā

150. Byāmohabhayavasena (a. ni. ṭī. 2.4.8) saraṇapariyesanaṃ sārajjanaṃ sārado, byāmohabhayaṃ, vigato sārado etassāti visārado, tassa bhāvo vesārajjaṃ. Taṃ pana ñāṇasampadaṃ pahānasampadaṃ desanāvisesasampadaṃ khemaṃ nissāya pavattaṃ catubbidhaṃ paccavekkhaṇañāṇaṃ. Tenāha ‘‘catūsu ṭhānesū’’tiādi. Dassitadhammesūti vuttadhammesu. Vacanamattameva hi tesaṃ, na pana dassanaṃ tādisasseva dhammassa abhāvato. Bhagavatā eva vā ‘‘ime dhammā anabhisambuddhā’’ti parassa vacanavasena dassitadhammesu. ‘‘Dhammapaṭisambhidā’’tiādīsu (vibha. 718) viya dhamma-saddo hetupariyāyoti āha ‘‘sahadhammenāti sahetunā’’ti. Hetūti ca upapattisādhanahetu veditabbo, na kārako sampāpako ca. Appamāṇanti anidassanaṃ. Nidassanañhi anvayato byatirekato pamāṇaṅgatāya ‘‘pamāṇa’’nti vuccati. Nimittanti codanāya kāraṇaṃ. Tattha codako codanaṃ karotīti kāraṇaṃ, dhammo codanaṃ karoti etenāti kāraṇaṃ. Tenāha ‘‘puggalopī’’tiādi. Khemanti kenaci appaṭibandhiyabhāvena anupaddutataṃ.

Antarāyo etesaṃ atthi, antarāyevā yuttāti antarāyikā. Evaṃbhūtā pana te yasmā antarāyakarā nāma honti, tasmā āha ‘‘antarāyaṃ karontīti antarāyikā’’ti. Asañcicca vītikkamo na tathā sāvajjoti katvā vuttaṃ ‘‘sañcicca vītikkantā’’ti. Satta āpattikkhandhātiādi nidassanamattaṃ itaresampi catunnaṃ ‘‘antarāyikā’’ti vuttadhammānaṃ tabbhāve byabhicārābhāvato. Idha pana methunadhammo adhippetoti idaṃ aṭṭhuppattivasena vuttaṃ ariṭṭhasikkhāpadaṃ (pāci. 417-422) viya. Yasmā taṅkhaṇampi kāmesu (a. ni. ṭī. 2.4.8) ādīnavaṃ disvā viratto (a. ni. ṭī. 2.4.8) hoti ce, visesaṃ adhigacchati, na kāmesu āsatto, tasmā vuttaṃ ‘‘methunaṃ…pe… antarāyo hotī’’ti. Tattha yassa kassacīti na kevalaṃ pabbajitasseva, atha kho yassa kassaci. Tathā hi vuttaṃ ‘‘methunamanuyuttassa, mussatevāpi sāsana’’nti. Tasmiṃ aniyyānikadhammeti tasmiṃ parena parikappitaaniyyānikadhammanimittaṃ. Nimittatthe hi idaṃ kammasaṃyoge bhummaṃ.

Catuvesārajjañāṇavaṇṇanā niṭṭhitā.

Aṭṭhaparisavaṇṇanā

151. Purisassa sūratarabhāvo nāma saṅgāme pākaṭo hoti, na gehe nisinnakāle, evaṃ vesārajjañāṇassa ānubhāvo paṇḍitaparisāsu yattha katthacīti dassento ‘‘vesārajjañāṇassa baladassanattha’’nti āha. Sannipatitvā nisinnaṭṭhānanti ṭhānasīsena sannipatitakhattiyaparisameva dasseti. Eseva nayo sabbatthāti atidesena āvibhāvitamatthaṃ dassetuṃ ‘‘mārakāyikāna’’ntiādi vuttaṃ sadisatthavisayattā atidesassa. Yathā hi khattiyānaṃ samūho khattiyaparisāti ayamattho labbhati, na evaṃ ‘‘māraparisā’’ti ettha, mārassa parisāti pana māraparisāti ayamattho adhippeto. Tenāha ‘‘mārakāyikānaṃ…pe… na mārāna’’nti. Mārakāyikānanti mārapakkhiyānaṃ. Uggaṭṭhānadassanavasenāti sārajjitabbaṭṭhānadassanavasena, evaṃ uggā khattiyā attano puññatejenāti adhippāyo. Brāhmaṇā tīsu vedesūti idaṃ itaresaṃ avisayadassanavasena vuttaṃ. Vede sajjhāyantāpi hi khattiyā vessā ca tadatthavicāraṇāya yebhuyyena asamatthā evāti. Kasmā panettha yāmādiparisā na gahitāti? Bhusaṃ kāmābhigiddhatāya yonisomanasikāravirahato. Yāmādayo hi uḷāruḷāre kāme paṭisevantā tatthābhigiddhatāya dhammassavanāya sabhāvena cittampi na uppādenti, mahābodhisattānaṃ pana buddhānañca ānubhāvena ākaḍḍhiyamānā kadāci tesaṃ payirupāsanādīni karonti tādise mahāsamaye. Teneva hi vimānavatthudesanāpi tannimittā bahulā nāhosi. Manussānaṃ vasenāyaṃ katā.

Paracakkavāḷesu ca manussānaṃ visesādhigamo natthīti pucchati ‘‘kiṃ pana bhagavā aññāni cakkavāḷānipi gacchatī’’ti. Itaro yadipi tesaṃ ariyadhammādhigamo natthi, vāsanāya pana tattha gantvā dhammaṃ desetīti dassento ‘‘āmagacchatī’’ti āha. Keyūraṃ nānāvidharatanaparisibbitasuvaṇṇajālavinaddhaṃ bhujābharaṇaṃ. Aṅgadaṃ nānāgandhagandhitaṃ, kevalaṃ vā suvaṇṇamayaṃ bāhuvalayaṃ. Chinnassarāti dvidhābhūtassarā (dī. ni. ṭī. 2.172) gaggarassarāti gaggarikāya viya gaggarāyamānakharassarā (dī. ni. ṭī. 2.172; a. ni. ṭī. 3.8.69). Bhāsantaranti tesaṃ bhāsaṃ (dī. ni. ṭī. 2.172; a. ni. ṭī. 3.8.69) sandhāyāha. ‘‘Vīmaṃsā uppajjatī’’ti saṅkhepato vuttaṃ vivarituṃ ‘‘idaṃ vuttaṃ hotī’’tiādi vuttaṃ.

Saṅgammāti samāgantvā. Ādito lāpo ālāpo, vacanapaṭivacanavasena samaṃ lāpo sallāpo. Sammā, samaññā vā kathā saṃkathā, saṃkathāva sākacchā.

Aṭṭhaparisavaṇṇanā niṭṭhitā.

Catuyonivaṇṇanā

152. Yavanti tāya sattā amissitāpi samānajātitāya missitā viya hontīti yoni. Sā pana atthato aṇḍādiuppattiṭṭhānavisiṭṭho khandhānaṃ bhāgaso pavattivisesoti āha ‘‘khandhakoṭṭhāso yoni nāmā’’ti. Aṇḍe jātāti paṭhamāya jātiyā vasena vuttaṃ, dutiyāya pana aṇḍato, aṇḍe vā bhijjamāne jātāti evamattho veditabbo. Tenāha ‘‘abhinibbhijja jāyantī’’ti. Vināti etehi aṇḍādīhi bāhirapaccayehi vinā. Uppatitvā viyāti uppajjanavasena patitvā viya. Bāhirapaccayanirapekkhattāyeva vā upapatane sādhukārino upapātikā, te eva idha opapātikāti vuttā. Ādi-saddena gabbhamale nibbattamahāpadumakumārādīnaṃ saṅgaho. Nijjhāmataṇhikapetānaṃ niccaṃ dukkhāturatāya kāmasevanā natthi, tasmā te gabbhaseyyakā na honti, jālavantatāya na tāsaṃ kucchiyaṃ gabbho saṇṭhāti, tasmā te opapātikāyeva saṃsedajattāyapi asambhavato. Nerayikā viyāti nidassanāpadesena tesampi opapātikattaṃ dīpeti. Avasesāti nijjhāmataṇhikanerayike ṭhapetvā avasesā vinipātikā. Yakkhānaṃ cātumahārājikatāya opapātikabhāve eva āpanne taṃ nivattetuṃ ‘‘evaṃ yakkhāpī’’ti vuttaṃ. Tathā hi te na bhummadevā na ca vinipātikāti.

Catuyonivaṇṇanā niṭṭhitā.

Pañcagativaṇṇanā

153. Gantabbāti upapajjitabbā. Yathā hi kammabhavo paramatthato asatipi kārake paccayasāmaggiyā siddho taṃsamaṅginā santānalakkhaṇena sattena katoti voharīyati, tathā upapattibhavalakkhaṇā gatiyo paramatthato asatipi gamake taṃtaṃkammavasena yesaṃ tāni kammāni, tehi gantabbāti voharīyantīti. Evaṃ saddatthato gatiṃ dassetvā atthuddhāranayenapi taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Yesu nirayādibhedesu upapattibhavesu gati-saddo nirūḷho, tato aññatthāpi gatisaddappavatti atthi, taṃ ekena gati-saddena visesetvā āha ‘‘gatigatī’’ti yathā ‘‘dukkhadukkhaṃ, (saṃ. ni. 4.327) rūparūpa’’nti (visuddhi. 2.449) ca. Uppādāvatthāya gamanaṃ upagamananti ‘‘nibbattigatī’’ti vuttā. Gatinti cittagatiṃ. Tenāha ‘‘ajjhāsayagati nāmā’’ti, ajjhāsayappavattīti attho. Tadaṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.503) pana ‘‘gatinti nipphatti’’nti attho vutto. Brahmanimantanasutte (ma. ni. 1.503) hi ayaṃ pāḷīti. Jutinti ānubhāvaṃ. Vibhavoti vināso. So hi vigamoti atthena gati. Teneva nibbānaṃ arahato gatīti (pari. 339) anupādisesanibbānaṃ arahato gati vigamo vibhavoti anekatthattā dhātūnaṃ. Dveyeva gatiyoti dveva nipphattiyoti atthoti āha ‘‘ayaṃ nipphattigati nāmā’’ti.

Yassa uppajjati, taṃ brūhento eva uppajjatīti ayo, sukhaṃ. Natthi ettha ayoti nirayo. Tato eva ramitabbaṃ assādetabbaṃ tattha natthīti dassento āha ‘‘niratiatthena nirassādaṭṭhena nirayo’’ti. Tiriyaṃ añcitāti devamanussādayo viya uddhaṃ dīghā ahutvā tiriyaṃ dīghābhi attho. Pakaṭṭhato sukhato ayanaṃ apagamo peccabhāvo, taṃ peccabhāvaṃ pattānaṃ visayoti petayonimeva vadati. Manaso ussannattāti satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasatāya ukkaṭṭhaguṇacittatāyāti atto. Ayaṃ panattho nippariyāyato jambudīpavāsīvasena veditabbo. Yathāha – ‘‘tīhi, bhikkhave, ṭhānehi jambudīpikā manussā uttarakuruke manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā satimanto idha brahmacariyavāso’’ti (a. ni. 9.21). Tehi pana samānarūpāditāya saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi manussāteva paññāyiṃsu. Lokiyā pana ‘‘manuno apaccabhāvena manussā’’ti vadanti. Ayamettha saṅkhepo, vitthāro pana paramatthadīpaniyaṃ vimānavatthusaṃvaṇṇanāyaṃ (vi. va. aṭṭha. 3) vuttanayena gahetabbo. Ānubhāvehīti devānubhāvasaṅkhātehi iddhivisesehi. Tattha kāmā devā kāmaguṇehi ceva iddhivisesehi ca itare iddhiviseseheva dibbanti kīḷanti jotanti, saraṇanti vā gammanti, abhitthaviyantīti vā devāti.

Tiracchānayoniñcātiādīsūti ettha tiracchānayonipettivisayaggahaṇena khandhānaṃ eva gahaṇaṃ tesaṃ tādisassa paricchinnassa okāsassa abhāvato. Yattha vā te araññasamuddapabbatādike nibaddhavāsaṃ vasanti, tādisassa ṭhānassa vasena okāsopi gahetabbo. Nirayūpagādīhi sattehi maggitabbato maggo paṭipajjitabbā paṭipadā cāti taṃ taṃ kammameva vuttanti āha ‘‘ubhayenapī’’tiādi. Yathā ca paṭipannoti iminā tassa kammassa katūpacitākāramāha. Ettha ca nirayagāmiñca maggaṃ nirayagāminiñca paṭipadanti iminā sādhāraṇato nirayasaṃvattaniyaṃ kammaṃ vatvā puna taṃ taṃ santānapatitatāya asādhāraṇataṃ dassetuṃ ‘‘yathāpaṭipanno’’tiādi vuttanti daṭṭhabbaṃ. Vinipatantīti vivasā, virūpaṃ vā nipatanti. Kasmā panettha pañcagatiparicchedakañāṇaṃ dassento bhagavā ‘‘nibbānañcāha’’ntiādimāhāti anuyogaṃ sandhāyāha ‘‘idaṃ panā’’tiādi. Na hi bhagavā attano buddhasubuddhataṃ vibhāvento sāvasesaṃ katvā desanaṃ deseti.

Pañcagativaṇṇanā niṭṭhitā.

Ñāṇapavattākāravaṇṇanā

154. Ñāṇappavattākāranti ñāṇassa pavattiākāraṃ, ñāṇassa vā pavattipakāraṃ. Ekantadukkhāti ekantena dukkhā accantadukkhā. Tā pana sabbakālaṃ dukkhā sukhālayenapi asammissāti dassento āha ‘‘niccadukkhā nirantaradukkhā’’ti. Bahalāti atanukā, mahantāti attho. Tibbāti vā tikhiṇā. Kharāti kakkhaḷā. Kaṭukāti vā aniṭṭhā. Kassati khaṇīyatīti kāsu, āvāṭo. Kasīyati cīyatīti kāsu, rāsi. Phunantīti dvīhi hatthehi aṅgārāni ukkhipitvā paṭivātaṃ ophunanti, tena tesaṃ sakalasarīraṃ ḍayhati. Tenāha ‘‘paridaḍḍhagattā’’ti. Purisappamāṇaṃ porisaṃ. Ekapathenevāti ekamaggabhūteneva. Anukkamanīyenāti ukkamituṃ apakkamituṃ asakkuṇeyyena.

Nanu ca dibbacakkhuñāṇaṃ paccuppannavaṇṇārammaṇaṃ, tena kathaṃ rūpantarasamaṅgiṃ niraye nibbattasattaṃ ‘‘ayaṃ so’’ti jānātīti codanaṃ sandhāyāha ‘‘tattha kiñcāpī’’tiādi. Yathākammūpagañāṇena ‘‘ayaṃ so’’ti sallakkheti, tassa pana dibbacakkhuānubhāvena pattabbattā ‘‘dibbacakkhubalaṃ nāma etanti vuttaṃ.

Purimanayenevāti ‘‘gūthakūpo viya tiracchānayoni daṭṭhabbā’’tiādinā aṅgārakāsupamāyaṃ vuttanayeneva. Dukkhā vedanā bahulā etāsūti dukkhabahulā. Bahalapattapalāsoti aviraḷatanuvipulapaṇṇo. Sukhaparibhogaṃ mahāpāsādaṃ dassetuṃ ‘‘dīghapāsādo’’ti vuttaṃ caturassapāsādādīnaṃ khuddakattā. Uṇṇāmayaattharaṇenāti uṇṇāmayalohitaattharaṇena. Uttaraṃ uparibhāgaṃ chādetīti uttaracchado, vitānaṃ. Taṃ pana lohitavitānaṃ idhādhippetanti ‘‘rattavitānenā’’ti vuttaṃ.

Aparabhāgayojanāti pāḷiyaṃ ‘‘aparena samayenā’’ti vuttassa aparabhāgassa yojanā. Sā pana ekadesena purimabhāge vutte eva suviññeyyā hotīti ‘‘yathā so’’tiādimāha. Maggāruḷhamevāti maggaṃ upagatamattameva.

Niyamābhāvāti ‘‘dibbacakkhunāva passatī’’ti niyamassa abhāvā. ‘‘Dibbacakkhunāpi passissatī’’ti idaṃ na anuttarasukhānubhavanassa dibbacakkhugocarattā vuttaṃ, anāgatassa pana tassa dibbacakkhuparibhaṇḍabhūtena anāgataṃsañāṇena dassanamevāti kāraṇūpacārena vuttaṃ. Pāḷiyaṃ pana ‘‘cetasā ceto paricca pajānāmi’’cceva vuttaṃ. ‘‘Atthato pana nānā hotī’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘devalokasukhaṃ hī’’tiādiṃ vatvā yathādassitaupamāhipi ayamattho pākaṭo evāti dassento ‘‘upamāyampī’’tiādimāha. Gotrabhuñāṇuppādato paṭṭhāya nirodhaṃ passitvā uppannamaggaphalapaccavekkhaṇavasena ceva parato phalasamāpattisamāpajjanavasena ca ariyasāvako nirodhe sayito viya hoti tadapassayeneva pavattanatoti āha ‘‘nirodhasayanavaragata’’nti. Tenāha ‘‘nibbānā…pe… passatī’’ti.

Ñāṇapavattākāravaṇṇanā niṭṭhitā.

Dukkarakārikādisuddhivaṇṇanā

155. Pucchānusandhiādianusandhittayato aññattā ‘‘pāṭiyekkaṃ anusandhivasenā’’ti vuttaṃ. Na kevalaṃ ‘‘dukkarakārikāya suddhi hotī’’ti evaṃladdhiko eva, atha kho dukkaracārīsu abhippasannoti dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Catukuṇḍikoti dvīhi pādehi hatthehīti catūhi aṅgehi kuṇḍanako āhiṇḍanako. Chamānikiṇṇanti bhūmiyaṃ khittaṃ. Bhakkhasanti āhāraṃ.

Macchariyamalādipāpadhammavigamanato mettādiguṇānubrūhanato ca brahmaṃ seṭṭhaṃ cariyanti brahmacariyaṃ, dānaṃ. Tathā hi taṃ bhagavatā paṇḍitapaññattaṃ vuttaṃ. Evaṃ sesesupi yathārahaṃ brahmacariyapariyāyo niddhāretvā vattabbo. Kinti kīdisaṃ. Vatanti samādinnavataṃ. Suciṇṇassāti suṭṭhu ciṇṇassa puññassa. Iddhīti ānubhāvo. Jutīti vatthābharaṇobhāsasamujjalā sarīrappabhā. Balavīriyūpapattīti kāyabalena ceva ussāhena ca samannāgamo.

Tena pāṇi kāmadadoti tena addhikānaṃ upagacchantānaṃ hatthaṃ pasāretvā asayhaseṭṭhino dānaṭṭhānadassanamayena puññena idāni mayhaṃ hattho kapparukkho viya kāmadado icchiticchitadāyī, kāmadado honto ca madhussavo iṭṭhavatthuvissajjanako jāto. Tena me brahmacariyenāti tena mama yathāvuttakāyaveyyāvaṭiyakammasaṅkhātena seṭṭhacariyena. Puññanti puññaphalaṃ. Tampi hi pujjasabhāvato, uttarapadalopena vā ‘‘evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu (dī. ni. 3.80) ‘‘puñña’’nti vuccati.

Pañca sikkhāpadāni samāhaṭāni pañcasikkhāpadaṃ yathā ‘‘tibhavaṃ, tisakaṭa’’nti ca. Brahmacariyasminti dhammadesanāya. Sā hi vineyyānaṃ brahmabhāvāvahanato brahmaṃ seṭṭhaṃ cariyaṃ, brahmuno vā bhagavato vācasikaṃ cariyanti ‘‘brahmacariya’’nti vuccati.

Sahassaṃ maccuhāyinanti sahassamattā arahattasamadhigamena maccuvisayātikkamena maccupahāyino jātā. Brahmacārī bhavissāmāti ettha yena brahmacariyena te brahmacārinoti vuccanti, taṃ brahmacariyaṃ niddhāretvā āha ‘‘methunavirati brahmacariyanti vuttā’’ti.

Nātikkamāmāti na aticarāma agamanīyaṭṭhānepi itaratthāpi na vītikkamāma. Tenāha ‘‘aññatra tāhi brahmacariyaṃ carāmā’’ti. Amhanti amhākaṃ.

Attadamanavasenāti yathāpaṭiññaṃ arahantānaṃ anukaraṇākārena pavattacittadamanavasena, manacchaṭṭhānaṃ indriyānaṃ damanenāti attho. Sikhāppattaseṭṭhacariyatāya ariyamaggo brahmacariyaṃ. Brahmaṃ seṭṭhaṃ carati etenāti brahmacariyaṃ, satthusāsanaṃ.

Ataramānānanti na taramānānaṃ desakālaṃ udikkhantānaṃ. Phalāsāva samijjhatīti sudullabhaphalepi āsā sammāpayogamanvāya samijjhati eva. Vipakkabrahmacariyosmīti visesena nipphannapaṇītajjhāsayo paripuṇṇauḷāramanoratho. So hi seṭṭhamanosamācāratāya brahmacariyapariyāyena vutto.

Idameva suttaṃ āgataṭṭhānanti adhippāyo tepiṭake buddhavacane idameva suttapadaṃ ‘‘vīriyaṃ brahmacariya’’nti āgataṭṭhānanti attho. Vīriyañhi tasmiṃ visaye uttamaṃ paramukkaṃsagataṃ tādisacariyāhetu cāti brahmacariyanti idha vuttaṃ. Caturaṅgasamannāgatanti catubbidhadukkarakiriyāya sādhakassa catubbidhassa attano pavattiākārassa vasena caturaṅgasamannāgataṃ.

Koci chinnabhinnapaṭapilotikadharo dasantayuttassa vatthassa abhāvato nicceloti vattabbataṃ labheyyāti taṃ nivattento āha ‘‘naggo’’ti. Evaṃ akāsiṃ, evampi sattapīḷā mā ahosīti adhippāyo. Yathā ‘‘abhihaṭaṃ na sādiyāmī’’tiādi (ma. ni. 1.155) bhikkhāpariyesane ukkaṭṭhacāritādassanaṃ, evaṃ ‘‘naehi bhaddantikādibhāvopī’’ti gahetabbaṃ. Purisantaragatāyāti purisasamīpagatāya. Saṃkittīyanti etāyāti saṃkitti, gāmavāsiādīhi samudāyavasena kariyamānakiriyā. Idha pana bhattasaṃkitti adhippetāti āha ‘‘saṃkittetvā katabhattesū’’ti. Dadanti tāyāti datti. Ekāhaṃ antarabhūtaṃ etassa atthīti ekāhikaṃ. Esa nayo sesapadesupi. Ekāhavārenāti ekāhikavārena. ‘‘Ekāhika’’ntiādinā vuttavidhimeva paṭipāṭiyā pavattabhāvaṃ dassetuṃ puna vuttaṃ. Tenāha ‘‘iti evarūpa’’ntiādi.

Erakatiṇādīni vāti erakatiṇādīni ganthitvā katanivāsanāni chavadussāni, nihīnadussānīti attho. Tantāvutānanti tantaṃ pasāretvā vītānaṃ. Pakatikaṇṭaketi salākakaṇṭake.

156. Nekavassagaṇasañjātanti anekavassasamūhasañjātaṃ. Nanu ca idāneva ‘‘sāyatatiyakampi udakorohanānuyogamanuyutto’’ti vuttaṃ, ‘‘nekavassagaṇikaṃ rajojallaṃ kāye sannicita’’nti ca, tadubhayaṃ ekasmiṃ kathaṃ sambhavatīti āha ‘‘idaṃ attano rajojallakavatasamādānakālaṃ sandhāya vadatī’’ti. Eteneva ‘‘acelako homī’’ti vuttaacelakapaṭiññā, ‘‘sāṇānipi dhāremī’’tiādinā vuttachannakapaṭiññā, tatthāpi sāṇa-masāṇa-chavadussādi-nivattha-paṭiññā ca aviruddhāti daṭṭhabbā tasmiṃ tasmiṃ kāle tathā tathā paṭipannattā. Teti acelakā. Saṅghātanti sabbaso ghātaṃ. Tenāha ‘‘vadha’’nti. Sīlavā nāma natthi ‘‘anabhisandhikampi pāpaṃ hotī’’ti evaṃ laddhikattā. Sīlaṃ adhiṭṭhāyāti idaṃ paṭikkamanakiriyaṃ sandhāya vuttaṃ.

Pāsaṇḍapariggahaṇatthāyāti pāsaṇḍesu asārasārabhāvavīmaṃsanatthāya. Taṃ pabbajjanti ājīvakapabbajjaṃ. Vikaṭabhojaneti vikatabhojane virūpabhojane. Tenāha ‘‘apakatibhojane’’ti.

157. Bhiṃsanakatasminti bhāvasādhanabhāvī idaṃ padanti āha ‘‘bhiṃsanakatasmiṃ bhiṃsanakakiriyāyā’’ti. ‘‘Bhiṃsanakattasmi’’nti vattabbe ekassa ta-kārassa lopo daṭṭhabbo. Yebhuyyaggahaṇaṃ lomavantavasenapi yojetabbaṃ, na lomavasenāti āha ‘‘bahutarānaṃ vā’’tiādi.

Su-sadde u-kārassa o-kāraṃ katvā pāḷiyaṃ ‘‘sotatto’’ti vuttanti tadatthaṃ vivaranto ‘‘sutatto’’ti āha. Suṭṭhu avatattoti vā sotatto. Sosinnoti etthāpi eseva nayo. Suddhivasanatthāyāti saṃsārasuddhigavesanatthāya.

Vihārasminti paccatte bhummavacananti āha ‘‘vihāro eva hi ‘vihārasmi’nti vutto’’ti. Teneva cāti teneva vibhattivipallāsavasena. Evaṃ atthoti ayaṃ evaṃ liṅgavipallāsavasena attho veditabbo. Dukkhappattoti ānetvā sambandho. Sabbatthāti sukhadukkhe lābhālābhādike ca. Tulitoti tulāsadiso.

Dukkarakārikādisuddhivaṇṇanā niṭṭhitā.

Āhārasuddhivaṇṇanā

158. Sujjhitunti saṃsārato sujjhituṃ.

159. Āsītikapabbānīti āsītikapiṭṭhipabbāni, ‘‘kāḷapabbānī’’ti vadanti. Pabbānaṃ majjhe. Unnatunnatānīti maṃse milāte dvinnaṃ sandhīnaṃ antare vātenuddhumātadhamanījālatāya unnatāni unnatānīti. Ānisadanti ānisadaṭṭhānaṃ. Nisinnaṭṭhānanti paṃsūhi, vālikāhi vā nicitaṃ nisinnaṭṭhānaṃ. Sarapoṅkhenāti sarassa poṅkhappadesena, sarapoṅkhasaññitena vā maggena. Akkantanti akkantaṭṭhānaṃ. Takkagoḷikasadisānaṃ, sarīraghaṃsanatthaṃ kata kuruvindagoḷakānaṃ vā āvaḷi vaṭṭanāhāro. Vaṃsatoti piṭṭhivaṃsato. Maṇḍaleti bhittipādānaṃ matthake ṭhapitamaṇḍalake sīsaggena patiṭṭhahanti. Na evaṃ phāsuḷiyoti yathā yathā vuttagopānasiyo papatā tiṭṭhanti, na evaṃ bodhisattassa phāsukāpi papatā ṭhitā.

Okkhāyikāti avakkhāyikā, heṭṭhā hutvā ninnabhāvena paññāyamānā. Evarūpāti yathāvuttarūpā, ninnatarāti attho. Yāva piṭṭhikaṇṭakaṃ allīnā hotīti mayhaṃ udaracchavi yāva piṭṭhikaṇṭakaṃ, tāva taṃ āhacca ṭhitattā allīnā hoti udariyassa parikkhayena antānañca suṭṭhumilātatāya. Bhāriyabhāriyāti garutarā. Sahaudaracchaviṃ piṭṭhikaṇṭakaṃ, sahapiṭṭhikaṇṭakaṃ udaracchavinti yojanā. Neva nikkhamati āhārasannissayaāpodhātuyā sabbaso visukkhattā. Pūtimūlānīti lomamūlānaṃ paribrūhanake maṃse lohite ca parikkhīṇe tāni sukkhāni ṭhānato bhaṭṭhāni abhāveneva ‘‘pūtimūlānī’’ti vuttāni. Tenāha ‘‘tassa panā’’tiādi.

Adhigatāti idāni adhigatā. Yathā etarahi vipassanāpaññāya adhigatattāti iminā kiñcāpi mahābodhisattā paripākagatañāṇā vasībhūtajjhānābhiññā vipassanāya parikammaṃ karonti, yathā ca nesaṃ carimabhave vipassanācāro, na tathā tadāti dasseti. Etadevāti yaṃ yena vuttaṃ atthajātaṃ, etadeva ettha etasmiṃ pāṭhapadese yuttaṃ pubbenāparaṃ avirujjhanato. Itarathāti bhikkhūhi vuttappakārena ananurūpo siyā ‘‘imissā’’ti vuttāya aññatte.

Āhārasuddhivaṇṇanā niṭṭhitā.

Saṃsārasuddhiādivaṇṇanā

160. Saṃsārenāti aparāparaṃ cavanupapajjanavasena bhavesu saṃsaraṇena. Yaṃ sandhāya vuttaṃ –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti. (visuddhi. 2.619; dī. ni. aṭṭha. 2.95; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199; dha. sa. aṭṭha. nidānakathā; vibha. aṭṭha. 226; su. ni. aṭṭha. 2.523; udā. aṭṭha. 39; itivu. aṭṭha. 14, 58; theragā. aṭṭha. 1.67, 99; bu. vaṃ. aṭṭha. 58; cūḷani. aṭṭha. 6; paṭi. ma. aṭṭha. 2.1.117; visuddhi. mahāṭī. 1.127; a. ni. ṭī. 2.4.9; sārattha. ṭī. 1.1);

Bahukanti bahukālaṃ bahukkhattuṃ. Upapajjitvāti tattha tattha bhave nibbattitvā. Āvāsenāti tasmiṃ tasmiṃ sattāvāse āvasanena nibbattitvā jīvanena. Khandhāyeva vuttā tesaṃyeva pavattivisesassa tena tena pariyāyena vuttattā. Bahuyāgeti ajasūkaragomāyvādike bahuvidhe mahāyaññe. Bahuaggīti vācāpeyyādivasena antamaso pākayaññādivasena ca bahukepi aggī paricaraṇena.

161. Bāladārakopi ‘‘daharo’’ti vuccatīti tato visesanatthaṃ ‘‘yuvā’’ti vuttaṃ. Atikkantapaṭhamavayā sattā sabhāvena palitasirā hontīti paṭhamavaye ṭhitabhāvaṃ dassetuṃ ‘‘susukāḷakeso’’ti vuttaṃ. Jarājiṇṇoti jarāya jiṇṇo, na akālikena jarāya abhibhūto. Ukkaṃsagatabuddhatāya vuddho. Tenāha ‘‘vaḍḍhitvā ṭhitaaṅgapaccaṅgo’’ti, ārohapariṇāhavasena vuddhirahitoti attho. Jātimahallakoti jātiyā mahallako, na bhogaparivārādīhīti attho. Addhagatoti ettha addha-saddo dīghakālavācīti āha ‘‘bahuaddhānaṃ gato’’ti. Vayotiādipadalopenāyaṃ niddesoti āha ‘‘pacchimavaya’’nti. Padasatampi…pe… samatthatāti padasatampi padasahassampi sotapathamāgacchantameva uggahaṇasamatthatā pariggahetuṃ samatthatā. Ayañca gatiyā byāpāroti sakkā viññātuṃ gahaṇamattabhāvato. Tadevāti padasatampi padasahassampi. Ādhāraṇaṃ apilāpanavasena hadaye dhāraṇaṃ. Upanibandhanaṃ yathā na pamuṭṭhaṃ hoti, tathā upecca aparāparaṃ nibandhanaṃ. Ayaṃ pana satiyā byāpāroti sakkā viññātuṃ. Pāḷiyañca ‘‘paramāya gatiyā ca satiyā ca dhitiyā cā’’ti vuttaṃ, parato ca ‘‘evaṃ adhimattagatimanto’’ti vuttaṃ. Samatthavīriyaṃ dhiti nāmāti visiṭṭhavisayaṃ dassento yathāvuttasatisamāyogaṃ tassa dīpeti. Tassāti yathāvuttagatisatidhitīhi subhadhātavacīparicitassa pariyattidhammassa āgamavasena atthadassanasamatthatā yuttivasena kāraṇadassanasamatthatā.

Daḷhaṃ (a. ni. ṭī. 3.9.38) thiraṃ dhanu etassāti daḷhadhanvā, so eva idha ‘‘daḷhadhammā’’ti vutto. Paṭisattuvidhamanatthaṃ dhanuṃ gaṇhātīti dhanuggaho, so eva usuṃ saraṃ asati khipatīti issāsoti āha ‘‘dhanuṃ gahetvā ṭhito issāso’’ti. Dvisahassapalaṃ lohādibhāraṃ vahituṃ samatthaṃ dvisahassathāmaṃ. Tenāha ‘‘dvisahassathāmaṃ nāmā’’tiādi. Daṇḍeti dhanudaṇḍe. Yāva kaṇḍappamāṇāti dīghato yattakaṃ kaṇḍassa pamāṇaṃ, tattake dhanudaṇḍe ukkhittamatte āropito ceva hoti jiyādaṇḍo, so ca bhāro pathavito muccati, evaṃ idaṃ ‘‘dvisahassathāmaṃ nāma dhanūti daṭṭhabbaṃ. Uggahitasippoti uggahitadhanusippo. Katahatthoti thirataraṃ lakkhesu avirajjhanasarakkhepo. Īdiso pana tattha vasībhūto katahattho nāma hotīti āha ‘‘ciṇṇavasībhāvo’’ti. Kataṃ rājakulādīsu upecca asanaṃ etena so katūpāsanoti āha ‘‘rājakulādīsu dassitasippo’’ti. Evaṃ katanti evaṃ antosusirakaraṇādinā sallahukaṃ kataṃ.

Oloketīti udikkhati. Evaṃ santepi tesaṃ vāro paññāyatīti tesaṃ bhikkhūnaṃ ‘‘ayaṃ paṭhamaṃ pucchati, ayaṃ dutiya’’ntiādinā pucchanavāro tādisassa paññavato paññāyati sukhumassa antarassa labbhanato. Buddhānaṃ pana vāroti īdise ṭhāne buddhānaṃ desanāvāro aññesaṃ napaññāyanato buddhānaṃyeva paññāyati. Idāni tameva paññāyanataṃ yuttito dassento ‘‘vidatthicaturaṅgulachāya’’ntiādimāha. Accharāsaṅghāṭamatte khaṇe aneka-koṭisahassa-cittapavattisambhavato ‘‘vidatthicaturaṅgulachāyaṃ atikkamanato puretaraṃyeva bhagavā…pe… kathetī’’ti vatvā tato lahutarāpi satthu desanāpavatti atthevāti dassento ‘‘tiṭṭhantu vā tāva ete’’tiādimāha. Idāni tattha kāraṇaṃ dassetuṃ ‘‘kasmā’’tiādi vuttaṃ. Soḷasa padāni kathetīti etena lokiyajanassa ekapaduccāraṇakkhaṇe bhagavā aṭṭhavīsasatapadāni kathetīti dasseti. Idāni tassapi kāraṇaṃ dassetuṃ ‘‘kasmā’’tiādi vuttaṃ.

Dhammoti pāḷi. Pajjati attho etenāti padaṃ, tadattho. Atthaṃ byañjetīti byañjanaṃ, akkharaṃ. Tañhi padavākyakkharabhāvehi paricchijjamānaṃ taṃ taṃ atthaṃ byañjeti pakāseti. Tenāha ‘‘dhammapadabyañjananti pāḷiyā padabyañjanaṃ, tassa tassa atthassa byañjanakaṃ akkhara’’nti. Etena aparāparehi padabyañjanehi sucirampi kālaṃ kathentassa tathāgatassa na kadāci tesaṃ pariyādānaṃ atthīti dasseti. Pañhaṃ byākaronti etenāti pañhabyākaraṇaṃ, tathāpavattapaṭibhānaṃ. Aparikkhayapaṭibhānā hi buddhā bhagavanto, yato vuttaṃ ‘‘natthi dhammadesanāya hānī’’ti (dī. ni. ṭī. 3.141, 305; vibha. mūlaṭī. 1.suttantabhājanīyavaṇṇanā). Tenāha ‘‘iminā kiṃ dassetī’’tiādi. Tathā āsannaparinibbānassapi bhagavato desanāya itarāya ca visesātāvoti paṭhamabuddhavacanampi majjhimabuddhavacanampi pacchimabuddhavacanampi sadisameva. Āsītikavassato paraṃ pañcamo āyukoṭṭhāso.

162. Kāmañcettha bhagavatā nāgasamālattherassa acchariyaabbhutapavedanamukhena attano lomānaṃ haṭṭhabhāvassa paveditattā ‘‘lomahaṃsanapariyāyo’’ti nāmaṃ gahitaṃ, tathāpi sabbaññutaññāṇādi-anaññasādhāraṇañāṇānubhāva-vibhāvanādivasena soḷasasamūhato sīhanādassa nadanena desanāya pavattitattā ‘‘mahāsīhanādo’’tveva saṅgītikāramahātherehi nāmaṃ ṭhapitanti daṭṭhabbaṃ.

Mahāsīhanādasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Mahādukkhakkhandhasuttavaṇṇanā

163. Tato paranti tiṇṇaṃ janānaṃ upari saṅgho catuvaggakaraṇīyādikammehi paṭikammappattattā. Gāmaṃ gatoti vuccati gāmaṃ uddissa gatattā, evaṃ sāvatthiṃ pavisituṃ vihārato nikkhantā ‘‘pavisiṃsū’’ti vuttā. Pariññanti pahānapariññaṃ. Sā hi samatikkamo, na itarā. Rūpavedanāsupīti ‘‘rūpānaṃ pariññaṃ, vedanānaṃ pariñña’’nti etthāpi. Kāmaṃ sabbesaṃ titthiyānaṃ kāmādipariññāpaññāpanahetubhūto samayo natthi, yesaṃ pana atthi, te upādāya ‘‘sakasamayaṃ jānantā’’ti vuttaṃ. ‘‘Yato yato kho bho ayaṃ bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, ettāvatā kho bho kāmānaṃ pariññā hotī’’ti evaṃ sarūpato paṭhamajjhānaṃ vibhāvetuṃ asakkontāpi kevalaṃ accantappahānasaññāya kāmānaṃ pariññaṃ paññapeyyuṃ paṭhamajjhānaṃ vadamānā. Taṃ kissa hetu? Tādisassa āgamādhigamassābhāvato. Rūpavedanāpariññāsupi eseva nayo. Vuccethāti vucceyya. Dutiyapadepīti ‘‘anusāsaniyā vā anusāsani’’nti evaṃ vuttavākyepi. Te kira bhikkhū.

165. Na ceva sampāyissantīti na ceva sammadeva pakārehi gamessanti ñāpessanti. Tenāha ‘‘sampādetvā kathetuṃ na sakkhissantī’’ti. Yasmā avisaye pañho pucchito hoti, tasmā āpajjissantīti yojanā. Sadevaketi arūpadevaggahaṇaṃ. Te hi lokiyadevehi dīghāyukatādinā ukkaṭṭhā. Samāraketi kāmāvacaradevaggahaṇaṃ. Sabrahmaketi rūpāvacarabrahmaggahaṇaṃ. Sassamaṇabrāhmaṇiyāti ettha samaṇaggahaṇena pabbajite, brāhmaṇaggahaṇena jātibrāhmaṇe, puna devaggahaṇena sammutideve, manussaggahaṇena avasiṭṭhamanussakāyaṃ pariyādiyati. Lokapajāggahaṇena pana payojanaṃ aṭṭhakathāyaṃ dassitameva. Aññathā ārādhanaṃ nāma natthīti iminā kāmarūpavedanāsu assādādīnaṃ yāthāvato avabodho eva ito bāhirakānaṃ natthi, kuto pavedanāti dasseti.

166. Cittārādhananti yāthāvapavedanena paresaṃ cittassa paritosanaṃ. Bandhanaṭṭhena guṇāti kāmarāgasaṃyojanassa paccayabhāvena vatthukāmesupi bandhanaṭṭho vutto, koṭṭhāsaṭṭho vā guṇaṭṭho daṭṭhabbo. Tarayantīti taramānā yanti gacchanti. Atītādibhinnapaṭhamādivayā eva cittatā rāsibhāvena vayoguṇāti gahitāti āha ‘‘rāsaṭṭho guṇaṭṭho’’ti. Cakkhuviññeyyāti vā cakkhuviññāṇataṃdvārikaviññāṇehi vijānitabbā. Sotaviññeyyātiādīsupi eseva nayo. Iṭṭhārammaṇabhūtāti sabhāveneva iṭṭhārammaṇajātikā, iṭṭhārammaṇabhāvaṃ vā pattā. Kamanīyāti kāmetabbā. Manavaḍḍhanakāti manoharā. Etena parikappanatopi iṭṭhabhāvaṃ gaṇhāti. Piyajātikāti piyāyitabbasabhāvā. Kāmūpasaṃhitāti kāmarāgena upecca sandhāniyā sambaddhā (a. ni. ṭī. 3.6.63) kātabbāti āha ‘‘ārammaṇaṃ katvā’’ti.

167. Saññaṃ ṭhapetvāti ‘‘imasmiṃ aṅgulikādipabbe gahite sataṃ hoti, imasmiṃ sahassa’’ntiādinā saññāṇaṃ katvā gaṇanā. Acchiddagaṇanāti ‘‘ekaṃ dve’’tiādinā navantavidhinā nirantaragaṇanā. Piṇḍagaṇanāti saṅkalanapaṭuppādanādinā piṇḍitvā gaṇanā. Tenāha ‘‘khettaṃ oloketvā’’tiādi. Kasanaṃ kasīti kasiggahaṇena sabbo kasipaṭibaddho jīvikūpāyo gahitoti āha ‘‘kasīti kasikamma’’nti. Jaṅghavaṇijjāti jaṅghasatthavasena vaṇijjaṃ āha, thalavaṇijjāti sakaṭasatthavasena. Ādi-saddena nāvāpaṇādivasena vohāraṃ. Vaṇippathoti vaṇijamaggo, dānaggahaṇavasena saṃvohāroti attho. Usūnaṃ asanakammaṃ issattaṃ, dhanusippena jīvikā, idha pana issattaṃ viyāti issattaṃ, sabbaāvudhajīvikāti āha ‘‘āvudhaṃ gahetvā upaṭṭhānakamma’’nti. Porohiccāmaccakammādi rājakammaṃ. Ādi-saddena rathasippakhattavijjāsippādi-vuttāvasesaṃ mahāsippaṃ khuddakasippañca saṅgaṇhāti. Sītassa purakkhatoti sītassa purato kato. Yo hi sītakāle jīvikāhetu sītalapadesaṃ pakkhandati, so vāḷamigādīhi viya sītena paripātiyamāno tena purato kato viya hoti. Tenāha ‘‘sītena bādhiyamāno’’ti. Uṇhassa purakkhatoti etthāpi eseva nayo. Saritvāti saṃsappitvā. Ghaṭṭiyamānoti hiṃsiyamāno bādhiyamāno. Ābādhanaṃ ābādho, pīḷāti attho. Kāmahetunti vā bhāvanapuṃsakaniddeso yathā ‘‘visamaṃ candimasūriyā parivattantī’’ti (a. ni. 4.70). Tathā sesapadadvayepi. Tenevāha ‘‘kāmānameva hetū’’ti. Kāmānaṃ hetūti ettha purimapadāvadhāraṇamayuttaṃ tadaññapaccayapaṭikkhepāpattito, tathā uttarapadāvadhāraṇaṃ kāmānaṃ kadāci ahetubhāvassapi sambhavato, tasmā ‘‘uppajjatiyevā’’ti vuttaṃ.

Uṭṭhahatoti iminā uṭṭhānavīriyaṃ vuttanti āha ‘‘ājīvasamuṭṭhāpakavīriyenā’’ti. Taṃ vīriyanti ājīvikasamuṭṭhāpakavīriyaṃ. Pubbenāparaṃ ghaṭentassāti ārambhato paṭṭhāya nirantaraṃ pavattentassa. Citte uppannabalavasokena socatīti cittasantāpena anto nijjhāyati. Kāye uppannadukkhenāti tasseva sokassa vasena kāye uppannadukkhena. Sokuddesena taṃ taṃ vippalapento vā paridevati. Uraṃ tāḷetvāti vakkhappadesaṃ paharitvā. ‘‘Mogha’’ntiādi paridevanākāradassanañceva sammohāpajjanākāradassanañca. Meti vatvā puna noti puthuvacanaṃ attano ubhayathāpi voharitabbato, byāmūḷhavacanaṃ vā sokavasena.

168. Idha kāmaggahaṇena visesato vatthukāmā gahitāti kāmādiggahaṇaṃ kataṃ, nānantariyatāya pana kilesakāmopi gahito eva. Asicammanti ettha cammaggahaṇena na kevalaṃ cammamayassa, cammaparisibbitasseva vā gahaṇaṃ, atha kho sabbassapi āvudhabādhakassa gahaṇanti dassento ‘‘kheṭakaphalakādīnī’’ti āha. Ādi-saddena sarādisaṅgaho. Dhanukalāpaṃ sannayhitvāti dhanuñceva khurappatūṇiñca sannayhitvā, dhanudaṇḍassa jiyāya tathābhāvakaraṇādipi (a. ni. ṭī. 3.5.76) dhanuno sannayhananti. Dvinnaṃ senānaṃ byūhasaṃvidhānena vā ubhatobyūḷhaṃ. Vijjotalantesūti nisitapītaphalatāya vijjotanavasena parivattamānesu.

Pākārasamīpātisaṅkhāratāya pākārapādā upakāriyo, yā ‘‘uddāpā’’ti vuccanti. Satadantenāti anekasatadantakena, yassa tikhiṇadantāni anekasatāni mūlāni honti. Atibhāratāya dasavīsamattāpi janā ukkhipituṃ na sakkonti, yantavasena pana ukkhipitvā bandhitvā ṭhapenti. Tenāha ‘‘aṭṭhadantākārenā’’tiādi. Omaddantīti oṭṭhapenti.

169. Sandhimpi chindanti corikāya jīvitukāmā. Nillopanti nissesavilopaṃ, ekaṃ parittaṃ gāmaṃ parivāretvā tattha kiñcipi gayhūpagaṃ asesetvā karamaraggahaṇaṃ. Tenāha ‘‘mahāvilopa’’nti. Panthaduhanakammaṃ aṭavimagge ṭhatvā addhikānaṃ vilumpanaṃ. Pahārasādhanatthaṃ (a. ni. ṭī. 2.2.1) daṇḍappahārassa sukhasiddhiatthaṃ. Kañjito nibbattaṃ kañjiyaṃ, āranālaṃ. Yaṃ ‘‘bilaṅga’’ntipi vuccati, taṃ yattha siñcati, sā kañjiyaukkhalikā. Bilaṅgathālikasadisakaraṇaṃ bilaṅgathāliyaṃ. Sīsakapālaṃ uppāṭetvāti ayoguḷapavesanappamāṇaṃ chiddaṃ katvā. Saṅkhamuṇḍakammakāraṇanti saṅkhaṃ viya muṇḍakammakāraṇaṃ.

Rāhumukhakammakāraṇanti rāhumukhagata-sūriyasadisa-kammakāraṇaṃ. Jotimālikanti jotimālavantaṃ kammakāraṇaṃ. Hatthapajjotikanti hatthapajjotanakammakāraṇaṃ. Erakavattakammakāraṇanti erakavattasadise sarīrato baddhe uppāṭanakammakāraṇaṃ. Cīrakavāsikakammakāraṇanti sarīrato uppāṭitabaddhacīrakāhi nivāsāpanakammakāraṇaṃ. Taṃ karontā yathā gīvato paṭṭhāya baddhe kantitvā kaṭiyameva ṭhapenti, evaṃ gopphakato paṭṭhāya kantitvā kaṭiyameva ṭhapenti. Aṭṭhakathāyaṃ pana ‘‘kaṭito paṭṭhāya kantitvā gopphakesu ṭhapentī’’ti vuttaṃ. Eṇeyyakakammakāraṇanti eṇīmigasadisakammakāraṇaṃ. Ayavalayāni datvāti ayavalayāni paṭimuñcitvā. Ayasūlāni koṭṭentīti kapparajaṇṇukakoṭīsu ayasūlāni pavesenti. Nti taṃ tathākatakammakāraṇaṃ sattaṃ.

Baḷisamaṃsikanti baḷisehi maṃsuppāṭanakammakāraṇaṃ. Kahāpaṇikanti kahāpaṇamattaso chindanakammakāraṇaṃ. Koṭṭentīti chindanti. Khārāpatacchikanti tacchetvā khārāvasiñcanakammakāraṇaṃ. Palighaparivattikanti palighassa viya parivattanakammakāraṇaṃ. Ekābaddhaṃ karonti ayasūlassa koṭṭanena. Palālapīṭhakanti palālapīṭhassa viya sarīrassa saṃvellanakammakāraṇaṃ. Kāraṇikāti ghātanakārakā. Palālavaṭṭiṃ viya katvāti yathā palālapīṭhaṃ karontā palālavaṭṭiṃ katvā saṃvellanavasena naṃ (a. ni. ṭī. 2.2.1) veṭhenti, evaṃ karontīti attho. Chātakehīti bubhukkhitehi koleyyakasunakhehi. Balavanto hi te javayoggā sūrā ca honti. Kammavasena sampareti etthāti samparāyo, paraloko. Tattha bhavoti samparāyiko.

170. Chandarāgo vinīyati ceva pahīyati ca etthāti nibbānaṃ chandarāgavinayo chandarāgappahānañcāti. Tenāha ‘‘nibbānañhī’’ti. Tattha āgammāti idaṃ yo chandarāgaṃ vineti pajahati, tassa ārammaṇaṃ sandhāya vuttaṃ. Tīhi pariññāhīti iminā ñātatīraṇapariññāhi parijānissantīti netaṃ ṭhānaṃ vijjati. Ko pana vādo pahānapariññāyāti dasseti? Tathabhāvāyāti parijānanakabhāvāya.

171. Aparittenāti ahīnena. Vipulenāti mahatā. Yadi vaṇṇasampattidassanatthaṃ, vaṇṇadasakaṃ kasmā na gahitanti āha ‘‘mātugāmassa hī’’tiādi. Bhojanasampadādīnaṃ alābhepīti dassanatthaṃ ‘‘duggatakule nibbattassapī’’ti vuttaṃ. Thokaṃ thokaṃ vaṇṇāyatanaṃ pasīdati maṃsassa paribrūhanato thanamaṃsāni vaḍḍhanti jāyanti. Vaṇṇeti hadayaṅgatabhāvaṃ pakāsento viya hotīti vaṇṇo. So eva sāmaggopabhogādinā nibhātīti nibhā. Tenāha ‘‘vaṇṇanibhāti vaṇṇoyevā’’ti.

Bhogganti ativiya vaṅkatāya bhoggaṃ. Tādisaṃ pana sarīraṃ bhaggaṃ viya hotīti āha ‘‘bhagga’’nti. Tenāha ‘‘imināpissa vaṅkabhāvameva dīpetī’’ti. Dantānaṃ chinnabhinnatāya ekaccānaṃ patanena ca khaṇḍitadantaṃ. Kesānaṃ setavaṇṇatāya palitanti āha ‘‘paṇḍarakesa’’nti. Kesānaṃ mattaso siyane khallāṭavohāroti bahuso siyanaṃ sandhāyāha ‘‘mahākhallāṭasīsa’’nti. Vassasatikakāle uppajjanatilakāni sandhāyāha ‘‘tilakāhatagatta’’nti. Tāni pana kānici setāni honti kānici kāḷānīti āha ‘‘setakāḷatilakehī’’ti. Byādhikanti sañcātabyādhiṃ. Bāḷhagilānanti māraṇanti kagelaññena gilānaṃ.

173. Tasmiṃ samayeti tasmiṃ jhānaṃ upasampajja viharaṇasamaye. Na cetetīti na abhisandahati. Byābādhanaṭṭhena byābādho, byābādhova byābajjhaṃ, natthi ettha byābajjhanti abyābajjhaṃ, dukkharahitaṃ. Tenāha ‘‘niddukkhamevā’’ti.

174. Aniccādiākāroti aniccākāro dukkhākāro vipariṇāmākāro calādiākāro ca.

Mahādukkhakkhandhasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Cūḷadukkhakkhandhasuttavaṇṇanā

175. Sakkesūti ettha yaṃ vattabbaṃ, taṃ satipaṭṭhānasuttavaṇṇanāyaṃ vuttanayeneva veditabbanti taṃ ekadesena dassento ‘‘so hī’’ti āha. Tattha yena rājakumārā sakyā nāma jātā, yato tesaṃ nivāsaṭṭhānatāya janapado tathā vuccati, taṃ vattabbanti āha ‘‘sakyānaṃ pana uppatti ambaṭṭhasutte āgatāvā’’ti. Kapilavatthūti vuttaṃ purimasaññāvasena.

Nānappakārakanti ‘‘lobhadhammā’’ti bahuvacanassa nimittaṃ vadati. Lobho hi tena tena avatthāvisesena pavattiākārabhedena ‘‘chando rāgotaṇhā āsatti apekkhā’’tiādinā anekappabhedo, lubbhanalakkhaṇena pana ‘‘lobho’’tveva vuccati. Tenāha ‘‘nānappakārakaṃ lobhaṃyevā’’ti. Tathā ‘‘doso paṭigho kodho upanāho virodho’’tiādinā, ‘‘muyhanaṃ asamapekkhanaṃ apaccavekkhaṇā dummejjhaṃ bālya’’ntiādinā (dha. sa. 390) ca dosamohānaṃ nānappakārataṃ sandhāyāha ‘‘itaresupi dvīsu eseva nayo’’ti. Pariyādiyitvāti parito sabbaso ādāya. Gahetvāti ayamettha atthoti āha ‘‘gahaṇe āgata’’nti. Pariyādiyatīti parikkhīṇoti. Dī-saddañhi saddavidū khayatthaṃ vadanti.

Ekadāti āmeḍitalopena niddesoti āha ‘‘ekekasmiṃ kāle’’ti. Lobhadosamohāti paṭhamamaggena pahīnāvasesā lobhadosamohā. Niravasesā pahīyanti, aññathā dutiyamaggena kiṃ kataṃ siyāti adhippāyo. Samudācārappattaṃ pana disvā ‘‘appahīnaṃ me atthī’’tipi jānāti. Evaṃ kathaṃ niravasesappahānasaññāti āha ‘‘appahīnakaṃ…pe… saññī hotī’’ti. Evaṃ paṭhamamaggeneva samucchinnasaṃsayassa ‘‘ko su nāma me dhammo ajjhattaṃ appahīnoti evaṃ sandheho kathaṃ uppajjatī’’ti vatvā ‘‘paṇṇattiyā akovidattā’’ti kāraṇamāha. Vinayakukkuccaṃ viya hi paṇṇattiyaṃ akusalatāya ariyānampi katthaci vimatimattaṃ uppajjati yathā taṃ sabbaso appahīnasammohānanti. Attano avisaye anabhijānanaṃ paṇṇattikosallena kimettha payojanaṃ, paccavekkhaṇāmattena ayamattho sijjhatīti dassento ‘‘kiṃ tassa paccavekkhaṇā natthī’’ti āha. Itaro ‘‘natthī’’ti na sakkā vattunti katvā ‘‘atthī’’ti vatvā tattha labbhamānavibhāgaṃ dassento ‘‘sā panā’’tiādimāha. Tattha ti paccavekkhaṇā. Sabbesanti sabbesaṃ ariyānaṃ. Yathā paripuṇṇā na hoti, na evaṃ sabbaso na hotīti āha ‘‘imāsu panā’’tiādi.

176. Ajjhattanti niyakajjhattaṃ adhippetanti āha ‘‘tava santāne’’ti. Appahīnoti anavasesato appahīno. Duvidheti vatthukāmakilesakāme. Kilesakāmopi hi yadaggena assādīyati, tadaggena paribhuñjīyati.

177. Assādīyatīti assādo, sukhaṃ. Appo appamattako assādo etesūti appassādā. Tenāha ‘‘parittasukhā’’ti. Pariyesanadukkhādihetukaṃ diṭṭhadhammikaṃ tattha duccaritacaraṇena samparāyikañca dukkhamettha kāmesu bahukanti bahudukkhā. Bahupāyāsāti bahuparikkilesā. Te pana parikkilesā vakkhamānanayena bahūyevettha diṭṭhadhammikāpīti āha ‘‘diṭṭhadhammika…pe… bahū’’ti. Te ca parikkilesā yasmā taṃsamaṅgino hitapaṭipattiyā antarāyakarā idha ceva paraloke ca ādīnavakāraṇañca pavattanti, tasmā vuttaṃ ‘‘diṭṭhadhammika…pe… bahū’’ti. Evaṃ cepīti evaṃ ‘‘appassādā kāmā’’tiādinā ākārena. Nayenāti dhammena. Kāraṇenāti yuttiyā. Suṭṭhu diṭṭhaṃ hotīti sambandho. Vipassanāpaññāyāti ariyamaggapaññāya. Sā cattāripi saccāni visesato passatīti vipassanāti adhippetā. Tenāha ‘‘heṭṭhāmaggadvayañāṇenāti attho’’ti. Pītisukhanti pītisukhavantaṃ jhānadvayaṃ. Dve maggeti heṭṭhāmagge. Āvaṭṭanasīlo ābhujanasīlo na hotīti anāvaṭṭī neva hoti sabbaso appahīnakāmarāgachando. Tenāha ‘‘kasmā’’tiādi. Orodhanāṭakā pajahanapaññāti ādīnavānupassanāñāṇamāha.

179. Assādopi kathito, ‘‘appassādā’’ti hi iminā yāvatako kāmesu assādo, taṃ sabbaṃ anavasesato pariggahetvā cassa parittabhāvo dassitoti ādīnavopi kathito saṅkhepeneva sesassaādīnavassa dassitattā. Taṃ kathetunti taṃ nissaraṇaṃ ‘‘ekantasukhapaṭisaṃvedī’’ti iminā kathetuṃ. Imehi antehīti ‘‘pañcime, mahānāma, kāmaguṇā’’tiādinā kāmaguṇadassanamukhena kāmasukhallikānuyogaṃ ‘‘ubbhaṭṭhakā honti āsanapaṭikkhittā’’tiādinā attakilamathānuyogañca dassetvā imehi dvīhi antehi muttaṃ mama sāsananti, phalasamāpattipariyosānattā sāsanasampattiyā ‘‘upariphalasamāpattisīsena sakalasāsanaṃ dassetu’’nti āha. Gijjhasadiso kūṭoti majjhepadalopīsamāso yathā ‘‘sākapatthivo’’ti (pāṇini. 2.1.60). Dutiye panettha gijjhavantatāya gijjhā kūṭe etassāti gijjhakūṭo. Uddhaṃyeva tiṭṭhanakā nisajjāya vuṭṭhitakālato paṭṭhāya ekaṭṭhāneneva tiṭṭhanakā. Tenāha ‘‘anisinnā’’ti. Nigaṇṭhassāti nāṭaputtassa. Natthi etassa parisesanti aparisesaṃ. Evaṃ saṅkhābhavacanamattamassāti āha ‘‘aparisesasaṅkhāta’’nti. Niccaṭṭhena satata-saddena abhiṇhappavatti jotitā siyāti ‘‘samita’’nti vuttaṃ. Tena nirantarappavattiṃ dassetīti evaṃ vā ettha attho daṭṭhabbo.

180. Yaṃ karoti, taṃ jānātīti dukkhassa nijjaraṇakhepanaṃ nāma viññūnaṃ kiccaṃ, viññunā ca purisena katākataṃ jānitabbaṃ, tasmā tumhehi purāṇānaṃ kammānaṃ byantibhāvaṃ karontehi paṭhamaṃ tāva ettakāni purāṇāni kammānīti jānitabbāni, tato ‘‘ettakaṃ kālaṃ katena tapasā ettakāni tāni byantikatāni, idāni ettakāni kātabbānī’’tiādinā ayaṃ vidhi purisena viya attanā kātabbakiccaṃ paricchinditabbanti dasseti. Tenāha ‘‘tumhehipi tathā ñātabbaṃ siyā’’ti. Suddhantanti suddhakoṭṭhāsaṃ, āyatiṃ anavassavasiddhaṃ kammakkhayaṃ, tato vā dukkhakkhayanti attho. Suddhantaṃ patto atthīti pucchatīti iminā akusalānaṃ pahānaṃ, kusalānaṃ bhāvanā ca sabbena sabbaṃ nigaṇṭhasamaye natthi sabbaso visuddhibhāvanāya abhāvato, tasmā kuto dukkhakkhayassa sambhavoti dasseti.

Evaṃ ajānanabhāve satīti ‘‘ahuvamheva maya’’ntiādinā vuttappakārassa ajānane sati, tasmiṃ tumhehi aññāyamāneti attho. Luddāti ghorā. Te pana yasmā kāyavācāhi nihīnameva karonti, tasmā vuttaṃ ‘‘luddācārā’’ti. Lohitapāṇitveva vuccati tajjākiriyācaraṇato. Māgavikakevaṭṭacoraghātakādayo māgavikādayo. Kakkhaḷakammāti pharusakammā. Te nigaṇṭhesu pabbajantīti pubbe mahādukkhasaṃvattaniyakammassa katattā hi tumhe etarahi īdisaṃ mahādukkhaṃ paccanubhavathāti dasseti.

Vādeti diṭṭhiyaṃ, samayeti attho. Sukhena sukhanti ettha sukhenāti paṭipattisukhena, sukhāya paṭipattiyāti attho. Sukhanti vimokkhasukhaṃ, idha loke sukhaṃ adhigacchantā kasivaṇijjādidukkhapaṭipattiyāva adhigacchanti, evaṃ mokkhasukhampīti adhippāyo. Sarīrāvayavasampattiyāpi bimbino sāroti bimbisāro. Te nigaṇṭhā…pe… sandhāya vadanti, na pana bhagavato accantasantapaṇītaṃ nibbānasukhapaṭivedanaṃ jānanti. Sahasāti ravā. Appaṭisaṅkhāti na paṭisaṅkhāya avicāretvā. Tenāha ‘‘sāhasaṃ katvā’’tiādi.

Aññāhi vedanāhi avomissaṃ ekantaṃ sukhaṃ ekantasukhaṃ, tassa paṭisaṃvedī. Tenāha ‘‘nirantarasukhapaṭisaṃvedī’’ti. Kathāpatiṭṭhāpanatthanti ‘‘ekantasukhapaṭisaṃvedī’’ti evaṃ āraddhakathāya patiṭṭhāpanatthaṃ. Rājavāreti rājānaṃ uddissa āgatadesanāvāre. Sukhaṃ pucchituṃ hotīti ‘‘yadi satta rattindivāni nappahoti, kiṃ cha rattindivāni pahotī’’tiādinā pucchanasukhaṃ hoti. ‘‘Ahaṃ kho’’tiādinā pavatto suddhavāro suddhanissandassa phalasamāpattisukhassa vasena āgatattā. Anacchariyaṃ hoti, satta rattindivāni pahontassa ekasmiṃ rattindive kiṃ vattabbanti. Uttānatthameva vuttanayattā suviññeyyattā.

Cūḷadukkhakkhandhasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Anumānasuttavaṇṇanā

181. Vuttānusārenāti ‘‘kurūsu, sakkesū’’ti ca ettha vuttanayānusārena, ‘‘bhaggā nāma jānapadino rājakumārā’’tiādinā nayena vacanattho veditabboti attho. Vatthupariggahadivaseti nagaramāpanatthaṃ vatthuvijjācariyena nagaraṭṭhānassa pariggaṇhanadivase. Athāti pacchā. Nagare nimmiteti tattha anantarāyena nagare māpite. Tameva susumāragiraṇaṃ subhanimittaṃ katvā ‘‘susumāragiri’’tvevassa nāmaṃ akaṃsu. Susumārasaṇṭhānattā susumāro nāma eko giri, so tassa nagarassa samīpe, tasmā taṃ susumāragiri etassa atthīti ‘‘susumāragirī’’ti vuccatīti keci. Bhesakaḷāti vuccati ghammaṇḍagacchaṃ, keci ‘‘setarukkha’’nti vadanti, tesaṃ bahulatāya pana taṃ vanaṃ bhesakaḷāvananteva paññāyittha. Bheso nāma eko yakkho ayuttakārī, tassa tato gaḷitaṭṭhānatāya taṃ vanaṃ bhesagaḷāvanaṃ nāma jātanti keci. Abhayadinnaṭṭhāne jātaṃ virūḷhaṃ, saṃvaddhanti attho.

Icchāpetīti yaṃ kiñci attani garahitabbaṃ vattuṃ sabrahmacārīnaṃ icchaṃ uppādeti, tadatthāya tesaṃ attānaṃ vissajjetīti attho. Paṭhamaṃ dinno hitūpadeso ovādo, aparāparaṃ dinno anusāsanī. Paccuppannātītavisayo ovādo, anāgatavisayo anusāsanī. Otiṇṇavatthuko ovādo, itaro anusāsanī. So cāti evaṃ pavāretā so bhikkhu. Dukkhaṃ vaco etasmiṃ vippaṭikūlaggāhe vipaccanīkasāte anādare puggaleti dubbaco. Tenāha ‘‘dukkhena vattabbo’’ti. Upari āgatehīti ‘‘pāpiccho hotī’’tiādinā (ma. ni. 1.181) āgatehi soḷasahi pāpadhammehi. Pakārehi āvahaṃ padakkhiṇaṃ, tato padakkhiṇato gahaṇasīlo padakkhiṇaggāhī, na padakkhiṇaggāhī appadakkhiṇaggāhī. Vāmatoti apasabyato, vuttavipariyāyatoti adhippāyo.

Asantasambhāvanapatthanānanti asantehi avijjamānehi guṇehi sambhāvanassa patthanābhūtānaṃ. Paṭi-saddo paccattikapariyāyo, pharaṇaṃ vāyamanaṃ idha tathāvaṭṭhānanti āha ‘‘paṭippharatīti paṭiviruddho paccanīko hutvā tiṭṭhatī’’ti. Apasādetīti khipeti tajjeti. Tathābhūto ca paraṃ ghaṭṭento nāma hotīti āha ‘‘ghaṭṭetī’’ti. Paṭiāropetīti yādisena vutto, tassa paṭibhāgabhūtaṃ dosaṃ codakassa upari āropeti.

Paṭicaratīti (a. ni. ṭī. 2.3.68) paṭicchādanavasena carati pavattati, paṭicchādanattho eva vā carati-saddo anekatthattā dhātūnanti āha ‘‘paṭicchādetī’’ti. Aññenaññanti paṭicchādanākāradassananti āha ‘‘aññena kāraṇenā’’tiādi. Tattha aññaṃ kāraṇaṃ vacanaṃ vāti yaṃ codakena cuditakassa dosavibhāvanaṃ kāraṇaṃ, vacanaṃ vā vuttaṃ, tato aññeneva kāraṇena, vacanena vā paṭicchādeti. Kāraṇenāti codanāya amūlikabhāvadīpaniyā yuttiyā. Vacanenāti tadatthabodhanena. Ko āpannotiādinā codanaṃ avissajjetvā vikkhepāpajjanaṃ aññenaññaṃ paṭicaraṇanti dasseti, bahiddhā kathāapanāmanaṃ vissajjetvāti ayameva tesaṃ viseso. Tenāha ‘‘itthannāma’’ntiādi.

Apadīyanti dosā etena rakkhīyanti, lūyanti, chijjantīti vā apadānaṃ, (a. ni. ṭī. 2.3.2) sattānaṃ sammā, micchā vā pavattapayogo. Tenāha ‘‘attano cariyāyā’’ti.

183. Anuminitabbanti anu anu minitabbo jānitabbo. Attānaṃ anuminitabbanti ca idaṃ paccatte upayogavacanaṃ. Tenāha ‘‘anuminitabbo tuletabbo tīretabbo’’ti. Attānaṃ anuminitabbanti vā attani anumānañāṇaṃ pavattetabbaṃ. Tatrāyaṃ nayo – appiyabhāvāvahā mayi pavattā pāpicchatā pāpicchābhāvato parasmiṃ pavattapāpicchatā viya. Esa nayo sesadhammesupi. Aparo nayo – sabrahmacārīnaṃ piyabhāvaṃ icchantena pāpicchatā pahātabbā sīlavisuddhihetubhāvato attukkaṃsanādippahānaṃ viya. Sesadhammesupi eseva nayo.

184. Paccavekkhitabboti ‘‘na pāpiccho bhavissāmi, na pāpikānaṃ icchānaṃ vasaṃ gato’’tiādinā pati pati divasassa tikkhattuṃ vā ñāṇacakkhunā avekkhitabbaṃ, ñāṇaṃ pavattetabbanti attho. Pāpicchatādīnaṃ pahānaṃ pati avekkhitabbaṃ, ayañca attho tabba-saddassa bhāvatthatāvasena veditabbo, kammatthatāvasena pana aṭṭhakathāyaṃ ‘‘attāna’’nti paccatte upayogavacanaṃ katvā vuttaṃ. Sikkhantenāti tissopi sikkhā sikkhantena. Tenāha ‘‘kusalesu dhammesū’’ti.

Tilakanti kāḷatilasetatilāditilakaṃ. Sabbappahānanti sabbappakārappahānaṃ. Phale āgateti phale uppanne. Nibbāne āgateti nibbānassa adhigatattā. Bhikkhupātimokkhanti ‘‘so samaṇo, sa bhikkhū’’ti evaṃ vuttabhikkhūnaṃ pātimokkhaṃ, na upasampannānaṃ eva na pabbajitānaṃ evāti daṭṭhabbaṃ. Yasmā cidaṃ bhikkhupātimokkhaṃ, tasmā vuttaṃ ‘‘idaṃ divasassa tikkhattu’’ntiādi. Apaccavekkhituṃ na vaṭṭati attavisuddhiyā ekantahetubhāvato.

Anumānasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Cetokhilasuttavaṇṇanā

185. Ceto tehi khilayati thaddhabhāvaṃ āpajjatīti cetokhilā. Tenāha ‘‘cittassa thaddhabhāvā’’ti. Yasmā tehi uppannehi cittaṃ uklāpījātaṃ ṭhānaṃ viya amanuññaṃ khettaṃ viya ca khāṇukanicitaṃ amahapphalaṃ hoti. Tena vuttaṃ ‘‘kacavarabhāvā khāṇukabhāvā’’ti. ‘‘Cittassā’’ti ānetvā sambandhitabbaṃ. Cittaṃ bandhitvāti taṇhāpavattibhāvato kusalacārassa avasaracajanavasena cittaṃ baddhaṃ viya samorodhetvā. Tenāha ‘‘muṭṭhiyaṃ katvā viya gaṇhantī’’ti. Saddatthato pana ceto virūpaṃ nibandhīyati saṃyamīyati etehīti cetaso vinibandhā yassa catubbidhaṃ sīlaṃ akhaṇḍādibhāvappattiyā suparisuddhaṃ visesabhāgiyattā appakasireneva maggaphalāvahaṃ mahāsaṅgharakkhitattherassa viya, so tādisena sīlena imasmiṃ dhammavinaye vuddhiṃ āpajjissatīti āha ‘‘sīlena vuddhi’’nti. Yassa pana ariyamaggo uppajjanto virūḷhamūlo viya pādapo suppatiṭṭhito, so sāsane virūḷhiṃ āpannoti āha ‘‘maggena virūḷhi’’nti. Yo sabbaso kilesanibbānappatto, so arahā sīlādidhammakkhandhapāripūriyā sativepullappatto hotīti āha ‘‘nibbānena vepulla’’nti. Dutiyavikappe attho vuttanayānusārena veditabbo.

Buddhānaṃ dhammakāyo viya rūpakāyopi anaññasādhāraṇatāya anuttaraguṇādhiṭṭhānatāya ca apaccakkhakārīnaṃ saṃsayavatthu hotiyevāti ‘‘sarīre vā guṇe vā kaṅkhatī’’ti vuttaṃ. Tattha yathā mahāpurisalakkhaṇena anubyañjanādayo rūpakāyaguṇā gahitā eva honti avinābhāvatoti ‘‘dvattiṃsavaralakkhaṇappaṭimaṇḍita’’micceva vuttaṃ, evaṃ anāvaraṇañāṇena sabbepi anantāparimeyyabhedā dhammakāyaguṇā gahitā eva hontīti sabbaññutaññāṇaggahaṇameva kataṃ nānantariyabhāvatoti daṭṭhabbaṃ. Kaṅkhahīti ‘‘aho vata te guṇā na bhaveyyuṃ, bhaveyyuṃ vā’’ti patthanuppādanavasena kaṅkhati. Purimo hi viparītajjhāsayo, itaro yathābhūtañāṇajjhāsayo. Vicinantoti vicayabhūtāya paññāya te vivecetukāmo tadabhāvato kicchaṃ dukkhaṃ āpajjati, kicchappatti ca tattha nicchetuṃ asamatthatāyevāti āha ‘‘vinicchetuṃ na sakkotī’’ti. Vigatā cikicchāti vicikicchā. Adhimokkhaṃ na paṭilabhatīti ‘‘evameta’’nti okappanavasena guṇesu vinicchayaṃ nādhigacchati. Otaritvāti ñāṇena anupavisitvā. Pasīditunti ‘‘pasannarūpadhammakāyaguṇehi bhagavā’’ti pasīdituṃ. Anāvilo akālusso hotuṃ na sakkoti. ‘‘Kaṅkhatī’’ti iminā dubbalā vimati vuttā, ‘‘vicikicchatī’’ti iminā majjhimā, ‘‘nādhimuccatī’’ti iminā balavatī, ‘‘na sampasīdatī’’ti iminā tividhāyapi vimatiyā vasena uppannacittakālussiyaṃ vuttanti daṭṭhabbaṃ.

Ātappāyātiādito tapati santapati kileseti ātappaṃ, ārambhadhātu, tadatthāya. Anuyogāyāti yathā saṃkilesadhammānaṃ avasaro na hoti, evaṃ anu anu yuñjanaṃ anuyogo, nikkamadhātu, tadatthāya. Tenāha ‘‘punappunaṃ yogāyā’’ti. Sātaccāyāti yathā uparūpari visesādhigamo hoti, tathā satatassa nirantarapavattassa anuyogassa bhāvo sātaccaṃ, parakkamadhātu, tadatthāya. Padhānāyāti santamevaṃ tividhadhātusaṃvaḍḍhitānubhāvaṃ sabbakilesaviddhaṃsanasamatthaṃ padhānasaṅkhātaṃ vīriyaṃ, tadatthāya. Ettha ca ātappāya cittaṃ na namati yathāvuttakaṅkhāvasena, pageva anuyogādiatthanti dassetuṃ cattāripi padāni gahitāni, anavasesavisesadassanatthaṃ vā. Keci pana ‘‘ātappavevacanāneva anuyogādipadānī’’ti vadanti. Ettāvatā bhagavā satthari kaṅkhāya cittassa thaddhakacavarakhāṇukabhāvena akusalabhāvādiāpādanato cetokhilabhāvaṃ dasseti. Sesesupi eseva nayo.

Sikkhāggahaṇena paṭipattisaddhammassa gahitattā vuttaṃ ‘‘pariyattidhamme ca paṭivedhadhamme cā’’ti. Pariyattidhamme yattha kaṅkhāya sambhavo, taṃ dassetuṃ ‘‘caturāsīti dhammakkhandhasahassānī’’tiādi vuttaṃ. Tayidaṃ nidassanamattaṃ daṭṭhabbaṃ paramparāya paṭivedhāvahabhāvādivasenapi ekaccānaṃ tattha saṃsayuppattito. Yathā ca paṭivedhe kaṅkhā vuttā, evaṃ adhigamadhammepi pavattatīti veditabbā. Tathā hi ekacce ‘‘kasiṇādibhāvanāya jhānāni ijjhantī’’ti vadanti. ‘‘Kasiṇanissando āruppāti, mettādinissando catutthabrahmavihāro’’ti evamādinā kaṅkhatiyevāti. Ettha ca navalokuttaresu paññattiyaṃyeva kaṅkhāpavatti veditabbā asaṃkilesikattā lokuttaradhammānaṃ.

Evarūpanti edisaṃ suppaṭipatti-ujuppaṭipatti-ñāyappaṭipatti-sāmīcippaṭipatti-saṅkhātaṃ sammāpaṭipadaṃ. Adhisīlasikkhādayo lokuttaradhammassa anudhammabhūtā veditabbā. Evañhi maggaphalasikkhāhi imāsaṃ viseso siddho hoti. Tathā hi vuttaṃ ‘‘sikkhāggahaṇena paṭipattisaddhammassa gahitattā’’ti. Ettha ca yathā vicikicchā vatthuttayassa sikkhāya ca guṇesu anadhimuccanaasampasīdanavasena appaṭipattibhāvato cittassa thaddhabhāvo āsappanaparisappanavasena pavattiyā kacavarakhāṇukabhāvo ca, evaṃ sabrahmacārīsu āghātacaṇḍikkādivasena cittassa thaddhabhāvo ca upahananavirujjhanādivasena kacavarakhāṇukabhāvo ca veditabbo. Ariyasaṅghavisayā vicikicchā, puggalavisayā kāci natthīti saṅghavisayāva gahitā, sāsanikavasena cāyaṃ cetokhiladesanāti sabrahmacārīvisayova kopo gahito.

186. Yathā vatthukāmo, evaṃ kilesakāmopi assādanīyo evāti ‘‘kilesakāmepī’’ti vuttaṃ. Tenāha bhagavā ‘‘rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisatī’’tiādi (dī. ni. 2.400; ma. ni. 1.133; vibha. 203). Kāmaniddese (mahāni. 1) sabbepi tebhūmakā dhammā kāmanīyaṭṭhena ‘‘kāmā’’ti vuttā, balavakāmarāgavatthubhūtāyevettha kāmaggahaṇena gahitāti. Vinibaddhavatthubhāvena yathā visuṃ attano kāyo gahito, tathā paresaṃ tathārūpā rūpadhammā samūhaṭṭhenāti āha ‘‘rūpeti bahiddhārūpe’’ti. Yathā hi pañcakāmaguṇiko rāgo jhānādivisesādhigamassa vinibaddhāya saṃvattati, evaṃ attano kāye apekkhā bahiddhā ca sakaparikkhārañātimittādīsu apekkhāti. Keci panettha ‘‘rūpeti rūpajjhāne’’tiādinā papañcenti. Tadayuttaṃ jhānādhigamavinibaddhānaṃ sīlassa ca saṃkilesabhūtānaṃ cetovinibaddhabhāvena gahitattā.

Yāvadatthanti yāva attheti abhikaṅkhati, tāva. Tenāha ‘‘yattakaṃ icchati, tattaka’’nti. Nti yāvadatthaṃ udarapūraṃ bhuttaṃ. Avadehanato pūraṇato. Seyyasukhanti seyyaṃ paṭicca uppajjanakasukhaṃ. Passasukhanti passānaṃ samparivattanena uppajjanakasukhaṃ. Niddāsukhanti niddāyanena uppajjanakasukhaṃ.

Sīlenātiādi patthanākāradassanaṃ. Vatasamādānanti dhutaṅgādivatānuṭṭhānaṃ. Tapoti vīriyārambho. So hi kilesānaṃ tapanaṭṭhena niggaṇhanaṭṭhena tapacaraṇanti vuttaṃ.

189. Chandaṃ nissāyāti chandaṃ dhuraṃ, chandaṃ jeṭṭhakaṃ, chandaṃ pubbaṅgamaṃ katvā pavattivasena chandaṃ nissāya. Jeṭṭhakaṭṭhena padhānabhūtā, padhānabhāvaṃ vā pattāti padhānabhūtā. Tehi dhammehīti chandanissayena pavattasamādhinā ceva ‘‘padhānasaṅkhāro’’ti vuttavīriyena ca. Upetanti sampayuttaṃ. Ijjhanaṭṭhena iddhi, nipphattiatthena paṭilābhaṭṭhena cāti attho, tassā iddhiyā pādaṃ pādakaṃ padaṭṭhānabhūtaṃ. Atha vā ijjhanti tāya iddhā vuddhā ukkaṃsagatā hontīti iddhi, sāva uparivisesānaṃ adhiṭṭhānabhāvato pādo. Tenāha ‘‘iddhibhūtaṃ vā pādanti iddhipāda’’nti. Sesesupīti vīriyiddhipādādīsupi. Assāti iddhipādassa. Attho dīpitoti dīpanatthaṃ kataṃ, tasmā visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.369) tassa atthavicāro gahetabbo. Iddhipādānaṃ samādhipadhānattā vuttaṃ ‘‘vikkhambhanappahānaṃ kathita’’nti. Tesaṃ tesaṃ kusaladhammānaṃ anuppannānaṃ uppādanakiriyāya uppannānaṃ paribrūhanakiriyāya ussahanato ussoḷhī, thāmappattā parakkamadhātu. Sā pana catunnaṃ iddhipādānaṃ visesapaccayabhūtā te upādāya ‘‘pañcamī’’ti vuttā, sā ca yasmā samathavipassanābhāvanāsu tattha caādimajjhapariyosānesu sādhetabbaṃ vīriyaṃ, tasmā āha ‘‘ussoḷhīti sabbattha kattabbavīriyaṃ dassetī’’ti. Pubbabhāgiyasamathavipassanāsādhanaṃ pahātabbadhammavibhāgena bhinditvā āha ‘‘pañca cetokhilappahānāni pañca vinibandhappahānānī’’ti. Bhabboti yutto arahati nipphattiyā. Ñāṇenāti maggañāṇena. Kilesabhedāyāti kilesānaṃ samucchindanāya. Khemassāti anupaddavassa.

Sambhāvanattheti (sārattha. ṭī. 1.11; a. ni. ṭī. 3.7.71) ‘‘api nāmevaṃ siyā’’ti vikappanattho sambhāvanattho. Evaṃ hīti evaṃ ekameva saṅkhyaṃ avatvā aparāya saṅkhyāya saddhiṃ vacanaṃ loke siliṭṭhavacanaṃ hoti yathā ‘‘dve vā tīṇi vā udakaphusitānī’’ti. Sammā adhisayitānīti pādādīhi attanā nesaṃ kiñci upaghātaṃ akarontiyā bahivātādiparissayapariharaṇatthaṃ sammadeva upari sayitāni. Utuṃ gāhāpentiyāti tesaṃ allasinehapariyādānatthaṃ attano kāyusmāvasena utuṃ gaṇhāpentiyā. Tenāha ‘‘usmīkatānī’’ti. Sammā paribhāvitānīti sammadeva sabbaso kukkuṭavāsanāya vāsitāni. Tenāha ‘‘kukkuṭagandhaṃ gāhāpitānī’’ti. Ayañca kukkuṭagandhaparibhāvanā sammāadhisayanasammāparisedananipphattiyā ‘‘anunipphādī’’ti (sārattha. ṭī. 1.11) daṭṭhabbā. Tehi pana saddhiṃyeva ijjhanato vuttaṃ ‘‘tividhakiriyākaraṇenā’’ti. Kiñcāpi na evaṃ ‘‘aho vatime’’tiādinā icchā uppajjeyya, kāraṇassa pana sampāditattā atha kho bhabbāva abhinibbhijjitunti yojanā. Kasmā bhabbāti āha ‘‘te hi yasmā tāyā’’tiādi. Ettha yathā kapālassa tanutā ālokassa anto paññāyamānassa kāraṇaṃ, tathā kapālassa tanutāya nakhasikhāmukhatuṇḍakānaṃ kharatāya ca allasinehassa pariyādānaṃ kāraṇavacananti daṭṭhabbaṃ, tasmāti ālokassa anto paññāyamānato, sayañca paripākagatattā.

Opammasampaṭipādananti opammatthassa upameyyena sammadeva paṭipādanaṃ. Atthenāti upameyyatthena. Yathā kukkuṭiyā aṇḍesu tividhakiriyāya karaṇaṃ kukkuṭacchāpakānaṃ aṇḍakosato nikkhamanassa mūlakāraṇaṃ, evaṃ bhikkhuno ussoḷhīpannarasāni aṅgāni avijjaṇḍakosato nikkhamanassa mūlakāraṇanti āha ‘‘tassā kukkuṭiyā…pe… samannāgatabhāvo’’ti. Paṭicchādanasāmaññena avijjāya aṇḍakosasadisatāya balavavipassanāvasena avijjaṇḍakosassa tanubhāvo, vipassanāñāṇassa pariṇāmakālo vuṭṭhānagāminibhāvāpatti, tadā ca sā maggañāṇagabbhaṃ dhārentī viya hotīti āha ‘‘gabbhaggahaṇakālo’’ti. Abhiññāpakkheti lokiyābhiññāpakkhe. Lokuttarābhiññā hi avijjaṇḍakosaṃ padālikāti. Gāthāya avijjaṇḍakosaṃ paharatīti desanāvilāsena vineyyasantānagataṃ avijjaṇḍakosaṃ ghaṭṭeti, yathāṭhāne ṭhātuṃ na deti.

Paṭisaṅkhānappahānanti tadaṅgappahānapubbakaṃ vikkhambhanappahānaṃ. Pubbabhāgiyā iddhipādā pāḷiyaṃ gahitāti ‘‘iddhipādehi vikkhambhanappahāna’’nti vuttaṃ. ‘‘Ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbidāyā’’tiādivacanato (ma. ni. 1.189) lokuttariddhipādā pana sambodhaggahaṇeneva gahitā. Magge āgateti ussoḷhīpannarasaṅgasamannāgatassa bhikkhuno vipassanaṃ ussukkāpayato magge āgate uppanne, pāḷiyaṃ vā abhinibbhidāsambodhaggahaṇehi magge āgate. Phale āgateti etthāpi vuttanayena attho veditabbo. Nibbānassa pana pāḷiyaṃ anāgatattā nissaraṇappahānaṃ na gahitaṃ. Sesaṃ suviññeyyameva.

Cetokhilasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Vanapatthapariyāyasuttavaṇṇanā

190. Vanīyati vivekakāmehi bhajīyati, vanute vā te attasampattiyā vasanatthāya yācanto viya hotīti vanaṃ, patiṭṭhanti ettha vivekakāmā yathādhippetavisesādhigamenāti patthaṃ, vanesu patthaṃ gahanaṭṭhāne senāsanaṃ vanapatthaṃ. Pariyāyati attano phalaṃ pariggahetvā vattatīti pariyāyo, kāraṇanti āha ‘‘vanapatthapariyāyanti vanapatthakāraṇa’’nti. Vanapatthañhi taṃ upanissāya viharato upanissayakāraṇaṃ. Tenāha ‘‘vanapatthaṃ upanissāya viharatī’’ti. Pariyāyati desetabbamatthaṃ patiṭṭhapetīti pariyāyo, desanā. Vanapatthaṃ ārabbha pavattā desanā vanapatthadesanā, taṃ, ubhayatthāpi vanapatthaggahaṇaṃ lakkhaṇamattaṃ gāmādīnampettha kāraṇabhāvassa, desanāya visayabhāvassa ca labbhamānattā.

191. Nissāyāti apassāya, vivekavāsassa apassayaṃ katvāti attho. Na upaṭṭhātītiādīhi tasmiṃ vanapatthe senāsanasappāyābhāvaṃ, utupuggaladhammassavanasappāyābhāvampi vā dasseti. Jīvitasambhārāti (a. ni. ṭī. 3.9.6) jīvitappavattiyā sambhārā paccayā. Samudānetabbāti sammā ñāyena anavajjauñchācariyādinā uddhaṃ uddhaṃ ānetabbā pāpuṇitabbā. Te pana tathā samudānitā samāhaṭā nāma hontīti āha ‘‘samāharitabbā’’ti. Dukkhena uppajjantīti sulabhuppādā na honti. Etena bhojanasappāyādiabhāvaṃ dasseti. Rattibhāgaṃ vā divasabhāgaṃ vāti bhummatthe upayogavacananti āha ‘‘rattikoṭṭhāse vā divasakoṭṭhāse vā’’ti. Rattiṃyeva pakkamitabbaṃ samaṇadhammassa tattha anipphajjanato.

192-3. Saṅkhāpīti ‘‘yadatthamahaṃ pabbajito, na metaṃ idha nipphajjati, cīvarādi pana samudāgacchati, nāhaṃ tadatthaṃ pabbajito, kiṃ me idha vāsenā’’ti paṭisaṅkhāyapi. Anantaravāre saṅkhāpīti ‘‘yadatthamahaṃ pabbajito, taṃ me idha nipphajjati, cīvarādi pana na samudāgacchati, nāhaṃ tadatthaṃ pabbajito’’ti paṭisaṅkhāyapīti attho. Tenāha ‘‘samaṇadhammassa nipphajjanabhāvaṃ jānitvā’’ti.

195-7. So puggalo anāpucchā pakkamitabbaṃ, nānubandhitabboti ‘‘so puggalo’’ti padassa ‘‘nānubandhitabbo’’ti iminā sambandho. Yassa yena hi sambandho, dūraṭṭhenapi so bhavati. Taṃ puggalanti ‘‘so puggalo’’ti paccattavacanaṃ upayogavasena pariṇāmetvā taṃ puggalaṃ anāpucchā pakkamitabbanti attho. Atthavasena hi vibhattivipariṇāmoti. Taṃ āpucchā pakkamitabbanti etthāpi eseva nayo. Āpucchā pakkamitabbanti ca kataññutakataveditāya niyojanaṃ.

198. Evarūpoti yaṃ nissāya bhikkhuno guṇehi vuddhiyeva pāṭikaṅkhā, paccayehi ca na parissamo, evarūpo daṇḍakammādīhi niggaṇhāti cepi, na pariccajitabboti dasseti ‘‘sacepī’’tiādinā.

Vanapatthapariyāyasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Madhupiṇḍikasuttavaṇṇanā

199. Jātivananti sayaṃjātaṃ vanaṃ. Tenāha ‘‘aropima’’nti. Paṭisallānatthāyāti ekībhāvatthāya, puthuttārammaṇato vā cittaṃ paṭinivattetvā accantasante nibbāne phalasamāpattivasena allīyāpanatthaṃ. Daṇḍo pāṇimhi assāti daṇḍapāṇi. Yathā so ‘‘daṇḍapāṇī’’ti vuccati, taṃ dassetuṃ ‘‘ayañhī’’tiādi vuttaṃ. Daṇḍavittatāyāti daṇḍe soṇḍatāya. So hi daṇḍapasuto daṇḍasippe ca sukusalo tattha pākaṭo paññāto, tasmā daṇḍaṃ gahetvāva vicarati. Jaṅghākilamathavinodanatthanti rājasabhāya ciranisajjāya uppannajaṅghāparissamassa apanayanatthaṃ. Adhiccanikkhamanoti yādicchakanikkhamano, na abhiṇhanikkhamano. Olubbhāti sannirumbhitvā ṭhito. Yathā so ‘‘olubbhā’’ti vutto, taṃ dassetuṃ ‘‘gopālakadārako viyā’’tiādi vuttaṃ.

200. Vadanti etenāti vādo, diṭṭhīti āha ‘‘kiṃ vādīti, kiṃ diṭṭhiko’’ti? Kimakkhāyīti kimācikkhako, kīdisadhammakatho? Acittīkārenāti anādarena. Tathāpucchane kāraṇaṃ dassento ‘‘kasmā’’tiādimāha. Nassatetanti nassatu etaṃ kulaṃ.

Atthaṃ na jānātīti atthaṃ ce ekadesena jāneyya, taṃ micchā gahetvā paṭippharitvāpi tiṭṭheyya. Tassa dīgharattaṃ ahitāya dukkhāyāti tadassa atthājānanaṃ bhagavatā icchitaṃ. Viggāhikakathanti viggahakathaṃ, sārambhakathanti attho. Nanu bhagavatā saddhiṃ loke puthū samaṇabrāhmaṇā nānāvādā santīti codanaṃ sandhāyāha ‘‘tathāgato hī’’tiādi. Na vivadati vivādahetukānaṃ kāmadiṭṭhijjhosānānaṃ maggeneva samugghātitattā, tadabhāvato pana loko tathāgatena vivadati. Dhammavādī yathābhūtavādī dhammavādīhi na vivadati tesaṃ vivaditukāmatāya eva abhāvato, adhammavādī pana tiṇāyapi namaññamāno tehi kiñci vivadati. Tenāha ‘‘na, bhikkhave, dhammavādī kenaci lokasmiṃ vivadatī’’ti (saṃ. ni. 3.94). Adhammavādī pana asamucchinnavivādahetukattā vivadateva. Tathā cāha ‘‘adhammavādīva kho, bhikkhave, vivadatī’’ti.

Yathā ca panāti ettha yathā-saddo ‘‘yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānātī’’tiādīsu (a. ni. 3.122) viya kāraṇatthoti āha ‘‘yena kāraṇenā’’ti. Kāraṇākāro vā idha yathā-saddena vutto, so pana atthato kāraṇamevāti vuttaṃ ‘‘yena kāraṇenā’’ti. ‘‘Idaṃ kathaṃ idaṃ kathaṃ’’ti pavattanato kathaṃkathā, vicikicchā. Sā yassa natthi, so akathaṃkathī, taṃ akathaṃkathiṃ. Vippaṭisārakukkuccaṃ bhagavatā anāgāmimaggeneva chinnaṃ, hatthapādakukkuccaṃ aggamaggena āveṇikadhammādhigamato. Aparāparaṃ uppajjanakabhavo ‘‘bhavābhavo’’ti idhādhippetoti āha ‘‘punappunabbhave’’ti. Saṃvarāsaṃvaro phalāphalaṃ viya khuddakamahanto bhavo ‘‘bhavābhavo’’ti vuttoti āha ‘‘hīnapaṇīte vā bhave’’ti. Bhavo vuḍḍhippatto ‘‘abhavo’’ti vuccati yathā ‘‘asekkhā dhammā’’ti (dha. sa. 11.tikamātikā). Kilesasaññāti kāmasaññādike vadati. Kilesā eva vā saññānāmena vuttā ‘‘saññā pahāya amataṃ eva pāpuṇātī’’tiādīsu viya. Attano khīṇāsavabhāvaṃ dīpetīti imināva paresañca tathattāya dhammaṃ desetīti ayampi attho vibhāvitoti daṭṭhabbaṃ. Nīharitvā kīḷāpetvāti nīharitvā ceva kīḷāpetvā ca, nīharaṇavasena vā kīḷāpetvā. Tivisākhanti tibhaṅgabhākuṭi viya nalāṭe jātattā nalāṭikaṃ.

201. Kinti nu khoti kiṃ kāraṇenāti attho. Anusandhiṃ gahetvāti pucchānusandhiṃ uṭṭhapetvā. Yatonidānanti yaṃnidānaṃ, yaṃkāraṇāti vuttaṃ hoti. Purimapade hi vibhatti alopaṃ katvā niddeso, chaajjhattikabāhirāyatanādinidānanti ayameva attho. Saṅkhāyanti saṅkhābhāvena ñāyantīti saṅkhāti āha ‘‘saṅkhāti koṭṭhāsā’’ti. Kāmañcettha mānopi papañco, abhinandanasabhāve eva pana gaṇhanto ‘‘taṇhāmānadiṭṭhipapañcasampayuttā’’ti āha. Tathā hi vakkhati ‘‘abhinanditabba’’ntiādi. Samudācarantīti sabbaso uddhaṃ uddhaṃ pariyādāya pavattanti. Mariyādattho hi ayamākāro, tena ca yogena purisanti upayogavacanaṃ yathā ‘‘tathāgataṃ, bhikkhave, arahantaṃ sammāsambuddhaṃ dve vitakkā samudācarantī’’ti (itivu. 38). Taṇhādayo ca yathāsakaṃ pavattiākāraṃ avilaṅghantiyo āsevanavasena uparūpari pavattanti. Tathā hi tā ‘‘papañcasaṅkhā’’ti vuttā.

Kāraṇeti pavattipaccaye. Ekāyatanampi …pe… natthīti cakkhāyatanādi ekampi āyatanaṃ abhinanditabbaṃ abhivaditabbaṃ ajjhositabbañca natthi ce, nanu natthi eva, kasmā ‘‘natthi ce’’ti vuttanti? Saccaṃ natthi, appahīnābhinandanābhivadanaajjhosānānaṃ pana puthujjanānaṃ abhinanditabbādippakārāni āyatanāni hontīti tesaṃ na sakkā natthīti vattu, pahīnābhinandanādīnaṃ pana sabbathā natthīti ‘‘natthi ce’’ti vuttaṃ. Ahaṃ mamanti abhinanditabbanti diṭṭhābhinandanāya ‘‘aha’’nti taṇhābhinandanāya ‘‘mama’’nti rocetabbaṃ. Abhivaditabbanti abhinivisanasamuṭṭhāpanavasena vattabbaṃ. Tenāha ‘‘ahaṃ mamanti vattabba’’nti. Ajjhositvāti diṭṭhi taṇhā vatthuṃ anupavisitvā gāhadvayaṃ anaññasādhāraṇaṃ viya katvā. Tenāha ‘‘gilitvā pariniṭṭhapetvā’’ti. Etenāti ‘‘ettha ce natthī’’tiādivacanena. Etthāti āyatanesu. Taṇhādīnaṃ avatthubhāvadassanamukhena taṇhādīnaṃyeva appavattiṃ kilesaparinibbānaṃ kathitanti. Tenāha bhagavā ‘‘esevanto’’tiādi, ayameva abhinandanādīnaṃ natthibhāvakaro maggo, tappaṭippassaddhibhūtaṃ phalaṃ, taṃnissaraṇaṃ vā nibbānaṃ rāgānusayādīnaṃ anto avasānaṃ appavattīti attho. Tenāha ‘‘ayaṃ …pe… anto’’ti. Sabbatthāti ‘‘esevanto paṭighānusayānaṃ’’tiādīsu sabbapadesu.

Ādiyatīti pahāradānādivasena gayhati. Matthakappattaṃ kalahanti bhaṇḍanādimatte aṭṭhatvā mukhasattīhi vitudanādivasena matthakappattaṃ kalahaṃ. Yāya karotīti sambandho. Sesapadesupi eseva nayo. Viruddhaggāhavasena nānāgāhamattaṃ, tathā viruddhavādavasena nānāvādamattaṃ. Evaṃ pavattanti garukātabbesupi gāravaṃ akatvā ‘‘tuvaṃ tuva’’nti evaṃ pavattaṃ sārambhakathaṃ, yāya cetanāya yaṃ karoti, sā tuvaṃ tuvaṃ. Nissāyāti paṭicca, nissayādipaccaye katvāti attho. Kilesānaṃ uppattinimittatā tāva āyatanānaṃ hotu tabbhāve bhāvato, nirodhanimittatā pana kathaṃ. Na hettha lokuttaradhammānaṃ saṅgaho lokiyānaṃyeva adhippetattāti codanaṃ sandhāyāha ‘‘nirujjhamānāpī’’tiādi. Nāmamattena nimittataṃ sandhāya vuttoti dassento ‘‘yatthuppannā, tattheva niruddhā hontī’’ti vatvā tamatthaṃ suttantarena sādhento ‘‘svāyamattho’’tiādimāha.

Tattha samudayasaccapañhenāti mahāsatipaṭṭhāne samudayasaccaniddesena. So hi ‘‘kattha uppajjamānā’’tiādinā pucchāvasena pavattattā pañhoti vutto. Nanu tattha taṇhāya uppattinirodhā vuttā, na sabbakilesānanti īdisī codanā anavakāsāti dassento ‘‘yatheva cā’’tiādimāha. Laddhavohāreti iminā rāgādīnaṃ appavattinimittatāya antoti samaññā nibbānassāti dasseti. Eteneva abhinandanādīnaṃ abhāvoti ca idaṃ saṃvaṇṇitanti daṭṭhabbaṃ. Kathaṃ pana sabbasaṅkhatavinissaṭe nibbāne akusaladhammānaṃ nirodhasambhavoti āha ‘‘yañhi yattha natthi, taṃ tattha niruddhaṃ nāma hotī’’ti. Yvāyaṃ appavattiyaṃ nirodhavohāro vutto, svāyamattho nirodhapañhena dīpetabbo. Na hi tattha uppajjitvā niruddhā vitakkavicārā paṭippassaddhāti vuttā, atha kho appavattā evāti.

203. Evaṃsampadanti evaṃsampajjanakaṃ evaṃ passitabbaṃ idaṃ mama ajjhesanaṃ. Tenāha ‘‘īdisanti attho’’ti. Jānaṃ jānātīti (a. ni. ṭī. 3.10.113-116) sabbaññutaññāṇena jānitabbaṃ sabbaṃ jānāti. Ukkaṭṭhaniddesena hi avisesaggahaṇena ca ‘‘jāna’’nti iminā niravasesaṃ ñeyyajātaṃ pariggaṇhātīti tabbisayāya jānanakiriyāya sabbaññutaññāṇameva karaṇaṃ bhavituṃ yuttaṃ. Atha vā pakaraṇavasena ‘‘bhagavā’’ti saddantarasannidhānena cāyamattho vibhāvetabbo. Passitabbameva passatīti dibbacakkhu-paññācakkhu-dhammacakkhu-buddhacakkhu-samantacakkhu-saṅkhātehi ñāṇacakkhūhi passitabbaṃ passati eva. Atha vā jānaṃ jānātīti yathā aññe savipallāsā kāmarūpapariññāvādino jānantāpi vipallāsavasena jānanti, na evaṃ bhagavā. Bhagavā pana pahīnavipallāsattā jānanto jānāti eva, diṭṭhidassanassa ca abhāvā passanto passatiyevāti attho. Dassanapariṇāyakaṭṭhenāti yathā cakkhu sattānaṃ dassanatthaṃ pariṇeti, evaṃ lokassa yāthāvadassanasādhanato dassanakiccapariṇāyakaṭṭhena cakkhubhūto, paññācakkhumayattā vā sayambhuñāṇena paññācakkhuṃ bhūto pattoti vā cakkhubhūto. Ñāṇabhūtoti etassa ca evameva attho daṭṭhabbo. Dhammā vā bodhipakkhiyā tehi uppannattā lokassa ca taduppādanato, anaññasādhāraṇaṃ vā dhammaṃ pattoti dhammabhūto. Brahmā vuccati maggo tena uppannattā lokassa ca taduppādanattā, tañca sayambhuñāṇena pattoti brahmabhūto. Catusaccadhammaṃ vadatīti vattā. Ciraṃ saccapaṭivedhaṃ pavattento vadatīti pavattā. Atthaṃ nīharitvāti dukkhādiatthaṃ tatthāpi pīḷanādiatthaṃ uddharitvā. Paramatthaṃ vā nibbānaṃ pāpayitā, amatasacchikiriyaṃ sattesu uppādento amataṃ dadātīti amatassa dātā. Bodhipakkhiyadhammānaṃ tadāyattabhāvato dhammassāmī.

204. So vā uddeso attanopi hotīti thero ‘‘yaṃ kho no’’ti āha. Sabbalokasādhāraṇā hi buddhānaṃ desanāti. Idāni yehi dvārārammaṇehi purisaṃ papañcasaññāsaṅkhā samudācaranti, tāni tāva dassento papañcasaññāsaṅkhā dassetuṃ yena saḷāyatanavibhaṅgena niddeso kato, tassa atthaṃ dassetuṃ ‘‘cakkhuñcā’’tiādi āraddhaṃ. Tattha nissayabhāvenāti nissayapaccayabhāvena. Nissayapaccayo ca pasādacakkhuyeva hoti, na cuddasasambhāraṃ, catucattālīsasambhāraṃ vā sasambhāracakkhunti āha ‘‘cakkhupasādañca paṭiccā’’ti. Ārammaṇabhāvenāti ārammaṇapaccayabhāvena. Ārammaṇapaccayo ca catusamuṭṭhānikarūpesu yaṃ kiñci hotīti āha ‘‘catusamuṭṭhānikarūpe ca paṭiccā’’ti.

Ettha cakkhu ekampi viññāṇassa paccayo hoti, rūpāyatanaṃ pana anekameva saṃhatanti imassa visesassa dassanatthaṃ nissayabhāvena ‘‘cakkhupasādañca ārammaṇabhāvena catusamuṭṭhānikarūpe cā’’ti vacanabhedo kato. Kiṃ pana kāraṇaṃ cakkhu ekampi viññāṇassa paccayo hoti, rūpaṃ pana anekamevāti? Paccayabhāvavisesato. Cakkhu hi cakkhuviññāṇassa nissayapurejātaindriyavippayuttapaccayehi paccayo hontaṃ atthibhāveneva hoti tasmiṃ sati tassa bhāvato, asati abhāvato, yato taṃ atthiavigatapaccayehissa paccayo hotīti vuccati, tannissitatā cassa na ekadesena allīyanavasena icchitabbā arūpabhāvato. Atha kho garurājādīsu sissarājapurisādīnaṃ viya tappaṭibaddhavuttitāya, itare pana paccayā tena tena visesena veditabbā.

Sacāyaṃ paccayabhāvo na ekasmiṃ na sambhavatīti ekampi cakkhu cakkhuviññāṇassa paccayo hotīti dassetuṃ pāḷiyaṃ ‘‘cakkhuñcāvuso, paṭiccā’’ti ekavacanavasena vuttaṃ. Rūpaṃ pana yadipi cakkhu viya purejātaatthi-avigatapaccayehi paccayo hoti puretaraṃ uppannaṃ hutvā vijjamānakkhaṇe eva upakārakattā tathāpi anekameva saṃhataṃ hutvā paccayo hoti ārammaṇabhāvato. Yañhi paccayadhammaṃ sabhāvabhūtaṃ, parikappitākāramattaṃ vā viññāṇaṃ vibhāventaṃ pavattati, tadaññesañca satipi paccayabhāve so tassa sārammaṇasabhāvatāya yaṃ kiñci anālambhitvā pavattituṃ asamatthassa olubbhapavattikāraṇabhāvena ālambanīyato ārammaṇaṃ nāma, tassa yasmā yathā tathā sabhāvūpaladdhi viññāṇassa ārammaṇapaccayalābho, tasmā cakkhuviññāṇaṃ rūpaṃ ārabbha pavattamānaṃ tassa sabhāvaṃ vibhāventameva pavattati. Sā cassa indriyādhīnavuttikassa ārammaṇasabhāvūpaladdhi na ekadvikalāpagatavaṇṇavasena hoti, nāpi katipayakalāpagatavaṇṇavasena, atha kho ābhogānurūpaṃ āpāthagatavaṇṇavasenāti anekameva rūpaṃ saṃhaccakāritāya viññāṇassa paccayo hotīti dassento ‘‘rūpe ca uppajjati cakkhuviññāṇa’’nti bahuvacanavasenāha.

Yaṃ pana paṭṭhāne (paṭṭhā. 1.1.2 paccayaniddesa) ‘‘rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo’’ti vuttaṃ, taṃ yādisaṃ rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayo, tādisaṃ sandhāya vuttaṃ. Kīdisaṃ pana tanti? Samuditanti pākaṭoyamattho. Evañca katvā yadeke vadanti ‘‘āyatanasallakkhaṇavasena cakkhuviññāṇādayo sallakkhaṇavisayā, na drabyasallakkhaṇavasenā’’ti, tampi suvuttameva hoti. Na cettha samudāyārammaṇatā āsaṅkitabbā samudāyābhogasseva abhāvato, samuditā pana vaṇṇadhammā ārammaṇapaccayā honti. Kathaṃ pana paccekaṃ asamatthā samuditā ārammaṇapaccayā honti. Na hi paccekaṃ daṭṭhuṃ asakkontā andhā samuditā passantīti? Nayidamekantikaṃ visuṃ visuṃ asamatthānampi sivikāvahanādīsu samatthatāya dassanato. Kesādīnañca yasmiṃ ṭhāne ṭhitānaṃ paccekaṃ vaṇṇaṃ gahetuṃ na sakkā, tasmiṃyeva ṭhāne samuditānaṃ taṃ gahetuṃ sakkāti bhiyyopi tesaṃ saṃhaccakāritā paribyattā. Etena kiṃ cakkhuviññāṇassa paramāṇurūpaṃ ārammaṇaṃ, udāhu taṃsamudāyotiādikā codanā paṭikkhittāti veditabbā. ‘‘Sotañca, āvuso, paṭiccā’’tiādīsupi iminā nayena attho veditabbo. Cakkhuviññāṇaṃ nāmāti cakkhunissitarūpavijānanalakkhaṇaṃ cakkhuviññāṇaṃ nāma uppajjati.

Tiṇṇaṃ saṅgatiyāti cakkhu, rūpaṃ, cakkhuviññāṇanti imesaṃ tiṇṇaṃ saṅgatiyā samodhānena. Phasso nāmāti arūpadhammopi samāno ārammaṇe phusanākāreneva pavattanato phusanalakkhaṇo phasso nāma dhammo uppajjati. Sahajātādivasenāti cakkhuviññāṇasampayuttāya sahajātaaññamaññādivasena, anantarāya anantarādivasena, itarāya upanissayavasena paccayabhāvato phassapaccayā phassakāraṇā vedanā uppajjati. Anubhavanasamakālameva ārammaṇassa sañjānanaṃ hotīti ‘‘tāya vedanāya yaṃ ārammaṇaṃ vedeti, tadeva saññā sañjānātī’’ti vuttaṃ. Cakkhudvārikā dhammā idhādhippetāti tadanusārena pana aparāparuppannānaṃ vedanādīnaṃ gahaṇe sati, yanti vā kāraṇavacanaṃ, yasmā ārammaṇaṃ vedeti, tasmā taṃ sañjānātīti attho. Na hi asati vedayite kadāci saññuppatti atthi. Sesapadesupi eseva nayo. Saññāya hi yathāsaññātaṃ vijjamānaṃ, avijjamānaṃ vā ārammaṇaṃ vitakkavasena parikappeti, yathāparikappitañca taṃ diṭṭhitaṇhāmānamaññanāhi maññamāno papañcetīti vutto. Tenevāha ‘‘pathaviṃ pathavito sañjānā’’ti, ‘‘pathaviṃ pathavito saññatvā pathaviṃ maññatī’’tiādi (ma. ni. 1.2), ‘‘takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū’’ti (su. ni. 892; mahāni. 121) ca. Balappattapapañcavasenevāyamatthavaṇṇanā katā, aṭṭhakathāyaṃ pana paridubbalavasena.

Cakkhurūpādīhi kāraṇehīti cakkhuviññāṇaphassavedanāsaññāvitakkehi kāraṇabhūtehi. Akāraṇabhūtānampi tesaṃ atthitāya kāraṇaggahaṇaṃ. Pariññātā hi te akāraṇaṃ. Tenāha ‘‘apariññātakāraṇa’’nti. Tīhipi pariññāhi apariññātavatthukaṃ. Abhibhavantīti ajjhottharanti. Sahajātā hontīti ettha ‘‘cakkhusamphassapaccayā vedanākkhandho atthi kusalo’tiādivacanato vedanāsaññā asahajātāpi gahetabbā. Yadi evanti ‘‘papañcetī’’ti ettha yadi pañcadvārajavanasahajātā papañcasaṅkhā adhippetā tāsaṃ paccuppannavisayattā, kasmā atītānāgataggahaṇaṃ katanti codeti. Itaro ‘‘tathā uppajjanato’’tiādinā pariharati. Tattha tathā uppajjanatoti yathā vattamānakāle, evaṃ atītakāle anāgatakāle ca cakkhudvāre papañcasaṅkhānaṃ uppajjanato atītānāgataggahaṇaṃ kataṃ, na atītesu, anāgatesu vā cakkhurūpesu cakkhudvārikānaṃ tāsaṃ uppajjanato.

Manañjāvuso, paṭiccāti ettha duvidhaṃ manaṃ kevalaṃ bhavaṅgaṃ, sāvajjanaṃ vā. Duvidhā hi kathā. Uppattidvārakathāyaṃ dvikkhattuṃ calitaṃ bhavaṅgaṃ manodvāraṃ nāma, cakkhādi viya rūpādinā yena taṃ ghaṭṭitaṃ tattha upari viññāṇuppattiyā dvārabhāvato. Paccayakathāyaṃ sāvajjanabhavaṅgaṃ, ‘‘manosamphassapaccayā atthi kusalo’’tiādīsu hi sāvajjanamanosamphasso icchito, na bhavaṅgamanosamphasso asambhavato. Tattha paṭhamanayaṃ sandhāyāha ‘‘mananti bhavaṅgacitta’’nti. Dhammeti tebhūmakadhammārammaṇanti iminā sabhāvadhammesu eva kilesuppattīti keci, tadayuttaṃ tadupādānāyapi paññattiyā dhammārammaṇatāya vuttattā. Idha pana tebhūmakāpi dhammā labbhantīti dassanatthaṃ ‘‘tebhūmakadhammārammaṇa’’nti vuttaṃ, na paññattiyā anārammaṇattā. Evañcetaṃ sampaṭicchitabbaṃ, aññathā akusalacittuppādā anārammaṇā nāma siyuṃ. Uppattidvārakathāyaṃ cakkhuviññāṇādi viya āvajjanampi dvārapakkhikamevāti vuttaṃ ‘‘manoviññāṇanti āvajjanaṃ vā’’ti. Paccayakathāyaṃ pana āvajjanaṃ gahitanti ‘‘javanaṃ vā’’ti vuttaṃ. Nayadvaye dhammānaṃ sahajātavibhāgaṃ dassetuṃ ‘‘āvajjane gahite’’tiādi vuttaṃ. Yuttamevāti nippariyāyato yuttameva.

So yāva na paccayapaṭivedho sambhavati, tāva paññattimukheneva sabhāvadhammā paññāyanti paccekaṃ apaññāpaneti āha ‘‘phasso nāma eko dhammo uppajjatī’’ti. Evaṃ phassapaññattiṃ paññapessatīti paññapetvā tabbisayadassanaṃ ñāṇaṃ uppādessati. Imasmiṃ sati idaṃ hotīti imasmiṃ cakkhuādike paccaye sati idaṃ phassādikaṃ paccayuppannaṃ hoti. Dvādasāyatanavasenāti dvādasannaṃ āyatanānaṃ vasena āgatena paṭiccasamuppādanayavasena. Dvādasāyatanapaṭikkhepavasenāti ‘‘imasmiṃ asati idaṃ na hotī’’ti paccayābhāvapaccayuppannābhāvadassanakkame dvādasannaṃ āyatanānaṃ paṭikkhepavasena.

Sāvakena pañho kathitoti ayaṃ pañho sāvakena kathito, iti iminā kāraṇena mā nikkaṅkhā ahuvattha. Atha vā saṃkhittena vuttamatthaṃ vitthārena vibhajantena etadagge ṭhapitena mahāsāvakena pañho kathitoti iminā kāraṇena etasmiṃ pañhe mā nikkaṅkhā ahuvattha, heraññike sati kahāpaṇaṃ sayaṃ nicchinantā viya ahutvā bhagavato eva santike nikkaṅkhā hotha.

205. Ākaronti phalaṃ tāya tāya mariyādāya nibbattentīti ākārā, kāraṇāni. Pāṭiyekkakāraṇehīti channaṃ dvārānaṃ vasena visuṃ visuṃ papañcakāraṇassa niddiṭṭhattā vuttaṃ. Atha vā yadipi yattakehi dhammehi yaṃ phalaṃ nibbattati, tesaṃ samuditānaṃyeva kāraṇabhāvo sāmaggiyāva phaluppattito, tathāpi paccekaṃ tassa kāraṇamevāti katvā vuttaṃ ‘‘pāṭiyekkakāraṇehī’’ti. Padehīti nāmādipadehi ceva taṃsamudāyabhūtehi vākyehi ca. Tenāha ‘‘akkharasampiṇḍanehī’’ti. Akkharāniyeva hi atthesu yathāvaccaṃ padavākyabhāvena paricchijjanti. Byañjanehīti atthassa abhibyañjanato byañjanasaññitehi vaṇṇehi. Tāni pana yasmā pariyāyassa akkharaṇato ‘‘akkharānī’’ti vuccanti, tasmā āha ‘‘akkharehī’’ti. Ettha ca imehi ākārehi imehi padabyañjanehi papañcasamudācārassa vaṭṭassa ca vivaṭṭassa ca dassanaattho vibhattoti yojanā. Paṇḍiccenāti paññāya. ‘‘Kittāvatā nu kho, bhante, paṇḍito hoti? Yato kho bhikkhu dhātukusalo ca hotī’’ti (ma. ni. 3.124) ādisuttapadavasena paṇḍitalakkhaṇaṃ dassento ‘‘catūhi vā kāraṇehī’’tiādimāha. Saccapaṭivedhavasena paṇḍiccaṃ dassitanti paṭisambhidāvasena mahāpaññataṃ dassetuṃ ‘‘mahante atthe’’tiādi vuttaṃ.

Guḷapūvanti guḷe missitvā katapūvaṃ. Baddhasattuguḷakanti madhusakkharāhi piṇḍīkataṃ sattupiṇḍaṃ. Asecitabbakaṃ madhuādinā pageva tehi samayojitabbattā. Cintakajātikoti dhammacintāya cintakasabhāvo. Sabbaññutaññāṇenevassāti sabbaññutaññāṇeneva assa suttassa guṇaṃ paricchindāpetvā nāmaṃ gaṇhāpessāmi.

Madhupiṇḍikasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Dvedhāvitakkasuttavaṇṇanā

206. Dve dve bhāgeti dve dve koṭṭhāse katvā. Kāmañcettha ‘‘imaṃ ekaṃ bhāgamakāsiṃ, imaṃ dutiyabhāgamakāsi’’nti vacanato sabbepi vitakkā saṃkilesavodānavibhāgena dveva bhāgā katā, aparāparuppattiyā panetesaṃ abhiṇhācāraṃ upādāya pāḷiyaṃ ‘‘dvidhā katvā’’ti āmeḍitavacananti ‘‘dve dve bhāge katvā’’ti āmeḍitavacanavaseneva vutto. Atha vā bhāgadvayassa sappaṭibhāgatāya tattha yaṃ yaṃ dvayampi kho ujuvipaccanīkaṃ, taṃ taṃ visuṃ visuṃ gahetukāmo bhagavā āha ‘‘dvidhā katvā vitakke vihareyya’’nti. Evaṃ pana cintetvā tattha micchāvitakkānaṃ sammāvitakkānañca anavasesaṃ asaṅkarato ca gahitabhāvaṃ dassento ‘‘imaṃ ekaṃ bhāgamakāsiṃ, imaṃ dutiyabhāgamakāsi’’nti avoca. Kāmapaṭisaṃyuttoti kāmarāgasaṅkhātena kāmena sampayutto, kāmena paṭibaddho vā. Sesesupi eseva nayo. Ayaṃ pana viseso – byāpajjati cittaṃ etenāti byāpādo, doso. Vihiṃsati etāya satte, vihiṃsanaṃ vā tesaṃ etanti vihiṃsā, paresaṃ viheṭhanākārena pavattassa karuṇāpaṭipakkhassa pāpadhammassetaṃ adhivacanaṃ. Ajjhattanti ajjhattadhammārammaṇamāha. Bahiddhāti bāhiradhammārammaṇaṃ. Oḷārikoti bahalakāmarāgādipaṭisaṃyutto. Tabbipariyāyena sukhumo. Vitakko akusalapakkhikoyevāti iminā vitakkabhāvasāmaññena tatthāpi akusalabhāvasāmaññena ekabhāgakaraṇaṃ, na ekacittuppādapariyāpannatādivasenāti dasseti.

Nekkhammaṃ vuccati lobhātikkantattā paṭhamajjhānaṃ, sabbākusalehi nikkhantattā sabbaṃ kusalaṃ. Idha pana kāmavitakkapaṭipakkhassa adhippetattā āha ‘‘kāmehi nissaṭo nekkhammapaṭisaṃyutto vitakko’’ti. Soti nekkhammavitakko. Yāva paṭhamajjhānāti paṭhamasamannāhārato paṭṭhāya yāva paṭhamajjhānaṃ etthuppanno vitakko nekkhammavitakkoyeva. Paṭhamajjhānanti ca idaṃ tato paraṃ vitakkābhāvato vuttaṃ. Na byāpajjati cittaṃ etena, byāpādassa vā paṭipakkhoti abyāpādo, mettāpubbabhāgo mettābhāvanārambho. Na vihiṃsanti etāya, vihiṃsāya vā paṭipakkhoti avihiṃsā, karuṇāpubbabhāgo karuṇābhāvanārambho.

Mahābodhisattānaṃ mahābhinikkhamanaṃ nikkhantakālato paṭṭhāya laddhāvasarā sammāsaṅkappā uparūpari savisesaṃ pavattantīti āha ‘‘chabbassāni…pe… pavattiṃsū’’ti. Ñāṇassa aparipakkattā pubbavāsanāvasena satisammosato kadāci micchāvitakkalesopi hotiyevāti taṃ dassetuṃ ‘‘satisammosena…pe… tiṭṭhantī’’ti āha. Yathā niccapihitepi gehe kadāci vātapāne vivaṭamatte laddhāvasaro vāto anto paviseyya, evaṃ guttindriyepi bodhisattasantāne satisammosavasena laddhāvasaro akusalavitakko uppajji, uppanno ca kusalavāraṃ pacchinditvā aṭṭhāsi, atha mahāsatto taṃmuhuttuppannameva paṭivinodetvā tesaṃ āyatiṃ anuppādāya ‘‘ime micchāvitakkā, ime sammāvitakkā’’ti yāthāvato te paricchinditvā micchāvitakkānaṃ avasaraṃ adento sammāvitakke parivaḍḍhesi. Tena vuttaṃ ‘‘mayhaṃ ime’’tiādi.

207. Pamādo nāma sativippavāsoti āha ‘‘appamattassāti satiyā avippavāse ṭhitassā’’ti. Ātāpavīriyavantassāti kilesānaṃ niggaṇhanavīriyavato. Pesitacittassāti bhavavimokkhāya vissaṭṭhacittassa kāye ca jīvite ca nirapekkhassa. ‘‘Evaṃ paṭipākatiko jāto’’ti attano attabhāvaṃ nissāya pavattaṃ somanassākāraṃ gehassitasomanassapakkhikaṃ akāsi, paññāmahantatāya sukhumadassitā.

Apariññāyaṃ ṭhitassāti na pariññāyaṃ ṭhitassa, apariggahitapariññassāti attho. Vitakko…pe… etāni tīṇi nāmāni labhatīti tādisassa uppanno micchāvitakko yathārahaṃ attabyābādhako ubhayabyābādhako ca na hotīti na vattabbo taṃ sabhāvānativattanatoti adhippāyo. Anuppannānuppādauppannaparihāninimittatāya paññaṃ nirodhetīti paññānirodhiko. Tenāha ‘‘anuppannāyā’’tiādi. Natthibhāvaṃ gacchatīti paṭisaṅkhānabalena vikkhambhanappahānamāha. Nirujjhatītiādīhipi tadeva vadati. Vigatantantiādīhi pana samūlaṃ uddhaṭaṃ viya tadā appavattanakaṃ akāsinti vadati.

208. Cittavipariṇāmabhāvo cittassa aññathattaṃ pakaticittavigamo. Anekaggatākāro vikkhepo. Tattha vitakkena cittaṃ vihaññamānaṃ viya hotīti āha ‘‘taṃ gahetvā vihiṃsāvitakkaṃ akāsī’’ti. Kāruññanti paradukkhanimittaṃ cittakhedaṃ vadati. Tenevāha – ‘‘paradukkhe sati sādhūnaṃ manaṃ kampetīti karuṇā’’ti (ma. ni. ṭī. 1.1; saṃ. ni. ṭī. 1.1.1). Nti karuṇāyanavasena pavattacittapakampanaṃ sandhāya ‘‘uppajjati vihiṃsāvitakko’’ti āha, na sattesu vihiṃsā pavattatīti adhippāyo.

Tena tena cassākārenāti yena yena ākārena bhikkhunā anuvitakkitaṃ anuvicāritaṃ, tena tena ākārenassa cetaso nati hoti. Tenevāha ‘‘kāmavitakkādīsū’’tiādi. Pahāsīti kālavipallāsena vuttanti āha ‘‘pajahatī’’ti. Pahānaṃ panassa siddhameva paṭipakkhassa siddhattāti dassetuṃ ‘‘pahāsī’’ti vuttaṃ yathā ‘‘asāmibhoge gāmikāādīyiṃsū’’ti. Bahulamakāsīti etthāpi eseva nayo. Evamevaṃ namatīti kāmavitakkasampayogākārameva hoti, kāmavitakkasampayuttākārena vā pariṇamati. Kasanaṃ kiṭṭhaṃ, kasīti attho, tannibbattattā pana kāraṇūpacārena sassaṃ ‘‘kiṭṭha’’nti vuttanti āha ‘‘sassasambādhe’’ti. Cattāri bhayānīti vadhabandhajānigarahāni. Upaddavanti anatthuppādabhāvaṃ. Lāmakanti nihīnabhāvaṃ. Dhandhesūti attano khandhesu. Otāranti anuppavesaṃ kilesānaṃ. Saṃkilesato visujjhanaṃ visuddhi, sā eva vodānanti āha ‘‘vodānapakkhanti idaṃ tasseva vevacana’’nti.

209. Sabbakusalaṃ nekkhammaṃ sabbākusalapaṭipakkhatāya tato nissaṭattā. Nibbānameva nekkhammaṃ sabbakilesato sabbasaṅkhatato ca nissaṭattā. Kiṭṭhasambādhaṃ viya rūpādiārammaṇaṃ pamāde sati anatthuppattiṭṭhānabhāvato. Kūṭagāvo viya kūṭacittaṃ duddamabhāvato. Paṇḍitagopālako viya bodhisatto upāyakosallayogato. Catubbidhabhayaṃ viya micchāvitakkā sappaṭibhayabhāvato. Paññāya vuddhi etassa atthīti paññāvuddhiko. Vihaññati cittaṃ etenāti vighāto, cetodukkhaṃ, tappakkhiko vighātapakkhiko, na vighātapakkhikoti avighātapakkhiko. Nibbānasaṃvattaniko nibbānavaho. Ugghātīyeyyāti uddhataṃ siyā vikkhittañca bhaveyyāti attho. Saṇṭhapemīti sammadeva paṭṭhapemi. Yathā pana ṭhapitaṃ saṇṭhapitaṃ nāma hoti, taṃ dassetuṃ ‘‘sannisīdāpemī’’tiādi vuttaṃ. Sannisīdāpemīti samādhipaṭipakkhe kilese sannisīdāpento cittaṃ gocarajjhatte sannisīdāpemi. Abyaggabhāvāpādakena ekaggaṃ karomi, yathā ārammaṇe suṭṭhu appitaṃ hoti, evaṃ sammā sammadeva ādahāmi samāhitaṃ karomi, yasmā tathāsamāhitaṃ cittaṃ suṭṭhu ārammaṇe āropitaṃ nāma hoti, na tato paripatati, tasmā vuttaṃ ‘‘suṭṭhu āropemīti attho’’ti. Mā ugghātīyittāti mā haññittha, mā ūhataṃ atthāti attho.

210. Soyeva…pe… vuttoti iminā kiñcāpi ekaṃyeva kusalavitakkaṃ maggakkhaṇe viya tividhattasambhavato tividhanāmikaṃ katvā dassitaṃ viya hoti, na kho panetaṃ evaṃ daṭṭhabbaṃ. Pabandhapavattañhi upādāya ekattanayena ‘‘soyeva byāpādapaccanīkaṭṭhenā’’tiādi vuttaṃ. Ekajātiyesu hi kusalacittesu uppanno vitakko samānākāratāya so evāti vattabbataṃ labhati yathā ‘‘sā eva tittirī, tāni eva osadhānī’’ti (saṃ. ni. ṭī. 2.2.19). Na hi tadā mahāpurisassa asubhamettākaruṇāsannissayā te vitakkā evaṃ vuttāti.

Samāpattiṃ nissāyāti samāpattiṃ samāpajjitvā, tato vuṭṭhahitvāti attho. Vipassanāpi taruṇāti yojanā. Kāyo kilamati samathavipassanānaṃ taruṇatāya bhāvanāya pubbenāparaṃ visesassa alabbhamānattā. Tenāha ‘‘cittaṃ haññati vihaññatī’’ti. Vipassanāya bahūpakārā samāpatti, tathā hi vuttaṃ – ‘‘samādhiṃ, bhikkhave, bhāvetha, samāhito yathābhūtaṃ jānāti passatī’’ti (saṃ. ni. 3.5; 4.99; 5.1071).

Yathā vissamaṭṭhānaṃ yodhānaṃ parissamaṃ vinodeti, tathā parissamavinodanatthaṃ phalakehi kātabbaṃ vissamaṭṭhānaṃ phalakakoṭṭhako, samāpattiyā pana vipassanā bahukāratarā samādhiparipanthakānaṃ, sabbesampi vā kilesānaṃ vimathanena dubbalabhāvāpajjanato. Tenāha ‘‘vipassanā thāmajātā samāpattimpi rakkhati, thāmajātaṃ karotī’’ti. Nanu cevaṃ itarītarasannissayadoso āpajjatīti? Nayidamekantikaṃ, itarītarasannissayāpi kiccasiddhi loke labbhatīti dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ.

Gāmantaṃ āhaṭesūti gāmasamīpaṃ upanītesu. Etāgāvoti sati uppādanamattameva kātabbaṃ yathā gāvo rakkhitabbā, tadabhāvato. Tadāti samathavipassanānaṃ thāmajātakāle. Anupassanānaṃ lahuṃ lahuṃ uppattiṃ sandhāya ‘‘ekappahāreneva āruḷhova hotī’’ti vuttaṃ, kameneva pana anupassanāpaṭipāṭiṃ ārohati.

215. Evaṃ bhagavā attano appamādapaṭipadaṃ, tāya ca laddhaṃ anaññasādhāraṇaṃ visesaṃ dassento hetusampattiyā saddhiṃ phalasampattiṃ dassetvā idāni sattūpakārasampattiṃ dassetuṃ ‘‘seyyathāpī’’tiādimāhāti evaṃ ettha anusandhi veditabbā. Araññalakkhaṇayoggamattena araññaṃ. Mahāvanatāya pavanaṃ. Pavaddhañhi vanaṃ pavanaṃ. Catūhi yogehīti jighacchāpipāsābhayapaṭipattisaṅkhātayogehi. Khemaṃ anupaddavataṃ. Suvatthiṃ anupaddavaṃ āvahatīti sovatthiko. Pītiṃ kuṭṭhiṃ gameti upanetīti pītigamanīyo. Pītaṃ pānatitthaṃ gacchatīti pītagamanīyo. Sākhādīhīti kaṇṭakasākhākaṇṭakalatāvanehi. Anāsayagāmitāya udakasanniruddhopi amaggo vutto, itarāni apītigamanīyatāyapi. Ādi-saddena gahanaṃ pariggaṇhāti. Okemigaluddakassa gocare caratīti okacaro, dīpakamigo. Araññe mige disvā tehi saddhiṃ palāyeyyāti dīgharajjubandhanaṃ.

Idha vasantīti migānaṃ āsayaṃ vadati, tato āsayato iminā maggena nikkhamanti. Ettha carantīti etasmiṃ ṭhāne gocaraṃ gaṇhanti. Ettha pivantīti etasmiṃ nipānatitthe udakaṃ pivanti. Iminā maggena pavisantīti iminā maggena nipānatitthaṃ pavisanti. Maggaṃ pidhāyāti pakatimaggaṃ pidahitvā. Na tāva kiñci karoti anavasese vanamige ghātetukāmo.

Avijjāya aññāṇā hutvāti avijjāya nivutattā ñāṇarahitā hutvā, nandīrāgena upanītā rūpārammaṇādīni ābandhitvā. Palobhanato okacaraṃ nandīrāgoti. Byāmohanato okacārikaṃ avijjāti katvā dasseti. Tesanti okacarokacārikānaṃ. Sākhābhaṅgenāti tādisena lūkhataragandhena sākhābhaṅgena. Manussagandhaṃ apanetvā tassa sākhābhaṅgassa gandhena. Sammattoti sammajjito byāmuñcho.

Buddhānaṃ khemamaggavicaraṇaṃ kummaggapidhānañca sabbalokasādhāraṇampi atthato veneyyapuggalāpekkhamevāti dassento ‘‘aññātakoṇḍaññādīnaṃ bhabbapuggalāna’’nti āha. Ūhatoti samūhato nīhatoti āha ‘‘dvedhā chetvā pātito’’ti. Nāsitāti adassanaṃ gamitāti āha ‘‘sabbena sabbaṃ samugghāṭitā’’ti. Hitūpacāranti sattānaṃ hitacariyaṃ.

Dvedhāvitakkasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Vitakkasaṇṭhānasuttavaṇṇanā

216. Dasakusalakammapathavasenāti idaṃ nidassanamattaṃ daṭṭhabbaṃ vaṭṭapādakasamāpatticittassapi idha adhicittabhāvena anicchitattā. Tenāha ‘‘vipassanāpādakaaṭṭhasamāpatticitta’’nti. Atha vā anuttarimanussadhammasaṅgahitameva kevalaṃ ‘‘pakaticitta’’nti vattabbanti dassento ‘‘dasakusalakammapathavasena uppannaṃ cittaṃ cittamevā’’ti vatvā yadettha adhicittanti adhippetaṃ, taṃ tadeva dassento ‘‘vipassanāpādakaaṭṭhasamāpatticitta’’nti āha. Itarassa panettha vidhi na paṭisedhetīti daṭṭhabbaṃ. Vipassanāya sampayuttaṃ adhicittanti keci. Anuyuttenāti anuppannassa uppādanavasena, uppannassa paribrūhanavasena anu anu yuttena. Mūlakammaṭṭhānanti pārihāriyakammaṭṭhānaṃ. Gahetvā viharantoti bhāvanaṃ anuyuñjanto. Bhāvanāya appanaṃ appattopi adhicittamanuyuttoyeva tadatthepi taṃsaddavohārato.

Yehi phalaṃ nāma yathā uppajjanaṭṭhāne pakappiyamānaṃ viya hoti, tāni nimittāni. Tenāha ‘‘kāraṇānī’’ti. Kālena kālanti ettha kālenāti bhummatthe karaṇavacananti āha ‘‘samaye samaye’’ti. Nanu ca…pe… nirantaraṃ manasi kātabbanti kasmā vuttaṃ, nanu ca bhāvanāya vīthipaṭipannattā abbudanīharaṇavidhiṃ dassentena bhagavatā ‘‘pañca nimittāni kālena kālaṃ manasi kātabbānī’’ti ayaṃ desanā āraddhāti? ‘‘Adhicittamanuyuttenā’’ti vuttattā avicchedavasena bhāvanāya yuttappayutto adhicittamanuyutto nāmāti codakassa adhippāyo. Itaro bhāvanaṃ anuyuñjantassaādikammikassa kadāci bhāvanupakkilesā uppajjeyyuṃ, tato cittassa visodhanatthāya yathākālaṃ imāni nimittāni manasi kātabbānīti ‘‘kālena kāla’’nti satthā avocāti dassento ‘‘pāḷiyañhī’’tiādimāha. Tattha imānīti imāni pāḷiyaṃ āgatāni pañca nimittāni. Abbudanti upaddavaṃ.

Chandasahagatā rāgasampayuttāti taṇhāchandasahagatā kāmarāgasampayuttā. Iṭṭhāniṭṭhaasamapekkhitesūti iṭṭhesu piyesu, aniṭṭhesu appiyesu, asamaṃ asammā pekkhitesu. Asamapekkhananti gehassitaaññāṇupekkhāvasena ārammaṇassa ayoniso gahaṇaṃ. Yaṃ sandhāya vuttaṃ – ‘‘cakkhunā rūpaṃ disvā upekkhā bālassa mūḷhassa puthujjanassā’’tiādi (ma. ni. 3.308). Te parivitakkā. Tato nimittato aññanti tato chandūpasaṃhitādiakusalavitakkuppattikāraṇato aññaṃ navaṃ nimittaṃ. ‘‘Manasikaroto’’ti hi vuttaṃ, tasmā ārammaṇaṃ, tādiso purimuppanno cittappavattiākāro vā nimittaṃ. Kusalanissitaṃ nimittanti kusalacittappavattikāraṇaṃ manasi kātabbaṃ citte ṭhapetabbaṃ, bhāvanāvasena cintetabbaṃ, cittasantāne vā saṅkamitabbaṃ. Asubhañhi asubhanimittanti. Saṅkhāresu uppanne chandūpasaṃhite vitakketi ānetvā sambandhitabbaṃ. Evaṃ ‘‘dosūpasañhite’’tiādīsu yathārahaṃ taṃ taṃ padaṃ ānetvā sambandhitabbaṃ. Yattha katthacīti ‘‘sattesu saṅkhāresū’’ti yattha katthaci. Pañcadhammūpanissayoti pañcavidho dhammūpasaṃhito upanissayo.

Evaṃ ‘‘chandūpasañhite’’tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘imassa hatthā vā sobhanā’’tiādi āraddhaṃ. Tattha ‘‘asubhato upasaṃharitabba’’nti vatvā upasaṃharaṇākārassa dassanaṃ ‘‘kimhi sārattosī’’ti. Chavirāgenāti chavirāgatāya kāḷasāmādivaṇṇanibhāya. Kuphaḷapūritoti pakkehi kuṇapaphalehi puṇṇo. ‘‘Kaliphalapūrito’’ti vā pāṭho.

Assāmikatāvakālikabhāvavasenāti idaṃ pattaṃ anukkamena vaṇṇavikārañceva jiṇṇabhāvañca patvā chiddāvachiddaṃ bhinnaṃ vā hutvā kapālaniṭṭhaṃ bhavissati. Idaṃ cīvaraṃ anupubbena vaṇṇavikāraṃ jiṇṇatañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati. Sace pana nesaṃ sāmiko bhaveyya, na nesaṃ evaṃ vinassituṃ dadeyyāti evaṃ assāmikabhāvavasena, ‘‘anaddhaniyaṃ idaṃ tāvakālika’’nti evaṃ tāvakālikabhāvavasena ca manasikaroto.

Āghātavinaya…pe… bhāvetabbāti – ‘‘pañcime, bhikkhave, āghātapaṭivinayā. Yattha hi bhikkhuno uppanno āghāto sabbaso paṭivinetabbo’’tiādinā nayena āgatassa āghātavinayasuttassa (a. ni. 5.161) ceva kakacūpamovāda(ma. ni. 1.222-233) chavālātūpamādīnañca (itivu. 91) vasena āghātaṃ paṭivinodetvā mettā bhāvetabbā.

Garusaṃvāsoti garuṃ upanissāya vāso. Uddesoti pariyattidhammassa uddisāpanañceva uddisanañca. Uddiṭṭhaparipucchananti yathāuggahitassa dhammassa atthaparipucchā. Pañca dhammūpanissāyāti garusaṃvāsādike pañca dhamme paṭicca. Mohadhātūti moho.

Upanissitabbāti upanissayitabbā, ayameva vā pāṭho. Yattappaṭiyattoti yatto ca gāmappavesanāpucchākaraṇesu ussukkaṃ āpanno sajjito ca hotīti attho. Athassa moho pahīyatīti assa bhikkhuno evaṃ tattha yuttappayuttassa pacchā so moho vigacchati. Evampīti evaṃ uddese appamajjanenapi. Puna evampīti atthaparipucchāya kaṅkhāvinodanepi. Tesu tesu ṭhānesu attho pākaṭo hotīti suyyamānassa dhammassa tesu tesu padesu ‘‘idha sīlaṃ kathitaṃ, idha samādhi, idha paññā’’ti so so attho vibhūto hoti. Idaṃ cakkhurūpālokādi imassa cakkhuviññāṇassa kāraṇaṃ, idaṃ sālibījabhūmisalilādi imassa sāliaṅkurassa kāraṇaṃ. Idaṃ na kāraṇanti tadeva cakkhurūpālokādi sotaviññāṇassa, tadeva sālibījādi kudrusakaṅkurassa na kāraṇanti ṭhānāṭṭhānavinicchaye cheko hoti.

Ārammaṇesūti kammaṭṭhānesu. Ime vitakkāti kāmavitakkādayo. Sabbe kusalā dhammā sabbākusalapaṭipakkhāti katvā ‘‘pahīyantī’’ti vattabbe na sabbe sabbesaṃ ujuvipaccanīkabhūtāti ‘‘pahīyanti evā’’ti sāsaṅkaṃ vadati. Tenāha ‘‘imānī’’tiādi.

Kusalanissitanti kusalena nissitaṃ nissayitabbaṃ. Kusalassa paccayabhūtanti tasseva vevacanaṃ, kusaluppattikāraṇaṃ yathāvuttaasubhanimittādimeva vadati. Sāraphalaketi candanamaye sāraphalake. Visamāṇinti visamākārena tattha ṭhitaṃ āṇiṃ. Haneyyāti pahareyya nikkhāmeyya.

217. Aṭṭoti āturo, duggandhabādhatāya pīḷito. Dukkhitoti sañjātadukkho. Imināpi kāraṇenāti akosallasambhūtatāya kusalapaṭipakkhatāya gehassitarogena sarogatāya ca ete akusalā viññugarahitabbatāya jigucchanīyatāya ca sāvajjā aniṭṭhaphalatāya nirassādasaṃvattaniyatāya ca dukkhavipākāti evaṃ tena tena kāraṇena akusalādibhāvaṃ upaparikkhato.

‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhinandita’’nti. (apa. therī 2.4.157) –

Evamādi kāyavicchandanīyakathādīhi vā. Ādi-saddena –

‘‘Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;

Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjaya’’nti. (theragā. 442) –

Evamādi paṭighavūpasamanakathādikāpi saṅgaṇhāti.

218. Na saraṇaṃ asati, ananussaraṇaṃ. Amanasikaraṇaṃ amanasikāro. Kammaṭṭhānaṃ gahetvā nisīditabbanti kammaṭṭhānamanasikāreneva nisīditabbaṃ. Uggahito dhammakathāpabandhoti kammaṭṭhānassa upakāro dhammakathāpabandho. Muṭṭhipotthakoti muṭṭhippamāṇo pārihāriyapotthako. Samannānentenāti samannāharantena. Okāso na hoti āraddhassa pariyosāpetabbato. Āraddhassa antagamanaṃ anārambhovāti theravādo. Tassāti upajjhāyassa. Pabbhārasodhanaṃ kāyakammaṃ, ārabhanto eva vitakkaniggaṇhanatthaṃ saṃyuttanikāyasajjhāyanaṃ vacīkammaṃ, dassanakiccapubbakammakaraṇatthaṃ tejokasiṇaparikammanti tīṇi kammāni ācinoti. Thero tassa āsayaṃ kasiṇañca savisesaṃ jānitvā ‘‘imasmiṃ vihāre’’tiādimavoca. Tenassa yathādhippāyaṃ sabbaṃ sampāditaṃ. Asatipabbaṃ nāma asatiyā vitakkaniggahaṇavibhāvanato.

219. Vitakkamūlabhedaṃ pabbanti vitakkamūlassa tammūlassa ca bhedavibhāvanaṃ vitakkamūlabhedaṃ pabbaṃ. Vitakkaṃ saṅkharotīti vitakkasaṅkhāro, vitakkapaccayo subhanimittādīsupi subhādinā ayonisomanasikāro. So pana vitakkasaṅkhāro saṃtiṭṭhati etthāti vitakkasaṅkhārasaṇṭhānaṃ, asubhe subhantiādi saññāvipallāso. Tenāha ‘‘vitakkānaṃ mūlañca mūlamūlañca manasi kātabba’’nti. Vitakkānaṃ mūlamūlaṃ gacchantassāti upaparikkhanavasena micchāvitakkānaṃ mūlaṃ uppattikāraṇaṃ ñāṇagatiyā gacchantassa. Yāthāvato jānantassa pubbe viya vitakkā abhiṇhaṃ nappavattantīti āha ‘‘vitakkacāro sithilo hotī’’ti. Tasmiṃ sithilībhūte matthakaṃ gacchanteti vuttanayena vitakkacāro sithilabhūto, tasmiṃ vitakkānaṃ mūlagamane anukkamena thirabhāvappattiyā matthakaṃ gacchante. Vitakkā sabbaso nirujjhantīti micchāvitakkā sabbepi gacchanti na samudācaranti, bhāvanāpāripūriyā vā anavasesā pahīyanti.

Kaṇṇamūle patitanti sasakassa kaṇṇasamīpe kaṇṇasakkhaliṃ paharantaṃ viya upapatitaṃ. Tassa kira sasakassa heṭṭhā mahāmūsikāhi khatamahāvāṭaṃ umaṅgasadisaṃ ahosi, tenassa pātena mahāsaddo ahosi. Palāyiṃsu ‘‘pathavī udrīyatī’’ti. Mūlamūlaṃ gantvā anuvijjeyyanti ‘‘pathavī bhijjatī’’ti yatthāyaṃ saso uṭṭhito, tattha gantvā tassa mūlakāraṇaṃ yaṃnūna vīmaṃseyyaṃ. Pathaviyā bhijjanaṭṭhānaṃ gate ‘‘ko jānāti, kiṃ bhavissatī’’ti saso ‘‘na sakkomi sāmī’’ti āha. Ādhipaccavato hi yācanaṃ saṇhamudukaṃ. Duddubhāyatīti duddubhāti saddaṃ karoti. Anuravadassanañhetaṃ. Bhaddanteti migarājassa piyasamudācāro, migarāja, bhaddaṃ te atthūti attho. Kimetanti kiṃ etaṃ, kiṃ tassa mūlakāraṇaṃ? Duddubhanti idampi tassa anuravadassanameva. Evanti yathā sasakassa mahāpathavībhedanaṃ ravanāya micchāgāhasamuṭṭhānaṃ amūlaṃ, evaṃ vitakkacāropi saññāvipallāsasamuṭṭhāno amūlo. Tenāha ‘‘vitakkāna’’ntiādi.

220. Abhidantanti abhibhavanadantaṃ, uparidantanti attho. Tenāha ‘‘uparidanta’’nti. So hi itaraṃ musalaṃ viya udukkhalaṃ visesato kassaci khādanakāle abhibhuyya vattati. Kusalacittenāti balavasammāsaṅkappasampayuttena. Akusalacittanti kāmavitakkādisahitaṃ akusalacittaṃ. Abhiniggaṇhitabbanti yathā tassa āyatiṃ samudācāro na hoti, evaṃ abhibhavitvā niggahetabbaṃ, anuppattidhammatā āpādetabbāti attho. Ke ca tumhe satipi cirakālabhāvanāya evaṃ adubbalā ko cāhaṃ mama santike laddhappatiṭṭhe viya ṭhitepi idāneva appatiṭṭhe karonto iti evaṃ abhibhavitvā. Taṃ pana abhibhavanākāraṃ dassento ‘‘kāmaṃ taco cā’’tiādinā caturaṅgasamannāgatavīriyapaggaṇhanamāha. Atthadīpikanti ekantato vitakkaniggaṇhanatthajotakaṃ. Upamanti ‘‘seyyathāpi, bhikkhave, balavā puriso’’tiādikaṃ upamaṃ.

221. Pariyādānabhājanīyanti yaṃ taṃ ādito ‘‘adhicittamanuyuttena bhikkhunā pañca nimittāni kālena kālaṃ manasi kātabbānī’’ti niddiṭṭhaṃ, tattha tassa nimittassa manasikaraṇakālapariyādānassa vasena vibhajanaṃ. Nigamanaṃ vā etaṃ, yadidaṃ ‘‘yato kho, bhikkhave’’tiādi. Yathāvuttassa hi atthassa puna vacanaṃ nigamananti. Tathāpaṭipannassa vā vasībhāvavisuddhidassanatthaṃ ‘‘yato kho, bhikkhave’’tiādi vuttaṃ. Satthācariyoti dhanubbedācariyo. Yathā hi sasanato asatthampi satthaggahaṇeneva saṅgayhati, evaṃ dhanusippampi dhanubbedapariyāpannamevāti.

Pariyāyati parivitakketīti pariyāyo. Vāroti āha ‘‘vitakkavārapathesū’’ti, vitakkānaṃ vārena pavattanamaggesu. Ciṇṇavasīti āsevitavasī. Paguṇavasīti subhāvitavasī. Sammāvitakkaṃyeva yathicchitaṃ tathāvitakkanato, itarassa panassa setughātoyevāti.

Vitakkasaṇṭhānasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca sīhanādavaggavaṇṇanā.

3. Opammavaggo

1. Kakacūpamasuttavaṇṇanā

222. Moḷinti kesaracanaṃ. Vehāyasanti ākāse. Ratanacaṅkoṭavarenāti ratanasilāmayavaracaṅkoṭakena sahassanetto sirasā paṭiggahi. ‘‘Suvaṇṇacaṅkoṭakavarenā’’tipi (bu. vaṃ. aṭṭha. 23 dūrenidānakathā; jā. aṭṭha. 1.2 avidūrenidānakathā) pāṭho.

ti moḷi. Moḷi etassa atthīti moḷiko, moḷiko eva moḷiyo. Phaggunoti pana nāmaṃ. Saṅkhāti samaññā. Velīyati khaṇamuhuttādivasena upadisīyatīti velā, kāloti āha ‘‘tāyaṃ velāyaṃ…pe… ayaṃ kālavelā nāmā’’ti. Velayati paricchedavasena tiṭṭhatīti velā, sīmā. Velayati saṃkilesapakkhaṃ cālayatīti velā, sīlaṃ. Anatikkamanaṭṭhopi cassa saṃkilesadhammanimittaṃ acalanameva. Viññupurisābhāve chapañcavācāmattaṃ ovāde pamāṇaṃ nāma. Davasahagataṃ katvāti kīḷāsahitaṃ katvā.

Missībhūtoti ananulomikasaṃsaggavasena missībhūto. ‘‘Avaṇṇaṃ bhāsatī’’ti saṅkhepato vuttaṃ vivarituṃ ‘‘tāpanapacanakoṭṭanādīnī’’tiādi vuttaṃ. Adhikaraṇampi karotīti ettha yathā so adhikaraṇāya parisakkati, taṃdassanaṃ ‘‘imesaṃ bhikkhūna’’ntiādi. Adhikaraṇaṃ ākaḍḍhatīti adhikaraṇaṃ uddissa te bhikkhū ākaḍḍhati, adhikaraṇaṃ vā tesu uppādento ākaḍḍhati. Uddesapadaṃ vāti padaso uddesamattaṃ vā. Neva piyakamyatāyāti neva attani satthuno piyabhāvakāmatāya. Na bhedādhippāyenāti na satthuno tena bhikkhunā bhedādhippāyena. Atthakāmatāyāti moḷiyaphaggunassa hitakāmatāya.

224. Avaṇṇabhāsaneti bhikkhunīnaṃ aguṇakathane. Chandādīnaṃ vatthubhāvato kāmaguṇā gehaṃ viya gehaṃ, te ca te sitā nissitāti gehassitāti vuttā. Taṇhāchandāpi tāsaṃ kattukāmatāpīti ubhayepi taṇhāchandā, paṭighachandā pana tesaṃ kattukāmatā eva. Phalikamaṇi viya pakatipabhassarassa cittasantānassa upasaṅgo viya vipariṇāmakāraṇaṃ rāgādayoti āha ‘‘rattampi cittaṃ vipariṇata’’ntiādi. Hitānukampīti karuṇāya paccupaṭṭhāpanamāha. ‘‘Yassantarato na santi kopā’’tiādīsu (udā. 20) viya antara-saddo cittapariyāyoti āha ‘‘dosantaroti dosacitto’’ti.

225. Dubbacatāya ovādaṃ asampaṭicchanto citteneva paṭiviruddho aṭṭhāsi. Gaṇhiṃsu cittaṃ, hadayagāhiniṃ paṭipajjiṃsūti attho. Pūrayiṃsu ajjhāsayanti attho. Ekasmiṃ samaye paṭhamabodhiyaṃ. Ekāsanaṃ bhojanassa ekāsanabhojanaṃ, ekavelāyameva bhojanaṃ. Tañca kho pubbaṇhe evāti āha ‘‘ekaṃ purebhattabhojana’’ntiādi. Sattakkhattuṃ bhuttabhojanampi imasmiṃ sutte ekāsanabhojananteva adhippetaṃ, na ekāsanikatāya ekāya eva nisajjāya bhojanaṃ. ‘‘Appaḍaṃsa…pe… samphassa’’ntiādīsu viya appa-saddo abhāvatthoti āha ‘‘nirābādhataṃ, niddukkhata’’nti. Padhānādivasena sallahukaṃ akicchaṃ uṭṭhānaṃ sallahukauṭṭhānaṃ. Na ekappahārenāti na ekavārena, na ekasmiṃyeva kāleti adhippāyo. Dve bhojanānīti ‘‘aparaṇhe rattiya’’nti kālavasena dve bhojanāni. Pañca guṇeti appābādhādike pañca ānisaṃse. Satuppādakaraṇīyamattamevāti satuppādamattakaraṇīyameva, nivāretabbassa punappunaṃ samādapanañca nāhosi.

Maṇḍabhūmīti ojavantabhūmi, yattha parisiñcanena vinā sassāni kiṭṭhāni sampajjanti. Yuge yojetabbāni yoggāni, tesaṃ ācariyo yoggācariyo, tesaṃ sikkhāpanako. Gāmaṇihatthiādayopi ‘‘yoggā’’ti vuccantīti āha pāḷiyaṃ ‘‘assadammasārathī’’ti. Catūsu maggesu yena yena maggena icchati. Javasamagādibhedāsu gatīsu yaṃ yaṃ gatiṃ. Taṃ taṃ maggaṃ āruḷhāva otiṇṇāyeva. Neva vāretabbā rasmiviniggaṇhanena. Na vijjhitabbā patodalaṭṭhiyā. Gamanamevāti ime yuttā mama icchānurūpaṃ mandaṃ gacchanti, samaṃ gacchanti, sīghaṃ gacchantīti khuresu nimittaggahaṇaṃ paṭṭhapetvā sārathinā tesaṃ gamanameva passitabbaṃ hoti, na tattha niyojanaṃ. Tehipi bhikkhūhi. Pajahiṃsu pajahitabbaṃ. Sāladūsanāti sālarukkhavisanāsakā. Aññā ca valliyo sālarukkhe vinandhitvā ṭhitā. Bahi nīharaṇenāti sālavanato bahi chaḍḍanena. Susaṇṭhitāti saṇṭhānasampannā, mariyādaṃ bandhitvāti ālavālasampādanavasena mariyādaṃ bandhitvā. Kipillapuṭakaṃ tambakipillakapuṭakaṃ. Sukkhadaṇḍakaharaṇaṃ ālavālabbhantarā.

226. Videharaṭṭhe jātasaṃvaḍḍhatāya vedehikā. Paṇḍā vuccati paññā, tāya itā gatā pavattāti paṇḍitā. Gahapatānīti gehasāminī. Soraccenāti saṃyamena. Nivātavuttīti paṇipātakārī. Nibbutāti nibbutaduccaritapariḷāhā. Uṭṭhāhikāti uṭṭhānavīriyavatī. Kibbisāti kurūrā.

227. Evaṃ akkhantiyā dosaṃ dassetvāti ‘‘guṇavanto’’ti loke patthaṭakittisaddānampi akkhantinimittaṃ ayasuppattiguṇaparihāniādiṃ akkhamatāyaādīnavaṃ pakāsetvā. Vacanapatheti vacanamagge yuttakālādike. Saṇhābhāvopi hi vacanassa pavattiākāroti katvā ‘‘vacanapatho’’ tveva vutto. Tesaṃyeva kālādīnaṃ. Mettā etassa atthīti mettaṃ, uppannaṃ mettacittaṃ etesanti uppannamettacittā. Puna ‘‘kālena vā, bhikkhave’’tiādi (pari. 362, 363) pāḷi dhammasabhāvadassanavasena pavattā ‘‘paraṃ codanāvasena vadantā nāma imehi ākārehi vadantī’’ti. Adhimuñcitvāti abhirativasena tasmiṃ puggale bhāvanācittaṃ muñcitvā vissajjetvā. So puggalo ārammaṇaṃ etassāti tadārammaṇaṃ, mettacittaṃ. Yadi evaṃ padesavisayaṃ taṃ kathaṃ nippadesavisayaṃ viya hotīti codento ‘‘kathaṃ tadārammaṇaṃ sabbāvantaṃ lokaṃ karotī’’ti āha, itaro ‘‘pañca vacanapathe’’tiādinā pariharati. Idha tadārammaṇañcāti tasseva mettacittassa ārammaṇaṃ katvāti pāḷiyaṃ vacanaseso daṭṭhabbo. Tenāha ‘‘puna tassevā’’tiādi. Sabbā sattakāyasaṅkhātā pajā etassa atthīti sabbāvantoti imamatthaṃ dassento ‘‘sabbāvanta’’nti āha. Vipulenāti mahājanārammaṇena. Mahantapariyāyo hi vipula-saddo, mahattañcettha bahukabhāvo. Tenāha ‘‘anekasattārammaṇenā’’ti. Tañca puggalanti pañca vacanapathe gahetvā āgatapuggalaṃ. Cittassāti mettāsahagatacittassa. Ettha ca mettāsahagatena cetasā viharissāmāti sambandho. Tattha kathanti āha ‘‘tañca puggalaṃ sabbañca lokaṃ tassa cittassa ārammaṇaṃ katvā adhimuccitvā’’ti.

228. Tadatthadīpikanti yā mettaṃ cetovimuttiṃ sammadeva bhāvetvā ṭhitassa nibbikārato kenaci vikāraṃ na āpādetabbatā, tadatthajotikaṃ. Apathavinti pathavī na hotīti apathavī. Nippathavinti sabbena sabbaṃ pathavībhāvābhāvaṃ. Tiriyaṃ pana aparicchinnāti kasmā vuttaṃ, nanu cakkavāḷapabbatehi taṃ taṃ cakkavāḷaṃ paricchindati? Na, tadaññacakkavāḷapathaviyā ekābaddhabhāvato. Tiṇṇañhi cakkānaṃ antarasadise tiṇṇaṃ tiṇṇaṃ lokadhātūnaṃ antareyeva pathavī natthi lokantaranirayabhāvato. Cakkavāḷapabbatantarehi sambaddhaṭṭhāne pathavī ekābaddhāva. Vivaṭṭakāle hi saṇṭhahamānāpi pathavī yathāsaṇṭhitapathaviyā ekābaddhāva saṇṭhahati. Tenāha ‘‘tiriyaṃ pana aparicchinnā’’ti. Imināva gambhīrabhāvena vuttaparimāṇato paraṃ natthīti dīpitaṃ hoti.

229. Haliddīti haliddivaṇṇaṃ adhippetanti āha ‘‘yaṃ kiñci pītakavaṇṇa’’nti. Vaṇṇasaṅkhātaṃ rūpaṃ assa atthīti rūpī, na rūpīti arūpīti āha ‘‘arūpo’’ti. Tenevāha ‘‘sanidassanabhāvapaṭikkhepato’’ti.

230. Pañca yojanasatānīti himavantato samuddaṃ paviṭṭhaṭṭhānavasena vuttaṃ, na anotattadahamukhato. Aññā nadiyo upādāya labbhamānaṃ gambhīrataṃ appameyyaudakatañca gahetvā ‘‘gambhīrā appameyyā’’ti vuttaṃ. Aṭṭhakathāyaṃ pana tiṇukkāya tāpetabbattābhāvadassanaparametanti vuttaṃ ‘‘etena payogenā’’tiādi.

231. Tūlinī viya tūlinīti āha ‘‘simbalitūlalatātūlasamānā’’ti. Sassaranti evaṃpavatto saddo sassarasaddo. Anuravadassanañhetaṃ. Tathā bhabbharasaddo. Sabbametaṃ mettāvihārino cittassa dūsetuṃ asakkuṇeyyabhāvadassanaparaṃ. Ayañhettha saṅkhepattho – yathā mahāpathavī kenaci purisena apathaviṃ kātuṃ na sakkā, yathā ākāse kiñci rūpaṃ paṭṭhapetuṃ na sakkā, yathā gaṅgāya udakaṃ tiṇukkāya tāpetuṃ na sakkā, yathā ca biḷārabhastaṃ thaddhaṃ pharusañca samphassaṃ kātuṃ na sakkā, evamevaṃ mettāya cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya pañca vacanapathe gahetvā āgatapurisena kenaci pariyāyena cittassa aññathattaṃ kātuṃ na sakkāti.

232. Ocarakāti parūpaghātavasena hīnakammakārino. Tenāha ‘‘nīcakammakārakā’’ti. Anadhivāsanenāti akkhamanena. Mayhaṃ ovādakaro na hotīti paramhi anatthakārimhi cittapadosanena āghātuppādanena mama sāsane sammāpaṭipajjamāno nāma na hoti.

233. Aṇunti appakaṃ tanu parittakaṃ. Thūlanti mahantaṃ oḷārikaṃ. Vacanapathassa pana adhippetattā taṃ sāvajjavibhāgena gahetabbanti āha ‘‘appasāvajjaṃ vā mahāsāvajjaṃ vā’’ti. Khantiyā idaṃ bhāriyaṃ na hotīti avocuṃ ‘‘anadhi…pe… passāmā’’ti. Dīgharattanti cirakālaṃ, accantamevāti attho. Accantañca hitasukhaṃ nāma aññādhigamenevāti āha ‘‘arahattena kūṭaṃ gaṇhanto’’ti.

Kakacūpamasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Alagaddūpamasuttavaṇṇanā

234. Bādhayiṃsūti (sārattha. ṭī. pācittiya 3.417) haniṃsu. Taṃtaṃsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho, anatikkamanaṭṭhena tasmiṃ antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyassa vā karaṇasīlāti antarāyikā. Tenāha ‘‘antarāyaṃ karontīti antarāyikā’’ti. Ānantariyadhammāti ānantariyasabhāvacetanādhammā. Tatrāyaṃ vacanattho – cutianantaraphalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttā, tannibbattanena anantarakaraṇasīlā, anantarapayojanāti vā ānantarikā, te eva ānantariyāti vuttā. Kammāni eva antarāyikāti kammantarāyikā. Mokkhasseva antarāyaṃ karoti, na saggassa micchācāralakkhaṇābhāvato. Na hi bhikkhuniyā dhammarakkhitabhāvo atthi. Pākatikabhikkhunīvasena cetaṃ vuttaṃ, ariyāya pana pavattaṃ apāyasaṃvattaniyameva. Nandamāṇavako cettha nidassanaṃ. Ubhinnaṃ samānacchandatāvasena vā asaggantarāyikatā, mokkhantarāyikatā pana mokkhatthapaṭipattiyā vidūsanato, abhibhavitvā pana pavattiyaṃ saggantarāyikatāpi na sakkā nivāretunti. Ahetukadiṭṭhiakiriyadiṭṭhinatthikadiṭṭhiyova niyatabhāvaṃ pattā niyatamicchādiṭṭhidhammā. Paṭisandhidhammāti paṭisandhicittuppādamāha. Paṇḍakādiggahaṇañcettha nidassanamattaṃ sabbāyapi ahetukapaṭisandhiyā vipākantarāyikabhāvato. Yā hi ariye upavadati, sā cetanā ariyūpavādadhammā. Tato paranti khamāpanato upari. Yaṃ panettha vattabbaṃ, taṃ mahāsīhanādassa līnatthapakāsane vuttameva. Yāva bhikkhubhāvaṃ paṭijānāti pārājikaṃ āpanno. Na vuṭṭhāti sesaṃ garukāpattiṃ. Na deseti lahukāpattiṃ.

Ayaṃ bhikkhu ariṭṭho. Rasena rasaṃ saṃsanditvāti anavajjena paccayaparibhuñjanarasena sāvajjaṃ kāmaguṇaparibhogarasaṃ samānetvā. Upanento viyāti bandhanaṃ upanento viya. ‘‘Ghaṭento viyā’’tipi pāṭho. Upasaṃharanto viyāti sadisataṃ upasaṃharanto viya ekantasāvajje anavajjabhāvapakkhepena. Pāpakanti lāmakaṭṭhena duggatisampāpanaṭṭhena ca pāpakaṃ. Setukaraṇavasena mahāsamuddaṃ bandhantena viya. Sabbaññutaññāṇena ‘‘sāvajja’’nti diṭṭhaṃ ‘‘anavajja’’nti gahaṇena tena paṭivirujjhanto. Ekantato anantarāyikanti gahaṇena vesārajjañāṇaṃ paṭibāhanto. Kāmakaṇṭakehi ariyamaggasammāpaṭipatti na upakkilissatīti vadanto ‘‘ariyamagge khāṇukaṇṭakādīni pakkhipanto’’ti vutto. Paṭhamapārājikasikkhāpadasaṅkhāte, ‘‘abrahmacariyaṃ pahāyā’’ti (dī. ni. 1.8, 194) ādidesanāsaṅkhāte ca āṇācakke.

Pucchamānā samanuyuñjanti nāma. Pucchā hi anuyogoti. Tenādhigatāya laddhiyā anuvajjanatthaṃ paccanubhāsanena puna paṭijānāpanaṃ patiṭṭhāpanaṃ, taṃ panassa ādāya samādāpanaṃ viya hotīti āha ‘‘samanugāhanti nāmā’’ti. Tassā pana laddhiyā anuyuñjitāya vuccamānampi kāraṇaṃ kāraṇapatirūpakamevāti tassa pucchanaṃ samanubhāsanaṃ. Anudahanaṭṭhena anupāyapaṭipattiyā sampati āyatiñca anudahanaṭṭhena. Mahābhitāpanaṭṭhena anavaṭṭhitasabhāvatāya. Ittarapaccupaṭṭhānaṭṭhena muhuttaramaṇīyatāya. Tāvakālikaṭṭhena parehi abhibhavanīyatāya. Sabbaṅgapaccaṅgapalibhañjanaṭṭhena chedanabhedanādiadhikaraṇabhāvena. Ugghāṭasadisatāya adhikuṭṭanaṭṭhena. Avaṇe vaṇaṃ uppādetvā anto anupavisanasabhāvatāya vinivijjhanaṭṭhena. Diṭṭhadhammikasamparāyikaanatthanimittatāya sāsaṅkasappaṭibhayaṭṭhena. Diṭṭhithāmenāti tassā diṭṭhiyā thāmagatabhāvena. Diṭṭhiparāmāsenāti diṭṭhisaṅkhātaparāmasanena. Diṭṭhiyeva hi dhammasabhāvaṃ atikkamitvā parato āmasanena parāmāso. Abhinivissāti taṇhābhinivesapubbaṅgamena diṭṭhābhinivesena ‘‘idamevettha tatha’’nti abhinivisitvā. Yasmā hi abhinivesanaṃ tattha abhiniviṭṭhaṃ nāma hoti.Tasmā āha ‘‘adhiṭṭhahitvā’’ti.

235. Natthīti vattukāmopīti attano laddhiṃ niguhetukāmatāya avajānitukāmopi. Sampaṭicchati paṭijānāti. Dve kathāti visaṃvādanakathaṃ sandhāya vadati. Abhūtakathā hi pubbe pavattā bhūtakathāya vasena dve kathāti vuccati.

236. Kassa kho nāmāti iminā satthā ‘‘na mama tuyhaṃ tādisassa atthāya dhammadesanā nāma bhūtapubbā’’ti dasseti. Tenāha ‘‘khattiyassa vā’’tiādi.

Ñāṇamayā usmā etassa atthīti usmī, tathārūpehi paccayehi anusmīkato tasmiṃ attabhāve paṭivedhagabbhoapi usmīkatoti vikatabhāvato paññābījamassa imasmiṃ dhammavinaye api nu atthīti bhagavā bhikkhū pucchati. Te paṭikkhipantā vadanti ṭhānagatena duccaritena ñāṇupahatabhāvaṃ sampassantā. Nittejabhūtoti nittejaṃ bhūto tejohānippatto. Tato eva bhikkhūnampi sammukhā oloketuṃ asamatthatāya pattakkhandho adhomukho. Sahadhammikaṃ kiñci vattuṃ avisahanato appaṭibhāno. Sampattūpaganti sampattiāvahaṃ. Paṭippassambhentoti paṭisedhento.

237. Antarāyakaraladdhiyā sabhāvavibhāvanena parisaṃ sodheti. Nissāreti nīharati avisuddhadiṭṭhitāya. Kassaci buddhānubhāvaṃ ajānantassa. Tassa hi evaṃ bhaveyya ‘‘sahasā kathita’’nti. Na hi kadāci buddhānaṃ sahasā kiriyā nāma atthi. Assāti ‘‘kassacī’’ti vuttabhikkhussa. Sutvāpi tuṇhībhāvaṃ āpajjeyyāti athāpi siyāti sambandho. Taṃ sabbanti ‘‘sace hī’’tiādinā vuttaṃ sabbaṃ parikappanaṃ. Na karissantīti parisāya laddhiṃ sodhetīti sambandho. Laddhiṃ pakāsentoti mahāsāvajjatāvasena pakāsento. Saññāvitakkehīti subhanimittānubyañjanaggāhādivasena pavattehi saññāvitakkehi. Tenāha ‘‘kilesakāmasampayuttehī’’ti. Methunasamācāranti idaṃ adhikāravasena vuttaṃ. Tadaññampi pana – ‘‘apica kho mātugāmassa ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ sādiyatī’’tiādinā (a. ni. 7.50) āgataṃ visabhāgavatthuvisayaṃ āmisaparibhogaṃ. ‘‘Aññatreva kāmehi aññatra kāmasaññāhi aññatra kāmavitakkehi samācarissatī’’ti netaṃ ṭhānaṃ vijjati.

238. Yoniso paccavekkhaṇena natthi ettha chandarāgoti nicchandarāgo, taṃ nicchandarāgaṃ. Kadāci uposathikabhāvena samādinnasīlāpi honti kadāci noti anibaddhasīlānaṃ gahaṭṭhānaṃ. Sīlasamādānabhāvato antarāyakaraṃ. Vatthukāmānaṃ sacchandarāgaparibhogañca. Apaccavekkhaṇena bhikkhūnaṃ āvaraṇakaraṃ. Paccayānaṃ sacchandarāgaparibhogañca. Ayaṃ ariṭṭho duggahitāya pariyattiyā vasena amhe ceva abbhācikkhati, attānañca khanati, bahuñca apuññaṃ pasavatīti evaṃ saññā mā hontūti duggahitāya pariyattiyā dosaṃ dassento āha. Uggaṇhantīti sajjhāyanti ceva vācuggataṃ karontā dhārenti cāti attho.

Suttantiādinā navappabhedampi pariyattidhammaṃ pariyādiyati. Kathaṃ suttaṃ navappabhedaṃ? Sagāthakañhi suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇaṃ, tadubhayavinimuttañca suttaṃ udānādivisesasaññāvirahitaṃ natthi, yaṃ suttaṅgaṃ siyā, maṅgalasuttādīnañca suttaṅgasaṅgaho na siyā gāthābhāvato dhammapadādīnaṃ viya, geyyaṅgasaṅgaho vā siyā sagāthakattā sagāthāvaggassa viya, tathā ubhatovibhaṅgādīsu sagāthakappadesānanti? Vuccate –

Suttanti sāmaññavidhi, visesavidhayo pare;

Sanimittā nirūḷhattā, sahatāññena naññato. (dī. ni. ṭī. 1.nidānakathāvaṇṇanā; a. ni. ṭī. 2.4.6; sārattha. ṭī. 1.bāhiranidānakathā);

Sabbassapi hi buddhavacanassa suttanti ayaṃ sāmaññavidhi. Tenevāha āyasmā mahākaccāno nettiyaṃ (netti. 1.saṅgahavāra) ‘‘navavidhasuttantapariyeṭṭhī’’ti. ‘‘Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ (pāci. 655, 1242), sakavāde pañca suttasatānī’’ti (dha. sa. aṭṭha. nidānakathā; kathā. aṭṭha. nidānakathā) evamādi ca etassa atthassa sādhakaṃ. Tadekadesesu pana geyyādayo visesavidhayo tena tena nimittena patiṭṭhitā. Tathā hi geyyassa sagāthakattaṃ tabbhāvanimittaṃ. Lokepi hi sasilokaṃ sagāthakaṃ vā cuṇṇiyaganthaṃ ‘‘geyya’’nti vadanti. Gāthāvirahe pana sati pucchaṃ katvā vissajjanabhāvo veyyākaraṇassa tabbhāvanimittaṃ. Pucchāvissajjanañhi ‘‘byākaraṇa’’nti vuccati, byākaraṇameva veyyākaraṇaṃ.

Evaṃ sante sagāthakādīnampi pucchaṃ katvā vissajjanavasena pavattānaṃ veyyākaraṇabhāvo āpajjatīti? Nāpajjati geyyādisaññānaṃ anokāsabhāvato, ‘‘gāthāvirahe satī’’ti visesitattā ca. Tathā hi dhammapadādīsu kevalaṃ gāthābandhesu, sagāthakattepi somanassañāṇamayikagāthāyuttesu, ‘‘vuttañheta’’nti (itivu. 1) ādivacanasambandhesu, abbhutadhammapaṭisaṃyuttesu ca suttavisesesu yathākkamaṃ gāthā-udāna-itivuttaka-abbhutadhamma-saññā patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu cariyānubhāvappakāsakesu jātakasaññā, satipi pañhavissajjanabhāve sagāthakatte ca kesuci suttantesu vedassa labhāpanato vedallasaññā patiṭṭhitāti evaṃ tena tena sagāthakattādinā nimittena tesu tesu suttavisesesu geyyādisaññā patiṭṭhitāti visesavidhayo suttaṅgato pare geyyādayo. Yaṃ panettha geyyaṅgādinimittarahitaṃ, taṃ suttaṅgaṃ visesasaññāparihārena sāmaññasaññāya pavattanatoti. Nanu ca sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇanti suttaṅgaṃ na sambhavatīti codanā tadavatthā evāti? Na tadavatthā sodhitattā. Sodhitañhi pubbe ‘‘gāthāvirahe sati pucchāvissajjanabhāvo veyyākaraṇassa tabbhāvanimitta’’nti.

Yañca vuttaṃ ‘‘gāthābhāvato maṅgalasuttādīnaṃ suttaṅgasaṅgaho na siyā’’ti (khu. pā. 5.1; su. ni. 261), taṃ na, niruḷhattā. Niruḷho hi maṅgalasuttādīnaṃ suttabhāvo. Na hi tāni dhammapadabuddhavaṃsādayo viya gāthābhāvena paññātāni, kintu suttabhāveneva. Teneva hi aṭṭhakathāyaṃ ‘‘suttanāmaka’’nti nāmaggahaṇaṃ kataṃ. Yaṃ pana vuttaṃ ‘‘sagāthakattā geyyaṅgasaṅgaho siyā’’ti, tadapi natthi, yasmā sahatāññena. Saha gāthāhīti hi sagāthakaṃ, sahabhāvo ca nāma atthato aññena hoti, na ca maṅgalasuttādīsu gāthāvinimutto koci suttapadeso atthi, yo ‘‘saha gāthāhī’’ti vucceyya, na ca samudāyo nāma koci atthi. Yadapi vuttaṃ ‘‘ubhatovibhaṅgādīsu sagāthakappadesānaṃ geyyaṅgasaṅgaho siyā’’ti, tadapi na aññato. Aññā eva hi tā gāthā jātakādipariyāpannattā, ato na tāhi ubhatovibhaṅgādīnaṃ geyyaṅgabhāvoti. Evaṃ suttādīnaṃ aṅgānaṃ aññamaññasaṅkarābhāvo veditabbo.

Atthatthanti atthabhūtaṃ yathābhūtaṃ atthaṃ. Anatthampi keci vipallāsavasena ‘‘attho’’ti gaṇhantīti ‘‘atthattha’’nti visesetvā vuttaṃ. Kāraṇatthanti kāraṇabhūtaṃ atthaṃ, sīlaṃ samādhissa kāraṇaṃ, samādhi vipassanāyāti evaṃ tassa tassa kāraṇabhūtaṃ atthaṃ. Tenāha ‘‘imasmiṃ ṭhāne sīla’’ntiādi. Tenetaṃ dasseti – imasmiṃ ṭhāne sīlaṃ kathitaṃ, tañca yāvadeva samādhatthaṃ, samādhi vipassanattho, vipassanā maggatthā, maggo phalattho, vaṭṭaṃ kathitaṃ yāvadeva vivaṭṭādhigamatthanti jānituṃ na sakkontīti. Evaṃ pāḷiyaṃ ‘‘attha’’nti iminā bhāsitatthapayojanatthānaṃ gahitatā veditabbā. Na pariggaṇhantīti na vicārenti, nijjhānapaññākkhamā na honti, nijjhāyitvā paññāya rocetvā gahetabbā na hontīti adhippāyo. Iti evaṃ etāya pariyattiyā vādappamokkhānisaṃsā attano upari parehi āropitavādassa niggahassa mokkhapayojanā hutvā dhammaṃ pariyāpuṇanti. Vādappamokkho vā nindāpamokkho. Yassa cāti yassa ca sīlādipūraṇena pattabbassa, maggassa vā tadadhigamena pattabbassa, phalassa vā tadadhigamena pattabbassa, anupādāvimokkhassa vā atthāya. Dhammaṃ pariyāpuṇanti, ñāyena pariyāpuṇantīti adhippāyo. Nānubhonti na vindanti. Tesaṃ te dhammā duggahitā upārambhamānadappamakkhapaḷāsādihetubhāvena dīgharattaṃ ahitāya dukkhāya saṃvattanti.

239. Alaṃ pariyatto gado assāti alagaddo anunāsikalopaṃ da-kārāgamañca katvā. Vaṭṭadukkhakantārato nittharaṇatthāya pariyatti nittharaṇapariyatti. Bhaṇḍāgāre niyutto bhaṇḍāgāriko, bhaṇḍāgāriko viya bhaṇḍāgāriko, dhammaratanānupālako. Aññaṃ atthaṃ anapekkhitvā bhaṇḍāgārikasseva sato pariyatti bhaṇḍāgārikapariyatti. ‘‘Vaṃsānurakkhakovā’’ti avadhāraṇaṃ sīhāvalokanañāyena tantidhārakova paveṇipālakovāti purimapadadvayepi yojetabbaṃ.

Yadi tantidhāraṇādiatthaṃ buddhavacanassa pariyāpuṇanaṃ bhaṇḍāgārikapariyatti, kasmā ‘‘khīṇāsavassā’’ti visesetvā vuttaṃ, nanu ekaccassa puthujjanassapi ayaṃ nayo labbhatīti anuyogaṃ sandhāyāha ‘‘yo panā’’tiādi. Attano ṭhāneti nittharaṇaṭṭhāne. Kāmaṃ puthujjano ‘‘paveṇiṃ pālessāmī’’ti ajjhāsayena pariyāpuṇāti. Attano pana bhavakantārato anittiṇṇattā tassa sā pariyatti nittharaṇapariyatti eva nāma hotīti adhippāyo. Tenāha ‘‘puthujjanassā’’tiādi.

Nijjhānaṃ khamantīti nijjhānapaññaṃ khamanti. Tattha tattha āgate sīlādidhamme nijjhāyitvā paññāya rocetvā yāthāvato gahetabbā honti. Tenāha ‘‘idha sīla’’ntiādi. Na kevalaṃ suggahitaṃ pariyattiṃ nissāya maggabhāvanāphalasacchikiriyā, paravādaniggahasakavādapatiṭṭhāpanādīnipi ijjhantīti dassetuṃ ‘‘paravāde’’tiādi vuttaṃ. Tenāha ‘‘uppannaṃ parappavādaṃ sahadhammena suniggahaṃ niggahitvā’’tiādi (dī. ni. 2.268). Icchiticchitaṭṭhānanti diṭṭhiviniveṭhanādivasena icchitaṃ icchitaṃ pāḷipadesaṃ. Mocetunti apanetuṃ. Ahitāya dukkhāya asaṃvattanampi tadabhāve uppajjanakahitasukhassa kāraṇameva tasmiṃ sati bhāvatoti. Suggahitaalagaddassapi hitāya sukhāya saṃvattanatā daṭṭhabbā.

240. Uttaranti etenāti uttaro, sinanti bandhantīti setu, uttaro ca so setu cāti uttarasetu. Kūlaṃ paratīraṃ vahati pāpetīti kullaṃ. Kalāpaṃ katvā baddhoti veḷunaḷādīhi kalāpavasena baddho. Aṇunti idaṃ aṭṭhasamāpattiārammaṇaṃ saññojanaṃ sandhāya vadati. Thūlanti itaraṃ. Diṭṭhinti yathābhūtadassanaṃ, vipassananti attho. Evaṃ parisuddhaṃ evaṃ pariyodātanti tebhūmakesu dhammesu ñātaṃ ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti, evaṃ taṇhādiṭṭhisaṃkilesābhāvena sabbaso visuddhaṃ, parisuddhattā eva pariyodātaṃ. Na allīyethāti nikantivasena na nissayetha. Na kelāyethāti na mamāyetha. Na dhanāyethāti dhanaṃ drabyaṃ na kayirātha. Ubhayatthāti samathe vipassanāya ca.

Asaddhammetiādīsu asataṃ hīnajjhāsayānaṃ dhammoti asaddhammo. Gāmavāsīnaṃ dhammoti gāmadhammo. Kilesānaṃ vassanasabhāvatāya vasaladhammo. Kilesehi dūsitattā thūlattā ca duṭṭhullo. Udakasuddhipariyosānatāya odakantiko. ‘‘Dhammāpi vo pahātabbā’’ti imināpi ovādena bhikkhū uddissa kathentopi ariṭṭhaṃyeva niggaṇhāti.

241. Tividhaggāhavasenāti taṇhāmānadiṭṭhiggāhavasena. Yadi evaṃ ‘‘ahaṃ mamāti gaṇhātī’’ti gāhadvayameva kasmā vuttanti? Nayidamevaṃ tatthāpi gāhattayasseva vuttattā. ‘‘Aha’’nti hi iminā mānadiṭṭhiggāhā vuttā ‘‘ahamasmī’’ti gāhasāmaññato. Diṭṭhipi diṭṭhiṭṭhānaṃ purimuppannāya diṭṭhiyā uttaradiṭṭhiyā sakkāyadiṭṭhiyā sassatadiṭṭhiyā ca kāraṇabhāvato. Ārammaṇaṃ pañca khandhā, rūpārammaṇādīni ca. Diṭṭhiyā paccayo avijjā-phassa-saññā-vitakka-ayonisomanasikāra-pāpamittaparatoghosādiko diṭṭhiyā upanissayādipaccayo. Vuttañhetaṃ paṭisambhidāyaṃ (paṭi. ma. 1.124)‘‘katamāni aṭṭha diṭṭhiṭṭhānāni avijjāpi phassopi saññāpi vitakkopi ayonisomanasikāropi pāpamittopi paratoghosopi diṭṭhiṭṭhāna’’ntiādi. Rūpārammaṇāti ruppanasabhāvadhammārammaṇā. Rūpaṃ pana attāti na vattabbaṃ idha ‘‘rūpaṃ attato samanupassatī’’ti (saṃ. ni. 3.81, 345) imassa gāhassa anadhippetattā. So hi ‘‘yampi taṃ diṭṭhiṭṭhāna’’ntiādinā parato vuccati. Idha pana ‘‘rūpavantaṃ attānaṃ samanupassati, attani rūpaṃ, rūpasmiṃ attāna’’nti ime tayo gāhā adhippetāti keci, tadayuttaṃ. Yasmā rūpaṃ attā na hoti, attaggāhassa pana ālambanaṃ hoti, attasabhāveyeva vā rūpādidhamme ārabbha attadiṭṭhi uppajjati, na attānaṃ tassa paramatthato anupalabbhanato, tasmā rūpādiārammaṇāva attadiṭṭhīti katvā vuttaṃ, rūpaṃ pana ‘‘attā’’ti na vattabbanti ayamettha attho. ‘‘Yampi taṃ diṭṭhiṭṭhāna’’ntiādinā pana vipassanāpaṭivipassanā viya diṭṭhianupassanā nāma dassitā.

Gandharasaphoṭṭhabbāyatanānaṃ sampattagāhindriyavisayatāya patvā gahetabbatā. Tañhi tassa attano visayaṃ paribhutvā sambandhaṃ hutvā gaṇhāti. Avasesāni sattāyatanāni viññātaṃ nāma manasā viññātabbato. Aññathā itaresampi viññātatā siyā. Pattanti adhigataṃ. Pariyesitanti gavesitaṃ. Anuvicaritanti cintitaṃ. Tenāha ‘‘manasā’’ti. Ettha ca pattapariyesanānaṃ apaṭikkhepassa, visuṃ, ekajjhaṃ paṭikkhepassa ca vasena catukkoṭikaṃ dassetvā pattapariyesitehi anuvicaritassa bhedaṃ dassetuṃ ‘‘lokasmiñhī’’tiādi vuttaṃ. Pariyesitvā pattaṃ paṭhamaṃ cetasā pacchā kāyena pattattā pattaṃ nāma. Pariyesitvā nopattaṃ pariyesitaṃ nāma kevalaṃ pariyesitabhāvato. Apariyesitvā pattañca nopattañca manasā anuvicaritabbato manasānuvicaritaṃ nāma.

Ayañca vikappo ākulo viyāti ‘‘atha vā’’tiādi vuttaṃ. Pattaṭṭhenāti pattabhāvena pattatāsāmaññena. Apariyesitvā nopattaṃ manasānuvicaritaṃ nāma pattiyā pariyesanāya ca abhāvato. Sabbaṃ vā etanti ‘‘pariyesitvā pattampī’’tiādinā vuttaṃ catubbidhampi. Imināti ‘‘yampi taṃ diṭṭhiṭṭhānaṃ’’tiādivacanena. Viññāṇārammaṇā taṇhāmānadiṭṭhiyo kathitā pārisesañāyena. Evaṃ pārisesañāyapariggahe kiṃ payojananti āha ‘‘desanāvilāsenā’’tiādi. Yesaṃ vineyyānaṃ desetabbadhammassa sarūpaṃ anāmasitvā ārammaṇakicca-sampayuttadhamma-phalavisesādi-pakārantaravibhāvanena paṭivedho hoti, tesaṃ tappakārabhedehi dhammehi, yesaṃ pana yena ekeneva pakārena sarūpeneva vā vibhāvane kate paṭivedho hoti, tesaṃ taṃ vatvā dhammissarattā tadaññaṃ niravasesākāravibhāvanañca desanāvilāso. Tenāha ‘‘diṭṭhādiārammaṇavasena viññāṇaṃ dassita’’nti.

Diṭṭhiṭṭhānanti diṭṭhi eva diṭṭhiṭṭhānaṃ, taṃ heṭṭhā vuttanayameva. Yaṃ rūpaṃ esā diṭṭhi ‘‘loko ca attā cā’’ti gaṇhāti. Taṃ rūpaṃ sandhāya ‘‘so loko so attā’’ti vacanaṃ vuttanti yojanā. So pecca bhavissāmīti uddhamāghātanikavādavasenāyaṃ diṭṭhīti āha ‘‘so ahaṃ paralokaṃ gantvā nicco bhavissāmī’’tiādi. Dhuvoti thiro. Sassatoti sabbadābhāvī. Avipariṇāmadhammoti jarāya maraṇena ca avipariṇāmetabbasabhāvo, nibbikāroti attho. Tampi dassananti tampi tathāvuttaṃ diṭṭhidassanaṃ attānaṃ viya taṇhādiṭṭhiggāhavisesena gaṇhāti. Tenāha ‘‘etaṃ mamā’’tiādi. Diṭṭhārammaṇāti diṭṭhivisayā. Kathaṃ pana diṭṭhi diṭṭhivisayā hotīti āha ‘‘vipassanāyā’’tiādi. Paṭivipassanākāleti yamakato sammasanādikālaṃ sandhāyāha. Tattha akkharacintakānaṃ sadde viya, vedajjhāyīnaṃ vedasatthe viya ca diṭṭhiyaṃ diṭṭhigatikānaṃ diṭṭhiggāhappavatti daṭṭhabbā.

Samanupassatīti padassa ca tasso samanupassanā atthoti yojanā. Tena samanupassanā nāma catubbidhāti dasseti. Tattha ñāṇaṃ tāva samavisamaṃ sammā yāthāvato anupassatīti samanupassanā. Itarā pana saṃkilesavasena anu anu passantīti samanupassanā. Yadi evaṃ hotu tāva diṭṭhisamanupassanā micchādassanabhāvato, kathaṃ taṇhāmānāti? Taṇhāyapi sattānaṃ pāpakaraṇe upāyadassanavasena paññāpatirūpikā pavatti labbhateva, yāya vañcananikatisāciyogā sambhavanti. Mānopi seyyādinā dassanavaseneva tathā attānaṃ ūhatīti taṇhāmānānaṃ samanupassanāpatirūpikā pavatti labbhatīti daṭṭhabbaṃ. Avijjamāneti ‘‘etaṃ mamā’’ti evaṃ gahetabbe taṇhāvatthusmiṃ ajjhattakhandhapañcake anupalabbhamāne vinaṭṭhe. Na paritassati bhayaparittāsataṇhāparittāsānaṃ maggena samugghātitattā.

242. Catūhi kāraṇehīti ‘‘asati na paritassatī’’ti vuttampi itarehi tīhi saha gahetvā vuttaṃ. Catūhi kāraṇehīti catukkoṭikasuññatākathanassa kāraṇehi. Bahiddhā asatīti bāhire vatthusmiṃ avijjamāne. Sā panassa avijjamānatā laddhavināsena vā aladdhālābhena vāti pāḷiyaṃ – ‘‘ahu vata me, taṃ vata me natthi, siyā vata me, taṃ vatāhaṃ na labhāmī’’ti vuttanti tadubhayaṃ parikkhāravasena vibhajitvā tattha paritassanaṃ dassetuṃ ‘‘bahiddhā parikkhāravināse’’tiādi vuttaṃ. Tattha yānaṃ ‘‘ratho vayha’’nti evamādi. Vāhanaṃ hatthiassādi.

Yehi kilesehīti yehi asantapatthanādīhi kilesehi. Evaṃ bhaveyyāti evaṃ ‘‘ahu vata me’’tiādinā codanādi bhaveyya. Diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānanti ettha aparāparaṃ pavattāsu diṭṭhīsu yā parato uppannā diṭṭhiyo, tāsaṃ purimuppannā diṭṭhiyo kāraṇaṭṭhena diṭṭhiṭṭhānāni. Adhikaraṇaṭṭhena diṭṭhādhiṭṭhānāni, pariyuṭṭhānappattiyā sabbāpi diṭṭhipariyuṭṭhānāni. ‘‘Idameva saccaṃ moghamañña’’nti (ma. ni. 2.202, 427; 3.27-29; udā. 55; mahāni. 20; netti. 59) pavattiyā abhinivesā. Appahīnabhāvena santāne sayantīti anusayāti evaṃ diṭṭhiṭṭhānādīnaṃ padānaṃ vibhāgo veditabbo. Taṇhādīhi kampaniyatāya sabbasaṅkhārāva iñjitānīti sabbasaṅkhāraiñjitāni. Sesapadadvayepi eseva nayo. Upadhīyati ettha dukkhanti upadhi, khandhāva upadhi khandhūpadhi. Esa nayo sesesupi. Tadeva ca āgamma taṇhā khīyati virajjati nirujjhatīti yojanā. Ucchijjissāmi nāmassūtiādīsu nipātamattaṃ, saṃsaye vā. Tāsoti attaniyābhāvaṃ paṭicca taṇhāparittāso ceva bhayaparittāso ca. Tenāha ‘‘tāso heso’’tiādi. No cassaṃ, no ca me siyāti ‘‘aha’’nti kira koci no cassaṃ, ‘‘me’’ti ca kiñci no siyāti. Tāsappatīkāradassanañhetaṃ.

243. Ettāvatāti ‘‘evaṃ vutte’’tiādinā, pucchānusandhivasena pavattāya ‘‘chayimāni, bhikkhave, diṭṭhiṭṭhānānī’’tiādinā (ma. ni. 1.241) vā. Sāpi hi ajjhattakhandhavināse paritassanakaṃ dassetvā aparitassanakaṃ dassentī pavattāti tassanakassa suññatādassanaṃ akiccasādhakampi suññatādassanamevāti imesaṃ vasena ‘‘catukkoṭikā suññatā kathitā’’ti vuttaṃ. Bahiddhā parikkhāranti bāhiraṃ saviññāṇakaṃ aviññāṇakañca sattopakaraṇaṃ. Tañhi jīvitavuttiyā parikkhārakaṭṭhena ‘‘parikkhāro’’ti vuttaṃ. Pariggahaṃ nāma katvāti ‘‘mama ida’’nti pariggahetabbatāya pariggahitaṃ nāma katvā. Sabbopi diṭṭhiggāho ‘‘attā nicco dhuvo sassato, attā ucchijjati vinassatī’’tiādinā attadiṭṭhisannissayoyevāti vuttaṃ ‘‘sakkāyadiṭṭhipamukhā dvāsaṭṭhidiṭṭhiyo’’ti. Ayāthāvaggāhinā abhinivesanapaññāpanānaṃ upatthambhabhāvato diṭṭhi eva nissayoti diṭṭhinissayo. Pariggaṇheyyāti niccādivisesayuttaṃ katvā pariggaṇheyya. Kimevaṃ pariggahetuṃ sakkuṇeyya? Sabbatthāti ‘‘taṃ, bhikkhave, attavādupādānaṃ upādiyetha, taṃ, bhikkhave, diṭṭhinissayaṃ nissayethā’’ti etesupi.

244. Attani vā satīti yassa attano santakabhāvena kiñci attaniyanti vucceyya, tasmiṃ attani sati, so eva pana attā paramatthato natthīti adhippāyo. Sakkā hi vattuṃ bāhirakaparikappito attā ‘‘paramattho’’ti? Siyā khandhapañcakaṃ ñeyyasabhāvattā yathā taṃ ghaṭo, yadi pana tadaññaṃ nāma kiñci abhavissa, na taṃ niyamato viparītaṃ siyāti? Na ca so paramatthato atthi pamāṇehi anupalabbhamānattā turaṅgamavisāṇaṃ viyāti. Attaniye vā parikkhāre satīti ‘‘idaṃ nāma attano santaka’’nti tassa kiñcanabhāvena nicchite kismiñci vatthusmiṃ sati. Attano idanti hi attaniyanti. Ahanti satīti ‘‘ahaṃ nāmāya’’nti ahaṃkāravatthubhūte paramatthato niddhāritasarūpe kismiñci sati tassa santakabhāvena mamāti kiñci gahetuṃ yuttaṃ bhaveyya. Mamāti sati ‘‘aha’’nti etthāpi eseva nayo. Iti paramatthato attano anupalabbhamānattā attaniyaṃ kiñci paramatthato natthevāti sabbasaṅkhārānaṃ anattatāya anattaniyataṃ, anattaniyatāya ca anattakataṃ dasseti. Bhūtatoti bhūtatthato. Tathatoti tathasabhāvato. Thiratoti ṭhitasabhāvato nibbikārato.

Yasmā hutvā na hotīti yasmā pubbe asantaṃ paccayasamavāyena hutvā uppajjitvā puna bhaṅgupagamena na hoti, tasmā na niccanti aniccaṃ, adhuvanti attho. Tato eva uppādavayavattitoti uppajjanavasena nirujjhanavasena ca pavattanato. Sabhāvavigamo idha vipariṇāmo, khaṇikatā tāvakālikatā, niccasabhāvābhāvo eva niccapaṭikkhepo. Aniccadhammā hi teneva attano aniccabhāvena atthato niccataṃ paṭikkhipanti nāma. Tathā hi vuttaṃ ‘‘na niccanti anicca’’nti. Uppādajarābhaṅgavasena rūpassa nirantarabādhatāti paṭipīḷanākārenassa dukkhatā. Santāpo dukkhadukkhatādivasena santāpanaṃ paridahanaṃ, tato evassa dussahatāya dukkhamatā. Tissannaṃ dukkhatānaṃ saṃsāradukkhassa ca adhiṭṭhānatāya dukkhavatthukatā. Sukhasabhāvābhāvo eva sukhapaṭikkhepo. Vipariṇāmadhammanti jarāya maraṇena ca vipariṇamanasabhāvaṃ. Yasmā idaṃ rūpaṃ paccayasamavāyena uppādaṃ, uppādānantaraṃ jaraṃ patvā avassameva bhijjati, bhinnañca bhinnameva, nāssa kassaci saṅkamoti bhavantarānupagamanasaṅkhātena saṅkamābhāvena vipariṇāmadhammataṃ pākaṭaṃ kātuṃ ‘‘bhavasaṅkanti upagamanasabhāva’’nti vuttaṃ. Pakatibhāvavijahanaṃ sabhāvavigamo nirujjhanameva. Nti aniccaṃ dukkhaṃ vipariṇāmadhammaṃ rūpaṃ. Imināti ‘‘no hetaṃ, bhante’’ti rūpassa taṇhādiggāhānaṃ vatthubhāvapaṭikkhepena. Rūpañhi uppannaṃ ṭhitiṃ mā pāpuṇātu, ṭhitippattaṃ mā jīratu, jarappattaṃ mā bhijjatu, udayabbayehi mā kilamiyatūti na ettha kassaci vasībhāvo atthi, svāyamassa avasavattanaṭṭho anattatāsallakkhaṇassa kāraṇaṃ hotīti āha ‘‘avasavattanākārena rūpaṃ, bhante, anattāti paṭijānantī’’ti. Nivāsikārakavedakaadhiṭṭhāyakavirahena tato suññatā suññaṭṭho, sāmibhūtassa kassaci abhāvo assāmikaṭṭho, yathāvuttavasavattibhāvābhāvo anissaraṭṭho, paraparikappitaattasabhāvābhāvo eva attapaṭikkhepaṭṭho.

Yasmā aniccalakkhaṇena viya dukkhalakkhaṇaṃ, tadubhayena anattalakkhaṇaṃ suviññāpayaṃ, na kevalaṃ, tasmā tadubhayenettha anattalakkhaṇavibhāvanaṃ katanti dassento ‘‘bhagavā hī’’tiādimāha. Tattha aniccavasenāti aniccatāvasena. Dukkhavasenāti dukkhatāvasena. Na upapajjatīti na yujjati. Tameva ayujjamānataṃ dassetuṃ ‘‘cakkhussa uppādopī’’tiādi vuttaṃ. Yasmā attavādī attānaṃ niccaṃ paññapeti, cakkhuṃ pana aniccaṃ, tasmā cakkhu viya attāpi anicco āpanno. Tenāha ‘‘yassa kho panā’’tiādi. Tattha vetīti vigacchati nirujjhati. Iti cakkhu anattāti cakkhussa udayabbayavantatāya aniccatā, attano ca attavādinā aniccatāya anicchitattā cakkhu anattā.

Kāmaṃ anattalakkhaṇasutte (saṃ. ni. 3.59; mahāva. 20) – ‘‘yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattatī’’ti rūpassa anattatāya dukkhatā vibhāvitā viya dissati, tathāpi ‘‘yasmā rūpaṃ ābādhāya saṃvattati, tasmā anattā’’ti pākaṭatāya sābādhatāya rūpassa attasārābhāvo vibhāvito, tato eva ca ‘‘na labbhati rūpe evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’’ti rūpe kassaci anissaratā, tassa ca avasavattanākāro dassitoti āha ‘‘dukkhavasena anattataṃ dassetī’’ti. Yadaniccaṃ taṃ dukkhanti yaṃ vatthu aniccaṃ, taṃ dukkhaṃ udayabbayapaṭipīḷitattā, yaṃ pana niccaṃ tadabhāvato, taṃ sukhaṃ yathā taṃ nibbānanti adhippāyo. Yaṃ tanti kāraṇaniddesovāyaṃ, yasmā rūpaṃ aniccaṃ, taṃ tasmāti attho. Yaṃ dukkhaṃ tadanattāti ettha vuttanayeneva attho veditabbo. Aniccanti iminā ghaṭādi viya paccayuppannattā rūpaṃ aniccanti imamatthaṃ dasseti. Imināva nayena ‘‘anattā’’ti vattuṃ labbhamānepi ‘‘anattā’’ti vattā nāma natthi. Evaṃ dukkhanti vadantīti etthāpi yathārahaṃ vattabbaṃ ‘‘akkhisūlādivikārappattakāle viya paccayuppannattā dukkhaṃ rūpa’’ntiādinā. Duddasaṃ duppaññāpanaṃ. Tathā hi sarabhaṅgādayopi satthāro nāddasaṃsu, kuto paññāpanā. Tayidaṃ anattalakkhaṇaṃ.

Tasmātihātiādinā tiyaddhagatarūpaṃ lakkhaṇattayaṃ āropetvā vuttanti āha ‘‘etarahi aññadāpī’’ti. Taṃ pana yādisaṃ tādisampi tathā vuttanti ajjhattādivisesopi vattabbo. Pi-saddena vā tassāpi saṅgaho daṭṭhabbo.

245. Ukkaṇṭhatīti nābhiramati. Aññattha ‘‘nibbidā’’ti balavavipassanā vuccati, sānulomā pana saṅkhārupekkhā ‘‘vuṭṭhānagāminī’’ti, sā idha kathaṃ nibbidā nāma jātāti āha ‘‘vuṭṭhānagāminivipassanāya hī’’tiādi. Iminā sikhāpattanibbedatāya vuṭṭhānagāminī idha nibbidānāmena vuttāti dasseti.

‘‘So anupubbena saññaggaṃ phusatī’’ti (dī. ni. 1.414, 415) vatvā ‘‘saññā kho poṭṭhapāda paṭhamaṃ uppajjati, pacchā ñāṇa’’nti (dī. ni. 1.416) vuttattā saññagganti vuttā lokiyāsu pahānasaññāsu sikhāpattabhāvato. Dhammaṭṭhitiñāṇanti vuttā idappaccayatādassanassa matthakappattīti katvā. Tato parañhi asaṅkhatārammaṇaṃ ñāṇaṃ hoti. Tenāha – ‘‘pubbe kho susima dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇa’’nti (saṃ. ni. 2.70). Pārisuddhipadhāniyaṅganti vuttā maggādhigamassa paripanthabhūtasabbasaṃkilesavisuddhi padhānikassa yogino, padhānabhāvanāya vā jātaṃ aṅganti katvā. Paṭipadāñāṇadassanavisuddhīti vuttā paramukkaṃsagatapaṭipadāñāṇadassanavisuddhibhāvato. Atammayatanti ettha tammayatā nāma taṇhā, kāmataṇhādīsu tāya tāya nibbattattā tammayaṃ nāma tebhūmikappavattaṃ, tassa bhāvoti katvā. Tassā taṇhāya pariyādānato vuṭṭhānagāminivipassanā atammayatāti vuccati. Nissāyāti taṃ atammayataṃ paccayaṃ katvā. Āgammāti tasseva vevacanaṃ. Nānattāti nānāsabhāvā bahū anekappakārā. Nānattasitāti nānārammaṇanissitā rūpādivisayā. Ekattāti ekasabhāvā. Ekattasitāti ekaṃyeva ārammaṇaṃ nissitā. Taṃ nissāyāti taṃ ekattasitaṃ upekkhaṃ paccayaṃ katvā. Etissāti etissā upekkhāya. Pahānaṃ hotīti aññāṇupekkhato pabhuti sabbaṃ upekkhaṃ pajahitvā ṭhitassa ‘‘atammayatā’’ti vuttāya vuṭṭhānagāminivipassanāya arūpāvacarasamāpattiupekkhāya vipassanupekkhāya ca pahānaṃ hotīti pariyādānanti vuttāti. Sabbasaṅkhāragatassa muñcitukamyatāpaṭisaṅkhānassa sikhāpattabhāvato vuṭṭhānagāminī muñcitukamyatā paṭisaṅkhānanti ca vuttā. Mudumajjhādivasena pavattiākāramattaṃ, atthato ekatthā muñcitukamyatādayo, byañjanameva nānaṃ. Dvīhi nāmehīti gotrabhu, vodānanti imehi dvīhi nāmehi.

Virāgoti maggo, accantameva virajjati etenāti virāgo, tena. Maggena hetubhūtena. Vimuccatīti paṭippassaddhivimuttivasena vimuccati. Tenāha ‘‘phalaṃ kathita’’nti.

Mahākhīṇāsavoti pasaṃsāvacanaṃ yathā ‘‘mahārājā’’ti. Tathā hi taṃ pasaṃsanto satthā ‘‘ayaṃ vuccati, bhikkhave, bhikkhu ukkhittapaligho itipī’’tiādimāhāti. Tadatthaṃ vivarituṃ ‘‘idāni tassā’’tiādi vuttaṃ. Yathābhūtehīti yāthāvato bhūtehi. Durukkhipanaṭṭhenāti pacurajanehi ukkhipituṃ asakkuṇeyyabhāvena. Nibbānanagarappavese vibandhanena paligho viyāti palighoti vuccati. Matthakacchinno tālo pattaphalādīnaṃ anaṅgato tālāvatthu asive ‘‘sivā’’ti samaññā viya. Tenāha ‘‘sīsacchinnatālo viya katā’’ti. Punabbhavassa karaṇasīlo, punabbhavaṃ vā phalaṃ arahatīti ponobhaviko. Evaṃbhūto pana punabbhavaṃ deti nāmāti āha ‘‘punabbhavadāyako’’ti. Punabbhavakhandhānaṃ paccayoti iminā jātisaṃsāroti phalūpacārena kāraṇaṃ vuttanti dasseti. Parikkhāti vuccati santānassa parikkhipanato. Saṃkiṇṇattāti sabbaso kiṇṇattā vināsitattā. Gabbhīrānugataṭṭhenāti gambhīraṃ anupaviṭṭhaṭṭhena. Luñcitvāti uddharitvā. Etānīti kāmarāgasaññojanādīni. Aggaḷāti vuccanti avadhāraṇaṭṭhena. Aggamaggena patito mānaddhajo etassāti patitamānaddhajo. Itarabhāroropanassa purimapadehi pakāsitattā ‘‘mānabhārasseva oropitattā pannabhāroti adhippeto’’ti vuttaṃ. Mānasaṃyogeneva visaṃyuttattāti etthāpi eseva nayo. Pañcapi khandhe avisesato asmīti gahetvā pavattamāno ‘‘asmimāno’’ti adhippetoti vuttaṃ ‘‘rūpe asmīti māno’’tiādi.

Nagaradvārassa parissayapaṭibāhanatthañceva sobhanatthañca ubhosu passesu esikatthambhe nikhaṇitvā ṭhapentīti āha ‘‘nagaradvāre ussāpite esikatthambhe’’ti. Pākāraviddhaṃsaneneva parikkhāya bhūmisamakaraṇaṃ hotīti āha ‘‘pākāraṃ bhindanto parikkhaṃ saṃkiritvā’’ti. Evantiādi upamāsaṃsandanaṃ. Santo saṃvijjamāno kāyo dhammasamūhoti sakkāyo, upādānakkhandhapañcakaṃ. Dvattiṃsa kammakāraṇā dukkhakkhandhe āgatā. Akkhirogasīsarogādayo aṭṭhanavuti rogā. Rājabhayādīni pañcavīsati mahābhayāni.

246. Anadhigamanīyaviññāṇatanti ‘‘idaṃ nāma nissāya iminā nāma ākārena pavattatī’’ti evaṃ duviññeyyacittataṃ. Anvesanti paccatte ekavacananti āha ‘‘anvesanto’’ti. Sattopi tathāgatoti vuccati ‘‘tathāgato paraṃ maraṇā’’tiādīsu (dī. ni. 1.65) viya. Satto hi yatheko kammakilesehi itthattaṃ āgato, tathā aparopi āgatoti ‘‘tathāgato’’ti vuccati. Uttamapuggaloti bhagavantaṃ sandhāya vadati. Khīṇāsavopīti yo koci khīṇāsavopi ‘‘tathāgato’’ti adhippeto. Sopi hi yatheko catūsu satipaṭṭhānesu sūpaṭṭhitacitto satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ arahattaṃ āgato adhigato, tathā aparopi āgatoti ‘‘tathāgato’’ti vuccati. Asaṃvijjamānoti paramatthato anupalabbhanīyo. Avindeyyoti na vinditabbo, duviññeyyoti attho.

Tathāgato satto puggaloti na paññapemi paramatthato sattasseva abhāvatoti adhippāyo. Kiṃ paññapessāmi paññattiupādānassapi dharamānakassa abhāvato. ‘‘Anuppādo khemaṃ, anuppatti khema’’ntiādinā asaṅkhatāya dhātuyā pakkhandhanavasena pavattaṃ aggaphalasamāpattiatthaṃ vipassanācittaṃ vā.

Tucchāti karaṇe nissakkavacananti āha ‘‘tucchakenā’’ti. Vinayatīti vinayo, so eva venayiko. Tathā manti tathābhūtaṃ maṃ. Paramatthato vijjamānassa hi sattassa abhāvaṃ vadanto sattavināsapaññāpako ca nāma siyā, ahaṃ pana paramatthato avijjamānaṃ taṃ ‘‘natthī’’ti vadāmi. Yathā ca loko voharati, tatheva taṃ voharāmi, tathābhūtaṃ maṃ ye samaṇabrāhmaṇā ‘‘venayiko samaṇo gotamo’’ti vadantā asatā tucchā musā abhūtena abbhācikkhantīti yojanā. Appaṭisandhikassa khīṇāsavassa carimacittaṃ nirupādānato anupādāno viya jātavedo parinibbutaṃ idaṃ nāma nissitanti na paññāyatīti vadanto kimettāvatā ucchedavādī bhaveyya, nāhaṃ kadācipi atthi, nāpi koci atthīti vadāmi. Evaṃ sante kiṃ nissāya te moghapurisā sato sattassa nāma ucchedaṃ vināsaṃ vibhavaṃ paññapetīti vadantā asatā…pe… abbhācikkhantīti ayamettha adhippāyo.

Mahābodhimaṇḍamhīti bodhimaṇḍaggahaṇena sattasattāhamāha. Tena dhammacakkapavattanato (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) pubbe vuttaṃ tantidesanaṃ vadati. Catusaccameva paññapemīti etena saccavimuttā satthudesanā natthīti dasseti. Ettha ca – ‘‘pubbe ceva etarahi ca dukkhañceva paññapemi dukkhassa ca nirodha’’nti vadanto bhagavā nāhaṃ kadācipi ‘‘attā ucchijjati, vinassatī’’ti vā, ‘‘attā nāma koci atthī’’ti vā vadāmi. Evaṃ sante kiṃ nissāya te moghapurisā ‘‘sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapetī’’ti asatā tucchena abbhācikkhantīti dasseti. Pareti amāmakā, mama ovādassa abhājanabhūtāti atthoti āha ‘‘saccāni…pe… asamatthapuggalā’’ti. Adhippāyenāti iminā tesaṃ adhippāyamattaṃ, rosanavihesanāni pana tathāgatassa ākāsassa vilikhanaṃ viya na sambhavantiyevāti dasseti. Āhanati cittanti āghāto. Appatītā honti etenāti appaccayo. Cittaṃ na abhirādhayatīti anabhiraddhi. Atuṭṭhīti tuṭṭhipaṭipakkho tathāpavatto cittuppādo, kodho eva vā.

Pareti aññe ekacce. Ānandanti pamodanti etenāti ānando, pītiyā evetaṃ adhivacanaṃ. Sobhanamanatā somanassaṃ, cetasikasukhassetaṃ adhivacanaṃ. Uppilati purimāvatthāya bhijjati visesaṃ āpajjatīti uppilaṃ, tadeva uppilāvitaṃ, tassa bhāvo uppilāvitattaṃ. Yāya uppannāya kāyacittaṃ vātapūritabhattā viya uddhumāyanākārappattaṃ hoti, tassā gehassitāya odaggiyapītiyā etaṃ adhivacanaṃ. Saccāni paṭivijjhituṃ asamatthāti dukkhameva uppajjati nirujjhati ca, na añño satto nāma atthīti evaṃ jānituṃ asamatthā ‘‘attā nāma atthī’’ti evaṃdiṭṭhino appahīnavipallāsā. Uttamaṃ pasādanīyaṭṭhānaṃ tathāgatampi akkosanti, kimaṅgaṃ pana bhikkhūti adhippāyo.

247. Anattaniyepi khandhapañcake micchāgāhavasena attaniyasaññāya pavattassa chandarāgassa pahānaṃ. Amhākaṃ neva attāti yasmā rūpavedanādiyeva attaggāhavatthu tabbinimuttassa lobhaneyyassa abhāvato. Etaṃ tiṇakaṭṭhasākhāpalāsaṃ na amhākaṃ rūpaṃ, na viññāṇaṃ, tasmā amhākaṃ neva attāti yojanā. Ajjhattikassa vatthuno neva attāti paṭikkhittattā bāhiravatthu attaniyabhāvena paṭikkhittaṃ hotīti āha ‘‘amhākaṃ cīvarādiparikkhāropi na hotī’’ti. Khandhapañcakaṃyevāti bāhiravatthuṃ nidassanaṃ katvā khandhapañcakaṃyeva na tumhākanti pajahāpeti. Na uppāṭetvā kandaṃ viya. Na luñcitvā vā kese viyāti. Iminā rūpādīnaṃ nāmamukhena pahānaṃ icchanti. Ulliṅgitamatthaṃ chandarāgavinayena pajahāpetīti sarūpato dasseti.

248. ‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā’’tiādi desanā tiparivaṭṭaṃ. Yāva imaṃ ṭhānanti ‘‘evaṃ svākkhāto’’ti yāvāyaṃ pāḷipadeso. Suviññeyyabhāvena akkhātattāpi svākkhātoti āha ‘‘sukathitattā eva uttāno vivaṭo pakāsito’’ti. Tiriyaṃ vidāraṇena chinnaṃ, dīghaso phālanena bhinnaṃ, tato eva tattha tattha sibbitagaṇṭhikatajiṇṇavatthaṃ pilotikā, tadabhāvato chinnapilotiko, pilotikarahitoti attho. Iriyāpatha-saṇṭhapanaavijjamānajhāna-vipassanāni chinnāya avijjamānāya paṭipattiyā sibbanagaṇṭhikaraṇasadisāni, tādisaṃ idha natthīti āha ‘‘na hettha…pe… atthī’’ti. Patiṭṭhātuṃ na labhatīti pesalehi saddhiṃ saṃvāsavasenapi patiṭṭhātuṃ na labhati, visesādhigamavasena pana vattabbameva natthi.

Kāraṇḍavaṃ niddhamathāti vipannasīlatāya kacavarabhūtaṃ puggalaṃ kacavaramiva nirapekkhā apanetha. Kasambuñcāpakassathāti kasaṭabhūtañca naṃ khattiyādīnaṃ majjhagataṃ sambhinnaṃ paggharitakuṭṭhaṃ caṇḍālaṃ viya apakassatha nikkaḍḍhatha. Kiṃ kāraṇaṃ? Saṅghārāmo nāma sīlavantānaṃ kato, na dussīlānaṃ, yato etadeva. Tato palāpe vāhetha, assamaṇe samaṇamānineti yathā palāpā antosārarahitā ataṇḍulā bahi thusena vīhi viya dissanti, evaṃ pāpabhikkhū antosīlarahitāpi bahi kāsāvādiparikkhārena bhikkhū viya dissanti, tasmā ‘‘palāpā’’ti vuccanti, te palāpe vāhetha odhunātha vidhamatha. Paramatthato assamaṇe vesamattena samaṇamānine evaṃ niddhamitvāna…pe… patissatāti. Tattha kappayavhoti kappetha, karothāti vuttaṃ hoti. Patissatāti pati pati satā sampajānantā suṭṭhu pajānantā. Patissatā vā sappatissā aññamaññaṃ sagāravā. Athevaṃ suddhā suddhehi saṃvāsaṃ kappentā diṭṭhisīlasāmaññena samaggā. Anukkamena paripākagatapaññatāya nipakā. Sabbassevimassa dukkhavaṭṭassa antaṃ karissatha, parinibbānaṃ pāpuṇissathāti attho.

Vaṭṭaṃ tesaṃ natthi paññāpanāya sabbaso samucchinnavaṭṭamūlakattā.

Dhammaṃ anussaranti, dhammassa vā anussaraṇasīlāti dhammānusārino. Evaṃ saddhānusārinopi veditabbā. Paṭipannassāti paṭipajjamānassa, sotāpattimaggaṭṭhopi adhippeto. Adhimattanti balavaṃ. Paññāvāhīti paññaṃ vāheti, paññā vā imaṃ puggalaṃ vahatīti paññāvāhītipi vadanti. Paññāpubbaṅgamanti paññaṃ purecārikaṃ katvā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo paññāsaṅkhātena dhammena sarati anussaratīti dhammānusārī. Saddhāvāhīti saddhaṃ vāheti, saddhā vā imaṃ puggalaṃ vahatīti saddhāvāhītipi vadanti. Saddhāpubbaṅgamanti saddhaṃ purecārikaṃ katvā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo saddhāya sarati anussaratīti saddhānusārī. Saddhāmattanti ‘‘itipi so bhagavā’’tiādinā buddhasubuddhatāya saddahanamattaṃ. Matta-saddena aveccappasādaṃ nivatteti. Pemamattanti yathāvuttasaddhānusārena uppannaṃ tuṭṭhimattaṃ. Sinehoti keci. Evaṃ vipassanaṃ paṭṭhapetvā nisinnānanti kalāpasammasanādivasena āraddhavipassanānaṃ. Ekā saddhāti vipassanānusārena svākkhātadhammatā siddhā, tato eva ekā seṭṭhā uḷārā saddhā uppajjati. Ekaṃ pemanti etthāpi eseva nayo. Sagge ṭhapitā viya hontīti tesaṃ saddhāpemānaṃ saggasaṃvattaniyatāya abyabhicārībhāvamāha. Cūḷasotāpannoti vadanti ekadesena saccānubodhe ṭhitattā. Sesaṃ suviññeyyameva.

Alagaddūpamasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Vammikasuttavaṇṇanā

249. Piyavacananti piyasamudācāro. Viññujātikā hi paraṃ piyena samudācarantā ‘‘bhava’’nti vā, ‘‘devānaṃ piyo’’ti vā, ‘‘āyasmā’’ti vā samudācaranti, tasmā sammukhā sambodhanavasena ‘‘āvuso’’ti, tirokkhaṃ ‘‘āyasmā’’ti ayampi samudācāro. Mahākassapauruvelakassapādayo aññepi kassapanāmakā atthīti ‘‘katarassa kassapassā’’ti pucchanti. Raññāti kosalaraññā. ‘‘Sañjāniṃsū’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘ayaṃ panā’’tiādi āraddhaṃ. Assāti kumārakassapassa, ‘‘sañjāniṃsū’’ti vuttasañjānanassa vā. Puññāni karontoti kappasatasahassaṃ devesu ca manussesu ca nibbattitvā dānādīni puññāni bhāvento. Osakkanteti parihāyamāne. Paṭhamanti kumārikākāle. Satthā upālittheraṃ paṭicchāpesi taṃ adhikaraṇaṃ vinayakammenevassā bhikkhuniyā pabbajjāya arogabhāvaṃ.

Paññattivibhāvanāti ‘‘andhavana’’ntveva paññāyamānassa vibhāvanā. Olīyatīti saṅkucati saṇikaṃ vattati. Bhāṇakoti sarabhāṇako. Yaṃ atthi, taṃ gahetvāti idāni pariyesitabbaṭṭhānaṃ natthi, yathāgataṃ pana yaṃ atthi, taṃ gahetvā. Balavaguṇeti adhimattaguṇe. Kassapabhagavato kāle niruḷhasamaññāvasena vacanasantatiyā avicchedena ca imasmimpi buddhuppāde taṃ ‘‘andhavana’’ntveva paññāyittha, uparūparivaḍḍhamānāya pathaviyā upari rukkhagacchādīsu sañjāyantesupīti. Sekkhapaṭipadanti sekkhabhāvāvahaṃ visuddhipaṭipattiṃ.

Aññatara-saddo apākaṭe viya pākaṭepi vattati eka-saddena samānatthattāti dassetuṃ ‘‘abhijānātī’’tiādi vuttaṃ. Bhayabheravadassitampi abhikkanta-saddassa atthuddhāraṃ idha dassento evaṃ heṭṭhā tattha tattha katā atthasaṃvaṇṇanā parato tasmiṃ tasmiṃ suttapadese yathārahaṃ vattabbāti nayadassanaṃ karoti. Kañcanasannibhattacatā suvaṇṇavaṇṇaggahaṇena gahitāti adhippāyenāha ‘‘chaviya’’nti. Chavigatā pana vaṇṇadhātu eva ‘‘suvaṇṇavaṇṇo’’ti ettha vaṇṇaggahaṇena gahitāti apare. Vaṇṇīyati kittīyati ugghosananti vaṇṇo, thuti. Vaṇṇīyati asaṅkarato vavatthapīyatīti vaṇṇo, kulavaggo. Vaṇṇīyati phalaṃ etena yathāsabhāvato vibhāvīyatīti vaṇṇo, kāraṇaṃ. Vaṇṇanaṃ dīgharassādivasena saṇṭhahananti vaṇṇo, saṇṭhānaṃ. Vaṇṇīyati aṇumahantādivasena pamīyatīti vaṇṇo, pamāṇaṃ. Vaṇṇeti vikāramāpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti vaṇṇo, rūpāyatanaṃ. Evaṃ tena tena pavattinimittena vaṇṇa-saddassa tasmiṃ tasmiṃ atthe pavatti veditabbā.

Anavasesattaṃ sakalatā kevalatā. Kevalakappāti ettha keci īsaṃ asamattā kevalā kevalakappāti vadanti, evaṃ sati anavasesattho eva kevala-saddo siyā. Anatthantarena pana kappa-saddena padavaḍḍhanaṃ katvā kevalā eva kevalakappā. Tathā vā kappanīyattā paññapetabbattā kevalakappā. Yebhuyyatā bahulabhāvo. Abyāmissatā vijātiyena asaṅkaro suddhatā. Anatirekatā taṃmattatā visesābhāvo. Kevalakappanti kevalaṃ daḷhaṃ katvāti attho. Kevalaṃ vuccati nibbānaṃ sabbasaṅkhatavivittattā. Tenāha ‘‘visaṃyogādianekattho’’ti. Kevalaṃ etassa adhigataṃ atthīti kevalī, sacchikatanirodho khīṇāsavo.

Kappa-saddo panāyaṃ saupasaggo anupasaggo cāti adhippāyena okappanīyapade labbhamānaṃ okappasaddamattaṃ nidasseti, aññathā kappa-saddassa atthuddhāre okappanīyapadaṃ anidassanameva siyā. Samaṇakappehīti vinayasiddhehi samaṇavohārehi. Niccakappanti niccakālaṃ. Paññattīti nāmaṃ. Nāmañhetaṃ tassa āyasmato, yadidaṃ kappoti. Kappitakesamassūti kattarikāya cheditakesamassu. Dvaṅgulakappoti majjhanhikavelāya vītikkantāya dvaṅgulatāvikappo. Lesoti apadeso. Anavasesaṃ pharituṃ samatthassapi obhāsassa kenaci kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasova pharīti dassetuṃ samantattho kappa-saddo gahitoti āha ‘‘anavasesaṃ samantato’’ti.

Samaṇasaññāsamudācārenāti ‘‘ahaṃ samaṇo’’ti evaṃ uppannasaññāsamuṭṭhitena samudācārena, tannimittena vā tabbohārena. Pubbayogeti pubbayogakathāyaṃ. Papañco esāti eso tumhesu āgatesu yathāpavatto paṭisanthāro kathāsamudācāro ca amhākaṃ papañco. Ettakampi akatvā samaṇadhammameva karomāti adhippāyo.

Ariyabhūmiṃ pattoti anāgāmiphalaṃ adhigato. Pakkusātikulaputtaṃ sandhāya vadati. Vibhajitvāti vibhāgaṃ katvā. Turitālapanavasenāti turitaṃ ālapanavasena. Tena dullabho ayaṃ samaṇo, tasmā sīghamassa pañho kathetabbo, iminā ca sīghaṃ gantvā satthā pucchitabboti turitaṃ ālapīti dasseti. ‘‘Yathā vā’’tiādinā pana vacanālaṅkāravasena dvikkhattuṃ ālapati. Evamāhāti ‘‘bhikkhu bhikkhū’’ti evaṃ dvikkhattuṃ avoca.

Vammikapariyāyena karajakāyaṃ paccakkhaṃ katvā dassentī devatā ‘‘ayaṃ vammiko’’ti āha. Tāya pana bhāvatthassa abhāsitattā saddatthameva dassento ‘‘purato ṭhitaṃ…pe… ayanti āhā’’ti avoca. Sesesupi eseva nayo. Maṇḍūkanti thalamaṇḍūkaṃ. So hi uddhumāyikāti vuccati, na udakamaṇḍūko. Tassa nivāsato vāto mā kho bādhayitthāti ‘‘uparivātato apagammā’’ti vuttaṃ. Kathaṃ panāyaṃ devatā iminā nīhārena ime pañhe therassa ācikkhīti? Keci tāva āhu – yathāsutamatthaṃ upamābhāvena gahetvā attano paṭibhānena upameyyatthaṃ manasā cintetvā taṃ bhagavāva imassa ācikkhissati. Sā ca desanā atthāya hitāya sukhāya hotīti ‘‘ayaṃ vammiko’’tiādinā upamāvaseneva pannarasa pañhe therassa ācikkhi. Kassapasammāsambuddhakāle kira bārāṇasiyaṃ eko seṭṭhi aḍḍho mahaddhano mahantaṃ nidhānaṃ nidahitvā palighādiākārāni kānicipi laṅgāni tattha ṭhapesi. So maraṇakāle attano sahāyassa brāhmaṇassa ārocesi – ‘‘imasmiṃ ṭhāne mayā nidhānaṃ nidahitaṃ, taṃ mama puttassa viññutaṃ pattassa dassetī’’ti vatvā kālamakāsi. Brāhmaṇo sahāyakaputtassa viññutaṃ pattakāle taṃ ṭhānaṃ dassesi. So nikhanitvā sabbapacchā nāgaṃ passi, nāgo attano puttaṃ disvā ‘‘sukheneva dhanaṃ gaṇhatū’’ti apagacchi. Svāyamattho tadā loke pākaṭo jāto. Ayaṃ pana devatā tadā bārāṇasiyaṃ gahapatikule nibbattitvā viññutaṃ patto satthari parinibbute uraṃ datvā sāsane pabbajito pañcahi sahāyakabhikkhūhi saddhiṃ samaṇadhammamakāsi. Ye sandhāya vuttaṃ ‘‘pañca bhikkhū nisseṇiṃ bandhitvā’’tiādi. Tena vuttaṃ ‘‘yathāsutamatthaṃ upamābhāvena gahetvā’’tiādi. Apare pana ‘‘devatā attano paṭibhānena ime pañhe evaṃ abhisaṅkharitvā therassa ācikkhī’’ti vadanti. Devaputte nissakkaṃ devaputtapañhattā tassa atthassa.

251. Catūhi mahābhūtehi nibbattoti cātumahābhūtiko. Tenāha ‘‘catumahābhūtamayassā’’ti. Vamati uggiranto viya hotīti attho. Vantakoti ucchaḍḍako. Vantussayoti upacikāhi vantassa mattikāpiṇḍassa ussayabhūto. Vantasinehasambaddhoti vantena kheḷasinehena sampiṇḍito. Asucikalimalaṃ vamatīti ettha mukhādīhi pāṇakānaṃ niggamanato pāṇake vamatīti ayampi attho labbhateva. Ariyehi vantakoti kāyabhāvasāmaññena vuttaṃ. Dukkhasaccapariññāya vā sabbassapi tebhūmakadhammajātassa pariññātattā sabbopi kāyo ariyehi chandarāgappahānena vanto eva. Taṃ sabbanti yehi tīhi aṭṭhisatehi ussito, yehi nhārūhi sambaddho, yehi maṃsehi avalitto, yena allacammena pariyonaddho, yāya chaviyā rañjito, taṃ aṭṭhiādisabbaṃ accantameva jigucchitvā virattatāyavantameva. ‘‘Yathā cā’’tiādinā vattabbopamatopi vammiko viya vammikoti imamatthaṃ dasseti.

Sambhavati etasmāti sambhavo, mātāpettiko sambhavo etassāti mātāpettikasambhavo. Tassa. Upaciyati etenāti upacayo’ odanakummāsaṃ upacayo etassāti odanakummāsūpacayo. Tassa. Adhuvasabhāvatāya aniccadhammassa, sedagūtha-pitta-semhādi-dhātukkhobha-garubhāvaduggandhānaṃ vinodanāya ucchādetabbadhammassa, parito sambāhanena parimadditabbadhammassa, khaṇe khaṇe bhijjanasabhāvatāya bhedanadhammassa, tato eva vikiraṇasabhāvatāya viddhaṃsanadhammassāti dhamma-saddo paccekaṃ yojetabbo. Tanuvilepanenāti kāyāvalepanena ucchādanavilepanena. Aṅgapaccaṅgābādhavinodanatthāyāti tādisasamuṭṭhāna-sarīravikāravigamāya. Yasmā sukkasoṇitaṃ āhāro, ucchādanaṃ parimaddanañca yathārahaṃ uppādassa, vuḍḍhiyā ca paccayo, tasmā āha ‘‘mātāpettika…pe… kathito’’ti. Uccāvacabhāvoti yathārahaṃ yojetabbo – odanakummāsūpacaya-ucchādanaparimaddanaggahaṇehi uccabhāvo, vaḍḍhī. Mātāpettikasambhavaggahaṇena samudayo. Itarehi avacabhāvo, parihāni, atthaṅgamo pakāsito. Aṅgapaccaṅgānaṃ saṇṭhapanampi hi vaṭṭapaccayattā vaṭṭanti.

Kodho dhūmoti ettha dhūmapariyāyena kodhassa vuttattā dhūma-saddo kodhe vattatīti vuttaṃ ‘‘dhūmo viya dhūmo’’ti. Bhasmanīti bhasmaṃ. Mosavajjanti musāvādo. Dhūmo eva dhūmāyitaṃ. Icchā dhūmāyitaṃ etissāti icchādhūmāyitā, pajā. Icchādhūmāyitasaddassa taṇhāya vutti vuttanayo eva. Dhūmāyantoti vitakkasantāpena saṃtappento, vitakkentoti attho. Palipoti dukkaramahākaddamaṃ. Timūlanti tīhi mūlehi patiṭṭhitaṃ viya acalaṃ pavattanti vuttaṃ. Rajo ca dhūmo ca mayā pakāsitāti rajasabhāvakaraṇaṭṭhena ‘‘rajo’’ti ca dhūmasabhāvakaraṇaṭṭhena ‘‘dhūmo’’ti ca mayā pakāsitā. Pakatidhūmo viya aggissa kilesaggijālassa paññāṇabhāvato. Dhammadesanādhūmo ñāṇaggisandhīpanassa pubbaṅgamabhāvato. Ayaṃ rattiṃ dhūmāyanāti yā divā kattabbakammante uddissa rattiyaṃ anuvitakkanā, ayaṃ rattiṃ dhūmāyanā.

Sattannaṃ dhammānanti idaṃ sutte (cūḷani. mettagūmāṇavapucchāniddesa 28) āgatanayena vuttaṃ. Suttañca tathā ārādhanaveneyyajjhāsayavasena. Tadekaṭṭhatāya vā tadaññakilesānaṃ. Sundarapaññoti ñātatīraṇapahānapariññāya paññāya sundarapañño.

Etanti ‘‘sattha’’nti etaṃ adhivacanaṃ saṃkilesadhammānaṃ sasanato samucchindanato. Nti vīriyaṃ. Paññāgatikameva paññāya hitasseva adhippetattā. Lokiyāya paññāya ārambhakāle lokiyavīriyaṃ gahetabbaṃ, lokuttarāya paññāya pavattikkhaṇe lokuttaravīriyaṃ gahetabbanti yojanā. Atthadīpanāti upameyyatthadīpanī upamā.

Gāmatoti attano vasanagāmato. Manteti āthabbanamante. Te hi brāhmaṇā araññe eva vācenti ‘‘mā aññe assosu’’nti. Tathā akāsīti cattāro koṭṭhāse akāsi. Evamettha vammikapañhasseva vasena upamā āgatā, sesānaṃ vasena heṭṭhā vuttanayena veditabbā.

Laṅganaṭṭhena nivāraṇaṭṭhena laṅgī, paligho. Ñāṇamukheti vipassanāñāṇavīthiyaṃ. Patatīti pavattati. Kammaṭṭhānauggahaparipucchāvasenāti catusaccakammaṭṭhānassa uggaṇhanena tassa atthaparipucchāvasena ceva vipassanāsaṅkhāta-atthavinicchaya-paripucchāvasena ca. Sabbaso ñātuṃ icchā hi paripucchā. Vipassanā ca aniccādito sabbatebhūmakadhammānaṃ ñātuṃ icchati. Evaṃ vipassanāvasena avijjāpahānamāha, uparikattabbasabbhāvato na tāva maggavasena.

Valliantare vāti -saddo paṃsuantare vā mattikantare vāti avuttavikappattho. Cittāvilamattakovāti cittakkhobhamattakova. Aniggahitoti paṭisaṅkhānabalena anivārito. Mukhavikulanaṃ mukhasaṅkoco. Hanusañcopanaṃ pāpeti antojappanāvatthāyaṃ. Disā vilokanaṃ pāpeti yattha bādhetabbo ṭhito, taṃdassanatthaṃ nivārakaparivāraṇatthaṃ. Daṇḍasatthābhinipātanti daṇḍasatthānaṃ parassa upari nipātanāvatthaṃ. Yena kodhena aniggahitena mātādikaṃ aghātetabbaṃ ugghātetvā ‘‘ayuttaṃ vata mayā kata’’nti attānampi hanati, taṃ sandhāyetaṃ vuttaṃ ‘‘paraghātanampi attaghātanampi pāpetī’’ti. Yena vā parassa haññamānassa vasena ghātakopi ghātanaṃ pāpuṇāti, tādisassa vasenāyamattho veditabbo. Kodhasāmaññena hetaṃ vuttaṃ ‘‘paraṃ ghātetvā attānaṃ ghātetī’’ti. Paramussadagatoti paramukkaṃsagato. Daḷhaṃ parissayamāvahatāya kodhova kodhūpāyāso. Tenāha ‘‘balavappatto’’tiādi.

Dvedhāpathasamā hoti appaṭipattihetubhāvato.

Kusaladhammo na tiṭṭhati nīvaraṇehi nivāritaparamattā. Samathapubbaṅgamaṃ vipassanaṃ bhāvayato paṭhamaṃ samathena nīvaraṇavikkhambhanaṃ hoti, vipassanā pana tadaṅgavaseneva tāni nīharatīti vuttaṃ ‘‘vikkhambhanatadaṅgavasenā’’ti.

‘‘Kummova aṅgāni sake kapāle’’tiādīsu (saṃ. ni. 1.17) kummassa aṅgabhāvena visesato pādasīsāni eva vuccantīti āha ‘‘pañceva aṅgāni hontī’’ti. Vipassanācārassa vuccamānattā adhikārato sammasanīyānameva dhammānaṃ idha gahaṇanti ‘‘sabbepi saṅkhatā dhammā’’ti visesaṃ katvāva vuttaṃ. Tenāha bhagavā ‘‘pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti.

Sunanti koṭṭanti etthāti sūnā, adhikuṭṭananti āha ‘‘sūnāya uparī’’ti. Asināti maṃsakantanena. Ghātiyamānāti haññamānā vibādhiyamānā. Vatthukāmānaṃ upari katvāti vatthukāmesu ṭhapetvā te accādhānaṃ katvā. Kantitāti chinditā. Koṭṭitāti bilaso vibhajitā. Chandarāgappahānanti chandarāgassa vikkhambhanappahānaṃ.

Sammattāti mucchitā sammūḷhā. Nandīrāgaṃ upagamma vaṭṭaṃ vaḍḍhentīti sammūḷhattā evaādīnavaṃ apassantā nandīrāgassa ārammaṇaṃ upagantvā taṃ paribrūhenti. Nandīrāgabaddhāti nandīrāge laggattā tena baddhā. Vaṭṭe laggantīti tebhūmake vaṭṭe sajjanti. Tattha sajjattā eva dukkhaṃ patvāpi na ukkaṇṭhanti na nibbindanti. Idha anavasesappahānaṃ adhippetanti āha ‘‘catutthamaggena nandīrāgappahānaṃ kathita’’nti.

Anaṅgaṇasutte (ma. ni. aṭṭha. 1.63) pakāsito eva ‘‘chandādīhi na gacchantī’’tiādinā. ‘‘Buddho so bhagavā’’tiādi ‘‘namo karohī’’ti (ma. ni. 1.249, 251) vuttanamakkārassa karaṇākāradassanaṃ. Bodhāyāti catusaccasambodhāya. Tathā damathasamathataraṇaparinibbānāni ariyamaggavasena veditabbāni. Samathaparinibbānāni pana anupādisesavasenapi yojetabbāni. Kammaṭṭhānaṃ ahosīti vipassanākammaṭṭhānaṃ ahosi. Etassa pañhassāti etassa pannarasamassa pañhassa attho. Evaṃ itaresupi vattabbaṃ vipassanākammaṭṭhānaṃ khīṇāsavaguṇehi matthakaṃ pāpento yathānusandhināva desanaṃ niṭṭhapesi, na pucchitānusandhināti adhippāyo. Nanu ca pucchāvasenāyaṃ desanā āraddhāti? Saccaṃ āraddhā, evaṃ pana ‘‘pucchāvasiko nikkhepo’’ti vattabbaṃ, na ‘‘pucchānusandhivasena niṭṭhapitā’’ti. Antarapucchāvasena desanāya aparivattitattā ārambhānurūpameva pana desanā niṭṭhapitā.

Vammikasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Rathavinītasuttavaṇṇanā

252. Mahāgovindena pariggahitatākittanaṃ tadā magadharājena pariggahitūpalakkhaṇaṃ. Tassa hi so purohito. Mahāgovindoti purātano eko magadharājāti keci. Gayhatīti gaho, rājūnaṃ gaho rājagahaṃ. Nagara-saddāpekkhāya napuṃsakaniddeso. Aññepettha pakāreti rājūhi disvā sammā patiṭṭhāpitattā tesaṃ gahaṃ gehabhūtantipi rājagahaṃ. Ārakkhasampattiādinā anatthuppattihetutāya upagatānaṃ paṭirājūnaṃ gahaṃ gahabhūtantipi rājagahaṃ, ārāmarāmaṇīyakādīhi rājate, nivāsasukhatādinā sattehi mamattavasena gayhati, pariggayhatīti vā rājagahanti evamādike pakāre. Buddhakāle ca cakkavattikāle cāti idaṃ yebhuyyavasena vuttaṃ. Veḷūhi parikkhittaṃ ahosi, na pana kevalaṃ kaṭṭhakapavanameva. Rañño uyyānakāle patiṭṭhāpitaaṭṭālakavasena aṭṭālakayuttaṃ.

Jananaṃ jāti, jātiyā bhūmi jātibhūmaṃ, jāyi vā mahābodhisatto etthābhi jāti, sā eva bhūmīti jātibhūmaṃ, sā imesaṃ nivāsoti jātibhūmakāti āha ‘‘jātibhūmakāti jātibhūmivāsino’’ti. Kassa panāyaṃ jātibhūmīti āha ‘‘taṃ kho panā’’tiādi. Tena anaññasādhāraṇāya jātiyā adhippetattā sadevake loke supākaṭabhāvato visesanena vināpi visiṭṭhavisayova idha jāti-saddo viññāyatīti dasseti. Tenāha ‘‘sabbaññubodhisattassa jātaṭṭhānasākiyajanapado’’ti. Tatthapi kapilavatthusannissayo padesoti āha ‘‘kapilavatthāhāro’’ti.

Garudhammabhāvavaṇṇanā

Sākiyamaṇḍalassāti sākiyarājasamūhassa. Dasannaṃ appicchakathādīnaṃ vatthu dasakathāvatthu, appicchatādi. Tattha suppatiṭṭhitatāya tassa lābhī dasakathāvatthulābhī. Tatthāti dasakathāvatthusmiṃ.

Garukaraṇīyatāya dhammo garu etassāti dhammagaru, tassa bhāvo dhammagarutā, tāya. ‘‘Ajjhāsayena veditabbo’’ti vatvā na kevalaṃ ajjhāsayeneva, atha kho kāyavacīpayogehipi veditabboti dassento ‘‘dhammagarutāyeva hī’’tiādimāha. Tiyāmarattiṃ dhammakathaṃ katvāti ettha ‘‘kumbhakārassa nivesane tiyāmarattiṃ vasanto dhammakathaṃ katvā’’ti evaṃ vacanasesavasena attho veditabbo. Aññathā yathālābhavasena atthe gayhamāne tiyāmarattiṃ dhammakathā katāti āpajjati, na ca taṃ atthi. Vakkhati hi ‘‘bahudeva rattinti diyaḍḍhayāmamatta’’nti. Dasabalādiguṇavisesā viya dhammagāravahetukā parahitapaṭipattipi sabbabuddhānaṃ majjhe bhinnasuvaṇṇaṃ viya sadisā evāti imassa bhagavato dhammagāravakittane ‘‘kassapopi bhagavā’’tiādinā kassapabhagavato dhammagāravaṃ dasseti.

Cārikaṃ nikkhamīti janapadacārikaṃ carituṃ nikkhami. Janapadacārikāya akāle nikkhantattā kosalarājādayo vāretuṃ ārabhiṃsu. Pavāretvā hi caraṇaṃ buddhāciṇṇaṃ. Puṇṇāya sammāpaṭipattiṃ paccāsīsanto bhagavā ‘‘kiṃ me karissasī’’ti āha.

Anahātovāti dhammasavanussukkena sāyanhe buddhāciṇṇaṃ nhānaṃ akatvāva. Attahitaparahitapaṭipattīsu ekissā dvinnañca atthitāsiddhā catubbidhatā paṭipattikatā eva nāma hotīti vuttaṃ ‘‘paṭipannako ca nāma…pe… catubbidho hotī’’ti. Paṭikkhepapubbakopi hi paṭipanno atthato paṭipannattho evāti. Kāmaṃ attahitāya paṭipanno tāya sammāpaṭipattiyā sāsanaṃ sobhati, na pana sāsanaṃ vaḍḍheti appossukkabhāvato, na ca kāruṇikassa bhagavato sabbathā manorathaṃ pūreti. Tathā hi bhagavā paṭhamabodhiyaṃ ekasaṭṭhiyā ca arahantesu jātesu – ‘‘caratha, bhikkhave, bahujanahitāyā’’tiādinā (dī. ni. 2.86-88; mahāva. 32) bhikkhū parahitapaṭipattiyaṃ niyojesi. Tena vuttaṃ ‘‘evarūpaṃ bhikkhuṃ bhagavā na pucchati, kasmā? Na mayhaṃ sāsanassa vuḍḍhipakkhe ṭhito’’ti.

Samudāyo appakena ūnopi anūno viya hotīti bākulattheraṃ catuttharāsito bahi katvāpi ‘‘asītimahātherā viyā’’ti vuttaṃ. Asītimahātherasamaññā vā avayavepi aṭṭhasamāpattisāmaññā viya daṭṭhabbā. Īdise ṭhāne bahūnaṃ ekato kathanaṃ mahatā kaṇṭhena ca kathanaṃ satthu cittārādhanamevāti tehi bhikkhūhi tathā paṭipannanti dassento ‘‘te bhikkhū meghasaddaṃ sutvā’’tiādimāha. Guṇasambhāvanāyāti vakkhamānaguṇahetukāya sambhāvanāya sambhāvito, na yena kenaci kiccasamatthatādinā.

Garudhammabhāvavaṇṇanā niṭṭhitā.

Appicchatādivaṇṇanā

Appa-saddassa parittapariyāyataṃ manasi katvā āha ‘‘byañjanaṃ sāvasesaṃ viyā’’ti. Tenāha ‘‘na hi tassā’’tiādi. Appa-saddo panettha abhāvatthoti sakkā viññātuṃ ‘‘appābādhatañca sañjānāmī’’tiādīsu (ma. ni. 1.225; 2.134) viya.

Atricchatā nāma (a. ni. ṭī. 1.1.63) atra atra icchāti katvā. Asantaguṇasambhāvanatāti attani avijjamānaṃ guṇānaṃ vijjamānānaṃ viya paresaṃ pakāsanā. Saddhoti maṃ jano jānātūti vattapaṭipattikārakavisesalābhīti jānātu ‘‘vattapaṭipattiāpāthakajjhāyitā’’ti evamādinā. Santaguṇasambhāvanāti icchācāre ṭhatvā attani vijjamānasīladhutadhammādiguṇavibhāvanā. Tādisassa hi paṭiggahaṇe amattaññutāpi hoti.

Gaṇhantoyeva ummujji aññesaṃ ajānantānaṃyevāti adhippāyo.

Appicchatāpadhānaṃ puggalādhiṭṭhānena catubbidhaṃ icchāpabhedaṃ dassetvā punapi puggalādhiṭṭhānena catubbidhaṃ icchāpabhedaṃ dassento ‘‘aparopi catubbidho appiccho’’tiādimāha. Dāyakassa vasanti dāyakassa cittavasaṃ. Deyyadhammassa vasanti deyyadhammassa appabahubhāvaṃ. Attano thāmanti attano yāpanamattakathāmaṃ.

Ekabhikkhupi na aññāsi sosānikavatte sammadeva vuttittā. Abbokiṇṇanti avicchedaṃ. Dutiyo maṃ na jāneyyāti dutiyo sahāyabhūtopi yathā maṃ jānituṃ na sakkuṇeyya, tathā saṭṭhi vassāni nirantaraṃ susāne vasāmi, tasmā ahaṃ aho sosānikuttamo.

Dhammakathāya janataṃ khobhetvāti lomahaṃsanasādhukāradānacelukkhepādivasena sannipatitaṃ itarañca ‘‘kathaṃ nu kho ayyassa santikeva dhammaṃ sossāmā’’ti kolāhalavasena mahājanaṃ khobhetvā. Gatoti ‘‘ayaṃ so, tena rattiyaṃ dhammakathā katā’’ti jānanabhayena pariyattiappicchatāya pariveṇaṃ gato.

Tayo kulaputtā viyāti pācīnavaṃsadāye samaggavāsaṃ vutthā tayo kulaputtā viya. Pahāyāti pubbabhāge tadaṅgādivasena pacchā aggamaggeneva pajahitvā.

Appicchatādivaṇṇanā niṭṭhitā.

Dvādasavidhasantosavaṇṇanā

Pakatidubbalādīnaṃ garucīvarādīni naphāsubhāvāvahāni sarīrakhedāvahāni ca hontīti payojanavasena naatricchatādivasena tāni parivattetvā lahukacīvaraparibhogo na santosavirodhīti āha ‘‘lahukena yāpentopi santuṭṭhova hotī’’ti. Mahagghacīvaraṃ, bahūni vā cīvarāni labhitvāpi tāni vissajjetvā tadaññassa gahaṇaṃ yathāsāruppanaye ṭhitattā na santosavirodhīti āha ‘‘tesaṃ…pe… dhārentopi santuṭṭhova hotī’’ti. Evaṃ sesapaccayesupi yathābalayathāsāruppasantosaniddesesu apisaddaggahaṇe adhippāyo veditabbo. Yathāsāruppasantosoyeva aggo alobhajjhāsayassa ukkaṃsanato.

Dvādasavidhasantosavaṇṇanā niṭṭhitā.

Tividhapavivekavaṇṇanā

Ekoti ekākī. Gacchatīti cuṇṇikairiyāpathavasena vuttaṃ. Caratīti vihārato bahi sañcāravasena, viharatīti divāvihārādivasena. Kāyavivekoti ca nekkhammādhimuttassa bhāvanānuyogavasena vivekaṭṭhakāyatā, na jhānavivekamattaṃ. Tenāha ‘‘nekkhammābhiratāna’’nti. Parisuddhacittānanti nīvaraṇādisaṃkilesato visuddhacittānaṃ. Paramavodānappattānanti vitakkāditaṃtaṃjhānapaṭipakkhavigamena paramaṃ uttamaṃ vodānaṃ pattānaṃ. Nirupadhīnanti kilesupadhiādīnaṃ vigamena nirupadhīnaṃ.

Tividhapavivekavaṇṇanā niṭṭhitā.

Pañcavidhasaṃsaggavaṇṇanā

Saṃsīdati etenāti saṃsaggo, rāgo. Savanahetuko, savanavasena vā pavatto saṃsaggo savanasaṃsaggo. Esa nayo sesesupi. Kāyasaṃsaggo pana kāyaparāmāso. Itthī vāti vadhū, yuvatī vā. Sandhānetunti pubbenāparaṃ ghaṭetuṃ. Sotaviññāṇavīthivasenāti idaṃ mūlabhūtaṃ savanaṃ sandhāya vuttaṃ, tassa piṭṭhivattakamanodvārikajavanavīthīsu uppannopi rāgo savanasaṃsaggoyeva. Dassanasaṃsaggepi eseva nayo. Anitthigandhabodhisatto parehi kathiyamānavasena pavattasavanasaṃsaggassa nidassanaṃ. Tissadaharo attanā suyyamānavasena. Tattha paṭhamaṃ jātake veditabbanti itaraṃ dassento ‘‘daharo kirā’’tiādimāha. Kāmarāgena viddhoti rāgasallena hadaye appito anto anuviddho.

Soti dassanasaṃsaggo. Evaṃ veditabboti vatthuvasena pākaṭaṃ karoti. Tasmiṃ kira gāme yebhuyyena itthiyo abhirūpā dassanīyā pāsādikā, tasmā thero ‘‘sace antogāme na carissasī’’ti āha. Kālasseva paviṭṭhattā yāguṃ adāsi, tasmā yāgumeva gahetvā gacchantaṃ ‘‘nivattatha, bhante, bhikkhaṃ gaṇhāhī’’ti āhaṃsu. Yācitvāti ‘‘na mayaṃ, bhante, bhikkhaṃ dātukāmā nivattema, apica idaṃ bhante kāraṇa’’nti yācitvā.

Ādito lapanaṃ ālāpo, vacanapaṭivacanavasena pavatto lāpo sallāpo. Bhikkhuniyāti idaṃ nidassanamattaṃ. Yāya kāyacipi itthiyā santakaparibhogavasena uppannarāgopi sambhogasaṃsaggova.

Pañcavidhasaṃsaggavaṇṇanā niṭṭhitā.

Gāhagāhakādivaṇṇanā

Bhikkhuno bhikkhūhi kāyaparāmāso kāyasambāhanādivasena. Kāyasaṃsagganti kāyaparāmāsasaṃsaggaṃ. Gāhagāhakoti gaṇhanakānaṃ gaṇhanakoti attho. Gāhamuttakoti ayoniso āmisehi saṅgaṇhanakehi sayaṃ muccanako. Muttagāhakoti yathāvuttasaṅgahato muttānaṃ saṅgaṇhanako. Muttamuttakoti muccanakehi sayampi muccanako. Gahaṇavasena saṅgaṇhanavasena. Upasaṅkamanti tato kiñci lokāmisaṃ paccāsīsantā, na dakkhiṇeyyavasena. Bhikkhupakkhe gahaṇavasenāti paccayalābhāya saṅgaṇhanavasenāti yojetabbaṃ. Vuttanayenāti ‘‘āmisenā’’tiādinā vuttanayena.

Ṭhānanti attano ṭhānāvatthaṃ. Pāpuṇituṃ na deti uppannameva taṃ paṭisaṅkhānabalena nīharanto vikkhambheti. Tenāha ‘‘mantenā’’tiādi. Yathā jīvitukāmo puriso kaṇhasappena, amittena vā saha na saṃvasati, evaṃ khaṇamattampi kilesehi saha na saṃvasatīti attho.

Catupārisuddhisīlaṃ lokiyaṃ lokuttarañca. Tathā samādhipi. Vipassanāya pādakā vipassanāpādakāti aṭṭhasamāpattiggahaṇena yathā lokiyasamādhi gahito, evaṃ vipassanāpādakā etesanti vipassanāpādakāti aṭṭhasamāpattiggahaṇeneva lokuttaro samādhi gahito. Yathā hi cattāri rūpajjhānāni adhiṭṭhānaṃ katvā pavatto maggasamādhi vipassanāpādako, evaṃ cattāri arūpajjhānāni adhiṭṭhānaṃ katvā pavattopi. Samāpattipariyāyo pana pubbavohārena veditabbo. Paṭipakkhasamucchedanena sammā āpajjanato vā yathā ‘‘sotāpattimaggo’’ti. Evamettha sīlasamādhīnampi missakabhāvo veditabbo, na paññāya eva. Vimuttīti ariyaphalanti vuttaṃ ‘‘vimuttisampanno’’ti vuttattā. Tañhi nipphādanaṭṭhena sampādetabbaṃ, na nibbānanti.

Ettha ca appicchatāya laddhapaccayena paritussati, santuṭṭhatāya laddhā te agadhito amucchitoādīnavadassī nissaraṇapañño paribhuñjati, evaṃbhūto ca katthaci alaggamānasatāya pavivekaṃ paribrūhento kenaci asaṃsaṭṭho viharati gahaṭṭhena vā pabbajitena vā. So evaṃ ajjhāsayasampanno vīriyaṃ ārabhati appattassa pattiyā, anadhigamassa adhigamāya. Ārabhanto ca yathāsamādinnaṃ attano sīlaṃ paccavekkhati, tassa sīlassa suparisuddhataṃ nissāya uppajjati avippaṭisāro, ayamassa sīlasampadā. Tassa avippaṭisāramūlakehi pāmojjapītipassaddhisukhehi sammā brūhitaṃ cittaṃ sammadeva samādhiyati, ayamassa samādhisampadā. Tato yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati, ayamassa paññāsampadā. Vimuttacittatā panassa vimuttisampadā, tato vimuttito ñāṇadassananti etesaṃ dasannaṃ kathāvatthūnaṃ anupubbī veditabbā. Tassa yo dasahi kathāvatthūhi samannāgamo, ayaṃ attahitāya paṭipatti. Yā nesaṃ paresaṃ saṃkittanaṃ, ayaṃ parahitāya paṭipatti. Tāsu purimā ñāṇapubbaṅgamā ñāṇasampayuttā ca, itarā karuṇāpubbaṅgamā karuṇāsampayuttā cāti sabbaṃ ñāṇakaruṇākaṇḍaṃ vattabbaṃ.

Dasahi kathāvatthūhi karaṇabhūtehi bhikkhūnaṃ ovādaṃ deti, ‘‘bhikkhunā nāma atricchatādike dūrato vajjetvā sammadeva appicchena bhavitabba’’ntiādinā taṃ taṃ kathāvatthuṃ bhikkhūnaṃ upadisatīti attho. Upadisanto hi tāni ‘‘tehi bhikkhū ovadatī’’ti vutto. Ovadatiyeva sarūpadassanamattena. Sukhumaṃ atthaṃ parivattetvāti evampi appicchatā hoti evampīti appicchatādivasena aparāparaṃ appicchatāvuttiṃ dassetvā tattha sukhumanipuṇaṃ appicchatāsaṅkhātaṃ atthaṃ jānāpetuṃ na sakkoti. Viññāpetīti yathāvuttehi visesehi viññāpeti. Kāraṇanti yena kāraṇena appicchatā ijjhati, taṃ pana ‘‘mahicchatādīsu ete dosā, appicchatāya ayamānisaṃso’’tiādīnavānisaṃsadassanaṃ daṭṭhabbaṃ. Sammā hetunā appicchataṃ dassetīti sandassako. Gāhetunti yathā gaṇhati, tathā kātuṃ, tattha paṭṭhapetunti attho. Ussāhajananavasenāti yathā taṃ samādānaṃ niccalaṃ hoti, evaṃ ussoḷhiyā uppādanavasena sammadeva uttejetīti samuttejako. Ussāhajāteti appicchatāya jātussāhe. Vaṇṇaṃ vatvā tattha sampattiṃ āyatiñca labbhamānaguṇaṃ kittetvā sampahaṃseti sammadeva pakārehi tosetīti sampahaṃsako. Evaṃ santuṭṭhiādīsu yathārahaṃ yojanā kātabbā.

Gāhagāhakādivaṇṇanā niṭṭhitā.

Pañcalābhavaṇṇanā

253. Satthu sammukhā evaṃ vaṇṇo abbhuggatoti. Iminā tassa vaṇṇassa yathābhūtaguṇasamuṭṭhitataṃ dasseti. Mandamando viyāti ati viya acheko viya. Abalabalo viyāti ati viya abalo viya. Bhākuṭikabhākuṭiko viyāti ati viya dummukho viya. Anumassāti anumasitvā, dasa kathāvatthūni sarūpato visesato ca anupariggahetvāti attho. Pariggaṇhanaṃ pana nesaṃ anupavisanaṃ viya hotīti vuttaṃ ‘‘anupavisitvā’’ti. Sabrahmacārīhi vaṇṇabhāsanaṃ eko lābhoti yojanā. Evaṃ sesesupi. Patthayamāno evamāha dhammagarutāyāti adhippāyo.

Pañcalābhavaṇṇanā niṭṭhitā.

Cārikādivaṇṇanā

254. Abhiramanaṃ abhirataṃ, tadeva anunāsikalopaṃ akatvā vuttaṃ ‘‘abhiranta’’nti. Bhāvanapuṃsakañcetaṃ. Anabhirati nāma natthi, abhiramitvā ciravihāropi natthi sammadeva pariññātavatthukattā. Sabbasahā hi buddhā bhagavanto asayhalābhino.

Pubbe dhammagarutākittanapasaṅgena gahitaṃ aggahitañca mahākassapapaccuggamanādiṃ ekadesena dassetvā vanavāsitissasāmaṇerassa vatthuṃ vitthāretvā janapadacārikaṃ kathetuṃ ‘‘bhagavā hī’’tiādi āraddhaṃ. Ākāsagāmīhi saddhiṃ gantukāmo ‘‘chaḷabhiññānaṃ ārocehī’’ti āha. Saṅghakammena sijjhamānāpi upasampadā satthu āṇāvaseneva sijjhanato ‘‘buddhadāyajjaṃ te dassāmī’’ti vuttanti vadanti. Apare ‘‘aparipuṇṇavīsativassasseva tassa upasampadaṃ anujānanto satthā ‘buddhadāyajjaṃ te dassāmī’ti avocā’’ti vadanti. Upasampādetvāti dhammasenāpatinā upajjhāyena upasampādetvā.

Navayojanasatikaṃ majjhimadesapariyāpannameva, tato paraṃ nādhippetaṃ dandhatāvasena gamanato. Samantāti gatagataṭṭhānassa catūsu passesu. Aññenapi kāraṇenāti bhikkhūnaṃ samathavipassanātaruṇabhāvato aññenapi majjhimamaṇḍale veneyyānaṃ ñāṇaparipākādikāraṇena nikkhamati, antomaṇḍalaṃ otarati. Sattahi vātiādi ‘‘ekaṃ māsaṃ vā’’tiādinā vuttānukkamena yojetabbaṃ.

Sarīraphāsukatthāyāti ekasmiṃyeva ṭhāne nibaddhavāsena ussannadhātukassa sarīrassa virecanena phāsubhāvatthāya. Aṭṭhuppattikālābhikaṅkhanatthāyāti aggikkhandhūpamasutta (a. ni. 7.72) maghadevajātakādidesanānaṃ (jā. 1.1.9) viya dhammadesanāya aṭṭhuppattikālassa ākaṅkhanena. Surāpānasikkhāpadapaññāpane (pāci. 326) viya sikkhāpadapaññāpanatthāya. Bodhaneyyasatte aṅgulimālādike bodhanatthāya. Nibaddhavāsañca puggalaṃ uddissa cārikā nibaddhacārikā.

255. Apariggahabhāvaṃ katthaci alaggabhāvaṃ dassetuṃ ‘‘yūthaṃ pahāya…pe… mattahatthī viyā’’ti vuttaṃ. Asahāyakiccoti sahāyakiccarahito sīho viya. Tenassa ekavihāritaṃ tejavantatañca dasseti. Tadā pana kāyaviveko na sakkā laddhunti idamettha kāraṇaṃ daṭṭhabbaṃ. Bahūhītiādi pana sabhāvadassanavasena vuttaṃ. Therassa parisā suvinītā ciṇṇagaruvāsā garuno icchānurūpameva vattati.

Vuttakāraṇayutte addhānagamane cārikānaṃ vohāro sāsane niruḷhoti āha ‘‘kiñcāpī’’tiādi. Kenacideva nimittena kismiñci atthe pavattāya saññāya tannimittarahitepi aññasmiṃ pavatti ruḷhī nāma. Vijitamārattā saṅgāmavijayamahāyodho viya. Aññaṃ sevitvāti ‘‘mama āgatabhāvaṃ satthu ārocehī’’ti ārocanatthaṃ aññaṃ bhikkhuṃ sevitvā.

Bhagavā dhammaṃ desento taṃtaṃpuggalajjhāsayānurūpaṃ tadanucchavikameva dhammiṃ kathaṃ karotīti dassento ‘‘cūḷagosiṅgasutte’’tiādimāha. Tattha sāmaggirasānisaṃsanti ‘‘kacci pana vo, anuruddhā, samaggā sammodamānā’’tiādinā (ma. ni. 1.326) sāmaggirasānisaṃsaṃ kathesi. Āvasathānisaṃsanti ‘‘sītaṃ uṇhaṃ paṭihanatī’’tiādinā (cūḷava. 295, 315) āvasathapaṭisaṃyuttaṃ ānisaṃsaṃ. Satipaṭilābhikanti jotipālatthere lāmakaṃ ṭhānaṃ otiṇṇamatte mahābodhipallaṅke pana sabbaññutaṃ paṭivijjhituṃ patthanaṃ katvā pāramiyo pūrento āgato. Tādisassa nāma pamādavihāro na yuttoti yathā kassapo bhagavā bodhisattassa satiṃ paṭilabhituṃ dhammiṃ kathaṃ kathesi, tathā ayaṃ bhagavā tameva pubbenivāsapaṭisaṃyuttakathaṃ bhikkhūnaṃ ghaṭikārasuttaṃ (ma. ni. 2.282) kathesi. Cattāro dhammuddeseti – ‘‘upanīyati loko addhuvo, atāṇo loko anabhissaro, assako loko sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso cā’’ti (ma. ni. 2.305) ime cattāro dhammuddese kathesi. Kāmañcete dhammuddesā raṭṭhapālasutte (ma. ni. 2.304) āyasmatā raṭṭhapālattherena rañño korabyassa kathitā, te pana bhagavato eva āharitvā therena tattha kathitāti vuttaṃ ‘‘raṭṭhapālasutte’’tiādi. Tathā hi vuttaṃ sutte – ‘‘atthi kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā’’tiādi (ma. ni. 2.305) pānakānisaṃsakathanti ‘‘aggihuttaṃ mukhaṃ yaññā’’tiādinā (ma. ni. 2.400; su. ni. 573) anumodanaṃ vatvā puna pakiṇṇakakathāvasena pānakapaṭisaṃyuttaṃ ānisaṃsakathaṃ kathesi. Ekībhāve ānisaṃsaṃ kathesi, yaṃ sandhāya vuttaṃ ‘‘atha kho bhagavā āyasmantaṃ bhaguṃ dhammiyā kathāya sandassesī’’tiādi (ma. ni. 3.238). Anantanayanti aparimāṇadesanānayaṃ appicchatādipaṭisaṃyuttaṃ dhammiṃ kathaṃ. Tenāha ‘‘puṇṇa, ayampi appicchakathāyevā’’tiādi bahūhi pariyāyehi nānānayaṃ deseti. Kathaṃ tathā desitaṃ thero aññāsīti āha ‘‘paṭisambhidāpattassa…pe… ahosī’’ti.

Cārikādivaṇṇanā niṭṭhitā.

Sattavisuddhipañhavaṇṇanā

256. Tato paṭṭhāyāti. Yadā jātibhūmakā bhikkhū satthu sammukhā therassa vaṇṇaṃ bhāsiṃsu, tato paṭṭhāya. Sīsānulokī hutvā piṭṭhito piṭṭhito anubandhanaṃ therena samāgame ādaravasena katanti daṭṭhabbaṃ. Tathā hi vuttaṃ pāṭhe ‘‘appeva nāmā’’tiādi, ‘‘taramānarūpo’’ti ca. Yaṃ pana vuttaṃ aṭṭhakathāyaṃ ‘‘ekasmiṃ ṭhāne nilīna’’ntiādi, taṃ akāraṇaṃ. Na hi dhammasenāpati tassa therassa nisinnaṭṭhānaṃ abhiññāñāṇena jānituṃ na sakkoti. ‘‘Kacci nu kho maṃ adisvāva gamissatī’’ti ayampi cintā ādaravasenevāti yuttaṃ. Na hi satthāraṃ daṭṭhuṃ āgato sāvako api āyasmā aññātakoṇḍañño satthukappaṃ dhammasenāpatiṃ tattha vasantaṃ adisvāva gacchanako nāma atthi. Divāvihāranti sampadāne upayogavacananti āha ‘‘divāvihāratthāyā’’ti.

257. Purimakathāyāti paṭhamālāpe. Appatiṭṭhitāyāti nappavattitāya. Pacchimakathā na jāyatīti pacchā vattabbakathāya avasaro na hoti. Satta visuddhiyo pucchi diṭṭhasaṃsandanavasena. Ñāṇadassanavisuddhi nāma ariyamaggo. Yasmā tato uttarimpi pattabbaṃ attheva, tasmā ‘‘catupārisuddhisīlādīsu ṭhitassapi brahmacariyavāso matthakaṃ na pāpuṇātī’’ti vuttaṃ. Tasmāti brahmacariyavāsassa matthakaṃ appattattā. Sabbaṃ paṭikkhipīti sattamampi pañhaṃ paṭikkhipi, itaresu vattabbameva natthi.

Appaccayaparinibbānanti anupādisesanibbānamāha. Idāni pakārantarenapi anupādāparinibbānaṃ dassetuṃ ‘‘dvedhā’’tiādi vuttaṃ. Tattha gahaṇūpādānanti daḷhaggahaṇabhūtaṃ upādānaṃ. Tenāha ‘‘kāmupādānādika’’nti. Paccayūpādānanti yaṃ kiñci paccayamāha. So hi attano phalaṃ upādiyati upādānavasena gaṇhatīti upādānanti vuccati. Tenāha ‘‘paccayūpādānaṃ nāma…pe… paccayā’’ti. ‘‘Anupādāya āsavehi cittaṃ vimuccatī’’ti vacanato (mahāva. 28, 30) arahattaphalaṃ anupādāparinibbānanti kathenti. Na ca upādānasampayuttanti upādānehi etaṃ na sahitaṃ nāpi upādānehi saha pavatti hutvā. Na ca kañci dhammaṃ upādiyatīti kassaci dhammassa ārammaṇakaraṇavasena na upādiyati. Parinibbutanteti aggamaggena kātabbakilesaparinibbānapariyosānante jātattā. Amatadhātumeva anupādāparinibbānaṃ kathenti, kathentānañca yathā tassa koci paccayo nāma natthi, evaṃ adhigatopi yathā koci paccayo nāma na hoti, tathā parinibbānaṃ apaccayaparinibbānanti dassento ‘‘ayaṃ anto’’tiādimāha. Puna pucchaṃ ārabhi anupādāparinibbānaṃ sarūpato patiṭṭhāpetukāmo.

258. Sabbaparivattesūti sabbesu pañhaparivattanesu, pañhavāresūti attho. Sagahaṇadhammamevāti ‘‘etaṃ mamā’’tiādinā gaṇhatīti gahaṇaṃ, saha gahaṇenāti sagahaṇaṃ, upādāniyanti attho. Vivaṭṭasannissitassa abhāvato vaṭṭameva anugatoti vaṭṭānugato. Tenāha ‘‘catupārisuddhisīlamattassapi abhāvato’’ti. Yo pana catubbidhe vivaṭṭūpanissaye sīle ṭhito, sopi ‘‘aññatra imehi dhammehī’’ti vattabbataṃ arahati.

Sattavisuddhipañhavaṇṇanā niṭṭhitā.

Sattarathavinītavaṇṇanā

259. Nissakkavacanametaṃ ‘‘yāva heṭṭhimasopānakaḷevarā’’tiādīsu viya. Atthoti payojanaṃ. Cittavisuddhi hettha sīlavisuddhiṃ payojeti tassa tadatthattā. Sīlavisuddhikiccaṃ kataṃ nāma hoti samādhisaṃvattanato. Samādhisaṃvattanikā hi sīlavisuddhi nāma. Sabbapadesūti ‘‘cittavisuddhi yāvadeva diṭṭhivisuddhatthā’’tiādīsu sabbapadesu, diṭṭhivisuddhiyaṃ ṭhitassa cittavisuddhakiccaṃ kataṃ nāma hotītiādinā yojetabbaṃ.

Sāvatthinagaraṃ viya sakkāyanagaraṃ atikkamitabbattā. Sāketanagaraṃ viya nibbānanagaraṃ pāpuṇitabbattā. Accāyikassa kiccassa uppādakālo viya navameneva khaṇena pattabbassa abhisamayakiccassa upādakālo. Yathā rañño sattamena rathavinītena sākete antepuradvāre oruḷhassa na tāva kiccaṃ niṭṭhitaṃ nāma hoti, saṃvidhātabbasaṃvidhānaṃ ñātimittagaṇaparivutassa surasabhojanaparibhoge niṭṭhitaṃ nāma siyā, evametaṃ ñāṇadassanavisuddhiyā kilese khepetvā tesaṃyeva paṭippassaddhipahānasādhakaariyaphalasamaṅgikāle abhisamayakiccaṃ niṭṭhitaṃ nāma hoti. Tenāha ‘‘yogino…pe… kālo daṭṭhabbo’’ti. Tattha paropaṇṇāsa kusaladhammā nāma cittuppādapariyāpannā phassādayo paropaṇṇāsa anavajjadhammā. Nirodhasayaneti nibbānasayane.

‘‘Visuddhiyo’’ti vā ‘‘kathāvatthūnī’’ti vā atthato ekaṃ, byañjanameva nānanti tesaṃ atthato anaññabhāvaṃ dassetuṃ ‘‘itī’’ti āraddhaṃ. Āyasmā puṇṇo dasa kathāvatthūni vissajjesīti satta visuddhiyo nāma vissajjantopi dasa kathāvatthūni vissajjesi tesaṃ atthato anaññattā. Eteneva dhammasenāpati sāriputtatthero satta visuddhiyo pucchanto dasa kathāvatthūni pucchīti ayampi attho vuttovāti veditabbo. Nti pañhaṃ. Kiṃ jānitvā pucchīti visuddhipariyāyena kathāvatthūni pucchāmīti kiṃ jānitvā pucchi. Dasakathāvatthulābhinaṃ theraṃ visuddhiyo pucchanto pucchitaṭṭhāneyeva pucchanena kiṃ titthakusalo vā pana hutvā visayasmiṃ pucchi, udāhu pānīyatthikamatitthehi chinnataṭehi pātento viya atitthakusalo hutvā apucchitabbaṭṭhāne avisayasmiṃ pucchīti yojanā. Iminā nayena vissajjanapakkhepi atthayojanā veditabbā. Yadatthamassa vicāraṇā āraddhā, taṃ dassentena ‘‘titthakusalo hutvā’’tiādiṃ vatvā visuddhikathāvatthūnaṃ atthato anaññattepi ayaṃ viseso veditabboti dassetuṃ ‘‘yaṃ hī’’tiādi vuttaṃ. Tadamināti yaṃ ‘‘saṃkhittaṃ, vitthiṇṇa’’nti ca vuttaṃ, taṃ iminā idāni vuccamānena nayena vidhinā veditabbaṃ.

Ekā sīlavisuddhīti visuddhīsu visuṃ ekā sīlavisuddhi. Dasasu kathāvatthūsu cattāri kathāvatthūni hutvā āgatā appicchatādīhi vinā sīlavisuddhiyā asambhavato. Appicchakathātiādīsu kathāsīsena dasakathāvatthu gahitaṃ. Kathetabbattā vā vatthu kathāvatthūti vuttaṃ. Evañca upakārato, sabhāvato vā catunnaṃ kathāvatthūnaṃ sīlavisuddhisaṅgaho daṭṭhabbo. Tiṇṇaṃ kathāvatthūnaṃ cittavisuddhisaṅgahepi eseva nayo. Pañca visuddhiyoti nāmarūpaparicchedo diṭṭhivisuddhi, sappaccayanāmarūpadassanaṃ kaṅkhāvitaraṇavisuddhi, vipassanupakkilese pahāya uppannaṃ vipassanāñāṇaṃ maggāmaggañāṇadassanavisuddhi, udayabbayañāṇādi navavidhañāṇaṃ paṭipadāñāṇadassanavisuddhi, ariyamaggañāṇaṃ ñāṇadassanavisuddhīti imā pañca visuddhiyo.

Sattarathavinītavaṇṇanā niṭṭhitā.

260. Sammoditunti anantaraṃ vuccamānena sammodituṃ. Aṭṭhānaparikappenāti akāraṇassa vatthuno parikappanena tadā asambhavantaṃ atthaṃ parikappetvā vacanena. Abhiṇhadassanassāti niccadassanassa, niyatadassanassāti attho.

Ukkhipīti guṇato kathitabhāvena ukkaṃseti. Therassāti āyasmato puṇṇattherassa. Imasmiṃ ṭhāne imasmiṃ kāraṇe ekapadeneva sāvakavisaye anaññasādhāraṇaguṇāvikaraṇanimittaṃ. Idāni tamevatthaṃ pākaṭataraṃ kātuṃ ‘‘amaccañhī’’tiādi vuttaṃ. Apacāyamānoti pūjayanto.

‘‘Anumassa anumassa pucchitā’’ti vuttattā vicāraṇavasenāha ‘‘kiṃ pana pañhassa pucchanaṃ bhāriyaṃ udāhu vissajjana’’nti. Sahetukaṃ katvāti yuttāyuttaṃ katvā. Sakāraṇanti tasseva vevacanaṃ. Pucchanampīti evaṃ sahadhammena pucchitabbamatthaṃ sayaṃ sampādetvā pucchanampi bhāriyaṃ dukkaraṃ. Vissajjanampīti sahadhammena vissajjanampi dukkaraṃ. Evañhi vissajjento viññūnaṃ cittaṃ ārādhetīti. Yathānusandhināva desanā niṭṭhitāādito saparikkhāraṃ sīlaṃ, majjhe samādhiṃ, ante vasībhāvappattaṃ paññaṃ dassetvā desanāya niṭṭhāpitattāti.

Rathavinītasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Nivāpasuttavaṇṇanā

261. Nivappatīti nivāpo, nivāpaṃ vatteti, nivāpabhojanaṃ vā etassāti nevāpiko, nivāpena mige palobhetvā gaṇhanakamāgaviko. Tiṇabījānīti nivāpatiṇabījāni. Vappanti sassaṃ viya vapitabbaṭṭhena vappaṃ. ‘‘Mayaṃ viya aññe ke īdisaṃ labhissantī’’ti mānamadaṃ āpajjissanti. Vissaṭṭhasatibhāvanti anussaṅkitaparisaṅkitabhāvaṃ. Tiracchānā hi vijātiyabalavatiracchānavasanaṭṭhānesu sāsaṅkā ubbiggahadayā appamattā honti visesato māgavikādimanussūpacāre, rasataṇhāya pana baddhā pamādaṃ āpajjassanti. Nivapati etthāti nivāpo, nivāpabhūmi nivāpaṭṭhānaṃ. Tenāha ‘‘nivāpaṭṭhāne’’ti. ‘‘Yathākāmakaraṇīyā’’ti vuttamatthaṃ vivarituṃ ‘‘ekaṃ kirā’’tiādi vuttaṃ. Tattha nīvāravanaṃ viyāti nīvārassa samūho viya. Nīvāro nāma araññe sayaṃjātavīhijāti. Meghamālā viyāti meghaghaṭā viya. Ekagghananti ekajjhaṃ viya aviraṭṭhaṃ. Pakkamantīti āsaṅkaparisaṅkā hutvā pakkamanti. Kaṇṇe cālayamānāti anāsaṅkantānaṃ pahaṭṭhākāradassanaṃ. Maṇḍalagumbanti maṇḍalakākārena ṭhitaṃ gumbaṃ.

262. Kappetvāti upamābhāvena parikappetvā. Mige attano vase vattāpanaṃ vasībhāvo. So eva ijjhanaṭṭhena iddhi, pabhāvanaṭṭhena ānubhāvo.

263. Bhayena bhogatoti bhayena saha sabhayaṃ nivāpaparibhogato. Balavīriyanti kāyabalañca uṭṭhānavīriyañca. Aṭṭhakathāyaṃ pana balameva vīriyaṃ. Balanti ca sarīrabalaṃ, tañca atthato manasikāramaggehi aparāparaṃ sañcaraṇakavātoti vuttaṃ ‘‘aparāparaṃ sañcaraṇavāyodhātū’’ti.

264. Sikkhitakerāṭikāti paricitasāṭheyyā, vañcakāti attho. Iddhimanto viya ānubhāvavanto viya. Pacurajanehi parabhūtā jātāti parajanā, mahābhūtā. Tenāha ‘‘yakkhā’’ti. Samantā sappadesanti samantato padesavantaṃ vipulokāsasannivāsaṭṭhānaṃ. Tassa pana sappadesatā mahāokāsatāyāti vuttaṃ ‘‘mahantaṃ okāsa’’nti.

265. Ghaṭṭessantīti ‘‘sabhayasamuṭṭhāna’’nti saññādānavasena cittaṃ cetessanti, tāsessantīti attho. Pariccajissantīti nibbisissanti. Mahallakoti jātiyā mahallako jiṇṇo. Dubbaloti byādhivasena, pakatiyā vā balavirahito.

267. Nivāpasadisatāya nivāpoti vā. Lokapariyāpannaṃ hutvā kilesehi āmasitabbatāya lokāmisānīti vā. Vaṭṭe āmisabhūtattā vaṭṭāmisabhūtānaṃ. Vasaṃ vattetīti kāmaguṇehi kāmaguṇe giddhe satte tasseva gedhassa vasena attano vase vattetīti. Tenāha –

‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso;

Tena taṃ bādhayissāmi, na me samaṇa mokkhasī’’ti. (saṃ. ni. 1.151; mahāva. 33);

Ayanti paṭhamamigajātūpamā. Vānapatthassa satova papañcaparadattikādisaputtadāranikkhamanaṃ sandhāyāha ‘‘saputtabhariyapabbajjāyā’’ti.

268. Kāmato cittassa vimutti idha cetovimuttīti adhippetāti āha ‘‘cetovimutti nāma…pe… uppannaajjhāsayo’’ti. Kāme vissajjetvā puna tattha nimuggatāya dutiyasamaṇabrāhmaṇā dutiyamigajātūpamā vuttā.

269. Tatiyasamaṇabrāhmaṇā yathāpariccatte kāme pariccajitvā evaṃ ṭhitā, na dutiyā viya tattha nimuggāti adhippāyena ‘‘kiṃ pana te akaṃsū’’ti pucchati. Itare kāmaṃ ujukaṃ kāmaguṇesu na nimuggā, pariyāyena pana nimuggā diṭṭhijālena ca ajjhotthaṭāti dassento ‘‘gāmanigamajanapadarājadhāniyo’’tiādimāha. Diṭṭhijālampi taṇhājālānugatamevāti āha ‘‘mārassa pāpimato diṭṭhijālena parikkhipitvā’’ti.

271. Khandhakilesābhisaṅkhāramārā vā idha māraggahaṇena gahitāti daṭṭhabbaṃ. Akkhīni bhindi daṭṭhuṃ asamatthabhāvāpādanena. Tenāha ‘‘vipassanāpādakajjhāna’’ntiādi. Kiñcāpi māro yaṃ kiñci jhānaṃ samāpannassapi bhikkhuno cittaṃ imaṃ nāma ārammaṇaṃ nissāya vattatīti na jānāti, idhādhippetassa pana bhikkhuno vasena ‘‘vipassanāpādakajjhāna’’nti vuttaṃ. Teneva pariyāyenāti ‘‘na mārassa akkhīni bhindī’’ti evamādinā yathāvuttapariyāyena. Adassanaṃ gatoti etthāpi eseva nayo. Cakkhussa padaṃ patiṭṭhāti ca idha ārammaṇaṃ adhippetaṃ taṃ pariggayha pavattanatoti āha ‘‘appatiṭṭhaṃ nirārammaṇa’’nti. Soti māro. Disvāti dassanahetu. Yasmā maggena catusaccadassanahetu āsavā na parikkhīṇā. Phalakkhaṇe hi te khīṇāti vuccantīti.

Loketi sattaloke saṅkhāraloke ca. Sattavisattabhāvenāti laggabhāvena ceva savisesaṃ āsattabhāvena ca. Atha vātiādinā niddesanayavasena (mahāni. 3, cūḷani. mettagūmāṇavapucchāniddesa 22, 23; cūḷani. khaggavisāṇasuttaniddesa 124) visattikāpadaṃ niddisati. Visatāti vitthaṭā rūpādīsu tebhūmakadhammesu byāpanavasena visaṭāti purimavacanameva takārassa ṭakāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisakkati sahati. Ratto hi rāgavatthunā pādena tāliyamānopi sahati. Osakkanaṃ, vipphandanaṃ vā visakkanantipi vadanti. Visaṃharatīti yathā tathā kāmesu ānisaṃsaṃ dassentī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṅkhipati, visaṃ vā dukkhaṃ, taṃ harati upanetīti attho. Visaṃvādikāti aniccādiṃ niccādito gaṇhāpentī visaṃvādikā hoti. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhadukkhādibhūtā vedanā mūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Taṇhāya rūpādikassa dukkhasseva paribhogo hoti, na amatassāti sā ‘‘visaparibhogā’’ti vuttā. Sabbattha niruttivasena saddasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna ‘‘visālā vā panā’’tiādi vuttaṃ. Nittiṇṇo uttiṇṇoti upasaggavasena padaṃ vaḍḍhitaṃ. Niravasesato vā tiṇṇo nittiṇṇo. Tena tena maggena uddhamuddhaṃ tiṇṇo uttiṇṇo. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Nivāpasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Pāsarāsisuttavaṇṇanā

272. Sādhumayanti ettha sādhu-saddo āyācanattho, na ‘‘sādhāvuso’’tiādīsu (saṃ. ni. 1.246; su. ni. 182) viya abhinandanādiatthoti āha ‘‘āyācantā’’ti. Tenāha pāḷiyaṃ ‘‘labheyyāmā’’tiādi vuttaṃ. Na sakkonti, kasmā? Buddhā hi garū honti, paramagarū uttamaṃ gāravaṭṭhānaṃ, na yathā tathā upasaṅkamanīyā. Tenāha ‘‘ekacāriko sīho’’tiādi.

‘‘Pākaṭakiriyāyā’’ti saṅkhepena vuttaṃ vivarituṃ ‘‘yaṃ hī’’tiādi vuttaṃ. Bhagavā sabbakālaṃ kimevamakāsīti? Na sabbakālamevamakāsi. Yadā pana akāsi, taṃ dassetuṃ ‘‘bhagavā paṭhamabodhiya’’ntiādi vuttaṃ. Manussattabhāveti iminā purisattabhāvaṃ ulliṅgeti. Dhanapariccāgo kato nāma natthi bhagavato dharamānakāleti adhippāyo.

Mālākacavaranti milātamālākacavaraṃ. Rajojallaṃ na upalimpati acchatarachavibhāvato. Vuttañhetaṃ ‘‘sukhumattā chaviyā kāye rajojallaṃ na limpatī’’ti. Yadi evaṃ kasmā bhagavā nahāyatīti āha ‘‘utuggahaṇattha’’nti.

Vihāroti jetavanavihāro. Vīsatiusabhaṃ gāvutassa catuttho bhāgoti vadanti. Kadācīti kasmiñci buddhuppāde. Acalamevāti aparivattameva anaññabhāvato, mañcānaṃ pana appamahantatāhi pādānaṃ patiṭṭhitaṭṭhānassa hānivaḍḍhiyo hontiyeva.

Yantanāḷikāhi paripuṇṇasuvaṇṇarasadhārāhi. Nhānavattanti ‘‘pabbajitena nāma evaṃ nhāyitabba’’nti nahānacārittaṃ dassetvā. Yasmā bhagavato sarīraṃ sudhantacāmīkarasamānavaṇṇaṃ suparisodhitapavāḷarucirakaracaraṇāvaraṃ suvisuddhanīlaratanāvaḷisadisakesatanuruhaṃ, tasmā tahaṃ tahaṃ vinissatajātihiṅgulakarasūpasobhitaṃ upari mahaggharatanāvaḷisañchāditaṃ jaṅgamamiva kanakagirisikharaṃ virocittha. Tasmiñca samaye dasabalassa sarīrato nikkhamitvā chabbaṇṇarasmiyo samantato asītihatthappamāṇe padese ādhāvantī vidhāvantī ratanāvaḷiratanadāma-ratanacuṇṇa-vippakiṇṇaṃ viya, pasāritaratanacittakañcanapaṭṭamiva, āsiñcamānalākhārasadhārā-citamiva, ukkāsatanipātasamākulamiva, nirantaraṃ vippakiṇṇa-kaṇikāra-kiṅkiṇika-pupphamiva, vāyuvegasamuddhata-cinapiṭṭhacuṇṇa-rañjitamiva, indadhanu-vijjulatā-vitānasanthatamiva, gaganatalaṃ taṃ ṭhānaṃ pavanañca sammā pharanti. Tena vuttaṃ ‘‘vaṇṇabhūmi nāmesā’’tiādi. Atthanti upameyyatthaṃ. Upamāyoti ‘‘īdiso ca hotī’’ti yathārahaṃ tadanucchavikā upamā. Kāraṇānīti upamupameyyasambandhavibhāvanāni kāraṇāni. Pūretvāti vaṇṇanaṃ paripuṇṇaṃ katvā. Thāmo veditabbo ‘‘atitthe pakkhando’’ti avattabbattā.

273. Kaṇṇikāti sarīragatabindukatāni maṇḍalāni. Parikkhārabhaṇḍanti uttarāsaṅgaṃ saṅghāṭiñca sandhāya vadati. Kiṃ panāyaṃ nayo buddhānampi sarīre hotīti? Na hoti, vattadassanatthaṃ panetaṃ katanti dassetuṃ ‘‘buddhānaṃ panā’’tiādi vuttaṃ. Gamanavasena kāyassābhinīharaṇaṃ gamanābhihāro. Yathādhippāyāvattanaṃ adhippāyakopanaṃ.

Aññatarāya pāramiyāti nekkhammapāramiyā. Vīriyapāramiyāti apare. Mahābhinikkhamanassāti mahantassa carimabhave abhinikkhamanassa. Tañhi mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ mahantañca cakkavattisiriṃ pajahitvā sadevakassa lokassa samārakassa ca acinteyyāparimeyyabhedassa mahato atthāya hitāya sukhāya pavattattā mahanīyatāya ca mahantaṃ abhinikkhamananti vuccati.

Purimoti ‘‘katamāya nu kathāya sannisinnā bhavathā’’ti evaṃ vuttaattho. Kā ca pana voti ettha ca-saddo byatireke. Tena yathāpucchitāya kathāya vakkhamānaṃ vippakatabhāvaṃ joteti. Pana-saddo vacanālaṅkāre. Yāya hi kathāya te bhikkhū sannisinnā, sā eva antarākathābhūtā vippakatā visesena puna pucchīyati. Aññāti antarā-saddassa atthamāha. Aññattho hi ayaṃ antarā-saddo ‘‘bhūmantaraṃ (dha. sa. aṭṭha. nidānakathā) samayantara’’ntiādīsu viya, antarāti vā vemajjheti attho. Dasakathāvatthunissitāti ‘‘kiṃ sīlaṃ nāma, kathañca pūretabbaṃ, kāni cassa saṃkilesavodānānī’’tiādinā appicchādinissitā sīlādinissitā ca kathā. Ariyoti niddoso. Atha vā atthakāmehi araṇīyoti ariyo, ariyānaṃ ayanti vā ariyoti. Bhāvanāmanasikāravasena tuṇhī bhavanti, na ekaccabāhirakapabbajitā viya mūgabbatasamādānena. Dutiyajjhānampi ariyo tuṇhībhāvo vacīsaṅkhārapahānato. Mūlakammaṭṭhānanti pārihāriya kammaṭṭhānampi. Jhānanti dutiyajjhānaṃ.

274. ‘‘Sannipatitānaṃ vo, bhikkhave, dvaya’’nti (ma. ni. 1.273; udā. 12, 28, 29) aṭṭhuppattivasena desanā pavattāti tassā uparidesanāya sambandhaṃ dassetuṃ ‘‘dvemā, bhikkhave, pariyesanāti ko anusandhī’’ti anusandhiṃ pucchati. Ayaṃ tumhākaṃ pariyesanāti yā mahābhinikkhamanapaṭibaddhā dhammī kathā, sā tumhākaṃ dhammapariyesanā dhammavicāraṇā ariyapariyesanā nāma. Apāyamagganti anatthāvahaṃ maggaṃ. Uddesānukkamaṃ bhinditvāti uddesānupubbiṃ laṅghitvā. Dhamma-saddo ‘‘amosadhammaṃ nibbāna’’ntiādīsu viya pakatipariyāyo. Jāyanasabhāvoti jāyanapakatikoti attho. Sesapadesupi eseva nayo.

Sabbatthāti yathā ‘‘puttabhariya’’nti dvandasamāsavasena ekattaṃ, esa nayo sabbattha ‘‘dāsidāsa’’ntiādīsu sabbapadesu. Parato vikāraṃ anāpajjitvā sabbadā jātarūpameva hotīti jātarūpaṃ, suvaṇṇaṃ. Dhavalasabhāvatāya rañjīyatīti rajataṃ, rūpiyaṃ. Idha pana suvaṇṇaṃ ṭhapetvā yaṃ kiñci upabhogaparibhogārahaṃ rajataṃteva gahitaṃ. Upadhīyati ettha dukkhanti upadhayo. Cutīsaṅkhātaṃ maraṇanti ekabhavapariyāpannaṃ khandhanirodhasaṅkhātaṃ maraṇamāha. Khaṇikanirodho pana khaṇe khaṇe. Tenāha ‘‘sattānaṃ viyā’’ti. Saṃkilissatīti dūsavisena viya attānaṃ dūsissati. Tenāha bhagavā – ‘‘pañcime, bhikkhave, jātarūpassa upakkilesā ayo loha’’ntiādi (a. ni. 5.23). Malaṃ gahetvāti yehi sahayogato malinaṃ hoti, tesaṃ malinabhāvapaccayānaṃ vasena malaṃ gahetvā. Jīraṇato jarādhammavāre jātarūpaṃ gahitanti yojanā. Ye pana jātidhammavārepi jātarūpaṃ na paṭhanti, tesaṃ itaresaṃ viya jīraṇadhammavāre sarūpato anāgatampi upadhiggahaṇena gahitamevāti daṭṭhabbaṃ. Pariggahe ṭhitānaṃ pana vasena vuccamāne apākaṭānampi jātijarāmaraṇānaṃ vasena yojanā labbhateva. Jātarūpasīsena cettha sabbassapi anindriyabaddhassa gahaṇaṃ daṭṭhabbaṃ, puttabhariyādiggahaṇena viya mittāmaccādiggahaṇaṃ.

275. Ariyehi pariyesanā, ariyānaṃ pariyesanāti vā ariyapariyesanāti samāsadvayaṃ dasseti ‘‘ayaṃ, bhikkhave’’tiādinā.

276. Mūlato paṭṭhāyāti yaṃ mahābhinikkhamanassa mūlabhāvesuādīnavadassanaṃ, tato paṭṭhāya. Yasmā te bhikkhū tattha mahābhinikkhamanakathāya sannisinnā, sā ca nesaṃ antarākathā vippakatā, tasmā bhagavā tesaṃ mūlato paṭṭhāya mahābhinikkhamanakathaṃ kathetuṃ ārabhi. Ahampi pubbeti visesavacanaṃ aparipakkañāṇena sayaṃ carimabhave tīsu pāsādesu tividhanāṭakaparivārassa dibbasampattisadisāya mahāsampattiyā anubhavanaṃ, abhinikkhamitvā padhānapadahanavasena attakilamathānuyogañca sandhāyāha. Anariyapariyesanaṃ pariyesinti etthāpi eseva nayo. Pañcavaggiyāpīti yathāsakaṃ gihibhogaṃ anuyuttā taṃ pahāya pabbajitvā attakilamathānuyoge ṭhitā satthu dhammacakkapavattanadesanāya (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) tampi pahāya ariyapariyesanaṃ pariyesiṃsūti.

277. Kāmaṃ dahara-saddo ‘‘daharaṃ kumāraṃ mandaṃ uttānaseyyaka’’nti (ma. ni. 1.496) ettha bāladārake āgato, ‘‘bhadrena yobbanena samannāgato’’ti pana vakkhamānattā yuvāvatthā idha dahara-saddena vuttāti āha ‘‘taruṇova samāno’’ti. Paṭhamavayena ekūnatiṃsavayattā. Jātiyā hi yāva tettiṃsavayā paṭhamavayo. Anādaratthe sāmivacanaṃ yathā ‘‘devadattassa rudantassa pabbajī’’ti. Kāmaṃ assumuccanaṃ rodanaṃ, taṃ assumukhānanti iminā pakāsitaṃ, taṃ pana vatvā ‘‘rudantāna’’nti vacanaṃ balavasokasamuṭṭhānaṃ ārodanavatthuṃ pakāsetīti āha ‘‘kanditvā rodamānāna’’nti. Kiṃ kusalanti gavesamānoti kinti sabbaso avajjarahitaṃ ekanta niyyānikaṃ pariyesamāno. Varapadanti vaṭṭadukkhanissaraṇatthikehi ekantena varaṇīyaṭṭhena varaṃ, pajjitabbaṭṭhena padaṃ. Tuṅgasarīratāya dīgho, piṅgalacakkhutāya piṅgaloti dīghapiṅgalo. Dhammoti vinayo, samayoti attho. Sutvāva uggaṇhinti tena vuccamānassa savanamatteneva uggaṇhiṃ vācuggataṃ akāsiṃ.

Paṭilapanamattakenāti puna lapanamattakena. Jānātīti ñāṇo, ñāṇoti vādo ñāṇavādo, taṃ ñāṇavādaṃ. ‘‘Vadāmī’’ti āgatattā aṭṭhakathāyaṃ ‘‘jānāmī’’ti uttamapurisavasena attho vutto. Aññepi bahūti aññepi bahū mama tathābhāvaṃ jānantā ‘‘ayaṃ imaṃ dhammaṃ jānātī’’ti, ‘‘akampanīyatāya thiro’’ti vā evaṃ vadanti. Lābhīti aññāsīti dhammassa uddisanena mahāpaññatāya ‘‘ayaṃ attanā gatamaggaṃ pavedeti, na anussutiko’’ti aññāsi. Assāti bodhisattassa. Etadahosīti etaṃ ‘‘na kho āḷāro kālāmo’’tiādi manasi ahosi, cintesīti attho.

Heṭṭhimasamāpattīhi vinā uparimasamāpattīnaṃ sampādanassa asambhavato ‘‘satta samāpattiyo maṃ jānāpesī’’ti āha. Payogaṃ kareyyanti bhāvanaṃ anuyuñjeyyanti attho. Evamāhāti evaṃ ‘‘ahaṃ, āvuso’’tiādimāha, sattannaṃ samāpattīnaṃ adhigamaṃ paccaññāsīti attho.

Anusūyakoti anissukī. Tena mahāpurise pasādaṃ pavedesi. Bodhisattassa tā samāpattiyo nibbattetvā ṭhitassa purimajātiparicayena ñāṇassa ca mahantatāya tāsaṃ gati ca abhisamparāyo ca upaṭṭhāsi. Tena ‘‘vaṭṭapariyāpannā evetā’’ti nicchayo udapādi. Tenāha ‘‘nāyaṃ dhammo nibbidāyā’’tiādi. Ekaccānaṃ virāgabhāvanāsamatikkamāvahopi neva tesampi accantāya samatikkamāvaho, sayañca vaṭṭapariyāpannoyeva, tasmā neva vaṭṭe nibbindanatthāya, yadaggena na nibbidāya, tadaggena na virajjanatthāya, rāgādīnaṃ pāpadhammānaṃ na nirujjhanatthāya, na upasamatthāya, tasmā taṃ abhiññeyyadhammaṃ na abhijānanatthāya…pe… saṃvattatīti yojanā.

Yāvadeva ākiñcaññāyatanupapattiyāti sattasu samāpattīsu ukkaṭṭhaṃ gahetvā vadati. Uṭṭhāya samuṭṭhāya acutidhammaṃ pariyesituṃ yuttattā tañca anatikkantajātidhammamevāti mahāsatto pajahatīti āha ‘‘yañca ṭhānaṃ pāpetī’’tiādi. Tato paṭṭhāyāti yadā samāpattidhammassa gatiñca abhisamparāyañca abbhaññāsi, tato paṭṭhāya. Makkhikāvasenāti bhojanassa makkhikāmissatāvasena. Manaṃ na uppādeti bhuñjitunti adhippāyo. Mahantena ussāhenāti idaṃ katipāhaṃ tattha bhāvanānuyogamattaṃ sandhāya vuttaṃ, na aññesaṃ viya kasiṇaparikammādikaraṇaṃ. Na hi antimabhavikabodhisattānaṃ samāpattinibbattane bhāriyaṃ nāma. Analaṅkaritvāti anu anu alaṃkatvā punappunaṃ ‘‘iminā na kiñci payojana’’nti katvā.

278. Vācāya uggahitamattovāti ettha pubbe vuttanayānusārena attho veditabbo.

279. Mahāvelā viya mahāvelā, vipulavālikapuñjatāya mahanto velātaṭo viyāti attho. Tenāha ‘‘mahāvālikarāsīti attho’’ti. Uru maru sikatā vālukā vaṇṇu vālikāti ime saddā samānatthā, byañjanameva nānaṃ.

Senā nigacchi nivisi etthāti senānigamo, senāya niviṭṭhaṭṭhānaṃ. Senānigāmoti pana ayaṃ samaññā aparakālikā. Gocaragāmanidassanañcetaṃ. Uparisuttasminti mahāsaccakasutte. Idha pana bodhipallaṅko adhippeto ariyapariyesanāya vuccamānattā.

280. ‘‘Ñāṇadassana’’nti ca ekajjhaṃ gahitapadadvayavisayavisesassa anāmaṭṭhattā ‘‘me’’ti ca gahitattā anavasesañeyyāvabodhanasamatthameva ñāṇavisesaṃ bodheti, na ñāṇamattaṃ, na dassanamattanti āha ‘‘sabbadhammadassanasamatthañca me sabbaññutaññāṇaṃ udapādī’’ti. Akuppatāyāti vimokkhantatāya sabbaso paṭipakkhadhammehi asaṅkhobhanīyatāya. Tenāha ‘‘rāgādīhi na kuppatī’’ti. Ārammaṇasantatāyapi tadārammaṇānaṃ atthi viseso yathā taṃ ‘‘āneñjavihāre’’ti āha ‘‘akuppārammaṇatāya cā’’ti. Paccavekkhaṇañāṇampīti na kevalaṃ sabbaññutaññāṇameva, atha kho yathādhigate paṭivedhasaddhamme ekūnavīsatividhapaccavekkhaṇañāṇampi.

281. Paṭividdhoti (dī. ni. ṭī. 2.64; saṃ. ni. ṭī. 1.1.172; sārattha. ṭī. mahāvagga 3.7) sayambhuñāṇena ‘‘idaṃ dukkha’’ntiādinā paṭimukhaṃ nibbijjhanavasena patto, yathābhūtaṃ avabuddhoti attho. Gambhīroti mahāsamuddo viya makasatuṇḍasūciyā aññatra samupacitaparipakkañāṇasambhārehi aññesaṃ ñāṇena alabbhaneyyapatiṭṭho. Tenāha ‘‘uttānabhāvapaṭikkhepavacanameta’’nti. Yo alabbhaneyyapatiṭṭho, so ogāhitumasakkuṇeyyatāya sarūpato ca passituṃ na sakkāti āha ‘‘gambhīrattāva duddaso’’ti. Dukkhena daṭṭhabboti kicchena kenacideva daṭṭhabbo. Yaṃ pana daṭṭhumeva na sakkā, tassa ogāhetvā anu anu bujjhane kathā eva natthīti āha ‘‘duddasattāva duranubodho’’ti. Dukkhena avabujjhitabbo avabodhassa dukkarabhāvato. Imasmiṃ ṭhāne – ‘‘taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā’’ti suttapadaṃ (saṃ. ni. 5.1115) vattabbaṃ. Santārammaṇatāya vā santo. Nibbutasabbapariḷāhatāya nibbuto. Padhānabhāvaṃ nītoti vā paṇīto. Atittikaraṭṭhena atappako sādurasabhojanaṃ viya. Ettha ca nirodhasaccaṃ santaṃ ārammaṇanti santārammaṇaṃ, maggasaccaṃ santaṃ santārammaṇañcāti santārammaṇaṃ. Anupasantasabhāvānaṃ kilesānaṃ saṅkhārānañca abhāvato nibbutasabbapariḷāhatāya santapaṇītabhāveneva ca asecanakatāya atappakatā daṭṭhabbā. Tenāha ‘‘idaṃ dvayaṃ lokuttarameva sandhāya vutta’’nti. Uttamañāṇavisayattā na takkena avacaritabbo, tato eva nipuṇañāṇagocaratāya ca saṇho. Sukhumasabhāvattā ca nipuṇo, bālānaṃ avisayattā paṇḍitehi eva veditabboti paṇḍitavedanīyo. Ālīyanti abhiramitabbaṭṭhena sevīyantīti ālayā, pañca kāmaguṇā. Ālayanti allīyantī abhiramaṇavasena sevantīti ālayā, taṇhāvicaritāni. Ramantīti ratiṃ vindanti kīḷanti laḷanti. Ālayaratāti ālayaniratā.

Ṭhānaṃ sandhāyāti ṭhāna-saddaṃ sandhāya. Atthato pana ṭhānanti ca paṭiccasamuppādo eva adhippeto. Tiṭṭhati phalaṃ tadāyattavuttitāyāti ṭhānaṃ, saṅkhārādīnaṃ paccayabhūtā avijjādayo. Imesaṃ saṅkhārādīnaṃ paccayāti idappaccayā, avijjādayova. Idappaccayā eva idappaccayatā yathā ‘‘devo eva devatā’’ti, idappaccayānaṃ vā avijjādīnaṃ attano phalaṃ pati paccayabhāvo uppādanasamatthatā idappaccayatā. Tena samatthapaccayalakkhaṇo paṭiccasamuppādo dassito hoti. Paṭicca samuppajjati phalaṃ etasmāti paṭiccasamuppādo. Padadvayenapi dhammānaṃ paccayaṭṭho eva vibhāvito. Tenāha ‘‘saṅkhārādipaccayānaṃ etaṃ adhivacana’’nti. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.572-573) vuttanayena veditabbo.

Sabbasaṅkhārasamathotiādi sabbanti sabbasaṅkhārasamathādisaddābhidheyyaṃ sabbaṃ atthato nibbānameva. Idāni tassa nibbānabhāvaṃ dassetuṃ ‘‘yasmā hī’’tiādi vuttaṃ. Nti nibbānaṃ. Āgammāti paṭicca ariyamaggassa ārammaṇapaccayabhāvahetu. Sammantīti appaṭisandhikūpasamavasena sammanti. Tathā santā savisesaṃ upasantā nāma hontīti āha ‘‘vūpasammantī’’ti. Etena ‘‘sabbe saṅkhārā sammanti etthāti sabbasaṅkhārasamatho, nibbāna’’nti dasseti. Sabbasaṅkhatavisaṃyutte ca nibbāne sabbasaṅkhāravūpasamapariyāyo heṭṭhā vuttanayeneva veditabbo. Sesapadesupi eseva nayo. Paṭinissaṭṭhāti samucchedavasena pariccattā honti. Sabbā taṇhāti aṭṭhasatappabhedā sabbāpi taṇhā. Sabbe kilesarāgāti kāmarāgarūparāgādibhedā sabbepi kilesabhūtā rāgā, sabbepi vā kilesā idha ‘‘kilesarāgā’’ti veditabbā, na lobhavisesā eva cittassa vipariṇatabhāvāpādanato. Yathāha ‘‘rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, mūḷhampi cittaṃ vipariṇata’’nti (pārā. 271). Virajjantīti palujjanti.

Ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālugalasosādivasena kāyakilamatho ceva kāyavihesā ca veditabbā. Sā ca kho desanāya atthaṃ ajānantānaṃ vasena vuttā, jānantānaṃ pana desanāya kāyaparissamopi satthu aparissamova. Tenāha bhagavā – ‘‘na ca maṃ dhammādhikaraṇaṃ vihesesī’’ti (udā. 10). Tenevāha ‘‘yā ajānantānaṃ desanā nāma, so mama kilamatho assā’’ti. Ubhayanti cittakilamatho ceva cittavihesā cāti ubhayampetaṃ buddhānaṃ natthi bodhimūleyeva samucchinnattā.

Anubrūhanaṃ sampiṇḍanaṃ. Soti ‘‘apissū’’ti nipāto. Manti paṭi-saddayogena sāmiatthe upayogavacananti āha ‘‘mamā’’ti. Vuddhippattā vā acchariyā anacchariyā. Vuddhiatthopi hi a-kāro hoti yathā ‘‘asekkhā dhammā’’ti (dha. sa. 11.tikamātikā). Kappānaṃ satasahassaṃ cattāri ca asaṅkhyeyyāni sadevakassa lokassa dhammasaṃvibhāgakaraṇatthameva pāramiyo pūretvā idāni adhigatadhammarajjassa tattha appossukkatāpattidīpanatā, gāthātthassa acchariyatā, tassa vuddhippatti cāti veditabbaṃ. Atthadvārena hi gāthānaṃ anacchariyatā. Gocarā ahesunti upaṭṭhahesuṃ. Upaṭṭhānañca vitakketabbatāti āha ‘‘parivitakkayitabbataṃ pāpuṇiṃsū’’ti.

Yadi sukhāpaṭipadāva, kathaṃ kicchatāti āha ‘‘pāramīpūraṇakāle panā’’tiādi. Evamādīni duppariccajāni dentassa. Ha-iti vā ‘‘byatta’’nti etasmiṃ atthe nipāto. Ekaṃsattheti keci. Ha byattaṃ, ekaṃsena vā alaṃ nippayojanaṃ evaṃ kicchena adhigatassa dhammassa desitanti yojanā. Halanti vā ‘‘ala’’nti iminā samānatthaṃ padaṃ ‘‘halanti vadāmī’’tiādīsu (dī. ni. ṭī. 2.65; saṃ. ni. ṭī. 1.1.172) viya. Rāgadosapariphuṭṭhehīti phuṭṭhavisena viya sappena rāgena dosena ca samphuṭṭhehi abhibhūtehi. Rāgadosānugatehīti rāgena ca dosena ca anubandhehi.

Kāmarāgarattā bhavarāgarattā ca nīvaraṇehi nivutatāya, diṭṭhirāgarattā viparītābhinivesena. Na dakkhantīti yāthāvato dhammaṃ na paṭivijjhissanti. Evaṃ gāhāpetunti ‘‘anicca’’ntiādinā sabhāvena yāthāvato dhammaṃ jānāpetuṃ. Rāgadosaparetatāpi nesaṃ sammūḷhabhāvenevāti āha ‘‘tamokhandhena āvuṭā’’ti.

282. Dhammadesanāya appossukkatāpattiyā kāraṇaṃ vibhāvetuṃ ‘‘kasmā panā’’tiādinā sayameva codanaṃ samuṭṭhāpeti. Tattha aññātavesenāti imassa bhagavato sāvakabhāvūpagamanena aññātarūpena. Tāpasavesenāti keci. So pana arahattādhigameneva vigaccheyya. Tividhaṃ kāraṇaṃ appossukkatāpattiyā paṭipakkhassa balavabhāvo, dhammassa gambhīratā, tattha ca sātisayaṃ gāravanti, ta dassetuṃ ‘‘tassa hī’’tiādi āraddhaṃ. (Tattha paṭipakkhā nāma rāgādayo kilesā sammāpaṭipattiyā antarāyakarattā. Tesaṃ balavabhāvato ciraparibhāvanāya sattasantānato dubbisodhiyatāya te satte mattahatthino viya dubbalapurisaṃ adhibhavitvā ajjhottharitvā anayabyasanaṃ āpādentā anekasatayojanāyāmavitthāraṃ sunicitaṃ ghanasannivesaṃ kaṇṭakaduggampi adhisenti. Dūrappabhedaducchejjatāhi dubbisodhiyataṃ pana dassetuṃ ‘‘athassā’’tiādi vuttaṃ. Tattha ca anto amaṭṭhatāya kañjiyapuṇṇā lābu. Cirapārivāsikatāya takkabharitā cāṭi. Snehatintadubbalabhāvena vasāpītapilotikā. Telamissitatāya añjanamakkhitahattho dubbisodhanīyā vuttā, hīnūpamā cetā rūpapabandhabhāvato acirakālikattā ca malīnatāya, kilesasaṃkileso eva pana dubbisodhanīyataro anādikālikattā anusayitattā ca. Tenāha ‘‘atisaṃkiliṭṭhā’’ti. Yathā ca dubbisodhanīyataratāya, evaṃ gambhīraduddasaduranubodhānampi vuttaupamā hīnūpamāva).

Paṭipakkhavigamanena gambhīropi dhammo supākaṭo bhaveyya. Paṭipakkhavigamanaṃ pana sammāpaṭipattipaṭibaddhaṃ, sā saddhammassavanādhīnā. Taṃ satthari dhamme ca pasādāyattaṃ, so garuṭṭhāniyānaṃ ajjhesanahetukoti panāḷikāya sattānaṃ dhammasampaṭipattiyā brahmayācanānimittanti taṃ dassento ‘‘apicā’’tiādimāha.

Upakkilesabhūtaṃ appaṃ rāgādirajaṃ etassāti apparajaṃ, apparajaṃ akkhi paññācakkhu yesaṃ te taṃsabhāvāti katvā apparajakkhajātikāti ayamattho vibhāvito ‘‘paññāmaye’’tiādinā. Appaṃ rāgādirajaṃ yesaṃ taṃsabhāvā apparajakkhajātikāti evampi saddattho sambhavati. Dānādidasapuññakiriyavatthūni saraṇagamanaparahitapariṇāmanehi saddhiṃ (dvādasa hontīti) ‘‘dvādasapuññakiriyavasenā’’ti vuttaṃ.

Rāgādimalena samalehi pūraṇādīhi chahi satthārehi satthupaṭiññehi kabbaracanāvasena cintākaviādibhāve ṭhatvā takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ cintito. Te kira buddhakolāhalānussavena sañjātakutūhalaṃ lokaṃ vañcetvā kohaññe ṭhatvā sabbaññutaṃ paṭijānantā yaṃ kiñci adhammaṃyeva dhammoti dīpesuṃ. Tenāha ‘‘te hi puretaraṃ uppajjitvā’’tiādi. Apāpuretanti etaṃ kassapassa bhagavato sāsanantaradhānato pabhuti pihitaṃ nibbānanagarassa mahādvāraṃ ariyamaggaṃ saddhammadesanāhatthena apāpura vivara.

Selapabbato ucco hoti thiro ca, na paṃsupabbato missakapabbato cāti āha ‘‘sele yathā pabbatamuddhanī’’ti. Dhammamayaṃ pāsādanti lokuttaradhammamāha. So hi sabbaso pasādāvaho, sabbadhamme atikkamma abbhuggataṭṭhena pāsādasadiso ca. Paññāpariyāyo vā idha dhamma-saddo. Sā hi abbhuggataṭṭhena ‘‘pāsādo’’ti abhidhamme (dha. sa. aṭṭha. 16) niddiṭṭhā. Tathā cāha –

‘‘Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;

Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī’’ti. (dha. pa. 28);

Uṭṭhehīti vā dhammadesanāya appossukkatāsaṅkhātasaṅkocāpattito kilāsubhāvato uṭṭhaha.

283. Garuṭṭhāniyaṃ payirupāsitvā garutaraṃ payojanaṃ uddissa abhipatthanā ajjhesanā, sāpi atthato yācanāva hotīti āha ‘‘ajjhesananti yācana’’nti. Padesavisayaṃ ñāṇadassanaṃ ahutvā buddhānaṃyeva āveṇikabhāvato idaṃ ñāṇadvayaṃ ‘‘buddhacakkhū’’ti vuccatīti āha ‘‘imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāma’’nti. Tiṇṇaṃ maggañāṇānanti heṭṭhimānaṃ tiṇṇaṃ maggañāṇānaṃ ‘‘dhammacakkhū’’ti nāmaṃ catusaccadhammadassanamattabhāvato. Yato tāni ñāṇāni vijjūpamabhāvena vuttāni, aggamaggañāṇaṃ pana ñāṇakiccassa sikhāppattiyā na dassanamattaṃ hotīti ‘‘dhammacakkhū’’ti na vuccati, tato taṃ vajirūpamabhāvena vuttaṃ. Vuttanayenāti ‘‘apparajakkhā’’ti ettha vuttanayena. Yasmā mandakilesā ‘‘apparajakkhā’’ti vuttā, tasmā bahalakilesā ‘‘mahārajakkhā’’ti veditabbā. Paṭipakkhavidhamanasamatthatāya tikkhāni sūrāni visadāni, vuttavipariyāyena mudūni. Saddhādayo ākārāti saddahanādippakāre vadati. Sundarāti kalyāṇā. Sammohavinodaniyaṃ (vibha. aṭṭha. 814) pana ‘‘yesaṃ āsayādayo koṭṭhāsā sundarā, te svākārā, viparītā dvākārā’’ti vuttaṃ, taṃ imāya atthavaṇṇanāya aññadatthu saṃsandati sametīti daṭṭhabbaṃ. Kāraṇaṃ nāma paccayākāro, saccāni vā.

Ayaṃ panettha pāḷīti ettha apparajakkhādipadānaṃ atthavibhāvane ayaṃ tassatthassa vibhāvanī pāḷi. Saddhādīnaṃ vimuttiparipācakadhammānaṃ balavabhāvo tappaṭipakkhānaṃ pāpadhammānaṃ dubbalabhāveneva hoti, tesañca balavabhāvo saddhādīnaṃ dubbalabhāvenāti vimuttiparipācakadhammānaṃ atthitānatthitāvasena apparajakkhamahārajakkhatādayo pāḷiyaṃ vibhajitvā dassitā. Khandhādayo eva lujjanapalujjanaṭṭhena loko. Sampattibhavabhūto loko sampattibhavaloko, sugatisaṅkhāto upapattibhavo. Sampatti sambhavati etenāti sampattisambhavaloko. Sugatisaṃvattaniyo kammabhavo. Duggati saṅkhātaupapattibhavaduggati saṃvattaniyakammabhavā vipattibhavalokavipattisambhavalokā.

Puna ekakadukādivasena lokaṃ vibhajitvā dassetuṃ ‘‘eko loko’’tiādi vuttaṃ. Āhārādayo viya hi āhāraṭṭhitikā saṅkhārā lujjanapalujjanaṭṭhena lokoti. Ettha eko loko sabbe sattā āhāraṭṭhitikāti yāyaṃ puggalādhiṭṭhānāya kathāya sabbasaṅkhārānaṃ paccayāyattavutti, tāya sabbe saṅkhārā ekova loko ekavidho pakārantarassa abhāvato. Dve lokātiādīsupi iminā nayena attho veditabbo. Nāmaggahaṇena cettha nibbānassa aggahaṇaṃ tassa alokasabhāvattā. Nanu ca āhāraṭṭhitikāti ettha paccayāyattavuttitāya maggaphalānampi lokatā āpajjatīti? Nāpajjati pariññeyyānaṃ dukkhasaccadhammānaṃ idha ‘‘loko’’ti adhippetattā. Atha vā na lujjati na palujjatīti yo gahito tathā na hoti, so lokoti taṃ-gahaṇarahitānaṃ lokuttarānaṃ natthi lokatā. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Dasāyatanānīti dasa rūpāyatanāni. Sesamettha suviññeyyameva.

Vivaṭṭajjhāsayassa adhippetattā tassa ca sabbaṃ tebhūmakakammaṃ garahitabbaṃ vajjitabbañca hutvā upaṭṭhātīti vuttaṃ ‘‘sabbe abhisaṅkhārā vajjaṃ, sabbe bhavagāmikammā vajja’’nti. Apparajakkhamahārajakkhādīsu pañcasu dukesu ekekasmiṃ dasa dasa katvā ‘‘paññāsāya ākārehi imāni pañcindriyāni jānātī’’ti vuttaṃ. Atha vā anvayato byatirekato ca saddhādīnaṃ indriyānaṃ paropariyattaṃ jānātīti katvā tathā vuttaṃ. Ettha ca apparajakkhādibhabbādivasena āvajjentassa bhagavato te sattā puñjapuñjāva hutvā upaṭṭhahanti, na ekekā.

Uppalāni ettha santīti uppalinī, gacchopi jalāsayopi, idha pana jalāsayo adhippetoti āha ‘‘uppalavane’’ti. Yāni udakassa anto nimuggāneva hutvā pusanti vaḍḍhanti, tāni antonimuggaposīni. Dīpitānīti aṭṭhakathāyaṃ pakāsitāni, idheva vā ‘‘aññānipī’’tiādinā bhāsitāni.

Ugghaṭitaññūti ugghaṭitaṃ nāma ñāṇugghaṭanaṃ, ñāṇe ugghaṭitamatte eva jānātīti attho. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Uddesādīhi netabboti neyyo. Saha udāhaṭavelāyāti udāhāre udāhaṭamatteyeva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti ayaṃ ‘‘cattāro satipaṭṭhānā’’tiādinā nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo ‘‘ugghaṭitaññū’’ti vuccati. Ayaṃ vuccatīti ayaṃ saṃkhittena mātikaṃ ṭhapetvā vitthārena atthe vibhajiyamāne arahattaṃ pāpuṇituṃ samattho puggalo ‘‘vipañcitaññū’’ti vuccati. Uddesatoti uddesahetu, uddisantassa, uddisāpentassa vāti attho. Paripucchatoti atthaṃ paripucchantassa. Anupubbena dhammābhisamayo hotīti anukkamena arahattappatti hoti. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti. Ayaṃ vuccati puggalo padaparamoti ayaṃ puggalo byañjanapadameva paramaṃ assāti padaparamoti vuccati.

Kammāvaraṇenāti (vibha. aṭṭha. 826) pañcavidhena ānantariyakammena. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā pana duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukā paṭisandhipi ‘‘vipākāvaraṇamevā’’ti veditabbā. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Assaddhāti buddhādīsu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā. Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa paccayo na hoti, sopi duppañño eva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ maggaṃ okkamituṃ adhigantuṃ abhabbā. Na kammāvaraṇenātiādīni vuttavipariyāyena veditabbāni.

Nibbānassa dvāraṃ pavisanamaggo. Vivaritvā ṭhapito mahākaruṇūpanissayena sayambhuñāṇena adhigatattā. Saddhaṃ pamuñcantūti attano saddhaṃ pavesentu, saddahanākāraṃ upaṭṭhapentūti attho. Sukhena akicchena pavattanīyatāya suppavattitaṃ. Na bhāsiṃ na bhāsissāmīti cintesiṃ.

284. Dhammaṃ desessāmīti evaṃ pavattitadhammadesanāpaṭisaṃyuttassa vitakkassa sattamasattāhato paraṃ aṭṭhamasattāheyeva uppannattā vuttaṃ ‘‘aṭṭhame sattāhe’’ti. Na itarasattāhāni viya paṭiniyatakiccalakkhitassa aṭṭhamasattāhassa nāma pavattitassa sabbhāvā.

Vivaṭanti devatāviggahena vivaṭaaṅgapaccaṅganiddāya janānaṃ pākaṭaṃ vippakāranti attho. ‘‘Buddhattaṃ anadhigantvā na paccāgamissāmī’’ti uppannavitakkātisayahetukena pathavīparivattanacetiyaṃ nāma dassetvā. Sākiyakoliyamallarajjavasena tīṇi rajjāni. Rukkhamūleti nigrodhamūle. Vatvā pakkāmi, pakkamantiyā cassā mahāsatto ākāraṃ dassesi suvaṇṇathālaggahaṇāya, sā ‘‘tumhākaṃ taṃ pariccattamevā’’ti pakkāmi.

Divāvihāraṃ katvāti nānāsamāpattiyo samāpajjanena divāvihāraṃ viharitvā. ‘‘Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu, upasussatu sarīre maṃsalohita’’ntiādinā sutte (ma. ni. 2.184; saṃ. ni. 2.237; a. ni. 2.5; 8.13; mahāni. 17, 196) āgatanayena caturaṅgavīriyaṃ adhiṭṭhahitvā.

Navayojananti ubbedhato vuttaṃ, puthulato dvādasayojanā, dīghato yāva cakkavāḷā āyatāti vadanti. Ajjhottharanto upasaṅkamitvā – ‘‘uṭṭhehi so, siddhattha, ahaṃ imassa pallaṅkassa anucchaviko’’ti vatvā tattha sakkhiṃ otārento attano parisaṃ niddisi. Ekappahāreneva – ‘‘ayameva anucchaviko, ayameva anucchaviko’’ti kolāhalamakāsi, taṃ sutvā mahāsatto…pe… hatthaṃ pasāreti. Yaṃ sandhāya vuttaṃ –

‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti. (cariyā. 1.124);

Pubbenivāsañāṇaṃ visodhetvāti ānetvā sambandho sīhāvalokanañāyena. Vaṭṭavivaṭṭaṃ sammasitvāti catusaccamanasikāraṃ sandhāyāha. Imassa pallaṅkassa atthāyāti pallaṅkasīsena adhigatavisesaṃ dasseti. Tattha hi sikhāppattavimuttisukhaṃ avijahanto antarantarā ca paṭiccasamuppādaṅgaṃ manasikaronto ekapallaṅkena nisīdi. Ekaccānanti yā adhigatamaggā sacchikatanirodhā ekadesena ca buddhaguṇe jānanti, tā ṭhapetvā tadaññesaṃ devatānaṃ. Aññepi buddhattakarāti visākhāpuṇṇamato paṭṭhāya rattindivaṃ evaṃ niccasamāhitabhāvahetukānaṃ buddhaguṇānaṃ upari aññepi buddhattasādhakā, ‘‘ayaṃ buddho’’ti buddhabhāvassa paresaṃ vibhāvanā dhammā kiṃ nu kho atthīti yojanā.

Animisehīti dhammapītivipphāravasena pasādavikasitaniccalatāya nimesarahitehi. Ratanacaṅkameti devatāhi māpite ratanamayacaṅkame. Ratanabhūtānaṃ sattannaṃ pakaraṇānaṃ tattha ca anantanayassa dhammaratanassa sammasanena taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātantipi vadanti. Evanti vakkhamānākārena. Chabbaṇṇānaṃ rasmīnaṃ dantehi nikkhamanato chaddantanāgakulaṃ viyāti nidassanaṃ vuttaṃ.

Heṭṭhā lohapāsādappamāṇoti navabhūmakassa sabbapaṭhamassa lohapāsādassa heṭṭhā lohapāsādappamāṇo. Khandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 5) pana tattha ‘‘bhaṇḍāgāragabbhappamāṇa’’nti vuttaṃ.

Paccaggheti abhinave. Paccekaṃ mahagghatāya paccaggheti keci, taṃ na sundaraṃ. Na hi buddhā bhagavanto mahagghaṃ paṭiggaṇhanti paribhuñjanti vā. Piṇḍapātanti ettha manthañca madhupiṇḍikañca sandhāya vadati. Ayaṃ vitakkoti – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti ayaṃ parivitakko.

Paṇḍiccenāti samāpattipaṭilābhasaṃsiddhena adhigamabāhusaccasaṅkhātena paṇḍitabhāvena. Veyyattiyenāti samāpattipaṭilābhapaccayena pārihāriyapaññāsaṅkhātena byattabhāvena. Medhāvīti tihetukapaṭisandhipaññāsaṅkhātāya taṃtaṃitikattabbatāpaññāsaṅkhātāya ca medhāya samannāgatoti evampettha attho daṭṭhabbo. Mahājāniyoti mahāparihāniko. Āgamanapādāpi natthīti idaṃ paṭhamaṃ vattabbaṃ, athāhaṃ tattha gaccheyyaṃ, gantvā desiyamānaṃ dhammampissa sotuṃ sotapasādopi natthīti yojanā. Kiṃ pana bhagavatā attano buddhānubhāvena te dhammaṃ ñāpetuṃ na sakkāti? Āma, na sakkā. Na hi parato ghosaṃ antarena sāvakānaṃ dhammābhisamayo sambhavati, aññathā itarapaccayarahitassapi dhammābhisamayena bhavitabbaṃ, na ca taṃ atthi. Vuttañhetaṃ – ‘‘dveme, bhikkhave, paccayā sammādiṭṭhiyā uppādāya parato ca ghoso ajjhattañca yonisomanasikāro’’ti (a. ni. 2.127). Pāḷiyaṃ rāmasseva samāpattilābhitā āgatā, na udakassa, taṃ tassa bodhisattena samāgatakālavasena vuttaṃ. So hi pubbepi tattha yuttappayutto viharanto mahāpurisena khippaññeva samāpattīnaṃ nibbattitabhāvaṃ sutvā saṃvegajāto mahāsatte tato nibbijja pakkante ghaṭento vāyamanto nacirasseva aṭṭha samāpattiyo nibbattesi. Tena vuttaṃ ‘‘nevasaññānāsaññāyatane nibbattoti addasā’’ti. Ete aṭṭha brāhmaṇāti sambandho. Chaḷaṅgavāti chaḷaṅgaviduno. Mantanti mantapadaṃ. ‘‘Nijjhāyitvā’’ti vacanaseso, mantetvāti attho. Viyākariṃsūti kathesuṃ.

Yathāmantapadanti lakkhaṇamantasaṅkhātavedavacanānurūpaṃ. Gatāti paṭipannā. ‘‘Dveva gatiyo bhavanti anaññā’’ti (dī. ni. 2.33; 3.199-200; ma. ni. 2.384, 398) vuttaniyāmena nicchinituṃ asakkontā brāhmaṇā vuttameva paṭipajjiṃsu, na mahāpurisassa buddhabhāvappattiṃ paccāsīsiṃsu. Ime pana koṇḍaññādayo pañca ‘‘ekaṃsato buddho bhavissatī’’ti jātanicchayattā mantapadaṃ atikkantā. Puṇṇapattanti tuṭṭhidānaṃ. Nibbitakkāti nibbikappā, na dvedhā takkā.

Vappakāleti vapanakāle. Vapanatthaṃ bījāni nīharaṇantena tattha aggaṃ gahetvā dānaṃ bījaggadānaṃ nāma. Lāyanaggādīsupi eseva nayo. Dhaññaphalassa nātipariṇatakāle puthukakāle. Lāyaneti sassalāyane. Yathā lūnaṃ hatthakaṃ katvā veṇivasena bandhanaṃ veṇikaraṇaṃ. Veṇiyo pana purisabhāravasena bandhanaṃ kalāpo. Khale kalāpānaṃ ṭhapanadivase aggaṃ gahetvā dānaṃ khalaggaṃ. Madditvā vīhīnaṃ rāsikaraṇadivase aggaṃ gahetvā dānaṃ bhaṇḍaggaṃ. Koṭṭhāgāre dhaññassa pakkhipanadivase dānaṃ koṭṭhaggaṃ. Uddharitvāti khalato dhaññassa uddharitvā. Navannaṃ aggadānānaṃ dinnattāti idaṃ tassa rattaññūnaṃ aggabhāvatthāya katābhinīhārānurūpaṃ pavattitasāvakapāramiyā ciṇṇante pavattitattā vuttaṃ. Tiṇṇampi hi bodhisattānaṃ taṃtaṃpāramiyā sikhāppattakāle pavattitaṃ puññaṃ apuññaṃ vā garutaravipākameva hoti, dhammassa ca sabbapaṭhamaṃ sacchikiriyāya vinā kathaṃ rattaññūnaṃ aggabhāvasiddhīti. Bahukārā kho ime pañcavaggiyāti idaṃ pana upakārānussaraṇamattakameva paricayavasena āḷārudakānussaraṇaṃ viya.

285. Vivareti majjhe. Tenāha ‘‘tigāvutantare ṭhāne’’ti. Ayojiyamāne upayogavacanaṃ na pāpuṇāti sāmivacanassa pasaṅge antarā-saddayogena upayogavacanassa icchitattā. Tenāha ‘‘antarāsaddena pana yuttattā upayogavacanaṃ kata’’nti.

Sabbaṃ tebhūmakadhammaṃ abhibhavitvā pariññābhisamayavasena atikkamitvā. Catubhūmakadhammaṃ anavasesaṃ ñeyyaṃ sabbaso ñeyyāvaraṇassa pahīnattā sabbaññutaññāṇena avediṃ. Rajjanadussanamuyhanādinā kilesena. Appahātabbampi kusalābyākataṃ tappaṭibaddhakilesamathanena pahīnattā na hotīti āha ‘‘sabbaṃ tebhūmakadhammaṃ jahitvā ṭhito’’ti. Ārammaṇatoti ārammaṇakaraṇavasena.

Kiñcāpi lokiyadhammānampi yādiso lokanāthassa adhigamo, na tādiso adhigamo parūpadeso atthi, lokuttaradhamme panassa lesopi natthīti āha ‘‘lokuttaradhamme mayhaṃ ācariyo nāma natthī’’ti. Paṭibhāgapuggaloti sīlādīhi guṇehi paṭinidhibhūto puggalo. Sahetunāti sahadhammena sapāṭihīrakatāya. Nayenāti abhijānanatādividhinā. Cattāri saccānīti idaṃ tabbinimuttassa ñeyyassa abhāvato vuttaṃ. Sayaṃ buddhoti sayameva sayambhuñāṇena buddho. Vigatapariḷāhatāya sītibhūto. Tato eva nibbuto. Āhañchanti āhanissāmi. Veneyyānaṃ amatādhigamāya ugghosanādiṃ katvā satthu dhammadesanā amatadundubhīti vuttā.

Anantañāṇo jitakilesoti anantajino. Evampi nāma bhaveyyāti evaṃvidhe nāma rūparatane īdisena ñāṇena bhavitabbanti adhippāyo. Ayaṃ hissa pabbajjāya paccayo jāto, katādhikāro cesa. Tathā hi bhagavā tena samāgamatthaṃ padasāva taṃ maggaṃ paṭipajji.

Koṭṭhāsasampannāti aṅgapaccaṅgasaṅkhātaavayavasampannā. Aṭṭīyatīti aṭṭo hoti, domanassaṃ āpajjatīti attho.

Avihaṃ upapannāseti avihesu nibbattā. Vimuttāti aggaphalavimuttiyā vimuttā. Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upajjhagunti te upakā dayo mānusaṃ attabhāvaṃ jahitvā orambhāgiyasaṃyojanappahānena avihesu nibbattamattāva aggamaggādhigamena dibbayogaṃ uddhambhāgiyasaṃyojanaṃ samatikkamiṃsu.

286. Saṇṭhapesunti ‘‘neva abhivādetabbo’’tiādinā (mahāva. 12) saṇṭhaṃ kiriyākāraṃ akaṃsu. Tenāha ‘‘katikaṃ akaṃsū’’ti. Padhānatoti pubbe anuṭṭhitadukkaracaraṇato. Pabhāvitanti vācāsamuṭṭhānaṃ, vacīnicchāraṇanti attho. ‘‘Ayaṃ na kiñci visesaṃ adhigamissatī’’ti anukkaṇṭhanatthaṃ. ‘‘Mayaṃ yattha katthaci gamissāmā’’ti mā vitakkayittha. Obhāsoti vipassanobhāso. Nimittanti kammaṭṭhānanimittaṃ. Ekapadenevāti ekavacaneneva. ‘‘Anena pubbepi na kiñci micchā vuttapubba’’nti satiṃ labhitvā. Yathābhūtavādīti uppannagāravā.

Antovihāreyeva ahosi daharakumāro viya tehi bhikkhūhi pariharito. Maleti saṃkilese. Gāmato bhikkhūhi nīhaṭaṃ upanītaṃ bhattaṃ etassāti nīhaṭabhatto, tena nīhaṭabhattena bhagavatā. Ettakaṃ kathāmagganti – ‘‘dvemā, bhikkhave, pariyesanā’’ti ārabhitvā yāva – ‘‘natthi dāni punabbhavo’’ti padaṃ, ettakaṃ desanāmaggaṃ. Kāmañcettha – ‘‘tumhepi mamañceva pañcavaggiyānañca maggaṃ ārūḷhā, ariyapariyesanā tumhākaṃ pariyesanā’’ti aṭṭhakathāvacanaṃ. Tena pana – ‘‘so kho ahaṃ, bhikkhave, attanā jātidhammo samāno…pe… asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamanti, atha kho, bhikkhave, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā…pe… anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu…pe… natthi dāni punabbhavo’’ti imasseva suttapadassa attho vibhāvitoti katvā vuttaṃ ‘‘bhagavā yaṃ pubbe avaca tumhepi mamañceva pañcavaggiyānañca maggaṃ āruḷhā, ariyapariyesanā tumhākaṃ pariyesanāti. Imaṃ ekameva anusandhiṃ dassento āharī’’ti.

287. Anagāriyānampīti pabbajitānampi. Pañcakāmaguṇavasena anariyapariyesanā hoti gadhitādibhāvena paribhuñjanato. Micchājīvavasenapi anariyapariyesanā hotīti tato visesanatthaṃ ‘‘pañcakāmaguṇavasenā’’ti vuttaṃ sacchandarāgaparibhogassa adhippetattā. Idāni catūsu paccayesu kāmaguṇe niddhāretuṃ ‘‘tatthā’’tiādi vuttaṃ. Paribhogarasoti paribhogapaccayapītisomanassaṃ. Ayaṃ pana rasasamānatāvasena gahaṇaṃ upādāya ‘‘raso’’ti vutto, na sabhāvato. Sabhāvena gahaṇaṃ upādāya pītisomanassaṃ dhammārammaṇaṃ siyā, na rasārammaṇaṃ. Appaccavekkhaṇaparibhogoti paccavekkhaṇarahito paribhogo, idamatthitaṃ anissāya gadhitādibhāvena paribhogoti attho. Gadhitāti taṇhāya baddhā. Mucchitāti mucchaṃ mohaṃ pamādaṃ āpannā. Ajjhogāḷhāti adhiogāḷhā, taṃ taṃ ārammaṇaṃ anupavisitvā ṭhitā. Ādīnavaṃ apassantāti sacchandarāgaparibhoge dosaṃ ajānantā. Apaccavekkhitaparibhogahetuādīnavaṃ nissarati atikkamati etenāti nissaraṇaṃ, paccavekkhaṇañāṇaṃ.

Pāsarāsinti pāsasamudāyaṃ. Luddako hi pāsaṃ oḍḍento na ekaṃyeva, na ca ekasmiṃyeva ṭhāne oḍḍeti, atha kho taṃtaṃmigānaṃ āgamanamaggaṃ sallakkhetvā tattha tattha oḍḍento bahūyeva oḍḍeti, tasmā te cittena ekato gahetvā ‘‘pāsarāsī’’ti vuttaṃ. Vāgurassa vā pāsapadesānaṃ bahubhāvato ‘‘pāsarāsī’’ti vuttaṃ.

Pāsarāsisuttavaṇṇanāya līnatthappakāsanā samattā.

7. Cūḷahatthipadopamasuttavaṇṇanā

288. Setaparivāroti setapaṭicchado, setavaṇṇālaṅkāroti attho. Pubbe pana ‘‘setālaṅkārā’’ti assālaṅkāro gahito, idha cakkapañjarakubbarādirathāvayavesu kātabbālaṅkāro. Evaṃ vuttenāti evaṃ ‘‘setāya suda’’ntiādinā pakārena saṃyuttamahāvagge (saṃ. ni. 5.4) vuttena. Nātimahā yuddhamaṇḍale sañcārasukhatthaṃ. Yodho sārathīti dvinnaṃ, paharaṇadāyakena saddhiṃ tiṇṇaṃ vā.

Nagaraṃ padakkhiṇaṃ karoti nagarasobhanatthaṃ. Idaṃ kira tassa brāhmaṇassa jāṇussoṇiṭṭhānantaraṃ jātisiddhaṃ paramparāgataṃ cārittaṃ. Tenāha ‘‘ito ettakehi divasehī’’tiādi. Cārittavasena nagaravāsinopi tathā tathā paṭipajjanti. Puññavādimaṅgalakathane niyuttā māṅgalikā. Suvatthipattanāya sovatthikā. Ādi-saddena vandīādīnaṃ saṅgaho. Yasasirisampattiyāti yasasampattiyā sirisampattiyā ca, parivārasampattiyā ceva vibhavasobhāsampattiyā cāti attho.

Nagarābhimukho pāyāsi attano bhikkhācāravelāya. Paṇḍito maññeti ettha maññeti idaṃ ‘‘maññatī’’ti iminā samānatthaṃ nipātapadaṃ. Tassa iti-saddaṃ ānetvā atthaṃ dassento ‘‘paṇḍitoti maññatī’’ti āha. Anumatipucchāvasena cetaṃ vuttaṃ. Tenevāha ‘‘udāhu no’’ti. ‘‘Taṃ kiṃ maññati bhavaṃ vacchāyano samaṇassa gotamassa paññāveyyattiya’’nti hi vuttamevatthaṃ puna gaṇhanto ‘‘paṇḍito maññe’’ti āha. Tasmā vuttaṃ ‘‘bhavaṃ vacchāyano, samaṇaṃ gotamaṃ paṇḍitoti maññati, udāhu no’’ti, yathā te khameyya, tathā naṃ kathehīti adhippāyo.

Ahaṃ ko nāma, mama avisayo esoti dasseti. Ko cāti hetunissakke paccattavacananti āha ‘‘kuto cā’’ti. Tathā cāha ‘‘kena kāraṇena jānissāmī’’ti, yena kāraṇena samaṇassa gotamassa paññāveyyattiyaṃ jāneyyaṃ, taṃ kāraṇaṃ mayi natthīti adhippāyo. Buddhoyeva bhaveyya, abuddhassa sabbathā buddhañāṇānubhāvaṃ jānituṃ na sakkāti. Vuttañhetaṃ – ‘‘appamattakaṃ kho panetaṃ, bhikkhave, oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya (dī. ni. 1.7), atthi, bhikkhave, aññeva dhammā gambhīrā duddasā duranubodhā …pe… yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamāno vadeyyā’’ti (dī. ni. 1.28) ca. Etthāti ‘‘sopi nūnassa tādisovā’’ti etasmiṃ pade. Pasattha pasatthoti pasatthehi attano guṇeheva so pasattho, na tassa kittinā, pasaṃsāsabhāveneva pāsaṃsoti attho. Tenāha ‘‘sabbaguṇāna’’ntiādi. Maṇiratananti cakkavattino maṇiratanaṃ. Sadevake loke pāsaṃsānampi pāsaṃsoti dassetuṃ ‘‘pasatthehi vā’’ti dutiyavikappo gahito.

Araṇīyato attho, so eva vasatīti vasoti atthavaso, tassa tassa payogassa ānisaṃsabhūtaṃ phalanti āha ‘‘atthavasanti atthānisaṃsa’’nti. Attho vā vuttalakkhaṇo vaso etassāti atthavaso, kāraṇaṃ. Nāgavanavāsikoti hatthināgānaṃ vicaraṇavane tesaṃ gahaṇatthaṃ vasanako. Anuggahitasippoti asikkhitahatthisippo āyatavitthatassa padamattassa dassanena ‘‘mahā vata, bho nāgo’’ti niṭṭhāgamanato. Parato pana bhagavatā vuttaṭṭhāne. Uggahitasippo puriso nāgavanikoti āgato āyatavitthatassa padassa uccassa ca nisevitassa byabhicārabhāvaṃ ñatvā tattakena niṭṭhaṃ agantvā mahāhatthiṃ disvāva niṭṭhāgamanato. Ñāṇaṃ pajjati etthāti ñāṇapadāni, khattiyapaṇḍitādīnaṃ dhammavinaye vinītattā vinayehi adhigatajjhānādīni. Tāni hi tathāgatagandhahatthino desanāñāṇena akkantaṭṭhānāni. Cattārīti pana vineyyānaṃ idha khattiyapaṇḍitādivasena catubbidhānaṃyeva gahitattā.

289. Puggalesu paññāya ca nipuṇatā paṇḍitasamaññā nipuṇatthassa dassanasamatthatāvasenevāti āha ‘‘sukhumaatthantarapaṭivijjhanasamatthe’’ti. Kata-saddo idha nipphannapariyāyo. Pare pavadanti ettha, etenāti parappavādo, parasamayo. Parehi pavadanaṃ parappavādo, viggāhikakathāya paravādamaddanaṃ. Tadubhayampi ekato katvā pāḷiyaṃ vuttanti āha ‘‘viññātaparappavāde ceva parehi saddhiṃ katavādaparicaye cā’’ti, parasamayesu paravādamaddanesu ca nipphanneti attho. Vālavedhirūpeti vālavedhipatirūpe. Tenāha ‘‘vālavedhidhanuggahasadise’’ti. Vālanti anekadhā bhinnassa vālassa aṃsusaṅkhātaṃ vālaṃ. Bhindantā viyāti ghaṭādiṃ saviggahaṃ muggarādinā bhindantā viya, diṭṭhigatāni ekaṃsato bhindantāti adhippāyo. ‘‘Atthaṃ guyhaṃ paṭicchannaṃ katvā pucchissāmā’’ti saṅkhataṃ padapañhaṃ pucchantīti dassetuṃ ‘‘dupadampī’’tiādi vuttaṃ. Vadanti etenāti vādo, doso. Pucchīyatīti pañho, attho. Pucchati etenāti pañho, saddo. Tadubhayaṃ ekato gahetvā āha ‘‘evarūpe pañhe’’tiādi. ‘‘Evaṃ puccheyya, evaṃ vissajjeyyā’’ti ca pucchāvissajjanānaṃ sikhāvagamanaṃ dasseti. Seyyoti uttamo, paramo lābhoti adhippāyo.

Evaṃ attano vādavidhamanabhayenapi pare bhagavantaṃ pañhaṃ pucchituṃ na visahantīti vatvā idāni vādavidhamanena vināpi na visahanti evāti dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Cittaṃ pasīdati pare attano attabhāvampi vissatthaṃ niyyādetukāmā honti odhisakamettāpharaṇasadisattā tassa mettāyanassa. Dassanasampannāti daṭṭhabbatāya sampannā dassanānuttariyabhāvato, ativiya dassanīyāti attho.

Saraṇagamanavasena sāvakāti lokiyasaraṇagamanena sāvakā, lokuttarasaraṇagamanena pana sāvakattaṃ parato āgamissati, tañca pabbajitavasena vuccati, idha gahaṭṭhavasena, ubhayatthāpi saraṇagamanena sāvakattaṃ veditabbaṃ. Te hi paralokavajjabhayadassāvino kulaputtā, ācārakulaputtāpi tādisā bhavanti. Thokenāti iminā ‘‘manaṃ anassāmā’’ti padassatthaṃ vadati.

290. Udāharīyati ubbegapītivasenāti, tathā vā udāharaṇaṃ udānaṃ. Tenāha ‘‘udāhāraṃ udāharī’’ti. Assa dhammassāti assa paṭipattisaddhammapubbakassa paṭivedhasaddhammassa. Soti hatthipadopamo hatthipadopamabhāvena vuccamāno dhammo. Ettāvatāti ettakena paribbājakena vuttakathāmaggamattena. Kāmaṃ tena vuttakathāmaggenapi hatthipadopamabhāvena vuccamāno dhammo paripuṇṇova arahattaṃ pāpetvā paveditattā, so ca kho saṅkhepato, na vitthāratoti āha ‘‘na ettāvatā vitthārena paripūro hotī’’ti. Yadi yathā vitthārena hatthipadopamo paripūro hoti, tathā desanā āraddhā, atha kasmā kusaloti na vuttoti codanā.

291. Āyāmatopīti pi-saddena ubbedhenapi rassāti dasseti. Nīcakāyā hi tā honti. Uccāti uccakā. Nisevanaṃ, nisevati etthāti vā nisevitaṃ. Nisevanañcettha kaṇḍuyitavinodanatthaṃ ghaṃsanaṃ. Tenāha ‘‘khandhappadese ghaṃsitaṭṭhāna’’nti. Uccāti anīcā, ubbedhavantiyoti attho. Kāḷārikāti viraḷadantā, visaṅgatadantāti attho. Tenāha ‘‘dantāna’’ntiādi. Kaḷāratāyāti viraḷatāya. Ārañjitānīti rañjitāni, vilikhitānīti attho. Kaṇerutāyāti kuṭumalasaṇṭhānatāya. Ayaṃ vāti ettha -saddo saṃsayitanicchayattho yathā aññatthāpi ‘‘ayaṃ vā imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho’’tiādīsu (dī. ni. 1.181).

Nāgavanaṃ viyāti mahāhatthino vāmanikādīnañca padadassanaṭṭhānabhūtaṃ nāgavanaṃ viya. Ādito paṭṭhāya yāva nīvaraṇappahānā dhammadesanā tathāgatassa bāhiraparibbājakādīnañca padadassanabhāvato. Ādito paṭṭhāyāti ca ‘‘taṃ suṇāhī’’ti padato paṭṭhāya. Kusalo nāgavaniko viya yogāvacaro pariyesanavasena pamāṇaggahaṇato. Matthake ṭhatvāti imassa suttassa pariyosāne ṭhatvā. Imasmimpi ṭhāneti ‘‘evameva kho brāhmaṇā’’tiādinā upameyyassa atthassa upaññāsanaṭṭhānepi.

Svāyanti (dī. ni. ṭī. 1.190) idha-saddamattaṃ gaṇhāti, na yathāvisesitabbaṃ idha-saddaṃ. Tathā hi vakkhati ‘‘katthaci padapūraṇamattamevā’’ti. Lokaṃ upādāya vuccati loka-saddena samānādhikaraṇabhāvena vuttattā. Sesapadadvaye pana saddantarasannidhānamattena taṃ taṃ upādāya vuttatā daṭṭhabbā. Okāsanti kañci padesaṃ indasālaguhāya adhippetattā. Padapūraṇamattameva okāsāpadisanassapi asambhavato.

Tathāgata-saddādīnaṃ atthaviseso mūlapariyāyaṭṭhakathā(ma. ni. aṭṭha. 1.12) visuddhimaggasaṃvaṇṇanāsu vutto eva. Tathāgatassa sattanikāyantogadhatāya ‘‘idha pana sattaloko adhippeto’’ti vatvā tatthāyaṃ yasmiṃ sattanikāye, yasmiñca okāse uppajjati, taṃ dassetuṃ ‘‘sattaloke uppajjamānopi cā’’tiādi vuttaṃ. Tattha imasmiṃyeva cakkavāḷeti imissā eva lokadhātuyā. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddho apubbaṃ acarimaṃ uppajjeyyu’’nti (dī. ni. 3.161; ma. ni. 3.129; a. ni. 1.278; netti. 57; mi. pa. 5.1.1) ettha jātikhettabhūtā dasasahassilokadhātu ‘‘ekissā lokadhātuyā’’ti vuttā. Idha pana imaṃyeva lokadhātuṃ sandhāya ‘‘imasmiṃyeva cakkavāḷe’’ti vuttaṃ. Tisso hi saṅgītiyo āruḷhe tepiṭake buddhavacane visayakhettaṃ āṇākhettaṃ jātikhettanti tividhe khette ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Kathaṃ? ‘‘Na me ācariyo atthi, sadiso me na vijjati (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405; mi. pa. 4.5.11), ekomhi sammāsambuddho’’ti (ma. ni. 1.285; 2.341; kathā. 405; mahāva. 11) evamādīni imissā lokadhātuyā ṭhatvā vadantena bhagavatā – ‘‘kiṃ panāvuso, sāriputta, atthetarahi añño samaṇo vā brāhmaṇo vā bhagavatā samasamo sambodhiyanti evaṃ puṭṭhāhaṃ, bhante, noti vadeyya’’nti vatvā tassa kāraṇaṃ dassetuṃ – ‘‘aṭṭhānametaṃ anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā’’ti imaṃ suttaṃ dassentena dhammasenāpatinā ca buddhānaṃ uppattiṭṭhānabhūtaṃ imaṃ lokadhātuṃ ṭhapetvā aññattha anuppatti vuttā hotīti.

Sujātāyātiādinā vuttesu catūsu vikappesu paṭhamo vikappo buddhabhāvāya āsannatarapaṭipattidassanavasena vutto. Āsannatarāya hi paṭipattiyaṃ ṭhito ‘‘uppajjatī’’ti vuccati uppādassa ekantikattā, pageva paṭipattiyā matthake ṭhito. Dutiyo buddhabhāvāvahapabbajjato paṭṭhāya āsannapaṭipattidassanavasena, tatiyo buddhakaradhammapāripūrito paṭṭhāya buddhabhāvāya paṭipattidassanavasena. Na hi mahāsattānaṃ tusitabhavūpapattito paṭṭhāya bodhisambhārasambharaṇaṃ nāma atthi. Catuttho buddhakaradhammasamārambhato paṭṭhāya. Bodhiyā niyatabhāvāpattito pabhuti hi viññūhi ‘‘buddho uppajjatī’’ti vattuṃ sakkā uppādassa ekantikattā, yathā pana ‘‘tiṭṭhanti pabbatā, sandanti nadiyo’’ti tiṭṭhanasandanakiriyānaṃ avicchedamupādāya vattamānapayogo, evaṃ uppādatthāya paṭipajjanakiriyāya avicchedamupādāya catūsu vikappesu ‘‘uppajjati nāmā’’ti vuttaṃ. Sabbapaṭhamaṃ uppannabhāvanti sabbehi upari vuccamānehi visesehi paṭhamaṃ tathāgatassa uppannatāsaṅkhātaṃ atthitāvisesaṃ.

So bhagavāti (a. ni. ṭī. 2.3.64) yo ‘‘tathāgato araha’’ntiādinā kittitaguṇo, so bhagavā. Imaṃ lokanti nayidaṃ mahājanassa sammukhāmattaṃ lokaṃ sandhāya vuttaṃ, atha kho anavasesaṃ pariyādāyāti dassetuṃ ‘‘sadevaka’’ntiādi vuttaṃ. Tenāha ‘‘idāni vattabbaṃ nidassetī’’ti. Pajātattāti yathāsakaṃ kammakilesehi nibbattattā. Pañcakāmāvacaradevaggahaṇaṃ pārisesañāyena itaresaṃ padantarehi saṅgahitattā. Sadevakanti ca avayavena viggaho samudāyo samāsattho. Chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyena. Tattha hi so jāto tannivāsī ca. Brahmakāyikādibrahmaggahaṇanti etthāpi eseva nayo. Paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇanti nidassanamattametaṃ apaccatthikānaṃ asamitābāhitapāpānañca samaṇabrāhmaṇānaṃ sassamaṇabrāhmaṇivacanena gahitattā. Kāmaṃ ‘‘sadevaka’’ntiādivisesanānaṃ vasena sattavisayo loka-saddoti viññāyati tulyayogavisayattā tesaṃ, ‘‘salomako sapakkhako’’tiādīsu pana atulyayogepi ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti āha ‘‘pajāvacanena sattalokaggahaṇa’’nti.

Arūpino sattā attano āneñjavihārena viharantā ‘‘dibbantīti devā’’ti imaṃ nibbacanaṃ labhantīti āha ‘‘sadevakaggahaṇena arūpāvacaradevaloko gahito’’ti. Tenevāha ‘‘ākāsānañcāyatanūpagānaṃ devānaṃ sahabyata’’nti (a. ni. 3.117). Samārakaggahaṇena chakāmāvacaradevaloko gahito tassa savisesaṃ mārassa vase vattanato. Rūpī brahmaloko gahito arūpībrahmalokassa visuṃ gahitattā. Catuparisavasenāti khattiyādicatuparisavasena. Itarā pana catasso parisā samārakādiggahaṇena gahitā evāti. Avasesasabbasattaloko nāgagaruḷādibhedo.

Ettāvatā bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni tena tena visesena abhāgasova lokaṃ gahetvā yojanaṃ dassetuṃ ‘‘apicetthā’’tiādi vuttaṃ. Tattha ukkaṭṭhaparicchedatoti ukkaṃsagabhivijānanena. Pañcasu hi gatīsu devalokova seṭṭho. Tatthāpi arūpino ‘‘dūrasamussāritakilesadukkhatāya, santapaṇītaāneñjavihārasamaṅgitāya, ativiya dīghāyukatāyā’’ti evamādīhi visesehi ativiya itarehi ukkaṭṭhā. Brahmā mahānubhāvotiādiṃ dasasahassiyaṃ mahābrahmuno vasena vadati. ‘‘Ukkaṭṭhaparicchedato’’ti hi vuttaṃ. Anuttaranti seṭṭhaṃ navalokuttaraṃ. Bhāvānukkamo bhāvavasena paresaṃ ajjhāsayavasena ‘‘sadevaka’’ntiādīnaṃ padānaṃ anukkamo. Tīhākārehīti devamārabrahmasahitatāsaṅkhātehi tīhi pakārehi. Tīsu padesūti ‘‘sadevaka’’ntiādīsu tīsu padesu. Tena tenākārenāti sadevakattādinā tena tena pakārena. Tedhātukameva pariyādinnanti porāṇā panāhūti yojanā.

Abhiññāti ya-kāralopenāyaṃ niddeso, abhijānitvāti ayamettha atthoti āha ‘‘abhiññāya, adhikena ñāṇena ñatvā’’ti. Anumānādipaṭikkhepoti anumānaupamānaatthāpattiādipaṭikkhepo ekappamāṇattā. Sabbattha appaṭihatañāṇācāratāya hi sabbapaccakkhā buddhā bhagavanto. Anuttaraṃ vivekasukhanti phalasamāpattisukhaṃ. Tena vītimissāpi kadāci bhagavato dhammadesanā hotīti āha ‘‘hitvāpī’’ti. Bhagavā hi dhammaṃ desento yasmiṃ khaṇe parisā sādhukāraṃ vā deti, yathāsutaṃ vā dhammaṃ paccavekkhati, taṃ khaṇaṃ pubbabhāgena paricchinditvā phalasamāpattiṃ samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti.

Desakāyattena āṇādividhinā atisajjanaṃ pabodhanaṃ desanāti sā pariyattidhammavasena veditabbāti āha ‘‘desanāya tāva catuppadikāyapi gāthāyā’’tiādi. Sāsitabbapuggalagatena yathāparādhādisāsitabbabhāvena anusāsanaṃ tadaṅgavinayādivasena vinayanaṃ sāsananti taṃ paṭipattidhammavasena veditabbanti āha ‘‘sīlasamādhivipassanā’’tiādi. Kusalānanti maggakusalānaṃ, kusalānanti vā anavajjānaṃ. Tena phaladhammānampi saṅgaho siddho hoti. Ādibhāvo sīladiṭṭhīnaṃ tammūlakattā uttarimanussadhammānaṃ. Tasmiṃ tasmiṃ atthe kathāvadhisaddappabandho gāthāvasena suttavasena ca vavatthito pariyattidhammo, yo idheva ‘‘desanā’’ti vutto. Tassa pana attho visesena sīlādi evāti āha ‘‘bhagavā hi dhammaṃ desento…pe… nibbānaṃ dassetī’’ti. Tattha sīlaṃ dassetvāti sīlaggahaṇena sasambhāraṃ sīlaṃ gahitaṃ. Tathā maggaggahaṇena sasambhāro maggoti tadubhayena anavasesato pariyattiatthaṃ pariyādiyati. Tenāti sīlādidassanena. Atthavasena hi idha desanāya ādikalyāṇādibhāvo adhippeto. Kathikasaṇṭhitīti kathikassa saṇṭhānaṃ kathanavasena samavaṭṭhānaṃ.

Na so sātthaṃ deseti niyyānatthavirahato tassā desanāya. Ekabyañjanādiyuttā vāti sithilādibhedesu byañjanesu ekappakāreneva, dvippakāreneva vā byañjanena yuttā vā damiḷabhāsā viya. Sabbattha niroṭṭhaṃ katvā vattabbatāya sabbaniroṭṭhabyañjanā vā kirātabhāsā viya. Sabbattheva vissajjanīyayuttatāya sabbavissaṭṭhabyañjanā vā yavanabhāsā viya. Sabbattheva sānusāratāya sabbaniggahitabyañjanā vā pārasikādimilakkhabhāsā viya. Sabbāpesā ekadesabyañjanavaseneva pavattiyā aparipuṇṇabyañjanāti katvā ‘‘abyañjanā’’ti vuttā. Amakkhetvāti apalicchetvā avināsetvā, ahāpetvāti vā attho.

Bhagavā yamatthaṃ ñāpetuṃ ekagāthampi ekavākyampi deseti, tamatthaṃ tāya desanāya sabbaso paripuṇṇameva katvā deseti, evaṃ sabbatthāti āha ‘‘ekadesanāpi aparipuṇṇā natthī’’ti. Ullumpanasabhāvasaṇṭhitenāti saṃkilesapakkhato vaṭṭadukkhato ca uddharaṇasabhāvāvaṭṭhitena cittena. Tasmāti yasmā sikkhāttayasaṅgahaṃ sakalaṃ sāsanaṃ idha ‘‘brahmacariya’’nti adhippetaṃ, tasmā. Brahmacariyanti iminā samānādhikaraṇāni sabbapadāni yojetvā atthaṃ dassento ‘‘so dhammaṃ deseti…pe… pakāsetīti evamettha attho daṭṭhabbo’’ti āha.

Dūrasamussāritamānasseva sāsane sammāpaṭipatti sambhavati, na māna jātikassāti āha ‘‘nihatamānattā’’ti. Ussannattāti bahulabhāvato. Bhogārogyādivatthukā madā suppaheyyā honti nimittassa anavaṭṭhānato’ na tathā kulavijjāmadāti khattiyabrāhmaṇakulīnānaṃ pabbajitānampi jātivijjā nissāya mānajappanaṃ duppajahanti āha ‘‘yebhuyyena hi…pe… mānaṃ karontī’’ti. Vijātitāyāti nihīnajātitāya. Patiṭṭhātuṃ na sakkontīti suvisuddhiṃ katvā sīlaṃ rakkhituṃ na sakkonti. Sīlavasena hi sāsane patiṭṭhāti. Patiṭṭhātunti vā saccapaṭivedhena lokuttarāya patiṭṭhāya patiṭṭhātuṃ. Yebhuyyena hi upanissayasampannā sujātā eva honti, na dujjātā.

Parisuddhanti rāgādīnaṃ accantameva pahānadīpanato nirupakkilesatāya sabbaso visuddhaṃ. Saddhaṃ paṭilabhatīti pothujjanikasaddhāvasena saddahati. Viññujātikānañhi dhammasampattigahaṇapubbikā saddhāsiddhi dhammapamāṇadhammappasannabhāvato. Jāyampatikā vasantīti kāmaṃ ‘‘jāyampatikā’’ti vutte gharasāmikagharasāminivasena dvinnaṃyeva gahaṇaṃ viññāyati. Yassa pana purisassa anekā pajāpatiyo honti, tattha kiṃ vattabbaṃ? Ekāyapi tāya vāso sambādhoti dassanatthaṃ ‘‘dve’’ti vuttaṃ. Rāgādinā sakiñcanaṭṭhena, khettavatthuādinā sapalibodhaṭṭhena. Rāgarajādīnaṃ āgamanapathatāpi uppajjanaṭṭhānatā evāti dvepi vaṇṇanā ekatthā, byañjanameva nānaṃ. Alagganaṭṭhenāti asajjanaṭṭhena appaṭibaddhabhāvena. Evaṃ akusalakusalappavattīnaṃ ṭhānabhāvena gharāvāsapabbajjānaṃ sambādhabbhokāsataṃ dassetvā idāni kusalappavattiyā eva aṭṭhānaṭhānabhāvena tesaṃ taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ.

Saṅkhepakathāti visuṃ visuṃ paduddhāraṃ akatvā saṅkhepato atthavaṇṇanā. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassapi anāpajjanena akhaṇḍitaṃ katvā. Kilesamalena amalīnanti taṇhāsaṃkilesādivasena asaṃkiliṭṭhaṃ katvā. Paridahitvāti nivāsetvā ceva pārupitvā ca. Agāravāso agāraṃ uttarapadalopena, tassa vaḍḍhiāvahaṃ agārassa hitaṃ. Bhogakkhandhoti bhogarāsi bhogasamudāyo. Ābandhanaṭṭhenāti ‘‘putto nattā’’tiādinā pemavasena saparicchedaṃ sambandhanaṭṭhena. ‘‘Amhākamete’’ti ñāyantīti ñātī. Pitāmahapituputtādivasena parivattanaṭṭhena parivaṭṭo.

292. Sāmaññavācīpi sikkhā-saddo sājīva-saddasannidhānato upari vuccamānavisesāpekkhāya ca visesaniviṭṭhova hotīti vuttaṃ ‘‘yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā’’ti. Sikkhitabbaṭṭhena sikkhā. Saha ājīvanti etthāti sājīvo. Sikkhanabhāvenāti sikkhāya sājīve ca sikkhanabhāvena. Sikkhaṃ paripūrentoti sīlasaṃvaraṃ paripūrento. Sājīvañca avītikkamantoti – ‘‘nāmakāyo padakāyo niruttikāyo byañjanakāyo’’ti (pārā. aṭṭha. 39) vuttasikkhāpadaṃ bhagavato vacanaṃ avītikkamanto hutvāti attho. Idameva ca dvayaṃ ‘‘sikkhana’’nti vuttaṃ. Tattha sājīvānatikkamo sikkhāpāripūriyā paccayo. Tato hi yāva maggā sikkhāpāripūrī hotīti.

Pajahitvāti samādānavasena pariccajitvā. Pahīnakālato paṭṭhāya…pe… viratovāti etena pahānassa viratiyā ca samānakālataṃ dasseti. Yadi evaṃ ‘‘pahāyā’’ti kathaṃ purimakālaniddesoti? Tathā gahetabbataṃ upādāya. Dhammānañhi paccayapaccayuppannabhāve apekkhite sahajātānampi paccayapaccayuppannabhāvena gahaṇaṃ purimapacchimabhāveneva hotīti gahaṇapavattiākāravasena paccayabhūtesu hirottappañāṇādīsu pahānakiriyāya purimakālavohāro, paccayuppannāsu ca viratīsu viramaṇakiriyāya aparakālavohāro ca hotīti ‘‘pahāya paṭivirato hotī’’ti vuttaṃ. Pahāyāti vā samādānakālavasena vuttaṃ, pacchā vītikkamitabbavatthusamāyogavasena paṭiviratoti. Pahāyāti vā –

‘‘Nihantvāna tamokhandhaṃ, uditoyaṃ divākaro;

Vaṇṇapabhāya bhāseti, obhāsetvā samuggato’’ti ca. (visuddhi. mahāṭī. 2.578) –

Evamādīsu viya samānakālavasena veditabbo. Atha vā pāṇo atipātīyati etenāti pāṇātipāto, pāṇaghātahetubhūto ahirikānottappadosamohavihiṃ sādiko cetanāpadhāno saṃkilesadhammo, taṃ samādānavasena pahāya. Tato…pe… viratova hotīti avadhāraṇena tassā viratiyā kālādivasena apariyantataṃ dasseti. Yathā hi aññe samādinnaviratikāpi anavaṭṭhitacittatāya lābhajīvikādihetu samādānaṃ bhindanteva, na evamayaṃ. Ayaṃ pana pahīnakālato paṭṭhāya orato viratoti. Adinnādānaṃ pahāyātiādīsupi iminā nayena attho veditabbo.

Daṇḍanaṃ daṇḍanipātanaṃ daṇḍo. Muggarādipaharaṇavisesopi idha paharaṇavisesoti adhippeto. Tenāha ‘‘ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇa’’nti. Daṇḍanasaṅkhātassa paraviheṭhanassa parivajjitabhāvadīpanatthaṃ daṇḍasatthānaṃ nikkhepavacananti āha ‘‘parūpaghātatthāyā’’tiādi. Vihiṃsanabhāvatoti vibādhanabhāvato. Lajjīti ettha vuttalajjāya ottappampi vuttanti daṭṭhabbaṃ. Na hi pāpajigucchanapāputtāsarahitaṃ, pāpabhayaṃ vā alajjanaṃ atthi. Yassa vā dhammagarutāya dhammassa ca attādhīnattā attādhipatibhūtā lajjākiccakārī, tassa lokādhipatibhūtaṃ ottappaṃ kiccakaranti vattabbameva natthīti ‘‘lajjī’’icceva vuttaṃ. Dayaṃ mettacittataṃ āpannoti kasmā vuttaṃ, nanu dayā-saddo ‘‘adayāpanno’’tiādīsu karuṇāya vattatīti? Saccametaṃ, ayaṃ pana dayā-saddo anurakkhaṇatthaṃ antonītaṃ katvā pavattamāno mettāya ca karuṇāya ca pavattatīti idha mettāya pavattamāno vutto. Mijjati siniyhatīti mettā, sā etassa atthīti mettaṃ, mettaṃ cittaṃ etassa atthīti mettacitto, tassa bhāvo mettacittatā, mettāicceva attho.

Sabbapāṇabhūtahitānukampīti etena tassā viratiyā sattavasena apariyantataṃ dasseti. Pāṇabhūteti pāṇajāte. Anukampakoti karuṇāyanako. Yasmā pana mettā karuṇāya visesapaccayo hoti, tasmā vuttaṃ ‘‘tāya eva dayāpannatāyā’’ti. Evaṃ yehi dhammehi pāṇātipātā virati sampajjati, tehi lajjāmettākaruṇādhammehi samaṅgibhāvo dassito, saddhiṃ piṭṭhivaṭṭakadhammehīti daṭṭhabbaṃ. Etthāha – kasmā ‘‘pāṇātipātaṃ pahāyā’’ti ekavacananiddeso kato, nanu niravasesānaṃ pāṇānaṃ atipātato virati idhādhippetā? Tathā hi vuttaṃ ‘‘sabbapāṇabhūtahitānukampī viharatī’’ti. Teneva hi aṭṭhakathāyaṃ ‘‘sabbe pāṇabhūte hitena anukampako’’ti puthuvacananiddesoti? Saccametaṃ, pāṇabhāvasāmaññavasena panettha pāḷiyaṃ ādito ekavacananiddeso kato, sabbasaddasannidhānena puthuttaṃ viññāyamānamevāti sāmaññaniddesaṃ akatvā bhedavacanicchāvasena dassetuṃ aṭṭhakathāyaṃ bahuvacanavasena attho vutto. Kiñca bhiyyo – sāmaññato saṃvarasamādānaṃ, tabbisesato saṃvarabhedoti imassa visesassa dassanatthaṃ ayaṃ vacanabhedo katoti veditabbaṃ. Viharatīti vuttappakāro hutvā ekasmiṃ iriyāpathe uppannaṃ dukkhaṃ aññena iriyāpathena vicchinditvā attabhāvaṃ harati pavattetīti attho. Tenāha ‘‘iriyati pāletī’’ti.

Na kevalaṃ kāyavacīpayogavasena ādānameva, atha kho ākaṅkhapissa pariccattavatthuvisayāvāti dassetuṃ ‘‘cittenapī’’tiādi vuttaṃ. Theneti theyyaṃ karotīti theno, coro. Sucibhūtenāti ettha sucibhāvo adhikārato saddantarasannidhānato ca theyyasaṃkilesaviramaṇanti āha ‘‘athenattāyeva sucibhūtenā’’ti. Kāmañcettha ‘‘lajjī dayāpanno’’tiādi na vuttaṃ, adhikāravasena pana atthato vā vuttamevāti veditabbaṃ. Yathā hi lajjādayo pāṇātipātapahānassa visesapaccayo, evaṃ adinnādānapahānassapīti, tasmā sāpi pāḷi ānetvā vattabbā. Esa nayo ito paresupi. Atha vā sucibhūtenāti etena hirottappādīhi samannāgamo, ahirikādīnañca pahānaṃ vuttamevāti ‘‘lajjī’’tiādi na vuttanti daṭṭhabbaṃ.

Aseṭṭhacariyanti aseṭṭhānaṃ cariyaṃ, aseṭṭhaṃ vā cariyaṃ. Mithunānaṃ vuttākārena sadisabhūtānaṃ ayanti mithuno, yathāvutto durācāro. Ārācārī methunāti etena – ‘‘idha brāhmaṇa, ekacco…pe… na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, apica kho mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati, so tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjatī’’tiādinā (a. ni. 7.50) vuttā sattavidhamethunasaṃyogāpi paṭivirati dassitāti daṭṭhabbaṃ.

Saccena saccanti purimena vacīsaccena pacchimaṃ vacīsaccaṃ sandahati asaccena anantarikattā. Tenāha ‘‘yo hī’’tiādi. Haliddirāgo viya na thirakato hotīti ettha kathāya anavaṭṭhitabhāvena haliddirāgasadisatā veditabbā, na puggalassa. Pāsāṇalekhā viyāti etthāpi eseva nayo. Saddhā ayati pavattati etthāti saddhāyo, saddhāyo eva saddhāyiko yathā ‘‘venayiko’’ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8), saddhāya vā ayitabbo saddhāyiko, saddheyyoti attho. Vattabbataṃ āpajjativisaṃvādanatoti adhippāyo.

Anuppadātāti (dī. ni. ṭī. 1.9; a. ni. ṭī. 2.4.198) anubalappadātā, anuvattanavasena vā padātā. Kassa pana anuvattanaṃ padānañcāti? ‘‘Sahitāna’’nti vuttattā sandhānassāti viññāyati. Tenāha ‘‘sandhānānuppadātā’’ti. Yasmā pana anuvattanavasena sandhānassa padānaṃ ādhānaṃ, rakkhaṇaṃ vā daḷhīkaraṇaṃ hoti. Tena vuttaṃ ‘‘dve jane samagge disvā’’tiādi. Āramanti etthāti ārāmo, ramitabbaṭṭhānaṃ. Yasmā pana ā-kārena vināpi ayamattho labbhati, tasmā vuttaṃ ‘‘samaggarāmotipi pāḷi, ayamevettha attho’’ti.

Etthāti

‘‘Nelaṅgo setapacchādo, ekāro vattatī ratho;

Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana’’nti. (saṃ. ni. 4.347; udā. 65; peṭako. 25;dī. ni. ṭī. 1.9) –

Imissā gāthāya. Sīlañhettha ‘‘nelaṅga’’nti vuttaṃ. Tenevāha – citto gahapati, ‘‘nelaṅganti kho, bhante, sīlānametaṃ adhivacana’’nti (saṃ. ni. 4.347; dī. ni. ṭī. 1.9). Sukumārāti apharusatāya mudukā. Purassa esāti ettha pura-saddo tannivāsīvācako daṭṭhabbo ‘‘gāmo āgato’’tiādīsu (dī. ni. ṭī. 1.9) viya. Tenevāha ‘‘nagaravāsīna’’nti. Manaṃ appāyati vaḍḍhetīti manāpā. Tena vuttaṃ ‘‘cittavuddhikarā’’ti.

Kālavādītiādi samphappalāpāpaṭiviratassa paṭipattidassanaṃ. Atthasaṃhitāpi hi vācā ayuttakālapayogena atthāvahā na siyāti anatthaviññāpanavācaṃ anulometi, tasmā samphappalāpaṃ pajahantena akālavāditā pariharitabbāti vuttaṃ ‘‘kālavādī’’ti. Kāle vadantenapi ubhayānatthasādhanato abhūtaṃ parivajjetabbanti āha ‘‘bhūtavādī’’ti. Bhūtañca vadantena yaṃ idhaloka-paraloka-hitasampādakaṃ, tadeva vattabbanti dassetuṃ ‘‘atthavādī’’ti vuttaṃ. Atthaṃ vadantenapi lokiyadhammasannissitameva avatvā lokuttaradhammasannissitaṃ katvā vattabbanti dassanatthaṃ ‘‘dhammavādī’’ti vuttaṃ. Yathā ca attho lokuttaradhammasannissito hoti, taṃdassanatthaṃ ‘‘vinayavādī’’ti vuttaṃ. Pañcannañhi saṃvaravinayānaṃ, pañcannañca pahānavinayānaṃ vasena vuccamāno attho nibbānādhigamahetubhāvato lokuttaradhammasannissito hotīti. Evaṃ guṇavisesayuttova attho vuccamāno desanākosalle sati sobhati, kiccakaro ca hoti, na aññathāti dassetuṃ ‘‘nidhānavatiṃ vācaṃ bhāsitā’’ti vuttaṃ. Idāni taṃ desanākosallaṃ vibhāvetuṃ ‘‘kālenā’’tiādimāha. Pucchādivasena hi otiṇṇavācāvatthusmiṃ ekaṃsādibyākaraṇavibhāgaṃ sallakkhetvā ṭhapanāhetuudāharaṇaṃ saṃsandanādiṃ taṃtaṃkālānurūpaṃ vibhāventiyā parimitaparicchinnarūpāya vipulatara-gambhīrodāra-paramattha-vitthārasaṅgāhikāya kathāya ñāṇabalānurūpaṃ pare yāthāvato dhamme patiṭṭhāpento ‘‘desanākusalo’’ti vuccatīti evamettha atthayojanā veditabbā.

293. Evaṃ paṭipāṭiyā satta mūlasikkhāpadāni vibhāvetvā satipi abhijjhādipahānaindriyasaṃvarasatisampajaññajāgariyānuyogādike uttaradesanāyaṃ vibhāvetuṃ taṃ pariharitvā ācārasīlasseva vibhajanavasena pāḷi pavattāti tadatthaṃ vivarituṃ ‘‘bījagāmabhūtagāmasamārambhā’’tiādi vuttaṃ. Tattha bījānaṃ gāmo samūho bījagāmo. Bhūtānaṃ jātānaṃ nibbattānaṃ rukkhagacchalatādīnaṃ samūho bhūtagāmo. Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca paripphandābhāvato chinne viruhanato visadisajātikabhāvato catuyoniapariyāpannato ca veditabbā, vuḍḍhi pana pavāḷasilālavaṇānampi vijjatīti na tesaṃ jīvabhāve kāraṇaṃ, visayaggahaṇañca nesaṃ parikappanāmattaṃ supanaṃ viya ciñcādenaṃ, tathā dohaḷādayo, tattha kasmā bījagāmabhūtagāmasamārambhā paṭivirati icchitāti? Samaṇasāruppato tannivāsisattānurakkhaṇato ca. Tenevāha – ‘‘jīvasaññino hi moghapurisa manussā rukkhasmi’’ntiādi (pāci. 89).

Mūlameva bījaṃ mūlabījaṃ, mūlabījaṃ etassātipi mūlabījaṃ. Sesesupi eseva nayo. Phaḷubījanti pabbabījaṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhaṇasamatthe sāraphale niruḷho bījasaddo tadatthasaṃsiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ ‘‘bījabīja’’nti ‘‘rūparūpaṃ (visuddhi. 2.449), dukkhadukkha’’nti (saṃ. ni. 4.327; 5.165; netti. 11) ca yathā. Kasmā panettha bījagāmabhūtagāmaṃ uddharitvā bījagāmo eva niddiṭṭhoti? Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumha – ‘‘mūlameva bījaṃ mūlabījaṃ, mūlabījaṃ etassātipi mūlabīja’’nti. Tattha purimena bījagāmo niddiṭṭho, dutiyena bhūtagāmo, duvidhopesa mūlabījañca mūlabījañca mūlabījanti sāmaññaniddesena, ekasesanayena vā uddiṭṭhoti veditabbo. Tenevāha ‘‘pañcavidhassā’’tiādi. Nīlatiṇarukkhādikassāti allatiṇassa ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādīnaṃ saṅgaho.

Ekaṃ bhattaṃ ekabhattaṃ, taṃ assa atthīti ekabhattiko. So pana rattibhojanenapi siyāti tannivattanatthaṃ āha ‘‘rattūparato’’ti. Evampi aparaṇhabhojīpi siyā ekabhattikoti tannivattanatthaṃ ‘‘virato vikālabhojanā’’ti vuttaṃ. Aruṇuggamanakālato paṭṭhāya yāva majjhanhikā ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Aṭṭhakathāyaṃ pana dutiyapadena rattibhojanassa paṭikkhittattā ‘‘atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāmā’’ti vuttaṃ.

‘‘Sabbapāpassa akaraṇa’’ntiādinayappavattaṃ (dī. ni. 2.90; dha. pa. 183; netti. 30, 50, 116, 124) bhagavato sāsanaṃ accantarāguppattiyā naccādidassanaṃ na anulometīti āha ‘‘sāsanassa ananulomattā’’ti. Attanā payojiyamānaṃ, parehi payojāpiyamānañca naccaṃ naccabhāvasāmaññena pāḷiyaṃ ekeneva nacca-saddena gahitaṃ, tathā gītavādita-saddena cāti āha ‘‘naccananaccāpanādivasenā’’ti. Ādi-saddena gāyanagāyāpanavādanavādāpanāni saṅgayhanti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Yathāsakaṃ visayassa ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato ‘‘dassanā’’icceva vuttaṃ. Tenāha ‘‘pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti aññatra abhinipātamattā’’ti. Avisūkabhūtassa gītassa savanaṃ kadāci vaṭṭatīti āha ‘‘visūkabhūtā dassanā’’ti. Tathā hi vuttaṃ paramatthajotikāyaṃ khuddakaṭṭhakathāyaṃ (khu. pā. aṭṭha. 2.pacchimapañcasikkhāpadavaṇṇanā) ‘‘dhammūpasaṃhitaṃ gītaṃ vaṭṭati, gītūpasaṃhito dhammo na vaṭṭatī’’ti. Yaṃ kiñcīti ganthitaṃ vā aganthitaṃ vā yaṃ kiñci pupphaṃ. Gandhajātanti gandhajātikaṃ. Tassapi ‘‘yaṃ kiñcī’’ti vacanato pisitassa apisitassapi yassa kassaci vilepanādi na vaṭṭatīti dasseti.

Uccāti ucca-saddena samānatthaṃ ekaṃ saddantaraṃ. Seti etthāti sayanaṃ. Uccāsayanaṃ mahāsayanañca samaṇasārupparahitaṃ adhippetanti āha ‘‘pamāṇātikkantaṃ akappiyattharaṇa’’nti. Āsanañcettha sayaneneva saṅgahitanti daṭṭhabbaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārā kiriyā paṭikkhittāva hoti, tasmā ‘‘uccāsayanamahāsayanā’’icceva vuttaṃ, atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti daṭṭhabbaṃ. Atha vā uccāsayanamahāsayanañca uccāsayanamahāsayanañca uccāsayanamahāsayananti etasmiṃ atthe ekasesena ayaṃ niddeso kato yathā ‘‘nāmarūpapaccayā saḷāyatana’’nti (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1), āsanakiriyāpubbakattā vā sayanakiriyāya sayanaggahaṇena āsanampi gahitanti veditabbaṃ.

Dārumāsakoti ye vohāraṃ gacchantīti iti-saddena evaṃpakāre dasseti. Aññehi gāhāpane upanikkhittasādiyane ca paṭiggahaṇattho labbhatīti āha ‘‘neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatī’’ti. Atha vā tividhaṃ paṭiggahaṇaṃ kāyena vācāya manasāti. Tattha kāyena paṭiggahaṇaṃ uggaṇhanaṃ, vācāya paṭiggahaṇaṃ uggahāpanaṃ, manasā paṭiggahaṇaṃ sādiyananti tividhampi paṭiggahaṇaṃ ekajjhaṃ gahetvā ‘‘paṭiggahaṇā’’ti vuttanti āha ‘‘neva naṃ uggaṇhātī’’tiādi. Esa nayo āmakadhaññapaṭiggahaṇātiādīsupi. Nīvārādiupadhaññassa sāliādimūladhaññantogadhattā vuttaṃ ‘‘sattavidhassā’’ti. ‘‘Anujānāmi, bhikkhave, pañca vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sukaravasaṃ gadrabhavasa’’nti (mahāva. 262) vuttattā idaṃ odissa anuññātaṃ nāma, tassa pana ‘‘kāle paṭiggahita’’nti (mahāva. 262) vuttattā paṭiggahaṇaṃ vaṭṭati. Sati paccayeti āha ‘‘aññatra odissa anuññātā’’ti.

Sarūpena vañcanaṃ rūpakūṭaṃ, patirūpena vañcanāti attho. Aṅgena attano sarīrāvayavena vañcanaṃ aṅgakūṭaṃ. Gahaṇavasena vañcanaṃ gahaṇakūṭaṃ. Paṭicchannaṃ katvā vañcanaṃ paṭicchannakūṭaṃ. Akkamatīti nippīḷeti, pubbabhāge akkamatīti sambandho.

Hadayanti nāḷiādīnaṃ mānabhājanānaṃ abbhantaraṃ. Tilādīnaṃ nāḷiādīhi minanakāle ussāpitasikhāyeva sikhā. Sikhābhedo tassāhāpanaṃ.

Kecīti sārasamāsācariyā, uttaravihāravāsino ca. Vadhoti muṭṭhipahārakasātāḷanādīhi vihesanaṃ, vibādhananti attho. Viheṭhanatthopi hi vadha-saddo dissati ‘‘attānaṃvadhitvā vadhitvā rodatī’’tiādīsu (pāci. 879, 881). Yathā hi apariggahabhāvasāmaññe satipi pabbajitehi appaṭiggahitabbavatthuvibhāgasandassanatthaṃ itthikumāridāsidāsādayo vibhāgena vuttā. Evaṃ parassa haraṇabhāvato adinnādānabhāvasāmaññe satipi tulākūṭādayo adinnādānavisesabhāvadassanatthaṃ vibhāgena vuttā, na evaṃ pāṇātipātapariyāyassa vadhassa puna gahaṇe payojanaṃ atthi, tattha sayaṃkāro, idha paraṃkāroti ca na sakkā vattuṃ ‘‘kāyavacīpayogasamuṭṭhāpikā cetanā chappayogā’’ti vacanato. Tasmā yathāvutto evettha attho yutto. Aṭṭhakathāyaṃ pana ‘‘vadhoti māraṇa’’nti vuttaṃ, tampi pothanameva sandhāyāti ca sakkā viññātuṃ māraṇa-saddassapi vihiṃsane dissanato.

294. Cīvarapiṇḍapātānaṃ yathākkamaṃ kāyakucchipariharaṇamattajotanāyaṃ avisesato aṭṭhannaṃ parikkhārānaṃ antare tappayojanatā sambhavatīti dassento ‘‘te sabbepī’’tiādimāha. Etepīti navaparikkhārikādayopi appicchāva santuṭṭhāva. Na hi tatthakena mahicchatā, asantuṭṭhitā vā hotīti.

Catūsu disāsu sukhaṃ viharati, tato eva sukhavihāraṭṭhānabhūtā catasso disā assa santīti vā cātuddiso. Tattha cāyaṃ satte vā saṅkhāre vā bhayena na paṭihaññatīti appaṭigho. Dvādasavidhassa santosassa vasena santussanako santussamāno. Itarītarenāti uccāvacena. Parissayānaṃ bāhirānaṃ sīhabyagghādīnaṃ, abbhantarānañca kāmacchandādīnaṃ kāyacittupaddavānaṃ abhibhavanato parissayānaṃ sahitā. Thaddhabhāvakarabhayābhāvena acchambhī. Eko asahāyo. Tato eva khaggamigasiṅgasadisatāya khaggavisāṇakappo careyyāti attho.

Chinnapakkho, asañjātapakkho vā sakuṇo gantuṃ na sakkotīti ‘‘pakkhī sakuṇo’’ti pakkhi-saddena visesetvā sakuṇo pāḷiyaṃ vuttoti āha ‘‘pakkhayutto sakuṇo’’ti. Yassa sannidhikāraparibhogo kiñci ṭhapetabbaṃ sāpekkhāya ṭhapanañca natthi, tādiso ayaṃ bhikkhūti dassento ‘‘ayaṃ panettha saṅkhepattho’’tiādimāha. Ariyanti apenti tato dosā, tehi vā ārakāti ariyoti āha ‘‘ariyenāti niddosenā’’ti. Ajjhattanti attani. Niddosasukhanti nirāmisasukhaṃ kilesavajjarahitattā.

295. Yathāvutte sīlasaṃvare patiṭṭhitasseva indriyasaṃvaro icchitabbo tadadhiṭṭhānato, tassa ca paripālakabhāvatoti vuttaṃ ‘‘so iminā ariyena sīlakkhandhena samannāgato bhikkhū’’ti. Sesapadesūti ‘‘na nimittaggāhī hotī’’tiādīsu padesu. Yasmā visuddhimagge (visuddhi. 1.15) vuttaṃ, tasmā tassa līnatthappakāsiniyaṃ saṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 1.15) vuttanayeneva veditabbaṃ. Rūpādīsu nimittādiggāhaparivajjanalakkhaṇattā indriyasaṃvarassa kilesehi anavasittasukhatā avikiṇṇasukhatā cassa vuttā.

296. Paccayasampattinti paccayapāripūriṃ. Ime cattāroti sīlasaṃvaro santoso indriyasaṃvaro satisampajaññanti ime cattāro araññavāsassa sambhārā. Tiracchānagatehi vattabbataṃ āpajjati isisiṅgassa pituādayo viya. Vanacarakehīti vanacarakamātugāmehi. Bheravasaddaṃ sāventi, tāvatā apalāyantānaṃ hatthehi sīsaṃ…pe… karonti. Paṇṇattivītikkamasaṅkhātaṃ kāḷakaṃ vā. Micchāvitakkasaṅkhātaṃ tilakaṃ vā. Tanti pītiṃ vibhūtabhāvena upaṭṭhānato khayato sammasanto.

Vivittanti janavivittaṃ. Tenāha ‘‘suñña’’nti. Sā ca vivittatā nissaddabhāvena lakkhitabbāti āha ‘‘appasaddaṃ appanigghosa’’nti. Āvasathabhūtaṃ senāsanaṃ viharitabbaṭṭhena vihārasenāsanaṃ. Masārakādi mañcapīṭhaṃ tattha attharitabbaṃ bhisiupadhānañca mañcapīṭhasambandhito mañcapīṭhasenāsanaṃ. Cimilikādi bhūmiyaṃ santharitabbatāya santhatasenāsanaṃ. Rukkhamūlādi paṭikkamitabbaṭṭhānaṃ caṅkamanādīnaṃ okāsabhāvato okāsasenāsanaṃ.

‘‘Anucchavikaṃ dassento’’ti vatvā tameva anucchavikabhāvaṃ vibhāvetuṃ ‘‘tattha hī’’tiādi vuttaṃ. Acchannanti iṭṭhakachadanādinā antamaso rukkhasākhāhipi na channaṃ.

Bhattassa pacchatoti bhattabhuñjanassa pacchato. Ūrubaddhāsananti ūrūnaṃ adhobandhanavasena nisajjaṃ. Heṭṭhimakāyassa anujukaṭṭhapanaṃ nisajjāvacaneneva bodhitanti. Ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayoti āha ‘‘uparimaṃ sarīraṃ ujukaṃ ṭhapetvā’’ti. Taṃ pana ujukaṭṭhapanaṃ sarūpato payojanato ca dassetuṃ ‘‘aṭṭhārasā’’tiādi vuttaṃ. Na paṇamantīti na oṇamanti. Na paripatatīti na vigacchati, vīthiṃ na vilaṅgheti. Tato eva pubbenāparaṃ visesappattiyā kammaṭṭhānaṃ vuddhiṃ phātiṃ upagacchati. Mukhasamīpeti mukhassa samīpe nāsikagge vā uttaroṭṭhe vā. Idha pari-saddo abhi-saddena samānatthoti āha ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Parīti pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu (dha. sa. 16) viya. Niyyānaṭṭho paṭipakkhato niggamanaṭṭho, tasmā pariggahitaniyyānasatinti sabbathā gahitāsammosaṃ pariccattasammosaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti attho.

Vikkhambhanavasenāti ettha vikkhambhanaṃ anuppādanaṃ appavattanaṃ na paṭipakkhena suppahīnatā. Pahīnattāti ca pahīnasadisataṃ sandhāya vuttaṃ jhānassa anadhigatatā. Tathāpi nayidaṃ cakkhuviññāṇaṃ viya sabhāvato vigatābhijjhaṃ, atha kho bhāvanāvasena. Tenāha ‘‘na cakkhuviññāṇasadisenā’’ti. Eseva nayoti yathā cakkhuviññāṇaṃ sabhāvena vigatābhijjhaṃ abyāpannañca, na bhāvanāya vikkhambhitattā, na evamidaṃ. Idaṃ pana cittaṃ bhāvanāya parisodhitattā abyāpannaṃ vigatathinamiddhaṃ anuddhataṃ nibbicikicchañcāti attho. Idaṃ ubhayanti satisampajaññamāha.

297. Ucchinditvā pātentīti ettha ucchindanaṃ pātanañca tāsaṃ paññānaṃ anuppannānaṃ uppajjituṃ appadānameva. Iti mahaggatānuttarapaññānaṃ ekaccāya ca parittapaññāya anuppattihetubhūtā nīvaraṇā dhammā itarāya ca samatthataṃ vihanantiyevāti paññāya dubbalīkaraṇā vuttā. Idampi paṭhamajjhānaṃ veneyyasantāne patiṭṭhāpiyamānaṃ ñāṇaṃ pajjati etthāti ñāṇapadaṃ. Ñāṇaṃ vaḷañjeti etthāti ñāṇavaḷañjaṃ.

299. Na tāva niṭṭhaṃ gato bāhirakānaṃ ñāṇena akkantaṭṭhānānipi siyunti. Yadi evaṃ anaññasādhāraṇe maggañāṇapade kathaṃ na niṭṭhaṅgatoti āha ‘‘maggakkhaṇepī’’tiādi. Tīsu ratanesu niṭṭhaṃ gato hotīti buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattitañca ārabbha ñāṇena niṭṭhaṃ nicchayaṃ upagato hoti. Kāmañcettha paṭhamamaggeneva sabbaso vicikicchāya pahīnattā sabbassapi ariyasāvakassa kaṅkhā vā vimati vā natthi, tattha pana yathā paññāvepullappattassa arahato savisaye ñāṇaṃ savisesaṃ ogāhati, na tathā anāgāmiādīnanti ratanattaye sātisayaṃ ñāṇanicchayagamanaṃ sandhāya ‘‘aggamaggavasena tatthaniṭṭhāgamanaṃ vutta’’nti vuttaṃ. Yaṃ panettha avibhattaṃ, taṃ suviññeyyamevāti.

Cūḷahatthipadopamasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Mahāhatthipadopamasuttavaṇṇanā

300. Jaṅgalānanti ettha yo nipicchalena amuduko nirudakatāya thaddhalūkhabhūmippadeso, so ‘‘jaṅgalo’’ti vuccati. Tabbahulatāya pana idha sabbo bhūmippadeso jaṅgalo, tasmiṃ jaṅgale jātā, bhavāti vā jaṅgalā, tesaṃ jaṅgalānaṃ. Evañhi nadīcarānampi hatthīnaṃ saṅgaho kato hoti. Samodhātabbānaṃ viya hi samodhāyakānampi jaṅgalaggahaṇena gahetabbato. Pathavītalacārīnanti iminā jalacārino na nivatteti adissamānapādattā. Pāṇānanti sādhāraṇavacanampi ‘‘padajātānī’’ti saddantarasannidhānena visesaniviṭṭhameva hotīti āha ‘‘sapādakapāṇāna’’nti. ‘‘Muttagata’’ntiādīsu (ma. ni. 2.119; a. ni. 9.11) gata-saddo anatthantaro viya, jāta-saddo anatthantaroti āha ‘‘padajātānīti padānī’’ti. Samodhānanti samavarodhaṃ, antogamaṃ vā. Mahantattenāti vipulabhāvena.

Kusalā dhammāti anavajjasukhavipākā dhammā, na anavajjamattadhammā. Kusalattike āgatanayena hi idha kusalā dhammā gahetabbā, na bāhitikasutte āgatanayena. Catubbidho saṅgahoti kasmā vuttaṃ, nanu ekavidhovettha saṅgaho adhippetoti? Na, atthaṃ aggahetvā aniddhāritatthassa saddasseva gahitattā. Saṅgaha-saddo tāva attano atthavasena catubbidhoti ayañhettha attho. Atthopi vā aniddhāritaviseso sāmaññena gahetabbataṃ patto ‘‘saṅgahaṃ gacchatī’’ti ettha saṅgaha-saddena vacanīyataṃ gatoti na koci doso, niddhārite visese tassa ekavidhatā siyā, na tato pubbeti. Sajātisaṅgahoti samānajātiyā, samānajātikānaṃ vā saṅgaho. Dhātukathāvaṇṇanāyaṃ pana ‘‘jātisaṅgaho’’icceva vuttaṃ, taṃ jāti-saddassa sāpekkhasaddattā jātiyā saṅgahoti vutte attano jātiyāti viññāyati sambandhārahassa aññassa avuttattāti katvā vuttaṃ. Idha pana rūpakaṇḍavaṇṇanāyaṃ (dha. sa. aṭṭha. 594) viya pākaṭaṃ katvā dassetuṃ ‘‘sajātisaṅgaho’’icceva vuttaṃ. Sañjāyanti etthāti sañjāti, sañjātiyā saṅgaho sañjātisaṅgaho, sañjātidesavasena saṅgahoti attho. ‘‘Sabbe rathikā’’ti vutte sabbe rathayodhā rathena yujjhanakiriyāya ekasaṅgahoti. ‘‘Sabbe dhanuggahā’’ti vutte sabbe issāsā dhanunā vijjhanakiriyāya ekasaṅgahoti āha ‘‘evaṃ kiriyavasena saṅgaho’’ti. Rūpakkhandhena saṅgahitanti rūpakkhandhena ekasaṅgahaṃ rūpakkhandhoteva gaṇitaṃ, gahaṇaṃ gatanti attho.

Diyaḍḍhameva saccaṃ bhajati maggasaccadukkhasaccekadesabhāvato. Saccekadesantogadhampi saccantogadhameva hotīti āha ‘‘saccānaṃ antogadhattā’’ti. Idāni tamatthaṃ sāsanato ca lokato ca upamaṃ āha ritvā dīpetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha sādhikamidaṃ, bhikkhave, diyaḍḍhasikkhāpadasatanti idaṃ yasmiṃ kāle taṃ suttaṃ desitaṃ, tadā paññattasikkhāpadavasena vuttaṃ, tato paraṃ pana sādhikāni dvesatāni sikkhāpadānīti. Sikkhānaṃ antogadhattā adhisīlasikkhāya. Ettha ca ‘‘sīlaṃ sikkhantopi tisso sikkhā sikkhatī’’ti visamoyaṃ upaññāso. Tattha hi yo pahātabbaṃ pajahati, saṃvaritabbato saṃvaraṃ āpajjati, ayamassa adhisīlasikkhā. Yo tattha cetaso avikkhepo, ayamassa adhicittasikkhā. Yā tattha vīmaṃsā, ayamassa adhipaññāsikkhā. Iti so kulaputto sarūpato labbhamānā eva tisso sikkhā sikkhatīti dīpito, na sikkhānaṃ antogadhatāmattena. Tenāha aṭṭhakathāyaṃ ‘‘yo tathābhūtassa saṃvaro, ayamettha adhisīlasikkhā, yo tathābhūtassa samādhi, ayamettha adhicittasikkhā, yā tathābhūtassa paññā, ayaṃ adhipaññāsikkhā. Imā tisso sikkhā tasmiṃ ārammaṇe tāya satiyā tena manasikārena sikkhati āsevati bhāveti bahulīkarotī’’ti. Idha pana saccānaṃ antogadhattā sacca-saddābhidheyyatāmattena catūsu saccesu gaṇanantogadhā hontīti? Na, tatthāpi hi nippariyāyato adhisīlasikkhāva labbhati, itarā pariyāyatoti katvā ‘‘sikkhānaṃ antogadhattā’’ti vuttaṃ.

Catūsu ariyasaccesu saṅgahaṃ gacchantīti ca tato amuccitvā tasseva antogadhataṃ sandhāya vuttaṃ. Evañca katvā ‘‘yathā ca ekassa hatthipadassā’’tiādinā dassitā hatthipadopamā samatthitā daṭṭhabbā. Ekasmimpi dvīsupi tīsupi saccesu gaṇanaṃ gatā dhammāti idaṃ na kusalattikavaseneva veditabbaṃ, atha kho tikadukesu yathārahaṃ labbhamānapadavasena veditabbaṃ. Tattha ekasmiṃ sacce gaṇanaṃ gato dhammo asaṅkhatadhammo daṭṭhabbo, dvīsu saccesu gaṇanaṃ gatā kusalā dhammā, tathā akusalā dhammā, abyākatā ca dhammā, tīsu saccesu gaṇanaṃ gatā saṅkhatā dhammā, evaṃ aññesampi tikadukapadānaṃ vasena ayamattho yathārahaṃ vibhajitvā vattabbo. Tenāha ‘‘ekasmimpi…pe… gatāva hontī’’ti. Ekadeso hi samudāyantogadhattā viseso viya sāmaññena samūhena saṅgahaṃ labhati. Tenāha ‘‘saccānaṃ antogadhattā’’ti. Desanānukkamoti ariyasaccāni uddisitvā dukkhasaccaniddesavasena pañcannaṃ upādānakkhandhānaṃ vibhajanaṃ. Tattha ca rūpakkhandhaniddesavasenaādito ajjhattikāya pathavīdhātuyā vibhajananti. Ayaṃ imissā desanāya anukkamo.

301. Taṃ panetaṃ upamāhi vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha sujātanti sundaraṃ, susaṇṭhitaṃ supariṇatañcāti adhippāyo. Pesiyoti vilīve. Mudubhāvato kucchibhāgaṃ ādāya. Itare ca cattāro koṭṭhāseti pañcadhā bhinnakoṭṭhāsesu itare ca cattāro koṭṭhāse. Itare ca tayo koṭṭhāsetiādito catudhā bhinnakoṭṭhāsesu itare ca tayo koṭṭhāse.

Rājaputtūpamāyāti rañño jeṭṭhaputtaupamāya. Nti piḷandhanaṃ. Ure vāyāmajanitaariyajātiyā oraso. Mukhato jātoti mukhato niggatadhammadesanāya jāto, buddhānaṃ vā dhammakāyassa mukhabhūtaariyadhammato jāto. Tato eva dhammajo dhammanimmito. Satthu dhammadāyādasseva gahitattā dhammadāyādo. Tenāha ‘‘no āmisadāyādo’’ti. Nti ‘‘bhagavato putto’’tiādivacanaṃ. Mahāpaññatādiguṇehi sātisayaṃ anupubbabhāve ṭhitattā sammā yathābhūtaṃ vadamāno vattuṃ sakkonto vadeyya.

Akutobhayaṃ nibbānaṃ nibbānagāminiñca. Rāgarajādīnaṃ vigamena vigatarajaṃ dhammaṃ desentaṃ sugataṃ sammāsambuddhaṃ bhikkhūnaṃ parosahassaṃ payirupāsatīti yojanā.

‘‘Sevetha bhajathā’’ti vatvā tattha kāraṇamāha ‘‘paṇḍitā bhikkhū anuggāhakā’’ti. Paṇḍitāpi samānā na appassutā, atha kho ovādānusāsanīhi anuggāhakāti purimā upamā therasseva vasena udāhaṭā, dutiyā pana bhagavato bhikkhusaṅghassapi vasena udāhaṭā.

302. Ajjhattikāti sattasantānapariyāpannā. Ajjhattaṃ paccattanti padadvayenapi taṃtaṃpāṭipuggalikadhammā vuccantīti āha ‘‘ubhayampetaṃ niyakādhivacanamevā’’ti. Sasantatipariyāpannatāya pana attāti gahetabbabhāvūpagamanavasena attānaṃ adhikicca uddissa pavattaṃ ajjhattaṃ, taṃtaṃsattasantānapariyāpannatāya paccattaṃ. Tenāha aṭṭhakathāyaṃ (visuddhi. 1.307) ‘‘attani pavattattā ajjhattaṃ, attānaṃ paṭicca paṭicca pavattattā paccatta’’nti. Kakkhaḷanti kathinaṃ. Yasmā taṃ thaddhabhāvena sahajātānaṃ patiṭṭhā hoti, tasmā ‘‘thaddha’’nti vuttaṃ. Kharigatanti kharasabhāvesu gataṃ tappariyāpannaṃ, kharasabhāvamevāti attho. Yasmā pana kharasabhāvaṃ pharusākārena upaṭṭhānato pharusākāraṃ hoti, tasmā vuttaṃ ‘‘pharusa’’nti. Upādinnaṃ nāma sarīraṭṭhakaṃ. Tattha yaṃ kammasamuṭṭhānaṃ, taṃ nippariyāyato ‘‘upādinna’’nti vuccati, itaraṃ anupādinnaṃ. Tadubhayampi idha taṇhādīhi ādinnagahitaparāmaṭṭhavasena upādinnamevāti dassetuṃ ‘‘sarīraṭṭhakañhī’’tiādi vuttaṃ. Tattha ādinnanti abhiniviṭṭhaṃ. Mamanti gahitaṃ. Ahanti parāmaṭṭhaṃ. Dhātukammaṭṭhānikassāti catudhātuvavatthānavasena dhātukammaṭṭhānaṃ pariharantassa. Etthāti etasmiṃ dhātukammaṭṭhāne. Tīsu koṭṭhāsesūti tippakāresu koṭṭhāsesu. Na hi te tayo cattāro koṭṭhāsā.

Vuttappakārāti ‘‘kesā lomā’’tiādinā vuttappakārā. Nānāsabhāvatoti satipi kakkhaḷabhāvasāmaññe sasambhāravibhattito pana kesādisaṅghātagatanānāsabhāvato. Ālayoti apekkhā. Nikantīti nikāmanā. Patthanāti taṇhāpatthanā. Pariyuṭṭhānanti taṇhāpariyuṭṭhānaṃ. Gahaṇanti kāmupādānaṃ. Parāmāsoti parato āmasanā micchābhiniveso. Na balavā ālayādi. Yadi evaṃ kasmā vibhaṅge bāhirāpi pathavīdhātu vitthāreneva vibhattāti? Yathādhammadesanattā tattha vitthāreneva desanā pavattā, yathānulomadesanattā panettha vuttanayena desanā saṃkhittā.

Yojetvā dassetīti ekajjhaṃ katvā dasseti. ti ajjhattikā pathavīdhātu. Sukhapariggaho hoti ‘‘na me so attā’’ti. Siddhe hi anattalakkhaṇe dukkhalakkhaṇaṃ aniccalakkhaṇañca siddhameva hoti saṅkhatadhammesu tadavinābhāvatoti. Visūkāyatīti visūkaṃ virūpakiriyaṃ pavatteti. Sā pana atthato vipphandanamevāti āha ‘‘vipphandatī’’ti. Assāti ajjhattikāya pathavīdhātuyā. Acetanābhāvo pākaṭo hoti dhātumattatāya dassanato. Taṃ ubhayampīti taṃ pathavīdhātudvayampi.

Tato visesatarenāti tato bāhiramahāpathavito visesavantatarena, lahutarenāti attho. Kuppatīti luppati. Vilīyamānāti pakatiudake loṇaṃ viya vilayaṃ gacchantī. Udakānugatāti udakaṃ anugatā udakagatikā. Tenāha ‘‘udakameva hotī’’ti. Abhāvo eva abhāvatā, na bhavatīti vā abhāvo, tathāsabhāvo dhammo. Tassa bhāvo abhāvatā. Vayo vināso dhammo sabhāvo etassāti vayadhammo, tassa bhāvo vayadhammatā, atthato khayo eva. Sesapadesupi eseva nayo. Tenāha ‘‘sabbehipi imehi padehi aniccalakkhaṇameva vutta’’nti. Viddhaṃsanabhāvassa pana paveditabbattā kāmaṃ aniccalakkhaṇameva vuttaṃ sarūpato, itarānipi atthato vuttānevāti dassento āha ‘‘yaṃ panā’’tiādi.

Mattaṃ khaṇamattaṃ tiṭṭhatīti mattaṭṭho, appamattaṭṭho mattaṭṭhako, atiittarakhaṇikoti attho. Tenāha ‘‘parittaṭṭhitikassā’’ti. Ṭhitiparittatāyāti ekacittapavattimattatāṭhānalakkhaṇassa itarabhāvena. Ekassa cittassa pavattikkhaṇamatteneva hi sattānaṃ paramatthato jīvanakkhaṇo paricchinno. Tenāha ‘‘ayaṃ hī’’tiādi.

Jīvitanti jīvitindriyaṃ. Sukhadukkhāti sukhadukkhā vedanā. Upekkhāpi hi sukhadukkhāsveva antogadhā iṭṭhāniṭṭhabhāvato. Attabhāvoti jīvitavedanāviññāṇāni ṭhapetvā avasiṭṭhadhammā vuttā. Kevalāti attaniccabhāvena avomissā. Ekacittasamāyuttāti ekena cittena sahitā ekacittakkhaṇikā. Lahuso vattate khaṇoti tāya eva ekakkhaṇikatāya lahuko atiittaro jīvitādīnaṃ khaṇo vattati vītivattatīti attho. Idanti gāthāvacanaṃ.

Yasmā sattānaṃ jīvitaṃ assāsapassāsānaṃ aparāparasañcaraṇaṃ labhamānameva pavattati, na alabhamānaṃ, tasmā assāsapassāsūpanibaddhaṃ. Tathā mahābhūtānaṃ samavuttitaṃ labhamānameva pavattati. Pathavīdhātuyā hi āpodhātuādīnaṃ vā aññatarapakopena balasampannopi puriso patthaddhakāyo vā, atisārādivasena kilinnapūtikāyo vā, mahāḍāhapareto vā, sañchijjamānasandhibandhano vā hutvā jīvitakkhayaṃ pāpuṇāti. Kabaḷīkārāhārānaṃ yuttakāle labhantasseva jīvitaṃ pavattati, alabhantassa parikkhayaṃ gacchati, viññāṇe pavattamāneyeva ca jīvitaṃ pavattati, na tasmiṃ appavattamāne. Jīvitanti ettha iti-saddena iriyāpathūpanibaddhatāsītuṇhūpanibaddhatādīnaṃ saṅgaho. Catunnañhi iriyāpathānaṃ samavuttitaṃ labhamānameva jīvitaṃ pavattati, aññatarassa pana adhimattatāya āyusaṅkhārā upacchijjanti, sītuṇhānampi samavuttitaṃ labhamānameva pavattati, atisītena pana atiuṇhena vā abhibhūtassa vipajjatīti.

Taṇhupādinnassāti iminā hi paccayuppannatākittanena sarasapabhaṅgutaṃyeva vibhāveti. Dukkhānupassanāya taṇhāggāhassa aniccānupassanāya mānaggāhassa anattānupassanāya diṭṭhiggāhassa ujuvipaccanīkabhāvato ekaṃseneva tīhi anupassanāhi gāhāpi vigacchantīti āha ‘‘noteva hotī’’ti. Ekaṃyeva āgataṃ bāhirāya pathavīdhātuyā antaradhānadassanapavattajotanāya.

Pariggahanti dhātupariggahaṇaṃ. Paṭṭhapentoti ārabhanto desento. Sotadvāre balaṃ dassetīti yojanā. Kammaṭṭhānikassa baladassanāpadesena kammaṭṭhānassa ānubhāvaṃ dasseti. Vācāya ghaṭṭanameva vuttaṃ sotadvāre baladassanabhāvato. Balanti ca bāhirāya viya ajjhattikāyapi pathavīdhātuyā acetanābhāvadassanena rukkhassa viya akkosantepi paharantepi nibbikāratā. Sampativattamānuppannabhāvenāti tadā paccuppannabhāvena. Samudācāruppannabhāvenāti āpāthagate tasmiṃ aniṭṭhe saddārammaṇe ārammaṇakaraṇasaṅkhātauppattivasena sotadvāre javanavedanā dukkhāti vacanato. Tathā hi ‘‘upanissayavasenā’’ti vuttaṃ. Vedanādayopīti ‘‘vedanā aniccā’’ti ettha vuttavedanā ceva saññādayo ca. Te hi phassena samānabhūmikā na pubbe vuttavedanā. Dhātusaṅkhātameva ārammaṇanti yathāpariggahitaṃ pathavīdhātusaṅkhātameva visayaṃ. Pakkhandatīti vipassanācittaṃ aniccantipi dukkhantipi anattātipi sammasanavasena anupavisati. Etena bahiddhāvikkhepābhāvamāha, pasīdatīti pana iminā kammaṭṭhānassa vīthipaṭipannataṃ. Santiṭṭhatīti iminā uparūpari visesāvahabhāvena avatthānaṃ paṭipakkhābhibhavena niccalabhāvato. Vimuccatīti iminā taṇhāmānadiṭṭhiggāhato visesena muccanaṃ. Aṭṭhakathāyaṃ pana samuṭṭhānavasena attho vutto ‘‘adhimokkhaṃ labhatī’’ti. Sotadvāramhi ārammaṇe āpāthagateti idaṃ mūlapariññāya mūladassanaṃ. Sotadvārehi āvajjanavoṭṭhabbanānaṃ ayoniso āvajjayato voṭṭhabbanavasena iṭṭhe ārammaṇe lobho, aniṭṭhe ca paṭigho uppajjati, manodvāre pana ‘‘itthī, puriso’’ti rajjanādi hoti, tassa pañcadvārajavanaṃ mūlaṃ, sabbaṃ vā bhavaṅgādi. Evaṃ manodvārajavanassa mūlavasena pariññā. Āgantukatāvakālikapariññā pana pañcadvārajavanasseva apubbabhāvavasena itarabhāvavasena ca veditabbā. Ayamettha saṅkhepo, vitthāro pana satipaṭṭhānasaṃvaṇṇanāyaṃ vutto eva.

Yāthāvato dhātūnaṃ pariggaṇhanavasena katapariggahassapi anādikālabhāvanāvasena ayoniso āvajjanaṃ sacepi uppajjati. Voṭṭhabbanaṃ patvāti voṭṭhabbanakiccataṃ patvā. Ekaṃ dve vāre āsevanaṃ labhitvā, na āsevanapaccayaṃ. Na hi upekkhāsahagatāhetukacittaṃ āsevanapaccayabhūtaṃ atthi. Yadi siyā, paṭṭhāne kusalattike paṭiccavārādīsu ‘‘na maggapaccayā āsevane dve, āsevanapaccayā na magge dve’’ti ca vattabbaṃ siyā, ‘‘na maggapaccayā āsevane ekaṃ (paṭṭhā. 1.1.221), āsevanapaccayā na magge eka’’nti (paṭṭhā. 1.1.152) ca pana vuttaṃ. Ekaṃ dve vāreti ettha ca ekaggahaṇaṃ vacanasiliṭṭhatāya vasena vuttaṃ. Na hi dutiye moghavāre ekavārameva voṭṭhabbanaṃ pavattati. Dvikkhattuṃ vā tassa pavattiṃ sandhāya ekavāraggahaṇaṃ, tikkhattuṃ pavattiṃ sandhāya dvevāraggahaṇaṃ. Tattha dutiyaṃ tatiyañca pavattamānaṃ laddhāsevanaṃ viya hoti. Yasmā pana ‘‘voṭṭhabbanaṃ patvā ekaṃ dve vāreāsevanaṃ labhitvā cittaṃ bhavaṅgameva otaratī’’ti idaṃ dutiyamoghavāravasena vuttaṃ bhaveyya. So ca ārammaṇadubbalatāya eva hotīti abhidhammaṭṭhakathāyaṃ niyamito. Idha pana tikkhānupassanānubhāvena akusaluppattiyā asambhavavasena ayonisova āvajjato ayoniso vavatthānaṃ siyā, na yoniso, tasmiñca pavatte mahati atimahati vā ārammaṇe javanaṃ na uppajjeyyāti ayamattho vicāretvā gahetabbo.

Etasseva vā satipi duvidhatāparikappane so ca yadi anulome vedanāttike paṭiccavārādīsu ‘‘āsevanapaccayā na magge dve, na maggapaccayā āsevane dve’’ti ca vuttaṃ siyā, (labbheyya), na ca vuttaṃ. Yadi pana voṭṭhabbanampi āsevanapaccayo siyā, kusalākusalānampi siyā. Na hi āsevanapaccayaṃ laddhuṃ yuttassa āsevanapaccayatāpi dhammo āsevanapaccayo hotīti avutto atthi, voṭṭhabbanassa pana kusalākusalānaṃ āsevanapaccayabhāvo avutto – ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nāsevanapaccayā. Akusalaṃ…pe… nāsevanapaccayā’’ti (paṭṭhā. 1.1.93-94) vacanato paṭikkhitto ca. Athāpi siyā asamānavedanānaṃ vaseneva vuttanti ca, evamapi yathā – ‘‘āvajjanā kusalānaṃ khandhānaṃ akusalānaṃ khandhānaṃ anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417) vuttaṃ, evaṃ ‘‘āsevanapaccayena paccayo’’tipi vattabbaṃ siyā. Taṃ jātibhedā na vuttanti ce? Bhūmibhinnassa kāmāvacarassa rūpāvacarādīnaṃ āsevanapaccayabhāvo viya jātibhinnassapi bhaveyyāti vattabbo eva siyā, abhinnajātikassa ca vasena yathā – ‘‘āvajjanā sahetukānaṃ khandhānaṃ anantarapaccayena paccayo’’ti vuttaṃ, evaṃ ‘‘āsevanapaccayena paccayo’’tipi vattabbaṃ siyā, na ca vuttaṃ. Tasmā vedanāttikepi ‘‘āsevanapaccayā na magge ekaṃ, na maggapaccayā āsevane eka’’nti evaṃ gaṇanāya niddhāriyamānāya voṭṭhabbanassa āsevanapaccayattassa abhāvā ayaṃ moghavāro upaparikkhitvā gahetabbo.

Voṭṭhabbanaṃ pana vīthivipākasantatiyā āvaṭṭanato āvajjanā, tato visadisassa javanassa karaṇato manasikāroti ca vattabbataṃ labheyya, evañca katvā paṭṭhāne ‘‘voṭṭhabbanaṃ kusalānaṃ khandhānaṃ anantarapaccayena paccayo’’tiādi na vuttaṃ, ‘‘āvajjanā’’icceva (paṭṭhā. 1.1.417) vuttaṃ, tampi voṭṭhabbanato paraṃ catunnaṃ pañcannaṃ vā javanānaṃ ārammaṇapurejātaṃ bhavituṃ asakkontaṃ rūpādiṃ ārabbha pavattamānaṃ voṭṭhabbanaṃ javanaṭṭhāne ṭhatvā bhavaṅgaṃ otarati. Javanaṭṭhāne ṭhatvāti ca javanassa uppajjanaṭṭhāne dvikkhattuṃ pavattitvāti attho, na javanabhāvenāti. Āsevanaṃ labhitvāti cettha āsevanaṃ viya āsevananti vuttovāyamattho. Vipphārikattā cassa dvikkhattuṃ vā tikkhattuṃ vā pavattiyeva cettha āsevanasadisatā. Vipphārikatāya hi viññattisamuṭṭhāpakatā cassa vuccati. Vipphārikampi javanaṃ viya anekakkhattuṃ appavattiyā asuppatiṭṭhitatāya ca na nippariyāyato āsevanabhāvena vattatīti na imassa āsevanatthaṃ vuttaṃ. Aṭṭhakathāyaṃ pana phalacittesu maggapariyāyo viya pariyāyavasena vuttaṃ.

Ayanti ‘‘sacepī’’tiādinā vutto ekavārampi rāgādīnaṃ anuppādanavasena vipassanāya kammaṃ karonto yogāvacaro. Koṭippattoti matthakaṃ patto. Paṭipakkhehi anabhibhūtattā visadavipassanāñāṇatāya tikkhavipassako. Ārammaṇaṃ pariggahitameva hoti ‘‘evaṃ me javanaṃ javita’’nti sārammaṇassa javanassa hutvā abhāvavavatthāpanassa kammaṭṭhānabhāvato, tathā āvajjanavasena vā taṃ ārammaṇaṃ vissajjetvā tāvadeva mūlakammaṭṭhānabhūtaṃ ārammaṇaṃ pariggahitameva hoti. Dutiyassa pana vasenāti ‘‘aparassa rāgādivasena ekavāraṃ javanaṃ javatī’’tiādinā vuttassa nātitikkhavipassakassa vasena ‘‘tassa dhātārammaṇameva cittaṃ pakkhandatī’’tiādinā imasmiṃ sutte āgatattā. ‘‘Tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti. Dandho udāyi satuppādo, atha kho naṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gametī’’ti laṭukikopame. Tassa hi aṭṭhakathāyaṃ ‘‘sotāpannādayo tāva pajahantu, puthujjano kathaṃ pajahatī’’ti codanaṃ paṭṭhapetvā ‘‘āraddhavipassako hi satisammosena sahasā kilese uppanne ‘mādisassa nāma bhikkhuno kileso uppanno’ti saṃvegaṃ katvā vīriyaṃ paggayha vipassanaṃ vaḍḍhetvā maggena kilese samugghāteti, iti so pajahati nāmā’’ti attho vutto. Tena vuttaṃ – ‘‘tassa dhātārammaṇameva cittaṃ pakkhandatītiādinā imasmiṃ sutte āgatattā’’tiādi. Indriyabhāvane ca majjhimassa vasena ayamattho veditabbo.

Pariggahavasenāti dhātupariggahavasena. Mammacchedanādivasena pavattaakkosanādiṃ aniṭṭhaṃ ārammaṇaṃ patvā sotadvāre kilamati puggalo, tathā pothanapaharaṇādikaṃ aniṭṭhaṃ ārammaṇaṃ patvā kāyadvāre kilamati.

Samudācarantīti sabbaso uddhaṃ ācaranti. Tayidaṃ amanāpehi samudācaraṇaṃ nāma pothanapaharaṇādivasena upakkamanamevāti āha ‘‘upakkamantī’’ti, bādhantīti attho. Tathāsabhāvoti yathā pāṇippahārādīhi ghaṭṭitamatto vikāraṃ āpajjati, tathāsabhāvo. ‘‘Ubhatodaṇḍakena cepi, bhikkhave, kakacenā’’tiādinā (ma. ni. 1.232) ovādadānaṃ nāma anaññasādhāraṇaṃ buddhānaṃyeva āveṇikanti āha ‘‘vuttaṃ kho panetaṃ bhagavatāti anussarantopi…pe… kakacūpamovādaṃ anussarantopī’’ti vuttaṃ. Tassapi pariyattidhammabhāvatoti keci. Yaṃ pana kakacokantakesupi manussesu appadussanaṃ nibbikāraṃ, taṃ satthusāsanaṃ anussarantopi sammāpaṭipattilakkhaṇaṃ dhammaṃ anussaratiyevāti evaṃ vā ettha attho veditabbo. Bhikkhuno guṇanti ariyadhammādhigamanasiddhaṃ guṇamāha. So ca sabbesampi ariyānaṃ guṇoti taṃ anussarantopi saṅghaṃ anussarati evāti vuttaṃ.

Vipassanupekkhā adhippetā, tasmā upekkhā kusalanissitā na saṇṭhātīti vipassanāvasena sabbasmimpi saṅkhāragate ajjhupekkhanaṃ na labhatīti attho. Chaḷaṅgupekkhāti chaḷaṅgupekkhā viya chaḷaṅgupekkhā iṭṭhāniṭṭhesu nibbikāratāsāmaññena. Tenāha ‘‘sā panesā’’tiādi. Chaḷaṅgupekkhāṭhāne ṭhapeti ‘‘lābhā vata me, suladdhaṃ vata me’’tiādinā attamanataṃ āpajjanto.

303. Āpogatanti ābandhanavasena āpo, tadeva āposabhāvaṃ gatattā āpogataṃ, sabhāveneva āpobhāvaṃ vā pattanti attho. Yasmā pana so āpobhāvasaṅkhāto allayūsabhāvo sasambhārapathavīsasambhāraudakādigate sabbasmimpi āpasmiṃ vijjati, tasmā vuttaṃ ‘‘sabbaāpesu gataṃ allayūsabhāvalakkhaṇa’’nti, dravabhāvalakkhaṇanti attho. ‘‘Pakuppatī’’ti pākatikapakopaṃ sandhāyāha ‘‘oghavasena vaḍḍhatī’’ti. Tenāha ‘‘ayamassa pākatiko pakopo’’ti. Itaraṃ pana dassetuṃ ‘‘āposaṃvaṭṭakāle panā’’tiādi vuttaṃ. Ogacchantīti ettha ogamananti pariyādānaṃ adhippetaṃ, na adhogamanamattanti āha ‘‘uddhane…pe… pāpuṇantī’’ti.

304. Sabbatejesu gatanti indhanādivasena anekabhedesu sabbesu tejokoṭṭhāsesu gataṃ pavattaṃ. Yathā pīti eva pītigataṃ, evaṃ tejo eva tejogataṃ, tejanavasena pavattimattanti attho. Evaṃ āpogataṃ, vāyogatañca veditabbanti āha ‘‘purime’’tiādi. Ekāhikajarādibhāvenāti ekāhikādijarābhedena. Usumajātoti usmābhibhūto. Jīratīti jiṇṇo hoti. Tejodhātuvasena labbhamānā imasmiṃ kāye jarāpavatti pākaṭajarāvasena veditabbāti dassetuṃ ‘‘indriyavekallatta’’ntiādi vuttaṃ. Valipalitādibhāvanti valitapalitabhāvaṃ, aṅgapaccaṅgānaṃ sithilabhāvañca. Kuppitenāti khubhitena. Satakkhattuṃ tāpetvā tāpetvā sītūdake pakkhipitvā uddhaṭasappi satadhotasappīti vadanti. Sarīre pakatiusumaṃ atikkamitvā uṇhabhāvo santāpo, sarīrassa dahanavasena pavatto mahādāho paridāhoti ayameva tesaṃ viseso. Asitanti suttaṃ. Khāyitanti khāditaṃ. Sāyitanti assāditaṃ. Sammā paripākaṃ gacchatīti samavepākiniyā gahaṇiyā vasena vuttaṃ. Asammāparipākopi visamapākiniyā gahaṇiyā vasena veditabbo. Rasādibhāvenāti rasarudhiramaṃsamedanhāruaṭṭhiaṭṭhimiñjasukkabhāvena. Vivekanti puthubhāvaṃ aññamaññaṃ visadisabhāvaṃ. Asitādibhedassa āhārassa pariṇāme raso hoti, taṃ paṭicca rasadhātu uppajjatīti attho. Evaṃ rasassa pariṇāme ‘‘rudhira’’ntiādinā sabbaṃ netabbaṃ.

Haritantanti haritameva, anta-saddena padavaḍḍhanaṃ kataṃ yathā ‘‘vanantaṃ suttanta’’nti. Cammanillekhanaṃ cammaṃ likhitvā chaḍḍitakasaṭaṃ.

305. Uggārahikkārādīti ettha ādi-saddena uddekakhīpanādipavattakavātānaṃ saṅgaho daṭṭhabbo. Uccārapassāvādīti ādi-saddena pittasemhalasikādinīharaṇavātassa ceva usumavātassa ca saṅgaho veditabbo. Yadipi kucchi-saddo udarapariyāyo, koṭṭha-saddena pana abbhantarassa vuccamānattā tadavasiṭṭho udarapadeso idha kucchi-saddena vuccatīti āha ‘‘kucchisayā vātāti antānaṃ bahivātā’’ti. Samiñjanapasāraṇādīnīti ādi-saddena ālokanavilokanauddharaṇādikā sabbā kāyikakiriyā saṅgahitā. Avasavati udakaṃ etasmāti ossavanaṃ, chadananto. Idhāti imasmiṃ ṭhāne.

306. Nissattabhāvanti anattakataṃ. Yathādassitā hi catasso dhātuyo anattaniyaṃ kevalaṃ dhātumattā nissattanijjīvāti imamatthaṃ dasseti. Parivāritoti parivāritabhāvena ṭhito parivuto. Tenāha ‘‘etānī’’tiādi, kaṭṭhādīni sannivesavisesavasena ṭhapitānīti adhippāyo. Aññathā agārasamaññāya bhāvato. Tenāha ‘‘kaṭṭhādīsu panā’’tiādi. Yadatthaṃ pāḷiyaṃ ‘‘seyyathāpi, āvuso’’tiādi āraddhaṃ, tamatthaṃ pākaṭaṃ katvā dassetuṃ ‘‘yathā kaṭṭhādīnī’’tiādi vuttaṃ.

Kāmaṃ heṭṭhā ‘‘mattaṭṭhakassa kāyassā’’tiādinā (ma. ni. 1.302) avibhāgena ekadesena ca upādārūpampi kathitaṃ, tathā vedanādayo khandhabhāvena pariggahetvā na kathitā, tathā taṇhāpi samudayasaccabhāvena. Itarāni pana saccāni sabbena sabbaṃ na kathitāni. Tenevāha ‘‘heṭṭhā…pe… na kathitānī’’ti. Cakkhupasāde niruddheti cakkhupasāde vinaṭṭhe. Upahateti pubbakimiādīhi upaddute. Palibuddheti pubbādiuppattiyā vinā paṭicchādite. Tajjoti tassānurūpo, cakkhuviññāṇuppattiyā anurūpoti attho. Cakkhussa rūpārammaṇe āpāthagate uppajjanamanasikāro hadayasannissayopi cakkhumhi sati hoti, asati na hotīti katvā ‘‘cakkhuṃ paṭicca uppajjanamanasikāro’’ti vutto. Bhavaṅgāvaṭṭanaṃ tassa yathā ārammaṇapaccaye, evaṃ pasādapaccayepi hotīti vuttaṃ ‘‘cakkhuñca rūpe ca paṭiccā’’ti. Nti cakkhudvāre kiriyamanodhātucittaṃ. Aññavihitassāti aññārammaṇapasutassa. Tadanurūpassāti tesaṃ cakkhurūpatadābhogānaṃ anurūpassa.

Cattāri saccāni dasseti sarūpato atthāpattito cāti adhippāyo. Tappakāro bhūto, tappakāraṃ vā patto tathābhūto, tassa, yathā cakkhuviññāṇaṃ uppajjati, tādisassa paccayākārasamavetassāti attho. Tisamuṭṭhānarūpanti utukammāhārasamuṭṭhānarūpaṃ. Idañca satipi tadā bhavaṅgāvaṭṭanacittasamuṭṭhānarūpe kevalaṃ cakkhuviññāṇasamuṭṭhitarūpassa abhāvamattaṃ gahetvā vuttaṃ. Saṅgahaṃ gacchatīti nagaraṃ viya rajje rūpakkhandhe saṅgahetabbataṃ gahetabbataṃ gacchati. ‘‘Tathābhūtassā’’ti vuttattā vedanādayo cakkhuviññāṇasampayuttāva, viññāṇampi cakkhuviññāṇameva. Saṅkhārāti cetanāva vuttā cetanāpadhānattā saṅkhārakkhandhassāti adhippāyo. Tattha pana phassajīvitindriyamanasikāracittaṭṭhitiyopi saṅkhārakkhandhadhammāva. Ekato saṅgaho ‘‘pañcakkhandhā’’ti ekato gaṇanā. Samāgamoti yathāsakaṃ paccayavasena samodhānaṃ. Samavāyoti aññamaññassa paccayabhāvena samavetatāya samuditabhāvo.

Paccayuppannadhammo paṭicca samuppajjati etasmāti paṭiccasamuppādo, paccayākāro. Paccayadhamme passantopi paccayuppannadhamme passati, te passantopi paccayadhamme passatīti vuttaṃ ‘‘yo paṭiccasamuppāda’’ntiādi. Chandakaraṇavasenāti taṇhāyanavasena. Ālayakaraṇavasenāti apekkhākaraṇavasena. Anunayakaraṇavasenāti anurajjanavasena. Ajjhogāhitvāti ārammaṇaṃ anupavisitvā viya gilitvā viya niṭṭhapetvā viya daḷhaggahaṇavasena. Chandarāgo vinayati pahīyati etthāti chandarāgavinayo chandarāgapahānañcāti vuccati nibbānaṃ. Āharitvāti pāḷiyaṃ sarūpato anāgatampi atthato ānetvā saṅgaṇhanavasena gahetabbaṃ. Āharaṇavidhiṃ pana dassento ‘‘yā imesū’’tiādimāha. Imesu tīsu ṭhānesūti yathāvuttesu sukhadukkhādīsu tīsu abhisamayaṭṭhānesu. Diṭṭhīti pariññābhisamayādivasena pavattā sammādiṭṭhi yāthāvadassanaṃ. Evaṃ saṅkappādayopi yathārahaṃ veditabbā. Bhāvanāpaṭivedhoti bhāvanāvasena paṭivedho, na ārammaṇakaraṇamattena. Ayaṃ maggoti ayaṃ catunnaṃ ariyasaccānaṃ paṭivijjhanavasena pavatto aṭṭhaṅgiko maggo. Ettāvatāpīti evaṃ ekasmiṃ cakkhudvāre vatthu pariggahamukhenapi catusaccakammaṭṭhānassa matthakaṃ pāpanena bahuṃ vipulaṃ paripuṇṇameva bhagavato sāsanaṃ kataṃ anuṭṭhitaṃ hoti.

Uppajjitvā niruddhameva bhavaṅgacittaṃ āvajjanacittassa paccayo bhavatīti vuttaṃ ‘‘taṃ niruddhampī’’ti. Mandathāmagatamevāti mahatiyā niddāya abhibhūtassa vasena vuttaṃ, kapimiddhaparetassa pana bhavaṅgacittaṃ kadāci āvajjanassa paccayo bhaveyyāti. Bhavaṅgasamayenevāti bhavaṅgasseva pavattanasamayena paguṇajjhānapaguṇakammaṭṭhānapaguṇaganthesu tesaṃ paguṇabhāveneva ābhogena vināpi manasikāro pavattati. Tathā hi paguṇaṃ ganthaṃ paguṇabhāveneva nirantaraṃ viya ajjhayamāne aññavihitatāya ‘‘ettako gantho gato, ettako avasiṭṭho’’ti sallakkhaṇā na hoti. Catusamuṭṭhānampīti sabbaṃ catusamuṭṭhānarūpaṃ, na pubbe viya tisamuṭṭhānamevāti adhippāyo. Pubbaṅgamattā oḷārikattā ca phassacetanāva saṅkhārakkhandhoti gahitā, na aññesaṃ abhāvā. Ekadesameva sammasantoti yathāuddiṭṭhaṃ atthaṃ heṭṭhā anavasesato aniddisitvā ekadesameva niddisanavasena desanāya āmasanto. Imasmiṃ ṭhāneti yathāuddiṭṭhassa atthassa ‘‘ajjhattikañceva, āvuso, cakkhu’’ntiādinā (ma. ni. 1.306) chadvāravasena niddisanaṭṭhāne. Heṭṭhā parihīnadesananti – ‘‘yaṃ upādārūpaṃ cattāro arūpino khandhā upari tīṇi ariyasaccānī’’ti niddesavasena parihīnaṃ atthajātaṃ sabbaṃ. Taṃtaṃdvāravasenāti cakkhudvārādikaṃ taṃtaṃdvāravasena. Catusaccavasena āraddhā desanā catusacceneva pariyosāpitāti āha ‘‘yathānusandhināva suttantaṃ niṭṭhapesī’’ti.

Mahāhatthipadopamasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Mahāsāropamasuttavaṇṇanā

307. Nacirapakkanteti na ciraṃ pakkante, pakkantassa sato na cirasseva. Saliṅgenevāti muṇḍiyakāsāyaggahaṇādinā attano purimaliṅgeneva. Pāṭiyekke jāteti vipannācāradiṭṭhitāya pakāsanīyakammakaraṇato paraṃ aññatitthiyasadise visuṃ bhūte. Kulaputtoti jātimattena kulaputto. Asambhinnāyāti sambhedarahitāya, jātisaṅkaravirahitāyāti atto. Jātisīsena idha jātivatthukaṃ dukkhaṃ vuttanti āha ‘‘otiṇṇoti yassa jāti anto anupaviṭṭhā’’ti. Jāto hi satto jātakālato paṭṭhāya jātinimittena dukkhena anto anupaviṭṭho viya vibādhīyati. Jarāyātiādīsupi eseva nayo. Cattāro paccayā labbhantīti lābhā, catunnaṃ paccayānaṃ labbhamānānaṃ sukatabhāvo suṭṭhu abhisaṅkhatabhāvo. Vaṇṇabhaṇananti guṇakittanaṃ. Apaññātāti sambhāvanāvasena na paññātā. Lābhādinibbattiyābhāvadassanañhetaṃ. Tenāha ‘‘ghāsacchādanamattampi na labhantī’’ti. Appesakkhāti appānubhāvā. Sā pana appesakkhatā adhipateyyasampattiyā ca parivārasampattiyā ca abhāvena pākaṭā hoti. Tattha parivārasampattiyā abhāvaṃ dassento ‘‘appaparivārā’’ti āha.

Sārenapi keci ajānanena aññālābhena vā asārabhūtampi kattabbaṃ karontīti tato visesanatthaṃ ‘‘sārena sārakaraṇīya’’nti vuttanti taṃ dassento ‘‘akkhacakkayuganaṅgalādika’’nti āha. Brahmacariyassāti sikkhāttayasaṅgahassa sāsanabrahmacariyassa. Mahārukkhassa maggaphalasārassa ñāṇadassanapheggukassa samādhitacassa sīlapapaṭikassa cañcalasabhāvā saṃsappacārīti ca cattāro paccayā sākhāpalāsaṃ nāma. Tenevāti lābhasakkārasilokanibbattaneneva. Sāro me pattoti imasmiṃ sāsane adhigantabbasāro nāma iminā lābhādinibbattanena anuppattoti vosānaṃ niṭṭhitakiccaṃ āpanno.

310. Ñāṇadassananti ñāṇabhūtaṃ dassanaṃ visayassa sacchikaraṇavasena pavattaṃ abhiññāñāṇaṃ. Sukhumaṃ rūpanti devādīnaṃ, aññampi vā sukhumasabhāvaṃ rūpaṃ. Tenāha ‘‘antamaso…pe… viharantī’’ti, dibbacakkhu hi idha ukkaṭṭhaniddesena ‘‘ñāṇadassana’’nti gahitaṃ.

311. Asamayavimokkhaṃ ārādhetīti ettha adhippetaṃ asamayavimokkhaṃ pāḷiyā eva dassetuṃ ‘‘katamo asamayavimokkho’’tiādi vuttaṃ. Aṭṭhannañhi samāpajjanasamayopi atthi asamayopi, maggavimokkhena pana vimuccanassa samayo vā asamayo vā natthi. Yassa saddhā balavatī, vipassanā ca āraddhā, tassa gacchantassa tiṭṭhantassa nisīdantassa bhuñjantassa ca maggaphalapaṭivedho nāma na hotīti na vattabbaṃ, iti maggavimokkhena vimuccantassa samayo vā asamayo vā natthīti so asamayavimokkho. Tenāha ‘‘lokiyasamāpattiyo hī’’tiādi.

Na kuppati, na nassatīti akuppā, kadācipi aparihānasabhāvā. Sabbasaṃkilesehi paṭippassaddhivasena cetaso vimuttīti cetovimutti. Tenāha ‘‘arahattaphalavimuttī’’ti. Ayamattho payojanaṃ etassāti etadatthaṃ, sāsanabrahmacariyaṃ, tassa esā paramakoṭi. Yathāraddhassa sāropamena phalena desanā niṭṭhāpitāti āha ‘‘yathānusandhināva desanaṃ niṭṭhapesī’’ti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Mahāsāropamasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Cūḷasāropamasuttavaṇṇanā

312. Piṅgaladhātukoti piṅgalasabhāvo piṅgalacchaviko, piṅgalakkhoti vā attho. Pabbajitasamūhasaṅkhāto saṅgho, na sīlādiguṇehi saṅgahitabbabhāvena. Saṅgho etesaṃ atthi parivārabhūtoti saṅghino. Svevāti so eva pabbajitasamūhasaṅkhāto. Ācārasikkhāpanavasenāti attanā parikappitaacelavatādiācārasikkhāpanavasena. Paññātāti yathāsakaṃ samādinnavatavasena ceva viññātaladdhivasena ca paññātā. Laddhikarāti tassā micchādiṭṭhiyā uppādakā. Bahujanassāti puthujanassa. Tassa pana āgamasampadāpi nāma natthi, kuto adhigamoti ekaṃsato andhaputhujjano evāti āha ‘‘assutavato andhabālaputhujjanassā’’ti. Na hi viññū appasādanīye pasīdanti. Maṅgalesu kātabbadāsakiccakaro dāso maṅgaladāso.

Tantāvutānanti tante pasāretvā vītānaṃ. Gaṇṭhanakilesoti saṃsāre bandhanakileso. Evaṃ vāditāyāti evaṃ paṭiññatāya, evaṃ diṭṭhitāya vā. Niyyānikāti niyyānagatisappāṭihīrakā anupārambhabhūtattāti adhippāyo. No ce niyyānikāti ānetvā yojanā. Tesaṃ sabbaññupaṭiññāya abhūtattā tassā abhūtabhāvakathanena tassa brāhmaṇassa na kāci atthasiddhīti āha ‘‘nesaṃ aniyyānikabhāvakathanena atthābhāvato’’ti.

318. Nihīnalokāmise līno ajjhāsayo etassa, na pana nibbāneti. Līnajjhāsayo. Sāsanaṃ sithilaṃ katvā gaṇhāti sikkhāya na tibbagāravattā.

323. Heṭṭhāti anantarātītasutte mahāsāropame. Paṭhamajjhānādidhammā vipassanāpādakāti vipassanāya padaṭṭhānabhūtā. Idhāti imasmiṃ cūḷasāropame āgatā. Nirodhapādakāti anāgāmino, arahanto vā nirodhasamāpattiṃ samāpajjituṃ samatthā. Tasmāti nirodhapādakattā. Paṭhamajjhānādidhammā ñāṇadassanato uttaritarāti veditabbā.

Cūḷasāropamasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca opammavaggavaṇṇanā.

4. Mahāyamakavaggo

1. Cūḷagosiṅgasuttavaṇṇanā

325. Ñātīnaṃ (a. ni. ṭī. 3.6.19) nivāsaṭṭhānabhūto gāmo ñātiko, so eva nātiko. So kira gāmo yesaṃ santako, tesaṃ pubbapurisena attano ñātīnaṃ sādhāraṇabhāvena nivesito, tena ‘‘nātiko’’ti paññāyittha. Atha pacchā tattha dvīhi dāyādehi dvidhā vibhajitvā paribhutto. Tenāha ‘‘dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā’’ti. Giñjakā vuccanti iṭṭhakā, giñjakāhiyeva kato āvasatho giñjakāvasatho. Tasmiṃ kira padese mattikā sakkharamarumbavālikādīhi asammissā akaṭhinā saṇhā sukhumā, tāya katāni kulālabhājanānipi silāmayāni viya daḷhāni, tasmā te upāsakā tāya mattikāya dīghaputhulaiṭṭhakā kāretvā tāhi ṭhapetvā dvārabāhavātapānakavāṭatulāyo sesaṃ sabbaṃ dabbasambhārena vinā iṭṭhakāhi eva pāsādaṃ kāresuṃ. Tenāha ‘‘iṭṭhakāhevā’’tiādi.

Gosiṅgasālavanadāyanti gosiṅgasālavananti laddhanāmaṃ rakkhitaṃ araññaṃ. Jeṭṭhakarukkhassāti vanappatibhūtassa sālarukkhassa. Sāmaggirasanti samaggabhāvādiguṇaṃ vivekasukhaṃ. Uparipaṇṇāsake upakkilesasutte (ma. ni. 3.237-238) puthujjanakālo kathito, idha cūḷagosiṅgasutte khīṇāsavakālo kathito. Katakiccāpi hi te mahātherā attano diṭṭhadhammasukhavihāraṃ paresaṃ diṭṭhānugatiṃ āpajjanañca sampassantā paramañca vivekaṃ anubrūhantā sāmaggirasaṃ anubhavamānā tattha viharanti. Tadāti tasmiṃ upakkilesasuttadesanākāle. Teti anuruddhappamukhā kulaputtā. Laddhassādāti vipassanāya vīthipaṭipattiyā adhigatassādā. Vipassanā hi pubbenāparaṃ visesaṃ āvahantī pavattamānā sātisayaṃ pītisomanassaṃ āvahati. Tenāha bhagavā –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhati pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

Laddhapatiṭṭhā maggaphalādhigamanena. Sati hi maggaphalādhigame sāsane patiṭṭhā laddhā nāma hoti, no aññathā.

Kāmaṃ sāriputtamoggallānāpi mahāsāvakapariyāpannāva, aggasāvakabhāvena pana nesaṃ visesadassanatthaṃ ‘‘dhammasenāpatimahāmoggallānattheresu vā’’ti visuṃ gahaṇaṃ. Satipi hi sāmaññayoge visesavanto visuṃ gayhanti yathā ‘‘brāhmaṇā āgatā, vāsiṭṭhopi āgato’’ti. Tesu pana visuṃ gahitesupi ‘‘asītimahāsāvakesū’’ti asītiggahaṇaṃ appakaṃ ūnamadhikaṃ vā gaṇanupagaṃ na hotīti. Antamasoti idaṃ dhammabhaṇḍāgārikassa upaṭṭhākabhāvena āsannacāritāya vuttaṃ. Anīkāti hatthānīkā, hatthānīkato hatthisamūhatoti attho. Kāḷasīho yebhuyyena yūthacaroti katvā vuttaṃ ‘‘yūthā nissaṭo kāḷasīho viyā’’ti. Kesarī pana ekacarova. Vātacchinno valāhako viyāti vātacchinno pabbatakūṭappamāṇo valāhakacchedo viya. Tesaṃ paggaṇhanatoti yathā nāma jighacchitassa bhojane, pipāsitassa pānīye, sītena phuṭṭhassa uṇhe, uṇhena phuṭṭhassa sīte, dukkhitassa sukhe abhiruci uppajjati, evamevaṃ bhagavato kosambake bhikkhū aññamaññaṃ vivādāpanne disvā apare samaggāvāsaṃ vasante āvajjitassa ime tayo kulaputtā āpāthaṃ āgamiṃsu, atha ne paggaṇhitukāmo upasaṅkami, evāyaṃ paṭipattianukkamena kosambakānaṃ bhikkhūnaṃ vinayanupāyo hotīti. Tenāha ‘‘tesaṃ paggaṇhanato’’ti. Eteneva pacchimajanataṃ anukampanatoti idampi kāraṇaṃ ekadesena saṃvaṇṇitanti daṭṭhabbaṃ. Ukkaṃsitvāti yathābhūtehi guṇehi sampahaṃsanena visesetvā visiṭṭhe katvā pasaṃsāvasena cetaṃ āmeḍitavacanaṃ.

Taṃ araññaṃ rakkhati vanasāminā āṇatto. Rakkhitagopitaṃ vanasaṇḍaṃ, na mahāvanādi viya apariggahitaṃ. Sīlādippabhedāya attatthāya paṭipannā attakāmā, na apariccattasinehāti āha ‘‘attano hitaṃ kāmayamānā’’ti. Tenāha ‘‘yo hī’’tiādi. Bhindeyyāti vināseyya.

Dubbalamanussāti paññāya dubbalā aviddasuno manussā. Tānīti abhijātiādīsu uppannapāṭihāriyāni. Cīvaragabbhena paṭicchādetvāti cīvarasaṅkhāte ovarake nigūhitvā viya. Na hi cīvarapārupanamattena buddhānubhāvo paṭicchanno hoti. ‘‘Mā sudha kocimaṃ buddhānubhāvaṃ aññāsī’’ti pana tathārūpena iddhābhisaṅkhārena taṃ chādetvā gato bhagavā tathā vutto. Tenāha ‘‘aññātakavesena agamāsī’’ti.

Abhikkamathāti padaṃ abhimukhabhāvena vidhimukhena vadatīti āha ‘‘ito āgacchathā’’ti. Buddhānaṃ kāyo nāma suvisuddhajātimaṇi viya sobhano, kiñci malaṃ apanetabbaṃ natthi, kimatthaṃ bhagavā pāde pakkhālesīti āha ‘‘buddhāna’’ntiādi.

326. Anuruddhāti vā ekasesanayena vuttaṃ virūpekasesassapi icchitabbattā, evañca katvā bahuvacananiddesopi samatthito hoti. Iriyāpatho khamatīti sarīrassa lahuṭṭhānatāya catubbidhopi iriyāpatho sukhappavattiko. Jīvitaṃ yāpetīti yāpanālakkhaṇaṃ jīvitaṃ imaṃ sarīrayantaṃ yāpeti sukhena pavatteti. Uḷuṅkayāguṃ vā kaṭacchubhikkhaṃ vāti idaṃ makaravuttiyā missakabhattena yāpanaṃ vattanti katvā vuttaṃ. Tenāha ‘‘bhikkhācāravattaṃ pucchatī’’ti.

Aññamaññaṃ saṃsandatīti satipi ubhayesaṃ kalāpānaṃ paramatthato bhede pacurajanehi duviññeyyanānattaṃ khīrodakasammoditaṃ accantameva saṃsaṭṭhaṃ viya hutvā tiṭṭhati. Tenāha ‘‘visuṃ na hoti, ekattaṃ viya upetī’’ti. Piyabhāvadīpanāni cakkhūni piyacakkhūni. Piyāyati, piyāyitabboti vā piyoti. Samaggavāsassa yaṃ ekantakāraṇaṃ, taṃ pucchanto bhagavā ‘‘yathā kathaṃ panā’’tiādimāhāti ‘‘kathanti kāraṇapucchā’’ti vuttaṃ. Yo nesaṃ mettāsahitānaṃyeva kammādīnaṃ aññamaññasmiṃ paccupaṭṭhānākāro, taṃ sandhāya ‘‘katha’’nti pucchā. Tathā hi parato ‘‘evaṃ kho mayaṃ, bhante’’tiādinā therehi vissajjanaṃ kathitaṃ.

Mittaṃ etassa atthīti mettaṃ, kāyakammaṃ. Āvīti pakāsaṃ. Rahoti appakāsaṃ. Yañhi uddissa mettaṃ kāyakammaṃ paccupaṭṭhapeti, taṃ tassa sammukhā ce, pakāsaṃ hoti, parammukhā ce, appakāsaṃ. Tenāha ‘‘āvi ceva raho cāti sammukhā ceva parammukhā cā’’ti. Itarānīti parammukhā kāyavacīkammāni. ‘‘Tatthā’’tiādinā saṅkhepato vuttamatthaṃ vivarituṃ ‘‘yaṃ hī’’tiādi vuttaṃ. Sammajjanādivasena paṭijaggitabbayuttaṃ ṭhānaṃ vā. Tathevāti yathā sammukhā kate mettākāyakamme vuttaṃ, tatheva. ‘‘Kacci khamanīya’’nti evamādikā kathā sammodanīyakathā. Yathā parehi saddhiṃ attano chiddaṃ na hoti, tathā paṭisanthāravasena pavattā kathā paṭisanthārakathā. ‘‘Aho tadā therena mayhaṃ dinno ovādo, dinnā anusāsanī’’ti evaṃ kālantare saritabbayuttā, chasāraṇīyapaṭisaṃyuttā vā kathā sāraṇīyakathā. Suttapadaṃ nikkhipitvā tassa atthaniddesavasena sīlādidhammapaṭisaṃyuttā kathā dhammīkathā. Sarena suttassa uccāraṇaṃ sarabhaññaṃ. Pañhassa ñātuṃ icchitassa atthassa pucchanaṃ pañhapucchanaṃ. Tassa yathāpucchitassaādisanaṃ pañhavissajjanaṃ. Evaṃ samannāharatoti evaṃ manasikaroto, evaṃ mettaṃ upasaṃharatoti attho.

Ekato kātuṃ na sakkā, tasmā nānā. Hitaṭṭhenāti attano viya aññamaññassa hitabhāvena. Nirantaraṭṭhenāti antarābhāvena bhedābhāvena. Aviggahaṭṭhenāti avirodhabhāvena. Samaggaṭṭhenāti sahitabhāvena. Paribhaṇḍaṃ katvāti bahalatanumattikālepehi limpetvā. Cīvaraṃ vā dhovantīti attano cīvaraṃ vā dhovanti. Paribhaṇḍaṃ vāti attano paṇṇasālāya paribhaṇḍaṃ vā karonti.

327. Paṭiviruddhā evāti etthāpi ‘‘yebhuyyenā’’ti padaṃ ānetvā sambandhitabbaṃ. Tesaṃ appamādalakkhaṇanti tesaṃ appamajjanasabhāvaṃ. Kacci pana vo anuruddhā samaggāti etthāpi voti nipātamattaṃ, paccattavacanaṃ vā, kacci tumheti evamattho veditabbo. Samuggapātinti samuggapuṭasadisaṃ pātiṃ.

Paṇṇasālāyaṃ anto bahi ca sammajjanena sodhitaṅgaṇatā vattapaṭipatti. Paṭivisamattamevāti attano yāpanapaṭivisamattameva. Osāpetvāti pakkhipitvā. Pamāṇamevāti attano yāpanapamāṇameva. Vuttanayena jahitvāti pāḷiyaṃ vuttanayena jahitvā.

Hatthena hatthaṃ saṃsibbantāti attano hatthena itarassa hatthaṃ daḷhaggahaṇavasena bandhantā. Vilaṅgheti desantaraṃ pāpeti etenāti vilaṅghako, hattho. Hattho eva vilaṅghako hatthavilaṅghako, tena hatthavilaṅghakena.

Taṃ akhaṇḍaṃ katvāti taṃ tīsupi divasesu dhammassavanaṃ pavattanavasena akhaṇḍikaṃ katvā. Etanti ‘‘pañcāhikaṃ kho panā’’tiādivacanaṃ. Pañcame pañcame ahani bhavatīti pañcāhikaṃ. Bhagavatā pucchitena anuruddhattherena. Pamādaṭṭhānesuyevāti aññesaṃ pamādaṭṭhānesuyeva. ‘‘Pamādaṭṭhānesuyevā’’ti vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘aññesañhī’’tiādi vuttaṃ. Papañcakaraṇaṭṭhānānīti kathāpapañcassa karaṇaṭṭhānāni vissaṭṭhakathāpavattanena kammaṭṭhāne pamajjanaṭṭhānāni. Tatthāpi ‘‘mayaṃ, bhante, kammaṭṭhānaviruddhaṃ na paṭipajjāmā’’ti sikhāppattaṃ attano appamādalakkhaṇaṃ thero dasseti. Ettakaṃ ṭhānaṃ muñcitvāti pana idaṃ tadā vihārasamāpattīnaṃ vaḷañjābhāvena vuttaṃ.

328. Jhānassa adhippetattā ‘‘alamariyañāṇadassanaviseso’’icceva vuttaṃ. Attano sammāpaṭipannatāya satthu cittārādhanatthaṃ tassa ca visesādhigamassa satthu paccakkhabhāvato thero ‘‘kiñhi no siyā, bhante’’ti āha. Yāvadevāti yattakaṃ kālaṃ ekaṃ divasabhāgaṃ vā sakalarattiṃ vā yāva satta vā divase.

329. Samatikkamāyāti sammadeva atikkamanāya. Sati hi upari visesādhigame heṭṭhimajjhānaṃ samatikkantaṃ nāma hoti paṭippassaddhi ca. Tenāha ‘‘paṭippassaddhiyā’’ti. Ñāṇadassanavisesoti kāraṇūpacārena vuttoti veditabbo. Vedayitasukhatoti vedanāsahitajjhānasukhato vā phalasukhato vā. Avedayitasukhanti nibbānasukhaṃ viya vedanārahitaṃ sukhaṃ. Avedayitasukhanti ca nidassanamattametaṃ, taṃ pana aphassaṃ asaññaṃ acetananti sabbacittacetasikarahitameva. Tato ca satipi rūpadhammappavattiyaṃ tassa acetanattā sabbaso saṅkhāradukkhavirahitatāya santatarā paṇītatarā ca nirodhasamāpattīti vuccate. Tenāha ‘‘avedayitasukhaṃ santataraṃ paṇītataraṃ hotī’’ti. Tena vuttaṃ ‘‘imamhā cā’’tiādi.

330. Sāmaggirasānisaṃsameva nesaṃ bhagavā kathesi ajjhāsayānukūlattā tassa. Anusāvetvāti anupagamanavasena sammadeva ārocetvā. ‘‘Anusaṃsāvetvā’’ti vā pāṭho, so evattho. Tato paṭinivattitvāti etarahi bhagavato ekavihāre ajjhāsayoti satthu manaṃ gaṇhantā ‘‘idheva tiṭṭhathā’’ti vissajjitaṭṭhānato nivattitvā. Pabbajjādīnīti ādi-saddena upasampadā-visuddhi-dhutakammaṭṭhānānuyoga-jhānavimokkha-samāpatti-ñāṇadassana-maggabhāvanā-phalasacchikiriyādike saṅgaṇhāti. Adhigantvāpīti pi-saddena yathādhigatānampi. Attano guṇakathāya aṭṭiyamānāti bhagavantaṃ nissāya adhigantvāpi dhammādhikaraṇaṃ satthuvihesābhāvadīpane bhagavato pākaṭaguṇānaṃ kathāya aṭṭiyamānāpīti yojanā. Devatāti taṃtaṃsamāpattilābhiniyo devatā. Mukhaṃ me sajjanti mukhaṃ me kathane samatthaṃ, kathane yogyanti attho.

331. Evaṃ āgatoti evaṃ āṭānāṭiyasutte āgato. Paliveṭhenteti codente. Maccharāyantīti attano guṇānaṃ bhagavatopi ārocanaṃ asahamānā maccharāyantīti so cintetīti katvā vuttaṃ.

01 Tesaṃ lābhāti tesaṃ vajjirājūnaṃ vajjiraṭṭhavāsīnañca manussattaṃ, patirūpadesavāsādiko, bhagavato tiṇṇañca kulaputtānaṃ dassanavandanadānadhammassavanādayo lābhā. Suladdhā lābhāti yojanā. Pasannacittaṃ anussareyyāti taṃ kulañhetaṃ sīlādiguṇe cittaṃ pasādetvā anussareyya. Vuttaṃ tesaṃ ‘‘anussaraṇampāhaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmī’’ti (itivu. 104; saṃ. ni. 5.184).

Cūḷagosiṅgasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Mahāgosiṅgasuttavaṇṇanā

332. Kocidevāti gosiṅgasālavanasāmantato niviṭṭhesu yo koci gāmo gocaragāmo bhavissati, tasmā anibaddhabhāvato gocaragāmo na gahito, vasanaṭṭhānameva paridīpitaṃ, tato eva araññanidānakaṃ nāmetaṃ. Sabbatthāti devaloke manussaloke ca. Thirakārakehīti sāsane thirabhāvakārakehi. Savanante jātattāti catusaccagabbhassa dhammassavanassa pariyosāne ariyāya jātiyā jātattā. Yathā paṭivedhabāhusaccaṃ ijjhati, tathā dhammassa savanato sāvakā. Sūriyo viya bhāsuraguṇaraṃsitāya mohandhakāravidhamanato. Cando viya ramaṇīyamanoharasītalaguṇatāya kilesapariḷāhavūpasamato. Sāgaro viya gambhīrathiravipulānekaguṇatāya ṭhitadhammasabhāvato. Guṇamahantatāya therassa abhiññātatā, guṇamahantatā ca suttesu āgatanayeneva ñātabbāti taṃ vitthārato dassetuṃ ‘‘na kevala’’ntiādi vuttaṃ. Sīhanādasuttanti majjhimanikāye āgataṃ mahāsīhanādasuttaṃ (ma. ni. 1.146). Therapañhasuttanti suttanipāte aṭṭhakavagge āgataṃ sāriputtasuttaṃ (su. ni. 961-981). Therasīhanādasuttanti imassa ca therassa janapadacārikāya satthu sammukhā sīhanādasuttaṃ. Abhinikkhamananti therasseva mahatā ñātiparivaṭṭena mahatā ca bhogaparivaṭṭena saha gharāvāsapariccāgo abhinikkhamanaṃ. Esa nayo ito paresupi. Yadidanti nipāto, yo ayanti attho.

Mahāpaññe bhikkhū gahetvāti āyasmato kira sāriputtattherassa parivārabhikkhūpi mahāpaññā eva ahesuṃ. Dhātuso hi sattā saṃsandanti. Sayaṃ iddhimātiādīsupi eseva nayo. Ayaṃ panattho dhātusaṃyuttena (saṃ. ni. 2.99) dīpetabbo – gijjhakūṭapabbate gilānaseyyāya nisinno bhagavā ārakkhatthāya parivāretvā vasantesu sāriputtamoggallānādīsu ekamekaṃ attano parisāya saddhiṃ caṅkamantaṃ voloketvā bhikkhū āmantesi – ‘‘passatha no tumhe, bhikkhave, sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti. Evaṃ, bhante. Sabbe kho ete, bhikkhave, bhikkhū mahāpaññā’’ti sabbaṃ vitthāretabbaṃ.

Vananteti upavanante. Meghavaṇṇāyāti nīlābhāya. Samuddakucchito uggacchantassa viya upaṭṭhānaṃ sandhāya vuttaṃ. Cakkavāḷapabbatamatthakasamīpe ābhāpharaṇavasena pavattiyā ‘‘pācīnacakkavāḷapabbatamatthake’’ti vuttaṃ, na cakkavāḷapabbatamatthake candamaṇḍalassa vicaraṇato. Tathā sati lokantarikanirayesupi candimasūriyānaṃ ābhā phareyya. Ubbedhavasena hi cakkavāḷapabbatassa vemajjhato candimasūriyā vicaranti. Sālakusumapabhānaṃ atirattatāya vuttaṃ ‘‘lākhārasena siñcamānaṃ viyā’’ti. Upagāyamānā viyāti payirupāsanavasena upecca gāyamānā viya. Kāya nu kho ajja ratiyāti ajja jhānasamāpattiratiyā eva nu kho, udāhu dhammasākacchāratiyā dhammadesanāratiyāti cintesi.

Dve candamaṇḍalāni viya paramasobhaggappattāya kantiyā. Dve sūriyamaṇḍalāni viya ativiya suvisuddhasamujjalāya guṇavibhūtiyā. Dve chaddantanāgarājāno viya mahānubhāvatāya. Dve sīhā viya tejussadatāya. Dve byagghā viya anolīnavuttitāya. Sabbapāliphullamevāti sabbameva samantato vikasitaṃ.

333. Kathā upacarati pavattati etthāti kathāupacāro, savanūpacāro padeso, taṃ kathāupacāraṃ. Ramaṇīyameva rāmaṇeyyakaṃ. Ujjaṅgaleti lūkhapadese kaṭhinapadese. Dosehi itā apagatāti dosinā ta-kārassa na-kāraṃ katvā. Dibbā maññe gandhāti devaloke gandhā viya. Divi bhavāti dibbā. Dve therāti sāriputtattheraānandattherā. Ānandatthero tāva mamāyatu akhīṇāsavabhāvato, sāriputtatthero kathanti? Na idaṃ mamāyanaṃ gehassitapemavasena, atha kho guṇabhattivasenāti nāyaṃ doso.

Anumatiyā pucchā anumatipucchā, anumatiggahaṇatthaṃ pucchanaṃ. Tattha yasmā adhammikampi vuddhassa anumatiṃ itaro paṭikkhipituṃ na labhati, tena sā anujānitabbāva hoti, tasmā saṅghakhuddakato paṭṭhāya anumati pucchitabbā. Tenāha ‘‘anumatipucchā nāmesā’’tiādi. Khuddakato paṭṭhāyāti kaṇiṭṭhato paṭṭhāya. Paṭibhāti upaṭṭhātīti paṭibhānaṃ, yathādhippeto attho, taṃ paṭibhānaṃ. Sikhāppattā vepullappattā na bhavissati padesañāṇe ṭhitehi bhāsitattā. Sikhāppattā vepullappattā bhavissati sabbaññutaññāṇena saṃsanditattā. Vuttamevatthaṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha paccatthikā aṭṭiyanti dukkhāyanti etenāti aṭṭo, vinicchitabbavohāro. Gāmabhojakanti yasmiṃ gāme so uppanno, taṃ gāmabhojakaṃ. Janapadabhojakanti yasmiṃ janapade so uppanno, taṃ janapadabhojakaṃ. Mahāvinicchayaamaccanti yasmiṃ rajje so janapado, tassa rājadhāniyaṃ mahāvinicchayaamaccaṃ. Senāpatinti yassa rañño so amacco, tassa senāpatiṃ. Tathā uparājanti. Idaṃ panettha pakaticārittavasena vuttaṃ upameyyatthānurūpatoti daṭṭhabbaṃ. Aparāparaṃ na sañcarati vinicchayanārahena vinicchitabhāvato.

Pakaṭṭhānaṃ (a. ni. ṭī. 2.4.22) ukkaṭṭhānaṃ sīlādiatthānaṃ bodhanato, sabhāvaniruttivasena buddhādīhi bhāsitattā ca pakaṭṭhānaṃ vacanappabandhānaṃ āḷīti pāḷi, pariyattidhammo. Purimassa atthassa pacchimena atthena anusandhānaṃ anusandhi. Atthamukhena pana pāḷipadesānampi anusandhi hotiyeva, so ca pubbāparānusandhi-pucchānusandhi-ajjhāsayānusandhi-yathānusandhivasena catubbidho. Taṃtaṃdesanānaṃ pana pubbāparasaṃsandanaṃ pubbāparaṃ. Pāḷivasena anusandhivasena pubbāparavasenāti paccekaṃ yojetabbaṃ. Uggahitanti byañjanaso atthaso ca uddhaṃ uddhaṃ gahitaṃ, pariyāpuṇanavasena ceva paripucchāvasena ca hadayena gahitanti attho. Vaṭṭadukkhanissaraṇatthikehi sotabbato sutaṃ, pariyattidhammo, taṃ dhāretīti sutadharo. Yo hi sutadharo, sutaṃ tasmiṃ patiṭṭhitaṃ hoti suppatiṭṭhitaṃ, tasmā vuttaṃ ‘‘sutassa ādhārabhūto’’ti. Tenāha ‘‘yassa hī’’tiādi. Ekapadaṃ ekakkharampi avinaṭṭhaṃ hutvā sannicīyatīti sannicayo, sutaṃ sannicayo etasminti sutasannicayo. Ajjhosāyāti anupavisitvā. Tiṭṭhatīti na mussati.

Ṭhitā paguṇāti paguṇā vācuggatā. Niccalitanti aparivattitaṃ. Saṃsanditvāti aññehi saṃsanditvā. Samanuggāhitvāti paripucchāvasena atthaṃ ogāhetvā. Pabandhassa vibandhābhāvato gaṅgāsotasadisaṃ, ‘‘bhavaṅgasotasadisa’’nti vā pāṭho, akittimaṃ sukhappavattīti attho. Suttekadesassa suttassa ca vacasā paricayo idha nādhippeto, vaggādivasena pana adhippetoti āha ‘‘suttadasaka…pe… sajjhāyitā’’ti, ‘‘dasa suttāni gatāni, dasa vaggāgatā’’tiādinā sallakkhetvā vācāya sajjhāyitāti attho. Manasā anu anu pekkhitā bhāgaso nijjhāyitā cintitā manasānupekkhitā. Rūpagataṃ viya paññāyatīti rūpagataṃ viya cakkhussa vibhūtaṃ hutvā paññāyati. Suppaṭividdhāti nijjaṭaṃ niggumbaṃ katvā suṭṭhu yāthāvato paṭividdhā.

Pajjati attho ñāyati etenāti padaṃ, tadeva atthaṃ byañjetīti byañjananti āha ‘‘padameva atthassa byañjanato padabyañjana’’nti. Akkharapāripūriyā padabyañjanassa parimaṇḍalatā, sā pana pāripūrī evaṃ veditabbāti āha ‘‘dasavidhabyañjanabuddhiyo aparihāpetvā’’ti. Aññaṃ upārambhakaranti yathānikkhittasuttato aññaṃ tassa ananulomakaṃ suttaṃ āharati. Tadatthaṃ otāretīti tassa āhaṭasuttasseva atthaṃ vicāreti. Tassa kathā aparimaṇḍalā nāma hoti atthassa aparipuṇṇabhāvato. Yathānikkhittassa suttassa atthasaṃvaṇṇanāvaseneva suttantarampi ānento bahi ekapadampi na gacchati nāma. Amakkhentoti avināsento. Taṃ taṃ atthaṃ suṭṭhu vavatthitaṃ katvā dassento tulikāya paricchindanto viya. Gambhīrataramatthaṃ gamento gambhīramātikāya udakaṃ pesento viya. Uttānamātikāya hi mariyādaṃ ottharitvā udakaṃ aññathā gaccheyya. Ekaṃyeva padaṃ anekehi pariyāyehi punappunaṃ saṃvaṇṇento padaṃ koṭṭento sindhavājānīyo viya. So hi vaggitāya gatiyā pade padaṃ koṭṭento gacchati. Kathāmaggena tassa kathā parimaṇḍalā nāma hoti dhammato atthato anusandhito pubbāparato ācariyuggahatoti sabbaso paripuṇṇabhāvato.

Anuppabandhehīti vissaṭṭhehi āsajjamānehi. Nātisīghaṃ nātisaṇikaṃ nirantaraṃ ekarasañca katvā parisāya ajjhāsayānurūpaṃ dhammaṃ kathento vissaṭṭhāya kathāya katheti nāma, na aññathāti dassento ‘‘yo bhikkhū’’tiādimāha. Araṇiṃ manthento viya, uṇhakhādanīyaṃ khādanto viyāti sīghaṃ sīghaṃ kathanassa udāharaṇaṃ, gahitaṃ gahitamevātiādi laṅghetvā kathanassa. Purāṇapaṇṇantaresu hi paripātiyamānagodhā kadāci dissati, evamekaccassa atthavaṇṇanā katthaci na dissati. Ohāyāti ṭhapetvā. Yopītiādinā ekarūpena kathāya akathanaṃ dasseti. Petaggi nijjhāmataṇhikapetassa mukhato niccharaṇakaaggi. Vitthāyatīti appaṭitānatamāpajjati. Kenaci rogena dukkhaṃ patto viya nitthunanto. Kandanto viyāti ukkuṭṭhiṃ karonto viya. Appabandhā nāma hoti sukhena appavattabhāvato. Ācariyehi dinnanaye ṭhitoti ācariyuggahaṃ amuñcanto, yathā ca ācariyā taṃ taṃ suttaṃ saṃvaṇṇesuṃ, teneva nayena saṃvaṇṇentoti attho. Acchinnadhāraṃ katvāti ‘‘nātisīghaṃ nātisaṇika’’ntiādinā heṭṭhā vuttanayena avicchinnaṃ kathāpabandhaṃ katvā. Anusayasamugghātāyāti iminā tassā kathāya arahattapariyosānataṃ dasseti. Evarūpenāti nayidaṃ ekavacanaṃ tattakavasena gahetabbaṃ, atha kho lakkhaṇe pavattanti dassento ‘‘tathārūpeneva bhikkhusatena bhikkhusahassena vā’’ti vuttaṃ. Pallaṅkenāti pallaṅkapadesena, pallaṅkāsanantenāti attho. Iminā nayenāti vārantarasādhāraṇaṃ atthaṃ atidisati, asādhāraṇaṃ pana vakkhatevāti.

334. Āramati etenāti ārāmo.

335. Dhuvasevananti niyatasevitaṃ. Pāsādapariveṇeti pāsādaṅgaṇe. Nābhiyā patiṭṭhitānanti nābhiyā bhūmiyaṃ patiṭṭhitānaṃ. Arantarānīti aravivarāni taṃtaṃarānaṃ vemajjhaṭṭhānāni.

336. Samādinnaaraññadhutaṅgo āraññiko, na araññavāsamattena.

337. Na osādentīti na avasādenti, na avasādanāpekkhā aññamaññaṃ pañhaṃ pucchantīti attho. Pavattinīti paguṇā.

338. Lokuttarā vihārasamāpatti nāma therassa arahattaphalasamāpattiyo, pariyāyato pana nirodhasamāpattipi veditabbā.

339. Sādhukāro ānandattherassa dinno. Tenāha bhagavā ‘‘yathā taṃ ānandova sammā byākaramāno byākareyyā’’tiādi. Sammāti suṭṭhu, yathāajjhāsayanti adhippāyo. Yena hi yaṃ yathācittaṃ kathitaṃ, taṃ sammā kathitaṃ nāma hoti. Sampattavasena hi yathākārī tathāvādī sobhati. Tenāha ‘‘attano anucchavikamevā’’tiādi. Bahussuto bhikkhu tattha tattha sutte sīlādīnaṃ āgataṭṭhāne tesaṃ suviditattā yathānusiṭṭhaṃ paṭipajjamāno tāni paripūretīti āha ‘‘sīlassa āgataṭṭhāne’’tiādi. Maggādipasavanāya vipassanāgabbhaṃ gaṇhāpetvā paripākaṃ gametvāti attho.

340. ‘‘Eseva nayo’’ti atidesavasena saṅkhepato vuttamatthaṃ vivaranto ‘‘āyasmā hi revato’’tiādimāha.

342. Aparepi nānappakāre kileseti aparepi nānappakāre dosamohādikilese. Dhunitvāti vidhametvā.

343. Āyasmā mahāmoggallāno evaṃ byākāsīti sambandho. Sakalampi cakkhuviññāṇavīthigataṃ cittaṃ cakkhuviññāṇanti aggahetvā cakkhusannissitameva pana viññāṇaṃ cakkhuviññāṇaṃ, tadanantaraṃ sampaṭicchanaṃ, tadanantaraṃ santīraṇantiādinā saṇhaṃ sukhumaṃ atiittarakhaṇavantaṃ cittantaraṃ cittanānattaṃ. Khandhādīnañca nānattasaṅkhātaṃ khandhantarādi. Pathavīkasiṇe paṭhamajjhānaṃ samāpajjitvā tatheva tatiyaṃ jhānantiādinā ārammaṇaṃ anukkamitvā jhānasseva ekantarikabhāvena ukkamanaṃ jhānokkantikaṃ nāma. Pathavīkasiṇe paṭhamaṃ jhānaṃ samāpajjitvā puna tadeva tejokasiṇetiādinā jhānaṃ anukkamitvā ārammaṇasseva ekantarikabhāvena ukkamanaṃ ārammaṇokkantikaṃ nāma. ‘‘Paṭhamajjhānaṃ pañcaṅgika’’ntiādinā yāva nevasaññānāsaññāyatanaṃ duvaṅgikanti jhānaṅgamattasseva vavatthāpanaṃ aṅgavavatthānaṃ. ‘‘Idaṃ pathavīkasiṇaṃ…pe… idaṃ odātakasiṇa’’nti ārammaṇamattasseva vavatthāpanaṃ ārammaṇavavatthānaṃ. Pathavīkasiṇe paṭhamaṃ jhānaṃ samāpajjitvā tattheva itaresampi samāpajjanaṃ aṅgasaṅkanti. Pathavīkasiṇe paṭhamaṃ jhānaṃ samāpajjitvā tadeva āpokasiṇeti evaṃ sabbakasiṇesu ekasseva jhānassa samāpajjanaṃ ārammaṇasaṅkanti. Ekatovaḍḍhanaṃ ubhatovaḍḍhananti idaṃ khandhādidesanāyaṃ labbhati. Abhidhammabhājanīye hi vedanākkhandhaṃ bhājento bhagavā tike gahetvā dukesu pakkhipi, duke gahetvā tikesu pakkhipi, idaṃ ekatovaḍḍhanaṃ. Tike ca duke ca ubhatovaḍḍhananīhārena kathesi, idaṃ ubhatovaḍḍhanaṃ. Evaṃ sesakhandhesu dhātāyatanādīsu ca yathārahaṃ vibhaṅgappakaraṇe (vibha. 32-33; 155-156, 183-184) abhidhammabhājanīye āgatanayena veditabbaṃ. Tenāha ‘‘ābhidhammikadhammakathikasseva pākaṭa’’nti. Khandhādīsu sabhāvadhammesu tīsu lakkhaṇesu paññattiyaṃ samayantaresu ca kosallābhāvato ayaṃ sakavādo ayaṃ paravādoti na jānāti. Tato eva sakavādaṃ…pe… dhammantaraṃ visaṃvādeti. Khandhādīsu pana kusalatāya ābhidhammiko sakavādaṃ…pe… na visaṃvādeti.

344. Cittaṃ attano vase vattetuṃ sakkoti paṭisaṅkhānabhāvanābalehi pariggaṇhanasamatthattā. Idāni tamatthaṃ byatirekato anvayato ca vibhāvetuṃ ‘‘duppañño hī’’tiādimāha. Tattha sabbānassāti sabbāni assa. Visevitavipphanditānīti kilesavisūkāyikāni ceva duccaritavipphanditāni ca. Bhañjitvāti madditvā. Bahīti kammaṭṭhānato bahi puthuttārammaṇe.

345. Pariyāyenāti ettha pariyāya-saddo ‘‘atthi khvesa, brāhmaṇa, pariyāyo’’tiādīsu (a. ni. 8.11; pārā. 3-9) viya kāraṇatthoti āha ‘‘sobhanakāraṇaṃ atthī’’ti. Yadi bhagavā – ‘‘idha, sāriputta, bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto’’tiādinā attano mahābodhipallaṅkaṃ sandhāyāha, evaṃ sante sammāsambuddheheva saṅghārāmo sobhetabbo, na aññehīti āpannanti āha ‘‘apica pacchimaṃ janata’’ntiādi. Nibbānatthāya paṭipattisāraṃ etassāti paṭipattisāro, taṃ paṭipattisāraṃ. Nippariyāyenevāti kenaci pariyāyena lesena vinā mukhyena nayeneva. Yo ‘‘arahattaṃ appatvā na vuṭṭhahissāmī’’ti daḷhasamādānaṃ katvā nisinno taṃ adhigantvāva uṭṭhahati. Evarūpena idaṃ gosiṅgasālavanaṃ sobhati, sāsane sabbārambhānaṃ tadatthattāti attho. Āsavakkhayāvahaṃ paṭipattiṃ ārabhitvā āsavakkhayeneva desanāya pariyosāpitattā yathānusandhināva desanaṃ niṭṭhapesīti.

Mahāgosiṅgasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Mahāgopālakasuttavaṇṇanā

346. Tatthāti gopālakasutte. Tisso kathāti (a. ni. ṭī. 3.11.17) tisso aṭṭhakathā, tividhā suttassa atthavaṇṇanāti attho. Ekekaṃ padaṃ nāḷaṃ mūlaṃ etissāti evaṃsaññitā ekanāḷikā, ekekaṃ vā padaṃ nāḷaṃ atthaniggamanamaggo etissāti ekanāḷikā. Tenāha ‘‘ekekapadassa atthakathana’’nti. Cattāro aṃsā bhāgā atthasallakkhaṇūpāyā etissāti caturassā. Tenāha ‘‘catukkaṃ bandhitvā kathana’’nti. Niyamato nisinnassa āraddhassa vatto saṃvatto etissā atthīti nisinnavattikā, yathāraddhassa atthassa visuṃ visuṃ pariyosāpikāti attho. Tenāha ‘‘paṇḍitaṃ gopālakaṃ dassetvā’’tiādi. Ekekapadassāti piṇḍatthadassanavasena bahunnaṃ padānaṃ ekajjhaṃ atthaṃ akathetvā ekamekassa padassa atthavaṇṇanā. Ayaṃ sabbattheva labbhati. Catukkaṃ bandhitvāti kaṇhapakkhe upamūpameyyadvayaṃ, tathā sukkapakkheti idaṃ catukkaṃ yojetvā. Ayaṃ īdisesu eva suttesu labbhati. Pariyosānagamananti keci tāva āhu – ‘‘kaṇhapakkhe upamaṃ dassetvā upamā ca nāma yāvadeva upameyyasampaṭidānatthāti upameyyatthaṃ āharitvā saṃkilesapakkhaniddeso ca vodānapakkhavibhāvanatthāyāti sukkapakkhampi upamūpameyyavibhāgena āharitvā suttatthassa pariyosāpana’’nti. Kaṇhapakkhe upameyyaṃ dassetvā pariyosānagamanādīsupi eseva nayo. Apare pana ‘‘kaṇhapakkhe sukkapakkhe ca taṃtaṃupamūpameyyatthānaṃ visuṃ visuṃ pariyosāpetvāva kathanaṃ pariyosānagamana’’nti vadanti. Ayanti nisinnavattikā. Idhāti imasmiṃ gopālakasutte. Sabbācariyānaṃ āciṇṇāti sabbehipi pubbācariyehi ācaritā saṃvaṇṇitā, tathā ceva pāḷi pavattāti.

Aṅgīyanti avayavabhāvena ñāyantīti aṅgāni, bhāgā. Tāni panettha yasmā sāvajjasabhāvāni, tasmā āha ‘‘aṅgehīti aguṇakoṭṭhāsehī’’ti. Gomaṇḍalanti gosamūhaṃ. Pariharitunti rakkhituṃ. Taṃ pana pariharaṇaṃ pariggahetvā vicaraṇanti āha ‘‘pariggahetvā vicaritu’’nti. Vaḍḍhinti gunnaṃ bahubhāvaṃ bahugorasatāsaṅkhātaṃ parivuddhiṃ. ‘‘Ettakamida’’nti rūpīyatīti rūpaṃ, parimānaparicchedopi sarīrarūpampīti āha ‘‘gaṇanato vā vaṇṇato vā’’ti. Na pariyesati vinaṭṭhabhāvasseva ajānanato. Nīlāti ettha iti-saddo ādiattho. Tena setasabalādivaṇṇaṃ saṅgaṇhāti.

Dhanusattisūlādīti ettha issāsācariyānaṃ gāvīsu kataṃ dhanulakkhaṇaṃ. Kumārabhattigaṇānaṃ gāvīsu kataṃ sattilakkhaṇaṃ. Issarabhattigaṇānaṃ gāvīsu kataṃ sūlalakkhaṇanti yojanā. Ādi-saddena rāmavāsudevagaṇādīnaṃ gāvīsu kataṃ pharasucakkādilakkhaṇaṃ saṅgaṇhāti.

Nīlamakkhikāti piṅgalamakkhikā, khuddamakkhikā eva vā. Saṭati rujati etāyāti sāṭikā, saṃvaddhā sāṭikāti āsāṭikā. Tenāha ‘‘vaḍḍhantī’’tiādi.

Vākenāti vākapattena. Cīrakenāti pilotikena. Antovasseti vassakālassa abbhantare. Niggāhanti susumārādiggāharahitaṃ. Pītanti pānīyassa pītabhāvaṃ. Sīhabyagghādiparissayena sāsaṅko sappaṭibhayo.

Pañca ahāni bhūtāni etassāti pañcāhito, so eva vāroti pañcāhikavāro. Evaṃ sattāhikavāroti veditabbo. Ciṇṇaṭṭhānanti caritaṭṭhānaṃ gocaraggahitaṭṭhānaṃ.

Pituṭṭhānanti pitarā kātabbaṭṭhānaṃ, pitarā kātabbakaraṇanti attho. Yathāruciṃ gahetvā gacchantīti gunnaṃ rucianurūpaṃ gocarabhūmiyaṃ vā nadipāraṃ vā gahetvā gacchanti. Gobhattanti kappāsaṭṭhikādimissaṃ gobhuñjitabbaṃ bhattaṃ, bhattaggahaṇeneva yāgupi gahitā.

347. ‘‘Dvīhākārehī’’ti vuttaṃ ākāradvayaṃ dassetuṃ ‘‘gaṇanato vā samuṭṭhānato vā’’ti vuttaṃ. Evaṃ pāḷiyaṃ āgatāti ‘‘upacayo santatī’’ti jātiṃ dvidhā bhinditvā hadayavatthuṃ aggahetvā ‘‘dasa āyatanāni pañcadasa sukhumarūpānī’’ti evaṃ rūpakaṇḍapāḷiyaṃ (dha. sa. 651-655) āgatā. Pañcavīsati rūpakoṭṭhāsāti salakkhaṇato aññamaññasaṅkarābhāvato rūpabhāgā. Rūpakoṭṭhāsāti vā visuṃ visuṃ appavattitvā kalāpabhāveneva pavattanato rūpakalāpā. Koṭṭhāsāti ca aṃsā, avayavāti attho. Koṭṭhanti vā sarīraṃ, tassa aṃsā kesādayo koṭṭhāsāti aññepi avayavā koṭṭhāsā viya koṭṭhāsā. Seyyathāpīti upamāsaṃsandanaṃ. Tattha rūpaṃ pariggahetvāti yathāvuttaṃ rūpaṃ salakkhaṇato ñāṇena pariggaṇhitvā. Arūpaṃ vavatthapetvāti taṃ rūpaṃ nissāya ārammaṇañca katvā pavattamāne vedanādike cattāro khandhe ‘‘arūpa’’nti vavatthapetvā. Rūpārūpaṃ pariggahetvāti puna tattha yaṃ ruppanalakkhaṇaṃ, taṃ rūpaṃ, tadaññaṃ arūpaṃ, ubhayavinimuttaṃ kiñci natthi attā vā attaniyaṃ vāti evaṃ rūpārūpaṃ pariggahetvā. Tadubhayañca avijjādinā paccayena sappaccayanti paccayaṃ sallakkhetvā aniccādilakkhaṇaṃ āropetvā yo kalāpasammasanādikkamena kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti, so na vaḍḍhatīti yojanā.

Ettakaṃ rūpaṃ ekasamuṭṭhānanti cakkhāyatanaṃ, sotaghānajivhākāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyanti aṭṭhavidhaṃ kammavasena, kāyaviññatti vacīviññattīti idaṃ dvayaṃ cittavasenāti ettakaṃ rūpaṃ ekasamuṭṭhānaṃ. Saddāyatanamekaṃ utucittavasena dvisamuṭṭhānaṃ. Rūpassa lahutā mudutā kammaññatāti ettakaṃ rūpaṃ utucittāhāravasena tisamuṭṭhānaṃ. Rūpagandharasaphoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu kabaḷīkāro āhāroti ettakaṃ rūpaṃ utucittāhārakammavasena catusamuṭṭhānaṃ. Upacayo santati jaratā rūpassa aniccatāti ettakaṃ rūpaṃ na kutoci samuṭṭhātīti na jānāti. Samuṭṭhānato rūpaṃ ajānantotiādīsu vattabbaṃ ‘‘gaṇanato rūpaṃ ajānanto’’tiādesu vuttanayeneva veditabbaṃ.

Kammalakkhaṇoti attanā kataṃ duccaritakammaṃ lakkhaṇaṃ etassāti kammalakkhaṇo, bālo. Vuttañhetaṃ – ‘‘tīṇimāni, bhikkhave, bālassa bālalakkhaṇāni. Katamāni tīṇi? Duccintitacintī hoti, dubbhāsitabhāsī, dukkaṭakammakārī. Imāni kho…pe… lakkhaṇānī’’ti (a. ni. 3.2; netti. 116). Attanā kataṃ sucaritakammaṃ lakkhaṇaṃ etassāti kammalakkhaṇo, paṇḍito. Vuttampi cetaṃ – ‘‘tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni. Katamāni tīṇi? Sucintitacintī hoti, subhāsitabhāsī, sukatakammakārī. Imāni kho…pe… paṇḍitalakkhaṇānī’’ti (ma. ni. 3.253; a. ni. 3.3; netti. 116). Tenāha ‘‘kusalākusalaṃ kammaṃ paṇḍitamālalakkhaṇa’’nti. Bāle vajjetvā paṇḍite na sevatīti yaṃ bālapuggale vajjetvā paṇḍitasevanaṃ atthakāmena kātabbaṃ, taṃ na karoti. Tathābhūtassa ayamādīnavoti dassetuṃ puna ‘‘bāle vajjetvā’’tiādi vuttaṃ. Tattha yaṃ bhagavatā ‘‘idaṃ vo kappatī’’ti anuññātaṃ, tadanulomañce, taṃ kappiyaṃ. Yaṃ ‘‘idaṃ vo na kappatī’’ti paṭikkhittaṃ, tadanulomañce, taṃ akappiyaṃ. Yaṃ kosallasambhūtaṃ, taṃ kusalaṃ, tappaṭipakkhaṃ akusalaṃ. Tadeva sāvajjaṃ, kusalaṃ anavajjaṃ. Āpattito ādito dve āpattikkhandhā garukaṃ, tadaññaṃ lahukaṃ. Dhammato mahāsāvajjaṃ garukaṃ, appasāvajjaṃ lahukaṃ. Sappaṭikāraṃ satekiccaṃ, appaṭikāraṃ atekicchaṃ. Dhammatānugataṃ kāraṇaṃ, itaraṃ akāraṇaṃ. Taṃ ajānantoti kappiyākappiyaṃ garukalahukaṃ satekicchātekicchaṃ ajānanto suvisuddhaṃ katvā sīlaṃ rakkhituṃ na sakkoti, kusalākusalaṃ sāvajjānavajjaṃ kāraṇākāraṇaṃ ajānanto khandhādīsu akusalatāya rūpārūpapariggahampi kātuṃ na sakkoti, kuto tassa kammaṭṭhānaṃ gahetvā vaḍḍhanā. Tenāha ‘‘kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkotī’’ti.

Govaṇasadise attabhāve uppajjitvā tattha dukkhuppattihetuto micchāvitakkā āsāṭikā viyāti āsāṭikāti āha ‘‘akusalavitakkaṃ āsāṭikaṃ ahāretvā’’ti.

‘‘Gaṇḍoti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti vacanato (a. ni. 8.56) chahi vaṇamukhehi vissandamānayūso gaṇḍo viya pilotikakhaṇḍena chahi dvārehi vissandamānakilesāsuci attabhāvavaṇo satisaṃvarena pidahitabbo, ayaṃ pana evaṃ na karotīti āha ‘‘yathā so gopālako vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādetī’’ti.

Yathā dhūmo indhanaṃ nissāya uppajjamāno saṇho sukhumo taṃ taṃ vivaraṃ anupavissa byāpento sattānaṃ ḍaṃsamakasādiparissayaṃ vinodeti, aggijālasamuṭṭhānassa pubbaṅgamo hoti, evaṃ dhammadesanāñāṇassa indhanabhūtaṃ rūpārūpadhammajātaṃ nissāya uppajjamānā saṇhā sukhumā taṃ taṃ khandhantaraṃ āyatanantarañca anupavissa byāpeti, sattānaṃ micchāvitakkādiparissayaṃ vinodeti, ñāṇaggijālasamuṭṭhānassa pubbaṅgamoti dhūmo viyāti dhūmoti āha ‘‘gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karotī’’ti. Attano santikaṃ upagantvā nisinnassa kātabbā tadanucchavikā dhammakathā upanisinnakathā. Katassa dānādipuññassa anumodanakathā anumodanā. Tatoti dhammakathādīnaṃ akaraṇato. ‘‘Bahussuto guṇavā’’ti na jānantīti kasmā vuttaṃ, nanu attano jānāpanatthaṃ dhammakathādi na kātabbamevāti? Saccaṃ, na kātabbameva, suddhāsayena pana dhamme kathite tassa guṇajānanataṃ sandhāyetaṃ vuttaṃ. Tenāha bhagavā –

‘‘Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;

Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhaja’’nti. (saṃ. ni. 2.241);

Taranti etthāti titthaṃ, nadītaḷākādīnaṃ nahānādiatthaṃ otaraṇaṭṭhānaṃ. Yathā pana taṃ udakena otiṇṇasattānaṃ sarīramalaṃ pavāheti, parissamaṃ vinodeti, visuddhiṃ uppādeti, evaṃ bahussutā attano samīpaṃ otiṇṇasattānaṃ dhammūdakena cittamalaṃ pavāhenti, parissamaṃ vinodenti, visuddhiṃ uppādenti, tasmā te titthaṃ viyāti titthaṃ. Tenāha ‘‘titthabhūte bahussutabhikkhū’’ti. Byañjanaṃ kathaṃ ropetabbanti, bhante, idaṃ byañjanaṃ ayaṃ saddo kathaṃ imasmiṃ atthe ropetabbo, kena pakārena imassa atthassa vācako jāto. ‘‘Nirūpetabba’’nti vā pāṭho, nirūpetabbaṃ ayaṃ sabhāvanirutti kathamettha niruḷhāti adhippāyo. Imassa bhāsitassa ko atthoti saddatthaṃ pucchati. Imasmiṃ ṭhāneti imasmiṃ pāḷipadese. Pāḷi kiṃ vadetīti bhāvatthaṃ pucchati. Attho kiṃ dīpetīti bhāvatthaṃ vā saṅketatthaṃ vā. Na paripucchatīti vimaticchedanapucchāvasena sabbaso pucchaṃ na karoti. Na paripañhatīti pari pari attano ñātuṃ icchaṃ na ācikkhati na vibhāveti. Tenāha ‘‘na jānāpetī’’ti. Teti bahussutabhikkhū. Vivaraṇaṃ nāma atthassa vibhajitvā kathananti āha ‘‘bhājetvā na dassentī’’ti. Anuttānīkatanti ñāṇena apākaṭīkataṃ guyhaṃ paṭicchannaṃ. Na uttānīkarontīti sinerumūlakaṃ vālikaṃ uddharanto viya pathavīsandhārodakaṃ vivaritvā dassento viya ca uttānaṃ na karonti. Evaṃ yassa dhammassa vasena bahussutā ‘‘tittha’’nti vuttā pariyāyato, idāni tameva dhammaṃ nippariyāyato titthanti dassetuṃ ‘‘yathā cā’’tiādi vuttaṃ. Dhammo hi taranti etena nibbānaṃ nāma taḷākanti ‘‘tittha’’nti vuccati. Tenāha bhagavā sumedhabhūto –

‘‘Evaṃ kilesamaladhovaṃ, vijjante amatantaḷe;

Na gavesati taṃ taḷākaṃ, na doso amatantaḷe’’ti. (bu. vaṃ. 2.14);

Dhammasseva nibbānassotaraṇatitthabhūtassa otaraṇapakāraṃ ajānanto ‘‘dhammatitthaṃ na jānātī’’ti vutto.

Pītāpītanti gogaṇe pītaṃ apītañca gorūpaṃ na jānāti na vindati. Avindanto hi na labhatīti vutto. ‘‘Ānisaṃsaṃ na vindatī’’ti vatvā tassa avindanākāraṃ dassento ‘‘dhammassavanaggaṃ gantvā’’tiādimāha.

Ayaṃ lokuttaroti padaṃ sandhāyāha ‘‘ariya’’nti. Paccāsattiñāyena anantaravidhippaṭisedho vā, ariya-saddo vā niddosapariyāyo daṭṭhabbo. Aṭṭhaṅgikanti ca visuṃ ekajjhañca aṭṭhaṅgikaṃ upādāya gahetabbaṃ, aṭṭhaṅgatā bāhullato ca. Evañca katvā sattaṅgassapi ariyamaggassa saṅgaho siddho hoti.

Cattāro satipaṭṭhānetiādīsu avisesena satipaṭṭhānā vuttā. Tattha kāyavedanācittadhammārammaṇā satipaṭṭhānā lokiyā, tattha sammohaviddhaṃsanavasena pavattā nibbānārammaṇā lokuttarāti evaṃ ime lokiyā, ime lokuttarāti yathābhūtaṃ na pajānāti.

Anavasesaṃ duhatīti paṭiggahaṇe mattaṃ ajānanto kismiñci dāyake saddhāhāniyā kismiñci paccayahāniyā anavasesaṃ duhati. Vācāya abhihāro vācābhihāro. Paccayānaṃ abhihāro paccayābhihāro.

Ime amhesu garucittīkāraṃ na karontīti iminā navakānaṃ bhikkhūnaṃ dhammasampaṭipattiyā abhāvaṃ dasseti ācariyupajjhāyesu pitupemassa anupaṭṭhāpanato. Tena ca sikkhāgāravatābhāvadīpanena saṅgahassa abhājanabhāvaṃ, tena therānaṃ tesu anuggahābhāvaṃ. Na hi sīlādiguṇehi sāsane thirabhāvappattā ananuggahetabbe sabrahmacārī anuggaṇhanti, niratthakaṃ vā anuggahaṃ karonti. Tenāha ‘‘navake bhikkhū’’ti. Dhammakathābandhanti paveṇiāgataṃ pakiṇṇakadhammakathāmaggaṃ. Saccasattapaṭisandhipaccayākārapaṭisaṃyuttaṃ suññatādīpanaṃ guyhaganthaṃ. Vuttavipallāsavasenāti ‘‘na rūpaññū’’tiādīsu vuttassa paṭisedhassa paṭikkhepavasena aggahaṇavasena. Yojetvāti ‘‘rūpaññū hotīti gaṇanāto vā vaṇṇato vā rūpaṃ jānātī’’tiādinā, ‘‘tassa gogaṇopi na parihāyati, pañcagorasaparibhogatopi na paribāhiro hotī’’tiādinā ca atthaṃ yojetvā. Veditabboti tasmiṃ tasmiṃ padese yathārahaṃ attho veditabbo.

Mahāgopālakasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Cūḷagopālakasuttavaṇṇanā

350. Celukkāhīti celamayāhi ukkāhi. Ukkabhūtāni celāni etthāti ukkacelā, nagaraṃ. Sabbā gaṅgā pākaṭā hutvā paññāyatīti pakaticakkhussa pākaṭā hutvā upaṭṭhāti, dibbacakkhussa pana samantacakkhussa vā yattha katthaci nisinnassapi bhagavato pākaṭā hutvā paññāyateva. Sotthīti anupaddavo. Vaḍḍhīti aparihāni. Ārogyanti arogatā ābādhābhāvo.

Magadho janapado nivāso etassāti māgadho, māgadhova māgadhiko. Paññāya nāma duṭṭhubhāvo natthi ekantānavajjatāya, tasmā du-saddo abhāvavācī ‘‘dussīlo’’tiādīsu viya, jāti-saddo ca sabhāvatthoti āha ‘‘nippaññasabhāvo’’ti. -Saddo ārambhatthoti āha ‘‘patāresīti tāretuṃ ārabhī’’ti paratīraṃ gāvīnaṃ appattattā. Suvidehānanti sundaravidehānaṃ. Videharaṭṭhaṃ kira bhūmibhāgadassanasampattiyā ca vanarāmaṇeyyakādinā ca sundaraṃ. Āmaṇḍalikaṃ karitvāti āvatte patitā temaṇḍalākārena paribbhamitvā. Katipayāpi gāviyo asesetvā nadīsotena vūḷhattā vuttaṃ ‘‘avaḍḍhiṃ vināsaṃ pāpuṇiṃsū’’ti. Katipayāsupi hi avasiṭṭhāsu gāvīsu anukkamenapi siyā gogaṇassa vaḍḍhīti. Vissamaṭṭhānanti parissamavinodanaṭṭhānaṃ. Titthā bhaṭṭhāti gahetuṃ asamatthatāya titthaṃ appattā. Arogo nāma nāhosīti lomamattampi asesetvā sabbā gāviyo nadīsote vinaṭṭhāti attho.

Yesu khandhāyatanadhātūsu idha lokasamaññā, te ajānantā ‘‘akusalā imassa lokassā’’ti vuttāti āha ‘‘idhaloke khandhadhātāyatanesu akusalā achekā’’ti. Ayameva nayo ‘‘akusalā parassa lokassā’’ti etthāpīti āha ‘‘paralokepi eseva nayo’’ti. Māro ettha dhīyatīti māradheyyaṃ. Māroti cettha kilesamāro veditabbo. Khandhābhisaṅkhārā hi tassa pavattanabhāvena gahitā, maccumāro visuṃ gahito eva, kilesamāravaseneva ca devaputtamārassa kāmabhave ādhipaccanti. Tesanti ye idhalokādīsu achekā, tesaṃ. Te pana ukkaṭṭhaniddesena dassento āha ‘‘iminā cha satthāro dassitā’’ti.

351. Balavagāvoti balavante gorūpe. Te pana dammataṃ upagatagoṇā ceva dhenuyo cāti āha ‘‘dantagoṇe ceva dhenuyo cā’’ti. Avijātagāvoti na vijātagāviyo. Vacchaketi khuddakavacche. Appattho hi ayaṃ ka-saddo. Tenāha ‘‘taruṇavacchake’’ti. Kisābalaketi dubbale.

352. Mārassa taṇhāsotaṃ chetvāti khandhamārasambandhītaṇhāsaṅkhātaṃ sotaṃ samucchinditvā. Tayo koṭṭhāse khepetvā ṭhitāti anāgāmino sandhāyāha. Sabbavāresūti sakadāgāmisotāpannaaṭṭhamakavāresu. Tattha pana yathākkamaṃ catumaggavajjhānaṃ kilesānaṃ dve koṭṭhāse khepetvā ṭhitā, ekakoṭṭhāsaṃ khepetvā ṭhitā, paṭhamaṃ koṭṭhāsaṃ khepentoti vattabbaṃ. Dhammaṃ anussaranti, dhammassa vā anussaraṇasīlāti dhammānusārino. Dhammoti cettha paññā adhippetā. Saddhaṃ anussaranti, saddhāya vā anussaraṇasīlāti saddhānusārino.

Jānatāti ettha jānanakiriyāvisayassa avisesitattā adhikāravasena anavasesañeyyavisesā adhippetāti āha ‘‘sabbadhamme jānantenā’’ti. Antosāravirahato abbhuggataṭṭhena ca naḷo viyāti naḷo, mānoti āha ‘‘vigatamānanaḷaṃ kata’’nti. Khemaṃ patthethāti ettha catūhi yogehi anupaddavattā ‘‘khema’’nti arahattaṃ adhippetaṃ. Patthanā ca chandapatthanā, na taṇhāpatthanāti āha ‘‘kattukamyatāchandena arahattaṃ patthethā’’ti. Pattāyeva nāma tassa pattiyā na koci antarāyo. Sotthinā pāragamanaṃ uddissa desanaṃ ārabhitvā khemappattiyā desanāya pariyosāpitattā yathānusandhināva desanaṃ niṭṭhāpesīti.

Cūḷagopālakasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Cūḷasaccakasuttavaṇṇanā

353. Haṃsavaṭṭakacchannenāti haṃsavaṭṭakapaṭicchannena, haṃsamaṇḍalākārenāti attho.

Vadanti etenāti vādo, maggo. Kiṃ vadanti? Uttaraṃ. Vādānaṃ satāni vādasatāni. ‘‘Nigaṇṭho pañcavādasatāni, nigaṇṭhī pañcavādasatānī’’ti evaṃ nigaṇṭho ca nigaṇṭhī ca pañca pañca vādasatāni uggahetvā vicarantā. Kiriyato te pucchiṃsu, liṅgato pana nigaṇṭhabhāvo ñāto. Tenāha ‘‘ahaṃ vādaṃ āropessāmī’’ti.

Jagganto sammajjanādivasena. Divātaranti atidivaṃ. ‘‘Kassa pucchā, kassa vissajjanaṃ hotū’’ti paribbājikāhi vutte thero āha ‘‘pucchā nāma amhākaṃ pattā’’ti. Pucchā vādānaṃ pubbapakkho, yasmā tumhe vādapasutā vādābhiratā dhajaṃ paggayha vicaratha, tasmā vādānaṃ pubbapakkho amhākaṃ patto, evaṃ santepi tumhākaṃ mātugāmabhāvato pubbapakkhaṃ demāti āha ‘‘tumhe pana mātugāmā nāma paṭhamaṃ pucchathā’’ti. paribbājikā ekekā aḍḍhateyyasatavādamaggaṃ pucchantiyo vādasahassaṃ pucchiṃsu. Yathā nisitassa khaggassa kumudanāḷacchedane kimatthi bhāriyaṃ, evaṃ paṭisambhidāppattassa sāvakesu paññavantānaṃ aggabhāve ṭhitassa dhammasenāpatino puthujjanaparikappitapañhavissajjane kimatthi bhāriyaṃ. Tenāha ‘‘thero khaggenā’’tiādi. Tattha nijjaṭaṃ niggaṇṭhiṃ katvāti yathā tā puna tattha jaṭaṃ gaṇṭhiṃ kātuṃ na visahanti, tathā vijaṭetvā kathesi. Ayaṃ thero caturaṅgasamannāgate andhakāre sahassavaṭṭikaṃ dīpento viya aññesaṃ avisaye andhakārabhūte pañhe pucchitamatteyeva vissajjesīti therassa paññāveyyattiyaṃ disvā sayañca antimabhavikatāya kohaññe ṭhātuṃ asakkontiyo ‘‘ettakameva, bhante, mayaṃ jānāmā’’ti āhaṃsu. Therassa visayanti therassa paññāvisayaṃ.

Neva antaṃ na koṭiṃ addasaṃsūti ekanti vattabbassa bahubhāvato tassā pucchāya attho evamanto evamavasānakoṭīti na passiṃsu na jāniṃsu. Thero tāsaṃ ajjhāsayaṃ olokento pabbajjāruciṃ disvā āha ‘‘idāni kiṃ karissathā’’ti? Uttaritarapaññoti vādamaggaparicayena medhāvitāya ca yādisā tāsaṃ paññā, tato uttaritarapañño.

Kathāmaggoti vādamaggo. Tasmā tehi tehi parappavādādīhi bhassaṃ vādamaggaṃ pakārehi vadetīti bhassappavādako. Paṇḍitavādoti ahaṃ paṇḍito nipuṇo bahussutoti evaṃvādī. Yaṃ yaṃ nakkhattācārena ādisatīti nakkhattagatiyā kālañāṇena ‘‘asukadivase candaggāho bhavissati, sūriyaggāho bhavissatī’’tiādinā yaṃ yaṃ ādesaṃ bhaṇati. Sādhuladdhiko ñāṇasampattiyā sundaro. Āropitoti paṭiññāhetunidassanādidosaṃ upari āropito vādo svāropito. Dosapadaṃ āropentena vādinā paravādimhi abhibhuyya tassa dhātukkhobhopi siyā, cittavikkhepena yena doso tena saṅkappito sampavedhitoti. Thūṇanti sarīraṃ khobhitanti katvā. Thūṇanti hi lohitapittasemhānaṃ adhivacanaṃ sabbaṅgasarīradhāraṇato. Apica thūṇapado nāma atthi kathāmaggo vādamaggaṃ gaṇhantānaṃ. Saccako pana kohaññe ṭhatvā attano vādappabhedavasena pare vimhāpento ‘‘thūṇaṃ cepāha’’ntiādimāha. Sāvakānaṃ vinayaṃ nāma sikkhāpadaṃ, tañca dhammadesanā hotīti esā eva cassa anusāsanīti vinayanādimukhena sammāsambuddhassa mataṃ sāsanaṃ pucchanto saccako ‘‘kathaṃ pana, bho, assajī’’tiādimāha. Athassa thero ‘‘lakkhaṇattayakathā nāma anaññasādhāraṇā buddhāveṇikā dhammadesanā, tatra ca mayā aniccakathāya samuṭṭhāpitāya taṃ asahanto saccako tucchamānena paṭapaṭāyanto kurumāno licchavī gahetvā bhagavato santikaṃ āgamissati, athassa bhagavā vādaṃ madditvā aniccanti patiṭṭhapento dhammaṃ kathessati, tadā bhavissati vijahitavādo sammāpaṭipattiyā patiṭṭhito’’ti cintetvā aniccānattalakkhaṇapaṭisaṃyuttaṃ bhagavato anusāsanaṃ dassento ‘‘evaṃ, bho, aggivessanā’’tiādimāha.

Kasmā panettha dukkhalakkhaṇaṃ aggahitanti āha ‘‘thero panā’’tiādi. ‘‘Upārambhassa okāso hotī’’ti saṅkhepato vuttaṃ vivarituṃ ‘‘maggaphalānī’’tiādi vuttaṃ. Tattha pariyāyenāti saṅkhāradukkhatāpariyāyena. Ayanti saccako. Nayidaṃ tumhākaṃ sāsanaṃ nāmāti yattha tumhe avaṭṭhitā, idaṃ tumhākaṃ sabbaññusāsanaṃ nāma na hoti dukkhato anissaraṇattā, atha kho mahāāghātanaṃ nāmetaṃ, mahādukkhaniddiṭṭhattā pana nirayussado nāma ussadanirayo nāma, tasmā natti nāma tumhākaṃ sukhāsā. Uṭṭhāyuṭṭhāyāti ussukkaṃ katvā, dukkhameva jīrāpentā sabbaso dukkhameva anubhavantā, āhiṇḍatha vicarathāti. Sabbamidaṃ tassa micchāparikappitameva. Kasmā? Dukkhasaccūpasañhitāyeva hettha nippariyāyakathā nāma. Tassa hi pariññatthaṃ bhagavati brahmacariyaṃ vussati. Maggaphalāni saṅkhārabhāvena ‘‘yadaniccaṃ, taṃ dukkha’’nti pariyāyato dukkhaṃ, na nippariyāyato. Tenāha ‘‘tasmā’’tiādi. Sotuṃ ayuttaṃ micchāvādattāti adhippāyo.

354. Saha atthānusāsanaṃ agāranti sandhāgāraṃ, rājakulānaṃ santhāpanaagārantipi sandhāgāraṃ, tasmiṃ santhāgāreti attho. Ekasmiṃ kāle tādise kāle rājakiccānaṃ santhānamettha vicārentīti sandhāgāraṃ, tasmiṃ santhāgāretipi attho. Patiṭṭhitanti ‘‘aniccaṃ anattā’’ti ca paṭiññātaṃ. Idāneva piṭṭhiṃ parivattentoti bhagavato nalāṭaṃ anoloketvā vimukhabhāvaṃ āpajjanto. Surāghareti surāsampādakagehe. Piṭṭhakilañjanti piṭṭhaṭhapanakiḷañjaṃ. Vālanti caṅgavāraṃ. Sāṇasāṭakakaraṇatthanti sāṇasāṭakaṃ karonti etenāti sāṇasāṭakakaraṇaṃ, suttaṃ, tadatthaṃ. Sāṇavākā etesu santīti sāṇavākā, sāṇadaṇḍā. Te gahetvā sāṇānaṃ dhovanasadisaṃ kīḷitajātaṃ yathā ‘‘uddālapupphabhañjikā, sāṇabhañjikā’’ti ca. Kiṃ so bhavamānoti kīdiso hutvā so bhavamāno, kiṃ honto loke aggapuggalassa sammāsambuddhassa vādāropanaṃ nāma tato uttaritarasūraguṇo eva yakkhādibhāvena so bhavamāno abhisambhuṇeyya. Ayaṃ pana appānubhāvatāya pisācarūpo kiṃ ettakaṃ kālaṃ niddāyanto ajja pabujjhitvā evaṃ vadatīti adhippāyo. Tenāha ‘‘kiṃ yakkho’’tiādi.

355. Mahāmajjhanhikasamayeti mahati majjhanhikakāle, gaganamajjhe sūriyagatavelāya. Divāpadhānikā padhānānuyuñjakā. Vattaṃ dassetvāti pacchābhattaṃ divāvihārūpagamanato pubbe kātabbavattaṃ dassetvā paṭipajjitvā. Bhagavantaṃ dassentoti bhagavati gāravabahumānaṃ vibhāvento ubho hatthe kamalamakulākāre katvā ukkhippa bhagavantaṃ dassento.

Taṃ sandhāyāti taṃ aparicchinnagaṇanaṃ sandhāya evaṃ ‘‘mahatiyā licchaviparisāyā’’ti vuttaṃ. Kiṃ sīsena bhūmiṃ paharanteneva vandanā katā hoti? Kerāṭikāti saṭhā. Mocentāti bhikkhādānato mocentā. Avakkhittamattikāpiṇḍo viyāti heṭṭhākhittamattikāpiṇḍo viya. Yattha katthacīti attano anurūpaṃ vacanaṃ asallapento yattha katthaci.

356. Dissati ‘‘idaṃ imassa phala’’nti apadissati etenāti deso, kāraṇaṃ, tadeva tassa pavattiṭṭhānatāya okāsoti āha ‘‘kañcideva desanti kañci okāsaṃ kiñci kāraṇa’’nti. Okāso ṭhānanti ca kāraṇaṃ vuccati ‘‘aṭṭhānametaṃ anavakāso’’tiādīsu (dī. ni. 3.161; ma. ni. 3.128-131; a. ni. 1.268-295; vibha. 809). Yadākaṅkhasīti na vadanti anavasesadhammavisayattā paṭiññāya. Tumhanti tumhākaṃ. Yakkha…pe… paribbājakānanti ettha ‘‘pucchāvuso, yadākaṅkhasī’’tiādīni (saṃ. ni. 1.246; su. ni. āḷavakasutta) pucchāvacanāni yathākkamaṃ yojetabbāni.

Ñatvā sayaṃ lokamimaṃ parañcāti idaṃ mahāsatto nirayaṃ saggañca tesaṃ paccakkhato dassetvā āha.

Taggha te ahamakkhissaṃ, yathāpi kusalo tathāti yathā pakārena sukusalo sabbaññū jānāti katheti, tathā ahaṃ kathessāmi. Tassa pana kāraṇaṃ akāraṇañca avijānanto rājānaṃ karotu vā mā vā, ahaṃ pana te akkhissāmīti āha ‘‘rājā ca kho…pe… na vā’’ti.

Kathitaniyāmeneva kathentoti teparivaṭṭakathāya dukkhalakkhaṇampesa kathessati, idha pana aññathā sāvakena assajinā kathitaṃ, aññathā samaṇena gotamenāti vacanokāsapariharaṇatthaṃ dukkhalakkhaṇaṃ anāmasitvā therena kathitaniyāmeneva aniccānattalakkhaṇameva kathentena bhagavatā – ‘‘rūpaṃ anattā yāva viññāṇaṃ anattā’’ti vutte saccako taṃ asampaṭicchanto upamāya atthañāpane upamāpamāṇaṃ yathā ‘‘go viya gavayo’’ti attānaṃ upameyyaṃ katvā upamāpamāṇena patiṭṭhāpetukāmo āha ‘‘upamā maṃ, bho gotama, paṭibhātī’’ti, upamaṃ te karissāmi, upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānantīti adhippāyo. Bhagavā upamāsatena, aññena vāpi pamāṇena tava attā patiṭṭhāpetuṃ na labbhā attano viya pamāṇassapi anupalabbhanatoti āha ‘‘paṭibhātu taṃ aggivessanā’’ti. Yathā hi attā nāma koci paramatthato na upalabbhati ekaṃsena anupaladdhito, evassa ñāpakapuggalaṃ pamāṇampi na upalabbhati. Tenāha ‘‘āhara taṃ upamaṃ vissattho’’ti, na tena tava attavādo patiṭṭhaṃ labhatīti adhippāyo.

Yaṃ diṭṭhaṃ kāyikaṃ vā puññāpuññaṃ purisapuggale upalabbhati, tena viññāyati rūpattāyaṃ purisapuggalo, tathā yaṃ diṭṭhaṃ sukhadukkhapaṭisaṃvedanaṃ purisapuggale upalabbhati, yaṃ diṭṭhaṃ nīlādisañjānanaṃ, yaṃ diṭṭhaṃ rajjanadussanādi, yaṃ diṭṭhaṃ ārammaṇapaṭivijānanaṃ purisapuggale upalabbhati, tena viññāyati viññāṇattāyaṃ purisapuggaloti. Evaṃ rūpādilakkhaṇo attā tattha tattha kāye kalyāṇapāpakānaṃ kammānaṃ vipākaṃ sukhadukkhaṃ paṭisaṃvedeti, evañcetaṃ sampaṭicchitabbaṃ, aññathā kammaphalasambandho na yujjeyyāti imamatthaṃ dassento ‘‘iminā kiṃ dīpetī’’tiādimāha. Tattha teti sattā. Patiṭṭhāyāti nissāya. ‘‘Rūpattāyaṃ purisapuggalo’’tiādinā rūpādidhamme ‘‘attā’’ti vatvā puna ‘‘rūpe patiṭṭhāyā’’tiādiṃ vadanto ayaṃ nigaṇṭho attano vādaṃ bhindati patiṭṭhānassa, patiṭṭhāyakassa ca abhedadīpanato. Rūpādayo vedanādisabhāvā attā tannissayena puññādikiriyāsamupaladdhito idha yaṃ nissāya puññādikiriyā samupalabbhati, te rūpādayo sattasaññitā attasabhāvā diṭṭhā yathā taṃ devatādīsu, ye pana sattasaññitā tato aññe asattasabhāvā diṭṭhā yathā taṃ kaṭṭhakaliṅgarādīsūti evaṃ sādhetabbaṃ atthaṃ sahetuṃ katvā dassento nigaṇṭho nidassanaṃ ānesīti āha ‘‘ativiya sakāraṇaṃ katvā upamaṃ āharī’’ti. Tassa pana ‘‘balakaraṇīyā’’ti vuttapurisappayogā viya bījagāmabhūtagāmāpi sajīvā evāti laddhīti te sadisūdāharaṇabhāvena vuttāti daṭṭhabbaṃ. Sace pana ye jīvassa ādhāraṇabhāvena sahitena pavattetabbabhāvena sallakkhetabbā, te sajīvāti icchitā, na kevalena pavattetabbabhāvena. Evaṃ sati ‘‘balakaraṇīyā kammantā’’ti vadantena visadisūdāharaṇabhāvena upanītanti daṭṭhabbaṃ.

Samattho nāma natthi attavādabhañjanassa anattatāpatiṭṭhāpanassa ca sugatāveṇikattā. Yaṃ panetarahi sāsanikā yathāsatti tadubhayaṃ karonti, taṃ buddhehi dinnanaye ṭhatvā tesaṃ desanānusārato. Nivattetvāti nīharitvā, visuṃ katvāti attho. Sakalaṃ vesālinti sabbavesālivāsinaṃ janaṃ nissayūpacārena nissitaṃ vadati yathā ‘‘gāmo āgato’’ti. Saṃvaṭṭitvāti sampiṇḍitvā, ekajjhaṃ gahetvāti attho.

357. Patiṭṭhapetvāti yathā taṃ vādaṃ na avajānāti, evaṃ paṭiññaṃ kāretvāti attho. Ghāti-saddo hiṃsanattho, tato ca saddavidū arahatthaṃ tāya-saddaṃ uppādetvā ghātetāyanti rūpasiddhiṃ icchantīti āha ‘‘ghātāraha’’nti. Jāpetāyantiādīsupi eseva nayo. Vattituñca marahatīti ma-kāro padasandhikaro. Visesetvā dīpetīti ‘‘vattati’’icceva avatvā ‘‘vattituñca marahatī’’ti dutiyena padena bhagavatā vuttaṃ visesetvā dīpeti.

Pāsādikaṃ abhirūpanti abhimatarūpasampannaṃ sabbāvayavaṃ. Tato eva susajjitaṃ sabbakālaṃ suṭṭhu sajjitākārameva. Evaṃvidhanti yādisaṃ sandhāya vuttaṃ, taṃ dasseti ‘‘dubbaṇṇa’’ntiādinā. Imasmiṃ ṭhāneti ‘‘vattati te tasmiṃ rūpe vaso’’ti etasmiṃ kāraṇaggahaṇe. Kāraṇañhetaṃ bhagavatā gahitaṃ ‘‘vattati…pe… mā ahosī’’ti. Tenetaṃ dasseti rūpaṃ anattā avasavattanato, yañhi vase na vattati, taṃ anattakameva diṭṭhaṃ yathā taṃ sampatti. Vādanti dosaṃ niggahaṃ āropessati. Sattadhā muddhā phalatīti sahadhammikasākacchāhi tathāgate, pucchante abyākaraṇena vihesāya kayiramānattā tatiye vāre dhammatāvasena vihesakassa sattadhā muddhā phalati yathā taṃ sabbaññupaṭiññāya bhagavato sammukhabhāvūpagamane. Vajirapāṇi pana kasmā ṭhito hotīti? Bhagavā viya anukampamāno mahantaṃ bhayānakaṃ rūpaṃ māpetvā tāsetvā imaṃ diṭṭhiṃ vissajjāpemīti tassa purato ākāse vajiraṃ āharanto tiṭṭhati, na muddhaṃ phāletukāmo. Na hi bhagavato purato kassaci anattho nāma hoti. Yasmā pana bhagavā ekaṃsato sahadhammikameva pañhaṃ pucchati, tasmā aṭṭhakathāyaṃ ‘‘pucchite’’icceva vuttaṃ.

Ādittanti dippamānaṃ. Akkhināsādīnīti ādi-saddena eḷakasīsasadisakesamassuādīnaṃ saṅgaṇhāti. ‘‘Diṭṭhivissajjāpanattha’’nti vatvā nayidaṃ yadicchāvasena āgamanaṃ, atha kho ādito mahābrahmānaṃ purato katvā attanā katapaṭiññāvasenāti dassento ‘‘apicā’’tiādimāha. Nti vajirapāṇiṃ. Taṃ saccakassa paṭiññāya parivattanakāraṇaṃ. Aññepi nu khotiādi saccakassa vīmaṃsakabhāvadassanaṃ. Avīmaṃsakena hi taṃ disvā mahāyakkhoti vadeyya, tenassa asāruppaṃ siyā, ayaṃ pana aññesaṃ abhītabhāvaṃ upadhāretvā ‘‘addhāme yakkhaṃ na passanti, tasmā mayhameva bhayaṃ uppanna’’nti tīretvā yuttappattavasena paṭipajji.

358. Upadhāretvāti byākātabbamatthaṃ sallakkhetvā. Eseva nayoti saṅkhāraviññāṇesupi saññāya viya nayoti attho. Vuttavipariyāyenāti ‘‘akusalā dukkhā vedanā mā ahosi, akusalā domanassasampayuttā saññā mā ahosī’’tiādinā nayena attho veditabbo. Sappadaṭṭhavisanti sabbasattānaṃ sappadaṭṭhaṭṭhāne sarīrapadese patitaṃ visaṃ. Allīnoti saṃsiliṭṭho. Upagatoti na apagato. Ajjhositoti gilitvā pariniṭṭhapetvā ṭhito. Parito jāneyyāti samantato sabbaso kiñcipi asesetvā jāneyya. Parikkhepetvāti āyatiṃ anuppattidhammatāpādanavasena sabbaso khepetvā. Tathābhūto cassa khayavayaṃ upaneti nāmāti āha ‘‘khayaṃ vayaṃ anuppādaṃ upanetvā’’ti.

359. Attano vādassa asārabhāvato, yathāparikappitassa vā sārassa abhāvato antosāravirahito ritto. Vippakāranti diṭṭhiyā sīlācārassa ca vasena virūpataṃ sāparādhataṃ sāvajjataṃ tesaṃ upari āropetvā. Sinnapattoti tanukapatto. Viphāritanti viphāḷitaṃ.

Asārakarukkhaparicitoti palāsādiasārarukkhakoṭṭane kataparicayo. Thaddhabhāvanti vipakkabhāvaṃ, tikkhabhāvanti attho. Natthīti sadā natthīti na vattabbaṃ. Parisatīti catuparisamajjhe. Tathā hi ‘‘gaṇṭhikaṃ paṭimuñcitvā paṭicchannasarīrā’’ti vuttaṃ. Yantāruḷhassa viyāti byākaraṇatthaṃ vāyamayantaṃ āruḷhassa viya.

360. Diṭṭhivisūkānīti diṭṭhikiñcakāni. Diṭṭhisañcaritānīti diṭṭhitāḷanāni. Diṭṭhivipphanditānīti diṭṭhiiñjitāni. Tesaṃ adhippāyaṃ ñatvāti tesaṃ licchavikumārānaṃ iñjiteneva ajjhāsayaṃ jānitvā. Tenāha ‘‘ime’’tiādi.

361. Yasmiṃ adhigate puggalo satthusāsane visārado hoti parehi asaṃhāriyo, taṃ ñāṇaṃ visāradassa bhāvoti katvā vesārajjanti āha ‘‘vesārajjappattoti ñāṇappatto’’ti. Tato evamassa na paro paccetabbo etassa atthīti aparappaccayo. Na paro pattiyo saddahātabbo etassa atthīti aparappattiyo. Kāmaṃ saccako sekkhabhūmi asekkhabhūmīti idaṃ sāsanavohāraṃ na jānāti. Passatīti pana dassanakiriyāya vippakatabhāvassa vuttattā ‘‘na ettāvatā bhikkhukiccaṃ pariyosita’’nti aññāsi, tasmā puna ‘‘kittāvatā panā’’ti pucchaṃ ārabhi. Tena vuttaṃ ‘‘passatīti vuttattā’’tiādi.

Yathābhūtaṃ passatīti dassanaṃ, visiṭṭhaṭṭhena anuttariyaṃ, dassanameva anuttariyanti dassanānuttariyaṃ, dassanesu vā anuttariyaṃ dassanānuttariyaṃ. Lokiyapaññāti cettha vipassanāpaññā veditabbā. Sā hi sabbalokiyapaññāhi visiṭṭhaṭṭhena ‘‘anuttarā’’ti vuttā. Lokiyapaṭipadānuttariyesupi eseva nayo. Idāni nippariyāyatova tividhampi anuttariyaṃ dassetuṃ ‘‘suddhalokuttaramevā’’tiādi vuttaṃ. Satipi sabbesampi lokuttaradhammānaṃ anuttarabhāve ukkaṭṭhaniddesena aggamaggapaññā tato uttaritarassa abhāvato dassanānuttariyaṃ. Tenāha ‘‘arahattamaggasammādiṭṭhī’’ti. Sesāni maggaṅgānīti sesāni arahattamaggaṅgāni. Tāni hi matthakappattāni nibbānagāminī paṭipadāti. Aggaphalavimuttīti aggamaggassa phalavimutti arahattaphalaṃ. Khīṇāsavassāti sabbaso khīyamānāsavassa. Nibbānadassananti aggamaggasammādiṭṭhiyā sacchikiriyābhisamayamāha. Tattha maggaṅgānīti aṭṭha maggaṅgāni. Catusaccantogadhattā sabbassa ñeyyadhammassa ‘‘cattāri saccāni buddho’’ti vuttaṃ. Saccānugatasammohaviddhaṃsaneneva hi bhagavato sabbaso ñeyyāvaraṇappahānaṃ. Nibbisevanoti niruddhakilesavisevano.

362. Dhaṃsīti anuddhaṃsanasīlā. Anupahatanti avikkhittaṃ. Sakalanti anūnaṃ. Kāyaṅganti kāyameva aṅganti vadanti, kāyasaṅkhātaṃ aṅgaṃ sīsādiavayavanti attho. Tathā ‘‘hotu, sādhū’’ti evamidaṃ vācāya avayavo vācaṅganti.

363. Āharantīti abhiharanti. Puññanti puññaphalasaṅkhāto ānubhāvo. Puññaphalampi hi uttarapadalopena ‘‘puñña’’nti vuccati – ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu (dī. ni. 3.80). Tenāha ‘‘āyatiṃ vipākakkhandhā’’ti. Puññamahīti mahati puññaphalavibhūti setacchattamakuṭacāmarādi. Tena vuttaṃ ‘‘vipākakkhandhānaṃyeva parivāro’’ti. Licchavīhi pesitena khādanīyabhojanīyena samaṇo gotamo sasāvakasaṅgho mayā parivisito, tasmā licchavīnameva taṃ puññaṃ hotīti. Tenāha ‘‘taṃ dāyakānaṃ sukhāya hotū’’ti. Yasmā pana bhagavato bhikkhusaṅghassa ca saccakena dānaṃ dinnaṃ, na licchavīhi, tasmā bhagavā saccakassa satiṃ parivattento ‘‘yaṃ kho’’tiādimāha. Tena vuttaṃ ‘‘iti bhagavā’’tiādi. Nigaṇṭhassa matena vināyevāti saccakassa cittena vinā eva tassa dakkhiṇaṃ khettagataṃ katvā dasseti. Tenāha ‘‘attano dinnaṃ dakkhiṇaṃ…pe… niyyātesī’’ti.

Cūḷasaccakasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Mahāsaccakasuttavaṇṇanā

364. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharatīti iminā tadā bhagavato vesāliyaṃ nivāsaparicchinno pubbaṇhādibhedo sabbo samayo sādhāraṇato gahito, tathā tena kho pana samayenāti ca iminā. Pubbaṇhasamayanti pana iminā tabbiseso, yo bhikkhācāratthāya paccavekkhaṇakālo. Aṭṭhakathāyaṃ pana ‘‘tīhi padehi ekova samayo vutto’’ti vuttaṃ visesassa sāmaññantogadhattā. Mukhadhovanassa pubbakālakiriyābhāvasāmaññato vuttaṃ ‘‘mukhaṃ dhovitvā’’ti. Mukhaṃ dhovitvā eva hi vāsadhuro ce, velaṃ sallakkhetvā yathāciṇṇaṃ bhāvanānuyogaṃ, ganthadhuro ce, ganthaparicaye katipaye nisajjavāre anuyuñjitvā pattacīvaraṃ ādāya vitakkamāḷaṃ upagacchati.

Kāraṇaṃ yuttaṃ, anucchavikanti attho. Pubbe yathācintitaṃ pañhaṃ apucchitvā aññaṃ pucchanto maggaṃ ṭhapetvā ummaggato parivattento viya hotīti āha ‘‘passena tāva pariharanto’’ti.

365. Ūrukkhambhopi nāma bhavissatīti ettha nāma-saddo vimhayatthoti katvā vuttaṃ ‘‘vimhayatthavasenā’’tiādi. ‘‘Andho nāma pabbataṃ abhiruhissatī’’tiādīsu viya vimhayavācīsaddayogena hi ‘‘bhavissatī’’ti anāgatavacanaṃ. Kāyanvayanti kāyānugataṃ. ‘‘Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’’tiādinā (dī. ni. 2.379; ma. ni. 1.112; ma. ni. 3.154) kāyassa asubhāniccāditāya anupassanā kāyabhāvanāti āha ‘‘kāyabhāvanāti pana vipassanā vuccatī’’ti. Anāgatarūpanti abhīte atthe anāgatasaddāropanaṃ anāgatappayogo na sameti. Atthopīti ‘‘ūrukkhambhopi nāma bhavissatī’’ti vuttaatthopi na sameti. Ayanti attakilamathānuyogo. Tesanti nigaṇṭhānaṃ.

366. Attano adhippetakāyabhāvanaṃ vitthārento vitthārato dassento ye taṃ anuyuttā, te nāmagottato vibhāvento ‘‘nando vaccho’’tiādimāha. Kiliṭṭhatapānanti kāyassa kilesanatapānaṃ puggalānaṃ. Jātamedanti medabhāvāpattivasena uppannamedaṃ. Purimaṃ pahāyāti kālaparicchedena anāhāraappāhāratādivasena kāyassa apacinanaṃ khedanaṃ pariccajitvā. Kāyabhāvanā pana na paññāyatīti niyamaṃ paramatthato kāyabhāvanāpi tava ñāṇena na ñāyati, sesatopi na dissati.

367. Imasmiṃ pana ṭhāneti ‘‘kāyabhāvanampi kho tvaṃ, aggivessana, na aññāsi, kuto pana tvaṃ cittabhāvanaṃ jānissasī’’ti imasmiṃ ṭhāne. Tathā ‘‘yo tvaṃ evaṃ oḷārikaṃ dubbalaṃ kāyabhāvanaṃ na jānāsi, so tvaṃ kuto santasukhumaṃ cittabhāvanaṃ jānissasī’’ti etasmiṃ atthavaṇṇanāṭhāne. Abuddhavacanaṃ nāmetaṃ padanti kāyabhāvanāsaññitavipassanāto cittabhāvanā santā, vipassanā pana pādakajjhānato oḷārikā ceva dubbalā cāti ayañca etassa padassa attho. ‘‘Abuddhavacanaṃ nāmetaṃ vacanaṃ siyā’’ti vatvā thero pakkamituṃ ārabhati. Atha naṃ mahāsīvatthero ‘‘vipassanā nāmesā na ādito subrūhitā balavatī tikkhā visadā hoti, tasmā taruṇavasenāyamattho veditabbo’’ti dassento ‘‘dissati, bhikkhave’’ti suttapadaṃ (saṃ. ni. 2.62) āhari. Tattha ādānanti paṭisandhi. Nikkhepananti cuti. Oḷārikanti arūpadhammehi duṭṭhullabhāvattā oḷārikaṃ. Kāyanti catusantatirūpasamūhabhūtaṃ kāyaṃ. Oḷārikanti bhāvanapuṃsakaniddeso, oḷārikākārenāti attho. Teneva vuttaṃ ‘‘ādānampi nikkhepanampī’’ti.

368. Sukhasārāgena samannāgatoti sukhavedanāya balavatararāgena samaṅgībhūto. Paṭṭhāne paṭisiddhā avacaneneva. Tasmāti sukhe ṭhite eva dukkhassānuppajjanato. Evaṃ vuttanti ‘‘sukhāya vedanāya nirodhā uppajjati dukkhā vedanā’’ti evaṃ vuttaṃ, na anantarāva uppajjanato. Khepetvāti kusalāni khepetvā. Gaṇhitvā attano eva okāsaṃ gahetvā. Ubhatopakkhaṃ hutvāti ‘‘kadāci sukhavedanā, kadāci dukkhavedanā’’ti pakkhadvayavasenapi vedanā cittassa pariyādāya hoti yathākkamaṃ abhāvitakāyassa abhāvitacittassa.

369. Vipassanā ca sukhassa paccanīkāti sukkhavipassakassaādikammikassa mahābhūtapariggahādikāle bahi cittacāraṃ nisedhetvā kammaṭṭhāne eva satiṃ saṃharantassa aladdhassādaṃ kāyasukhaṃ na vindati, sambādhe vaje sanniruddho gogaṇo viya vihaññati vipphandati, accāsannahetukañca sarīre dukkhaṃ uppajjateva. Tena vuttaṃ ‘‘dukkhassa āsannā’’ti. Tenāha ‘‘vipassanaṃ paṭṭhapetvā’’tiādi. Addhāne gacchante gacchanteti mahābhūtapariggahādivasena kāle gacchante. Tattha tatthāti tasmiṃ tasmiṃ sarīrapadese. Dukkhaṃ dūrāpagataṃ hoti samāpattibalena vikkhambhitattā appanābhāvato. Anappakaṃ vipulaṃ. Sukhanti jhānasukhaṃ. Okkamatīti jhānasamuṭṭhānapaṇītarūpavasena rūpakāyaṃ anupavisati, nāmakāyokkamane vattabbameva natthi. Kāyapassaddhikammikassapi sammasanabhāvanā paṭṭhapetvā nisinnassa kassaci āditova kāyakilamathacittupaghātāpi sambhavanti, samādhissa pana apaccanīkattā siniddhabhāvato ca na sukkhavipassanā viya sukhassa vipaccanīko, anukkamena ca dukkhaṃ vikkhambhetīti āha ‘‘yathā samādhī’’ti. Yathā samādhi, vipassanāya panetaṃ natthīti āha ‘‘na ca tathā vipassanā’’ti. Tena vuttanti yasmā vipassanā sukhassa paccanīkā, sā ca kāyabhāvanā, tena vuttaṃ ‘‘uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā kāyassā’’ti. Tathā yasmā samādhi dukkhassa paccanīko, so ca cittabhāvanā, tena vuttaṃ ‘‘uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā cittassā’’ti yojanā.

370. Guṇe ghaṭṭetvāti apadesena vinā samīpameva netvā. Taṃ vata mama cittaṃ uppannā sukhā vedanā pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjatīti yojanā.

371. Kiṃ na bhavissati, sukhāpi dukkhāpi vedanā yathāpaccayaṃ uppajjatevāti attho. Tamatthanti sukhadukkhavedanānaṃ uppattiyā attano cittassa anabhibhavanīyatāsaṅkhātaṃ atthaṃ. Tattha tāva pāsarāsisutte bodhipallaṅke nisajjā ‘‘tattheva nisīdi’’nti vuttā. Idha mahāsaccakasutte dukkarakārikāya dukkaracaraṇe nisajjā ‘‘tattheva nisīdi’’nti vuttā.

374. Chandakaraṇavasenāti taṇhāyanavasenāti attho. Sinehakaraṇavasenāti sinehanavasena. Mucchākaraṇavasenāti mohanavasena pamādāpādanena. Vipāsākaraṇavasenāti pātukamyatāvasena. Anudahanavasenāti rāgagginā anudahanavasena. Lokuttaramaggavevacanameva vaṭṭanissaraṇassa adhippetattā.

Allaggahaṇena kilesānaṃ asamucchinnabhāvaṃ dasseti, sasnehaggahaṇena avikkhambhitabhāvaṃ, udake pakkhittabhāvaggahaṇena samudācārāvatthaṃ, udumbarakaṭṭhaggahaṇena attabhāvassa asārakattaṃ. Imināva nayenāti ‘‘allaṃ udumbarakaṭṭha’’ntiādinā vuttanayena. Saputtabhariyapabbajjāyāti puttabhariyehi saddhiṃ kataparibbājakapabbajjāvasena veditabbā. Kuṭīcakabahūdakahaṃsa-paramahaṃsādibhedā brāhmaṇapabbajjā.

376. Kutopi imassa āposineho natthīti koḷāpaṃ. Tenāha ‘‘chinnasinehaṃ nirāpa’’nti. Koḷanti vā sukkhakaliṅgaraṃ vuccati, koḷaṃ koḷabhāvaṃ āpannanti koḷāpaṃ. Paṭipannassa upakkamamahattanissitatā pakatiyā kilesehi anabhibhūtatāya. Atintatā paṭipakkhabhāvanāya. Tathā hi sukkhakoḷāpabhāvo, ārakā udakā thale nikkhittabhāvo ca nidassito. Opakkamikāhīti kilesaatiniggaṇhanupakkamappabhavāhi. Vedanāhīti paṭipattivedanāhi. Dukkhā paṭipadā hi idhādhippetā.

377. Kiṃ pana na samattho, yato evaṃ parehi cintitumpi asakkuṇeyyaṃ dukkaracariyaṃ chabbassāni akāsīti adhippāyo. Katvāpi akatvāpi samatthova kāraṇassa nipphannattā. ‘‘Yathāpi sabbesampi kho bodhisattānaṃ carimabhave antamaso sattāhamattampi dhammatāvasena dukkaracariyā hotiyeva, evaṃ bhagavā samattho dukkaracariyaṃ kātuṃ, evañca naṃ akāsi, na pana tāya buddho jāto, atha kho majjhimāya eva paṭipattiyā’’ti tassā byatirekamukhena sadevakassa lokassa bodhāya amaggabhāvadīpanatthaṃ, imassa pana bhagavato kammavipākavasena chabbassāni dukkaracariyā ahosi. Vuttañhetaṃ –

‘‘Avacāhaṃ jotipālo, kassapaṃ sugataṃ tadā;

Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.

Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;

Chabbassānuruvelāyaṃ, tato bodhimapāpuṇiṃ.

Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;

Kumaggena gavesissaṃ, pubbakammena vārito’’ti.

Dukkaracariyāya bodhāya amaggabhāvadassanatthaṃ dukkaracariyaṃ akāsīti keci. Atha vā lokanāthassa attano parakkamasampattidassanatthāya dukkaracariyā. Paṇītādhimuttiyā hi paramukkaṃsagatabhāvato abhinīhārānurūpaṃ sambodhiyaṃ tibbachandatāya sikhāppattiyā tadatthaṃ īdisampi nāma dukkaracariyaṃ akāsīti loke attano vīriyānubhāvaṃ vibhāvetuṃ – ‘‘so ca me pacchā pītisomanassāvaho bhavissatī’’ti lokanātho dukkaracariyaṃ akāsi. Tenāha ‘‘sadevakassa lokassā’’tiādi. Tattha vīriyanimmathanaguṇoti vīriyassa saṃvaḍḍhanasampādanaguṇo. Yathāvuttamatthaṃ upamāya vibhāvetuṃ ‘‘pāsāde’’tiādi vuttaṃ. Saṅgāme dve tayo sampahāreti dvikkhattuṃ tikkhattuṃ vā parasenāya pahārapayoge. Padhānavīriyanti sammappadhānehi āsevanavīriyaṃ, sabbaṃ vā pubbabhāgavīriyaṃ.

Abhidantanti abhibhavanadantaṃ, uparidantanti attho. Tenāha ‘‘uparidanta’’nti. So hi itaraṃ musalaṃ viya udukkhalaṃ visesato kassaci khādanakāle abhibhuyya vattati. Kusalacittenāti balavasammāsaṅkappayuttena kusalacittena. Akusalacittanti kāmavitakkādisahitaṃ akusalacittaṃ. Akusalacittassa pavattituṃ appadānaṃ niggaho. Taṃtaṃpaṭikkhepavasena vinodanaṃ abhinippīḷanaṃ. Vīriyatāpena vikkhambhanaṃ abhisantāpanaṃ. Sadarathoti sapariḷāho. Padhānenāti padahanena, kāyassa kilamathuppādakena vīriyenāti attho. Viddhassāti tudassa. Satoti samānassa.

378. Sīsaveṭhananti sīsaṃ rajjuyā bandhitvā daṇḍakena parivattakaveṭhanaṃ. Arahanto nāma evarūpā hontīti iminā yathāyaṃ, evaṃ visaññībhūtāpi hutvā viharantīti dasseti. Tenāha ‘‘matakasadisā’’ti, vedanāppattā viya hontīti attho. Supinappaṭiggahaṇato paṭṭhāyāti paṭisandhiggahaṇe setavāraṇasupinaṃ passitvā brāhmaṇehi byākatakālato paṭṭhāya.

379. Dhammasarīrassa arogabhāvena sādhūti marisaniyoti māriso, piyāyanavacanametaṃ. Tenāha ‘‘sampiyāyamānā’’tiādi. Ajajjitanti evaṃ abhuñjitaṃ bhakārassa jakārādesaṃ katvā. Tenāha ‘‘abhojana’’nti. Evaṃ mā karitthāti ‘‘lomakūpehi ajjhohāressāma anuppavesessāmā’’ti yathā tumhehi vuttaṃ, evaṃ mā karittha. Kasmā? Yāpessāmahanti ahañca yāvadatthaṃ āhāramattaṃ bhuñjanto yathā yāpessāmi, evaṃ āhāraṃ paṭisevissāmi.

380-81. Etāva paramanti ettakaṃ paramaṃ, na ito paraṃ opakkamikadukkhavedanāvediyanaṃ atthīti attho. Rañño gahetabbanaṅgalato aññāni sandhāya ‘‘ekena ūna’’nti vuttaṃ. Taṃ suvaṇṇaparikkhataṃ, itarāni rajataparikkhatāni. Tenāha ‘‘amaccā ekenūnaaṭṭhasatarajatanaṅgalānī’’ti. Āḷārudakasamāgame laddhajjhānāni vaṭṭapādakāni, ānāpānasamādhi pana kāyagatāsatipariyāpannattā sabbesañca bodhisattānaṃ vipassanāpādakattā ‘‘bodhāya maggo’’ti vutto. Bujjhanatthāyāti catunnaṃ ariyasaccānaṃ, sabbasseva vā ñeyyadhammassa abhisambujjhanāya. Satiyā anussaraṇakaviññāṇaṃ satānusāriviññāṇaṃ. Kassā pana satiyāti taṃ dassetuṃ ‘‘nayida’’ntiādi vuttaṃ.

382. Paccupaṭṭhitāti taṃtaṃvattakaraṇavasena patiupaṭṭhitā upaṭṭhāyakā. Tenāha ‘‘paṇṇasālā’’tiādi. Paccayabāhullikoti paccayānaṃ bāhullāya paṭipanno. Āvattoti pubbe paccayagedhappahānāya paṭipanno, idāni tato paṭinivatto. Tenāha ‘‘rasagiddho…pe… āvatto’’ti. Dhammaniyāmenāti dhammatāya. Tameva dhammataṃ dassetuṃ ‘‘bodhisattassā’’tiādimāha. Bārāṇasimeva tatthāpi ca sabbabuddhānaṃ avijahitadhammacakkapavattanaṭṭhānameva agamaṃsu. Pañcavaggiyā kira visākhamāsassa addhamāsiyaṃ gatā. Tenāha ‘‘tesu gatesu aḍḍhamāsaṃ kāyavivekaṃ labhitvā’’ti.

387. ‘‘Addhābhoto gotamassa sāvakācittabhāvanānuyogamanuyuttā viharanti, no kāyabhāvana’’nti imaṃ sandhāyāha ‘‘ekaṃ pañhaṃ pucchi’’nti. Imaṃ dhammadesananti ‘‘abhijānāmi kho panāha’’ntiādikaṃ dhammadesanaṃ. Asallīno taṇhādiṭṭhikilesānaṃ samucchinnattā tehi sabbaso na litto. Anupalittoti tasseva vevacanaṃ taṇhānandiyā abhāvena. Gocarajjhattamevāti gocarajjhattasaññite phalasamāpattiyā ārammaṇe, nibbāneti attho. Yaṃ sandhāya pāḷiyaṃ ‘‘purimasmiṃ samādhinimitte’’ti vuttaṃ sannisīdāpemīti phalasamāpattisamādhinā accantasamādānavasena cittaṃ sammadeva nisīdāpemi. Pubbābhogenāti samāpajjanato pubbe pavattaābhogena. Paricchinditvāti samāpajjanakkhaṇaṃ paricchinditvā. Tenāha ‘‘sādhukāra…pe… avicchinneyevā’’ti. Evamassa paricchinnakālasamāpajjanaṃ yathāparicchinnakālaṃ vuṭṭhānañca buddhānaṃ na bhāriyaṃ vasībhāvassa tathāsuppaguṇabhāvatoti dassento āha ‘‘buddhānaṃ hī’’tiādi. Dhammasampaṭiggāhakānaṃ assāsavāre vā. Tadā hi desiyamānaṃ dhammaṃ upadhāretuṃ na sakkonti, tasmā tasmiṃ khaṇe desitadesanā niratthakā siyā. Na hi buddhānaṃ niratthakā kiriyā atthi.

Okappanīyametanti ‘‘tassā eva kathāyā’’tiādinā vuttaṃ ativiya acchariyagataṃ aṭṭhuppattiṃ sutvā īdisī paṭipatti sammāsambuddhasseva hotīti upavādavasena vadati, na sabhāvena. Tenāha ‘‘satthari pasādamattampi na uppanna’’nti. Kāyadarathoti paccayavisesavasena rūpakāyassa parissamākāro. Upādinnaketi indriyabaddhe. Anupādinnaketi anindriyabaddhe. Vikasanti sūriyarasmisamphassena. Tadabhāvena makulāni honti. Kesañci tintinikādirukkhānaṃ. Patilīyanti nissayarūpadhammaavipphārikatāya. Arūpadhammatāya pañcaviññāṇānañceva kiriyāmayaviññāṇānañca appavattisaññitā avipphārikatā hoti, yattha niddāsamaññā. Tenāha ‘‘darathavasena bhavaṅgasotañca idha niddāti adhippeta’’nti. Tattha darathavasenāti darathavaseneva, na thinamiddhavasenāti avadhāraṇaṃ avadhāraṇaphalañca niddhāretabbaṃ. Taṃ sandhāyāti kāyassa darathasaṅkhātasarīragilānahetukaṃ niddaṃ sandhāya. Sarīragilānañca bhagavato natthīti na sakkā vattuṃ ‘‘piṭṭhi me āgilāyatī’’ti (dī. ni. 3.300; ma. ni. 2.22; cūḷava. 345) vacanato. Sammohavihārasminti paccatte etaṃ bhummavacananti āha ‘‘sammohavihāroti vadantī’’ti, sammohavihārasmiṃ vā pariyāpannaṃ etaṃ vadanti, yadidaṃ divā niddokkamananti yojanā.

389. Upanītehīti dosamaggaṃ nindāpathaṃ upanītehi. Abhinanditvāti sampiyāyitvā. Tenāha ‘‘cittena sampaṭicchanto’’ti. Anumoditvāti ‘‘sādhu sādhū’’ti desanāya thomanavasena anumoditvā. Tenāha ‘‘vācāyapi pasaṃsanto’’ti. Sampatte kāleti pabbajjāyogge kāle anuppatte.

Gaṇaṃ vinodetvāti gaṇaṃ apanetvā gaṇapalibodhaṃ chinditvā. Papañcanti avasesakilesaṃ. ‘‘Puññavā rājapūjito’’ti vuttamatthaṃ vivarituṃ ‘‘tasmiñhi kāle’’tiādi vuttaṃ. Chandavāsaharaṇena uposathakammaṃ karonto.

Sakalaṃ rattiṃ buddhaguṇānaṃyeva kathitattā therassa ñāṇaṃ desanāvibhavañca vibhāvento āha ‘‘ettakāva, bhante, buddhaguṇā’’ti. Imāya, bhante, tumhākaṃ dhammakathāya anavasesato buddhaguṇā kathitā viya jāyanti, evaṃ santepi anantāparimeyyāva te, kiṃ ito parepi vijjantevāti theraṃ tattha sīhanādaṃ nadāpetukāmo āha ‘‘udāhu aññepi atthī’’tiādi. Rajjassa padesikattā, yathāvuttasubhāsitassa ca anagghattā vuttaṃ ‘‘ayaṃ me duggatapaṇṇākāro’’ti. Tiyojanasatikanti idaṃ parikkhepavasena vuttaṃ, tañca kho manussānaṃ paribhogavasenāti daṭṭhabbaṃ.

Mahāsaccakasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Cūḷataṇhāsaṅkhayasuttavaṇṇanā

390. Tatrāti tasmiṃ pubbārāmamigāramātupāsādānaṃ atthavibhāvane ayaṃ idāni vuccamānā anupubbī kathā. Maṇīnanti ettha padumarāgamaṇīnaṃ adhippetattā āha ‘‘aññehi cā’’ti. Tena indanīlādimaṇīnaṃ saṅgaho daṭṭhabbo. Nīlapītalohitodātamañjiṭṭhapabhassarakabaravaṇṇavasena sattavaṇṇehi.

Taṇhā sabbaso khīyanti etthāti taṇhāsaṅkhayo (a. ni. ṭī. 3.7.61), tasmiṃ. Taṇhāsaṅkhayeti ca visaye idaṃ bhummanti āha ‘‘taṃ ārammaṇaṃ katvā’’ti. Vimuttacittatāyāti sabbasaṃkilesehi vimuttacittatāya. Aparabhāgapaṭipadā nāma ariyasaccābhisamayo, sā sāsanacārigocarā paccattaṃ veditabbatoti āha ‘‘pubbabhāgappaṭipadaṃ saṃkhittena desethāti pucchatī’’ti. Akuppadhammatāya khayavayasaṅkhātaṃ antaṃ atītāti accantā, so eva aparihānasabhāvattā accantā niṭṭhā etassāti accantaniṭṭho. Tenāha ‘‘ekantaniṭṭho satataniṭṭhoti attho’’ti. Na hi paṭividdhassa lokuttaradhammassa dassanaṃ kuppanaṃ nāma atthi. Accantameva catūhi yogehi khemo etassa atthīti accantayogakkhemī. Maggabrahmacariyassa vusitattā, tassa ca aparihānasabhāvattā accantaṃ brahmacārīti accantabrahmacārī. Tenāha ‘‘niccabrahmacārīti attho’’ti. Pariyosānanti brahmacariyassa pariyosānaṃ.

Vegāyatīti turitāyati. Sallakkhesīti cintesi, attanā yathā sutāya satthu desanāya anussaraṇavasena upadhāresi. Anuggaṇhitvāvāti atthavinicchayavasena anuggahetvā eva. Chasu dvāresu niyuttāti chadvārikā, tehi.

Pañcakkhandhāti pañcupādānakkhandhā. Sakkāyasabbañhi sandhāya idha ‘‘sabbe dhammā’’ti vuttaṃ vipassanāvisayassa adhippetattā, tasmā āyatanadhātuyopi taggatikā eva daṭṭhabbā. Tenāha bhagavā ‘‘nālaṃ abhinivesāyā’’ti. Na yuttā abhinivesāya ‘‘etaṃ mama, eso me attā’’ti ajjhosānāya. ‘‘Alameva nibbindituṃ alaṃ virajjitu’’ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.124-125, 128, 134, 143) viya alaṃ-saddo yuttatthopi hotīti āha ‘‘na yuttā’’ti. Sampajjantīti bhavanti. Yadipi ‘‘tatiyā, catutthī’’ti idaṃ visuddhidvayaṃ abhiññāpaññā, tassā pana sappaccayanāmarūpadassanabhāvato, sati ca paccayapariggahe sappaccayattā (nāmarūpassa aniccatā, aniccaṃ dukkhaṃ, dukkhañca anattāti atthato) lakkhaṇattayaṃ supākaṭameva hotīti āha ‘‘aniccaṃ dukkhaṃ anattāti ñātapariññāya abhijānātī’’ti. Tatheva tīraṇapariññāyāti iminā aniccādibhāvena nālaṃ abhinivesāyāti nāmarūpassa upasaṃharati, na abhiññāpaññānaṃ sambhāradhammānaṃ. Purimāya hi atthato āpannalakkhaṇattayaṃ gaṇhāti salakkhaṇasallakkhaṇaparattā tassā, dutiyāya sarūpato tassā lakkhaṇattayāropanavasena sammasanabhāvato. Ekacittakkhaṇikatāya abhinipātamattatāya ca appamattakampi. Rūpapariggahassa oḷārikabhāvato arūpapariggahaṃ dasseti. Dassento ca vedanāya āsannabhāvato, visesato sukhasārāgitāya, bhavassādagadhitamānasatāya ca sakkassa vedanāvasena nibbattetvā dasseti.

Uppādavayaṭṭhenāti udayabbayasabhāvena uppajjitvā nirujjhanena. Aniccāti addhu vā. Aniccalakkhaṇaṃ aniccatā udayavayatā. Tasmāti yasmā pañcannaṃ khandhānaṃ khayato vayato dassanañāṇaṃ aniccānupassanā, taṃsamaṅgī ca puggalo aniccānupassī, tasmā. Khayavirāgoti khayasaṅkhāto virāgo saṅkhārānaṃ palujjanā. Yaṃ āgamma sabbaso saṅkhārehi virajjanā hoti, taṃ nibbānaṃ accantavirāgo. Nirodhānupassimhipīti nirodhānupassipadepi. ‘‘Eseva nayo’’ti abhidisitvā taṃ ekadesena vivaranto ‘‘nirodhopi hi…pe… duvidhoyevā’’ti āha. Sabbāsavasaṃvare vuttavossaggova idha ‘‘paṭinissaggo’’ti vuttoti dassento ‘‘paṭinissaggo vuccati vossaggo’’tiādimāha. Pariccāgavossaggo vipassanā. Pakkhandanavasena appanato pakkhandanavossaggo maggo aññassa tadabhāvato. Soti maggo. Ārammaṇatoti kiccasādhanavasena ārammaṇakaraṇato. Evañhi maggato aññesaṃ nibbānārammaṇānaṃ pakkhandanavossaggābhāvo siddho hoti. Pariccajanena pakkhandanena cāti dvīhipi vā kāraṇehi. Sabbesaṃ khandhānaṃ vossajjanaṃ tappaṭibaddhasaṃkilesappahānena daṭṭhabbaṃ. Cittaṃ pakkhandatīti maggasampayuttaṃ cittaṃ sandhāyāha. Ubhayampetaṃ vossajjanaṃ. Tadubhayasamaṅgīti vipassanāsamaṅgī maggasamaṅgī ca. ‘‘Aniccānupassanāya niccasaññaṃ pajahatī’’tiādivacanato (paṭi. ma. 1.52) yathā vipassanāya kilesānaṃ pariccāgapaṭinissaggo labbhati, evaṃ āyatiṃ tehi kilesehi uppādetabbakhandhānampi pariccāgapaṭinissaggo vattabbo, pakkhandanapaṭinissaggo pana magge labbhamānāya ekantakāraṇabhūtāya vuṭṭhānagāminivipassanāya vasena veditabbo, magge pana tadubhayampi ñāyāgatameva nippariyāyatova labbhamānattā. Tenāha ‘‘tadubhayasamaṅgī puggalo’’tiādi.

Pucchantassa ajjhāsayavasena ‘‘na kiñci loke upādiyatī’’ti ettha kāmupādānavasena upādiyanaṃ paṭikkhipīyatīti āha ‘‘taṇhāvasena na upādiyatī’’ti. Taṇhāvasena vā asati upādiyane diṭṭhivasena upādiyanaṃ anavakāsamevāti ‘‘taṇhāvasena’’icceva vuttaṃ. Na parāmasatīti nādiyati, diṭṭhiparāmāsavasena vā ‘‘nicca’’ntiādinā na parāmasati. Saṃkhitteneva khippaṃ kathesīti tassa ajjhāsayavasena papañcaṃ akatvā kathesi.

391. Abhisamāgantvāti abhimukhañāṇena ñeyyaṃ samāgantvā yāthāvato viditvā. Tenāha ‘‘jānitvā’’ti. Yathāparisaviññāpakattāti yathāparisaṃ dhammasampaṭiggāhikāya mahatiyā, appakāya vā parisāya anurūpameva viññāpanato. Pariyantaṃ na niccharatīti na pavattati. Mā niratthakā agamāsīti idaṃ dhammatāvasena vuttaṃ, na satthu ajjhāsayavasena. Ekañhetaṃ satthu vacīghosassa aṭṭhasu aṅgesu, yadidaṃ parisapariyantatā. Chiddavivarokāsoti chiddabhūto, vivarabhūto vā okāsopi natthi, bhagavato saddāsavanakāraṇaṃ vuttameva. Tasmāti yathāvuttakāraṇato.

Pañca aṅgāni etassāti pañcaṅgaṃ, pañcaṅgaṃ eva pañcaṅgikaṃ. Mahatīādi vīṇāvisesopi ātatamevāti ‘‘cammapariyonaddhesū’’ti visesitaṃ. Ekatalaṃ kumbhathūṇadaddarādi. Cammapariyonaddhaṃ hutvā tantibaddhaṃ ātatavitataṃ. Tenāha ‘‘tantibaddhapaṇavādī’’ti. Gomukhīādīnampi ettheva saṅgaho daṭṭhabbo. Vaṃsādīti ādi-saddena saṅkhasiṅgādīnaṃ saṅgaho. Sammādīti sammatāḷakaṃsatāḷasilāsalākatāḷādi. Tattha sammatāḷaṃ nāma daṇḍamayatāḷaṃ. Kaṃsatāḷaṃ lohamayaṃ. Silāya ayopattena ca vādanatāḷaṃ silāsalākatāḷaṃ. Samappitoti sammā appito upeto. Tenāha ‘‘upagato’’ti. Upaṭṭhānavasena pañcahi tūriyasatehi upeto. Evaṃbhūto ca yasmā tehi upaṭṭhito samannāgato nāma hoti, tasmā vuttaṃ ‘‘samaṅgībhūtoti tasseva vevacana’’nti. Paricāretīti parito cāreti. Kāni pana cāreti, kathaṃ vā cāretīti āha ‘‘sampattiṃ…pe… cāretī’’ti. Tattha tato tatoti tasmiṃ tasmiṃ vādite tattha tattha ca vādakajane. Apanetvāti vādakajane nisedhetvā. Tenāha ‘‘nissaddāni kārāpetvā’’ti. Devacārikaṃ gacchatiyeva devatānaṃ manussānañca anukampāya. Svāyamattho vimānavatthūhi (vi. va. 1) dīpetabbo.

392. Appeva sakena karaṇīyenāti mārisa, moggallāna, mayaṃ sakena karaṇīyena appeva bahukiccāpi na homa. Apica devānaṃyevāti apica kho pana devānaṃyeva tāvatiṃsānaṃ karaṇīyena visesato bahukiccāti atthayojanā. Bhummaṭṭhakadevatānampi keci aṭṭā sakkena vinicchitabbā hontīti āha ‘‘pathavito paṭṭhāyā’’ti. Niyamentoti avadhārento. Taṃ pana karaṇīyaṃ sarūpato dassetuṃ ‘‘devānaṃ hī’’tiādi vuttaṃ. Tāsanti devadhītudevaputtapādaparicārikānaṃ. Maṇḍanapasādhanakārikāti maṇḍanapasādhanasaṃvidhāyikā. Aṭṭakaraṇaṃ natthi saṃsayasseva abhāvato.

Yanti savanuggahaṇādivasena suparicitampi yaṃ atthajātaṃ. Na dissati, paññācakkhuno sabbaso na paṭibhātīti attho. Kecīti sārasamāsācariyā. Somanassasaṃveganti somanassasamuṭṭhānaṃ saṃvegaṃ, na cittasantāsaṃ.

Samupabyūḷhoti yujjhanavasena sahapatito samogāḷho. Evaṃbhūto ca yasmā samūhavasena sampiṇḍito hoti, tasmā vuttaṃ ‘‘sannipatito rāsibhūto’’ti. Anantare attabhāveti idaṃ dutiyaṃ sakkattabhāvaṃ tato anantarātītena sakkattabhāvena sakkattabhāvasāmaññato ekamiva katvā gahaṇavasena vuttaṃ, aññathā ‘‘tatiye attabhāve’’ti vattabbaṃ siyā. Maghattabhāvo hi ito tatiyoti. Atha vā yasmiṃ attabhāve so devāsurasaṅgāmo ahosi, tassa anantarattā maghattabhāvassa vuttaṃ ‘‘anantare attabhāve’’ti. Sattānaṃ hitesitāya mātāpituupaṭṭhānādinā cariyāhi bodhisattacariyā viyassa cariyā ahosi. Satta vatapadānīti satta vatakoṭṭhāse.

Mahāpānanti mahantaṃ surāpānaṃ. Gaṇḍapānanti gaṇḍasurāpānaṃ, adhimattapānanti attho. Pariharamānāti parivārentā. Vedikāpādāti sinerussa pariyante vedikāparikkhepā. Pañcasu ṭhānesūti pañcasu paribhaṇḍaṭṭhānesu nāgasenādīhi ārakkhaṃ ṭhapesi.

393. Rāmaṇeyyakanti ramaṇīyabhāvaṃ. Masāragallatthambheti kabaramaṇimaye thambhe. Suvaṇṇādimaye ghaṭaketi ‘‘rajatatthambhesu suvaṇṇamaye, suvaṇṇatthambhesu rajatamaye’’tiādinā suvaṇṇādimaye ghaṭake vāḷarūpakāni ca. Pabāḷhaṃ mattoti pamatto. Tenāha ‘‘ativiya matto’’ti. Nāṭakaparivārenāti accharāparivārena.

Acchariyabbhutanti padadvayenapi vimhayanākārova vutto, tasmā sañjātaṃ acchariyabbhutaṃ vimhayanākāro etesanti sañjātaacchariyaabbhutā, tathā pavattacittuppādā. Acchariyabbhutahetukā sañjātā tuṭṭhi etesanti sañjātatuṭṭhino. Saṃvigganti sañjātasaṃvegaṃ. Svāyaṃ saṃvego yasmā purimāvatthāya cittassa calanaṃ hoti, tasmā vuttaṃ ‘‘calita’’nti.

394. Tamaṃ vinoditanti pāṭihāriyadassanena ‘‘aho therassa iddhānubhāvo’’ti sammāpaṭipattiyaṃ sañjātabahumāno, īdisaṃ nāma sāsanaṃ labhitvāpi mayaṃ niratthakena bhogamadena sammattā bhavāmāti yoniso manasikāruppādanena sammohatamaṃ vinoditaṃ vidhamitaṃ. Eteti mahāthero sakko cāti te dvepi samānabrahmacariyatāya sabrahmacārino.

395. Paññātānanti pākaṭānaṃ cātumahārāja-suyāma-santusita-paranimmitavasavattimahābrahmānaṃ aññataro, na yesaṃ kesañcīti adhippāyo. Āraddhadhammavaseneva pariyosāpitattā yathānusandhināva niṭṭhapesi.

Cūḷataṇhāsaṅkhayasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Mahātaṇhāsaṅkhayasuttavaṇṇanā

396. Laddhimattanti micchāgāhamattaṃ, na diṭṭhābhiniveso. Sassatadiṭṭhīti niccābhiniveso. Soti ariṭṭho bhikkhu. Kathetvā samodhānentanti yojanā. Samodhānentanti ca nigamentanti attho. Tattha tatthevāti tesu tesu eva bhavesu nirujjhanti, na bhavantaraṃ saṅkamanti. Viññāṇaṃ pana abhinnasabhāvaṃ anaññanti adhippāyo. Idhalokatoti imasmā attabhāvā. Paralokanti parabhavasaññitaṃ attabhāvaṃ. Sandhāvatīti niccatāya kenaci asambaddhaṃ viya gacchati. Tena idhalokato paralokagamanamāha. Saṃsaratīti iminā paralokato idhāgamanaṃ. Sandhāvatīti vā bhavantarasaṅkamanamāha. Saṃsaratīti tattha tattha aparāparasañcaraṇaṃ.

‘‘Paccaye sati bhavatī’’tiādinā viññāṇassa anvayato byatirekato ca paṭiccasamuppannabhāvaṃ dassento sassatabhāvaṃ paṭikkhipati. Buddhena akathitaṃ kathesīti iminā ‘‘yaṃ abhāsitaṃ alapitaṃ tathāgatena, taṃ bhāsitaṃ lapitaṃ tathāgatenāti dīpetī’’ti (cūḷava. 352, 353) imasmiṃ bhedakaravatthusmiṃ sandissatīti dasseti. Jinacakke pahāraṃ detīti ‘‘tadevidaṃ viññāṇaṃ…pe… anañña’’nti niccataṃ paṭijānanto – ‘‘sabbe saṅkhārā aniccā (dha. pa. 277), rūpaṃ, bhikkhave, anicca’’nti (saṃ. ni. 3.93-94) ca ādinayappavatte satthu dhammacakke khīlaṃ uppādento pahāraṃ deti. Sabbaññutaññāṇena aniccanti diṭṭhaṃ paveditañca viññāṇaṃ niccanti paṭijānanto vesārajjañāṇaṃ paṭibāhati. Sotukāmaṃ jananti ariyadhammādhigamassa ekantaupāyabhūtaṃ vipassanāmaggaṃ sotukāmaṃ janaṃ niccaggāhapaggaṇhanena visaṃvādeti. Tato eva ariyapathe ariyadhammavīthiyaṃ tassā paṭikkhipanena tiriyaṃ nipatitvā.

398. Viññāṇasīsena attanā gahitaṃ attānaṃ vibhāvento ‘‘yvāyaṃ, bhante’’tiādimāha. Tattha vado vedeyyotiādayo sassatadiṭṭhiyā eva abhinivesākārā. Vadatīti vado, vacīkammassa kārakoti attho. Iminā hi kārakabhāvupāyikasattānaṃ hitasukhāvabodhanasamatthataṃ attano dasseti. Vediyova vedeyyo, jānāti anubhavati cāti attho. Īdisānañhi padānaṃ bahulā kattusādhanataṃ saddavidū maññanti. Vedayatīti taṃ taṃ anubhavitabbaṃ anubhavati. Tahiṃ tahinti tesu tesu bhavayonigatiṭhitisattāvāsasattanikāyesu.

399. Taṃ vādaṃ paggayha ṭhitattā sātissa chinnapaccayatā aviruḷhadhammatā ca veditabbā. Heṭṭhāti alagaddasuttasaṃvaṇṇanaṃ (ma. ni. aṭṭha. 2.236-237) sandhāyāha. Parato heṭṭhāti vuttaṭṭhānepi eseva nayo. Pāṭiyekko anusandhīti tīhipi anusandhīhi avomisso visuṃyeveko anusandhi. Nanu cāyampi sātissa ajjhāsayavasena pavattitattā ajjhāsayānusandhiyevāti? Na, niyyānamukhena appavattattā. Niyyānañhi purakkhatvā pucchādivasena pavattā itarā desanāpucchānusandhiādayo. Idha tadabhāvato vuttaṃ ‘‘pāṭiyekko anusandhī’’ti. Parisāya laddhiṃ sodhentoti yādisī sātissa laddhi, tadabhāvadassanavasena parisāya laddhiṃ sodhento, parisāya laddhisodhaneneva sāti gaṇato nissārito nāma jāto.

400. Yaṃ yadevāti idaṃ yadipi avisesato paccayadhammaggahaṇaṃ, ‘‘viññāṇantveva saṅkhyaṃ gacchatī’’ti pana vuttattā taṃtaṃviññāṇassa samaññānimittapaccayajātaṃ gahitanti daṭṭhabbaṃ. Tena vuttaṃ pāḷiyaṃ – ‘‘cakkhuviññāṇantveva saṅkhyaṃ gacchatī’’tiādi. Atha vā taṃtaṃdvāraniyataṃ itarampi sabbaṃ tassa tassa viññāṇassa paccayajātaṃ idha ‘‘yaṃ yadevā’’ti gahitaṃ, tattha pana yaṃ asādhāraṇaṃ, tena samaññāti ‘‘cakkhuviññāṇantvevā’’tiādi vuttaṃ. Dvārasaṅkantiyā abhāvanti viññāṇassa dvārantarasaṅkamanassa abhāvaṃ. Svāyaṃ oḷārikanayena mandabuddhīnaṃ sukhāvabodhanatthaṃ nayadassanavasena vutto. Na hi kadāci paccuppannaṃ viññāṇaṃ vigacchantaṃ anantaraviññāṇaṃ saṅkamati anantarādipaccayālābhe tassa anuppajjanato.

Evamevāti yathā aggi upādānaṃ paṭicca jalanto anupādāno tattheva nibbāyati, na katthaci saṅkamati, evameva. ‘‘Paccayavekallena tattheva nirujjhatī’’ti kasmā vuttaṃ, na hettha anuppādanirodho icchito tādisassa nirodhassa idha anadhippetattā, atha kho khaṇanirodho, so ca sābhāvikattā na paccayavekallahetuko? Saccametaṃ, taṃtaṃdvārikassa pana viññāṇassa dvārantaraṃ asaṅkamitvā tattha tattheva nirujjhanaṃ idhādhippetaṃ. Yesañca paccayānaṃ vasena dvārantarikaviññāṇena bhavitabbaṃ, tesaṃ tadabhāvato paccayavekallaggahaṇaṃ, tasmā paccayavekallena na sotādīni saṅkamitvā sotaviññāṇantiādi saṅkhyaṃ gacchatīti yojanā. Etena yaṃ viññāṇaṃ cakkhurūpādipaccayasāmaggiyā vasena cakkhuviññāṇasaṅkhyaṃ gacchati, tattha tattheva nirujjhati tāvakālikabhāvato, tassa pana sotasaddādipaccayābhāvato kuto sotaviññāṇādisamaññā, evamappavattito tassa kuto saṅkamoti dassitaṃ hoti. Viññāṇappavatteti viññāṇappavattiyaṃ. Dvārasaṅkantimattanti dvārantarasaṅkamanamattampi na vadāmi tattha tattheva bhijjanato paccayassa uppādavantato sati ca uppāde avassaṃbhāvī nirodhoti hutvā abhāvaṭṭhena aniccatā dīpitā hotīti.

401. ‘‘Paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ mayā, aññatra paccayā natthi viññāṇassa sambhavo’’ti pāḷiyā anvayato ca byatirekato ca viññāṇassa saṅkhatatāva dassitāti āha ‘‘sappaccayabhāvaṃ dassetvā’’ti. Hetupaccayehi jātaṃ nibbattaṃ ‘‘bhūta’’nti idhādhippetaṃ, taṃ atthato pañcakkhandhā tabbinimuttassa sappaccayassa abhāvato, yañca khandhapañcakaṃ attano tesañca bhikkhūnaṃ, taṃ ‘‘bhūtamida’’nti bhagavā avocāti āha ‘‘idaṃ khandhapañcaka’’nti. Attano phalaṃ āharatīti āhāro, paccayo. Sambhavati etasmāti sambhavo, āhāro sambhavo etassāti āhārasambhavaṃ. Tenāha ‘‘paccayasambhava’’nti. Tassa paccayassa nirodhāti yena avijjādinā paccayena khandhapañcakaṃ sambhavati, tassa paccayassa anuppādanirodhā. Khaṇanirodho pana kāraṇanirapekkho.

Nossūti saṃsayajotano nipātoti āha ‘‘bhūtaṃ nu kho idaṃ, na nu kho bhūta’’nti. Bhūtamidaṃ nossūti ca iminā khandhapañcakameva nu kho idaṃ, udāhu attattaniyanti evaṃjātiko saṃsayanākāro gahito. Tadāhārasambhavaṃ nossūti pana iminā sahetukaṃ nu kho idaṃ bhūtaṃ, udāhu ahetukanti yathā ahetukabhāvāpanno saṃsayanākāro gahito, evaṃ visamahetukabhāvāpannopi saṃsayanākāro gahitoti daṭṭhabbaṃ. Visamahetunopi paramatthato bhūtassa ahetukabhāvato. Visamahetuvādopi parehi parikappitamattatāya sabhāvaniyatiyadicchādivādehi samānayogakkhamoti. Nirodhadhammaṃ nossūti iminā yathā aniccaṃ nu kho idaṃ bhūtaṃ, udāhu niccanti aniccataṃ paṭicca saṃsayanākāro gahito, evaṃ dukkhaṃ nu kho, udāhu na dukkhaṃ, anattā nu kho, udāhu na anattātipi saṃsayanākāro gahitoyevāti daṭṭhabbaṃ aniccassa dukkhabhāvādiavassaṃbhāvato, nicce ca tadubhayābhāvato. Yāthāvasarasalakkhaṇatoti aviparītasarasato salakkhaṇato ca, kiccato ceva sabhāvato cāti attho. Vipassanāya adhiṭṭhānabhūtāpi paññā vipassanā evāti vuttaṃ ‘‘vipassanāpaññāyā’’ti. Sarasatoti ca sabhāvato. Salakkhaṇatoti sāmaññalakkhaṇato. Tenāha ‘‘vipassanāpaññāya sammā passantassā’’ti. Vuttanayenevāti ‘‘yāthāvasarasalakkhaṇato’’ti vuttanayeneva. Ye yeti tassaṃ parisāyaṃ ye ye bhikkhū. Sallakkhesunti sammadeva upadhāresuṃ.

Tehīti tehi bhikkhūhi. Tatthāti tissaṃ vipassanāpaññāyaṃ. Nittaṇhabhāvanti taṇhābhāvaṃ ‘‘etaṃ mama’’nti taṇhāggāhassa pahīnataṃ. Etenapi bhagavā ‘‘ahaṃ, bhikkhave, dhammesupi taṇhāpahānameva vaṇṇemi, sāti pana moghapuriso attabhāvepi taṇhāsaṃvaddhaniṃ viparītadiṭṭhiṃ paggayha tiṭṭhatī’’ti sātiṃ niggaṇhāti. Sabhāvadassanenāti dhammānaṃ aviparītasabhāvadassanena. Paccayadassanenāti kāraṇadassanena anavasesato hetuno paccayassa ca dassanena. Allīyethāti taṇhādiṭṭhivasena nissayetha. Tenāha ‘‘taṇhādiṭṭhīhī’’ti. Kelāyethāti pariharaṇakeḷiyā parihareyyātha. Tenāha ‘‘kīḷamānā vihareyyāthā’’ti. Dhanaṃ viya icchantāti dhanaṃ viya drabyaṃ viya icchaṃ taṇhaṃ janentā. Tenāha ‘‘gedhaṃ āpajjeyyāthā’’ti. Mamattaṃ uppādeyyāthāti ‘‘mamamida’’nti taṇhādiṭṭhivasena abhinivesaṃ janeyyātha. Nikantivasenapi gahaṇatthāya no desito, tassa vā saṇhasukhumassa vipassanādhammassa gahaṇaṃ nāma nikantiyā eva siyā, na oḷārikataṇhāyāti vuttaṃ ‘‘nikantivasenā’’ti.

402. Paṭicca etasmā phalaṃ etīti paccayo, sabbo kāraṇavisesoti āha ‘‘khandhānaṃ paccayaṃ dassento’’ti. Yāva avijjā hi sabbo nesaṃ kāraṇaviseso idha dassito. Puna ādito paṭṭhāya yāva pariyosānā, antato paṭṭhāya yāva ādīti anulomato paṭilomato ca vaṭṭavivaṭṭadassanavasena nānānayehi paṭiccasamuppādo dassito, niccaggāhassa nimittabhūto kilesopi idha natthīti dīpeti. Tampi vuttatthamevāti tampi ‘‘ime ca, bhikkhave, cattāro āhārā’’tiādi yāva ‘‘taṇhāpabhavā’’ti pāḷipadaṃ, tāva vuttatthameva sammādiṭṭhisuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.89). Sesaṃ paṭiccasamuppādakathābhāvato visuddhimagge (visuddhi. 2.570) vitthāritāvāti imināva saṅgahitaṃ.

404. Imasmiṃ sati idaṃ hotītiādīsu yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ udānaṭṭhakathāyaṃ (udā. aṭṭha. 1) vuttanayeneva veditabbaṃ.

407. Paṭidhāvanāti paṭisaraṇaṃ, pubbe attano āgataṃ atītaṃ addhānaṃ uddissa taṇhādiṭṭhivasena paṭigamananti attho. Nanu vicikicchāvasena pāḷiyaṃ paṭidhāvanā āgatāti? Saccaṃ āgatā, sā pana taṇhādiṭṭhihetukāti ‘‘taṇhādiṭṭhivasenā’’ti vuttaṃ. Tatthāti tasmiṃ yathādhigate ñāṇadassane.

Niccalabhāvanti suppatiṭṭhitabhāvaṃ, titthiyavādavātehi akampiyabhāvañca. Garūti garuguṇayutto. Bhāriko pāsāṇacchattasadiso. Akāmā anuvattitabboti saddhāmattakeneva anuvattanamāha, na aveccappasādena. Kiccanti satthukiccaṃ. Brāhmaṇānanti jātimantabrāhmaṇānaṃ. Vatasamādānānīti magavatādivatasamādānāni. Diṭṭhikutūhalānīti taṃtaṃdiṭṭhiggāhavasena ‘‘idaṃ saccaṃ, idaṃ sacca’’ntiādinā gahetabbakutūhalāni. Evaṃ nissaṭṭhānīti yathā mayā tumhākaṃ ovādo dinno, evaṃ nissaṭṭhāni vatādīni taṃ atikkamitvā kiṃ gaṇheyyātha. Sayaṃ ñāṇena ñātanti paraneyyataṃ muñcitvā attano eva ñāṇena yāthāvato ñātaṃ. Evaṃbhūtañca sayaṃ paccakkhato diṭṭhaṃ nāma hotīti āha ‘‘sayaṃ paññācakkhunā diṭṭha’’nti. Sayaṃ vibhāvitanti tehi bhikkhūhi tassa atthassa paccattaṃ vibhūtabhāvaṃ āpāditaṃ. Upanītāti upakkamena dhammadesanānusārena nītā. Mayāti kattari karaṇavacanaṃ. Dhammenāti kāraṇena. Etaṃ vacananti etaṃ ‘‘sandiṭṭhiko’’tiādivacanaṃ.

408. Taṃ sammohaṭṭhānaṃ assa lokassa. Samodhānenāti samāgamena. Gabbhati attabhāvabhāvena vattatīti gabbho, kalalādiavattho dhammapabandho, tannissitattā pana sattasantāno ‘‘gabbho’’ti vutto yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. Tannissayabhāvato mātukucchi ‘‘gabbho’’ti veditabbo, gabbho viyāti vā. Yathā hi nivāsaṭṭhānatāya sattānaṃ ovarako ‘‘gabbho’’ti vuccati, evaṃ gabbhaseyyakānaṃ yāva abhijāti nivāsaṭṭhānatāya mātukucchi ‘‘gabbho’’ti vuttoti.

Yamekarattinti yassaṃ ekarattiyaṃ. Bhummatthe hi idaṃ upayogavacanaṃ, accantasaṃyoge vā. Paṭhamanti sabbapaṭhamaṃ paṭisandhikkhaṇe. Gabbheti mātukucchiyaṃ. Māṇavoti satto. Yebhuyyena sattā rattiyaṃ paṭisandhiṃ gaṇhantīti rattiggahaṇaṃ. Abbhuṭṭhitovāti uṭṭhitaabbho viya, abhimukhabhāvena vā uṭṭhito eva maraṇassāti adhippāyo. So yātīti so māṇavo yāti paṭhamakkhaṇato paṭṭhāya gacchateva. Sa gacchaṃ na nivattatīti so evaṃ gacchanto khaṇamattampi na nivattati, aññadatthu maraṇameva upagacchatīti gāthāya attho.

Utusamayaṃ sandhāya vuttaṃ, na lokasamaññātarajassa lagganadivasamattaṃ. Idāni vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘mātugāmassa kira yasmi’’ntiādi vuttaṃ. Tatthāti tasmiṃ gabbhāsaye. Saṇṭhahitvāti nibbattitvā. Bhijjitvāti aggahitagabbhā eva bhinnā hutvā. Ayañhi tassā sabhāvo. Vatthu suddhaṃ hotīti paggharitalohitattā anāmayattā ca gabbhāsayo suddho hoti. Suddhavatthuttā tato paraṃ katipayadivasāni khettameva hoti gabbhasaṇṭhahanassa parittassa lohitalesassa vijjamānattā. Sambhavassa pana kathaṃ sabbhāvoti āha ‘‘tasmiṃ samaye’’tiādi. Itthisantānepi sukkadhātu labbhateva. Tenāha ‘‘aṅgaparāmasanenapi dārako nibbattatiyevā’’ti. Yathā pārikāya nābhiparāmasanena sāmassa bodhisattassa, diṭṭhamaṅgalikāya nābhiparāmasanena maṇḍabyassa nibbatti. Gandhabboti gandhanato uppajjanagatiyā nimittupaṭṭhāpanena sūcanato gandhoti laddhanāmena bhavagāmikammunā abbati pavattatīti gandhabbo, tattha uppajjanakasatto. Tenāha ‘‘tatrūpagasatto’’ti. Kammayantayantitoti tatrūpapattiāvahena kammasaṅkhātena pellanakayantena tathattāya pellito upanīto. Mahantena jīvitasaṃsayenāti vijāyanaparikkilesena ‘‘jīvissāmi kho, na nu kho jīvissāmi ahaṃ vā, putto vā me’’ti evaṃ pavattena jīvitasaṃsayena vipulena garutarena saṃsayena. Taṃ ṭhānanti thanappadesamāha. Kīḷanti tenāti kīḷanaṃ, kīḷanameva kīḷanakaṃ.

409. Sārajjatīti sārattacitto hoti. Byāpajjatīti byāpannacitto hoti. Kāye kesādidvattiṃsāsucisamudāye taṃsabhāvārammaṇā sati kāyasati. Anupaṭṭhapetvāti anuppādetvā, yathāsabhāvato kāyaṃ anupadhāretvāti attho. Parittacetasoti kilesehi parito khaṇḍitacitto. Tenāha ‘‘akusalacitto’’ti. Ete akusaladhammā. Nirujjhantīti nirodhaṃ pattā honti. Taṇhāvasena abhinandatīti sappītikataṇhāvasena abhimukhaṃ hutvā nandati. Abhivadatīti taṇhāvasena taṃ taṃ ārammaṇaṃ abhinivissa vadati. Ajjhosāyāti anaññasādhāraṇaṃ viya ārammaṇaṃ taṇhāvasena anupavisitvā. Tenāha ‘‘gilitvā pariniṭṭhapetvā’’ti. Dukkhaṃ kathaṃ abhinandatīti ettha dukkhahetukaṃ abhinandanto dukkhaṃ abhinandati nāmāti daṭṭhabbaṃ. Aṭṭhakathāyaṃ pana yāvatā yassa dukkhe diṭṭhitaṇhā abhinandanā appahīnā, tāvatāyaṃ dukkhaṃ abhinandati nāmāti dassetuṃ ‘‘ahaṃ dukkhito mama dukkhanti gaṇhanto abhinandati nāmā’’ti vuttaṃ. Tena gāhadvayahetukā tattha abhinandanāti dasseti. Puna ekavāranti punapi ekavāraṃ. Phalahetusandhihetuphalasandhivasena dvisandhī. ‘‘Gabbhassāvakkanti hotī’’tiādinā atthato sarūpato ca etarahi phalasaṅkhepassa. Sarūpeneva ca itaradvayassa desitattā āha ‘‘tisaṅkhepa’’nti.

410-414. Samathayānikassa bhikkhuno vedanāmukhena saṅkhepeneva yāva arahattā kammaṭṭhānaṃ idha kathitanti āha ‘‘saṃkhittena taṇhāsaṅkhayavimuttiṃ dhārethā’’ti. ‘‘Imaṃ taṇhāsaṅkhayavimutti’’nti ca bhagavā yathādesitaṃ desanaṃ avocāti vuttaṃ ‘‘imaṃ…pe… vimuttidesana’’nti. Yadi evaṃ kathaṃ desanā vimuttīti āha ‘‘desanā hi…pe… vimuttīti vuttā’’ti. Yassā taṇhāya vasena sāti bhikkhu sassataggāhamahāsaṅghāṭapaṭimukko, sā sabbabuddhānaṃ desanā hatthāvalambamānepi durugghāṭiyā jātāti āha ‘‘mahātaṇhājālataṇhāsaṅghāṭapaṭimukka’’nti. Mahātaṇhājāleti mahante taṇhājaṭe. Taṇhāsaṅghāṭeti taṇhāya saṅghāṭe. Tathābhūto ca tassa abbhantare kato nāma hotīti āha ‘‘anupaviṭṭho antogadho’’ti. Sesaṃ suviññeyyameva.

Mahātaṇhāsaṅkhayasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Mahāassapurasuttavaṇṇanā

415. Jānapadinoti janapadavanto, janapadassa vā issarā rājakumārā gottavasena aṅgā nāma. Tesaṃ nivāso yadi eko janapado, kathaṃ bahuvacananti āha ‘‘ruḷhīsaddenā’’ti. Akkharacintakā hi īdisesu ṭhānesu yutte viya saliṅgavacanāni (pāṇini 1.2.51) icchanti. Ayamettha ruḷhī yathā ‘‘kurūsu viharati, mallesu viharatī’’ti ca. Tabbisesane pana janapadasadde jātisadde ekavacanameva. Tenāha ‘‘aṅgesu janapade’’ti. Assā vuccanti pāsāṇāni, tāni sundarāni tattha santīti ‘‘assapura’’nti so nigamo vuttoti kecī. Apare pana ājānīyo asso rañño tattha gahaṇaṃ upagatoti ‘‘assapura’’nti vuttoti vadanti. Kiṃ tehi, nāmametaṃ tassa nigamassa. Yasmā pana tattha bhagavato nibaddhavasanaṭṭhānaṃ kiñci nāhosi, tasmā ‘‘taṃ gocaragāmaṃ katvā viharati’’cceva vuttaṃ. Tathā hi pāḷiyaṃ ‘‘assapuraṃ nāma aṅgānaṃ nigamo’’ti gocaragāmakittanameva kataṃ.

Evarūpena sīlenātiādīsu sīlaggahaṇena vārittasīlamāha. Tena sammāvācākammantājīve dasseti. Ācāraggahaṇena cārittasīlaṃ. Tena parisuddhaṃ kāyavacīsamācāraṃ. Paṭipattiggahaṇena samathavipassanāmaggaphalasaṅgahaṃ sammāpaṭipattiṃ. Lajjinoti iminā yathāvuttasīlācāramūlakāraṇaṃ. Pesalāti iminā pārisuddhiṃ. Uḷāraguṇāti iminā paṭipattiyā pāripūriṃ. Bhikkhusaṅghasseva vaṇṇaṃ kathentīti idaṃ tesaṃ upāsakānaṃ yebhuyyena bhikkhūnaṃ guṇakittanapasutatāya vuttaṃ. Te pana saddhammepi sammāsambuddhepi abhippasannā eva. Tenāha ‘‘buddhamāmakā dhammamāmakā’’ti. Vatthuttaye hi ekasmiṃ abhippasannā itaradvaye abhippasannā eva tadavinābhāvato. Piṇḍapātāpacāyaneti lakkhaṇavacanametaṃ yathā ‘‘kākehi sappi rakkhitabba’’nti, tasmā paccayapaṭipūjaneti vuttaṃ hoti. Paccayadāyakānañhi kārassa attano sammāpaṭipattiyā mahapphalabhāvassa karaṇaṃ idha ‘‘piṇḍapātāpacāyana’’nti adhippetaṃ.

Samaṇakaraṇāti samaṇabhāvakarā, samaṇabhāvassa kārakāti attho. Te pana ekantato attano santāne uppāditā vaḍḍhitā ca hontīti āha ‘‘samādāya paripūritā’’ti. Samaṇaggahaṇañcettha samaṇavasena, na sāmaññamattenāti āha ‘‘samitapāpasamaṇa’’nti. Brāhmaṇakaraṇāti etthāpi vuttanayenevattho veditabbo. Byañjanato eva cāyaṃ bhedo, yadidaṃ samaṇabrāhmaṇāti, na atthato. Samaṇena kattabbadhammāti samaṇadhamme ṭhitena sampādetabbadhammā. Yo hi heṭṭhimasikkhāsaṅkhātasamaṇabhāve suppatiṭṭhito, tena ye uparisikkhāsaṅkhātasamaṇabhāvā sampādetabbā, tesaṃ vaseneva vuttasamaṇena kattabbadhammā vuttāti. Tathā hi tesaṃ samaṇabhāvāvahataṃ sandhāyāha ‘‘tepi ca samaṇakaraṇā hontiyevā’’ti. Idha panāti mahāassapure. Hirottappādivasena desanā vitthāritāti hirottappa-parisuddhakāyavacīmanosamācārājīvaindriyasaṃvara-bhojanemattaññuta- jāgariyānuyogasatisampajañña-jhānavijjāvasena samaṇakaraṇadhammadesanā vitthārato desitā, na tikanipāte viya saṅkhepato. Phalaggahaṇeneva vipākaphalaṃ gahitaṃ, taṃ pana ukkaṭṭhaniddesena catubbidhaṃ sāmaññaphalaṃ daṭṭhabbaṃ. Ānisaṃsaggahaṇena piyamanāpatādiudrayo. Tasseva atthoti tasseva avañcāpadasseva atthaniddeso. ‘‘Yassā hī’’tiādinā byatirekavasena atthaṃ vadati. Ettakena ṭhānenāti ettakena pāḷipadesena. Hirottappādīnaṃ upari pāḷiyaṃ vuccamānānaṃ samaṇakaraṇadhammānaṃ. Vaṇṇaṃ kathesīti guṇaṃ ānisaṃsaṃ abhāsi. Satipaṭṭhāne vuttanayenāti ‘‘apica vaṇṇabhaṇanameta’’ntiādinā satipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) vuttanayena.

416. Yaṃ hirīyatīti yena dhammena hetubhūtena vā jigucchati. Karaṇe hetaṃ paccattavacanaṃ. Yanti vā liṅgavipallāsena vutto, dhammoti attho. Hirīyitabbenāti upayogatthe karaṇavacanaṃ, hirīyitabbayuttakaṃ kāyaduccaritādinti attho. Ottappitabbenāti etthāpi eseva nayo. Ajjhattaṃ niyakajjhattaṃ jātiādi samuṭṭhānaṃ etissāti ajjhattasamuṭṭhānā hirī, bahiddhā attato bahibhūto parasatto samuṭṭhānaṃ etissāti bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipatito āgatā attādhipateyyā, attānaṃ adhipatiṃ katvā pavattā. Lajjāsabhāvasaṇṭhitāti pāpajigucchanasabhāvaṭṭhāyinī. Sappatissavalakkhaṇattā garunā kismiñci vutte gāravavasena patissavanaṃ patissavo, saha patissavenāti sappatissavaṃ, patissavabhūtaṃ taṃsabhāvañca yaṃ kiñci gāravaṃ. Jātiādimahattatāpaccavekkhaṇena uppajjamānā ca hirī tattha gāravavasena pavattatīti sappatissavalakkhaṇāti vuccati. Bhayasabhāvasaṇṭhitanti pāpato bhāyanasabhāvaṭṭhāyī, vajjabhīrukabhayadassāvilakkhaṇattā vajjaṃ bhāyati taṃ bhayato passatīti vajjabhīrukabhayadassāvī, evaṃsabhāvaṃ ottappaṃ. Ajjhattasamuṭṭhānāditā ca hirottappānaṃ tattha tattha pākaṭabhāveneva vuccati, na paresaṃ kadāci aññamaññavippayogā. Na hi lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ hotīti. Ayamettha saṅkhepo, vitthāro pana aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 1.balarāsivaṇṇanā) vuttanayeneva veditabbo. Lokamariyādassa pālanato lokapāladhammā nāma. Sukkāti odātā pabhassarabhāvakārakā, sukkābhijātihetutāya vā sukkā. Sambhedanti ācāramariyādāsaṅkaraṃ. Devabhāvāvahā dhammāti devadhammā.

Sukkadhammasamāhitāti yathāvuttasukkadhammasamaṅgino. Santoti vūpasantadosā. Sappurisāti santajanā. Saparahitasādhakā hi sādhavo.

Avayavavinimuttassa samudāyassa abhāvato, avayavena ca samudāyassa apadisitabbato ovādūpasampadāvahaovādekadeso ovādūpasampadāti. Idhāti imasmiṃ assapure. Ete hirottappadhammā. Samaṇadhammā nāmāti dassitā mūlabhūtasamaṇabhāvakarā dhammāti katvā. Tathā hi tesaṃ ādito gahaṇaṃ.

Yassa adhigamena nippariyāyato samaṇā nāma honti, so ariyamaggo ‘‘samaṇassa kammaṃ paṭipadā’’ti katvā sāmaññaṃ, tassa pana phalabhāvato, ārammaṇakaraṇavasena araṇīyato phalanibbānāni sāmaññattho. Rāgaṃ khepetīti rāgakkhayo, ariyamaggo. Rāgo khīyati etthāti rāgakkhayo, nibbānaṃ. Phalaṃ pana kāraṇūpacārena rāgakkhayo daṭṭhabbo. Dosakkhayo mohakkhayoti etthāpi eseva nayo. Sāmaññabhūto attho sāmaññattho, maggo, sāmaññassa atthoti sāmaññattho, phalanti āha ‘‘maggampi phalampi ekato katvā sāmaññattho kathito’’ti. Tayidaṃ ukkaṭṭhaniddesena vuttaṃ. Sīlādipubbabhāgapaṭipadāpi hi idha ‘‘sāmaññattho’’ti gahitā. Tenevāha ‘‘sati uttarikaraṇīye’’ti. Paṭivedayāmīti punappunaṃ ñāpemi.

417. Kammapathavasenevāti akusalakammapathabhāveneva, tato tādisampi akusalakammaṃ bhikkhussa kātuṃ na yuttanti duṭṭhullabhāveneva tato oramatīti adhippāyo. Sikkhāpadabaddhenāti sikkhāpadapaññāpanena. Pānīyaghaṭe vā patte vā kākānaṃ hatthaṃ vā daṇḍaṃ vā leḍḍuṃ vāti sabbamidaṃ nidassanamattaṃ daṭṭhabbaṃ. Yattha katthaci hi ṭhitānaṃ aññesampi pāṇīnaṃ uṭṭhāpanādi sabbaṃ aniṭṭhakaraṇaṃ idha aparisuddhakāyasamācārabhāveneva saṅgahitanti. Uttānoti uddhamuddhaṃ tanotīti uttāno. Evaṃbhūto ca kenaci anuppādabhūmiyaṃ sañjātasālakalyāṇīkhandho viya uparūpari uggatuggato pākaṭo ca hotīti āha ‘‘uggato pākaṭo’’ti. Anāvaṭoti anivuto. Tenāha ‘‘asañchanno’’ti, nacchādetabboti attho. Ekasadiso visuddhabhāvena. Antarantare chiddarahito pubbenāparaṃ sammāpaṭipattiyā sandhānena. Saṃvuto kāyikassa saṃvarassa anupakkilesato. Tenāha ‘‘kilesānaṃ dvāraṃ pidahanenā’’ti.

418. Ettha yathā lahukataraṃ kākuṭṭhāpanādikāyakammaṃ kāyasamācārassa aparisuddhabhāvāvahaṃ sallekhavikopanato, micchāvitakkanamattañca manosamācārassa, evaṃ yaṃ kiñci aniyyānakathākathanamattaṃ vacīsamācārassa aparisuddhabhāvāvahaṃ sallekhavikopanato, na hasādhippāyena musākathananti daṭṭhabbaṃ. Hasādhippāyena hi musākathanaṃ sikkhāpadabaddheneva paṭikkhittanti.

420. Ājīvopi ekacco kammapathavasena vārito labbhati. So pana atioḷāriko kāyavacīsamācāravāresu vuttanayo evāti na gahitoti daṭṭhabbaṃ. Ye pana ‘‘tādiso bhikkhūnaṃ ayogyato na gahito’’ti vadanti, taṃ micchā tathā sati kāyavacīsamācāravārepi tassa aggahetabbabhāvāpattito. ‘‘Khādatha pivathā’’ti pucchā attano khāditukāmatādīpanena, pariyāyakathābhāvato panesā sallekhavikopanā jātā.

422. Anesanaṃ pahāya dhammena samena paccaye pariyesanto pariyesanamattaññū nāma. Dāyakassa deyyadhammassa attano ca pamāṇaññutāpaṭiggaṇhanto paṭiggahaṇamattaññū nāma. Yoniso paccavekkhitvā paribhuñjanto paribhogamattaññū nāma.

423. Ekasmiṃ koṭṭhāseti majjhimayāmasaññite ekasmiṃ koṭṭhāse. ‘‘Vāmena passena sentī’’ti evaṃ vuttā. Dakkhiṇapassena sayāno nāma natthi dakkhiṇahatthassa sarīraggahaṇādipayogakkhamato. Purisavasena cetaṃ vuttaṃ.

Tejussadattāti iminā sīhassa abhīrukabhāvaṃ dasseti. Bhīrukā hi sesamigā attano āsayaṃ pavisitvā santāsapubbakaṃ yathā tathā sayanti, sīho pana abhīrukabhāvato satokārī bhikkhu viya satiṃ upaṭṭhapetvāva sayati. Tenāha ‘‘dve purimapāde’’tiādi. Seti abyāvaṭabhāvena pavattati etthāti seyyā, catutthajjhānameva seyyā. Kiṃ pana taṃ catutthajjhānanti? Ānāpānacatutthajjhānaṃ. Tattha hi ṭhatvā vipassanaṃ vaḍḍhetvā bhagavā anukkamena aggamaggaṃ adhigato tathāgato jātoti keci, tayidaṃ padaṭṭhānaṃ nāma na seyyā. Apare pana ‘‘catutthajjhānasamanantarā bhagavā parinibbāyī’’ti vuttapadaṃ gahetvā ‘‘lokiyacatutthajjhānasamāpatti tathāgataseyyā’’ti vadanti, tathā sati parinibbānakālikā tathāgataseyyāti āpajjati, na ca bhagavā catutthajjhānaṃ samāpajjanabahulo vihāsi, aggaphalajhānaṃ panettha ‘‘catutthajjhāna’’nti adhippetaṃ. Tattha yathā sattānaṃ niddupagamanalakkhaṇā seyyā bhavaṅgacittavāravasena hoti, tañca tesaṃ paṭhamajātisamanvayaṃ yebhuyyavuttikaṃ, evaṃ bhagavato ariyajātisamanvayaṃ yebhuyyavuttikaṃ aggaphalabhūtaṃ catutthajjhānaṃ ‘‘tathāgataseyyā’’ti veditabbaṃ. Sīhaseyyāti seṭṭhaseyyāti āha ‘‘uttamaseyyā’’ti.

426. Vigatantānīti iṇamūlāni. Tesanti iṇamūlānaṃ. Pariyantoti avaseso.

Pavattinivāraṇena catuiriyāpathaṃ chindanto. Ābādhatīti pīḷeti. Dukkhitoti sañjātadukkho. Appaṃ balaṃ balamattā. Appattho hi ayaṃ mattā-saddo ‘‘mattāsukhapariccāgā’’tiādīsu (dha. pa. 290) viya, balavattho pana mattā-saddo anatthantaro. Sesanti ‘‘tassa hi bandhanā muttomhīti āvajjayato tadubhayaṃ hotī’’tiādinā vattabbaṃ sandhāyāha. Sabbapadesūti vuttāvasiṭṭhesu sabbapadesu. Yenakāmaṃ yathāruci gacchatīti yenakāmaṃgamoti anunāsikalopaṃ akatvā niddeso. Bhujo attano yathāsukhaviniyogo isso icchitabbo etthāti bhujisso, sāmiko. So pana aparasantakatāya ‘‘attano santako’’ti vutto. Dullabhaāpatāya kaṃ tārenti etthāti kantāroti āha ‘‘nirudakaṃ dīghamagga’’nti.

Vināsetīti khādanadubbiniyojanādīhi yathā iṇamūlaṃ kiñci na hoti, tathā karoti. Yamhi rāgavatthumhi. So puggalo. Tena rāgavatthunā, puriso ce itthiyā, itthī ce purisena. Iṇaṃ viya kāmacchando daṭṭhabbo pīḷāsamānato.

Na vindatīti na jānāti. Upaddavethāti sukhavihārassa upaddavaṃ karotha, vibādhethāti attho. Rogo viya byāpādo daṭṭhabbo sukhabhañjanasamānato.

Nānāvidhahetūpāyālaṅkatatāya khandhāyatanadhātupaṭiccasamuppādādidhammanītivicittatāya ca vicittanaye. Dhammassavaneti dhammakathāyaṃ. Kathā hi sotabbaṭṭhena ‘‘savana’’nti vuttā. Evamettha sīlaṃ vibhattaṃ, evaṃ jhānābhiññā, evaṃ vipassanāmaggaphalānīti neva tassa dhammassavanassa ādimajjhapariyosānaṃ jānāti. Uṭṭhiteti niṭṭhite. Aho kāraṇanti tattha tattha paṭiññānurūpena nikkhittasādhanavasena gahitakāraṇaṃ. Aho upamāti tasseva kāraṇassa patiṭṭhāpanavasena anvayato byatirekato ca patiṭṭhaṃ udāharaṇādi. Bandhanāgāraṃ viya thinamiddhaṃ daṭṭhabbaṃ dukkhato niyyānassa vibandhanato.

Yasmā kukkuccanīvaraṇaṃ uddhaccarahitaṃ natthi, yasmā vā uddhaccakukkuccaṃ samānakiccāhārapaṭipakkhaṃ, tasmā kukkuccassa visayaṃ dassento ‘‘vinaye apakataññunā’’tiādimāha. Yathā hi uddhaccaṃ sattassa avūpasamakaraṃ, tathā kukkuccampi. Yathāpi uddhaccassa ñātivitakkādi āhāro, tathā kukkuccassapi. Yathā ca uddhaccassa samatho paṭipakkho, tathā kukkuccassapīti. Dāsabyaṃ viya uddhaccakukkuccaṃ daṭṭhabbaṃ aseribhāvāpādanato.

Soḷasavatthukā vicikicchā aṭṭhavatthukaṃ vicikicchaṃ anupaviṭṭhāti āha ‘‘aṭṭhasu ṭhānesu vicikicchā’’ti. Vicikicchantoti saṃsayanto. Adhimuccitvāti pattiyāyetvā. Gaṇhitunti saddheyyavatthuṃ pariggahetuṃ. Abhimukhaṃ sappanaṃ āsappanaṃ, parito sappanaṃ parisappanaṃ. Padadvayenapi cittassa anicchanākārameva vadati. Khemantagāmimaggaṃ na pariyogāhati etenāti apariyogāhanaṃ, ussaṅkitaparisaṅkitabhāvena chambhitaṃ hoti cittaṃ yassa dhammassa vasena, so dhammo chambhitattanti vicikicchanākāramāha. Tenāha ‘‘cittassa uppādayamānā’’ti. Kantāraddhānamaggo viyāti sāsaṅkakantāraddhānamaggo viya daṭṭhabbā appaṭipattihetubhāvato.

Natthi ettha iṇanti aṇaṇo, tassa bhāvo āṇaṇyaṃ, kassaci iṇassa adhāraṇaṃ. Samiddhakammantoti nipphannajīvikappayogo. Paribundhati uparodhetīti ra-kārassa la-kāraṃ katvā palibodho, aserivihāro, tassa mūlaṃ kāraṇanti palibodhamūlaṃ. Cha dhamme bhāvetvāti asubhanimittaggāhādike cha dhamme uppādetvā vaḍḍhetvā. Cha dhamme bhāvetvāti ca mettānimittaggāhādayo ca tattha tattha cha dhammāti vuttāti veditabbo. Pajahatīti vikkhambhanavasena pajahati. Tenāha ‘‘ācārapaṇṇattiādīni sikkhāpiyamāno’’tiādi. Paravatthumhīti visabhāgavatthusmiṃ, paravisaye vā. Paravisayā hete bhikkhuno, yadidaṃ pañca kāmaguṇā. Āṇaṇyamiva kāmacchandappahānaṃ āha piyavatthuabhāvāvahato.

Ācāravipattipaṭibāhakāni sikkhāpadāni ācārapaṇṇattiādīni. Ārogyamiva byāpādappahānaṃ āha kāyacittānaṃ phāsubhāvāvahato.

Bandhanā mokkhamiva thinamiddhappahānaṃ āha cittassa niggahitabhāvāvahato.

Bhujissaṃ viya uddhaccakukkuccappahānaṃ āha cittassa seribhāvāvahato.

Tiṇaṃ viyāti tiṇamiva katvā. Agaṇetvāti acintetvā. Khemantabhūmiṃ viya vicikicchāpahānaṃ āha anussaṅkitāparisaṅkitabhāvena sammāpaṭipattihetubhāvato.

427. Kirīyati (a. ni. ṭī. 3.5.28-29) gabbhāsaye khipīyatīti karo, sambhavo, karato jātoti karajo, mātāpettikasambhavoti attho. Mātuyā hi sarīrasaṇṭhāpanavasena karato jātoti karajoti apare. Ubhayathāpi karajakāyanti catusantatirūpamāha. Temetīti tintaṃ karoti. Ko panettha tintabhāvoti āha ‘‘snehetī’’ti, pītisnehena pīṇanaṃ karotīti attho. Tenāha ‘‘sabbattha pavattapītisukhaṃ karotī’’ti. Pītisamuṭṭhānapaṇītarūpehi sakalassa karajakāyassa pariphuṭatāya cettha taṃsamuṭṭhāpakapītisukhānaṃ sabbattha pavatti jotitā. Parisandetītiādīsupi eseva nayo. Tatthāpi hi ‘‘samantato sandeti temeti sneheti, sabbattha pavattapītisukhaṃ karotī’’tiādinā yathārahaṃ attho veditabbo. Paripūretīti vāyunā bhastaṃ viya imaṃ karajakāyaṃ pītisukhena pūreti. Samantato phusatīti imaṃ karajakāyaṃ pītisukhena phusati. Sabbāvatoti a-kārassa ā-kāro kato, sabbāvayavavatoti atthoti āha ‘‘sabbakoṭṭhāsavato’’ti, maṃsādisabbābhāgavatoti attho. Aphuṭaṃ nāma na hoti pītisukhasamuṭṭhānehi rūpehi sabbatthakameva byāpitattā. Kātuñceva yojetuñca cheko sannetuṃ paṭibaloti yojanā. Nhānīyacuṇṇānaṃ parimaddanavasena piṇḍaṃ karontena hatthena bhājanaṃ nippīḷetabbaṃ hotīti āha ‘‘sannentassa bhijjatī’’ti. Anugatāti anupaviṭṭhā. Parigatāti parito samantato tintā. Tintabhāveneva samaṃ antaraṃ bāhirañca etissāti santarabāhirā. Sabbatthakamevāti sabbattheva. Na ca pagghariṇī pamāṇayuttasseva udakassa sittattā. Ettha ca nhānīyapiṇḍaṃ viya karajakāyo, taṃ temetvā sampiṇḍitapamāṇayuttaudakaṃ viya paṭhamajjhānasukhaṃ daṭṭhabbaṃ.

428. Heṭṭhā ubbhijjitvā uggacchanaudakoti rahadassa adhothūladhārāvasena ubbhijja uṭṭhahanaudako. Antoyeva ubbhijjanaudakoti rahadassa abbhantareyeva thūladhārā ahutvā uṭṭhitaudakasirāmukhehi ubbhijjanako. Āgamanamaggoti nadītaḷākakandarasaraādito āgamanamaggo.

429. Uppalagacchāni ettha santīti uppalinī (a. ni. ṭī. 3.5.28-29), vāri. Ayamettha vinicchayo, tathā hi loke rattakkhiko ‘‘puṇḍarīkakkho’’ti vuccati. Keci pana ‘‘rattaṃ padumaṃ, setaṃ puṇḍarīka’’nti vadanti. Uppalādīni viya karajakāyo, udakaṃ viya tatiyajjhānasukhanti ayampi attho ‘‘purimanayenā’’ti atideseneva vibhāvitoti daṭṭhabbaṃ.

430. Nirupakkilesaṭṭhenāti rajojallādinā anupakkiliṭṭhatāya amalīnabhāvena. Amalīnampi kiñci vatthu pabhassarasabhāvaṃ hotīti vuttaṃ ‘‘pabhassaraṭṭhenā’’ti. Utupharaṇanti uṇhautupharaṇaṃ. Sabbatthakameva jhānasukhena phuṭṭho karajakāyo yathā utunā phuṭṭhavatthasadisoti āha ‘‘vatthaṃ viya karajakāyo’’ti. Tasmāti ‘‘vatthaṃ viyā’’tiādinā vuttamevatthaṃ hetubhāvena paccāmasati, karajakāyassa vatthasadisattā catutthajjhānasukhassa ca utupharaṇasadisattāti attho. Santasabhāvattā ñāṇuttarattā cettha upekkhāpi sukhe saṅgahitāti catutthajjhānepi sukhaggahaṇaṃ kataṃ. ‘‘Parisuddhena pariyodātena pharitvā nisinno hotī’’ti vacanato catutthajjhānacittassa vatthasadisatā vuttā. Catutthajjhānasamuṭṭhānarūpehi bhikkhuno kāyassa phuṭabhāvaṃ sandhāya ‘‘taṃsamuṭṭhānarūpaṃ utupharaṇaṃ viyā’’ti vuttaṃ. Purisassa kāyo viya bhikkhuno karajakāyoti ayaṃ panattho pākaṭoti na gahito, gahito eva vā ‘‘yathā hi katthaci…pe… kāyo phuṭo hotī’’ti vuttattā.

431. Pubbenivāsañāṇaupamāyanti pubbenivāsañāṇassa dassitaupamāyaṃ. Taṃdivasaṃkatakiriyāgahaṇaṃ pākatikasattassapi yebhuyyena pākaṭā hotīti dassanatthaṃ. Taṃdivasagatagāmattayaggahaṇeneva mahābhinīhārehi aññesampi pubbenivāsañāṇalābhīnaṃ tīsu bhavesu katā kiriyā yebhuyyena pākaṭā hotīti dīpitanti daṭṭhabbaṃ.

432. Sammukhadvārāti aññamaññassa abhimukhadvārā. Aparāparaṃ sañcaranteti taṃtaṃkiccavasena ito cito ca sañcarante. Ito pana gehā…pe… pavisanavasenapīti idaṃ cutūpapātañāṇassa visayadassanavasena vuttaṃ. Dvinnaṃ gehānaṃ antare ṭhatvāti dvinnaṃ gehadvārānaṃ sammukhaṭṭhānabhūte antaravīthiyaṃ vemajjhe ṭhatvā. Tesu hi ekassa ce pācīnamukhadvāraṃ itarassa pacchimamukhaṃ, tassa sammukhaṃ ubhinnaṃ antaravīthiyaṃ ṭhitassa dakkhiṇāmukhassa, uttarāmukhassa vā cakkhumato purisassa tattha pavisanakanikkhamanakapurisā yathā sukheneva pākaṭā honti, evaṃ dibbacakkhuñāṇasamaṅgino cavanakaupapajjanakapurisā. Yathā pana tassa purisassa aññeneva khaṇena pavisantassa dassanaṃ, aññena nikkhamantassa dassanaṃ, evaṃ imassapi aññeneva khaṇena cavamānassa dassanaṃ, aññena upapajjamānassa dassananti daṭṭhabbaṃ. Ñāṇassa pākaṭāti ānetvā sambandho. Tassāti ñāṇassa.

433. Pabbatasikharaṃ yebhuyyena saṃkhittaṃ saṅkucitaṃ hotīti idha pabbatamatthakaṃ ‘‘pabbatasaṅkhepo’’ti vuttaṃ, pabbatapariyāpanno vā padeso pabbatasaṅkhepo. Anāviloti akālusso. Sā cassa anāvilatā kaddamābhāvena hotīti āha ‘‘nikkaddamo’’ti. Ṭhitāsupi nisinnāsupi gāvīsu. Vijjamānāsūti labbhamānāsu. Itarā ṭhitāpi nisinnāpi carantīti vuccanti sahacaraṇañāyena. Tiṭṭhantameva, na kadācipi carantaṃ. Dvayanti sippisammukaṃ macchagumbanti imaṃ ubhayaṃ tiṭṭhantanti vuttaṃ, carantampīti adhippāyo. Kiṃ vā imāya sahacariyāya, yathālābhaggahaṇaṃ panettha daṭṭhabbaṃ. Sakkharakathalassa hi vasena ‘‘tiṭṭhanta’’nti, sippisambukassa macchagumbassa ca vasena ‘‘tiṭṭhantampi, carantampī’’ti yojanā kātabbā.

434. Bhikkhūti bhinnakilesoti bhikkhu. So hi paramatthato samaṇotināmako. Tattha ariyamaggena sabbaso pāpānaṃ samitāvīti samaṇo. Tenāha ‘‘samitapāpattā’’ti. Seṭṭhaṭṭhena brahmā vuccati sammāsambuddho, tato āgatoti brahmā, ariyamaggo, taṃ asammohapaṭivedhavasena aññāsīti brāhmaṇo. Taṃsamaṅgitāya hissa pāpānaṃ bāhitabhāvo. Tenāha ‘‘bāhitapāpattā brāhmaṇo’’ti. Aṭṭhaṅgikena ariyamaggajalena nhātavā niddhotakilesoti nhātako. Gatattāti pahānābhisamayavasena paṭividdhattā. Tenāha ‘‘viditattā’’ti. Nissutattāti samucchedappahānavasena santānato sabbaso nihatattā. Tenāha ‘‘apahatattā’’ti, mariyādavasena kilesānaṃ hiṃsitattā ariyamaggehi odhiso sabbaso kilesānaṃ samucchinnattāti attho. Tenāha ‘‘hatattā’’ti. Ārakattāti suppahīnatāya vippakaṭṭhabhāvato. Tenāha ‘‘dūrībhūtattā’’ti. Ubhayampi ubhayattha yojetabbaṃ – kilesānaṃ ārakattā hatattā dūrībhūtattā ca ariyo, tathā arahanti. Yaṃ panettha atthato na vibhattaṃ, taṃ uttānatthattā suviññeyyameva.

Mahāassapurasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Cūḷaassapurasuttavaṇṇanā

435. Purimasadisamevāti ‘‘assapuravāsīnaṃ bhikkhusaṅghe gāravabahumānaṃ nipaccakārañca disvā bhikkhū piṇḍapātāpacāyane niyojento idaṃ suttaṃ abhāsī’’ti purimasutte mahāassapure (ma. ni. aṭṭha. 2.415) vuttasadisameva. Samaṇānaṃ anucchavikāti samaṇānaṃ samaṇabhāvassa anucchavikā patirūpā. Samaṇānaṃ anulomappaṭipadāti samaṇānaṃ sāmaññasaṅkhātassa ariyamaggassa anukūlappaṭipadā.

436. Ete dhammāti ete pāḷiyaṃ āgatā abhijjhābyāpādādayo pāpadhammā. Uppajjamānāti uppajjamānā eva, pageva santāne bhāvitā. Malineti malavante kiliṭṭhe. Malaggahiteti gahitamale sañjātamale. Samaṇamalāti samaṇānaṃ samaṇabhāvassa malā. Dussantīti vipajjanti vinassanti. Samaṇadosāti samaṇānaṃ samaṇabhāvadūsanā. Kasaṭeti asāre. Nirojeti nitteje. Ayato sukhato apetāti apāyā, nirayādayo, taṃ phalaṃ arahanti, taṃ payojanaṃ vā etesanti āpāyikā. Ṭhānāni abhijjhādayo. Tenāha ‘‘apāye’’tiādi. Kāraṇabhāvena duggatipariyāpannāya vedanāya hitānīti duggativedaniyāni. Tena vuttaṃ ‘‘duggatiyaṃ vipākavedanāya paccayāna’’nti. Tikhiṇaṃ ayanti vekantakasadisaṃ sāraayaṃ. Ayenāti ayoghaṃsakena. Koñcasakuṇānaṃ kira kucchiyaṃ nivutthaṃ yaṃ kiñci kharaṃ tikhiṇañca hoti. Tathā hi tesaṃ vaccaṃ aṭṭhimpi pāsāṇampi vilīyāpeti. Tena vuttaṃ ‘‘koñcasakuṇe khādāpentī’’ti. Taṃ kira ayacuṇṇaṃ aggināpi kicchena dayhati, bhesajjabalena pana sukhena dayheyya. Tena vuttaṃ ‘‘susikkhitā ca naṃ ayakārā bahuhatthakammamūlaṃ labhitvā karontī’’tiādi. Atitikhiṇaṃ hoti, aññataraṃ ayobandhanaṃ pheggudaṇḍaṃ viya sukheneva chindanti. Sasabiḷāracammehi saṅghaṭitaṭṭhena saṅghāṭīti vuccati āvudhaparicchadoti āha ‘‘saṅghāṭiyāti kosiyā’’ti. Pariyonaddhanti parito onaddhaṃ chāditaṃ. Samantato veṭhitanti sabbaso pihitaṃ.

437. Rajoti āgantukarajo. Jallanti sarīre uṭṭhānakaloṇādimalaṃ. Rajojallañca vatasamādānavasena anapanītaṃ etassa atthīti rajojalliko, tassa. Tenāha ‘‘rajojalladhārino’’ti. Udakaṃ orohantassātiādīnamattho mahāsīhanādasuttavaṇṇanāyaṃ vuttoyeva. Sabbametantiādīsu sabbasopi vatasamādānavasenāti adhippāyo. Yasmā sabbametaṃ bāhirasamayavaseneva kathitaṃ, tasmā saṅghāṭikassāti pilotikakhaṇḍehi saṅghaṭitattā ‘‘saṅghāṭī’’ti laddhanāmavatthadhārinoti attho. Tathā hi pāḷiyaṃ ‘‘saṅghāṭikassa’’icceva vuttaṃ, na ‘‘bhikkhuno’’ti. Tenāha ‘‘imasmiṃ hī’’tiādi. Kasmā panettha bhagavatā saṅghāṭikattādīniyeva vatasamādānāni paṭikkhittānīti? Nayadassanametaṃ aññesampi pañcātapamūgavatādīnaṃ tappaṭikkhepeneva pasiddhito. Apare pana bhaṇanti – ‘‘nāhaṃ, bhikkhave, saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmī’’ti vutte tattha nisinno koci titthantaraladdhiko acelakattaṃ nu kho kathanti cintesi, apare rajojallakattaṃ nu kho kathanti, evaṃ taṃ taṃ cintentānaṃ ajjhāsayavasena bhagavā imāneva vatasamādānāni idha paṭikkhipīti. Saṅghāṭikanti nivāsanapārupanavasena saṅghāṭivantaṃ. Tenāha ‘‘saṅghāṭikaṃ vattha’’ntiādi. Attano ruciyā mittādayo saṅghāṭikaṃ kareyyuṃ, pacchā viññutaṃ pattakāle saṅghāṭikatte samādapeyyuṃ.

438. Attānaṃ visujjhantaṃ passati abhijjhādīnaṃ samudācārābhāvato. Maggena asamucchinnattā visuddhoti pana na vattabbo. Pāmojjanti taruṇapītimāha. Tassa hi attano sammāpaṭipattiyā kilesānaṃ vikkhambhitattā cittassa visuddhataṃ passantassa pāmojjaṃ jāyati, taṃ tuṭṭhākāraṃ. Tenāha ‘‘tuṭṭhākāro’’ti. Pītīti passaddhiāvahā balavapīti. Nāmakāyo passambhatīti iminā ubhayampi passaddhiṃ vadati. Vediyatīti anubhavati vindati. Idāni tena nīvaraṇehi cittassa visodhanattaṃ laddhanti āha ‘‘appanāppattaṃ viya hotī’’ti. Aññattha uṭṭhitā aññaṃ ṭhānaṃ upagatāti ettakena upamābhāvena uccanīcatāsāmaññena heṭṭhā asaddhammānaṃ paṭipakkhavasena desanāya pariyosāpitattā vuttaṃ ‘‘yathānusandhinā’’ti. Mahāsīhanādasutte maggo pokkharaṇiyā upamito ‘‘seyyathāpi, sāriputta, pokkharaṇī’’tiādiṃ (ma. ni. 1.154) ārabhitvā upamāsaṃsandane ‘‘tathāyaṃ puggalo paṭipanno, tathā ca iriyati, tañca maggaṃ samāruḷho, yathā āsavānaṃ khayā’’ti (ma. ni. 1.154) vuttattā. Yathā hi puratthimādidisāhi āgatā purisā taṃ pokkharaṇiṃ āgamma visuddharūpakāyā vigatapariḷāhā ca honti, evaṃ khattiyādikulato āgatā tathāgatappaveditaṃ dhammavinayaṃ sāsanaṃ āgamma visuddhanāmakāyā vigatakilesapariḷāhā ca honti. Tasmā sabbakilesānaṃ samitattā paramatthasamaṇo hotīti. Sesaṃ suviññeyyameva.

Cūḷaassapurasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca mahāyamakavaggavaṇṇanā.

5. Cūḷayamakavaggo

1. Sāleyyakasuttavaṇṇanā

439. Mahājanakāye sannipatiteti keci ‘‘pahaṃsanavidhiṃ dassetvā rājakumāraṃ hāsessāmā’’ti, keci ‘‘taṃ kīḷanaṃ passissāmā’’ti evaṃ mahājanasamūhe sannipatite. Devanaṭanti dibbagandhabbaṃ. Kusalaṃ kusalanti vacanaṃ upādāyāti ‘‘kacci kusalaṃ? Āma kusala’’nti vacanapaṭivacanavasena pavattakusalavāditāya te manussā ādito kusalāti samaññaṃ labhiṃsu. Tesaṃ kusalānaṃ issarāti rājakumārā kosalā. Kosale jātā. Tesaṃ nivāsoti sabbaṃ pubbe vuttanayameva. Tenāha ‘‘so padeso kosalāti vuccatī’’ti.

Cārikaṃ caramānoti sāmaññavacanampi ‘‘mahatā…pe… tadavasarī’’ti vacanato visesaṃ niviṭṭhamevāti āha ‘‘aturitacārikaṃ caramāno’’ti. Mahatāti guṇamahattenapi saṅkhyāmahattenapi mahatā. Tasmiñhi bhikkhusamūhe keci adhisīlasikkhāvasena sīlasampannā, tathā keci sīlasamādhisampannā, keci sīlasamādhipaññāsampannāti guṇamahattenapi so bhikkhusamūho mahāti. Taṃ anāmasitvā saṅkhyāmahattameva dassento ‘‘sataṃ vā’’tiādimāha. Aññagāmapaṭibaddhajīvikāvasena samosaranti etthāti samosaraṇaṃ, gāmo nivāsagāmo. Nti sālaṃ brāhmaṇagāmaṃ. Vihāroti bhagavato viharaṇaṭṭhānaṃ. Etthāti etasmiṃ sāleyyakasutte. Aniyamitoti asukasmiṃ ārāme pabbate rukkhamūle vāti na niyamito, sarūpaggahaṇavasena na niyamitvā vutto. Tasmāti aniyamitattā. Atthāpattisiddhamatthaṃ parikappanavasena dassento ‘‘vanasaṇḍo bhavissatī’’ti āha, addhā bhaveyyāti attho.

Upalabhiṃsūti (sārattha. ṭī. 1.1.verañjakaṇḍavaṇṇanā; dī. ni. ṭī. 1.255; a. ni. ṭī. 2.3.64) savanavasena upalabhiṃsūti imamatthaṃ dassento ‘‘sotadvāra…pe… jāniṃsū’’ti āha. Avadhāraṇaphalattā sabbampi vākyaṃ antogadhāvadhāraṇanti āha ‘‘padapūraṇamatte vā nipāto’’ti. Avadhāraṇattheti pana iminā iṭṭhatthāvadhāraṇatthaṃ kho-saddaggahaṇanti dasseti. ‘‘Assosu’’nti padaṃ kho-sadde gahite tena phullitamaṇḍitavibhūsitaṃ viya hontaṃ pūritaṃ nāma hoti, tena ca purimapacchimapadāni saṃsiliṭṭhāni honti, na tasmiṃ aggahiteti āha ‘‘padapūraṇena byañjanasiliṭṭhatāmattamevā’’ti. Matta-saddo visesanivattiattho. Tenassa anatthantaradīpanataṃ dasseti, eva-saddena pana byañjanasiliṭṭhatāya ekantikataṃ. Sālāyaṃ jātā saṃvaḍḍhakā sāleyyakā yathā ‘‘katteyyakā ubbheyyakā’’ti.

Samitapāpattāti accantaṃ anavasesato savāsanaṃ samitapāpattā. Evañhi bāhirakavītarāgasekkhāsekkhapāpasamanato bhagavato pāpasamanaṃ visesitaṃ hoti. Anekatthattā nipātānaṃ idha anussavattho adhippetoti āha ‘‘khalūti anussavanatthe nipāto’’ti. Ālapanamattanti piyālāpavacanaṃ. Piyasamudāhārā hete ‘‘bho’’ti vā ‘‘āvuso’’ti vā ‘‘devānaṃpiyā’’ti vā. Gottavasenāti ettha taṃ tāyatīti gottaṃ. Gotamoti hi pavattamānaṃ abhidhānaṃ buddhiñca ekaṃsikavisayatāya tāyati rakkhatīti gotamagottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so tāni tāyati rakkhatīti vuccati. So pana atthato aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ. Uccākulaparidīpanaṃ uditoditavipulakhattiyakulavibhāvanato. Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinnaṃ uḷāratamaṃ sakyarājakulaṃ. Kenaci pārijuññenāti ñātipārijuññabhogapārijuññādinā kenacipi pārijuññena parihāniyā anabhibhūto anajjhotthaṭo. Tathā hi kadācipi tassa kulassa tādisapārijuññābhāvo, abhinikkhamanakāle ca tato samiddhatamabhāvo loke pākaṭo paññātoti. Sakyakulā pabbajitoti idaṃ vacanaṃ bhagavato saddhāpabbajitabhāvadīpanaṃ vuttaṃ mahantaṃ ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ pahāya pabbajitabhāvadīpanato. Ettha ca samaṇoti iminā parikkhakajanehi bhagavato bahumatabhāvo dassito samitapāpatādīpanato, gotamoti iminā lokiyajanehi uḷāratamakulīnatādīpanato.

Abbhuggatoti ettha abhi-saddo itthambhūtākhyāne, taṃyogato pana ‘‘bhavantaṃ gotama’’nti upayogavacanaṃ sāmiatthepi samānaṃ itthambhūtayogadīpanato ‘‘itthambhūtākhyānatthe’’ti vuttaṃ. Tenāha ‘‘tassa kho pana bhoto gotamassāti attho’’ti. Kalyāṇoti bhaddako. Sā cassa kalyāṇatā uḷāravisayatāyāti āha ‘‘kalyāṇaguṇasamannāgato’’ti. Taṃvisayatā hettha samannāgamo. Seṭṭhoti etthāpi eseva nayo yathā ‘‘bhagavāti vacanaṃ seṭṭha’’nti (pārā. aṭṭha. 1.verañjakaṇḍavaṇṇanā; visuddhi. 1.142; udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā; mahāni. aṭṭha. 50). ‘‘Bhagavā araha’’ntiādinā guṇānaṃ saṃkittanato saṃsaddanato ca kittisaddo vaṇṇoti āha ‘‘kittiyevā’’ti. Kittipariyāyopi hi sadda-saddo yathā taṃ ‘‘uḷārasaddā isayo guṇavanto tapassino’’ti. Thutighosoti abhitthavudāhāro. Ajjhottharitvāti paṭipakkhābhāvena anaññasādhāraṇatāya ca abhibhavitvā.

So bhagavāti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā lokanātho bhāgyavantatādīhi kāraṇehi bhagavāti laddhanāmo, so bhagavā. ‘‘Bhagavā’’ti hi idaṃ satthu nāmakittanaṃ. Tathā hi vuttaṃ ‘‘bhagavāti netaṃ nāmaṃ mātarā kata’’ntiādi (mahāni. 149, 198, 210; cūḷani. ajitamāṇavapucchāniddesa 2). Parato pana ‘‘bhagavā’’ti guṇakittanameva. Evaṃ ‘‘araha’’ntiādīhi padehi ye sadevake loke ativiya paññātā buddhaguṇā, te nānappakārato vibhāvitāti dassetuṃ paccekaṃ itipi-saddo yojetabboti āha ‘‘itipi arahaṃ, itipi samāsambuddho…pe… itipi bhagavā’’ti. ‘‘Itipetaṃ bhūtaṃ, itipetaṃ taccha’’ntiādīsu (dī. ni. 1.6) viya hi idha iti-saddo āsannapaccakkhakāraṇattho, pi-saddo sampiṇḍanattho tena tesaṃ guṇānaṃ bahubhāvadīpanato. Tāni guṇasallakkhaṇakāraṇāni saddhāsampannānaṃ viññujātikānaṃ paccakkhāni evāti dassento ‘‘iminā ca iminā ca kāraṇenāti vuttaṃ hotī’’tiādi. Tato visuddhimaggato. Tesanti ‘‘araha’’ntiādīnaṃ. Vitthāro atthaniddeso gahetabbo. Tato eva taṃsaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 1.130) vutto ‘‘ārakāti arahaṃ suvidūrabhāvato, ārakāti arahaṃ āsannabhāvato, rahitabbassa abhāvato, sayañca arahitabbato, natthi etassa rahogamanaṃ gatīsu paccājāti, pāsaṃsabhāvato vā araha’’ntiādinā ‘‘araha’’ntiādīnaṃ padānaṃ attho vitthārato veditabbo.

Bhavanti cettha (visuddhi. mahāṭī. 1.130; sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) –

‘‘Sammā nappaṭipajjanti, ye nihīnāsayā narā;

Ārakā tehi bhagavā, dūre tenārahaṃ mato.

Ye sammā paṭipajjanti, suppaṇītādhimuttikā;

Bhagavā tehi āsanno, tenāpi arahaṃ jino.

Pāpadhammā rahā nāma, sādhūhi rahitabbato;

Tesaṃ suṭṭhu pahīnattā, bhagavā arahaṃ mato.

Ye sacchikatasaddhammā, ariyā suddhagocarā;

Na tehi rahito hoti, nātho tenārahaṃ mato.

Raho vā gamanaṃ yassa, saṃsāre natthi sabbaso;

Pahīnajātimaraṇo, arahaṃ sugato mato.

Guṇehi sadiso natthi, yasmā loke sadevake;

Tasmā pāsaṃsiyattāpi, arahaṃ dvipaduttamo.

Ārakā mandabuddhīnaṃ, āsannā ca vijānataṃ;

Rahānaṃ suppahīnattā, vidūnamaraheyyato;

Bhavesu ca rahābhāvā, pāsaṃsā arahaṃ jino’’ti.

Sundaranti bhaddakaṃ. Tañca passantassa hitasukhāvahabhāvena veditabbanti āha ‘‘atthāvahaṃ sukhāvaha’’nti. Tattha atthāvahanti diṭṭhadhammikasamparāyikaparamatthasañhitahitāvahaṃ. Sukhāvahanti tappariyāpannatividhasukhāvahaṃ. Tathārūpānanti tādisānaṃ. Yādisehi pana guṇehi bhagavā samannāgato, tehi catuppamāṇikassa lokassa sabbathāpi accantāya pasādanīyoti dassetuṃ ‘‘anekehipī’’tiādi vuttaṃ. Tattha yathābhūta…pe… arahatanti iminā dhammappamāṇānaṃ lūkhappamāṇānaṃ sattānaṃ bhagavato pasādāvahatamāha, itarena itaresaṃ. Dassanamattampi sādhu hotīti ettha kosiyasakuṇassa vatthu kathetabbaṃ. Ekaṃ padampi sotuṃ labhissāma, sādhutaraṃyeva bhavissatīti ettha maṇḍūkadevaputtavatthu kathetabbaṃ.

Iminā nayena agārikapucchā āgatāti idaṃ yebhuyyavasena vuttaṃ. Yebhuyyena hi agārikā evaṃ pucchanti. Anagārikapucchāyapi eseva nayo. Yathā na sakkonti…pe… vissajjentoti iminā satthu tesaṃ brāhmaṇagahapatikānaṃ niggaṇhanavidhiṃ dasseti. Tesañhi saṃkhittarucitāya saṅkhepadesanā, tāya atthaṃ ajānantā vitthāradesanaṃ āyācanti, sā ca nesaṃ saṃkhittarucitā paṇḍitamānitāya, so ca māno yathādesitassa atthassa ajānante appatiṭṭho hoti, iti bhagavā tesaṃ mānaniggahavidhiṃ cintetvā saṅkhepeneva pañhaṃ vissajjesi, na sabbaso desanāya asallakkhaṇatthaṃ. Tenāha ‘‘paṇḍitamānikā hī’’tiādi. Yasmā maṃ tumhe yācatha, saṃkhittena vuttamatthaṃ na jānitthāti adhippāyo.

440. ‘‘Ekavidhena ñāṇavatthu’’ntiādīsu (vibha. 751) viya koṭṭhāsattho vidha-saddo, so ca vibhattivacanavipallāsaṃ katvā paccatte karaṇavacanavasena ‘‘tividha’’nti vutto. Attho pana karaṇaputhuvacanavasena daṭṭhabboti āha ‘‘tividhanti tīhi koṭṭhāsehī’’ti. Pakārattho vā vidha-saddo, pakāratthattāyeva labbhamānaṃ adhammacariyāvisamacariyābhāvasāmaññaṃ, kāyadvārikabhāvasāmaññaṃ vā upādāya ekattaṃ netvā ‘‘tividha’’nti vuttaṃ. Pakārabhede pana apekkhite ‘‘tividhā’’icceva vuttaṃ hoti. Kāyenāti ettha kāyoti copanakāyo adhippeto, so ca adhammacariyāya dvārabhūto tena vinā tassā appavattanato. Kāyenāti ca hetumhi karaṇavacanaṃ. Kiñcāpi hi adhammacariyāsaṅkhātacetanāsamuṭṭhānā sā viññatti, na ca sā paṭṭhāne āgatesu catuvīsatiyā paccayesu ekenapi paccayena cetanāya paccayo hoti, tassā pana tathāpavattamānāya kāyakammasaññitāya cetanāya pavatti hotīti tena dvārena lakkhitabbabhāvato tassā kāraṇaṃ viya ca sabbohāramattaṃ hoti. Kāyadvārenāti vā kāyena dvārabhūtena kāyadvārabhūtenāti taṃ itthambhūtalakkhaṇe karaṇavacanaṃ. Adhammaṃ carati etāyāti adhammacariyā, tathāpavattā cetanā. Adhammoti pana taṃsamuṭṭhāno payogo daṭṭhabbo. Dhammato anapetāti dhammā, na dhammāti adhammā, adhammā ca sā cariyā cāti adhammacariyā. Paccanīkasamanaṭṭhena samaṃ, samānaṃ sadisaṃ yuttanti vā samaṃ, sucaritaṃ. Samato vigataṃ, viruddhaṃ vā tassāti visamaṃ, duccaritaṃ. Sā eva visamā cariyāti visamacariyā. Sabbesu kaṇhasukkapadesūti ‘‘catubbidhaṃ vācāya adhammacariyāvisamacariyā hotī’’tiādinā uddesaniddesavasena āgatesu sabbesu kaṇhapadesu – ‘‘tividhaṃ kho gahapatayo kāyena dhammacariyāsamacariyā hotī’’tiādinā uddesaniddesavasena āgatesu sabbesu sukkapadesu ca.

Rodeti kurūrakammantatāya parapaṭibaddhe satte assūni mocetīti ruddo, so eva luddo ra-kārassa la-kāraṃ katvā. Kakkhaḷoti luddo. Dāruṇoti pharuso. Sāhasikoti sāhassakārī. Sacepi na lippanti. Tathāvidho paresaṃ ghātanasīlo lohitapāṇītveva vuccati yathā dānasīlo paresaṃ dānatthaṃ adhotahatthopi ‘‘payatapāṇī’’tveva vuccati. Paharaṇaṃ pahāradānamattaṃ hataṃ, pavuddhaṃ paharaṇaṃ parassa māraṇaṃ pahatanti dassento ‘‘hate’’tiādimāha. Tattha niviṭṭhoti abhiniviṭṭho pasuto.

Yassa vasena ‘‘parassā’’ti sāminiddeso, taṃ sāpateyyaṃ. Yañhi sāmaññato gahitaṃ, taṃ teneva sāminiddesena pakāsitanti āha ‘‘parassa santaka’’nti. Parassaparavittūpakaraṇanti vā ekamevetaṃ samāsapadaṃ, yaṃ kiñci parasantakaṃ visesato parassa vittūpakaraṇaṃ vāti attho. Tehi parehīti yesaṃ santakaṃ, tehi. Yassa vasena puriso ‘‘theno’’ti vuccati, taṃ theyyanti āha ‘‘avaharaṇacittassetaṃ adhivacana’’nti. Theyyasaṅkhātena, na vissāsatāvakālikādivasenāti attho.

Mate vāti -saddo avuttavikappattho. Tena pabbajitādibhāvaṃ saṅgaṇhāti. Etenupāyenāti yaṃ mātari matāya, naṭṭhāya vā pitā rakkhati, sā piturakkhitā. Yaṃ ubhosu asantesu bhātā rakkhati, sā bhāturakkhitāti evamādiṃ sandhāyāha. Sabhāgakulānīti āvāhakiriyāya sabhāgāni kulāni. Dassukavidhiṃ vā uddissa ṭhapitadaṇḍārājādīhi. Sammādiṭṭhisutte (ma. ni. aṭṭha. 1.89) ‘‘asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā’’ti evaṃ vuttamicchācāralakkhaṇavasena.

Hatthapādādihetūti hatthapādādibhedanahetu. Dhanahetūti dhanassa lābhahetu jānihetu ca. Lābhoti ghāsacchādanāni labbhatīti lābho. Kiñcikkhanti kiñcimattakaṃ āmisajātaṃ. Tenāha ‘‘yaṃ vā’’tiādi. Jānantoyevāti musābhāvaṃ tassa vatthuno atthi, taṃ jānanto eva.

Aṇḍakāti vuccati rukkhe aṇḍasadisā gaṇṭhiyo. Yathā thaddhā visamā dubbinītā ca honti, evamevaṃ khuṃsanavambhanavasena pavattavācāpi hi ‘‘aṇḍakā’’ti vuttā. Tenāha ‘‘yathā sadose rukkhe’’tiādi. Kakkasāti pharusā eva, so panassā kakkasabhāvo byāpādanimittatāya tato pūtikāti. Tenāha ‘‘yathā nāmā’’tiādi. Kaṭukāti aniṭṭhā. Amanāpāti na manavaḍḍhanī, tato eva dosajananī, cittasandosuppattikārikā. Mammesūti ghaṭṭanena dukkhuppattito mammasadisesu jātiādīsu. Lagganakārīti evaṃ vadantassa evaṃ vadāmīti atthādhippāyena lagganakārī, na byañjanavasena. Kodhassa āsannā tassa kāraṇabhāvato. Sadosavācāyāti attano samuṭṭhāpakadosassa vasena sadosavācāya vevacanāni.

Akālenāti ayuttakālena. Akāraṇanissitanti nipphalaṃ. Phalañhi kāraṇanissitaṃ nāma tadavinābhāvato. Akāraṇanissitaṃ nipphalaṃ, samphanti attho. Asabhāvavattāti ayāthāvavādī. Asaṃvaravinayapaṭisaṃyuttassāti saṃvaravinayarahitassa, attano suṇantassa ca na saṃvaravinayāvahassa vattā. Hadayamañjūsāyaṃ nidhetunti ahitasaṃhitattā cittaṃ anuppavisetvā nidhetuṃ. Ayuttakāleti dhammaṃ kathentena yo attho yasmiṃ kāle vattabbo, tato pubbe pacchā tassa akālo, tasmiṃ ayuttakāle vattā hoti. Anapadesanti bhagavatā asukasutte evaṃ vuttanti suttāpadesavirahitaṃ. Aparicchedanti paricchedarahitaṃ. Yathā pana vācā paricchedarahitā hoti, taṃ dassetuṃ ‘‘suttaṃ vā’’tiādi vuttaṃ. Upalabbhanti anuyogaṃ. Bāhirakathaṃyevāti yaṃ suttaṃ, jātakaṃ vā nikkhittaṃ, tassa sarīrabhūtaṃ kathaṃ anāmasitvā tato bahibhūtaṃyeva kathaṃ. Sampajjitvāti viruḷhaṃ āpajjitvā. Paveṇijātakāvāti anujātapārohamūlāniyeva tiṭṭhanti. Āharitvāti nikkhittasuttato aññampi anuyogaupamāvatthuvasena tadanupayoginaṃ āharitvā. Jānāpetunti etadatthamidaṃ vuttanti jānāpetuṃ yo sakkoti. Tassa kathetunti tassa tathārūpassa dhammakathikassa bahumpi kathetuṃ vaṭṭati. Na atthanissitanti attano paresañca na hitāvahaṃ.

Abhijjhāyanaṃ yebhuyyena parasantakassa dassanavasena hotīti ‘‘abhijjhāya oloketā hotī’’ti vuttaṃ. Abhijjhāyanto vā abhijjhāyitaṃ vatthuṃ yattha katthaci ṭhitampi paccakkhato passanto viya abhijjhāyatīti vuttaṃ ‘‘abhijjhāya oloketā hotī’’ti. Kammapathabhedo na hoti, kevalaṃ lobhamattova hoti pariṇāmanavasena appavattattā. Yathā pana kammapathabhedo hoti, taṃ dassetuṃ ‘‘yadā panā’’tiādi vuttaṃ. Pariṇāmetīti attano santakabhāvena pariggayha nāmeti.

Vipannacittoti byāpādena vipattiṃ āpāditacitto. Tenāha ‘‘pūtibhūtacitto’’ti. Byāpādo hi visaṃ viya lohitassa cittaṃ pūtibhāvaṃ janeti. Dosena duṭṭhacittasaṅkappoti visena viya sappiādikopena dūsitacittasaṅkappo. Ghātīyantūti hanīyantu. Vadhaṃ pāpuṇantūti maraṇaṃ pāpuṇantu. Mā vā ahesunti sabbena sabbaṃ na hontu. Tenāha ‘‘kiñcipi mā ahesu’’nti, anavasesavināsaṃ pāpuṇantūti attho. Haññantūti ādicintanenevāti ekantato vināsacintāya eva.

Micchādiṭṭhikoti ayoniso uppannadiṭṭhiko. So ca ekantato kusalapaṭipakkhadiṭṭhikoti āha ‘‘akusaladassano’’ti. Vipallatthadassanoti dhammatāya vipariyāsaggāhī. Natthi dinnanti deyyadhammasīsena dānaṃ vuttanti āha ‘‘dinnassa phalābhāvaṃ sandhāya vadatī’’ti. Dinnaṃ pana annādivatthuṃ kathaṃ paṭikkhipati. Esa nayo ‘‘yiṭṭhaṃ huta’’nti etthāpi. Mahāyāgoti sabbasādhāraṇaṃ mahādānaṃ. Paheṇakasakkāroti pāhunakānaṃ kattabbasakkāro. Phalanti ānisaṃsaphalañca nissandaphalañca. Vipākoti sadisaṃ phalaṃ. Paraloke ṭhitassa ayaṃ loko natthīti paraloke ṭhitassa kammunā laddhabbo ayaṃ loko na hoti. Idhaloke ṭhitassapi paraloko natthīti idhaloke ṭhitassa kammunā laddhabbo paraloko na hoti. Tattha kāraṇamāha ‘‘sabbe tattha tattheva ucchijjantī’’ti. Ime sattā yattha yattha bhavayonigatiādīsu ṭhitā tattha tattheva ucchijjanti nirudayavināsavasena vinassanti. Phalābhāvavasenāti mātāpitūsu sammāpaṭipattimicchāpaṭipattīnaṃ phalassa abhāvavasena ‘‘natthi mātā, natthi pitā’’ti vadati, na mātāpitūnaṃ, nāpi tesu sammāpaṭipattimicchāpaṭipattīnaṃ abhāvavasena tesaṃ lokapaccakkhattā. Bubbuḷakassa viya imesaṃ sattānaṃ uppādo nāma kevalova, na cavitvā āgamanapubbakoti dassanatthaṃ ‘‘natthi sattā opapātikā’’ti vuttanti āha ‘‘cavitvā upapajjanakasattā nāma natthīti vadatī’’ti. Samaṇena nāma yāthāvato jānantena kassaci kiñci akathetvā saññatena bhavitabbaṃ, aññathā ahopurisikā nāma siyā, kiṃ paro parassa karissati, tathā attano sampādanassa kassaci avasaro eva natthi tattha tattheva ucchijjanatoti āha ‘‘ye imañca…pe… pavedentī’’ti. Ettāvatāti ‘‘natthi dinna’’ntiādinā byapadesena. Dasavatthukāti paṭikkhipitabbāni dasa vatthūni etissāti dasavatthukā.

441. Anabhijjhādayo heṭṭhā atthato pakāsitattā uttānatthāyeva.

442. Saha byayati gacchatīti sahabyo, sahavattanako, tassa bhāvo sahabyatā, sahapavattīti āha ‘‘sahabhāvaṃ upagaccheyya’’nti. Brahmānaṃ kāyo samūhoti brahmakāyo, tappariyāpannatāya tattha gatāti brahmakāyikā. Kāmaṃ cetāya sabbassapi brahmanikāyassa samaññāya bhavitabbaṃ, ‘‘ābhāna’’ntiādinā pana dutiyajjhānabhūmikādīnaṃ upari gahitattā gobalībaddañāyena tadavasesānaṃ ayaṃ samaññāti āha ‘‘brahmakāyikānaṃ devānanti paṭhamajjhānabhūmidevāna’’nti. Ābhā nāma visuṃ devā natthi, parittābhādīnaṃyeva pana ābhāvantatāsāmaññena ekajjhaṃ gahetvā pavattaṃ etaṃ adhivacanaṃ, yadidaṃ ‘‘ābhā’’ti yathā ‘‘brahmapārisajjabrahmapurohitamahābrahmānaṃ brahmakāyikā’’ti. Parittābhānantiādi panāti ādi-saddena appamāṇābhānaṃ devānaṃ ābhassarānaṃ devānanti imaṃ pāḷiṃ saṅgaṇhāti. Ekato aggahetvāti ābhāti vā, ekattakāyanānattasaññāti vā ekato aggahetvā. Tesaṃyevāti ābhāti vuttadevānaṃyeva. Bhedato gahaṇanti kāraṇassa hīnādibhedabhinnatādassanavasena parittābhādiggahaṇaṃ. Iti bhagavā āsavakkhayaṃ dassetvāti evaṃ bhagavā dhammacariyaṃ, samacariyaṃ, vaṭṭanissitaṃ sugatigāmipaṭipadaṃ, vivaṭṭanissitaṃ āsavakkhayagāmipaṭipadaṃ katvā tibhavabhañjanato āsavakkhayaṃ dassetvā arahattanikūṭena desanaṃ niṭṭhapesi.

Idha ṭhatvāti imasmiṃ dhammacariyāsamacariyāya niddese ṭhatvā. Devalokā samānetabbāti chabbīsatipi devalokā samodhānetabbā. Vīsati brahmalokāti taṃtaṃbhavapariyāpannanikāyavasena vīsati brahmalokā, vīsati brahmanikāyāti attho. Dasakusalakammapathehīti yathārahaṃ dasakusalakammapathehi kammūpanissayapaccayabhūtehi kevalaṃ upanissayabhūtehi ca nibbatti dassitā.

Tiṇṇaṃ sucaritānanti tiṇṇaṃ kāmāvacarasucaritānaṃ. Kāmāvacaraggahaṇañcettha manosucaritāpekkhāya. Vipākenevāti iminā vipākuppādeneva nibbatti hoti, na upanissayatāmattenāti dasseti. ‘‘Upanissayavasenā’’ti vuttamatthaṃ vivarituṃ ‘‘dasa kusalakammapathā hī’’tiādi vuttaṃ. Dutiyādīni bhāvetvātiādīsupi ‘‘sīle patiṭṭhāyā’’ti padaṃ ānetvā sambandhitabbaṃ. Kasmā panettha ‘‘upanissayavasenā’’ti vuttaṃ, nanu paṭisambhidāmagge (paṭi. ma. 1.41) – ‘‘paṭhamena jhānena nīvaraṇānaṃ pahānaṃ sīlaṃ, veramaṇi sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīla’’ntiādinā sabbesupi jhānesu sīlaṃ uddhaṭanti tassa vasena uparidevalokānampi vipākena nibbatti vattabbāti? Na, tassa pariññāya desanattā, pariññāya desanatā cassa ‘‘yattha ca pahāna’’ntiādinā visuddhimaggasaṃvaṇṇanāyañca (visuddhi. mahāṭī. 2.837, 839) pakāsitā eva. Tathā hi idhāpi ‘‘dasa kusalakammapathā hi sīla’’ntiādinā sīlassa rūpārūpabhavānaṃ upanissayatā vibhāvitā, na nibbattakatāya. Kasmā panettha bhāvanālakkhaṇāya dhammacariyāya bhavavisese vibhajiyamāne asaññabhavo na gahitoti āha ‘‘asaññabhavo pana…pe… na niddiṭṭho’’ti. Bāhirakā hi ayathābhūtadassitāya asaññabhavaṃ bhavavippamokkhaṃ maññamānā tadupagajjhānaṃ bhāvetvā asaññesu nibbattanti. Ayamettha saṅkhepo, yaṃ panettha vattabbaṃ, taṃ brahmajālaṭṭhakathāyaṃ taṃsaṃvaṇṇanāyañca (dī. ni. aṭṭha. 1.68-73; dī. ni. ṭī. 1.68-73) vuttanayeneva veditabbaṃ.

Sāleyyakasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Verañjakasuttavaṇṇanā

444. Verañjavāsinoti verañjagāmavāsino. Keci pana ‘‘vividharaṭṭhavāsino verañjakā’’ti etamatthaṃ vadanti, tesaṃ matena ‘‘verajjakā’’ti pāḷiyā bhavitabbanti. Aniyamitakiccenāti ‘‘iminā nāmā’’ti evaṃ na niyamitena kiccena. Ayaṃ visesoti ayaṃ puggalādhiṭṭhānadhammādhiṭṭhānakato imesu dvīsu suttesu desanāya viseso, attho pana desanānayo ca majjhe bhinnasuvaṇṇaṃ viya avisiṭṭhoti dasseti. Kasmā pana bhagavā katthaci puggalādhiṭṭhānadesanaṃ deseti, katthaci dhammādhiṭṭhānanti? Desanāvilāsato veneyyajjhāsayato ca. Desanāvilāsappattā hi buddhā bhagavanto, te yathāruci katthaci puggalādhiṭṭhānaṃ katvā, katthaci dhammādhiṭṭhānaṃ katvā dhammaṃ desenti. Ye pana veneyyā sāsanakkamaṃ anotiṇṇā, tesaṃ puggalādhiṭṭhānadesanaṃ desenti. Ye otiṇṇā, tesaṃ dhammādhiṭṭhānaṃ. Sammutisaccavisayā puggalādhiṭṭhānā, itarā paramatthasaccavisayā. Purimā karuṇānukūlā, itarā paññānukūlā. Saddhānusārigottānaṃ vā purimā. Te hi puggalappamāṇā, pacchimā dhammānusārīnaṃ. Saddhācaritatāya vā lokādhipatīnaṃ vasena puggalādhiṭṭhānā, paññācaritatāya dhammādhipatīnaṃ vasena dhammādhiṭṭhānā. Purimā ca neyyatthā, pacchimā nītatthā. Iti bhagavā taṃ taṃ visesaṃ avekkhitvā tattha tattha duvidhaṃ desanaṃ desetīti veditabbaṃ.

Verañjakasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Mahāvedallasuttavaṇṇanā

449. Garubhāvo gāravaṃ, pāsāṇacchattaṃ viya garukaraṇīyatā. Saha gāravenāti sagāravo, garunā kismiñci vutte gāravavasena patissavanaṃ patissavo, saha patissavena sappatissavo, patissavabhūtaṃ taṃsabhāgañca yaṃ kiñci garukaraṇaṃ. Sagārave sappatissavacanaṃ sagāravasappatissavacanaṃ. Garukaraṇaṃ vā gāravo, sagāravassa sappatissavacanaṃ sagāravasappatissavacanaṃ. Etena sabhāveneva sagāravassa tathāpavattaṃ vacananti dasseti. Aññattha du-saddo garahatthopi hoti ‘‘dukkhaṃ dupputto’’tiādīsu viya, idha pana so na sambhavati kucchitāya paññāya abhāvatoti āha ‘‘paññāya duṭṭhaṃ nāma natthī’’ti. ‘‘Dussīlo’’tiādīsu viya abhāvattho du-saddoti vuttaṃ ‘‘appañño nippaññoti attho’’ti. Kittakenāti kena parimāṇena. Taṃ pana parimāṇaṃ yasmā parimeyyassa atthassa paricchindanaṃ hoti, nu-saddo ca pucchāya jotako, tasmā ‘‘kittāvatā nu khoti kāraṇaparicchedapucchā’’ti vatvā ‘‘kittakena nu kho evaṃ vuccatīti attho’’ti āha. ‘‘Kāraṇaparicchedapucchā’’ti iminā ‘‘kittāvatā’’ti sāmaññato pucchābhāvo dassito, na visesato, tassa pucchāvisesabhāvañāpanatthaṃ mahāniddese āgatā sabbāva pucchā atthuddhāranayena dasseti ‘‘pucchā ca nāmā’’tiādinā. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā, pucchā. Diṭṭhasaṃsandanā sākacchāvasena vinicchayakaraṇaṃ. Vimati chijjati etāyāti vimaticchedanā. Anumatiyā pucchā anumatipucchā. ‘‘Taṃ kiṃ maññatha, bhikkhave’’tiādipucchāya hi ‘‘kiṃ tumhākaṃ anumatī’’ti anumati pucchitā hoti. Kathetuṃ kamyatāya pucchā kathetukamyatāpucchā.

Lakkhaṇanti ñātuṃ icchito yo koci sabhāvo. Aññātanti yena kenaci ñāṇena aññātabhāvaṃ āha. Adiṭṭhanti dassanabhūtena paccakkhaṃ viya adiṭṭhataṃ. Atulitanti ‘‘ettakaṃ ida’’nti tulanabhūtena atulitataṃ. Atīritanti tīraṇabhūtena akatañāṇakiriyāsamāpanataṃ. Avibhūtanti ñāṇassa apākaṭabhāvaṃ. Avibhāvitanti ñāṇena apākaṭīkatabhāvaṃ. Idha diṭṭhasaṃsandanāpucchā adhippetā, na adiṭṭhajotanā vimaticchedanā cāti.

Kathamayaṃ attho viññāyatīti āha ‘‘thero hī’’tiādi. Sayaṃ vinicchinantoti sayameva tesaṃ pañhānaṃ atthaṃ visesena nicchinanto. Idaṃ suttanti idaṃ pañcavīsatipañhapaṭimaṇḍitasuttaṃ, na yaṃ kiñci anavaseseneva matthakaṃ pāpesīti. ‘‘Sayameva pañhaṃ samuṭṭhāpetvā sayaṃ vinicchinanto’’ti ettha catukkoṭikaṃ bhavatīti dassento ‘‘ekacco hī’’tiādimāha. Pañhaṃ samuṭṭhāpetuṃyeva sakkotīti pucchanavidhiṃyeva jānāti. Na nicchetunti nicchetuṃ na sakkoti, vissajjanavidhiṃ na jānātīti attho. Visesaṭṭhānanti aññehi asadisaṭṭhānaṃ. Therena sadisoti therena sadiso sāvako natthi.

Saṃsanditvāti saṃyojetvā samānaṃ katvā, yathā tattha sabbaññutaññāṇaṃ pavattaṃ, tathā taṃ avilometvāti attho. Līḷāyantoti līḷaṃ karonto. Dhammakathikatāya aggabhāvappattiyā tattha appaṭihatañāṇatāya buddhalīḷāya viya catunnaṃ parisānaṃ gamanaṃ gaṇhanto dhammakathaṃ katheti.

Ito vā etto vā anukkamitvāti uggahitakathāmaggato yattha katthaci īsakampi anukkamitvā uggahitaniyāmenevāti attho. Tenāha ‘‘yaṭṭhikoṭi’’ntiādi. Ekapadikanti ekapadanikkhepamattaṃ. Daṇḍakasetunti ekadaṇḍakamayaṃ setuṃ. Heṭṭhā ca upari ca suttapadānaṃ āharaṇena tepiṭakaṃ buddhavacanaṃ heṭṭhupariyaṃ karonto. Jātassarasadisañca gāthaṃ, suttapadaṃ vā nikkhipitvā tattha nānāupamākāraṇāni āharanto tāni ca tehi suttapadehi bodhento samuṭṭhāpento ‘‘jātassare pañcavaṇṇāni kusumāni phullāpento viya sinerumatthake vaṭṭisahassaṃ jālento viyā’’ti vutto.

Ekapaduddhāreti ekasmiṃ paduddhāraṇakkhaṇe. Padavasena saṭṭhi padasatasahassāni gāthāvasena pannarasa gāthāsahassāni. Ākaḍḍhitvā gaṇhanto viyāti paccekaṃ pupphāni anocinitvā vallimeva ākaḍḍhitvā ekajjhaṃ pupphāni katvā gaṇhanto viya. Tenāha ‘‘ekappahārenevā’’ti. Gatimantānanti atisayāya ñāṇagatiyā yuttānaṃ. Dhitimantānanti dhāraṇabalena yuttānaṃ.

Anantanayussadanti paccayuppannabhāsitatthanibbānavipākakiriyādivasena anantapabhede visaye pavattiyā anantanayehi ussannaṃ upacitaṃ. Caturoghanittharaṇatthikānaṃ titthe ṭhapitanāvā viyāti yojanā. Sahassayuttaājaññarathoti vejayantarathaṃ sandhāya vadati.

Yasmā pucchāyaṃ byāpanicchānayena ‘‘duppañño duppañño’’ti āmeḍitavasena vuttaṃ, tasmā dhammasenāpati pucchitamatthaṃ vissajjento pucchāsabhāgena ‘‘nappajānāti nappajānātī’’ti āmeḍitavasenevāha. Tattha iti-saddo kāraṇatthoti dassento ‘‘yasmā nappajānāti, tasmā duppaññoti vuccatī’’ti āha. Idaṃ dukkhanti idaṃ upādānakkhandhapañcakaṃ dukkhaṃ ariyasaccaṃ. Tañca kho ruppanaṃ vediyanaṃ sañjānanaṃ abhisaṅkharaṇaṃ vijānananti saṅkhepato ettakaṃ. Ito uddhaṃ kiñci dhammajātaṃ dukkhaṃ ariyasaccaṃ nāma natthīti yāthāvasarasalakkhaṇato pavattikkamato ceva pīḷanasaṅkhatasantāpavipariṇāmalakkhaṇato ca yathābhūtaṃ ariyamaggapaññāya nappajānāti. Avasesapaccayasamāgame udayati uppajjati, svāyaṃ samudayo saṃsārapavattibhāvenāti āha ‘‘pavattidukkhapabhāvikā’’ti, dukkhasaccassa uppādikāti attho. Yāthāvasarasalakkhaṇatoti yathābhūtaṃ anupacchedakaraṇarasato ceva sampiṇḍananidānasaṃyogapalibodhalakkhaṇato ca.

Idaṃ nāma ṭhānaṃ patvāti idaṃ nāma appavattikāraṇaṃ āgamma. Nirujjhatīti anuppādanirodhavasena nirujjhati, tenāha ‘‘ubhinnaṃ appavattī’’ti. Yāthāvasarasalakkhaṇatoti yathābhūtaṃ accutirasato ceva nissaraṇavivekāsaṅkhatāmatalakkhaṇato ca. Ayaṃ paṭipadāti ayaṃ sammādiṭṭhiādikā samodhānalakkhaṇā paṭipajjati etāyāti paṭipadā. Dukkhanirodhaṃ gacchatīti dukkhanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena gacchati ārabbha pavattati. Yāthāvasarasalakkhaṇatoti yathābhūtaṃ kilesappahānakaraṇasarasato ceva niyyānahetudassanādhipateyyalakkhaṇato ca nappajānāti. Anantaravāreti dutiyavāre. Imināva nayenāti ‘‘idaṃ dukkhaṃ, ettakaṃ dukkha’’ntiādinā paṭhamavāre vuttanayena. Tattha hi duppaññaniddesattā pajānanapaṭikkhepavasena desanā āgatā, idha paññavantaniddesattā pajānanavasenāti ayameva viseso. Etthāti dutiyavāre.

Savanatoti kammaṭṭhānassa savanato uggaṇhāti. Ganthasavanamukhena hi tadatthassa uggahaṇaṃ. Ṭhapetvā taṇhantiādi tassa uggahaṇākāranidassanaṃ. Abhinivisatīti vipassanābhinivesavasena abhinivisati vipassanākammaṭṭhānaṃ paṭṭhapeti. No vivaṭṭeti vivaṭṭe abhiniveso na hoti avisayattā. Ayanti catusaccakammaṭṭhāniko.

Pañcakkhandhāti pañcupādānakkhandhā. Khandhavasena vipassanābhinivesassa cakkhādivasena vedanādivasena ca satipi anekavidhatte sukaraṃ suviññeyyanti catudhātumukhena taṃ dassetuṃ ‘‘dhātukammaṭṭhānavasena otaritvā’’ti āha. Rūpanti vavatthapetīti ruppanaṭṭhena rūpanti asaṅkarato paricchindati. Tadārammaṇāti taṃ rūpaṃ ārammaṇaṃ katvā pavattanakā. Nāmanti vedanādicatukkaṃ namanaṭṭhena nāmanti vavatthāpeti. Yamakatālakkhandhaṃ bhindanto viya yamakaṃ bhinditvā ‘‘arūpaṃ, rūpañcā’’ti dveva ime dhammā, na ettha koci attā vā attaniyaṃ vāti nāmarūpaṃ vavatthapeti paricchindati pariggaṇhāti. Ettāvatā diṭṭhivisuddhi dassitā. Taṃ panetaṃ nāmarūpaṃ na ahetukaṃ. Yasmā sabbaṃ sabbattha sabbadā ca natthi, tasmā sahetukaṃ. Kīdisena hetunā? Na issarādivisamahetunā. Yaṃ panettha vattabbaṃ, taṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.447) vuttanayena gahetabbaṃ. Sahetukattā eva sapaccayaṃ. Avijjādayoti avijjātaṇhupādānakammāhārādayo. Evanti ‘‘taṃ paneta’’ntiādinā vuttappakārena avijjādike paccaye ceva rūpavedanādike paccayuppannadhamme ca vavatthapetvā paricchinditvā pariggahetvā. Vuttañhetaṃ ‘‘avijjāsamudayā rūpasamudayo, taṇhāsamudayā rūpasamudayo’’ti (paṭi. ma. 1.50). Ettāvatā kaṅkhāvitaraṇavisuddhiṃ dasseti.

Hutvāti hetupaccayasamavāye uppajjitvā. Abhāvaṭṭhenāti tadanantarameva vinassanaṭṭhena. Aniccāti aniccā addhuvā. Aniccalakkhaṇaṃ āropetīti tesu pañcasu khandhesu aniccatāsaṅkhātaṃ sāmaññalakkhaṇaṃ niropeti. Tatoti aniccalakkhaṇāropanato paraṃ, tato vā aniccabhāvato. Udayabbayappaṭipīḷanākārenāti uppādanirodhehi pati pati abhikkhaṇaṃ pīḷanākārena hetunā dukkhā aniṭṭhā, dukkhamā vā. Avasavattanākārenāti kassaci vasena avasavattanākārena. Anattāti na sayaṃ attā, nāpi nesaṃ koci attā atthīti anattāti. Tilakkhaṇaṃ āropetvāti evaṃ aniccassa dukkhabhāvato, dukkhassa ca anattabhāvato khandhapañcake tividhampi sāmaññalakkhaṇaṃ āropetvā. Sammasantoti udayabbayañāṇuppattiyā uppanne vipassanupakkilese pahāya maggāmaggaṃ vavatthapetvā udayabbayañāṇādivipassanāpaṭipāṭiyā saṅkhāre sammasanto gotrabhuñāṇānantaraṃ lokuttaramaggaṃ pāpuṇāti.

Ekapaṭivedhenāti ekeneva ñāṇena paṭivijjhanena. Paṭivedho paṭighātābhāvena visaye nissaṅgacārasaṅkhātaṃ nibbijjhanaṃ. Abhisamayo avirajjhitvā adhigamanasaṅkhāto avabodho. ‘‘Idaṃ dukkhaṃ, ettaṃ dukkhaṃ, na ito bhiyyo’’ti paricchinditvā yāthāvato jānanameva vuttanayena paṭivedhoti pariññāpaṭivedho, idañca yathā ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavattiṃ gahetvā vuttaṃ, na pana maggañāṇassa ‘‘idaṃ dukkha’’ntiādinā pavattanato. Tenāha ‘‘tasmiñcassa khaṇe’’tiādi. Pahīnassa puna apahātabbatāya pakaṭṭhaṃ hānaṃ cajanaṃ samucchindanaṃ pahānaṃ, pahānameva vuttanayena paṭivedhoti pahānapaṭivedho. Ayampi yena kilesena appahīyamānena maggabhāvanāya na bhavitabbaṃ, asati ca maggabhāvanāya yo uppajjeyya, tassa padaghātaṃ karontassa anuppattidhammataṃ āpādentassa ñāṇassa tathāpavattiyā paṭighātābhāvena nissaṅgacāraṃ upādāya evaṃ vutto. Sacchikiriyā paccakkhakaraṇaṃ anussavākāraparivitakkādike muñcitvāva sarūpato ārammaṇakaraṇaṃ ‘‘idaṃ ta’’nti yāthāvasabhāvato gahaṇaṃ, sā eva vuttanayena paṭivedhoti sacchikiriyāpaṭivedho. Ayampi yassa āvaraṇassa asamucchindanato ñāṇaṃ nirodhaṃ ālambituṃ na sakkoti, tassa samucchindanato taṃ sarūpato vibhāvitameva pavattatīti evaṃ vutto.

Bhāvanā uppādanā vaḍḍhanā ca. Tattha paṭhamamagge uppādanaṭṭhena bhāvanā, dutiyādīsu vaḍḍhanaṭṭhena, ubhayatthāpi vā ubhayaṃ veditabbaṃ. Paṭhamamaggopi hi yathārahaṃ vuṭṭhānagāminiyaṃ pavattaṃ parijānanādiṃ vaḍḍhento pavattoti tatthāpi vaḍḍhanaṭṭhena bhāvanāti sakkā viññātuṃ. Dutiyādīsupi appahīnakilesappahānato puggalantarasādhanato ca uppādanaṭṭhena bhāvanā, sā eva vuttanayena paṭivedhoti bhāvanāpaṭivedho. Ayampi yathā ñāṇe pavatte pacchā maggadhammānaṃ sarūpaparicchede sammoho na hoti, tathā pavattiṃ gahetvā vutto. Tiṭṭhantu tāva yathādhigatā maggadhammā, yathāpavattesu phalesupi ayaṃ yathādhigatasaccadhammesu viya vigatasammohova hoti sekkhopi samāno. Tena vuttaṃ – ‘‘diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo’’ti (mahāva. 27). Yathā cassa dhammā tāsaṃ jotitā yathādhigatasaccadhammāvalambiniyo maggavīthito parato maggaphalapahīnāvasiṭṭhakilesanibbānānaṃ paccavekkhaṇā pavattanti. Dukkhasaccadhammā hi sakkāyadiṭṭhiādayo. Ayañca atthavaṇṇanā pariññābhisamayenātiādīsupi vibhāvetabbā. Kiccatoti asammohato. Nirodhaṃ ārammaṇatoti ettha ‘‘ārammaṇatopī’’ti pi-saddo luttaniddiṭṭho daṭṭhabbo nirodhepi asammohapaṭivedhassa labbhanato. Etassāti catusaccakammaṭṭhānikassa puggalassa.

Paññavāti niddiṭṭho nippariyāyato paññavantatāya idha adhippetattā. Pāḷitoti dhammato. Atthatoti aṭṭhakathāto. Anusandhitoti tasmiṃ tasmiṃ sutte taṃtaṃanusandhito. Pubbāparatoti pubbenāparassa saṃsandanato. Saṅgītikkamena cettha pubbāparatā veditabbā. Taṃtaṃdesanāyameva vā pubbabhāgena aparabhāgassa saṃsandanato. Viññāṇacaritoti vijānanacarito vīmaṃsanacarito tepiṭake buddhavacane vicāraṇācāravepullato. Paññavāti na vattabbo maggenāgatāya paññāya abhāvato. Ajja ajjeva arahattanti ittaraṃ atikhippamevāti adhippāyo. Paññavāpakkhaṃ bhajati sekkhapariyāyasabbhāvato. Sutte pana paṭivedhova kathito saccābhisamayavasena āgatattā.

Esāti anantare vutto ariyapuggalo. Kammakārakacittanti bhāvanākammassa pavattanakacittaṃ. Sukhavedanampi vijānātīti ko vediyati, kassa vedanā, kiṃkāraṇā vedanā, sopi kassaci abhāvaggahaṇamukhena sukhaṃ vedanaṃ sabhāvato samudayato atthaṅgamato assādato ādīnavato ca yathābhūtaṃ paricchindanto pariggaṇhanto sukhaṃ vedanaṃ vijānāti nāma. Sesapadadvayepi eseva nayo. Yasmā ‘‘satipaṭṭhāne’’ti iminā satipaṭṭhānakathaṃ upalakkheti. Tāya hi tadattho veditabbo, tasmā taṃsaṃvaṇṇanāyampi (dī. ni. ṭī. 2.380) vuttanayena tassattho veditabbo. Kāmañcetaṃ viññāṇaṃ vedanāto aññampi ārammaṇaṃ vijānāti, anantaravāre pana rūpamukhena vipassanābhinivesassa dassitattā idha arūpamukhena dassetuṃ ‘‘sukhantipi vijānātī’’tiādinā niddiṭṭhaṃ, pucchantassa vā ajjhāsayavasena.

Saṃsaṭṭhāti sampayuttā. Tenāha ‘‘ekuppādādilakkhaṇena saṃyogaṭṭhenā’’ti. Visaṃsaṭṭhāti vippayuttā. Bhinditvāti aññabhūmikassa aññabhūmidassaneneva vināsetvā, saṃbhinditvā vā. Saṃsaṭṭhabhāvaṃ pucchatīti taṃcittuppādapariyāpannānaṃ pañcaviññāṇānaṃ saṃsaṭṭhabhāvaṃ pucchati. Yadi evaṃ kathaṃ pucchāya avasaro visaṃsaṭṭhabhāvāsaṅkāya eva abhāvato? Na, cittuppādantaragatānaṃ maggapaññāmaggaviññāṇānaṃ vipassanāpaññāvipassanāviññāṇānañca vomissakasaṃsaṭṭhabhāvassa labbhamānattā. Vinivaṭṭetvāti aññamaññato vivecetvā. Nānākaraṇaṃ dassetuṃ na sakkāti idaṃ kevalaṃ saṃsaṭṭhabhāvameva sandhāya vuttaṃ, na sabhāvabhedaṃ, sabhāvabhedato pana nānākaraṇaṃ nesaṃ pākaṭameva. Tenāha ‘‘ārammaṇato vā vatthuto vā uppādato vā nirodhato vā’’ti. Idāni tameva sabhāvabhedaṃ visayabhedena suṭṭhu pākaṭaṃ katvā dassetuṃ ‘‘tesaṃ tesaṃ panā’’tiādi vuttaṃ. Visayoti pavattiṭṭhānaṃ issariyabhūmi, yena cittapaññānaṃ tattha tattha pubbaṅgamatā vuccati.

Kāmañca vipassanāpi paññāvaseneva kiccakārī, maggopi viññāṇasahitova, na kevalo, yathā pana lokiyadhammesu cittaṃ padhānaṃ tatthassa dhorayhabhāvena pavattisabbhāvato. Tathā hi taṃ ‘‘chadvārādhipati rājā’’ti (dha. pa. aṭṭha. 2.181) vuccati, evaṃ lokuttaradhammesu paññā padhānā paṭipakkhavidhamanassa visesato tadadhīnattā. Tathā hi maggadhamme sammādiṭṭhi eva paṭhamaṃ gahitā. Ayañca nesaṃ visayavasena pavattibhedo, tathā ca paññāpanavidhi na kevalaṃ thereheva dassito, apica kho bhagavatāpi dassitoti vibhāvento ‘‘sammāsambuddhopī’’tiādimāha. Yattha paññā na labbhati, tattha cittavasena pucchane vattabbameva natthi yathā ‘‘kiṃcitto tvaṃ bhikkhū’’tiādīsu (pārā. 132-135). Yattha pana paññā labbhati, tatthāpi cittavasena jotanā hoti yathā – ‘‘ajjhattameva cittaṃ saṇṭhapeti sannisādeti ekodiṃ karoti samādahati (saṃ. ni. 4.332), yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’’tiādīsu (dha. sa. 1). Aṭṭhakathāyaṃ pana lokiyadhammesu cittavasena, lokuttaradhammesu paññāvasena codanaṃ byatirekamukhena dassetuṃ ‘‘katamā te bhikkhu paññā adhigatā’’tiādi vuttaṃ. Yebhuyyavasena cetaṃ vuttanti daṭṭhabbaṃ. Tathā hi katthaci lokiyadhammā paññāsīsenapi niddisīyanti – ‘‘paṭhamassa jhānassa lābhino kāmasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā’’tiādīsu (paṭi. ma. 1.1). Saññāsīsenapi – ‘‘uddhumātakasaññāti vā sesarūpārūpasaññāti vā ime dhammā ekatthā, udāhu nānatthā’’tiādīsu (pārā. aṭṭha. 45.padabhājanīyavaṇṇanā). Tathā lokuttaradhammāpi katthaci cittasīsena niddisīyanti – ‘‘yasmiṃ samaye lokuttaraṃ cittaṃ bhāvetī’’ti (dha. sa. 277), tathā phassādisīsenapi – ‘‘yasmiṃ samaye lokuttaraṃ phassaṃ bhāveti, vedanaṃ saññaṃ cetanaṃ bhāvetī’’tiādīsu (dha. sa. 277).

Catūsu sotāpattiyaṅgesūti sappurisasevanā, saddhammassavanaṃ, yonisomanasikāro, dhammānudhammapaṭipattīti imesu catūsu sotāpattimaggassa kāraṇesu. Kāmaṃ cetesu satiādayopi dhammā icchitabbāva tehi vinā tesaṃ asambhavato, tathāpi cettha saddhā visesato kiccakārīti veditabbā. Saddo eva hi sappurise payirupāsati, saddhammaṃ suṇāti, yoniso ca manasi karoti, ariyamaggassa ca anudhammaṃ paṭipajjati, tasmā vuttaṃ ‘‘ettha saddhindriyaṃ daṭṭhabba’’nti. Iminā nayena sesindriyesupi attho daṭṭhabbo. Catūsu sammappadhānesūti catubbidhasammappadhānabhāvanāya. Catūsu satipaṭṭhānesūtiādīsupi eseva nayo. Ettha ca sotāpattiyaṅgesu saddhā viya sammappadhānabhāvanāya vīriyaṃ viya ca satipaṭṭhānabhāvanāya – ‘‘satimā vineyya loke abhijjhādomanassa’’nti (dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 5.384, 407) vacanato pubbabhāge kiccato sati adhikā icchitabbā. Evaṃ samādhikammikassa samādhi, ‘‘ariyasaccabhāvanā paññābhāvanā’’ti katvā tattha paññā pubbabhāge adhikā icchitabbāti pākaṭoyamattho, adhigamakkhaṇe pana samādhipaññānaṃ viya sabbesampi indriyānaṃ saddhādīnaṃ samarasatāva icchitabbā. Tathā hi ‘‘ettha saddhindriya’’ntiādinā tattha tattha etthaggahaṇaṃ kataṃ. Evanti yaṃ ṭhānaṃ, taṃ indriyasamattādiṃ paccāmasati. Savisayasmiṃyevāti attano attano visaye eva. Lokiyalokuttarā dhammā kathitāti lokiyadhammā lokuttaradhammā ca tena tena pavattivisesena kathitā. Idaṃ vuttaṃ hoti – saddhāpañcamesu indriyesu saha pavattamānesu tattha tattha visaye saddhādīnaṃ kiccādhikatāya tassa tasseva daṭṭhabbatā vuttā, na sabbesaṃ. Evaṃ aññepi lokiyalokuttarā dhammā yathāsakaṃ visaye pavattivisesavasena bodhitāti.

Idāni saddhādīnaṃ indriyānaṃ tattha tattha atirekakiccataṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tatridaṃ upamāsaṃsandanaṃ rājapañcamā sahāyā viya vimuttiparipācakāni pañcindriyāni. Nesaṃ kīḷanatthaṃ ekajjhaṃ vīthiotaraṇaṃ viya indriyānaṃ ekajjhaṃ vipassanāvīthiotaraṇaṃ. Sahāyesu paṭhamādīnaṃ yathāsakageheva vicāraṇā viya saddhādīnaṃ sotāpattiaṅgādīni patvā pubbaṅgamatā. Sahāyesu itaresaṃ tattha tattha tuṇhībhāvo viya sesindriyānaṃ tattha tattha tadanvayatā. Tassa pubbaṅgamabhūtassa indriyassa kiccānugatatā. Na hi tadā tesaṃ sasambhārapathavīādīsu āpādīnaṃ viya kiccaṃ pākaṭaṃ hoti, saddhādīnaṃyeva pana kiccaṃ vibhūtaṃ hutvā tiṭṭhati puretaraṃ tathāpaccayehi cittasantānassa abhisaṅkhatattā. Ettha ca vipassanākammikassa bhāvanā visesato paññuttarāti dassanatthaṃ rājānaṃ nidassanaṃ katvā paññindriyaṃ vuttaṃ. Itītiādi yathādhigatassa atthassa nigamanaṃ.

Maggaviññāṇampīti ariyamaggasahagataṃ apacayagāmiviññāṇampi. Tatheva taṃ vijānātīti saccadhammaṃ ‘‘idaṃ dukkha’’ntiādinā nayeneva vijānāti ekacittuppādapariyāpannattā maggānukūlattā ca. Yaṃ vijānātīti ettha vijānanapajānanāni vipassanācittuppādapariyāpannāni adhippetāni, na ‘‘yaṃ pajānātī’’ti ettha viya maggacittuppādapariyāpannāti āha ‘‘yaṃ saṅkhāragata’’ntiādi. Tathevāti ‘‘anicca’’ntiādinā nayena. Ekacittuppādapariyāpannattā vipassanābhāvato ca samānapaccayehi saha pavattikatā ekuppādatā, tato eva ekajjhaṃ saheva nirujjhanaṃ ekanirodhatā, ekaṃyeva vatthuṃ nissāya pavatti ekavatthukatā, ekaṃyeva ārammaṇaṃ ārabbha pavatti ekārammaṇatā. Hetumhi cetaṃ karaṇavacanaṃ. Tena ekuppādāditāya saṃsaṭṭhabhāvaṃ sādheti. Anavasesapariyādānañcetaṃ, ito tīhipi sampayuttalakkhaṇaṃ hotiyeva.

Maggapaññaṃ sandhāya vuttaṃ, sā hi ekantato bhāvetabbā, na pariññeyyā, paññāya pana bhāvetabbatāya taṃsampayuttadhammāpi taggatikāva hontīti āha ‘‘taṃsampayuttaṃ panā’’tiādi. Kiñcāpi vipassanāpaññāya bhāvanāvasena pavattanato taṃsampayuttaviññāṇampi tatheva pavattati, tassa pana pariññeyyabhāvānativattanato pariññeyyatā vuttā. Tenevāha – ‘‘yampi taṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’’nti.

450. Evaṃ santepīti vedanāti evaṃ sāmaññaggahaṇe satipi. Tebhūmikasammasanacāravedanāvāti bhūmittayapariyāpannā, tato eva sammasanañāṇassa gocarabhūtā vedanā eva adhippetā sabrahmacārīnaṃ upakārāvahabhāvena desanāya āraddhattā. Tathā hi vuttaṃ ‘‘caturoghanittharaṇatthikāna’’ntiādi. Esa nayo paññāyapi. Idha sukhādisaddā tadārammaṇavisayāti imamatthaṃ suttena sādhetuṃ ‘‘rūpañca hī’’tiādi vuttaṃ. Ekantadukkhanti ekanteneva aniṭṭhaṃ, tato eva dukkhamatāya dukkhaṃ. Ārammaṇakaraṇavasena dukkhavedanāya anupatitaṃ, otiṇṇañcāti dukkhānupatitaṃ, dukkhāvakkantaṃ. Sukhena anavakkantaṃ abhavissāti yojanā. Nayidanti ettha idanti nipātamattaṃ. Sārajjeyyunti sārāgaṃ uppādeyyuṃ. Sukhanti sabhāvato ca iṭṭhaṃ. Sārāgā saṃyujjantīti bahalarāgahetu yathārahaṃ dasahipi saṃyojanehi saṃyujjanti. Saṃyogā saṃkilissantīti tathā saṃyuttatāya taṇhāsaṃkilesādivasena saṃkilissanti, vibādhīyanti upatāpīyanti cāti attho. Ārammaṇanti iṭṭhaṃ, aniṭṭhaṃ, majjhattañca ārammaṇaṃ yathākkamaṃ sukhaṃ, dukkhaṃ, adukkhamasukhanti kathitaṃ. Evaṃ avisesena pañcapi khandhe sukhādiārammaṇabhāvena dassetvā idāni vedanā eva sukhādiārammaṇabhāvena dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Pākatikapacurajanavasenāyaṃ kathitāti katvā ‘‘purimaṃ sukhaṃ vedanaṃ ārammaṇaṃ katvā’’ti vuttaṃ. Visesalābhī pana anāgatampi sukhaṃ vedanaṃ ārammaṇaṃ karoteva. Vuttametaṃ satipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.380; ma. ni. aṭṭha. 1.79). Vedanāya hi ārammaṇaṃ vediyantiyā taṃsamaṅgīpuggalo vedetīti vohāramattaṃ hoti.

Sabbasaññāyāti sabbāyapi catubhūmikasaññāya. Sabbatthakasaññāyāti sabbasmiṃ cittuppāde pavattanakasaññāya. Vatthe vāti -saddena vaṇṇadhātuṃ saṅgaṇhāti. Pāpentoti bhāvanaṃ upacāraṃ vā appanaṃ vā upanento. Uppajjanakasaññāpīti ‘‘nīlaṃ rūpaṃ, rūpārammaṇaṃ nīla’’nti uppajjanakasaññāpi.

Asabbasaṅgāhikattāti sabbesaṃ vedanāsaññāviññāṇānaṃ asaṅgahitattā. Takkagatanti suttakantanakatakkamhi, suttavattanakatakkamhi vā veṭhanavasena ṭhitaṃ. Parivaṭṭakādigatanti suttaveṭhanaparivaṭṭakādigataṃ. Vissaṭṭhattāva na gahitā, yadaggena paññā viññāṇena saddhiṃ sampayogaṃ labhāpitā, tadaggena vedanāsaññāhipi sampayogaṃ labhāpitā evāti. Tadeva sañjānāti saṃsaṭṭhabhāvato.

Sañjānāti vijānātīti ettha ‘‘pajānātī’’ti padaṃ ānetvā vattabbaṃ pajānanavasenapi visesassa vakkhamānattā. Jānātīti ayaṃ saddo ca laddatoyevettha aviseso, atthato pana visesato icchitabbo. Anekatthattā hi dhātūnaṃ tena ākhyātapadena nāmapadena ca vuttamatthaṃ upasaggapadaṃ jotakabhāvena viseseti, na vācakabhāvena. Tenāha ‘‘tassapi jānanatthe viseso veditabbo’’ti. Etena saññāviññāṇapaññāpadāni antogadhajānanatthe yathāsakaṃ visiṭṭhavisaye ca niṭṭhānīti dasseti. Tenevāha ‘‘saññā hī’’tiādi. Sañjānanamattamevāti ettha matta-saddena visesanivattiatthena vijānanapajānanākāre nivatteti, eva-saddena kadācipi imissā te visesā natthevāti avadhāreti. Tenevāha ‘‘aniccaṃ dukkha’’ntiādi. Tattha viññāṇakiccampi kātuṃ asakkontī saññā kuto paññākiccaṃ kareyyāti ‘‘lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti’’cceva vuttaṃ, na vuttaṃ ‘‘maggapātubhāva’’nti.

Ārammaṇe pavattamānaṃ viññāṇaṃ na saññā viya nīlapītādimattasañjānanavasena pavattati, atha kho tattha aññampi tādisaṃ visesaṃ jānantameva pavattatīti āha ‘‘viññāṇa’’ntiādi. Kathaṃ pana viññāṇaṃ lakkhaṇapaṭivedhaṃ pāpetīti? Paññāya dassitamaggena. Lakkhaṇārammaṇikavipassanāya hi anekavāraṃ lakkhaṇāni paṭivijjhitvā pavattamānāya paguṇabhāvato paricayavasena ñāṇavippayuttacittenapi vipassanā sambhavati, yathā taṃ paguṇassa ganthassa ajjhayane tattha tattha gatāpi vārā na upadhārīyanti. ‘‘Lakkhaṇapaṭivedha’’nti ca lakkhaṇānaṃ ārammaṇakaraṇamattaṃ sandhāya vuttaṃ, na paṭivijjhanaṃ. Ussakkitvāti udayabbayañāṇādiñāṇapaṭipāṭiyā ārabhitvā. Maggapātubhāvaṃ pāpetuṃ na sakkoti asambodhasabhāvattā. Ārammaṇampi sañjānāti avabujjhanavaseneva, na sañjānanamattena. Tathā lakkhaṇapaṭivedhampi pāpeti, na vijānanamattena, attano pana aññāsādhāraṇena ānubhāvena ussakkitvā maggapātubhāvampi pāpeti.

Idāni yathāvuttamatthaṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha ajātabuddhīti asañjātabyavahārabuddhi. Upabhogaparibhoganti upabhogaparibhogārahaṃ, upabhogaparibhogavatthūnaṃ paṭilābhayogganti attho. Kūṭoti kahāpaṇapatirūpako tambakaṃsādimayo. Chekoti mahāsāro. Karatoti aḍḍhasāro. Saṇhoti mudujātiko samasāro. Iti-saddo ādiattho. Tena pādasāraparopādasāraaḍḍhasārādīnaṃ saṅgaho. Jānanto ca pana naṃ rūpaṃ disvāpi…pe… asukācariyena katotipi jānāti tathā heraññikaganthassa suggahitattā. Evamevantiādi upamāsaṃsandanaṃ. Saññāvibhāgaṃ akatvā piṇḍavaseneva ārammaṇassa gahaṇato dārakassa kahāpaṇadassanasadisā vuttā. Tathā hi sā yathāupaṭṭhitavisayapadaṭṭhānā vuccati. Viññāṇaṃ ārammaṇe ekaccavisesaggahaṇasamatthabhāvato gāmikapurisakahāpaṇadassanasadisaṃ vuttaṃ. Paññā pana ārammaṇe anavasesāvabodhato heraññikakahāpaṇadassanasadisā vuttā. Nesanti saññāviññāṇapaññānaṃ. Visesoti sabhāvaviseso. Duppaṭivijjho pakatipaññāya. Imināva nesaṃ accantasukhumataṃ dasseti.

Ekārammaṇe pavattamānānanti ekasmiṃyeva ārammaṇe pavattamānānaṃ. Tena abhinnavisayābhinnakālatādassanena avinibbhogavuttitaṃ vibhāvento duppaṭivijjhataṃyeva ulliṅgeti. Vavatthānanti asaṅkarato ṭhapanaṃ. Ayaṃ phasso…pe… idaṃ cittanti nidassanamattametaṃ. Iti-saddo vā ādiattho. Tena sesadhammānampi saṅgaho daṭṭhabbo. Idanti arūpīnaṃ dhammānaṃ vavatthānakaraṇaṃ. Tatoti yaṃ vuttaṃ tilatelādiuddharaṇaṃ, tato. Yadi dukkarataraṃ, kathaṃ tanti āha ‘‘bhagavā panā’’tiādi.

451. Nissaṭenāti nikkhantena ataṃsambandhena. Pariccattenāti pariccattasadisena paccayabhāvānupagamanena paccayuppannasambandhābhāvato. Nissakkavacanaṃ apādānadīpanato. Karaṇavacanaṃ kattuatthadīpanato. Kāmāvacaramanoviññāṇaṃ na niyamato ‘‘idaṃ nāma pañcadvārikāsambandhā’’ti sakkā vattuṃ, rūpāvacaraviññāṇaṃ pana na tathāti, tasseva pañcahi indriyehi nissaṭatā vuttāti āha ‘‘rūpāvacaracatutthajjhānacittenā’’ti. Catutthajjhānaggahaṇaṃ tasseva arūpāvacarassa padaṭṭhānabhāvato. Parisuddhenāti visesato asaṃkilesikattāva. Tañhi vigatūpakkilesatāya visesato parisuddhaṃ. Tenāha ‘‘nirupakkilesenā’’ti. Jānitabbaṃ neyyaṃ, saparasantānesu idaṃ atisayaṃ jānitabbato bujjhitabbaṃ bodhetabbaṃ vāti attho. Neyyanti vā attano santāne netabbaṃ pavattetabbanti attho. Tenāha ‘‘nibbattetuṃ sakkā hoti. Ettha ṭhitassa hi sā ijjhatī’’ti. Pāṭiyekkanti visuṃ visuṃ, anupadadhammavasenāti attho. Abhinivesābhāvatoti vipassanābhinivesassa asambhavato. Kalāpato nayatoti kalāpasammasanasaṅkhātato nayavipassanato. Bhikkhunoti sāvakassa. Sāvakasseva hi tatra anupadadhammavipassanā na sambhavati, na satthu. Tenāha ‘‘tasmā’’tiādi. Vissajjesīti tappaṭibaddhachandarāgappahānena pajahati.

Hatthagatattāti hatthagatasadisattā, āsannattāti attho. Yadā hi lokanātho bodhimūle aparājitapallaṅke nisinno – ‘‘kicchaṃ vatāyaṃ loko āpanno’’tiādinā (dī. ni. 2.57; saṃ. ni. 2.4, 10) paṭiccasamuppādamukhena vipassanābhinivesaṃ katvā adhigantabbasabbaññutaññāṇānurūpaṃ chattiṃsakoṭisahassamukhena mahāvajirañāṇaṃ nāma mahābodhisattasammasanaṃ pavattento anekākārasamāpattidhammasammasane anupadameva nevasaññānāsaññāyatanadhammepi aparāparaṃ sammasi. Tenāha ‘‘bhagavā panā’’tiādi. Paropaññāsāti dvepaññāsaṃ. Kāmañcettha keci dhammā vedanādayo phassapañcamakādīsu vuttāpi jhānakoṭṭhāsādīsupi saṅgahitā, taṃtaṃpaccayabhāvavisiṭṭhena pana atthavisesena dhammantarāni viya hontīti evaṃ vuttaṃ. Tathā hi lokuttaracittuppādesu navindriyatā vuccati. Aṅguddhārenāti tattha labbhamānajhānaṅgabojjhaṅgamaggaṅgānaṃ uddharaṇena. Aṅga-saddo vā koṭṭhāsapariyāyo, tasmā aṅguddhārenāti phassapañcamakādikoṭṭhāsānaṃ samuddharaṇena. Yāvatā saññāsamāpattiyoti yattakā saññāsahagatā jhānasamāpattiyo, tāhi vuṭṭhāya adhigandhabbattā tāvatikā veneyyānaṃ aññāpaṭivedho arahattasamadhigamo.

Dassanapariṇāyakaṭṭhenāti andhassa yaṭṭhikoṭiṃ gahetvā maggadesako viya dhammānaṃ yathāsabhāvadassanasaṅkhātena pariṇāyakabhāvena. Yathā vā so tassa cakkhubhūto, evaṃ sattānaṃ paññā. Tenāha ‘‘cakkhubhūtāya paññāyā’’ti. Samādhisampayuttā paññā samādhipaññā. Samādhi cettha āruppasamādhīti vadanti, sammasanapayogo pana koci jhānasamādhīti yuttaṃ. Vipassanābhūtā paññā vipassanāpaññā. Samādhipaññāya antosamāpattiyaṃ kiccato pajānāti, ‘‘samāhito yathābhūtaṃ pajānātī’’ti pana vacanato (saṃ. ni. 3.5; 4.99-100; 3.5.1071-1072; netti. 40; mi. pa. 2.1.14) asammohato pajānāti. Tattha kiccatoti gocarajjhatte ārammaṇakaraṇakiccato. Asammohatoti sampayuttadhammesu sammohavidhamanato yathā pītipaṭisaṃvedanādīsu. Kimatthiyāti kiṃpayojanāti āha ‘‘ko etissā attho’’ti. Abhiññeyye dhammeti yāthāvasarasalakkhaṇāvabodhavasena abhimukhaṃ ñeyye jānitabbe khandhāyatanādidhamme. Abhijānātīti salakkhaṇato sāmaññalakkhaṇato ca abhimukhaṃ avirajjhanavasena jānāti. Etena ñātapariññābyāpāramāha. Pariññeyyeti aniccātipi dukkhātipi anattātipi paricchijja jānitabbe. Parijānātīti ‘‘yaṃ kiñci rūpaṃ…pe… aniccaṃ khayaṭṭhenā’’tiādinā (paṭi. ma. 1.48) paricchinditvā jānāti. Iminā tīraṇapariññābyāpāramāha. Pahātabbe dhammeti niccasaññādike yāva arahattamaggavajjhā sabbe pāpadhamme. Pajahati pakaṭṭhato jahati, vikkhambheti ceva samucchindati cāti attho. Iminā pahānapariññābyāpāramāha. Sā panesā paññā lokiyāpi tippakārā lokuttarāpi, tāsaṃ visesaṃ sayamevāha. Kiccatoti abhijānanavasena ārammaṇakiccato. Asammohatoti yathābalaṃ abhiññeyyādīsu sammohavidhamanato. Nibbānamārammaṇaṃ katvā pavattanato abhiññeyyādīsu vigatasammohato evāti āha ‘‘lokuttarā asammohato’’ti.

452. Kammassakatā sammādiṭṭhi ca vaṭṭanissitattā idha nādhippetā, vivaṭṭakathā hesāti vuttaṃ ‘‘vipassanāsammādiṭṭhiyā ca maggasammādiṭṭhiyā cā’’ti. Parato ghosoti parato satthuto, sāvakato vā labbhamāno dhammaghoso. Tenāha ‘‘sappāyadhammassavana’’nti. Tañhi sammādiṭṭhiyā paccayo bhavituṃ sakkoti, na yo koci paratoghoso. Upāyamanasikāroti yena nāmarūpapariggahādi sijjhati, tādiso pathamanasikāro. Ayañca sammādiṭṭhiyā paccayoti niyamapakkhiko, na sabbasaṃgāhakoti dassento ‘‘paccekabuddhānaṃ panā’’tiādimāha. Yonisomanasikārasmiṃyevāti avadhāraṇena paratoghosameva nivatteti, na padaṭṭhānavisesaṃ paṭiyogīnivattanatthattā eva-saddassa.

Laddhupakārāti (a. ni. ṭī. 3.5.25) yathārahaṃ nissayādivasena laddhapaccayā. Vipassanāsammādiṭṭhiyā anuggahitabhāvena gahitattā maggasammādiṭṭhīsu ca arahattamaggasammādiṭṭhi, anantarassa hi vidhi, paṭisedho vā. Aggaphalasamādhimhi tapparikkhāradhammesuyeva ca kevalo cetopariyāyo niruḷhoti sammādiṭṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇeti anantare kālantare cāti duvidhe phalakkhaṇe. Paṭippassaddhivasena sabbasaṃkilesehi ceto vimuccati etāyāti cetovimutti, aggaphalapaññaṃ ṭhapetvā avasesā phaladhammā. Tenāha ‘‘cetovimutti phalaṃ assāti. Cetovimuttisaṅkhātaṃ phalaṃ ānisaṃso’’ti, sabbasaṃkilesehi cetaso vimuccanasaṅkhātaṃ paṭippassambhanasaññitaṃ pahānaṃ phalaṃ ānisaṃso cāti yojanā. Idha ca cetovimutti-saddena pahānamattaṃ gahitaṃ, pubbe pahāyakadhammā, aññathā phaladhammā eva ānisaṃsoti gayhamāne punavacanaṃ niratthakaṃ siyā.

Paññāvimuttiphalānisaṃsāti etthāpi evameva attho veditabbo. Sammāvācākammantājīvā sīlasabhāvattā visesato samādhissa upakārā, tathā sammāsaṅkappo jhānasabhāvattā. Tathā hi so ‘‘appanā’’ti niddiṭṭho. Sammāsatisammāvāyāmā pana samādhipakkhiyā evāti āha ‘‘avasesā dhammā cetovimuttīti veditabbā’’ti. Catupārisuddhisīlanti ariyamaggādhigamassa padaṭṭhānabhūtaṃ catupārisuddhisīlaṃ. Sutādīsupi eseva nayo. Attano cittappavattiārocanavasena saha kathanaṃ saṃkathā, saṃkathāva sākacchā. Idha pana kammaṭṭhānapaṭibaddhāti āha ‘‘kammaṭṭhāne…pe… kathā’’ti. Tattha kammaṭṭhānassa ekavāraṃ vīthiyā appaṭipajjanaṃ khalanaṃ, anekavāraṃ pakkhalanaṃ, tadubhayassa vicchedanīkathā khalanapakkhalanachedanakathā. Pūrentassāti vivaṭṭanissitaṃ katvā pālentassa brūhentassa ca. Suṇantassāti ‘‘yathāuggahitakammaṭṭhānaṃ phātiṃ gamissatī’’ti evaṃ suṇantassa. Teneva hi ‘‘sappāyadhammassavana’’nti vuttaṃ. Kammaṃ karontassāti bhāvanānuyogakammaṃ karontassa.

Pañcasupi ṭhānesu anta-saddo hetuatthajotano daṭṭhabbo. Evañhi ‘‘yathā hī’’tiādinā vuccamānā ambupamā ca yujjeyya. Udakakoṭṭhakanti ālavālaṃ. Thiraṃ katvā bandhatīti asithilaṃ daḷhaṃ nātimahantaṃ nātikhuddakaṃ katvā yojeti. Thiraṃ karotīti udakasiñcanakāle tato tato vissaritvā udakassa anikkhamanatthaṃ ālavālaṃ thirataraṃ karoti. Sukkhadaṇḍakoti tasseva ambagacchakassa sukkho sākhāsīsako. Kipillikapuṭoti tambakipillikakuṭajaṃ. Khaṇittinti kudālaṃ. Koṭṭhakabandhanaṃ viya sīlaṃ sammādiṭṭhiyā vaḍḍhanupāyassa mūlabhāvato. Udakasiñcanaṃ viya dhammassavanaṃ bhāvanāya paribrūhanato. Mariyādāya thirabhāvakaraṇaṃ viya samatho yathāvuttabhāvanādhiṭṭhānāya sīlamariyādāya daḷhabhāvāpādanato. Samāhitassa hi sīlaṃ thirataraṃ hoti. Samīpe valliādīnaṃ haraṇaṃ viya kammaṭṭhāne khalanapakkhalanacchedanaṃ ijjhitabbabhāvanāya vibandhāpanayanato. Mūlakhaṇanaṃ viya sattannaṃ anupassanānaṃ bhāvanā tassā vibandhassa mūlakānaṃ taṇhāmānadiṭṭhīnaṃ palikhaṇanato. Ettha ca yasmā suparisuddhasīlassa kammaṭṭhānaṃ anuyuñjantassa sappāyadhammassavanaṃ icchitabbaṃ, tato yathāsute atthe sākacchāsamāpajjanaṃ, tato kammaṭṭhānavisodhanena samathanipphatti, tato samāhitassa āraddhavipassakassa vipassanāpāripūri. Paripuṇṇavipassano maggasammādiṭṭhiṃ paribrūhetīti evametesaṃ aṅgānaṃ paramparāya sammukhā ca anuggaṇhanato ayamānupubbī kathitāti veditabbaṃ.

453. Idha kiṃ pucchatīti idha evaṃ arahattaphalaṃ pāpitāya desanāya ‘‘kati panāvuso, bhavā’’ti bhavaṃ pucchanto kīdisaṃ anusandhiṃ upādāya pucchatīti attho. Teneva hi ‘‘mūlameva gato anusandhī’’ti vatvā adhippāyaṃ pakāsento ‘‘duppañño’’tiādimāha. Duppaññoti hi idha appaṭividdhasacco adhippeto, na jaḷo eva. Kāmabhavotiādīsu kammopapattibhedato duvidhopi bhavo adhippetoti dassento ‘‘kāmabhavūpagaṃ kamma’’ntiādimāha. Tattha yaṃ vattabbaṃ, taṃ visuddhimagge taṃsaṃvaṇṇanāyaṃ (visuddhi. 2.647; visuddhi. mahāṭī. 2.646-647) vuttanayena veditabbaṃ. Punabbhavassāti punappunaṃ aparāparaṃ bhavanato jāyanato punabbhavoti laddhanāmassa vaṭṭapabandhassa. Tenāha ‘‘idha vaṭṭaṃ pucchissāmī’’ti. Abhinibbattīti bhavayonigatiādivasena nibbatti. Tahiṃ tahiṃ tasmiṃ tasmiṃ bhavādike. Abhinandanāti taṇhāabhinandanahetu. Gamanāgamanaṃ hotītiādinā bhavādīsu sattānaṃ aparāparaṃ cutipaṭisandhiyo dasseti. Khayanirodhenāti accantakhayasaṅkhātena anuppādanirodhena. Ubhayametaṃ na vattabbaṃ pahānābhisamayabhāvanābhisamayānaṃ accāsannakālattā. Vattabbaṃ taṃ hetuphaladhammūpacāravasena. Yathā hi padīpujjalanahetuko andhakāravigamo, evaṃ vijjuppādahetuko avijjānirodho, hetuphaladhammā ca samānakālāpi pubbāparakālā viya voharīyanti yathā – ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.204, 400; ma. ni. 3.420, 425, 426; saṃ. ni. 2.43-45; 2.4.60; kathā. 465, 467) paccayapaccayuppannakiriyā. Gamanaṃ upacchijjati idha kāmabhave parinibbānena. Āgamanaṃ upacchijjati tattha rūpārūpesu parinibbānena. Gamanāgamanaṃ upacchijjati sabbaso aparāparuppattiyā abhāvato.

454. Vivaṭṭakathāya parato jotitaṃ paṭhamaṃ jhānaṃ vivaṭṭaṃ patvā ṭhitassa ukkaṭṭhaniddesena ubhatobhāgavimuttassa nirodhasādhakaṃ vibhāvituṃ yuttanti āha ‘‘katamaṃ panāvusoti idha kiṃ pucchatī’’tiādi. Tathā hi anantaraṃ nirodhasamāpajjanakena bhikkhunā jānitabbāni paṭhamassa jhānassa sampayogapahānaṅgāni pucchitāni. Aṅgavavatthānanti jhānaṅgavavatthānaṃ. Koṭṭhāsaparicchedoti tattha labbhamānaphassapañcamakādidhammakoṭṭhāsaparicchedo jānitabbo. Imasmiṃ jhāne ettakā dhammā saṃvijjanti, ettakā nirodhitāti jānitabbaṃ. Upakārānupakārāni aṅgānīti nirodhasamāpattiyā upakārāni ca anupakārāni ca aṅgāni. Nirodhasamāpattiyā hi soḷasahi ñāṇacariyāhi navahi samādhicariyāhi ca pattabbattā taṃtaṃñāṇassa samādhicariyāhi samatikkamitabbā dhammā anupakārakaṅgāni, samatikkamakā upakārakaṅgāni. Tesañhi vasena yathānupubbaṃ upasantupasantaoḷārikabhāvāya bhavaggasamāpattiyā saṅkhārāvasesasukhumataṃ pattā cittacetasikā yathāparicchinnaṃ kālaṃ nirujjhanti, appavattiṃ gacchanti. Tassāti nirodhassa. Anantarapaccayanti anantarapaccayasadisaṃ. Na hi nirodhassa koci dhammo anantarapaccayo nāma atthi. Yañhi tadā cittacetasikānaṃ tathā nirujjhanaṃ, taṃ yathāvuttapubbābhisaṅkhārahetukāya nevasaññānāsaññāyatanasamāpattiyā ahosīti sā tassa anantarapaccayo viya hotīti taṃ vuttaṃ. Cha samāpattiyoti suttantanayena vuttasuttantapiṭakasaṃvaṇṇanāti katvā. ‘‘Satta samāpattiyo’’ti pana vattabbaṃ, aññathā idaṃ ‘‘caturaṅgika’’nti na vattabbaṃ siyā. Nayaṃ vā dassetvāti ādiantadassanavasena nayadassanaṃ katvā.

455. Evaṃ nirodhassa pādakaṃ vibhāvetvā idāni antonirodhe anupabandhabhāvato pañcannaṃ pasādānaṃ paccayapucchane paṭhamaṃ tāva te sarūpato āveṇikato āveṇikavisayato paṭissaraṇato ca pucchanavasena pāḷi pavattāti dassento ‘‘viññāṇanissaye pañca pasāde pucchanto’’ti āha. Gocaravisayanti ettha kāmaṃ tabbahulacāritāpekkhaṃ gocaraggahaṇaṃ, anaññatthabhāvāpekkhaṃ visayaggahaṇanti attheva gocaravisayabhāvānaṃ viseso, vivariyamānaṃ pana ubhayampi ārammaṇasabhāvamevāti āha ‘‘gocarabhūtaṃ visaya’’nti. Ekekassāti eko ekassa, añño aññassāti attho. Aññattho hi ayaṃ eka-saddo ‘‘ittheke abhivadantī’’tiādīsu (ma. ni. 3.27) viya. Sace hītiādi abhūtaparikappanavacanametaṃ. Tattha samodhānetvāti ekajjhaṃ katvā. Vināpi mukhenātiādinā atthasallāpikanidassanaṃ nāma dasseti. Yathā viññāṇādhiṭṭhitameva cakkhu rūpaṃ passati, na kevalaṃ, evaṃ cakkhunissayameva viññāṇaṃ taṃ passati, na itaranti āha ‘‘cakkhupasāde upanehī’’ti. Tena tesaṃ tattha saṃhaccakāritaṃ dasseti. Yadi vā nīlaṃ yadi vā pītakanti idaṃ nīlapītādisabhāvajānanamattaṃ sandhāyāha. Nīlaṃ pītakanti pajānanaṃ cakkhuviññāṇassa nattheva avikappakabhāvato. Etesaṃ cakkhuviññāṇādīnaṃ. Nissayasīsena nissitapucchā hesā, evañhi visayānubhavanacodanā samatthitā hoti. Tenāha ‘‘cakkhuviññāṇaṃ hī’’tiādi. Yathāsakaṃ visayaṃ rajjanādivasena anubhavituṃ asamatthāni cakkhuviññāṇādīni, tattha samatthatāyeva ca natthi, na kiñci atthato paṭisarantāni viya hontīti vuttaṃ ‘‘kiṃ etāni paṭisarantī’’ti. Javanamano paṭisaraṇanti pañcadvārikaṃ itarañca sādhāraṇato vatvā puna yāya’ssa rajjanādipavattiyā paṭisaraṇatā, sā savisesā yattha labbhati, taṃ dassento ‘‘manodvārikajavanamano vā’’ti āha. Etasmiṃ pana dvāreti cakkhudvāre javanaṃ rajjati vā dussati vā muyhati vā, yato tattha aññāṇādiasaṃvaro pavattati.

Tatrāti tasmiṃ javanamanasseva paṭisaraṇabhāve. Dubbalabhojakāti hīnasāmatthiyā rājabhoggā. Sevakānaṃ gaṇanāya yojitadivase labbhamānakahāpaṇo yuttikahāpaṇo. Andubandhanena baddhassa vissajjanena labbhamānakahāpaṇo bandhakahāpaṇo. Kiñci paharante mā paharantūti paṭikkhipato dātabbadaṇḍo māpahārakahāpaṇo. So sabbopi parittakesu gāmikamanussesu tathā labbhamāno ettako hotīti āha ‘‘aṭṭhakahāpaṇo vā’’tiādi. Satavatthukanti satakarīsavatthukaṃ. Esa nayo sesapadadvayepi. Tatthātiādi upamāsaṃsandhanaṃ, taṃ suviññeyyameva.

456. Antonirodhasmiṃ pañca pasādeti nirodhasamāpannassa pavattamāne pañca pasāde. Kiriyamayapavattasminti javanādikiriyānibbattakadhammappavattiyaṃ. Balavapaccayā hontīti pacchājātavippayuttaatthiavigatapaccayehi paccayā honti, upatthambhakabhāvena balavapaccayā honti. Jīvitindriyaṃ paṭiccāti indriyaatthiavigatapaccayavasena paccayabhūtaṃ jīvitindriyaṃ paṭicca pañcavidhopi pasādo tiṭṭhati. Jīvitindriyena vinā na tiṭṭhati jīvitindriyarahitassa kammasamuṭṭhānarūpakalāpassa abhāvato. Tasmāti yasmā anupālanalakkhaṇena jīvitena anupālitā eva usmā pavattati, na tena ananupālitā, tasmā usmā āyuṃ paṭicca tiṭṭhati. Jālasikhaṃ paṭicca ābhā paññāyatīti jālasikhāsaṅkhātabhūtasaṅghātaṃ saheva pavattamānaṃ nissāya ‘‘ābhā’’ti laddhanāmā vaṇṇadhātu ‘‘ujjalati, andhakāraṃ vidhamati, rūpagatāni ca vidaṃsetī’’tiādīhi pakārehi ñāyati. Taṃ ālokaṃ paṭiccāti taṃ vuttappakāraṃ ālokaṃ paccayaṃ labhitvā. Jālasikhā paññāyatīti ‘‘appikā, mahatī, uju, kuṭilā’’tiādinā pākaṭā hoti.

Jālasikhā viya kammajatejo nissayabhāvato. Āloko viya jīvitindriyaṃ tannissitabhāvato. Idāni upamopamitabbānaṃ sambandhaṃ dassetuṃ ‘‘jālasikhā hī’’tiādi vuttaṃ. Ālokaṃ gahetvāva uppajjatīti iminā yathā jālasikhāya saheva āloko uppajjati, evaṃ kammajusmanā saheva jīvitindriyaṃ uppajjatīti dasseti. Jālasikhāsannissayo tassā satiyeva honto āloko tāya uppādito viya hotīti āha ‘‘attanā janitaālokenevā’’ti. Usmā nāmettha kammasamuṭṭhānā tejodhātu tannissitañca jīvitindriyaṃ tadanupālakañcāti āha ‘‘kammajamahābhūtasambhavena jīvitindriyena usmāya anupālana’’nti. Na kevalaṃ khaṇaṭṭhitiyā eva, atha kho pabandhānupacchedassapi jīvitindriyaṃ kāraṇanti āha ‘‘vassasatampi kammajatejapavattaṃ pāletī’’ti. Usmā āyuno paccayo honto sesabhūtasahito eva hotīti āha ‘‘mahābhūtānī’’ti. Tathā āyupi sahajātarūpaṃ pālentameva usmāya paccayo hotīti vuttaṃ ‘‘mahābhūtāni pāletī’’ti.

457. Āyu eva indriyapaccayādivasena sahajātadhammānaṃ anupālanavasena saṅkharaṇato āyusaṅkhāro. Bahuvacananiddeso pana anekasatasahassabhedesu rūpakalāpesu pavattiyā anekabhedanti katvā. Ārammaṇarasaṃ anubhavantīti vedaniyā yathā ‘‘niyyānikā’’ti. Tenāha ‘‘vedanā dhammāvā’’ti. Sukhādibhedabhinnattā bahuvacananiddeso. Imesaṃ āyusaṅkhāravedanānaṃ ekantanirodhaṃ samāpannassa maraṇena bhavitabbaṃ vedanāya niruddhattā. Āyusaṅkhārānaṃ tathā aniruddhattā nirodhassa samāpajjanameva na siyā, kuto vuṭṭhānaṃ. Tena vuttaṃ pāḷiyaṃ ‘‘te ca hāvuso’’tiādi. Vuṭṭhānaṃ paññāyati saññāvedanādīnaṃ uppattiyā. Idāni tamatthaṃ vitthārato upamāya vibhāvetuṃ ‘‘yo hī’’tiādi vuttaṃ. Ukkaṇṭhitvāti nānārammaṇāpātato nibbinditvā. Yathāparicchinnakālavasenāti yathāparicchinne kāle sampatte. Rūpajīvitindriyapaccayāti indriyapaccayabhūtā. Jālāpavattaṃ viya arūpadhammā tejussadabhāvato visayobhāsanato ca. Udakappahāro viya nirodhasamāpattiyā pubbābhisaṅkhāro. Pihitaaṅgārā viya rūpajīvitindriyaṃ usmāmattatāya anobhāsanato. Yathāparicchinnakālāgamananti yathāparicchinnakālassa upagamanaṃ. Anurūpapattivaseneva rūpapavattiggahaṇaṃ. Imaṃ rūpakāyaṃ jahantīti imasmā rūpakāyā kaḷevarā vigacchanti nappavattanti.

Kāyena saṅkharīyantīti kāyasaṅkhārā tappaṭibaddhavuttitāya. Vācaṃ saṅkharontīti vacīsaṅkhārā. Vitakketvā vicāretvā hi vācaṃ bhindati katheti. Cittena saṅkharīyantīti cittasaṅkhārā tappaṭibaddhavuttito. Cittasaṅkhāranirodhacodanāya rūpanirodho viya cittanirodho acodito tesaṃ tato aññattāti na cittasampayuttanirodho ekantiko vitakkādinirodhe tadabhāvato. Yaṃ pana vuttaṃ ‘‘vācā aniruddhā hotī’’ti, tampi na. Vācaṃ saṅkharontīti hi vacīsaṅkhārā, tesu niruddhesu kathaṃ vācāya anirodho. Cittaṃ pana niruddhesupi cittasaṅkhāresu tehi anabhisaṅkhatattā vitakkādinirodho viya pavattatiyevāti ayamettha parassa adhippāyo. Ānantariyakammaṃ kataṃ bhaveyya, cittassa aniruddhattā taṃ nissāya ca rūpadhammānaṃ anapagatattā te jīvanti eva nāmāti. Byañjane abhinivesaṃ akatvāti ‘‘cittasaṅkhārā niruddhā’’ti vacanato teva niruddhā, na cittanti evaṃ neyyatthaṃ suttaṃ ‘‘nītattha’’nti abhinivesaṃ akatvā. Ācariyānaṃ naye ṭhatvāti paramparāgatānaṃ ācariyānaṃ adhippāye ṭhatvāti attho. Upaparikkhitabboti suttantarāgamato suttantarapadassa aviparīto attho vīmaṃsitabbo. Yathā hi ‘‘asaññabhavo’’ti vacanato ‘‘saññāva tattha natthi, itare pana cittacetasikā santī’’ti ayamettha attho na gayhati. Yathā ca ‘‘nevasaññānāsaññāyatana’’nti vacanato ‘‘saññāva tattha tādisī, na phassādayo’’ti ayamettha attho na gayhati saññāsīsena desanāti katvā, evamidhāpi ‘‘cittasaṅkhārā niruddhā’’ti, ‘‘saññāvedayitanirodho’’ti ca desanāsīsameva. Sabbepi pana cittacetasikā tattha nirujjhantevāti ayamettha aviparīto attho veditabbo, tathāpubbābhisaṅkhārena sabbesaṃyeva cittacetasikānaṃ tattha nirujjhanato. Etena yaṃ pubbe ‘‘aññattā, tadabhāvato’’ti ca yuttivacanaṃ, tadayuttaṃ adhippāyānavabodhatoti dassitaṃ hoti. Tenāha ‘‘attho hi paṭisaraṇaṃ, na byañjana’’nti.

Upahatānīti bādhitāni. Makkhitānīti dhaṃsitāni. Ārammaṇaghaṭṭanāya indriyānaṃ kilamatho cakkhunā bhāsurarūpasukhumarajadassanena vibhāvetabbo. Tathā hi uṇhakāle purato aggimhi jalante kharassare ca paṇave ākoṭite akkhīni bhedāni viya na sahanti sotāni ‘‘sikharena viya abhihaññantī’’ti vattāro honti.

458. Rūpāvacaracatutthajjhānameva rūpavirāgabhāvanāvasena pavattaṃ arūpajjhānanti nevasaññānāsaññāyatanaṃ vissajjento dhammasenāpati ‘‘sukhassa ca pahānā’’tiādinā vissajjesi. Apagamanena vigamena paccayā apagamanapaccayā sukhādippahānāni. Adhigamapaccayā pana kasiṇesu rūpāvacaracatutthajjhānaṃ heṭṭhimā tayo ca āruppā. Na hi sakkā tāni anadhigantvā nevasaññānāsaññāyatanamadhigantuṃ. Nirodhato vuṭṭhānakaphalasamāpattinti nirodhato vuṭṭhānabhūtaṃ aniccānupassanāsamudāgataphalasamāpattiṃ. Sā hi ‘‘animittā cetovimuttī’’ti vuccati. Yathā samathanissando abhiññā, mettākaruṇāmuditābrahmavihāranissando upekkhābrahmavihāro, kasiṇanissando āruppā, samathavipassanānissando nirodhasamāpatti, evaṃ vipassanāya nissandaphalabhūtaṃ sāmaññaphalanti āha ‘‘vipassanānissandāya phalasamāpattiyā’’ti. Ārammaṇā nāma sārammaṇadhammānaṃ visesato uppattinimittanti āha ‘‘sabbanimittānanti rūpādīnaṃ sabbārammaṇāna’’nti. Natthi ettha kiñci saṅkhāranimittanti animittā, asaṅkhatā dhātūti āha ‘‘sabbanimittāpagatāya nibbānadhātuyā’’ti. Phalasamāpattisahajātaṃ manasikāraṃ sandhāyāha, na āvajjanamanasikāraṃ. Na hettha tassa sambhavo anulomānantaraṃ uppajjanato.

Imasmiṃ ṭhāneti idha vuttanirodhassa ādimajjhapariyosānānaṃ gahitānaṃ imasmiṃ pariyosānassa gahitaṭṭhāne. Dvīhi balehīti samathavipassanābalehi. Tayo ca saṅkhārānanti kāyasaṅkhārādīnaṃ tiṇṇaṃ saṅkhārānaṃ. Soḷasahi ñāṇacariyāhīti aniccānupassanā, dukkhā, anattā, nibbidā, virāgā, nirodhā, paṭinissaggā, vivaṭṭānupassanā, sotāpattimaggo…pe… arahattaphalasamāpattīti imāhi soḷasahi ñāṇacariyāhi. Navahi samādhicariyāhīti paṭhamajjhānasamādhiādīhi navahi samādhicariyāhi. Yo yathāvuttāsu cariyāsu puggalassa vasībhāvo, sā vasībhāvatāpaññā. Assā sā kathitāti yojanā. Vinicchayakathāti vinicchayavasena pavattā aṭṭhakathā kathitā. Tasmā visuddhimagge (visuddhi. 2.868-869) taṃsaṃvaṇṇanāyañca (visuddhi. mahāṭī. 2.868) vuttanayena veditabbā.

Valañjanasamāpatti ariyavihāravasena viharaṇasamāpatti. Ṭhitiyāti ettha pabandhaṭṭhiti adhippetā, na khaṇaṭṭhiti. Kasmā? Samāpajjanattā. Tenāha ‘‘ṭhitiyāti ciraṭṭhitattha’’nti. Addhānaparicchedoti ettakaṃ kālaṃ samāpattiyā vītināmessāmīti pageva kālaparicchedo. Rūpādinimittavasenāti kammakammanimittagatinimittesu yathārahaṃ labbhamānarūpādinimittavasena. Tattha yasmā kammanimitte chabbidhampi ārammaṇaṃ labbhati, tasmā ‘‘sabbanimittāna’’nti vuttaṃ, na sabbesaṃ ārammaṇānaṃ ekajjhaṃ, ekantato vā manasikātabbato. Lakkhaṇavacanañhetaṃ yathā ‘‘dātabbametaṃ bhesajjaṃ, yadi me byādhitā siyu’’nti.

459. Nīlampi sañjānātītiādinā nīlādiggahaṇamukhena taṃvaṇṇānaṃ sattānaṃ sañjānanaṃ averādibhāvamanasikaraṇaṃ jotitanti āha ‘‘etasmiñhi ṭhāne appamāṇā cetovimutti kathitā’’ti. Ettha ākiñcaññaṃ kathitanti sambandho. ‘‘Ettha suññatā’’ti, ‘‘ettha animittā’’ti etthāpi eseva nayo. Nti ‘‘idha aññaṃ abhinavaṃ nāma natthī’’tiādinā vuttaṃ atthavacanaṃ. Etāti appamāṇacetovimuttiādayo. Ekanāmakāti ekekanāmakā, ye nānābyañjanāti adhippetā. Eko dhammoti arahattaphalasamāpatti. Catunāmakoti appamāṇacetovimuttiādināmako. Etanti etamatthaṃ. Appamāṇāti anodhiso, odhisopi vā ‘‘ettakā’’ti aparimitā. Asesetvāti asubhasamāpatti viya ekasseva aggahaṇato.

Kiñcāpi asubhanimittārammaṇampi kiñcanaṃ hoti, ārammaṇasaṅghaṭṭanassa kiñcanassa asubhasamāpattīnampi paṭibhāganimittasaṅkhātaṃ ārammaṇaṃ sabimbaṃ viya viggahaṃ kiñcanaṃ hutvā upaṭṭhāti, na tathā imassāti. Nanu brahmavihārapaṭhamāruppānampi paṭibhāganimittabhūtaṃ kiñci ārammaṇaṃ natthīti? Saccaṃ natthi, ayaṃ pana paṭhamāruppaviññāṇaṃ viya na paṭibhāganimittabhūtaārammaṇatāya evaṃ vuttā. Attenāti attanā. Bhavati etena attāti abhidhānaṃ buddhi cāti bhāvo, attā. Bhāva-saddopi attapariyāyoti āha ‘‘bhāvaposapuggalādisaṅkhātenā’’ti. Nesaṃ appamāṇasamādhiādīnaṃ catunnaṃ. ‘‘Nānatā pākaṭāvā’’ti vuttaṃ nānattaṃ bhūmito ārammaṇato ca dassetuṃ ‘‘attho panā’’tiādi vuttaṃ. Parittādibhāvena atītādibhāvena ajjhattādibhāvena ca na vattabbaṃ ārammaṇaṃ etissāti navattabbārammaṇā nibbānārammaṇaphalasamāpattibhāvato.

Ettakoti rāgādīhi saṃkiliṭṭhatāya ettakappamāṇo, uttāno parittacetasoti attho. Nibbānampi appamāṇameva pamāṇakaraṇānaṃ abhāvenāti ānetvā sambandho. Akuppāti arahattaphalacetovimutti paṭipakkhehi akopanīyatāya. Kiñcatīti kattari paṭhito dhātu maddanatthoti āha ‘‘kiñcati maddatī’’ti. Tassa payogaṃ dassetuṃ ‘‘manussā kirā’’tiādi vuttaṃ.

Samūhādighanavasena sakiccaparicchedatāya ca saviggahā viya upaṭṭhitā saṅkhārā niccādiggāhassa vatthutāya ‘‘niccanimittaṃ sukhādinimitta’’nti ca vuccati. Vipassanā pana tattha ghanavinibbhogaṃ karontī niccādiggāhaṃ vidhamentī ‘‘nimittaṃ samugghātetī’’ti vuttā ghananimittassa ārammaṇabhūtassa abhāvā. Na gahitāti ekatthapadaniddese pāḷiyaṃ kasmā na gahitā? ti suññatā cetovimutti. Sabbatthāti appamāṇācetovimuttiādiniddesesu. Ārammaṇavasenāti ārammaṇavasenapi ekatthā, na kevalaṃ sabhāvasarasatova. Iminā pariyāyenāti appamāṇatotiādinā ārammaṇato laddhapariyāyena. Aññasmiṃ pana ṭhāneti ākiñcaññādisaddapavattihetuto aññena hetunā appamāṇātisaddappavattiyaṃ etassa cetovimuttiyā honti. Esa nayo sesesupi. Iminā pariyāyenāti iminā tāya tāya samaññāya voharitabbatāpariyāyena. Saccānaṃ dassanamukhena vaṭṭavasena uṭṭhitadesanaṃ arahattena kūṭaṃ gaṇhanto yathānusandhināva desanaṃ niṭṭhapesi. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Mahāvedallasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Cūḷavedallasuttavaṇṇanā

460. Ayaṃ desanā yasmā pucchāvissajjanavasena pavattā, tasmā pucchakavissajjake pucchānimittañca samudāyato vibhāvetuṃ ‘‘ko panāya’’ntiādi vuttaṃ. Upāsakattanti amaggāgataṃ upāsakattaṃ. Tesanti ekādasanahutānaṃ. Maggāgatena upasamena santindriyo santamānaso.

‘‘Kiṃ nu kho ajja bhavissati ayyaputto’’ti vīthiṃ olokayamānā. Olambanatthanti tassa hatthāvalambanatthaṃ pubbāciṇṇavasena attano hatthaṃ pasāresi. Bahiddhāti attanā aññaṃ visabhāgavatthuṃ sandhāya vadati. Paribhedakenāti pesuññavādinā.

Adhigamappicchatāya ‘‘na pakāsetabbo’’ti cintesi. Puna taṃ anukampanto ‘‘sace kho panāha’’ntiādiṃ cintesi. Eso dhammoti eso lokuttaradhammo. Vivaṭṭaṃ uddissa upacitaṃ nibbedhabhāgiyaṃ kusalaṃ upanissayo. ‘‘Yadi me upanissayo atthi, sakkā etaṃ paṭiladdhuṃ. Sacepi natthi, āyatiṃ upanissayo bhavissatī’’ti cirakālaparibhāvitāya ghaṭe padīpajālā viya abbhantare dippamānāya hetusampattiyā codiyamānā āha ‘‘evaṃ sante mayhaṃ pabbajjaṃ anujānāthā’’ti.

Lābhasakkāro uppajji sucirakālaṃ katūpacitapuññatāya. Abhinīhārasampannattāti sujātattherassa padumuttarassa bhagavato aggasāvakassa nipaccakāraṃ katvā – ‘‘tumhehi diṭṭhadhammassa bhāgī assa’’nti nibbedhabhāgiyaṃ dānaṃ datvā katapatthanāsaṅkhātasampannābhinīhārattā. Nāticiraṃ kilamitthāti kammaṭṭhānaṃ bhāventī vipassanāya paripākavasena ciraṃ na kilamittha. Vuttamevatthaṃ vivarituṃ ‘‘ito paṭṭhāyā’’tiādi vuttaṃ. Dutiyagamanenāti pabbājanatthaṃ gamanato dutiyagamanena.

Upanetvāti pañhassa atthabhāvena upanetvā. Sakkāyanti sakāyaṃ. Upanikkhittaṃ kiñci vatthuṃ sampaṭicchamānā, viya sampaṭicchantī viya. Eko eva pāso etissāti ekapāsakā, gaṇṭhi. Sā hi sumociyā, anekapāsā pana dummociyā, ekapāsaggahaṇaṃ vissajjanassa sukarabhāvadassanatthaṃ. Paṭisambhidāvisaye ṭhatvāti etena theriyā pabhinnapaṭisambhidataṃ dasseti. Paccayabhūtāti ārammaṇādivasena paccayabhūtā.

Theriyā visesādhigamassa attano avisayatāya visākho ‘‘na sakkā’’tiādinā cintesīti daṭṭhabbaṃ. Saccavinibbhogapañhabyākaraṇenāti saccapariyāpannassa dhammassa dassanato aññānaññatthaniddhāraṇabhedanāsaṅkhātassa vinibbhogapañhassa vissajjanena. Dve saccānīti dukkhasamudayasaccāni. Paṭinivattetvāti parivattetvā. Gaṇṭhipañhanti dubbinibbedhatāya gaṇṭhibhūtaṃ pañhaṃ.

Na taṃyeva upādānaṃ te pañcupādānakkhandhā ekadesassa samudāyatābhāvato, samudāyassa ca ekadesatābhāvato. Nāpi aññatra pañcahi upādānakkhandhehi upādānaṃ tassa tadekadesabhāvato. Na hi ekadeso samudāyavinimutto hoti. Yadi hi taññevātiādinā ubhayapakkhepi dosaṃ dasseti. Rūpādisabhāvampīti rūpavedanāsaññāviññāṇasabhāvampi, phassacetanādisabhāvampi upādānaṃ siyā. Aññatra siyāti pañcahi upādānakkhandhehi visuṃyeva upādānaṃ yadi siyā. Parasamayeti nikāyavāde. Cittavippayutto anusayoti nidassanamattametaṃ nikāyavāde cittasabhāvābhāvaviññāṇādīnampi cittavippayuttabhāvapaṭijānanato. Evaṃ byākāsīti ‘‘na kho, āvuso’’tiādinā khandhagatachandarāgabhāvena byākāsi. Atthadhammanicchayasambhavato asambandhena. Tesu katthacipi asammuyhanato avitthāyantena. Pucchāvisaye mohandhakāravigamanena padīpasahassaṃ jālentena viya. Saupādānupādānaṭṭhānaṃ anuttānatāya pacurajanassa gūḷho. Aggahitasaṅketānaṃ kesañci paṭicchāditasadisattā paṭicchanno. Tilakkhaṇabbhāhatadhammavisayatāya tilakkhaṇāhato. Gambhīrañāṇagocaratāya gambhīro. Laddhapatiṭṭhā ariyasaccasampaṭivedhanato. Evaṃ diṭṭhadhammādibhāvato vesārajjappattā. Sabbaso nivutthabrahmacariyatāya tiṇṇaṃ bhavānampi aparabhāge nibbāne nivutthavatīti bhavamatthake ṭhitā.

461. ‘‘Rūpaṃ attato samanupassatī’’ti paduddhāraṃ katvā ‘‘idhekacco’’tiādinā (paṭi. ma. 1.130) paṭisambhidāpāṭhena tadatthaṃ vivarati. Tattha attato samanupassatīti attāti samanupassati, attabhāvena samanupassati. Ahanti attānaṃ niddisati. Ahaṃbuddhinibandhanañhi attānaṃ attavādī paññapeti, tasmā yaṃ rūpaṃ so ahanti yadetaṃ mama rūpaṃ nāma, so ahanti vuccamāno mama attā taṃ mama rūpanti rūpañca attañca advayaṃ anaññaṃ samanupassati. Tathā passato ca attā viya rūpaṃ, rūpaṃ viya vā attā aniccoti āpannameva. Accīti jālasikhā. Sā ce vaṇṇo, cakkhuviññeyyāva siyā, na kāyaviññeyyā, vaṇṇopi vā kāyādiviññeyyo acciyā anaññattāti upameyyaṃ viya upamāpi diṭṭhigatikassa ayuttāva. Diṭṭhipassanāyāti micchādiṭṭhisaṅkhātāya passanāya passati, na taṇhāmānapaññānupassanāya. Arūpaṃ vedanādiṃ attāti gahetvā chāyāya rukkhādhīnatāya chāyāvantaṃ rukkhaṃ viya, rūpassa santakabhāvena attādhīnatāya rūpavantaṃ attānaṃ samanupassati. Pupphādhīnatāya pupphasmiṃ gandhaṃ viya ādheyyabhāvena attādhīnatāya rūpassa attani rūpaṃ samanupassati. Yathā karaṇḍo maṇino ādhāro, evaṃ rūpampi attano ādhāroti katvā attānaṃ rūpasmiṃ samanupassati. Eseva nayoti iminā attano vedanādīhi anaññattaṃ tesañcādhāraṇataṃ nissitatañca yathāvuttaṃ atidisati.

Arūpaṃ attāti kathitaṃ ‘‘vedanāvanta’’ntiādīsu viya rūpena vomissakatāya abhāvato. Rūpārūpamissako attā kathito rūpena saddhiṃ sesārūpadhammānaṃ attāti gahitattā. Ucchedadiṭṭhi kathitā rūpādīnaṃ vināsadassanato. Tenevāha ‘‘rūpaṃ attāti yo vadeyya, taṃ na upapajjati, attā me uppajjati ca veti cāti iccassa evamāgataṃ hotī’’tiādi. Avasesesūti pannarasasu ṭhānesu. Sassatadiṭṭhi kathitā rūpavantādibhāvena gahitassa aniddhāritarūpattā.

Diṭṭhigatiko yaṃ vatthuṃ attāti samanupassati, yebhuyyena taṃ niccaṃ sukhanti ca samanupassateva. Sāvako pana tappaṭikkhepena sabbe dhammā anattāti sudiṭṭhattā rūpaṃ attāti na samanupassati, tathābhūto ca aniccaṃ dukkhaṃ anattāti samanupassati, tathā vedanādayoti dassento ‘‘na rūpaṃ attato’’tiādimāha. Evaṃ bhavadiṭṭhipi avijjābhavataṇhā viya vaṭṭassa samudayoyevāti diṭṭhikathāyaṃ ‘‘ettakena gamanaṃ hotī’’tiādi. Diṭṭhippahānakathāyañca ‘‘ettakena gamanaṃ na hotī’’tiādi vuttaṃ.

462. Heṭṭhā vuttamatthameva pucchitattā ‘‘theriyā paṭipucchitvā vissajjetabbo’’ti vatvā paṭipucchanavidhiṃ dassetuṃ ‘‘upāsakā’’tiādi vuttaṃ. Paṭipattivasenāti sakkāyanirodhagāminipaṭipadābhāvena. Saṅkhatāsaṅkhatavasena lokiyalokuttaravasena saṅgahitāsaṅgahitavasenāti ‘‘vasenā’’ti padaṃ paccekaṃ yojetabbaṃ. Tattha kāmaṃ asaṅkhato nāma maggo natthi, kiṃ saṅkhato, udāhu asaṅkhatoti pana pucchāvasena tathā vuttaṃ? ‘‘Ariyo’’ti vacaneneva maggassa lokuttarato siddhā, saṅgāhakakhandhapariyāpannānaṃ pana maggadhammānampi siyā lokiyatāti idha lokiyaggahaṇaṃ. Kiñcāpi saṅgahitapadameva pāḷiyaṃ āgataṃ, na asaṅgahitapadaṃ, ye pana saṅgāhakabhāvena vuttā, te saṅgahitā na hontīti aṭṭhakathāyaṃ asaṅgahitaggahaṇaṃ katanti daṭṭhabbaṃ. Saṅkhatotiādīsu samecca sambhuyya paccayehi katoti saṅkhato. Tathābhūto ca taṃsamaṅgino puggalassa pubbabhāgacetanāti mayhaṃ maggo aṭṭhaṅgiko hotu sattaṅgiko vāti cetitabhāvena cetito. Sahajātacetanāyapi cetitova tassā sahakārīkāraṇabhāvato, tato eva pakappito āyūhito. Paccayehi nipphāditattā kato nibbattito ca. Samāpajjantena attano santāne sammadeva āpajjantena uppādentena. Iti sattahipi padehi paccayanibbattitaṃyeva ariyamaggassa dasseti.

Asaṅgahito khandhānaṃ padeso etassa atthīti maggo sappadeso. Natthi etesaṃ padesāti khandhā nippadesā. Padissati etena samudāyoti hi padeso, avayavo. Ayanti maggo. Sappadesattā ekadesattā. Nippadesehi samudāyabhāvato niravasesapadesehi. Yathā nagaraṃ rajjekadesabhūtaṃ tadantogadhattā rajjena saṅgahitaṃ, evaṃ ariyamaggo khandhattayekadesabhūto tadantogadhattā tīhi khandhehi saṅgahitoti dasseti ‘‘nagaraṃ viya rajjenā’’ti iminā. Sajātitoti samānajātitāya, samānasabhāvattā evāti attho. Ettha ca sīlakkhandho ‘‘nava koṭisahassānī’’tiādinā (visuddhi. 1.20; apa. aṭṭha. 2.55.55; paṭi. ma. aṭṭha. 1.1.37) vuttapabhedavasena ceva sampattasamādānaviratiādivasena ca gayhamāno nippadeso, maggasīlaṃ pana ājīvaṭṭhamakameva samucchedaviratimattamevāti sappadesaṃ. Samādhikkhandho parittamahaggatādivasena ceva upacārappanāsamādhivasena ca anekabhedatāya nippadeso, maggasamādhi pana lokuttarova, appanāsamādhi evāti sappadeso. Tathā paññākkhandho parittamahaggatādivasena ceva sutamayañāṇādivasena ca anekabhedatāya nippadeso, maggapaññā pana lokuttarāva, bhāvanāmayā evāti sappadesā. Attano dhammatāyāti sahakārīkāraṇaṃ anapekkhitvā attano sabhāvena attano balena appetuṃ na sakkoti vīriyena anupatthambhitaṃ, satiyā ca anupaṭṭhitaṃ. Paggahakiccanti yathā kosajjapakkhe na patitā cittaṭṭhiti, tathā paggaṇhanakiccaṃ. Apilāpanakiccanti yathā ārammaṇe na pilavati, evaṃ apilāpanakiccaṃ.

Ekato jātāti sahajātā. Piṭṭhiṃ datvā onatasahāyo viya vāyāmo samādhissa ārammaṇe appanāya visesapaccayabhāvato. Aṃsakūṭaṃ datvā ṭhitasahāyo viya sati samādhissa ārammaṇe daḷhapavattiyā paccayabhāvato. Kiriyatoti upakārakiriyato.

Ākoṭetvāti ārammaṇaṃ āhanitvā. Tathā hi vitakko ‘‘āhananaraso’’ti, yogāvacaro ca ‘‘kammaṭṭhānaṃ takkāhataṃ vitakkapariyāhataṃ karotī’’ti vuccati. Idhāpīti sammādiṭṭhisaṅkappesu. Kiriyatoti vuttappakāraupakārakiriyato.

Subhasukhādinimittaggāhavidhamanaṃ catukiccasādhanaṃ. Paccayattenāti sahajātādipaccayabhāvena. Catukiccasādhanavasenevāti idaṃ maggavīriyasseva gahitabhāvadassanaṃ. Tañhi ekaṃyeva hutvā catukiccaṃ yathāvuttaupakārakasabhāvena ca parivāraṭṭhena parikkhāro hoti. Maggasampayuttadhammānanti iminā maggadhammānampi gahaṇaṃ, na taṃsampayuttaphassādīnaṃyeva. Ekacittakkhaṇikāti maggacittuppādavasena ekacittakkhaṇikā.

Sattahi ñāṇehīti paramukkaṃsagatehi sattahi javanehi sampayuttañāṇehi, sattahi vā anupassanāñāṇehi. Ādito sevanā āsevanā, tato paraṃ vaḍḍhanā bhāvanā, punappunaṃ karaṇaṃ bahulīkammanti adhippāyenāha ‘‘aññena cittenā’’tiādi. Adhippāyavasena niddhāretvā gahetabbatthaṃ suttaṃ neyyatthaṃ. Yathārutavasena gahetabbatthaṃ nītatthaṃ. Evaṃ santeti yadi idaṃ suttaṃ nītatthaṃ, āsevanādi ca visuṃ visuṃ cittehi hoti, evaṃ sante. Āsevanādi nāma cittassa anekavāraṃ uppattiyā hoti, na ekavāramevāti āha ‘‘ekaṃ citta’’ntiādi. Tatrāyaṃ saṅkhepattho – āsevanāvasena pavattamānaṃ cittaṃ sucirampi kālaṃ āsevanāvaseneva pavatteyya, tathā bhāvanābahulīkammavasena pavattamānānipi, na cettha ettakāneva cittāni āsevanāvasena pavattanti, ettakāni bhāvanāvasena, bahulīkammavasenāti niyamo labbhati. Iti anekacittakkhaṇikaariyamaggaṃ vadantassa dunnivāriyovāyaṃ doso. Yathā pana pubbabhāgepi nānācittesu pavattapariññādikiccānaṃ sammādiṭṭhiādīnaṃ paṭivedhakāle yathārahaṃ catukiccasādhanaṃ, ekacittakkhaṇikā ca pavatti, evaṃ vipassanāya pavattābhisaṅkhāravasena āsevanābhāvanābahulīkammāni paṭivedhakāle ekacittakkhaṇikāneva hontīti vadantānaṃ ācariyānaṃ na koci doso āsevanādīhi kātabbakiccassa tadā ekacittakkhaṇeyeva sijjhanato. Tenāha ‘‘ekacittakkhaṇikāvā’’tiādi. Sace sañjānātīti sace saññattiṃ gacchati. Yāguṃ pivāhīti uyyojetabbo dhammasākacchāya abhabbabhāvatoti adhippāyo.

463. Puññābhisaṅkhārādīsūti ādi-saddena kāyasañcetanādi lakkhaṇe kāyasaṅkhārādikepi saṅgaṇhāti, na apuññāneñjābhisaṅkhāre eva. Kāyapaṭibaddhattā kāyena saṅkharīyati, na kāyasamuṭṭhānattā. Cittasamuṭṭhānā hi te dhammāti. Nibbattīyatīti ca idaṃ kāye sati sabbhāvaṃ, asati ca abhāvaṃ sandhāya vuttaṃ. Vācanti vacīghosaṃ. Saṅkharotīti janeti. Tenāha ‘‘nibbattetī’’ti. Na hi taṃ vitakkavicārarahitacittaṃ vacīghosaṃ nibbattetuṃ sakkoti. Cittapaṭibaddhattāti etena cittassa nissayādipaccayabhāvo cittasaṅkhārasaṅkharaṇanti dasseti. Aññamaññamissāti atthato bhinnāpi kāyasaṅkhārādivacanavacanīyabhāvena aññamaññamissitā abhinnā viya, tato eva āluḷitā saṃkiṇṇā avibhūtā apākaṭā duddīpanā duviññāpayā. Ādānaggahaṇamuñcanacopanānīti yassa kassaci kāyena ādātabbassa ādānasaṅkhātaṃ gahaṇaṃ, vissajjanasaṅkhātaṃ muñcanaṃ, yathātathācalanasaṅkhātaṃ copananti imāni pāpetvā sādhetvā uppannā. Kāyato pavattā saṅkhārā, kāyena saṅkharīyantīti ca kāyasaṅkhārātveva vuccanti. Hanusaṃcopananti hanusañcalanaṃ. Vacībhedanti vācānicchāraṇaṃ. Vācaṃ saṅkharontīti katvā idha vacīsaṅkhārātveva vuccanti.

464. Samāpajjissanti padaṃ nirodhassa āsannānāgatabhāvavisayaṃ āsannaṃ vajjetvā dūrassa gahaṇe payojanābhāvato. Nirodhapādakassa nevasaññānāsaññāyatanacittassa ca gahaṇato paṭṭhāya nirodhaṃ samāpajjati nāmāti adhippāyena ‘‘padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito’’ti vuttaṃ. Tathā cittaṃ bhāvitaṃ hotīti ettha addhānaparicchedacittaggahaṇaṃ itaresaṃ nānantariyabhāvato. Na hi baladvayañāṇasamādhicariyānaṃ vasībhāvāpādanacittehi vinā addhānaparicchedacittaṃ acittakabhāvāya hoti.

Sesasaṅkhārehīti kāyasaṅkhāracittasaṅkhārehi. Dutiyajjhāneyeva nirujjhati anuppattinirodhena. Itaresupi eseva nayo. Vuṭṭhahissanti padaṃ vuṭṭhahanassa āsannānāgatabhāvavisayaṃ āsannaṃ vajjetvā dūrassa gahaṇe payojanābhāvato. Nirodhato vuṭṭhānassa ca cittuppādena paricchinnattā tato oramevāti āha ‘‘padadvayena antonirodhakālo kathito’’ti. Tathā cittaṃ bhāvitaṃ hotīti yathā yathāparicchinnakālameva acittakabhāvo, tato paraṃ sacittakabhāvo hoti, tathā nirodhassa parikammacittaṃ uppāditaṃ hoti.

Paṭisaṅkhāti paṭisaṅkhāya idameva kātabbaṃ jānitvā appavattimattaṃ. Samāpajjantīti acittakabhāvaṃ sampadeva āpajjanti. Atha kasmā sattāhameva samāpajjantīti? Yathākālaparicchedakaraṇato, tañca yebhuyyena āhārūpajīvīnaṃ sattānaṃ upādinnakapavattassa ekadivasaṃ bhuttāhārassa sattāhameva yāpanato.

Sabbā phalasamāpatti assāsapassāse na samuṭṭhāpetīti idaṃ natthīti āha ‘‘samuṭṭhāpetī’’ti. Yā pana na samuṭṭhāpeti, taṃ dassento ‘‘imassa pana…pe… na samuṭṭhāpetī’’ti āha. Tattha imassāti idha pāḷiyaṃ vuttanirodhasamāpajjanabhikkhuno. Tassa pana phalasamāpatti catutthajjhānikāvāti niyamo natthīti āha ‘‘kiṃ vā etenā’’tiādi. Abbohārikāti sukhumattabhāvappattiyā ‘‘atthī’’ti voharituṃ asakkuṇeyyāti keci. Nirodhassa pana pādakabhūtāya catutthajjhānādisamādhicariyāya vasena acatutthajjhānikāpi nirodhānantaraphalasamāpatti assāsapassāse na samuṭṭhāpetīti abhāvato eva te abbohārikā vuttā. Evañca katvā sañjīvattheravatthumhi ānītasamāpattiphalanidassanampi suṭṭhu upapajjati. Tenāha ‘‘bhavaṅgasamayenevetaṃ kathita’’nti. Kiriyamayapavattavaḷañjanakāleti ettha kiriyamayapavattaṃ kāyavacīviññattivipphāro, tassa vaḷañjanakāle pavattanasamaye. Vācaṃ abhisaṅkhātuṃ na sakkonti aviññattijanakattā tesaṃ vitakkavicārānaṃ.

Saguṇenāti sarasena, sabhāvenāti attho. Suññatā nāma phalasamāpatti rāgādīhi suññattā. Tathā rāganimittādīnaṃ abhāvā animittā, rāgapaṇidhiādīnaṃ abhāvā appaṇihitāti āha ‘‘animittaappaṇihitesupi eseva nayo’’ti. Animittaṃ appaṇihitañca nibbānaṃ ārammaṇaṃ katvā uppannaphalasamāpattiyaṃ phasso animitto phasso appaṇihito phasso nāmāti imamatthaṃ ‘‘eseva nayo’’ti iminā atidisati.

Attasuññatādassanato anattānupassanā suññatā, niccanimittugghāṭanato aniccānupassanā animittā, sukhappaṇidhipaṭikkhepato dukkhānupassanā appaṇihitāti āha – ‘‘suññatā…pe… vipassanāpi vuccatī’’ti. Aniccato vuṭṭhātīti saṅkhārānaṃ aniccākāraggāhiniyā vuṭṭhānagāminiyā parato ekatovuṭṭhānaubhatovuṭṭhānehi nimittapavattato vuṭṭhāti. Aniccato pariggahetvāti ca idaṃ ‘‘na ekantikaṃ evampi hotī’’ti katvā vuttaṃ. Esa nayo sesesupi. Appaṇihitavipassanāya maggotiādinā, suññatavipassanāya maggotiādinā ca yojanaṃ sandhāyāha ‘‘eseva nayo’’ti. Vikappo āpajjeyya āgamanassa vavatthānassa abhāvena avavatthānakarattā. Evañhi tayo phassā phusantīti evaṃ saguṇato ārammaṇato ca nāmalābhe suññatādināmakā tayo phassā phusantīti aniyamavacanaṃ. Sameti yujjati ekasseva phassassa nāmattayayogato.

Sabbasaṅkhatavivittatāya nibbānaṃ viveko nāma upadhivivekoti katvā. Ninnatā tappaṭipakkhavimukhassa tadabhimukhatā. Poṇatā onamanaṃ, pabbhāratā tato vissaṭṭhabhāvo.

465. Cakkhādito rūpādīsu pavattarūpakāyato uppajjanato pañcadvārikaṃ sukhaṃ kāyikaṃ nāma, manodvārikaṃ cetophassajātāya cetasikaṃ nāma. Sabhāvaniddeso sukhayatīti katvā. Madhurabhāvadīpakanti iṭṭhabhāvajotanaṃ. Vedayitabhāvadīpakanti vedakabhāvavibhāvakaṃ. Vedanā eva hi paramatthato ārammaṇaṃ vedeti, ārammaṇaṃ pana veditabbanti. Dukkhanti sabhāvaniddesotievamādiatthavacanaṃ sandhāyāha ‘‘eseva nayo’’ti. Ṭhitisukhāti ṭhitiyā dharamānatāya sukhā, na ṭhitikkhaṇamattena. Tenāha ‘‘atthibhāvo sukha’’nti. Vipariṇāmadukkhāti vipariṇamanena vigamanena dukkhā, na nirodhakkhaṇena. Tenāha ‘‘natthibhāvo dukkha’’nti. Apariññātavatthukānañhi sukhavedanuparamo dukkhato upaṭṭhāti. Svāyamattho piyavippayogena dīpetabbo. Ṭhitidukkhā vipariṇāmasukhāti etthāpi eseva nayo. Tenāha ‘‘atthibhāvo dukkhaṃ, natthibhāvo sukha’’nti. Dukkhavedanuparamo hi sattānaṃ sukhato upaṭṭhāti. Evañhi vadanti – ‘‘tassa rogassa vūpasamena aho sukhaṃ jāta’’nti. Jānanabhāvoti yāthāvasabhāvato avabujjhanaṃ. Adukkhamasukhañhi vedanaṃ jānantassa sukhaṃ hoti tassa sukhumabhāvato, yathā tadaññe dhamme salakkhaṇato sāmaññalakkhaṇato ca sammadeva avabodho paramaṃ sukhaṃ. Tenevāha –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

Ajānanabhāvoti ettha vuttavipariyāyena attho veditabbo. Dukkhañhi sammohavihāroti. Aparo nayo jānanabhāvoti jānanassa ñāṇassa sabbhāvo. Ñāṇasampayuttā hi ñāṇopanissayā ca adukkhamasukhā vedanā sukhā iṭṭhākārā. Yathāha ‘‘iṭṭhā ceva iṭṭhaphalā cā’’ti. Ajānanabhāvo dukkhanti ettha vuttavipariyāyena attho veditabbo.

Katamo anusayo anusetīti kāmarāgānusayādīsu sattasu anusayesu katamo anusayo anusayavasena pavattati? Appahīnabhāvena hi santāne anusayantīti anusayā, anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Etena kāraṇalābhe sati uppajjanārahatā nesaṃ dassitā. Appahīnā hi kilesā kāraṇalābhe sati uppajjanti. Tenāha ‘‘appahīnaṭṭhena sayito viya hotī’’ti. Te ca nippariyāyato anāgatā kilesā daṭṭhabbā, atītā paccuppannā ca taṃsabhāvattā tathā vuccanti. Na hi dhammānaṃ kālabhedena sabhāvabhedo atthi. Yadi appahīnaṭṭho anusayaṭṭho, nanu sabbepi kilesā appahīnā anusayā bhaveyyunti? Na mayaṃ appahīnatāmattena anusayaṭṭhaṃ vadāma, atha kho pana appahīnaṭṭhena thāmagatā kilesā anusayā. Idaṃ thāmagamanañca rāgādīnameva āveṇiko sabhāvo daṭṭhabbo, yato abhidhamme – ‘‘thāmagataṃ anusayaṃ pajahatī’’ti vuttaṃ. Soti rāgānusayo. Appahīnoti appahīnabhāvamukhena anusayanaṭṭhamāha. So ca apariññātakkhandhavatthuto, pariññātesu patiṭṭhaṃ na labhati. Tenāha ‘‘na sabbāya sukhāya vedanāya so appahīno’’ti. Ārammaṇavasena cāyaṃ anusayaṭṭho adhippeto. Tenāha ‘‘na sabbaṃ sukhaṃ vedanaṃ ārabbha uppajjatīti attho’’ti.

Vatthuvasenapi pana anusayaṭṭho veditabbo, yo ‘‘bhūmiladdha’’nti vuccati. Tena hi aṭṭhakathāyaṃ (visuddhi. 2.834) vuttaṃ –

‘‘Bhūmīti vipassanāya ārammaṇabhūtā tebhūmakā pañcakkhandhā. Bhūmiladdhaṃ nāma tesu khandhesu uppattirahaṃ kilesajātaṃ. Tena hi sā bhūmiladdhā nāma hoti, tasmā bhūmiladdhanti vuccati, sā ca kho na ārammaṇavasena. Ārammaṇavasena hi sabbepi atītānāgate pariññātepi ca khīṇāsavānaṃ khandhe ārabbha kilesā uppajjanti mahākaccānauppalavaṇṇādīnaṃ khandhe ārabbha soreyyaseṭṭhinandamāṇavakādīnaṃ viya. Yadi ca taṃ bhūmiladdhaṃ nāma siyā, tassa appaheyyato na koci bhavamūlaṃ pajaheyya, vatthuvasena pana bhūmiladdhaṃ veditabbaṃ. Yattha yattha hi vipassanāya apariññātā khandhā uppajjanti, tattha tattha uppādato pabhuti tesu vaṭṭamūlaṃ kilesajātaṃ anuseti. Taṃ appahīnaṭṭhena bhūmiladdhanti veditabba’’ntiādi.

Esa nayo sabbatthāti iminā ‘‘na sabbāya dukkhāya vedanāya so appahīno, na sabbaṃ dukkhaṃ vedanaṃ ārabbha uppajjatī’’tiādiṃ atidisati. Tattha yaṃ vattabbaṃ, taṃ vuttanayeneva veditabbaṃ. ‘‘Yo anusayo yattha anuseti, so pahīyamāno tattha pahīno nāma hotī’’ti tattha tattha pahānapucchā, taṃ sandhāyāha ‘‘kiṃ pahātabbanti ayaṃ pahānapucchā nāmā’’ti.

Ekeneva byākaraṇenāti ‘‘idhāvuso, visākha, bhikkhu vivicceva kāmehī’’tiādinā (ma. ni. 1.374) ekeneva vissajjanena. Dve pucchāti anusayapucchā pahānapucchāti dvepi pucchā vissajjesi. ‘‘Rāgaṃ tena pajahatī’’ti idamekaṃ vissajjanaṃ, ‘‘na tattha rāgānusayo anusetī’’ti idamekaṃ vissajjanaṃ, pucchānukkamañcettha anādiyitvā pahānakkamena vissajjanā pavattā. ‘‘Dve pucchā vissajjesī’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘idhā’’tiādi vuttaṃ. Tattha tathāvikkhambhitameva katvāti iminā yo rāgaṃ vikkhambhetvā puna uppajjituṃ appadānato tathāvikkhambhitameva katvā maggena samugghāteti, tassa vasena ‘‘rāgaṃ tena pajahati, na tattha rāgānusayo anusetī’’ti vattabbanti dasseti. Kāmoghādīhi catūhi oghehi saṃsārabhavogheneva vā vegasā vuyhamānesu sattesu taṃ uttaritvā pattabbaṃ, tassa pana gādhabhāvato patiṭṭhānabhūtaṃ. Tenāha bhagavā – ‘‘tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo’’ti (saṃ. ni. 4.238; itivu. 69; pu. pa. 187).

Suññatādibhedena anekabhedattā pāḷiyaṃ ‘‘anuttaresū’’ti bahuvacananiddesoti ‘‘anuttarā vimokkhā’’ti vatvā puna tesaṃ sabbesampi arahattabhāvasāmaññena ‘‘arahatte’’ti vuttaṃ. Visaye cetaṃ bhummaṃ. Patthanaṃ paṭṭhapentassāti ‘‘aho vatāhaṃ arahattaṃ labheyya’’nti patthanaṃ upaṭṭhapentassa, patthentassāti attho. Paṭṭhapentassāti cettha hetumhi antasaddo. Kathaṃ pana arahattavisayā patthanā uppajjatīti? Na kāci arahattaṃ ārammaṇaṃ katvā patthanā uppajjati anadhigatattā avisayabhāvato. Parikappitarūpaṃ pana taṃ uddissa patthanā uppajjati. ‘‘Uppajjati pihāpaccayā’’ti vuttaṃ paramparapaccayataṃ sandhāya, ujukaṃ pana paccayabhāvo natthīti vuttaṃ ‘‘na patthanāya paṭṭhapanamūlakaṃ uppajjatī’’ti. Idaṃ pana sevitabbaṃ domanassaṃ akusalappahānassa kusalābhivuḍḍhiyā ca nimittabhāvato. Tenāha bhagavā – ‘‘domanassampāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi asevitabbampī’’ti (dī. ni. 2.359-362). Tīhi māsehi sampajjanakā temāsikā. Sesapadadvayepi eseva nayo. Imasmiṃ vāreti imasmiṃ pavāraṇavāre. Visuddhipavāraṇanti ‘‘parisuddho aha’’nti evaṃ pavattaṃ visuddhipavāraṇaṃ. Arahantānameva hesa pavāraṇā.

Na kadāci pahātabbassa pahāyakatā atthīti dassento ‘‘na domanassena vā’’tiādiṃ vatvā pariyāyenetaṃ vuttaṃ, taṃ vibhāvento ‘‘ayaṃ panā’’tiādimāha. Yaṃ panettha vattabbaṃ, taṃ parato vitthārena āgamissati. Paṭipadaṃ gahetvā patthanaṃ katvā patthanaṃ ṭhapetvā. Paṭisañcikkhatīti ovādavasena attānaṃ samuttejento katheti. Sīlena hīnaṭṭhānanti aññehi arahattāya paṭipajjantehi sīlena hīnaṭṭhānaṃ kiṃ tuyhaṃ atthīti adhippāyo. Suparisuddhanti akhaṇḍādibhāvato sudhotajātimaṇi viya suṭṭhu parisuddhaṃ. Supaggahitanti kadācipi saṅkocābhāvato vīriyaṃ suṭṭhu paggahitaṃ. Paññāti vipassanāpaññā paṭipakkhehi anadhibhūtatāya akuṇṭhā tikkhavisadā saṅkhārānaṃ sammasane sūrā hutvā vahati pavattati. Pariyāyenāti tassa domanassassa arahattupanissayatāpariyāyena. Ārammaṇavasena anusayanaṃ idhādhippetanti āha ‘‘na taṃ ārabbha uppajjatī’’ti. Anuppajjanamettha pahānaṃ nāmāti vuttaṃ ‘‘pahīnova tattha paṭighānusayoti attho’’ti. Tatiyajjhānena vikkhambhetabbā avijjā, sā eva ariyamaggena samucchindīyatīti ‘‘avijjānusayaṃ vikkhambhetvā’’tiādi vuttaṃ, anusayasadisatāya vā. ‘‘Rāgānusayaṃ vikkhambhetvā’’ti etthāpi eseva nayo. Catutthajjhāne nānuseti nāma tattha kātabbakiccākaraṇato.

466. Tasmāti paccanīkattā sabhāvato kiccato paccayato cāti adhippāyo. Visabhāgapaṭibhāgo kathito ‘‘kaṇhasukkasappaṭibhāgā dhammā’’tiādīsu viya. Andhakārāti andhakārasadisā appakā sabhāvato. Avibhūtā apākaṭā anoḷārikabhāvato. Tato eva duddīpanā duviññāpanā. Tādisāvāti upekkhāsadisāva. Yathā upekkhā sukhadukkhāni viya na oḷārikā, evaṃ avijjā rāgadosā viya na oḷārikā. Atha kho andhakārā avibhūtā duddīpanā duviññāpanāti attho. Sabhāgapaṭibhāgo kathito ‘‘paṇidhi paṭighoso’’tiādīsu viya. Yattakesu ṭhānesūti dukkhādīsu yattakesu ṭhānesu, yattha vā ñeyyaṭṭhānesu. Visabhāgapaṭibhāgoti andhakārassa viya āloko vighātakapaṭibhāgo. Vijjāti maggañāṇaṃ adhippetaṃ, vimuttīti phalanti āha ‘‘ubhopete dhammā anāsavā’’ti. Anāsavaṭṭhenātiādīsu paṇītaṭṭhenātipi vattabbaṃ. Sopi hi vimuttinibbānānaṃ sādhāraṇo, vimuttiyā asaṅkhataṭṭhena nibbānassa visabhāgatāpi labbhateva. Pañhaṃ atikkamitvā gatosi, apucchitabbaṃ pucchantoti adhippāyo. Pañhānaṃ paricchedapamāṇaṃ gahetuṃ yuttaṭṭhāne aṭṭhatvā tato paraṃ pucchanto nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ. Appaṭibhāgadhammassāti nippariyāyato sabhāgapaṭibhāgena appaṭibhāgadhammassa. Anāgatādipariyāyena nibbānassa sabhāgapaṭibhāgo vutto, visabhāge ca attheva saṅkhatadhammā, tasmā nippariyāyato kiñci sabhāgapaṭibhāgaṃ sandhāya pucchatīti katvā ‘‘accayāsī’’tiādi vuttaṃ. Asaṅkhatassa hi appatiṭṭhassa ekantaniccassa sato nibbānassa kuto nippariyāyena sabhāgassa sambhavo. Tenāha ‘‘nibbānaṃ nāmeta’’ntiādi.

Viraddhoti ettha sabhāgapaṭibhāgaṃ pucchissāmīti nicchayābhāvato pucchitamatthaṃ virajjhitvāva pucchi, na ajānitvāti attho. Etena heṭṭhā sabbapucchā diṭṭhasaṃsandananayena jānitvāva pavattāti dīpitaṃ hoti. Therī pana taṃ taṃ pucchitamatthaṃ sabhāvato vibhāventī satthu desanāñāṇaṃ anugantvāva vissajjesi. Nibbānogadhanti nibbānaṃ ogāhitvā ṭhitaṃ nibbānantogadhaṃ. Tenāha ‘‘nibbānabbhantaraṃ nibbānaṃ anupaviṭṭha’’nti. Assāti brahmacariyassa.

467. Paṇḍiccena samannāgatāti ettha vuttapaṇḍiccaṃ dassetuṃ ‘‘dhātukusalā’’tiādi vuttaṃ. Tenevāha – ‘‘kittāvatā nu kho, bhante, paṇḍito hoti? Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca paṭiccasamuppādakusalo ca ṭhānāṭṭhānakusalo ca. Ettāvatā nu kho, ānanda, bhikkhu paṇḍito hotī’’ti (ma. ni. 3.124). Paññāmahattaṃ nāma theriyā asekkhappaṭisambhidappattāya paṭisambhidāyo pūretvā ṭhitatāti taṃ dassetuṃ ‘‘mahante atthe’’tiādi vuttaṃ. Rājayuttehīti rañño kamme niyuttapurisehi. Āhaccavacanenāti satthārā karaṇādīni āhanitvā pavattitavacanena. Yadettha atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā suviññeyyameva.

Cūḷavedallasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Cūḷadhammasamādānasuttavaṇṇanā

468. Dhammoti gahitagahaṇānīti dhammo vā hotu itaro vā, dhammoti paggahitaggāhappavattā cariyāva. Āyūhanakkhaṇeti tassa dhammoti gahitassa pavattanakkhaṇe. Sukhanti akicchaṃ. Tenāha ‘‘sukara’’nti. Dukkhavipākanti aniṭṭhaphalavipaccanaṃ.

469. Yathā cakkhādīnaṃ pañcannaṃ indriyānaṃ yathāsakaṃ visayaggahaṇaṃ sabhāvasiddhaṃ, evaṃ manasopi. Te ca visayā iṭṭhākārato gahaṇe na koci doso, purisattabhāve na ca te dosaṃ pavattentīti ayaṃ tesaṃ samaṇabrāhmaṇānaṃ laddhīti āha ‘‘vatthukāmesupi kilesakāmesupi doso natthī’’ti, assādetvā visayaparibhoge natthi ādīnavo, tappaccayā na koci antarāyoti adhippāyo. Pātabyataṃ āpajjantīti paribhuñjanakataṃ upagacchanti. Paribhogattho hi ayaṃ -saddo kattusādhano ca tabya-saddo, yathāruci paribhuñjantīti attho. Kilesakāmopi assādiyamāno vatthukāmantogadhoyeva, kilesakāmavasena pana nesaṃ assādetabbatāti āha ‘‘vatthukāmesu kilesakāmena pātabyata’’nti. Kilesakāmenāti karaṇatthe karaṇavacanaṃ. Pātabyataṃ paribhuñjitabbatanti etthāpi kattuvaseneva attho veditabbo. Moḷiṃ katvāti veṇibandhavasena moḷiṃ katvā. Tāpasaparibbājikāhīti tāpasapabbajjūpagatāhi. Pariññaṃ paññapentīti idaṃ ‘‘pahānamāhaṃsū’’ti padasseva vevacananti ‘‘pahānaṃ samatikkamaṃ paññapentī’’ti vuttaṃ. Tena kāmā nāmete aniccā dukkhā vipariṇāmadhammāti yāthāvato parijānanaṃ idha ‘‘pahāna’’nti adhippetaṃ, na vinābhāvamattanti dasseti. Māluvāsipāṭikāti māluvāvidalaṃ māluvāphale poṭṭalikā. Santāsaṃ āpajjeyyāti sāle adhivatthadevatāya pavattiṃ gahetvā vuttaṃ. Tadā hi tassā evaṃ hoti. Koviḷārapattasadisehīti mahākoviḷārapattasaṇṭhānehi. Saṇṭhānavasena hetaṃ vuttaṃ, māluvāpattā pana koviḷārapattehi mahantatarāni ceva ghanatarāni ca honti. Vipulabahughanagarupattatāya mahantaṃ bhāraṃ janetvā. Sāti māluvālatā. Oghananti heṭṭhato olambanahetubhūtaṃ ghanabhāvaṃ.

Andhavanasubhagavanaggahaṇaṃ tesaṃ abhilakkhitabhāvato. Nāḷikerādīsu tiṇajātīsu. Khādanupalakkhaṇaṃ upacikānaṃ uṭṭhahanaggahaṇanti āha ‘‘uṭṭhaheyyu’’nti. Keḷiṃ karontī viyāti vilambananadī viya keḷiṃ karontī. Idāni ahaṃ taṃ ajjhottharinti pamodamānā viya ito cito ca vipphandamānā vilambantī. Samphassopi sukho mudutaluṇakomalabhāvato. Dassanampi sukhaṃ ghanabahalapattasaṃhatatāya. Somanassajātāti pubbe anussavavasena bhavanavināsabhayā santāsaṃ āpajji, idāni tassā sampattidassanena palobhitā somanassajātā ahosi.

Viṭabhiṃ kareyyāti ātānavitānavasena jaṭentī jālaṃ kareyya. Tathābhūtā ca ghanapattasañchannatāya chattasadisī hotīti āha ‘‘chattākārena tiṭṭheyyā’’ti. Sakalaṃ rukkhanti upari sabbasākhāpasākhaṃ sabbarukkhaṃ. Bhassamānāti paliveṭhanavaseneva otaramānā. Yāva mūlā otiṇṇasākhāhīti māluvā bhārena onamitvā rukkhassa yāva mūlā otiṇṇasākhāhi puna abhiruhamānā. Sabbasākhāti heṭṭhā majjhe upari cāti sabbāpi sākhāyo paliveṭhentī. Saṃsibbitvā jālasantānakaniyāmena jaṭetvā. Evaṃ aparāparaṃ saṃsibbanena ajjhottharantī. Sabbasākhā heṭṭhā katvā sayaṃ upari ṭhatvā mahābhārabhāvena vāte vā vāyante deve vā vassante padāleyya. Sākhaṭṭhakavimānanti sākhāpaṭibaddhaṃ vimānaṃ. Yasmā idha satthārā ‘‘seyyathāpi, bhikkhave’’tiādinā bhūtapubbameva vatthu upamābhāvena āhaṭaṃ, tasmā ‘‘idaṃ pana vimāna’’ntiādi vuttaṃ.

471. Bahalarāgasabhāvoti paccavekkhaṇāhi nīharituṃ asakkuṇeyyatāya balavā hutvā abhibhavanarāgadhātuko. Rāgajanti rāganimittajātaṃ. Diṭṭhe diṭṭhe ārammaṇeti diṭṭhe diṭṭhe visabhāgārammaṇe. Nimittaṃ gaṇhātīti kilesuppattiyā kāraṇabhūtaṃ anubyañjanaso nimittaṃ gaṇhāti, sikkhāgāravena pana kilesehi nissitaṃ maggaṃ na paṭipajjati, tato eva ācariyupajjhāyehi āṇattaṃ daṇḍakammaṃ karoteva. Tenāha ‘‘na tveva vītikkamaṃ karotī’’ti. Hatthaparāmāsādīnīti – ‘‘ehi tāva tayā vuttaṃ mayā vuttañca amutra gantvā vīmaṃsissāmā’’tiādinā hatthaggahaṇādīni karonto, na karuṇāmettānidānavasena. Mohajātikoti bahalamohasabhāvo.

472. Kammaniyāmenāti purimajātisiddhena lobhussadatādiniyamitena kammaniyāmena. Idāni taṃ lobhussadatādiṃ vibhāgena dassetuṃ ‘‘yassa hī’’tiādi āraddhaṃ. Tattha kammāyūhanakkhaṇeti kammakaraṇavelāya. Lobho balavāti tajjāya sāmaggiyā sāmatthiyato lobho adhiko hoti. Alobho mandoti tappaṭipakkho alobho dubbalo hoti. Kathaṃ panete lobhālobhā aññamaññaṃ ujuvipaccanīkabhūtā ekakkhaṇe pavattanti? Na kho panetaṃ evaṃ daṭṭhabbaṃ ‘‘ekakkhaṇe pavattantī’’ti, nikantikkhaṇaṃ pana āyūhanakkhaṇameva katvā evaṃ vuttaṃ. Esa nayo sesesu. Pariyādātunti abhibhavituṃ na sakkoti. Yo hi ‘‘evaṃsundaraṃ evaṃvipulaṃ evaṃmahagghañca na sakkā parassa dātu’’ntiādinā amuttacāgatādivasena pavattāya cetanāya sampayutto alobho sammadeva lobhaṃ pariyādātuṃ na sakkoti. Dosamohānaṃ anuppattiyaṃ tādisapaccayalābheneva adosāmohā balavanto. Tasmāti lobhādosāmohānaṃ balavabhāvato alobhadosamohānañca dubbalabhāvatoti vuttameva kāraṇaṃ paccāmasati. Soti taṃsamaṅgī. Tena kammenāti tena lobhādiupanissayavatā kusalakammunā. Sukhasīloti sakhilo. Tamevatthaṃ akkodhanoti pariyāyena vadati.

Mandā alobhādosā lobhadose pariyādātuṃ na sakkonti, amoho pana balavā mohaṃ pariyādātuṃ sakkotīti evaṃ yathārahaṃ paṭhamavāre vuttanayeneva atidesattho veditabbo. Purimanayenevāti pubbe vuttanayānusārena. Duṭṭhoti kodhano. Dandhoti mandamañño. Sukhasīlakoti sukhasīlo.

Ettha ca lobhavasena, dosamoha-lobhadosa-lobhamoha-dosamoha-lobhadosamohavasenāti tayo ekakā, tayo dukā, eko tikoti lobhādiussadavasena akusalapakkhe eva satta vārā, tathā kusalapakkhe alobhādiussadavasenāti cuddasa vārā labbhanti. Tattha alobhadosamohā, alobhādosamohā, alobhadosāmohā balavantoti āgatehi kusalapakkhe tatiyadutiyapaṭhamavārehi dosussadamohussadadosamohussadavārā gahitā eva honti. Tathā akusalapakkhe lobhādosāmohā, lobhadosāmohā, lobhādosamohā balavantoti āgatehi tatiyadutiyapaṭhamavārehi adosussadaamohussadaadosāmohussadavārā gahitā evāti akusalakusalapakkhesu tayo tayo vāre antogadhe katvā aṭṭheva vārā dassitā. Ye pana ubhayasammissatāvasena lobhālobhussadavārādayo apare ekūnapaññāsa vārā kāmaṃ dassetabbā, tesaṃ asambhavato eva na dassitā. Na hi ‘‘ekasmiṃ santāne antarena avatthantaraṃ lobho ca balavā alobho cā’’tiādi yujjati. Paṭipakkhavasena vāpi etesaṃ balavadubbalabhāvo sahajātadhammavasena vā. Tattha lobhassa tāva paṭipakkhavasena anabhibhūtatāya balavabhāvo, tathā dosamohānaṃ adosāmohehi. Alobhādīnaṃ pana lobhādianabhibhavanato. Sabbesañca samānajātiyasamadhibhuyya pavattivasena sahajātadhammato balavabhāvo. Tena vuttaṃ aṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.472) – ‘‘lobho balavā, alobho mando. Adosāmohā balavanto, dosamohā mandā’’tiādi, so ca nesaṃ mandabalavabhāvo purimūpanissayato tathā āsayassa paribhāvitatāya veditabbo. Tenevāha ‘‘kammaniyāmenā’’ti. Sesaṃ vuttanayattā suviññeyyamevāti.

Cūḷadhammasamādānasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Mahādhammasamādānasuttavaṇṇanā

473. Evaṃ idāni vuccamānākāro kāmo kāmanaṃ icchā etesanti evaṃkāmā. Evaṃ chando chandanaṃ rocanaṃ ajjhāsayo etesanti evaṃchandā. Abhimukhaṃ, abhinivissa vā pakārehi eti upagacchatīti adhippāyo, laddhi. Sā hi laddhabbavatthuṃ abhimukhaṃ ‘‘evameta’’nti abhinivisantī tena tena pakārena upagacchati, hatthagataṃ katvā tiṭṭhati na vissajjeti. Evaṃ vuccamānākāro adhippāyo etesanti evaṃadhippāyā. Bhagavā mūlaṃ kāraṇaṃ etesaṃ yāthāvato adhigamāyāti bhagavaṃmūlakā. Tenāha ‘‘bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmā’’ti. Amhākaṃ dhammāti tehi attanā adhigantabbatāya vuttaṃ. Sevitabbānañhi yāthāvato adhigamañāṇāni adhigacchanakasambandhīni, tāni ca sammāsambuddhamūlakāni anaññavisayattā. Tenāha ‘‘pubbe kassapasambuddhenā’’tiādi. Bhagavā netā tesanti bhagavaṃnettikā. Netāti sevitabbadhamme vineyyasantānaṃ pāpetā. Vinetāti asevitabbadhamme vineyyasantānato apanetā. Tadaṅgavinayādivasena vā vinetā. Anunetāti ime dhammā sevitabbā, ime na sevitabbāti ubhayasampāpanāpanayanatthaṃ paññapetā. Tenāha ‘‘yathāsabhāvato’’tiādi.

Paṭisaranti etthāti paṭisaraṇaṃ, bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Paṭisarati sabhāvasampaṭivedhavasena paccekamupagacchatīti vā paṭisaraṇaṃ, bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Paṭivedhavasenāti paṭivijjhitabbatāvasena. Asatipi mukhe atthato evaṃ vadanto viya hotīti āha ‘‘phasso āgacchati, ahaṃ bhagavā kiṃ nāmo’’ti. Paṭibhātūti ettha paṭi-saddāpekkhāya ‘‘bhagavanta’’nti upayogavacanaṃ, attho pana sāmivacanavaseneva veditabboti dassento āha ‘‘bhagavato’’ti paṭibhātūti ca bhagavato bhāgo hotu. Bhagavato hi esa bhāgo, yadidaṃ dhammassa desanā, amhākaṃ pana bhāgo savananti adhippāyo. Keci pana paṭibhātūti padissatūti atthaṃ vadanti, ñāṇena dissatu, desīyatūti vā attho. Upaṭṭhātūti ca ñāṇassa paccupaṭṭhātu.

474. Nissayitabbeti attano santāne uppādanavasena apassayitabbe. Tatiyacatutthadhammasamādānāni hi apassāya sattānaṃ etarahi āyatiñca sampattiyo abhivaḍḍhanti. Bhajitabbeti tasseva vevacanaṃ. Sevitabbeti vā sappurisupassayasaddhammassavanayonisomanasikāre sandhāyāha. Bhajitabbeti tappaccaye dānādipuññadhamme.

475. Uppaṭipāṭiākārenāti paṭhamaṃ saṃkilesadhamme dassetvā pacchā vodānadhammadassanaṃ satthu desanāpaṭipāṭi, yathā – ‘‘vāmaṃ muñca, dakkhiṇaṃ gaṇhā’’ti (dha. sa. aṭṭha. 498; visuddhi. mahāṭī. 1.14), tathā uppaṭipāṭipakārena, sā ca kho purimesu dvīsu dhammasamādānesu, pacchimesu pana paṭipāṭiyāva mātikā paṭṭhapitā. Yathādhammarasenevāti pahātabbapahāyakadhammānaṃ yathāsabhāveneva. Sabhāvo hi yāthāvato rasitabbato jānitabbato ‘‘raso’’ti vuccati. Paṭhamaṃ pahātabbadhamme dassetvā tadanantaraṃ ‘‘ime dhammā etehi pahīyantī’’ti pahāyakadhammadassanaṃ desanānupubbī. Gahaṇaṃ ādiyanaṃ attano santāne uppādanaṃ.

478. Vadhadaṇḍādīhi bhītassa upasaṅkamane, micchā caritvā tathā apagamane ca pubbāparacetanānaṃ vasena micchācāro dukkhavedano hoti, tathā issānindādīhi upaddutassa aparacetanāvasena, evaṃ abhijjhāmicchādiṭṭhīsupi yathārahaṃ veditabbaṃ. Tissannampi cetanānanti pubbāparasanniṭṭhāpakacetanānaṃ. Adinnādānaṃ musāvādo pisuṇavācā samphappalāpoti imesaṃ catunnaṃ sanniṭṭhāpakacetanānaṃ sukhasampayuttā vā upekkhāsampayuttā vāti ayaṃ nayo idha adhikatattā na uddhaṭo. Domanassameva cettha dukkhanti idaṃ pubbabhāgāparabhāgacetanāpi cettha āsannā domanassasahagatā eva hontīti katvā vuttaṃ. Anāsannā pana sandhāya ‘‘pariyeṭṭhiṃ vā āpajjantassā’’tiādi vuttaṃ. Teneva micchācārābhijjhāmicchādiṭṭhīnaṃ pubbabhāgāparabhāgacetanā āsannā sanniṭṭhāpakacetanāgatikāvāti dassitaṃ hotīti daṭṭhabbaṃ. Pariyeṭṭhinti micchācārādīsu vītikkamitabbavatthumālāgandhādipariyesanaṃ. Pāṇātipātādīsu māretabbavatthuāvudhādipariyesanaṃ āpajjantassa. Akicchenapi tesaṃ pariyesanaṃ sambhavatīti ‘‘vaṭṭatiyevā’’ti sāsaṅkaṃ vadati.

479. Sukhavedanā hontīti sukhavedanāpi hontīti adhippāyo. Tāsaṃ cetanānaṃ asukhavedanatāpi labbhatīti ‘‘sukhavedanāpi hontiyevā’’ti sāsaṅkavacanaṃ. Somanassameva cettha sukhanti idaṃ pubbabhāgāparabhāgacetanāpi somanassasahagatā eva hontīti katvā vuttaṃ. Tañca kho micchācāravajjānaṃ channaṃ vasena. Micchācārassa pana pubbāparabhāgassa vasena ‘‘kāyikaṃ sukhampi vaṭṭatiyevāti sāsaṅkavacanaṃ.

480. Dosajapariḷāhavasenassa siyā kāyikampi dukkhanti adhippāyena ‘‘so gaṇhantopi dukkhito’’ti vuttaṃ. Cetodukkhameva vā sandhāya tassa aparāparuppattidassanatthaṃ ‘‘dukkhito domanassito’’ti vuttaṃ.

481. Dasasupi padesūti dasasupi koṭṭhāsesu, vākyesu vā. Upekkhāsampayuttatāpi sambhavatīti ‘‘sukhasampayuttā hontiyevā’’ti idha sāsaṅkavacanaṃ. Pāṇātipātā paṭiviratassa kāyopi siyā vigatadarathapariḷāhoti pāṇātipātāveramaṇiādipaccayā kāyikapaṭisaṃvedanāpi sambhavatīti sahāpi sukhenāti ettha kāyiyasukhampi vaṭṭatiyeva.

482. Tittakālābūti upabhuttassa ummādādipāpanena kucchitatittakaraso alābu. Na ruccissati aniṭṭharasatāya aniṭṭhaphalatāya ca.

483. Rasaṃ detīti rasaṃ dasseti vibhāveti.

484. Pūtimuttanti pūtisabhāvamuttaṃ. Taruṇanti dhārāvasena nipatantaṃ hutvā uṇhaṃ. Tenassa uparimuttatamāha. Muttañhi passāvamaggato muccamānaṃ kāyusmāvasena uṇhaṃ hoti.

485. Yaṃ bhagandarasaṃsaṭṭhaṃ lohitaṃ pakkhandatīti bhagandarabyādhisahitāya lohitapakkhandatāya vasena yaṃ lohitaṃ vissavati. Pittasaṃsaṭṭhaṃ lohitaṃ pakkhandatīti ānetvā sambandho.

486. Ubbiddheti dūre. Abbhamahikādiupakkilesavigamena hi ākāsaṃ uttuṅgaṃ viya dūraṃ viya ca khāyati. Tenāha ‘‘dūrībhūte’’ti. Tamaṃyeva tamagataṃ ‘‘gūthagataṃ muttagata’’nti (ma. ni. 2.119; a. ni. 9.11) yathā. Bhāsate ca tapate ca virocate ca idaṃ catutthaṃ dhammasamādānaṃ vibhajantena kusalakammapathassa vibhajitvā dassitattā.

Saṅgararukkho kandamādasapova. Sarabhaññavasenāti atthaṃ avibhajitvā padaso sarabhaññavasena. Osārentassāti uccārentassa. Saddeti osāraṇasadde. Adhigatavisesaṃ anārocetukāmā devatā tattheva antaradhāyi. Taṃ divasanti satthārā desitadivase. Iti attano visesādhigamanimittatāya ayaṃ devatā imaṃ suttaṃ piyāyati. Sesaṃ uttānameva.

Mahādhammasamādānasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Vīmaṃsakasuttavaṇṇanā

487. Atthavīmaṃsakoti attatthaparatthādiatthavijānanako. Saṅkhāravīmaṃsakoti saṅkhatadhamme salakkhaṇato sāmaññalakkhaṇato vā āyatanādivibhāgato ca vīmaṃsako. Satthuvīmaṃsakoti ‘‘satthā nāma guṇato ediso ediso cā’’ti satthu upaparikkhako. Vīmaṃsakoti vicārako. Yaṃ cetaso sarāgādivibhāgato paricchindanaṃ, taṃ cetopariyāyo. Tenāha ‘‘cittapariccheda’’nti. Yasmā cetopariyāyañāṇalābhī – ‘‘idaṃ cittaṃ ito paraṃ pavattaṃ idamito para’’nti parassa cittuppattiṃ pajānāti, tasmā vuttaṃ ‘‘cetopariyāyanti cittavāra’’nti. Vāratthepi hi pariyāya-saddo hoti – ‘‘kassa nu kho, ānanda, pariyāyo ajja bhikkhuniyo ovaditu’’ntiādīsu (ma. ni. 3.398). Cittacārantipi pāṭho, cittapavattinti attho. Evaṃ vijānanatthāyāti idāni vuccamānākārena vīmaṃsanatthāya.

488. Kalyāṇamittūpanissayanti kalyāṇamittasaṅkhātaṃ brahmacariyavāsassa balavasannissayaṃ. Upaḍḍhaṃ attano ānubhāvenāti iminā puggalena sampādiyamānassa brahmacariyassa upaḍḍhabhāgamattaṃ attano vimuttiparipācakadhammānubhāvena sijjhati. Upaḍḍhaṃ kalyāṇamittānubhāvenāti itaro pana upaḍḍhabhāgo yaṃ nissāya brahmacariyaṃ vussati, tassa kalyāṇamittassa upadesānubhāvena hoti, sijjhatīti attho. Lokasiddho eva ayamattho. Lokiyā hi –

‘‘Pādo siddho ācariyā, pādo hissānubhāvato;

Taṃvijjāsevakā pādo, pādo kālena paccatī’’ti. –

Vadanti. Attano dhammatāyāti attano sabhāvena, ñāṇenāti attho. Kalyāṇamittatāti kalyāṇo bhadro sundaro mitto etassāti kalyāṇamitto, tassa bhāvo kalyāṇamittatā, kalyāṇamittavantatā. Sīlādiguṇasampannehi kalyāṇapuggaleheva ayanaṃ pavatti kalyāṇasahāyatā. Tesu eva cittena ceva kāyena ca ninnapoṇapabbhārabhāvena pavatti kalyāṇasampavaṅkatā. Māhevanti evaṃ mā āha, ‘‘upaḍḍhaṃ brahmacariyassā’’ti mā kathehīti attho. Tadamināti ettha nti nipātamattaṃ da-kāro padasandhikaro i-kārassa a-kāraṃ katvā niddeso. Imināpīti idāni vuccamānenapīti attho. Pariyāyenāti kāraṇena. Idāni taṃ kāraṇaṃ dassetuṃ ‘‘mamaṃ hī’’tiādi vuttaṃ.

Yathā cettha, aññesupi suttesu kalyāṇamittupanissayameva visesoti dassento ‘‘bhikkhūnaṃ bāhiraṅgasampattiṃ kathentopī’’tiādimāha. Tattha vimuttiparipācaniyadhammeti vimuttiyā arahattassa paripācakadhamme. Paccayeti gilānapaccayabhesajje. Mahājaccoti mahākulīno.

Kāyiko samācāroti abhikkamapaṭikkamādiko satisampajaññaparikkhato pākatiko ca. Vīmaṃsakassa upaparikkhakassa. Cakkhuviññeyyo nāma cakkhudvārānusārena viññātabbattā. Sotaviññeyyoti etthāpi eseva nayo. Saṃkiliṭṭhāti rāgādisaṃkilesadhammehi vibādhitā, upatāpitā vidūsitā malīnā cāti attho. Te pana tehi samannāgatā hontīti āha ‘‘kilesasampayuttā’’ti. Yadi na cakkhusotaviññeyyā, pāḷiyaṃ kathaṃ tathā vuttāti āha ‘‘yathā panā’’tiādi. Kāyavacīsamācārāpi saṃkiliṭṭhāyeva nāma saṃkiliṭṭhacittasamuṭṭhānato. Bhavati hi taṃhetukepi tadupacāro yathā ‘‘semho guḷo’’ti. ‘‘Mā me idaṃ asāruppaṃ paro aññāsī’’ti pana paṭicchannatāya na na upalabbhanti. ‘‘Na kho mayaṃ, bhante, bhagavato kiñci garahāmā’’ti vatvā garahitabbābhāvaṃ dassento ‘‘bhagavā hī’’tiādimāha. Abhāvitamaggassa hi garahitabbatā nāma siyā, na bhāvitamaggassa. Esa uttaro māṇavo ‘‘buddhampi garahitvā pakkamissāmī’’ti katvā anubandhi. Evaṃ cintesi mahābhinikkhamanadivase attano vacane aṭṭhitattā. Kiñci vajjaṃ apassanto māro evamāha –

‘‘Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato’’ti. (su. ni. 448);

Kāle kaṇhā, kāle sukkāti yathāsamādinnaṃ sammāpaṭipattiṃ parisuddhaṃ katvā pavattetuṃ asakkontassa kadāci kaṇhā aparisuddhā kāyasamācārādayo, kadāci sukkā parisuddhāti evaṃ antarantarā byāmissavasena vomissakā. Nikkilesāti nirupakkilesā anupakkiliṭṭhā.

Anavajjaṃ vajjarahitattā. Dīgharattanti accantasaṃyoge upayogavacanaṃ. Samāpannoti sammā āpanno samaṅgībhūto. Tenāha ‘‘samannāgato’’ti. Attanā katassa asāruppassa paṭicchādanatthaṃ āraññako viya hutvā. Tassa parihāranti uḷārehi pūjāsakkārehi manussehi tassa parihariyamānataṃ. Atidappitoti evaṃ manussānaṃ sambhāvanāya ativiya datto gabbito.

Na ittarasamāpannoti jānāti. Kasmā? Sīlaṃ nāma dīghena addhunā jānitabbaṃ, na ittarena. Idāni anekajātisamudācāravasena tathāgato imaṃ kusalaṃ dhammaṃ dīgharattaṃ samāpanno, tañcassa ativiya acchariyanti dassetuṃ ‘‘anacchariyaṃ ceta’’ntiādi vuttaṃ.

Araññagāmaketi araññapadese ekasmiṃ khuddakagāme. Tattha nesaṃ divase divase piṇḍāya caraṇassa avicchinnataṃ dassetuṃ ‘‘piṇḍāya carantī’’ti vuttaṃ. Pivantīti etthāpi eseva nayo. Dullabhaloṇo hoti samuddassa dūratāya.

Tadā kira videharaṭṭhe soḷasa gāmasahassāni mahantāneva. Tenāha – ‘‘hitvā gāmasahassāni, paripuṇṇāni soḷasā’’ti. Idāni kasmā ‘‘sannidhiṃ dāni kubbasī’’ti maṃ ghaṭṭethāti vatthukāmo taṃ anāvikatvā ‘‘loṇa…pe… na karothā’’ti āha. Gandhāro tassādhippāyaṃ vibhāvetukāmo ‘‘kiṃ mayā kataṃ vedehīsī’’ti āha.

Itaro attano adhippāyaṃ vibhāvento ‘‘hitvā’’ti gāthamāha. Itaro ‘‘dhammaṃ bhaṇāmī’’ti gāthanti evaṃ sabbāpi nesaṃ vacanapaṭivacanagāthā. Tattha pasāsasīti ghaṭṭento viya anusāsasi. Na pāpamupalimpati cittappakopābhāvato. Mahatthiyanti mahāatthasaṃhitaṃ. No ce assa sakā buddhītiādi vedehaisino – ‘‘ācariyo mama hitesitāya ṭhatvā dhammaṃ eva bhaṇatī’’ti yoniso ummujjanākāradassanaṃ. Tenāha ‘‘evañca pana vatvā’’tiādi.

‘‘Ñattā’’ti loke ñāyati vissutoti ñāto, ñātassa bhāvo ñattaṃ. Ajjhāpannoti upagato. Ñatta-ggahaṇena patthaṭayasatā vibhāvitāti āha ‘‘yasañca parivārasampatti’’nti. Kinti kiṃpayojanaṃ, ko ettha dosoti adhippāyo.

Tattha tattha vijjhantoti yasamadena parivāramadena ca matto hutvā gāmepi vihārepi janavivittepi saṅghamajjhepi aññe bhikkhū ghaṭṭento ‘‘mayhaṃ nāma pādā itaresaṃ pādaphusanaṭṭhānaṃ phusantī’’ti aphusitukāmatāya aggapādena bhūmiṃ phusanto viya carati. Onamatīti nivātavuttitāya avanamati anuddhato atthaddho hoti. Akiñcanabhāvanti ‘‘pabbajitena nāma akiñcanañāṇena samapariggahena bhavitabba’’nti akiñcanajjhāsayaṃ paṭiavekkhitvā. Lābhepi tādī, alābhepi tādīti yathā alābhakāle lābhassa laddhakālepi tathevāti tādī ekasadiso. Yase satipi mahāparivārakālepi.

Abhayo hutvā uparatoti nibbhayo hutvā bhayassa abhāveneva oramitabbato uparato bhayahetūnaṃ pahīnattā. Tañca kho na katipayakālaṃ, atha kho accantameva uparatoti accantūparato. Atha kho bhāyitabbavatthuṃ avekkhitvā tato bhayena uparato. Kilesā eva bhāyitabbato kilesabhayaṃ. Esa nayo sesesupi. Satta sekkhāti satta sekkhāpi bhayūparatā, pageva puthujjanoti adhippāyo.

Thaṇḍilapīṭhakanti thaṇḍilamañcasadisaṃ pīṭhakanti attho. Nissāyāti apassāya taṃ apassāyaṃ katvā. Dvinnaṃ majjhe thaṇḍilapīṭhakā dvāre ṭhatvā olokentassa nevāsikabhikkhussa na paññāyi. Asaññatanīhārenāti na saññatākārena. ‘‘Maṃ bhāyanto heṭṭhāmañcaṃ paviṭṭho bhavissatī’’ti heṭṭhāmañcaṃ oloketvā. Ukkāsi ‘‘bahi gacchanto akkositvā mā apuññaṃ pasavī’’ti. Adhivāsetunti tādisaṃ iddhānabhāvaṃ disvāpi paṭapaṭāyanto attano kodhaṃ adhivāsetuṃ asakkonto.

Khayenevāti rāgassa accantakkhayeneva vītarāgattā. Na paṭisaṅkhāya vāretvāti na paṭisaṅkhānabalena rāgapariyuṭṭhānaṃ nivāretvā vītarāgattā. Evaṃ vuttappakārena. Kāyasamācārādīnaṃ saṃkiliṭṭhānaṃ vītikkamiyānañca abhāvaṃ ācārassa vodānaṃ cirakālasamāciṇṇatāya ñātassa sahitabhāvepi anupakkiliṭṭhatāya abhayūparatabhāvasamannesanāya ākarīyati ñāpetuṃ icchito attho pakārato ñāpīyati etehīti ākārā, upapattisādhanakāraṇāni. Tāni pana yasmā attano yathānumatassa atthassa ñāpakabhāvena vavatthīyanti, tasmā tāni tesaṃ mūlakāraṇabhūtāni anumānañāṇāni ca dassento bhagavā – ‘‘ke panāyasmato ākārā ke anvayā’’ti avocāti imamatthaṃ vibhāvento ‘‘ākārāti kāraṇāni, anvayāti anubuddhiyo’’ti āha. Yathā hi loke diṭṭhena dhūmena adiṭṭhaṃ aggiṃ anveti anumānato jānāti, evaṃ vīmaṃsako bhikkhu – ‘‘bhagavā ekekavihāresu suppaṭipannesu duppaṭipannesu ca yathā ekasadisatādassanena abhayūparatataṃ anveti anumānato jānāti, suppaṭipannaduppaṭipannapuggalesu anussādanānapasādanappattāya satthu aviparītadhammadesanatāya sammāsambuddhataṃ saṅghasuppaṭipattiñca anveti anumānato jānāti, evaṃ jānanto ca abhayūparato tathāgato sabbadhi vītarāgattā, yo yattha vītarāgo, na so tannimittaṃ kiñci bhayaṃ passati seyyathāpi brahmā kāmabhavanimittaṃ, tathā sammāsambuddho bhagavā aviparītadhammadesanattā, svākhāto dhammo ekantaniyyānikattā, suppaṭipanno saṅgho aveccappasannattā’’ti vatthuttayaṃ guṇato yāthāvato jānāti.

Gaṇabandhanenāti ‘‘mama saddhivihārikā mama antevāsikā’’ti evaṃ gaṇe apekkhāsaṅkhātena bandhanena baddhā payuttā. Tāya tāya paṭipattiyāti ‘‘sugatā duggatā’’ti vuttāya suppaṭipattiyā duppaṭipattiyā ca. Ussādanāti guṇavasena ukkaṃsanā. Apasādanāti hīḷanā. Ubhayattha gehassitavasenāti iminā sammāpaṭipattiyā paresaṃ uyyojanatthaṃ – ‘‘paṇḍito, bhikkhave, mahākaccāno’’tiādinā (ma. ni. 1.205; 3.285, 322) guṇato ukkaṃsanampi āyatiṃ saṃvarāya yathāparādhaṃ garahaṇampi na nivāreti.

489. Vīmaṃsakassapi adhippāyo vīmaṃsanavasena pavatto. Mūlavīmaṃsako hetuvāditāya. Gaṇṭhivīmaṃsakassa anussutibhāvato vuttaṃ ‘‘parasseva kathāya niṭṭhaṅgato’’ti. Tenāha bhagavā – ‘‘parassa cetopariyāyaṃ ajānantenā’’ti. Tathāgatova paṭipucchitabboti iminā pubbe sādhāraṇato vuttaṃ anumānaṃ ukkaṃsaṃ pāpetvā vadati. Ukkaṃsagatañhetaṃ anumānaṃ, yadidaṃ sabbaññuvacanaṃ avisaṃvādaṃ sāmaññato aputhujjanagocarassa atthassa anumānato. Tividho hi attho, koci paccakkhasiddho, yo rūpādidhammānaṃ paccattavedaniyo aniddisitabbākāro. Koci anumānasiddho, yo ghaṭādīsu pasiddhena paccayāyattabhāvena sādhiyamāno saddādīnaṃ aniccatādiākāro. Koci okappanasiddho, yo pacurajanassa accantamadiṭṭho saddhāvisayo paralokanibbānādi. Tattha yassa satthuno vacanaṃ paccakkhasiddhe anumānasiddhe ca atthe na visaṃvādeti aviparītappavattiyā, tassa vacanena saddheyyatthasiddhi, saddheyyarūpā eva ca yebhuyyena satthuguṇā accantasambhavato.

Esa mayhaṃ pathoti yvāyaṃ ājīvaṭṭhamakasīlasaṅkhāto mayhaṃ oramattako guṇo, esa aparacittaviduno vīmaṃsakassa bhikkhuno mama jānanapatho jānanamaggo. Esa gocaroti eso ettako eva tassa mayi gocaro, na ito paraṃ. Tathā hi brahmajālepi (dī. ni. 1.7) bhagavatā ājīvaṭṭhamakasīlameva niddiṭṭhaṃ. Etāpāthoti ettakāpātho. Yo sīle patiṭṭhito ‘‘etaṃ mamā’’ti, ‘‘imināhaṃ sīlena devo vā bhavissāmi devaññataro vā’’ti taṇhāya parāmasanto, tassa visesabhāgiyatāya, nibbedhabhāgiyatāya vā akāraṇena taṇhaṃ anativattanato so tammayo nāma. Tenāha ‘‘na tammayo na sataṇho’’tiādi.

Sutassa uparūpari visesāvahabhāvena uttaruttarañceva tassa ca visesassa anukkamena paṇītatarabhāvato paṇītatarañca katvā deseti. Savipakkhanti pahātabbapahāyakabhāvena sappaṭipakkhaṃ. Kaṇhaṃ paṭibāhitvā sukkanti idaṃ dhammajātaṃ kaṇhaṃ nāma, imassa pahāyakaṃ idaṃ sukkaṃ nāmāti evaṃ kaṇhaṃ paṭibāhitvā sukkaṃ. Sukkaṃ paṭibāhitvā kaṇhanti etthāpi eseva nayo. Idha pana ‘‘iminā pahātabba’’nti vattabbaṃ. Saussāhanti sabyāpāraṃ. Kiriyamayacittānañhi anupacchinnāvijjātaṇhāmānādike santāne sabyāpāratā saussāhatā, savipākadhammatāti attho. Tasmiṃ desite dhammeti tasmiṃ satthārā desite lokiyalokuttaradhamme. Ekaccaṃ ekadesabhūtaṃ maggaphalanibbānasaṅkhātaṃ paṭivedhadhammaṃ abhiññāya abhivisiṭṭhāya maggapaññāya jānitvā. Paṭivedhadhammena maggena. Desanādhammeti desanāruḷhe pubbabhāgiye bodhipakkhiyadhamme niṭṭhaṃ gacchati – ‘‘addhā imāya paṭipadāya jarāmaraṇato muccissāmī’’ti. Pubbe pothujjanikasaddhāyapi pasanno, tato bhiyyosomattāya aviparītadhammadesano sammāsambuddho so bhagavāti satthari pasīdati. Niyyānikattāti vaṭṭadukkhato eva tato niyyānāvahattā. Vaṅkādīti ādi-saddena aññaṃ asāmīcipariyāyaṃ sabbaṃ dosaṃ saṅgaṇhāti.

490. Imehi satthuvīmaṃsanakāraṇehīti ‘‘parisuddhakāyasamācāratādīhi ceva uttaruttaripaṇītapaṇītaaviparītadhammadesanāhi cā’’ti imehi yathāvuttehi satthuupaparikkhanakāraṇehi. Akkharasampiṇḍanapadehīti tesaṃyeva kāraṇānaṃ sambodhanehi akkharasamudāyalakkhaṇehi padehi. Idha vuttehi akkharehīti imasmiṃ sutte vuttehi yathāvuttassa atthassa abhibyañjanato byañjanasaññitehi akkharehi. Okappanāti saddheyyavatthuṃ okkantitvā pasīdanato okappanalakkhaṇā. Saddhāya mūlaṃ nāmāti aveccappasādabhūtāya saddhāya mūlaṃ nāma kāraṇanti saddahanassa kāraṇaṃ parisuddhakāyasamācārādikaṃ. Thirā paṭipakkhasamucchedena suppatiṭṭhitattā. Harituṃ na sakkāti apanetuṃ asakkuṇeyyā. Itaresu samaṇabrāhmaṇadevesu vattabbameva natthīti āha ‘‘samitapāpasamaṇena vā’’tiādi.

‘‘Buddhānaṃ kesañci sāvakānañca vibādhanatthaṃ māro upagacchatī’’ti sutapubbattā ‘‘ayaṃ māro āgato’’ti cintesi. Ānubhāvasampannena ariyasāvakena pucchitattā musāvādaṃ kātuṃ nāsakkhi. Eteti yathāvutte samitapāpasamaṇādayo ṭhapetvā. Sabhāvasamannesanāti yāthāvasamannesanā aviparītavīmaṃsā. Sabhāvenevāti sabbhāveneva yathābhūtaguṇato eva. Suṭṭhu sammadeva. Samannesitoti upaparikkhito. Sesaṃ suviññeyyamevāti.

Vīmaṃsakasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Kosambiyasuttavaṇṇanā

491. Tasmāti yasmā kosambarukkhavatī, tasmā nagaraṃ kosambītisaṅkhamagamāsi. Kusambassa vā isino nivāsabhūmi kosambī, tassāvidūre bhavattā nagaraṃ kosambī.

Ghositaseṭṭhinā kārite ārāmeti ettha ko ghositaseṭṭhi, kathañcānena ārāmo kāritoti antolīnāya codanāya vissajjane samudāgamato paṭṭhāya ghositaseṭṭhiṃ dassetuṃ ‘‘addilaraṭṭhaṃ nāma ahosī’’tiādi āraddhaṃ. Kedāraparicchinnanti tattha tattha kedārabhūmiyā paricchinnaṃ. Gacchantoti kedārapāḷiyā gacchanto. Pahūtapāyasanti pahūtataraṃ pāyasaṃ, taṃ pana garu siniddhaṃ antarāmagge appāhāratāya mandagahaṇiko samāno jīrāpetuṃ nāsakkhi. Tenāha ‘‘jīrāpetuṃ asakkonto’’tiādi. Yasavati rūpavati kulaghare nibbatti. Ghositaseṭṭhi nāma jātoti evamettha saṅkhepeneva ghositaseṭṭhivatthuṃ katheti, vitthāro pana dhammapadavatthumhi (dha. pa. aṭṭha. 1.sāmāvatīvatthu) vuttanayeneva veditabbo.

Upasaṃkappanavasenāti upasaṅkappananiyāmena. Āhāraparikkhīṇakāyassāti āhāranimittaparikkhīṇakāyassa, āhārakkhayena parikkhīṇakāyassāti attho. Suññāgāreti janavivitte phāsukaṭṭhāne.

Kalahassa pubbabhāgo bhaṇḍanaṃ nāmāti kalahassa hetubhūtā paribhāsā taṃsadisī ca aniṭṭhakiriyā bhaṇḍanaṃ nāma. Hatthaparāmāsādivasenāti kujjhitvā aññamaññassa hatthe gahetvā parāmasanaaccantabandhanādivasena. ‘‘Ayaṃ dhammo’’tiādinā viruddhavādabhūtaṃ āpannāti vivādāpannā. Tenāha ‘‘viruddhabhūta’’ntiādi. Mukhasannissitatāya vācā idha ‘‘mukha’’nti adhippetāti āha ‘‘mukhasattīhīti vācāsattīhī’’ti. Saññattinti saññāpanaṃ ‘‘ayaṃ dhammo, ayaṃ vinayo’’ti saññāpetabbataṃ. Nijjhattinti yāthāvato tassa nijjhānaṃ. Aṭṭhakathāyaṃ pana ‘‘saññattivevacanameveta’’nti vuttaṃ.

Sace hoti desessāmīti subbacatāya sikkhākāmatāya ca āpattiṃ passi. Natthi te āpattīti anāpattipakkhopi ettha sambhavatīti adhippāyenāha. Sā panāpatti eva. Tenāha – ‘‘tassā āpattiyā anāpattidiṭṭhi ahosī’’ti.

492. Kalahabhaṇḍanavasenāti kalahabhaṇḍanassa nimittavasena. Yathānusandhināva gatanti kalahabhaṇḍanānaṃ sāraṇīyadhammapaṭipakkhattā tadupasamāvahā heṭṭhādesanāya anurūpāva uparidesanāti yathānusandhināva uparisuttadesanā pavattā. Saritabbayuttāti anussaraṇārahā. Sabrahmacārīnanti sahadhammikānaṃ. Piyaṃ piyāyitabbaṃ karontīti piyakaraṇā. Garuṃ garuṭṭhāniyaṃ karontīti garukaraṇā. Saṅgahaṇatthāyāti saṅgahavatthuvisesabhāvato sabrahmacārīnaṃ saṅgaṇhanāya saṃvattantīti sambandho. Avivādanatthāyāti saṅgahavatthubhāvato eva na vivādanāya. Sati ca avivādanahetubhūtasaṅgāhaṇatte tesaṃ vasena sabrahmacārīnaṃ samaggabhāvo bhedābhāvo siddhoyevāti āha ‘‘sāmaggiyā’’tiādi. Mijjati siniyhati etāyāti mettā, mittabhāvo, mettā etassa atthīti mettaṃ, kāyakammaṃ. Taṃ pana yasmā mettāsahagatacittasamuṭṭhānaṃ, tasmā vuttaṃ ‘‘mettacittena kattabbaṃ kāyakamma’’nti. Imāni mettakāyakammādīni bhikkhūnaṃ vasena āgatāni pāṭhe bhikkhūhi paccupaṭṭhapetabbatāvacanato. Bhikkhuggahaṇeneva cettha sesasahadhammikānampi gahaṇaṃ daṭṭhabbaṃ. Bhikkhuno sabbampi anavajjakāyakammaṃ ābhisamācārikakammantogadhamevāti āha – ‘‘mettacittena…pe… kāyakammaṃ nāmā’’ti. Vattavasena pavattiyamānā cetiyabodhīnaṃ vandanā mettāsadisīti katvā tadatthāya gamanaṃ mettaṃ kāyakammanti vuttaṃ. Ādi-saddena cetiyabodhibhikkhūsu vuttāvasesaapacāyanādiṃ mettāvasena pavattaṃ kāyikaṃ kiriyaṃ saṅgaṇhāti.

Tepiṭakampi buddhavacanaṃ kathiyamānanti adhippāyo. Tīṇi sucaritāni kāyavacīmanosucaritāni. Cintananti iminā evaṃ cintanamattampi mettaṃ manokammaṃ, pageva vidhipaṭipannā bhāvanāti dasseti.

Sahāyabhāvūpagamanaṃ tesaṃ purato. Tesu karontesuyeva hi sahāyabhāvūpagamanaṃ sammukhā kāyakammaṃ nāma hoti. Kevalaṃ ‘‘devo’’ti avatvā guṇehi thirabhāvajotanaṃ devattheroti vacanaṃ paggayha vacanaṃ. Mamattabodhanaṃ vacanaṃ mamāyanavacanaṃ. Ekantatirokkhakassa manokammassa sammukhatā nāma viññattisamuṭṭhāpanavaseneva hoti, tañca kho loke kāyakammanti pākaṭaṃ paññātaṃ hatthavikārādiṃ anāmasitvā eva dassento ‘‘nayanāni ummīletvā’’ti āha. Tathā hi vacībhedavasena pavatti na gahitā.

Laddhapaccayā labbhantīti lābhā, parisuddhāgamanā paccayā. Na sammā gayhamānāpi na dhammaladdhā nāma na hontīti tappaṭisedhanatthaṃ pāḷiyaṃ ‘‘dhammaladdhā’’ti vuttaṃ. Deyyaṃ dakkhiṇeyyañca appaṭivibhattaṃ katvā bhuñjatīti appaṭivibhattabhogī. Tenāha ‘‘dve paṭivibhattāni nāmā’’tiādi. Cittena vibhajananti etena – ‘‘cittuppādamattenapi vibhajanaṃ paṭivibhattaṃ nāma, pageva payogato’’ti dasseti.

Paṭiggaṇhantova…pe… passatīti iminā āgamanato paṭṭhāya sādhāraṇabuddhiṃ upaṭṭhāpeti. Evaṃ hissa sādhāraṇabhogitā sukarā, sāraṇīyadhammo cassa supūro hoti. Vattanti sāraṇīyadhammapūraṇavattaṃ.

Dātabbanti avassaṃ dātabbaṃ. Attano palibodhavasena sapalibodhasseva pūretuṃ asakkuṇeyyattā odissakadānampissa na sabbattha vāritanti dassetuṃ ‘‘tena panā’’tiādi vuttaṃ. Adātumpīti pi-saddena dussīlassapi atthikassa sati sambhave dātabbanti dasseti. Dānañhi nāma kassaci na nivāritaṃ.

Mahāgirigāmo nāma nāgadīpapasse eko gāmo. Sāraṇīyadhammo me, bhante, pūrito…pe… pattagataṃ na khīyatīti āha tesaṃ kukkuccavinodanatthaṃ. Taṃ sutvā tepi therā ‘‘sāraṇīyadhammapūrako aya’’nti abbhaññaṃsu. Daharakāle eva kiresa sāraṇīyadhammapūrako ahosi, tassā ca paṭipattiyā avañjhabhāvavibhāvanatthaṃ ‘‘ete mayhaṃ pāpuṇissantī’’ti āha.

Ahaṃ sāraṇīyadhammapūrikā, mama pattapariyāpannenapi sabbāpimā bhikkhuniyo yāpessantīti āha ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayitthā’’ti.

Sattasu āpattikkhandhesu ādimhi vā ante vā, vemajjheti ca idaṃ uddesāgatapāḷivasena vuttaṃ. Na hi añño koci āpattikkhandhānaṃ anukkamo atthi. Pariyante chinnasāṭako viyāti vatthante, dasante vā chinnavatthaṃ viya. Khaṇḍanti khaṇḍavantaṃ, khaṇḍitaṃ vā. Chiddanti etthāpi eseva nayo. Visabhāgavaṇṇena upaḍḍhaṃ, tatiyabhāgaṃ vā sambhinnavaṇṇaṃ sabalaṃ, visabhāgavaṇṇeheva pana bindūhi antarantarā vimissaṃ kammāsaṃ, ayaṃ imesaṃ viseso. Taṇhādāsabyato mocanavacaneneva tesaṃ sīlānaṃ vivaṭṭupanissayatamāha. Bhujissabhāvakaraṇatoti iminā bhujissakarāni bhujissānīti uttarapadalopenāyaṃ niddesoti dasseti. Aviññūnaṃ appamāṇatāya ‘‘viññuppasatthānī’’ti vuttaṃ. Taṇhādiṭṭhīhi aparāmaṭṭhattāti – ‘‘imināhaṃ sīlena devo vā bhavissāmi devaññataro vā’’ti taṇhāparāmāsena – ‘‘imināhaṃ sīlena devo hutvā tattha nicco dhuvo sassato bhavissāmī’’ti diṭṭhiparāmāsena ca aparāmaṭṭhattā. Parāmaṭṭhunti codetuṃ. Sīlaṃ nāma avippaṭisārādipārampariyena yāvadeva samādhisampādanatthanti āha ‘‘samādhisaṃvattakānī’’ti. Samānabhāvo sāmaññaṃ, paripuṇṇacatupārisuddhibhāvena majjhe bhinnasuvaṇṇassa viya bhedābhāvato sīlena sāmaññaṃ sīlasāmaññaṃ, taṃ gato upagatoti sīlasāmaññagato. Tenāha ‘‘samānabhāvūpagatasīlo’’ti.

Yāyaṃ diṭṭhīti yā ayaṃ diṭṭhi mayhañceva tumhākañca paccakkhabhūtā. Catusaccadassanaṭṭhena diṭṭhi, ‘‘sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’’ti, ‘‘sammāsambuddho bhagavā, svākhāto bhagavatā dhammo, suppaṭipanno saṅgho’’ti ca diṭṭhiyā sāmaññaṃ samānadiṭṭhibhāvaṃ. Aggaṃ itaresaṃ sāraṇīyadhammānaṃ padhānabhāvato. Etasmiṃ sati sukhasiddhito tesaṃ saṅgāhikaṃ, tato eva tesaṃ saṅghāṭanikaṃ gopānasiyo aparipatante katvā saṅgaṇhāti dhāretīti saṅgāhikaṃ. Saṅghāṭanti aggabhāvena saṅghāṭabhāvaṃ. Saṅghāṭanaṃ etesaṃ atthīti saṅghāṭanikaṃ, saṅghāṭaniyanti vā pāṭho, saṅghāṭane niyuttanti vā saṅghāṭanikaṃ, ka-kārassa ya-kāraṃ katvā saṅghāṭaniyaṃ. Sāmaññato eva gahitattā napuṃsakaniddeso.

493. Paṭhamamaggasammādiṭṭhipi evaṃsabhāvā, aññamaggasammādiṭṭhīsu vattabbameva natthīti āha ‘‘yāyaṃ sotāpattimaggadiṭṭhī’’ti. Ettāvatāpīti ettakenapi rāgādīsu ekekena pariyuṭṭhitacittatāyapi pariyuṭṭhitacittoyeva nāma hoti, pageva dvīhi, bahūhi vā pariyuṭṭhitacittatāya. Sabbatthāti sabbesu aṭṭhasupi vāresu. Suṭṭhu ṭhapitanti yathā maggabhāvanā upari saccābhisambodho hoti, evaṃ sammā ṭhapitaṃ. Tenāha ‘‘saccānaṃ bodhāyā’’ti. Taṃ ñāṇanti ‘‘natthi kho me taṃ pariyuṭṭhāna’’ntiādinā pavattaṃ paccavekkhaṇañāṇaṃ. Ariyānaṃ hotīti ariyānameva hoti. Tesañhi ekadesatopi pahīnaṃ vattabbataṃ arahati. Tenāha ‘‘na puthujjanāna’’nti. Ariyanti vuttaṃ ‘‘ariyesu jāta’’nti katvā. Lokuttarahetukatāya lokuttaranti vuttaṃ. Tenevāha ‘‘yesaṃ panā’’tiādi. Tathā hissa puthujjanehi asādhāraṇatā. Tenāha ‘‘puthujjanānaṃ pana abhāvato’’ti. Sabbavāresūti sabbesu itaresu chasu vāresu.

494. Paccattanti pāṭiyekkaṃ attani mama citteyeva. Tenāha ‘‘attano citte’’ti. ‘‘Paccattaṃ attano citte nibbutiṃ kilesavūpasamaṃ labhāmī’’ti imamatthaṃ ‘‘eseva nayo’’ti iminā atidisati.

495. Tathārūpāya diṭṭhiyāti idaṃ ‘‘yathārūpāya diṭṭhiyā samannāgato’’ti imassa atthassa paccāmasananti āha ‘‘tathārūpāya diṭṭhiyāti evarūpāya sotāpattimaggadiṭṭhiyā’’ti.

496. Sabhāvenāti niyatapañcasikkhāpadatādisabhāvena. Saṅghakammavasenāti mānattacariyādisaṅghakammavasena. Daharoti bālo. Kumāroti dārako. Yasmā daharo ‘‘kumāro’’ti ca ‘‘yuvā’’ti ca vuccati, tasmā mandoti vuttaṃ. Mandindriyatāya hi mando. Tenāha ‘‘cakkhusotādīnaṃ mandatāyā’’ti. Evampi yuvāvatthāpi keci mandindriyā hontīti tannivattanatthaṃ ‘‘uttānaseyyako’’ti vuttaṃ. Yadi uttānaseyyako, kathamassa aṅgārakkamananti? Yathā tathā aṅgārassa phusanaṃ idha ‘‘akkamana’’nti adhippetanti āha ‘‘ito cito cā’’tiādi. Manussānanti mahallakamanussānaṃ. Na sīghaṃ hattho jhāyati kathinahatthatāya. Khippaṃ paṭisaṃharati mudutaluṇasarīratāya. Adhivāseti kiñci payojanaṃ apekkhitvā.

497. Uccāvacānīti mahantāni ceva khuddakāni ca. Tatthevāti sudhākammādimhiyeva. Kasāvapacanaṃ sudhādisaṅkharaṇatthaṃ, udakānayanaṃ dhovanādiatthaṃ, haliddivaṇṇadhātulepanatthaṃ kucchakaraṇaṃ. Bahalapatthanoti daḷhachando. Vacchakanti nibbattadhenupagavacchaṃ. Apacinātīti apavindati, āloketīti attho. Tenāha ‘‘apaloketī’’ti. Tanninno hotīti adhisīlasikkhādininnova hoti uccāvacānampi kiṃkaraṇīyānaṃ cārittasīlassa pūraṇavaseneva karaṇato, yonisomanasikāravaseneva ca tesaṃ paṭipajjanato. Therassa santike aṭṭhāsi yonisomanasikārābhāvato ‘‘taṃ taṃ samullapissāmī’’ti.

498. Balaṃ eva balatāti āha ‘‘balena samannāgato’’ti. Atthikabhāvaṃ katvāti tena dhammena savisesaṃ atthikabhāvaṃ uppādetvā. Sakalacittenāti desanāyaādimhi majjhe pariyosāneti sabbattheva pavattatāya sakalena anavasesena cittena.

500. Sabhāvoti ariyasāvakassa puthujjanehi asādhāraṇatāya āveṇiko sabhāvo. Suṭṭhu samannesitoti sammadeva upaparikkhito. Sotāpattiphalasacchikiriyāyāti sotāpattiphalassa sacchikaraṇena, sacchikatabhāvenāti attho. Tenāha ‘‘sotāpattiphalasacchikatañāṇenā’’ti. Paṭhamamaggaphalassa paccavekkhaṇañāṇavisesā hete pavattiākārabhinnā. Tenevāha ‘‘sattahi mahāpaccavekkhaṇañāṇehī’’ti. Ayaṃ tāva ācariyānaṃ samānakathāti ‘‘idamassa paṭhamaṃ ñāṇa’’ntiādinā vuttāni paccavekkhaṇañāṇāni, na maggañāṇānīti evaṃ pavattā paramparāgatā pubbācariyānaṃ samānā sādhāraṇā imissā pāḷiyā aṭṭhakathā atthavaṇṇanā. Tattha kāraṇamāha ‘‘lokuttaramaggo hi bahucittakkhaṇiko nāma natthī’’ti. Yadi so bahucittakkhaṇiko siyā nānābhisamayo, tathā sati saṃyojanattayādīnaṃ ekadesappahānaṃ pāpuṇātīti ariyamaggassa anantaraphalattā ekadesasotāpannatādibhāvo āpajjati, phalānaṃ vā anekabhāvo, sabbametaṃ ayuttanti tasmā ekacittakkhaṇikova ariyamaggo.

Yaṃ pana suttapadaṃ nissāya vitaṇḍavādī ariyamaggassa ekacittakkhaṇikataṃ paṭikkhipati, taṃ dassento ‘‘satta vassānīti hi vacanato’’ti āha. Kilesā pana lahu…pe… chijjantīti vadantena hi khippaṃ tāva kilesappahānaṃ, dandhapavattikā maggabhāvanāti paṭiññātaṃ hoti. Tattha sace maggassa bhāvanāya āraddhamattāya kilesā pahīyanti, sesā maggabhāvanā niratthakā siyā, atha pacchā kilesappahānaṃ, kilesā pana lahu chijjantīti idaṃ micchā, ‘‘sotāpattiphalasacchikiriyāyā’’ti vakkhatīti. Tato suttapaṭijānanato. Maggaṃ abhāvetvāti ariyamaggaṃ paripuṇṇaṃ katvā abhāvetvā. Attharasaṃ viditvāti suttassa aviparīto attho eva attharaso, taṃ yāthāvato ñatvā. Evaṃ vitaṇḍavādivādaṃ bhinditvā vuttamevatthaṃ nigametuṃ ‘‘imāni satta ñāṇānī’’tiādi vuttaṃ. Sesaṃ suviññeyyameva.

Kosambiyasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Brahmanimantanikasuttavaṇṇanā

501. ‘‘Sassato attā ca loko cā’’ti (dī. ni. 1.30) evaṃ pavattā diṭṭhi sassatadiṭṭhi (saṃ. ni. ṭī. 1.1.175). Saha kāyenāti saha tena brahmattabhāvena. Brahmaṭṭhānanti attano brahmavatthuṃ. ‘‘Aniccaṃ nicca’’nti vadati aniccatāya attano apaññāyamānattā. Thiranti daḷhaṃ, vināsābhāvato sārabhūtanti attho. Uppādavipariṇāmābhāvato sadā vijjamānaṃ. Kevalanti paripuṇṇaṃ. Tenāha ‘‘akhaṇḍa’’nti. Kevalanti vā jātiādīhi amissaṃ, virahitanti adhippāyo. Uppādādīnaṃ abhāvato eva acavanadhammaṃ. Koci jāyanako vā…pe… upapajjanako vā natthi niccabhāvato. Ṭhānena saddhiṃ tannivāsīnaṃ niccabhāvañhi so paṭijānāti. Tisso jhānabhūmiyoti dutiyatatiyacatutthajjhānabhūmiyo. Catutthajjhānabhūmivisesā hi asaññasuddhāvāsāruppabhavā. Paṭibāhatīti santaṃyeva samānaṃ ajānantova natthīti paṭikkhipati. Avijjāya gatoti avijjāya saha gato pavatto. Sahayoge hi idaṃ karaṇavacanaṃ. Tenāha ‘‘samannāgato’’ti. Aññāṇīti avidvā. Paññācakkhuvirahato andho bhūto, andhabhāvaṃ vā pattoti andhībhūto.

502. Tadā bhagavato subhagavane viharaṇassa avicchinnataṃ sandhāya vuttaṃ ‘‘subhagavane viharatīti ñatvā’’ti. Tattha pana tadāssa bhagavato adassanaṃ sandhāyāha ‘‘kattha nu kho gatoti olokento’’ti. Brahmalokaṃ gacchantaṃ disvāti iminā katipayacittavāravasena tadā bhagavato brahmalokagamanaṃ jātaṃ, na ekacittakkhaṇenāti dasseti. Na cettha kāyagatiyā cittapariṇāmanaṃ adhippetaṃ – ‘‘seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyyā’’tiādivacanato (ma. ni. 1.501). Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vuttameva. Vichandanti chandavigamaṃ. Apasāditoti diṭṭhiyā gāhassa viparivattanena santajjito. ‘‘Metamāsado’’ti vacanena upatthambho hutvā.

Anvāvisitvāti āvisanavasena tassa attabhāvaṃ adhibhavitvā. Tathā abhibhavato hi tassa sarīraṃ paviṭṭho viya hotīti vuttaṃ ‘‘sarīraṃ pavisitvā’’ti. Yañhi sattaṃ devayakkhanāgādayo āvisanti, tassa pākatikakiriyamayaṃ cittappavattiṃ nivāretvā attano iddhānubhāvena yaṃ icchitaṃ hasitalapitādi, taṃ tena kārāpenti, kārentā ca āviṭṭhapuggalassa cittavasena kārenti. ‘‘Attanovā’’ti na vattabbametaṃ acinteyyattā kammajassa iddhānubhāvassāti keci. Apare pana yathā tadā cakkhuviññāṇādipavatti āviṭṭhapuggalasseva, evaṃ kiriyamayacittapavattipi tasseva, āvesakānubhāvena pana sāmaññatā parivattati. Tathā hi mahānubhāvaṃ puggalaṃ te āvisituṃ na sakkonti, tikicchāvuṭṭhāpane pana chavasarīraṃ anupavisitvā satantaṃ karoti vijjānubhāvena. Korakhattiyādīnaṃ pana chavasarīrassa uṭṭhānaṃ vacīnicchāraṇañca kevalaṃ buddhānubhāvena. Acinteyyā hi buddhānaṃ buddhānubhāvāti. Abhibhavitvā ṭhitoti sakalalokaṃ attano ānubhāvena abhibhavitvā ṭhito. Jeṭṭhakoti padhāno, tādisaṃ vā ānubhāvasampannattā uttamo. Passatīti daso. Visesavacanicchāya abhāvato anavasesavisayo daso-saddoti āha ‘‘sabbaṃ passatī’’ti. Sabbajananti laddhanāmaṃ sabbasattakāyaṃ. Vase vatteti, seṭṭhattā nimmāpakattā ca attano vase vatteti. Lokassa īsanasīlatāya issaro. Sattānaṃ kammassa kārakabhāvena kattā. Thāvarajaṅgamavibhāgaṃ sakalaṃ lokaṃ nimmānetīti nimmātā.

Guṇavisesena loke pāsaṃsattā seṭṭho. Tādiso ca ukkaṭṭhatamo hotīti āha ‘‘uttamo’’ti. Sattānaṃ nimmānaṃ tathā tathā sajanaṃ visajanaṃ viya hotīti āha ‘‘tvaṃ khattiyo’’tiādi. Jhānādīsu attano citte ca ciṇṇavasittā vasī. Bhūtānanti nibbattānaṃ. Bhavaṃ abhijātaṃ arahantīti bhabyā, sambhavesino, tesaṃ bhabyānaṃ. Tenāha ‘‘aṇḍajajalābujā sattā’’tiādi.

Pathavīādayo niccā dhuvā sassatā. Ye tesaṃ ‘‘aniccā’’tiādinā garahakā jigucchā sattā, te ayathābhūtavāditāya matakāle apāyaniṭṭhā ahesuṃ. Ye pana pathavīādīnaṃ ‘‘niccā dhuvā’’tiādinā pasaṃsakā, te yathābhūtavāditāya brahmakāyūpagā ahesunti māro pāpimā anvayato byatirekato ca pathavīādimukhena saṅkhārānaṃ pariññāpaññāpane ādīnavaṃ vibhāveti tato vivecetukāmo. Tenāha ‘‘pathavīgarahakā’’tiādi. Ettha ca māro pathavīādidhātumahābhūtaggahaṇena manussalokaṃ, bhūtaggahaṇena cātumahārājike, devaggahaṇena avasesakāmadevalokaṃ, pajāpatiggahaṇena attano ṭhānaṃ, brahmaggahaṇena brahmakāyike gaṇhi. Ābhassarādayo pana avisayatāya eva anena aggahitāti daṭṭhabbaṃ. Taṇhādiṭṭhivasenāti taṇhābhinandanāya diṭṭhābhinandanāya ca vasena. ‘‘Etaṃ mama, eso me attā’’ti abhinandino abhinandakā, abhinandanasīlā vā. Brahmuno ovāde ṭhitānaṃ iddhānubhāvaṃ dassetīti tesaṃ tattha sannipatitabrahmānaṃ iddhānubhāvaṃ tassa mahābrahmuno ovāde ṭhitattā nibbattaṃ katvā dasseti. Yasenāti ānubhāvena. Siriyāti sobhāya. Maṃ brahmaparisaṃ upanesīti yādisā brahmaparisā issariyādisampattiyā, tattha maṃ uyyojesi. Mahājanassa māraṇatoti mahājanassa vivaṭṭūpanissayaguṇavināsanena ānubhāvena māraṇato. Ayasanti yasapaṭipakkhaṃ akittikammānubhāvañcāti attho.

503. Kasiṇaṃ āyunti vassasataṃ sandhāya vadati. Upanissāya setīti upasayo, upasayova opasāyiko yathā ‘‘venayiko’’ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8) āha ‘‘samīpasayo’’ti. Sayaggahaṇañcettha nidassanamattanti dassetuṃ ‘‘maṃ gacchanta’’ntiādi vuttaṃ. Anekatthattā dhātūnaṃ vattanattho daṭṭhabbo. Mama vatthusmiṃ sayanakoti mayhaṃ ṭhāne visaye vattanako. Bāhitvāti nīcaṃ katvā, abhibhavitvā vā. Jajjharikāgumbatoti ettha jajjharikā nāma pathaviṃ pattharitvā jātā ekā gacchajāti.

Imināti ‘‘sace kho tvaṃ bhikkhū’’tiādivacanena. Esa brahmā. Upalāpetīti saṅgaṇhāti. Apasādetīti niggaṇhāti. Sesapadehīti vatthusāyiko yathākāmakaraṇīyo bāhiteyyoti imehi padehi. Mayhaṃ ārakkhaṃ gaṇhissasīti mama ārakkhako bhavissasi. Lakuṇḍakataranti nīcataraṃ nihīnavuttisarīraṃ.

Phusitumpi samatthaṃ kiñci na passati, pageva ñāṇavibhavanti adhippāyo. Nipphattinti nipphajjanaṃ, phalanti attho. Tañhi kāraṇavasena gantabbato adhigantabbato gatīti vuccati. Ānubhāvanti pabhāvaṃ. So hi jotanaṭṭhena virocanaṭṭhena jutīti vuccati. Mahatā ānubhāvena paresaṃ abhibhavanato mahesoti akkhāyatīti mahesakkho. Tayidaṃ abhibhavanaṃ kittisampattiyā parivārasampattiyā cāti āha ‘‘mahāyaso mahāparivāro’’ti.

Pariharantīti sineruṃ dakkhiṇato katvā parivattanti. Disāti bhummatthe etaṃ paccattavacananti āha ‘‘disāsu virocamānā’’ti. Attano jutiyā dibbamānāya vā. Tehīti candimasūriyehi. Tattakena pamāṇenāti yattake candimasūriyehi obhāsiyamāno lokadhātusaṅkhāto eko loko, tattakena pamāṇena. Idaṃ cakkavāḷaṃ buddhānaṃ uppattiṭṭhānabhūtaṃ seṭṭhaṃ uttamaṃ padhānaṃ, tasmā yebhuyyena etthupapannā devatā aññesu cakkavāḷesu devatā abhibhuyya vattanti. Tathā hi brahmā sahampati dasasahassabrahmaparivāro bhagavato santikaṃ upagañchi. Tenāha ‘‘ettha cakkavāḷasahasse tuyhaṃ vaso vattatī’’ti. Idāni ‘‘ettha te vattate vaso’’ti vuttaṃ vase vattanaṃ sarūpato dassetuṃ ‘‘paroparañca jānāsī’’tiādi vuttaṃ. Tattha paṭhamagāthāyaṃ vuttaṃ ettha-saddaṃ ānetvā attho veditabboti dassento ‘‘ettha cakkavāḷasahasse’’ti āha. Uccanīceti jātikularūpabhogaparivārādivasena uḷāre ca anuḷāre ca. Ayaṃ iddho ayaṃ pakatimanussoti iminā ‘‘sarūpato evassa sattānaṃ paroparajānanaṃ, na samudāgamato’’ti dasseti. Yaṃ pana vakkhati ‘‘sattānaṃ āgatiṃ gatinti, taṃ kāmaloke sattānaṃ ādānanikkhepajānanamattaṃ sandhāya vuttaṃ, na kammavipākajānanaṃ. Yadi hi samudāgamato jāneyya, attanopi jāneyya, na cassa taṃ atthīti, tathā āha ‘‘itthambhāvoti idaṃ cakkavāḷa’’ntiādi. Rāgayogato rāgo etassa atthīti vā rāgo, virajjanasīlo virāgī, taṃ rāgavirāginaṃ. Sahassibrahmā nāma tvaṃ cūḷaniyā eva lokadhātuyā jānanato. Tayāti nissakke karaṇavacanaṃ. Catuhatthāyāti anekahatthena sāṇipākārena kātabbapaṭappamāṇaṃ dīghato catuhatthāya, vitthārato dvihatthāya pilotikāya kātuṃ vāyamanto viya gopphake udake nimujjitukāmo viya ca pamāṇaṃ ajānanto vihaññatīti niggaṇhāti.

504. Taṃ kāyanti tadeva nikāyaṃ. Jānitabbaṭṭhānaṃ patvāpīti anaññasādhāraṇā mayhaṃ sīlādayo guṇavisesā tāva tiṭṭhantu, īdisaṃ lokiyaṃ parittakaṃ jānitabbaṭṭhānampi patvā. Ayaṃ imesaṃ atisayena nīcoti nīceyyo, tassa bhāvo nīceyyanti āha ‘‘tayā nīcatarabhāvo pana mayhaṃ kuto’’ti.

Heṭṭhūpapattikoti uparūparito cavitvā heṭṭhā laddhūpapattiko. Evaṃ saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘anuppanne buddhuppāde’’ti āha. Heṭṭhūpapattikaṃ katvāti heṭṭhūpapattikaṃ patthanaṃ katvā. Yathā kenaci bahūsu ānantariyesu katesu yaṃ tattha garutaraṃ balavaṃ, tadeva paṭisandhiṃ deti, itarāni pana tassa anubalappadāyakāni honti, na paṭisandhidāyakāni, evaṃ catūsu rūpajjhānesu bhāvitesu yaṃ tattha garutaraṃ chandapaṇidhiadhimokkhādivasena sābhisaṅkhārañca, tadeva ca paṭisandhiṃ deti, itarāni pana aladdhokāsatāya tassa anubalappadāyakāni honti, na paṭisandhidāyakāni, tannibbattitajjhāneneva āyatiṃ punabbhavābhinibbatti hotīti āha ‘‘tatiyajjhānaṃ paṇītaṃ bhāvetvā’’ti. Tatthāti subhakiṇhabrahmaloke. Puna tatthāti ābhassarabrahmaloke. Paṭhamakāleti tasmiṃ bhave paṭhamasmiṃ kāle. Ubhayanti atītaṃ attano nibbattaṭṭhānaṃ, tattha nibbattiyā hetubhūtaṃ attano katakammanti ubhayaṃ. Pamussitvā kālassa ciratarabhāvato. Vītināmeti paṭipajjantīti ca tadā tassā kiriyāya pavattikkhaṇaṃ upādāya pavattamānapayogo.

Apāyesīti pāyesi. Pipāsiteti tasite. Ghammanīti ghammakāle. Sampareteti ghammapariḷāhena pipāsāya abhibhūte. Nti pānīyadānaṃ. Vatasīlavattanti samādānavasena vatabhūtaṃ cārittasīlabhāvena samāciṇṇattā sīlavattaṃ. Suttappabuddhova anussarāmīti supitvā pabuddhamatto viya supinaṃ tava pubbanivutthaṃ mama pubbenivāsānussatiñāṇena anussarāmi, sabbaññutaññāṇena viya paccakkhato passāmīti attho.

Karamareti vilumpitvā ānīte. Kammasajjanti yuddhasajjaṃ, āvudhādāyininti attho.

Eṇīkūlasminti eṇīmigabāhullena ‘‘eṇīkūla’’nti saṅkhaṃ gate gaṅgāya tīrappadese. Gayhaka nīyamānanti gayhavasena karamarabhāvena corehi attano ṭhānaṃ nīyamānaṃ.

Āvāhavivāhavasena mittasanthavaṃ katvā. ‘‘Evaṃ amhesu kīḷantesu gaṅgeyyako nāgo kupito’’ti mayi saññampi na karontīti. Susukāranti susūti pavattaṃ bheravanāganissāsaṃ.

Gahītanāvanti viheṭhetukāmatāya gatinivāraṇavasena gahitaṃ niggahitaṃ nāvaṃ. Luddenāti kurūrena. Manussakappāti nāvāgatānaṃ manussānaṃ viheṭhetukāmatāya.

Baddhacaroti paṭibaddhacariyo. Tenāha ‘‘antevāsiko’’ti. Taṃ nissāyevāti raññā upaṭṭhiyamānopi rājānaṃ pahāya taṃ kappaṃ antevāsiṃ nissāyeva.

Sambuddhimantaṃ vatinaṃ amaññīti ayaṃ sammadeva buddhimā vatasampannoti amaññi sambhāvesi ca.

Nānattabhāvesūti nānā visuṃ visuṃ attabhāvesu.

Addhāti ekaṃsena. Mametamāyunti mayhaṃ etaṃ yathāvuttaṃ tattha tattha bhave pavattaṃ āyuṃ. Na kevalaṃ mama āyumeva, atha kho aññampi sabbaññeyyaṃ jānāsi, na tuyhaṃ aviditaṃ nāma atthi. Tathā hi buddho sammāsambuddho tuvaṃ. No ce kathamayamattho ñāto? Tathā hi sammāsambuddhattā eva te ayaṃ jalito jotamāno ānubhāvo obhāsayaṃ sabbampi brahmalokaṃ obhāsento dibbamāno tiṭṭhatīti satthu asamasamataṃ pavedesi.

Pathavattenāti pathavīattena. Tenāha ‘‘pathavīsabhāvenā’’ti. Ettha ca yasmā – ‘‘sabbasaṅkhārasamathoti’’ādinā (mahāva. 7; dī. ni. 2.64, 67; ma. ni. 1.281; saṃ. ni. 1.172) sādhāraṇato, ‘‘yattha neva pathavī’’ti asādhāraṇato ca pathaviyā asabhāvena nibbānassa gahetabbatā atthi, taṃ nivattetvā pathaviyā anaññasādhāraṇaṃ sabhāvaṃ gahetuṃ ‘‘pathaviyā pathavattenā’’ti vuttaṃ. Nāpahosinti na pāpuṇiṃ. Idha pathaviyā pāpuṇanaṃ nāma ‘‘etaṃ mamā’’tiādinā gahaṇanti āha ‘‘taṇhādiṭṭhimānaggāhehi na gaṇhi’’nti.

Vāditāyāti vādasīlatāya. Sabbanti akkharaṃ niddisitvāti ‘‘sabbaṃ kho ahaṃ brahme’’tiādinā bhagavatā vuttaṃ sabba-saddaṃ – ‘‘sace kho te mārisa sabbassa sabbattena ananubhūta’’nti paccanubhāsanavasena niddisitvā. Akkhare dosaṃ gaṇhantoti bhagavatā sakkāyasabbaṃ sandhāya sabba-sadde gahite sabbasabbavasena tadatthaparivattanena sabba-saddavacanīyatāsāmaññena ca dosaṃ gaṇhanto. Tenāha ‘‘satthā panā’’tiādi. Tattha yadi sabbaṃ ananubhūtaṃ ‘‘natthi sabba’’nti loke anavasesaṃ pucchati. Sace sabbassa sabbattena anavasesasabhāvena ananubhūtaṃ appattaṃ, taṃ gaganakusumaṃ viya kiñci na siyā. Athassa ananubhūtaṃ atthīti assa sabbattena ananubhūtaṃ yadi atthi, ‘‘sabba’’nti idaṃ vacanaṃ micchā, sabbaṃ nāma taṃ na hotīti adhippāyo. Tenāha ‘‘mā heva te rittakamevā’’tiādi.

Ahaṃ sabbañca vakkhāmi, ananubhūtañca vakkhāmīti ahaṃ ‘‘sabba’’nti ca vakkhāmi, ‘‘ananubhūta’’nti ca vakkhāmi, ettha ko dosoti adhippāyo. Kāraṇaṃ āharantoti sabbassa sabbattena ananubhūtassa atthibhāve kāraṇaṃ niddisanto. Vijānitabbanti maggaphalapaccavekkhaṇañāṇehi visesato sabbasaṅkhatavisiṭṭhatāya jānitabbaṃ. Anidassananti idaṃ nibbānassa sanidassanaduke dutiyapadasahitatādassananti adhippāyena ‘‘cakkhuviññāṇassa āpāthaṃ anupagamanato anidassanaṃ nāmā’’ti vuttaṃ. Sabbasaṅkhatavidhuratāya vā natthi etassa nidassananti anidassanaṃ. Natthi etassa antoti anantaṃ. Tena vuttaṃ ‘‘tayida’’ntiādi.

Bhūtānīti paccayasambhūtāni. Asambhūtanti paccayehi asambhūtaṃ, nibbānanti attho. Apabhassarabhāvahetūnaṃ sabbaso abhāvā sabbato pabhāti sabbatopabhaṃ. Tenāha ‘‘nibbānato hī’’tiādi. Tathā hi vuttaṃ – ‘‘tamo tattha na vijjatī’’ti. (Netti. 104) pabhūtamevāti pakaṭṭhabhāvena ukkaṭṭhabhāvena vijjamānameva. Arūpībhāvena adesikattā sabbato pabhavati vijjatīti sabbatopabhaṃ. Tenāha ‘‘puratthimadisādīsū’’tiādi. Pavisanti etthāti pavisaṃ, tadeva sa-kārassa bha-kāraṃ, vi-kārassa ca lopaṃ katvā vuttaṃ ‘‘pabha’’nti. Tenāha ‘‘titthassa nāma’’nti. Vādaṃ patiṭṭhapesīti evaṃ mayā sabbañca vuttaṃ, ananubhūtañca vuttaṃ, tattha yaṃ tayā adhippāyaṃ ajānantena sahasā appaṭisaṅkhāya dosaggahaṇaṃ, taṃ micchāti brahmānaṃ niggaṇhanto bhagavā attano vādaṃ patiṭṭhapesi.

Gahitagahitanti ‘‘idaṃ nicca’’ntiādinā gahitagahitaṃ gāhaṃ. Tattha tattha dosadassanamukhena niggaṇhantena satthārā vissajjāpito kiñci gahetabbaṃ attano paṭisaraṇaṃ adisvā parājayaṃ paṭicchādetuṃ laḷitakaṃ kātukāmo vādaṃ pahāya iddhiyā pāṭihāriyalīḷaṃ dassetukāmo. Yadi sakkosi mayhaṃ antaradhāyituṃ, na pana sakkhissasīti adhippāyo. Mūlapaṭisandhiṃ gantukāmoti attano pākatikena attabhāvena ṭhātukāmo. So hi paṭisandhikāle nibbattasadisatāya mūlapaṭisandhīti vutto. Aññesanti heṭṭhā aññakāyikānaṃ brahmūnaṃ. Na adāsi abhisaṅkhatakāyenevāyaṃ tiṭṭhatu, na pākatikarūpenāti cittaṃ uppādesi. Tena so abhisaṅkhatakāyaṃ apanetuṃ avisahanto attabhāvapaṭicchādakaṃ andhakāraṃ nimminituṃ ārabhi. Satthā taṃ tamaṃ viddhaṃseti. Tena vuttaṃ ‘‘mūlapaṭisandhiṃ vā’’tiādi.

Bhavevāhanti bhave eva ahaṃ. Ayañca eva-saddo aṭṭhānapayuttoti dassento āha ‘‘ahaṃ bhave bhayaṃ disvāyevā’’ti, sabbasmiṃ bhave jātiādibhayaṃ ñāṇacakkhunā yāthāvato disvā. Sattabhavanti sattasaṅkhātaṃ bhavaṃ. Kammabhavapaccaye hi upapattibhave sattasamaññā. Vibhavanti vimuttiṃ. Pariyesamānampi upāyassa anadhigatattā bhaveyeva disvā. Bhavañca vibhavesinaṃ vibhavaṃ nibbutiṃ esamānānaṃ sattānaṃ bhavaṃ, bhavesu uppattiñca disvāti evaṃ vā ettha attho daṭṭhabbo. Na abhivadinti ‘‘aho vata sukha’’nti evaṃ abhivadāpanākārābhāvato na abhinivisiṃ, lakkhaṇavacanametaṃ. Gāhattho eva vā abhivāda-saddoti āha ‘‘nābhivadi’’nti, ‘‘na gavesi’’nti. Bhavaggahaṇenettha dukkhasaccaṃ, nandīgahaṇena samudayasaccaṃ, vibhavaggahaṇena nirodhasaccaṃ, nandiñca na upādiyinti iminā maggasaccaṃ pakāsitanti āha ‘‘iti cattāri saccāni pakāsento’’ti. Tadidaṃ catunnaṃ ariyasaccānaṃ gāthāya vibhāvanadassanaṃ. Satthā pana tesaṃ brahmūnaṃ ajjhāsayānurūpaṃ saccāni vitthārato pakāsento vipassanaṃ pāpetvā arahattena desanāya kūṭaṃ gaṇhi. Te ca brahmāno keci sotāpattiphale, keci sakadāgāmiphale, keci anāgāmiphale, keci arahatte ca patiṭṭhahiṃsu. Tena vuttaṃ ‘‘saccāni pakāsento satthā dhammaṃ desesī’’tiādi. Acchariyajātāti sañjātacchariyā. Samūlaṃ bhavanti taṇhāvijjāhi samūlaṃ bhavaṃ.

505. Mama vasaṃ ativattitānīti sabbaso kāmadhātusamatikkamanapaṭipadāya mayhaṃ visayaṃ atikkamitāni. Kathaṃ panāyaṃ tesaṃ ariyabhūmisamokkamanaṃ jānātīti? Nayaggāhato – ‘‘samaṇo gotamo dhammaṃ desento saṃsāre ādīnavaṃ, nibbāne ca ānisaṃsaṃ pakāsento veneyyajanaṃ nibbānaṃ diṭṭhameva karoti, tassa desanā avañjhā amoghā indena vissaṭṭhavajirasadisā, tassa ca āṇāya ṭhitā saṃsāre na dissantevā’’ti nayaggāhena anumānena jānāti. Sace tvaṃ evaṃ anubuddhoti yathā tvaṃ paresaṃ saccābhisambodhaṃ vadati, evaṃ tvaṃ attano anurūpato sayambhuñāṇena buddho dhammaṃ paṭivijjhitvā ṭhito. Taṃ dhammaṃ mā upanayasīti tayā paṭividdhadhammaṃ mā sāvakapaṭivedhaṃ pāpesi. Idanti idaṃ anantaraṃ vuttaṃ brahmaloke patiṭṭhānaṃyeva sandhāya māro vadati, te dassento ‘‘anuppanne hī’’tiādimāha. Apāyapatiṭṭhānaṃ pana ājīvakanigaṇṭhādipabbajjaṃ upagate titthakare, ye keci vā pabbajitvā micchāpaṭipanne jane sandhāya vadati. Anuppanneti asañjāte, appatteti attho. Anullapanatāyāti yathā māro upari kiñci uttaraṃ lapituṃ na sakkoti, evaṃ tathā uttarabhāsanena. Nimantanavacanenāti viññāpanavacanena. Brahmaṃ seṭṭhaṃ nimantanaṃ, brahmuno vā nimantanaṃ ettha atthīti brahmanimantanikaṃ, suttaṃ. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Brahmanimantanikasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Māratajjanīyasuttavaṇṇanā

506. Koṭṭhamanupaviṭṭhoti āsayo vaccaguttaṭṭhānatāya koṭṭhaṃ, tassa abbhantarañhettha koṭṭhaṃ. Anurūpo hutvā paviṭṭho anupaviṭṭho. Sukhumañhi tadanucchavikaṃ attabhāvaṃ māpetvā ayaṃ tattha paviṭṭho. Garugaro viyāti garukagaruko viya. U-kārassa hi o-kāraṃ katvā ayaṃ niddeso, ativiya garuko maññeti attho. Garugaru viya icceva vā pāṭho. Māsabhattaṃ māso uttarapadalopena, māsabhattena ācitaṃ pūritaṃ māsācitaṃ maññe. Tenāha ‘‘māsabhattaṃ bhuttassa kucchi viyā’’ti. Uttarapadalopena vinā atthaṃ dassetuṃ ‘‘māsapūritapasibbako viyā’’ti vuttaṃ. Tintamāso viyāti tintamāso pasibbako viya. Kiṃ nu kho etaṃ mama kucchiyaṃ pubbaṃ bhārikattaṃ, kiṃ nu kho kathaṃ nu kho jātanti adhippāyo? Upāyenāti pathena ñāyena. Byatirekato panassa anupāyaṃ dassetuṃ ‘‘sace panā’’tiādi vuttaṃ. Attānameva vā sandhāya ‘‘mā tathāgataṃ vihesesī’’ti āha. Yathā hi ariyasaṅgho ‘‘tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotū’’tiādīsu (khu. pā. 6.18; su. ni. 241) tathāgatoti vuccati, evaṃ tappariyāpannā ariyapuggalā, yathā ca purimakā dutiyaaggasāvakā kappānaṃ satasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ pāramiyo pūretvā āgatā, ayampi mahāthero tathā āgatoti tathāgatoti. Patiaggaḷeva aṭṭhāsīti aggaḷassa bahibhāge aṭṭhāsi.

507. Rukkhadevatā nāma cātumahārājikesu nihīno kāyo, tasmā nesaṃ manussagandho paricitattā nātijegucchoti āha ‘‘ākāsaṭṭhadevatāna’’nti. Ābādhaṃ karotīti dukkhaṃ janeti. Nāgarikoti sukumāro. Paricokkhoti sabbaso sucirūpo. Ñātikoṭinti ñātibhāgaṃ. Anādimati hi saṃsāre ñātibhāgarahito nāma satto kassacipi natthīti adhippāyo. Idanti ‘‘so me tvaṃ bhāgineyyo hosī’’ti idaṃ vacanaṃ. Paveṇivasenāti tadā mayhaṃ bhāgineyyo hutvā idāni māraṭṭhāne ṭhitoti imissā paveṇiyā vasena vuttaṃ. Aññassa vā vesamaṃ dhuro vidhuro. Tenāha ‘‘aññehi saddhiṃ asadiso’’ti. Appadukkhenāti sukheneva. Panthānaṃ avanti gacchantīti pathāvino. Ettakenāti ettāvatā citakasannisayena. Udakaleṇanti udakanissandanaleṇaṃ. Samāpattitoti nirodhasamāpattito. Samāpattiphalanti nirodhasamāpattiphalaṃ.

508. Dasahi akkosavatthūhīti dasahipi akkosavatthūhi, tato kiñci ahāpentā. Paribhāsathāti garahatha. Ghaṭṭethāti anūnāhi kathāhi imesu ovijjhatha. Dukkhāpethāti citte dukkhaṃ janetha. Etesanti tesaṃ bhikkhūnaṃ tumhākaṃ akkosanādīhi bhikkhūnaṃ kilesuppattiyā. Tenettha dūsī māro otāraṃ labhati nāmāti adhippāyo. Upaṭṭhātabbaṃ ibhaṃ arahantīti ibbhā, hatthibhaṇḍakā, hīnajīvikatāya hete ibbhā viyāti ibbhā, te pana sadutiyakavasena ‘‘gahapatikā’’ti vuttā. Kaṇhāti kaṇhābhijātikā. Pādato jātattā pādānaṃ apaccā. Ālasiyajātāti kasivaṇijjādikammassa akaraṇena sañjātālasiyā. Gūthaniddhamanapanāḷīti vaccakūpato gūthassa nikkhamapadeso.

Manussānaṃ akusalaṃ na bhaveyya tesaṃ tādisāya abhisandhiyā abhāvato. Āvesakassa ānubhāvena āviṭṭhassa cittasantati viparivattatīti vuttovāyamattho. Visabhāgavatthunti bhikkhūnaṃ santike itthirūpaṃ, bhikkhunīnaṃ santike purisarūpanti īdisaṃ, aññaṃ vā pabbajitānaṃ asāruppaṃ visabhāgavatthuṃ. Vippaṭisārārammaṇanti passantānaṃ vippaṭisārassa paccayaṃ. Lepayaṭṭhinti lepalittaṃ vākurayaṭṭhiṃ.

510. Somanassavasenāti gehassitasomanassavasena. Aññathattanti uppilāvitattaṃ. Purimanayenevāti ‘‘sace māro manussānaṃ sarīre adhimuccitvā’’tiādinā pubbe vuttanayena. Yadi mārova tathā kareyya, manussānaṃ kusalaṃ na bhaveyya, mārasseva bhaveyya, sarīre pana anadhimuccitvā tādisaṃ pasādanīyaṃ pasādavatthuṃ dassesi. Tenāha ‘‘yathā hī’’tiādi.

511. Asubhasaññāparicitenāti sakalaṃ kāyaṃ asubhanti pavattāya saññāya sahagatajjhānaṃ asubhasaññā, tena paricitena paribhāvitena. Cetasā cittena. Bahulanti abhiṇhaṃ. Viharatoti viharantassa, asubhasamāpattibahulassāti attho. Patilīyatīti saṅkucati tattha paṭikūlatāya saṇṭhitattā. Patikuṭatīti apasakkati. Pativattatīti nivattati. Tato eva na sampasāriyati. Rasataṇhāyāti madhurādirasavisayāya taṇhāya.

Sabbaloke anabhiratisaññāti tīsupi bhavesu aruccanavasena pavattā vipassanābhāvanā. Nibbidānupassanā hesā. Lokacitresūti hatthiassarathapāsādakūṭāgārādibhedesu ceva ārāmarāmaṇeyyakādibhedesu ca loke cittavicittesu. Rāgasantāni vūpasantarāgāni. Dosamohasantānīti etthāpi eseva nayo. Imesaṃ evaṃ kammaṭṭhānaggahaṇaṃ sabbesaṃ sappāyabhāvato.

512. Sakkharaṃ gahetvāti sakkharāsīsena tattakaṃ bhinnapāsāṇamuṭṭhinti āha ‘‘antomuṭṭhiyaṃ tiṭṭhanapamāṇaṃ pāsāṇa’’nti. Muṭṭhipariyāpannanti attho. Ayañhi pāsāṇassa heṭṭhimakoṭi. Hatthināgoti mahāhatthī. Mahantapariyāyo nāga-saddoti keci. Ahināgādito vā visesanatthaṃ hatthināgoti vuttaṃ. Sakalasarīreneva nivattitvā apalokesīti vuttamatthaṃ vivarituṃ ‘‘yathā hī’’tiādi vuttaṃ. Na vāyanti ettha -saddo avadhāraṇatthoti āha ‘‘neva pamāṇaṃ aññāsī’’ti. Sahāpalokanāyāti ca vacanatoti iminā vacanena imaṃ vacanamattaṃ gahetvāti adhippāyo. Uḷāreti uḷāraguṇe. Bhagavantañhi ṭhapetvā natthi tadā sadevake loke tādiso guṇavisesayuttoti.

Visuṃ visuṃ paccattavedaniyo ayasūlena saddhiṃ bhūtāni cha phassāyatanāni etassāti cha phassāyatanaṃ, dukkhaṃ. Taṃ ettha atthīti cha phassāyataniko, nirayo. Tenāha ‘‘chasu phassā…pe… paccayo’’ti. Samāhanatīti samāhato, anekasatabhedo saṅkusamāhato ettha atthīti saṅkusamāhato, nirayo. Visesapaccayatāya vedanāya ṭhitoti vedaniyo, kāraṇākārakena vinā paccattaṃ sayameva vedaniyoti paccattavedaniyo. Ayasūlena saddhiṃ ayasūlanti pādapadesato paṭṭhāya nirantaraṃ abhihananavasena āgatena paṇṇāsāya janehi gahitena ayasūlena saha sīsapadesato paṭṭhāya āgataṃ. Ayasūlabhāvasāmaññena cetaṃ ekavacanaṃ, satamattāni patitāni sūlāni. Iminā te ṭhānena cintetvāti nissitavohārena nissayaṃ vadati. Evaṃ vuttanti ‘‘tadā jāneyyāsi vassasahassaṃ me niraye paccamānassā’’ti evaṃ vuttaṃ. Vuṭṭhānimanti vuṭṭhāne bhavaṃ, antimanti attho. Tenāha ‘‘vipākavuṭṭhānavedana’’nti, vipākassa pariyosānaṃ vedananti attho. Dukkhatarā hoti padīpassa vijjhāyanakkhaṇe mahantabhāvo viya.

513. Ghaṭṭayitvā pothetvā. Pāṭiyekkavedanājanakāti paccekaṃ mahādukkhasamuppādakā. Ayato apagato nirayo, so devadūtasuttena (ma. ni. 3.261) dīpetabbo. Atthavaṇṇanā panassa parato sayameva āgamissati. Imaṃ pana atītavatthuṃ āharitvā attano ñāṇānubhāvadīpanamukhena māraṃ santajjento mahāthero ‘‘yo etamabhijānātī’’ti gāthamāha. Tassattho – yo mahābhiñño etaṃ kammaṃ kammaphalañca hatthatale ṭhapitaṃ āmalakaṃ viya abhimukhaṃ katvā paccakkhato jānāti. Sabbaso bhinnakilesatāya bhikkhu sammāsambuddhassa aggasāvako, tādisaṃ uḷāraguṇaṃ āsajja ghaṭṭayitvā ekantakāḷakehi pāpadhammehi samannāgatattā kaṇha māra āyatiṃ mahādukkhaṃ vindissasi.

Udakaṃ vatthuṃ katvāti tattha nibbattanakasattānaṃ sādhāraṇakammaphalena mahāsamuddaudakameva adhiṭṭhānaṃ katvā. Tathā hi tāni kappaṭṭhitikāni honti. Tenāha ‘‘kappaṭṭhāyino’’ti. Tesanti vimānānaṃ. Etaṃ yathāvuttavimānavatthuṃ tāsaṃ accharānaṃ sampattiṃ, tassa ca kāraṇaṃ attapaccakkhaṃ katvā jānāti. Pādaṅguṭṭhena kampayīti pubbārāme visākhāya mahāupāsikāya kāritaṃ sahassagabbhapaṭimaṇḍitamahāpāsādaṃ attano pādaṅguṭṭhena kampesi. Tenāha ‘‘idaṃ pāsādakampanasuttena dīpetabba’’nti. Idanti ‘‘yo vejayanta’’nti imissā gāthāya atthajātaṃ cūḷataṇhāsaṅkhayavimuttisutteneva (ma. ni. 1.393) dīpetabbaṃ.

Tassa brahmagaṇassa tathācintanasamanantarameva tasmiṃ brahmaloke sudhammaṃ brahmasabhaṃ gantvā. Tepīti mahāmoggallānādayo. Paccekaṃ disāsūti mahāmoggallānatthero puratthimadisāyaṃ, mahākassapatthero dakkhiṇadisāyaṃ, mahākappinatthero pacchimadisāyaṃ, anuruddhatthero uttaradisāyanti evaṃ cattāro therā brahmaparisamatthake majjhe nisinnassa bhagavato samantato catuddisā nisīdiṃsu. Gāthā vuttāti ‘‘yo brahmaṃ paripucchatī’’ti gāthā vuttā. Aññatarabrahmasuttenāti – ‘‘tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hotī’’tiādinā (saṃ. ni. 1.176) mahāvagge āgatena aññatarabrahmasuttena.

Jhānavimokkhena phusīti jhānavimokkhasannissayena abhiññāñāṇena phassayi. Vananti jambudīpaṃ aphassayīti sambandho. Jambudīpo hi vanabahulatāya idha ‘‘vana’’nti vutto. Tenāha ‘‘jambusaṇḍassa issaro’’ti. Pubbavidehānaṃ dīpanti pubbavidehavāsīnaṃ dīpaṃ, pubbavidehadīpanti attho. Bhūmisayā narā nāma aparagoyānakā uttarakurukā ca. Yasmā te gehapariggahābhāvato bhūmiyaṃyeva sayanti, na pāsādādīsu. Paṭilabhīti uppādesi. Etaṃ āsaṃ mā akāsīti esā yathā pubbe dūsimārassa, evaṃ tuyhaṃ āsā dīgharattaṃ anatthāvahā, tasmā edisaṃ āsaṃ mā akāsīti mārassa ovādaṃ adāsi. Sesaṃ sabbattha suviññeyyameva.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Māratajjanīyasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca cūḷayamakavaggavaṇṇanā.

Mūlapaṇṇāsaṭīkā samattā.

Dutiyo bhāgo niṭṭhito.