Namo tassa bhagavato arahato sammāsambuddhassa

Majjhimanikāye

Majjhimapaṇṇāsa-aṭṭhakathā

1. Gahapativaggo

1. Kandarakasuttavaṇṇanā

1. Evaṃ me sutanti kandarakasuttaṃ. Tattha campāyanti evaṃnāmake nagare. Tassa hi nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu campakarukkhāva ussannā ahesuṃ, tasmā campāti saṅkhamagamāsi. Gaggarāya pokkharaṇiyā tīreti tassa campānagarassa avidūre gaggarāya nāma rājamahesiyā khaṇitattā gaggarāti laddhavohārā pokkharaṇī atthi. Tassā tīre samantato nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ mahantaṃ campakavanaṃ. Tasmiṃ bhagavā kusumagandhasugandhe campakavane viharati. Taṃ sandhāya ‘‘gaggarāya pokkharaṇiyā tīre’’ti vuttaṃ. Mahatā bhikkhusaṅghena saddhinti adassitaparicchedena mahantena bhikkhusaṅghena saddhiṃ. Pessoti tassa nāmaṃ. Hatthārohaputtoti hatthācariyassa putto. Kandarako ca paribbājakoti kandarakoti evaṃnāmo channaparibbājako. Abhivādetvāti chabbaṇṇānaṃ ghanabuddharasmīnaṃ antaraṃ pavisitvā pasannalākhārase nimujjamāno viya, siṅgīsuvaṇṇavaṇṇaṃ dussavaraṃ pasāretvā sasīsaṃ pārupamāno viya, vaṇṇagandhasampannacampakapupphāni sirasā sampaṭicchanto viya, sinerupādaṃ upagacchanto puṇṇacando viya bhagavato cakkalakkhaṇapaṭimaṇḍite alattakavaṇṇaphullapadumasassirike pāde vanditvāti attho. Ekamantaṃ nisīdīti chanisajjadosavirahite ekasmiṃ okāse nisīdi.

Tuṇhībhū taṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtamevāti attho. Tattha hi ekabhikkhussāpi hatthakukkuccaṃ vā pādakukkuccaṃ vā natthi, sabbe bhagavato ceva gāravena attano ca sikkhitasikkhatāya aññamaññaṃ vigatasallāpā antamaso ukkāsitasaddampi akarontā sunikhātaindakhīlā viya nivātaṭṭhāne sannisinnaṃ mahāsamuddaudakaṃ viya kāyenapi niccalā manasāpi avikkhittā rattavalāhakā viya sinerukūṭaṃ bhagavantaṃ parivāretvā nisīdiṃsu. Paribbājakassa evaṃ sannisinnaṃ parisaṃ disvā mahantaṃ pītisomanassaṃ uppajji. Uppannaṃ pana antohadayasmiṃyeva sannidahituṃ asakkonto piyasamudāhāraṃ samuṭṭhāpesi. Tasmā acchariyaṃ bhotiādimāha.

Tattha andhassa pabbatārohanaṃ viya niccaṃ na hotīti acchariyaṃ. Ayaṃ tāva saddanayo. Ayaṃ pana aṭṭhakathānayo, accharāyogganti acchariyaṃ. Accharaṃ paharituṃ yuttanti attho. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ubhayampetaṃ vimhayassevādhivacanaṃ. Taṃ panetaṃ garahaacchariyaṃ, pasaṃsāacchariyanti duvidhaṃ hoti. Tattha acchariyaṃ moggallāna abbhutaṃ moggallāna, yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatīti (cūḷava. 383; a. ni. 8.20), idaṃ garahaacchariyaṃ nāma. ‘‘Acchariyaṃ nandamāte abbhutaṃ nandamāte, yatra hi nāma cittuppādampi parisodhessasīti (a. ni. 7.53) idaṃ pasaṃsāacchariyaṃ nāma. Idhāpi idameva adhippetaṃ’’ ayañhi taṃ pasaṃsanto evamāha.

Yāvañcidanti ettha idanti nipātamattaṃ. Yāvāti pamāṇaparicchedo, yāva sammā paṭipādito, yattakena pamāṇena sammā paṭipādito, na sakkā tassa vaṇṇe vattuṃ, atha kho acchariyamevetaṃ abbhutamevetanti vuttaṃ hoti. Etaparamaṃyevāti evaṃ sammā paṭipādito eso bhikkhusaṅgho tassāpi bhikkhusaṅghassa paramoti etaparamo, taṃ etaparamaṃ yathā ayaṃ paṭipādito, evaṃ paṭipāditaṃ katvā paṭipādesuṃ, na ito bhiyyoti attho. Dutiyanaye evaṃ paṭipādessanti, na ito bhiyyoti yojetabbaṃ. Tattha paṭipāditoti ābhisamācārikavattaṃ ādiṃ katvā sammā apaccanīkapaṭipattiyaṃ yojito. Atha kasmā ayaṃ paribbājako atītānāgate buddhe dasseti, kimassa tiyaddhajānanañāṇaṃ atthīti. Natthi, nayaggāhe pana ṭhatvā ‘‘yenākārena ayaṃ bhikkhusaṅgho sannisinno danto vinīto upasanto, atītabuddhāpi etaparamaṃyeva katvā paṭipajjāpesuṃ, anāgatabuddhāpi paṭipajjāpessanti, natthi ito uttari paṭipādanā’’ti maññamāno anubuddhiyā evamāha.

2. Evametaṃ kandarakāti pāṭiekko anusandhi. Bhagavā kira taṃ sutvā ‘‘kandaraka tvaṃ bhikkhusaṅghaṃ upasantoti vadasi, imassa pana bhikkhusaṅghassa upasantakāraṇaṃ tuyhaṃ apākaṭaṃ, na hi tvaṃ samatiṃsa pāramiyā pūretvā kusalamūlaṃ paripācetvā bodhipallaṅke sabbaññutaññāṇaṃ paṭivijjhi, mayā pana pāramiyo pūretvā ñātatthacariyaṃ lokatthacariyaṃ buddhatthacariyañca koṭiṃ pāpetvā bodhipallaṅke sabbaññutaññāṇaṃ paṭividdhaṃ, mayhaṃ etesaṃ upasantakāraṇaṃ pākaṭa’’nti dassetuṃ imaṃ desanaṃ ārabhi.

Santi hi kandarakāti ayampi pāṭiekko anusandhi. Bhagavato kira etadahosi – ‘‘ayaṃ paribbājako imaṃ bhikkhusaṅghaṃ upasantoti vadati, ayañca bhikkhusaṅgho kappetvā pakappetvā kuhakabhāvena iriyāpathaṃ saṇṭhapento cittena anupasanto na upasantākāraṃ dasseti. Ettha pana bhikkhusaṅghe paṭipadaṃ pūrayamānāpi paṭipadaṃ pūretvā matthakaṃ patvā ṭhitabhikkhūpi atthi, tattha paṭipadaṃ pūretvā matthakaṃ pattā attanā paṭividdhaguṇeheva upasantā, paṭipadaṃ pūrayamānā uparimaggassa vipassanāya upasantā, ito muttā pana avasesā catūhi satipaṭṭhānehi upasantā. Taṃ nesaṃ upasantakāraṇaṃ dassessāmī’’ti ‘‘iminā ca iminā ca kāraṇena ayaṃ bhikkhusaṅgho upasanto’’ti dassetuṃ ‘‘santi hi kandarakā’’tiādimāha.

Tattha arahanto khīṇāsavātiādīsu yaṃ vattabbaṃ, taṃ mūlapariyāyasuttavaṇṇanāyameva vuttaṃ. Sekhapaṭipadampi tattheva vitthāritaṃ. Santatasīlāti satatasīlā nirantarasīlā. Santatavuttinoti tasseva vevacanaṃ, santatajīvikā vātipi attho. Tasmiṃ santatasīle ṭhatvāva jīvikaṃ kappenti, na dussīlyaṃ maraṇaṃ pāpuṇantīti attho.

Nipakāti nepakkena samannāgatā paññavanto. Nipakavuttinoti paññāya vuttino, paññāya ṭhatvā jīvikaṃ kappenti. Yathā ekacco sāsane pabbajitvāpi jīvitakāraṇā chasu agocaresu carati, vesiyāgocaro hoti, vidhavathullakumārikapaṇḍakapānāgārabhikkhunigocaro hoti. Saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaṃsaggena (vibha. 514), vejjakammaṃ karoti, dūtakammaṃ karoti, pahiṇakammaṃ karoti, gaṇḍaṃ phāleti, arumakkhanaṃ deti, uddhaṃvirecanaṃ deti, adhovirecanaṃ deti, natthutelaṃ pacati, pivanatelaṃ pacati, veḷudānaṃ, pattadānaṃ, pupphadānaṃ, phaladānaṃ, sinānadānaṃ, dantakaṭṭhadānaṃ, mukhodakadānaṃ, cuṇṇamattikadānaṃ deti, cāṭukamyaṃ karoti, muggasūpiyaṃ, pāribhaṭuṃ, jaṅghapesaniyaṃ karotīti ekavīsatividhāya anesanāya jīvikaṃ kappento anipakavutti nāma hoti, na paññāya ṭhatvā jīvikaṃ kappeti, tato kālakiriyaṃ katvā samaṇayakkho nāma hutvā ‘‘tassa saṅghāṭipi ādittā hoti sampajjalitā’’ti vuttanayena mahādukkhaṃ anubhoti. Evaṃvidhā ahutvā jīvitahetupi sikkhāpadaṃ anatikkamanto catupārisuddhisīle patiṭṭhāya yathābalaṃ buddhavacanaṃ uggaṇhitvā rathavinītapaṭipadaṃ, mahāgosiṅgapaṭipadaṃ, mahāsuññatapaṭipadaṃ, anaṅgaṇapaṭipadaṃ, dhammadāyādapaṭipadaṃ, nālakapaṭipadaṃ, tuvaṭṭakapaṭipadaṃ, candopamapaṭipadanti imāni ariyapaṭipadāni pūrento catupaccaya-santosa-bhāvanārāma-ariyavaṃsapaṭipattiyaṃ kāyasakkhino hutvā anīkā nikkhantahatthī viya yūthā vissaṭṭhasīho viya nipacchābandhamahānāvā viya ca gamanādīsu ekavihārino vipassanaṃ paṭṭhapetvā ajjaajjeva arahattanti pavattaussāhā viharantīti attho.

Suppatiṭṭhitacittāti catūsu satipaṭṭhānesu suṭṭhapitacittā hutvā. Sesā satipaṭṭhānakathā heṭṭhā vitthāritāva. Idha pana lokiyalokuttaramissakā satipaṭṭhānā kathitā, ettakena bhikkhusaṅghassa upasantakāraṇaṃ kathitaṃ hoti.

3. Yāva supaññattāti yāva suṭṭhapitā sudesitā. Mayampi hi, bhanteti iminā esa attano kārakabhāvaṃ dasseti, bhikkhusaṅghañca ukkhipati. Ayañhettha adhippāyo, mayampi hi, bhante, gihi…pe… suppatiṭṭhitacittā viharāma, bhikkhusaṅghassa pana ayameva kasi ca bījañca yuganaṅgalañca phālapācanañca, tasmā bhikkhusaṅgho sabbakālaṃ satipaṭṭhānaparāyaṇo, mayaṃ pana kālena kālaṃ okāsaṃ labhitvā etaṃ manasikāraṃ karoma, mayampi kārakā, na sabbaso vissaṭṭhakammaṭṭhānāyevāti. Manussagahaneti manussānaṃ ajjhāsayagahanena gahanatā, ajjhāsayassāpi nesaṃ kilesagahanena gahanatā veditabbā. Kasaṭasāṭheyyesupi eseva nayo. Tattha aparisuddhaṭṭhena kasaṭatā, kerāṭiyaṭṭhena sāṭheyyatā veditabbā. Sattānaṃ hitāhitaṃ jānātīti evaṃ gahanakasaṭakerāṭiyānaṃ manussānaṃ hitāhitapaṭipadaṃ yāva suṭṭhu bhagavā jānāti. Yadidaṃ pasavoti ettha sabbāpi catuppadajāti pasavoti adhippetā. Pahomīti sakkomi. Yāvatakena antarenāti yattakena khaṇena. Campaṃ gatāgataṃ karissatīti assamaṇḍalato yāva campānagaradvārā gamanañca āgamanañca karissati. Sāṭheyyānīti saṭhattāni. Kūṭeyyānīti kūṭattāni. Vaṅkeyyānīti vaṅkattāni. Jimheyyānīti jimhattāni. Pātukarissatīti pakāsessati dassessati. Na hi sakkā tena tāni ettakena antarena dassetuṃ.

Tattha yassa kismiñcideva ṭhāne ṭhātukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā ṭhassāmīti na hoti, tasmiṃ ṭhātukāmaṭṭhāneyeva nikhātatthambho viya cattāro pāde niccale katvā tiṭṭhati, ayaṃ saṭho nāma. Yassa pana kismiñcideva ṭhāne avacchinditvā khandhagataṃ pātetukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā pātessāmīti na hoti, tattheva avacchinditvā pāteti, ayaṃ kūṭo nāma. Yassa kismiñcideva ṭhāne maggā ukkamma nivattitvā paṭimaggaṃ ārohitukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā evaṃ karissāmīti na hoti, tattheva maggā ukkamma nivattitvā paṭimaggaṃ ārohati, ayaṃ vaṅko nāma. Yassa pana kālena vāmato kālena dakkhiṇato kālena ujumaggeneva gantukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā evaṃ karissāmīti na hoti, tattheva kālena vāmato kālena dakkhiṇato kālena ujumaggaṃ gacchati, tathā laṇḍaṃ vā passāvaṃ vā vissajjetukāmassa sato idaṃ ṭhānaṃ susammaṭṭhaṃ ākiṇṇamanussaṃ ramaṇīyaṃ, imasmiṃ ṭhāne evarūpaṃ kātuṃ na yuttaṃ, purato gantvā paṭicchannaṭhāne karissāmīti na hoti, tattheva karoti, ayaṃ jimho nāma. Iti imaṃ catubbidhampi kiriyaṃ sandhāyetaṃ vuttaṃ. Sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissatīti evaṃ karontāpi te saṭhādayo tāni sāṭheyyādīni pātukaronti nāma.

Evaṃ pasūnaṃ uttānabhāvaṃ dassetvā idāni manussānaṃ gahanabhāvaṃ dassento amhākaṃ pana, bhantetiādimāha. Tattha dāsāti antojātakā vā dhanakkītā vā karamarānītā vā sayaṃ vā dāsabyaṃ upagatā. Pessāti pesanakārakā. Kammakarāti bhattavetanabhatā. Aññathāva kāyenāti aññenevākārena kāyena samudācaranti, aññenevākārena vācāya, aññena ca nesaṃ ākārena cittaṃ ṭhitaṃ hotīti dasseti. Tattha ye sammukhā sāmike disvā paccuggamanaṃ karonti, hatthato bhaṇḍakaṃ gaṇhanti, imaṃ vissajjetvā imaṃ gaṇhantā sesānipi āsana-paññāpana-tālavaṇṭabījana-pādadhovanādīni sabbāni kiccāni karonti, parammukhakāle pana telampi uttarantaṃ na olokenti, satagghanakepi sahassagghanakepi kamme parihāyante nivattitvā oloketumpi na icchanti, ime aññathā kāyena samudācaranti nāma. Ye pana sammukhā ‘‘amhākaṃ sāmi amhākaṃ ayyo’’tiādīni vatvā pasaṃsanti, parammukhā avattabbaṃ nāma natthi, yaṃ icchanti, taṃ vadanti, ime aññathā vācāya samudācaranti nāma.

4. Cattārome pessapuggalāti ayampi pāṭiekko anusandhi. Ayañhi pesso ‘‘yāvañcidaṃ, bhante, bhagavā evaṃ manussagahaṇe evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānātī’’ti āha. Purime ca tayo puggalā ahitapaṭipadaṃ paṭipannā, upari catuttho hitapaṭipadaṃ, evamahaṃ sattānaṃ hitāhitaṃ jānāmīti dassetuṃ imaṃ desanaṃ ārabhi. Heṭṭhā kandarakassa kathāya saddhiṃ yojetumpi vaṭṭati. Tena vuttaṃ ‘‘yāvañcidaṃ bhotā gotamena sammā bhikkhusaṅgho paṭipādito’’ti. Athassa bhagavā ‘‘purime tayo puggale pahāya upari catutthapuggalassa hitapaṭipattiyaṃyeva paṭipādemī’’ti dassentopi imaṃ desanaṃ ārabhi. Santoti idaṃ saṃvijjamānāti padasseva vevacanaṃ. ‘‘Santā honti samitā vūpasantā’’ti (vibha. 542) ettha hi niruddhā santāti vuttā. ‘‘Santā ete vihārā ariyassa vinaye vuccantī’’ti ettha (ma. ni. 1.82) nibbutā. ‘‘Santo have sabbhi pavedayantī’’ti ettha (jā. 2.21.413) paṇḍitā. Idha pana vijjamānā upalabbhamānāti attho.

Attantapādīsu attānaṃ tapati dukkhāpetīti attantapo. Attano paritāpanānuyogaṃ attaparitāpanānuyogaṃ. Paraṃ tapati dukkhāpetīti parantapo. Paresaṃ paritāpanānuyogaṃ paraparitāpanānuyogaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Nicchātoti chātaṃ vuccati taṇhā, sā assa natthīti nicchāto. Sabbakilesānaṃ nibbutattā nibbuto. Anto tāpanakilesānaṃ abhāvā sītalo jātoti sītibhūto. Jhānamaggaphalanibbānasukhāni paṭisaṃvedetīti sukhapaṭisaṃvedī. Brahmabhūtena attanāti seṭṭhabhūtena attanā. Cittaṃ ārādhetīti cittaṃ sampādeti, paripūreti gaṇhāti pasādetīti attho.

5. Dukkhapaṭikkūlanti dukkhassa paṭikūlaṃ, paccanīkasaṇṭhitaṃ dukkhaṃ apatthayamānanti attho.

6. Paṇḍitoti idha catūhi kāraṇehi paṇḍitoti na vattabbo, satipaṭṭhānesu pana kammaṃ karotīti paṇḍitoti vattuṃ vaṭṭati. Mahāpaññoti idampi mahante atthe pariggaṇhātītiādinā mahāpaññalakkhaṇena na vattabbaṃ, satipaṭṭhānapariggāhikāya pana paññāya samannāgatattā mahāpaññoti vattuṃ vaṭṭati. Mahatā atthena saṃyutto agamissāti mahatā atthena saṃyutto hutvā gato bhaveyya, sotāpattiphalaṃ pāpuṇeyyāti attho. Kiṃ pana yesaṃ maggaphalānaṃ upanissayo atthi, buddhānaṃ sammukhībhāve ṭhitepi tesaṃ antarāyo hotīti. Āma hoti, na pana buddhe paṭicca, atha kho kiriyaparihāniyā vā pāpamittatāya vā hoti. Tattha kiriyaparihāniyā hoti nāma – sace hi dhammasenāpati dhanañjānissa brāhmaṇassa āsayaṃ ñatvā dhammaṃ adesayissā, so brāhmaṇo sotāpanno abhavissā, evaṃ tāva kiriyaparihāniyā hoti. Pāpamittatāya hoti nāma – sace hi ajātasattu devadattassa vacanaṃ gahetvā pitughātakammaṃ nākarissā, sāmaññaphalasuttakathitadivaseva sotāpanno abhavissā, tassa vacanaṃ gahetvā pitughātakammassa katattā pana na hoti, evaṃ pāpamittatāya hoti. Imassāpi upāsakassa kiriyaparihāni jātā, apariniṭṭhitāya desanāya uṭṭhahitvā pakkanto. Apica, bhikkhave, ettāvatāpi pesso hatthārohaputto mahatā atthena saṃyuttoti katarena mahantena atthena? Dvīhi ānisaṃsehi. So kira upāsako saṅghe ca pasādaṃ paṭilabhi, satipaṭṭhānapariggahaṇatthāya cassa abhinavo nayo udapādi. Tena vuttaṃ ‘‘mahatā atthena saṃyutto’’ti. Kandarako pana saṅghe pasādameva paṭilabhi. Etassa bhagavā kāloti etassa dhammakkhānassa, catunnaṃ vā puggalānaṃ vibhajanassa kālo.

8. Orabbhikādīsu urabbhā vuccanti eḷakā, urabbhe hanatīti orabbhiko. Sūkarikādīsupi eseva nayo. Luddoti dāruṇo kakkhaḷo. Macchaghātakoti macchabandhakevaṭṭo. Bandhanāgārikoti bandhanāgāragopako. Kururakammantāti dāruṇakammantā.

9. Muddhāvasittoti khattiyābhisekena muddhani abhisitto. Puratthimena nagarassāti nagarato puratthimadisāya. Santhāgāranti yaññasālaṃ. Kharājinaṃ nivāsetvāti sakhuraṃ ajinacammaṃ nivāsetvā. Sappitelenāti sappinā ca telena ca. Ṭhapetvā hi sappiṃ avaseso yo koci sneho telanti vuccati. Kaṇḍūvamānoti nakhānaṃ chinnattā kaṇḍūvitabbakāle tena kaṇḍūvamāno. Anantarahitāyāti asanthatāya. Sarūpavacchāyāti sadisavacchāya. Sace gāvī setā hoti, vacchopi setakova. Sace gāvī kabarā vā rattā vā, vacchopi tādiso vāti evaṃ sarūpavacchāya. So evamāhāti so rājā evaṃ vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā balavavacchā. Vacchatarīsupi eseva nayo. Barihisatthāyāti parikkhepakaraṇatthāya ceva yaññabhūmiyaṃ attharaṇatthāya ca. Sesaṃ heṭṭhā tattha tattha vitthāritattā uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Kandarakasuttavaṇṇanā niṭṭhitā.

2. Aṭṭhakanāgarasuttavaṇṇanā

17. Evaṃ me sutanti aṭṭhakanāgarasuttaṃ. Tattha beluvagāmaketi vesāliyā dakkhiṇapasse avidūre beluvagāmako nāma atthi, taṃ gocaragāmaṃ katvāti attho. Dasamoti so hi jātigottavasena ceva sārappattakulagaṇanāya ca dasame ṭhāne gaṇīyati, tenassa dasamotveva nāmaṃ jātaṃ. Aṭṭhakanāgaroti aṭṭhakanagaravāsī. Kukkuṭārāmoti kukkuṭaseṭṭhinā kārito ārāmo.

18. Tena bhagavatā…pe… akkhātoti ettha ayaṃ saṅkhepattho, yo so bhagavā samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, tena bhagavatā, tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaāmalakaṃ viya sabbaṃ ñeyyadhammaṃ passatā. Apica pubbenivāsādīhi jānatā, dibbena cakkhunā passatā, tīhi vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā, sabbadhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuṭṭādigatānipi rūpāni ativisuddhena maṃsacakkhunā passatā, attahitasādhikāya samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā, arīnaṃ hatattā paccayādīnañca arahattā arahatā, sammā sāmañca saccānaṃ buddhattā sammāsambuddhena. Antarāyikadhamme vā jānatā, niyyānikadhamme passatā, kilesārīnaṃ hatattā arahatā, sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhenāti evaṃ catuvesārajjavasena catūhi kāraṇehi thomitena. Atthi nu kho eko dhammo akkhātoti.

19. Abhisaṅkhatanti kataṃ uppāditaṃ. Abhisañcetayitanti cetayitaṃ pakappitaṃ. So tattha ṭhitoti so tasmiṃ samathavipassanādhamme ṭhito. Dhammarāgena dhammanandiyāti padadvayehi samathavipassanāsu chandarāgo vutto. Samathavipassanāsu hi sabbena sabbaṃ chandarāgaṃ pariyādiyituṃ sakkonto arahā hoti, asakkonto anāgāmī hoti. So samathavipassanāsu chandarāgassa appahīnattā catutthajjhānacetanāya suddhāvāse nibbattati, ayaṃ ācariyānaṃ samānakathā.

Vitaṇḍavādī panāha ‘‘teneva dhammarāgenāti vacanato akusalena suddhāvāse nibbattatī’’ti so ‘‘suttaṃ āharā’’ti vattabbo, addhā aññaṃ apassanto idameva āharissati, tato vattabbo ‘‘kiṃ panidaṃ suttaṃ neyyatthaṃ nītattha’’nti, addhā nītatthanti vakkhati. Tato vattabbo – evaṃ sante anāgāmiphalatthikena samathavipassanāsu chandarāgo kattabbo bhavissati, chandarāge uppādite anāgāmiphalaṃ paṭividdhaṃ bhavissati ‘‘mā suttaṃ me laddha’’nti yaṃ vā taṃ vā dīpehi. Pañhaṃ kathentena hi ācariyassa santike uggahetvā attharasaṃ paṭivijjhitvā kathetuṃ vaṭṭati, akusalena hi sagge, kusalena vā apāye paṭisandhi nāma natthi. Vuttañhetaṃ bhagavatā –

‘‘Na, bhikkhave, lobhajena kammena dosajena kammena mohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo, atha kho, bhikkhave, lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo’’ti –

Evaṃ paññāpetabbo. Sace sañjānāti sañjānātu, no ce sañjānāti, ‘‘gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī’’ti uyyojetabbo.

Yathā ca pana imasmiṃ sutte, evaṃ mahāmālukyovādepi mahāsatipaṭṭhānepi kāyagatāsatisuttepi samathavipassanā kathitā. Tattha imasmiṃ sutte samathavasena gacchatopi vipassanāvasena gacchatopi samathadhurameva dhuraṃ, mahāmālukyovāde vipassanāva dhuraṃ, mahāsatipaṭṭhānaṃ pana vipassanuttaraṃ nāma kathitaṃ, kāyagatāsatisuttaṃ samathuttaranti.

Ayaṃ kho gahapati…pe… ekadhammo akkhātoti ekadhammaṃ pucchitena ayampi ekadhammoti evaṃ pucchāvasena kathitattā ekādasapi dhammā ekadhammo nāma jāto. Mahāsakuludāyisuttasmiñhi ekūnavīsati pabbāni paṭipadāvasena ekadhammo nāma jātāni, idha ekādasapucchāvasena ekadhammoti āgatāni. Amatuppattiyatthena vā sabbānipi ekadhammoti vattuṃ vaṭṭati.

21. Nidhimukhaṃ gavesantoti nidhiṃ pariyesanto. Sakidevāti ekapayogena. Kathaṃ pana ekapayogeneva ekādasannaṃ nidhīnaṃ adhigamo hotīti. Idhekacco araññe nidhiṃ gavesamāno carati, tamenaṃ aññataro atthacarako disvā ‘‘kiṃ bho carasī’’ti pucchati. So ‘‘jīvitavuttiṃ pariyesāmī’’ti āha. Itaro ‘‘tena hi samma āgaccha, etaṃ pāsāṇaṃ pavattehī’’ti āha. So taṃ pavattetvā uparūpari ṭhapitā vā kucchiyā kucchiṃ āhacca ṭhitā vā ekādasa kumbhiyo passeyya, evaṃ ekapayogena ekādasannaṃ nidhīnaṃ adhigamo hoti.

Ācariyadhanaṃ pariyesissantīti aññatitthiyā hi yassa santike sippaṃ uggaṇhanti, tassa sippuggahaṇato pure vā pacchā vā antarantare vā gehato nīharitvā dhanaṃ denti. Yesaṃ gehe natthi, te ñātisabhāgato pariyesanti, tathā alabhamānā bhikkhampi caritvā dentiyeva. Taṃ sandhāyetaṃ vuttaṃ.

Kimaṅgaṃ panāhanti bāhirakā tāva aniyyānikepi sāsane sippamattadāyakassa dhanaṃ pariyesanti; ahaṃ pana evaṃvidhe niyyānikasāsane ekādasavidhaṃ amatuppattipaṭipadaṃ desentassa ācariyassa pūjaṃ kiṃ na karissāmi, karissāmiyevāti vadati. Paccekadussayugena acchādesīti ekamekassa bhikkhuno ekekaṃ dussayugamadāsīti attho. Samudācāravacanaṃ panettha evarūpaṃ hoti, tasmā acchādesīti vuttaṃ. Pañcasatavihāranti pañcasatagghanikaṃ paṇṇasālaṃ kāresīti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Aṭṭhakanāgarasuttavaṇṇanā niṭṭhitā.

3. Sekhasuttavaṇṇanā

22. Evaṃ me sutanti sekhasuttaṃ. Tattha navaṃ santhāgāranti adhunā kāritaṃ santhāgāraṃ, ekā mahāsālāti attho. Uyyogakālādīsu hi rājāno tattha ṭhatvā ‘‘ettakā purato gacchantu, ettakā pacchā, ettakā ubhohi passehi, ettakā hatthīsu abhiruhantu, ettakā assesu, ettakā rathesu tiṭṭhantū’’ti evaṃ santhaṃ karonti, mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ santhāgāranti vuccati. Uyyogaṭṭhānato ca āgantvā yāva gehesu allagomayaparibhaṇḍādīni karonti, tāva dve tīṇi divasāni te rājāno tattha santhambhantītipi santhāgāraṃ. Tesaṃ rājūnaṃ saha atthānusāsanaṃ agārantipi santhāgāraṃ gaṇarājāno hi te, tasmā uppannakiccaṃ ekassa vasena na chijjati, sabbesaṃ chando laddhuṃ vaṭṭati, tasmā sabbe tattha sannipatitvā anusāsanti. Tena vuttaṃ ‘‘saha atthānusāsanaṃ agārantipi santhāgāra’’nti. Yasmā panete tattha sannipatitvā ‘‘imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitu’’nti evamādinā nayena gharāvāsakiccāni sammantayanti, tasmā chiddāvachiddaṃ gharāvāsaṃ tattha santharantītipi santhāgāraṃ. Acirakāritaṃ hotīti kaṭṭhakamma-silākamma-cittakammādivasena susajjitaṃ devavimānaṃ viya adhunā niṭṭhāpitaṃ. Samaṇena vāti ettha yasmā gharavatthupariggahakāleyeva devatā attano vasanaṭṭhānaṃ gaṇhanti, tasmā ‘‘devena vā’’ti avatvā ‘‘samaṇena vā brāhmaṇena vā kenaci vā manussabhūtenā’’ti vuttaṃ.

Yena bhagavā tenupasaṅkamiṃsūti santhāgāraṃ niṭṭhitanti sutvā ‘‘gacchāma, naṃ passissāmā’’ti gantvā dvārakoṭṭhakato paṭṭhāya sabbaṃ oloketvā ‘‘idaṃ santhāgāraṃ devavimānasadisaṃ ativiya manoramaṃ sassirikaṃ kena paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ hitāya sukhāya assā’’ti cintetvā ‘‘amhākaṃ ñātiseṭṭhassa paṭhamaṃ diyyamānepi satthunova anucchavikaṃ, dakkhiṇeyyavasena diyyamānepi satthunova anucchavikaṃ, tasmā paṭhamaṃ satthāraṃ paribhuñjāpessāma, bhikkhusaṅghassa āgamanaṃ karissāma, bhikkhusaṅghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ tiyāmarattiṃ amhākaṃ dhammakathaṃ kathāpessāma, iti tīhi ratanehi paribhuttaṃ mayaṃ pacchā paribhuñjissāma, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī’’ti sanniṭṭhānaṃ katvā upasaṅkamiṃsu.

Yena santhāgāraṃ tenupasaṅkamiṃsūti taṃ divasaṃ kira santhāgāraṃ kiñcāpi rājakulānaṃ dassanatthāya devavimānaṃ viya susajjitaṃ hoti supaṭijaggitaṃ, buddhārahaṃ pana katvā appaññattaṃ. Buddhā hi nāma araññajjhāsayā araññārāmā antogāme vaseyyuṃ vā no vā, tasmā bhagavato manaṃ jānitvāva paññāpessāmāti cintetvā te bhagavantaṃ upasaṅkamiṃsu. Idāni pana manaṃ labhitvā paññāpetukāmā yena santhāgāraṃ tenupasaṅkamiṃsu.

Sabbasanthariṃ santhāgāraṃ santharitvāti yathā sabbameva santhataṃ hoti, evaṃ taṃ santharāpetvā. Sabbapaṭhamaṃ tāva ‘‘gomayaṃ nāma sabbamaṅgalesu vaṭṭatī’’ti sudhāparikammakatampi bhūmiṃ allagomayena opuñchāpetvā parisukkhabhāvaṃ ñatvā yathā akkantaṭṭhāne padaṃ na paññāyati, evaṃ catujjātiyagandhehi limpāpetvā upari nānāvaṇṇe kaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojavake ādiṃ katvā hatthattharaka-assattharaka-sīhattharaka-byagghattharaka-candattharaka-sūriyattharaka-cittattharakādīhi nānāvaṇṇehi attharaṇehi santharitabbakayuttaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ ‘‘sabbasanthariṃ santhāgāraṃ santharitvā’’ti.

Āsanāni paññāpetvāti majjhaṭṭhāne tāva maṅgalatthambhaṃ nissāya mahārahaṃ buddhāsanaṃ paññāpetvā tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ, taṃ taṃ paccattharitvā bhagavato lohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakavicittaṃ vitānaṃ bandhitvā gandhadāmapupphadāmapattadāmādīhi paccattharaṇehi alaṅkaritvā samantā dvādasahatthaṭṭhāne pupphajālaṃ karitvā tiṃsahatthamattaṃ ṭhānaṃ paṭasāṇiyā parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṅghassa pallaṅkapīṭha-apassayapīṭha-muṇḍapīṭhāni paññāpetvā upari setapaccattharaṇehi paccattharāpetvā pācīnabhittiṃ nissāya attano attano mahāpiṭṭhikakojavake paññāpetvā haṃsalomādipūritāni upadhānāni ṭhapāpesuṃ ‘‘evaṃ akilamamānā sabbarattiṃ dhammaṃ suṇissāmā’’ti. Idaṃ sandhāya vuttaṃ ‘‘āsanāni paññāpetvā’’ti.

Udakamaṇikanti mahākucchikaṃ udakacāṭiṃ. Upaṭṭhapetvāti evaṃ bhagavā ca bhikkhusaṅgho ca yathāruciyā hatthe vā dhovissanti pāde vā, mukhaṃ vā vikkhālessantīti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūrāpetvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kadalipaṇṇehi pidahitvā patiṭṭhāpesuṃ. Idaṃ sandhāya vuttaṃ ‘‘upaṭṭhapetvā’’ti.

Telappadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍāsu dīpikāsu yonakarūpakirātarūpakādīnaṃ hatthe ṭhapitasuvaṇṇarajatādimayakapallakādīsu ca telappadīpaṃ jalayitvāti attho. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te sakyarājāno na kevalaṃ santhāgārameva, atha kho yojanāvaṭṭe kapilavatthusmiṃ nagaravīthiyopi sammajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca ṭhapāpetvā sakalanagaraṃ dīpamālādīhi vippakiṇṇatārakaṃ viya katvā ‘‘khīrapāyake dārake khīraṃ pāyetha, dahare kumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontī’’ti bheriṃ carāpetvā sayaṃ daṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu.

Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena navaṃ santhāgāraṃ tenupasaṅkamīti. ‘‘Yassa dāni, bhante, bhagavā kālaṃ maññatī’’ti evaṃ kira kāle ārocite bhagavā lākhārasena tintarattakoviḷārapupphavaṇṇaṃ rattadupaṭṭaṃ kattariyā padumaṃ kantanto viya saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya vijjullatāsassirikaṃ kāyabandhanaṃ bandhitvā rattakambalena gajakumbhaṃ pariyonaddhanto viya ratanasatubbedhe suvaṇṇagghike pavāḷajālaṃ khipamāno viya suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya gacchantaṃ puṇṇacandaṃ rattavaṇṇavalāhakena paṭicchādayamāno viya kañcanapabbatamatthake supakkalākhārasaṃ parisiñcanto viya cittakūṭapabbatamatthakaṃ vijjullatāya parikkhipanto viya ca sacakkavāḷasineruyugandharaṃ mahāpathaviṃ cāletvā gahitaṃ nigrodhapallavasamānavaṇṇaṃ rattavarapaṃsukūlaṃ pārupitvā gandhakuṭidvārato nikkhami kañcanaguhato sīho viya udayapabbatakūṭato puṇṇacando viya ca. Nikkhamitvā pana gandhakuṭipamukhe aṭṭhāsi.

Athassa kāyato meghamukhehi vijjukalāpā viya rasmiyo nikkhamitvā suvaṇṇarasadhārāparisekamañjaripattapupphaphalaviṭape viya ārāmarukkhe kariṃsu. Tāvadeva ca attano attano pattacīvaramādāya mahābhikkhusaṅgho bhagavantaṃ parivāresi. Te pana parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahī sīlasampannā samādhisampannā paññāvimuttivimuttiñāṇadassanasampannāti. Tehi parivārito bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā pavāḷavedikāparikkhitto viya suvaṇṇapāsādo virocittha. Sāriputtamoggallānādayo mahātherāpi naṃ meghavaṇṇaṃ paṃsukūlaṃ pārupitvā maṇivammavammikā viya mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā.

Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi, nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho bahussutabuddhehi parivārito, pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavatti, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, tārāgaṇaparivārito viya puṇṇacando, asamena buddhavesena aparimāṇena buddhavilāsena kapilavatthugamanamaggaṃ paṭipajji.

Athassa puratthimakāyato suvaṇṇavaṇṇā rasmī uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi. Pacchimakāyato dakkhiṇahatthato, vāmahatthato suvaṇṇavaṇṇā rasmī uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi. Upari kesantato paṭṭhāya sabbakesāvattehi moragīvavaṇṇā rasmī uṭṭhahitvā gaganatale asītihatthaṭṭhānaṃ aggahesi. Heṭṭhā pādatalehi pavāḷavaṇṇā rasmī uṭṭhahitvā ghanapathaviyaṃ asītihatthaṭṭhānaṃ aggahesi. Evaṃ samantā asītihatthamattaṃ ṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā kañcanadaṇḍadīpikāhi niccharitvā ākāsaṃ pakkhandajālā viya cātuddīpikamahāmeghato nikkhantavijjullatā viya vidhāviṃsu. Sabbadisābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭā nikkhantasuvaṇṇarasadhārāhi siñcamānā viya, pasāritasuvaṇṇapaṭaparikkhittā viya, verambhavātasamuṭṭhitakiṃsukakaṇikārapupphacuṇṇasamokiṇṇā viya vippakiriṃsu.

Bhagavatopi asītianubyañjanabyāmappabhādvattiṃsavaralakkhaṇasamujjalaṃ sarīraṃ samuggatatārakaṃ viya gaganatalaṃ, vikasitamiva padumavanaṃ, sabbapāliphullo viya yojanasatiko pāricchattako, paṭipāṭiyā ṭhapitānaṃ dvattiṃsūcandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocittha, yathā taṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhi supūritāhi samatiṃsapāramitāhi alaṅkataṃ. Kappasatasahasādhikāni cattāri asaṅkhyeyyāni dinnadānaṃ rakkhitasīlaṃ katakalyāṇakammaṃ ekasmiṃ attabhāve osaritvā vipākaṃ dātuṃ ṭhānaṃ alabhamānaṃ sambādhapattaṃ viya ahosi. Nāvāsahassabhaṇḍaṃ ekanāvaṃ āropanakālo viya, sakaṭasahassabhaṇḍaṃ ekasakaṭaṃ āropanakālo viya, pañcavīsatiyā nadīnaṃ oghassa sambhijja mukhadvāre ekato rāsībhūtakālo viya ca ahosi.

Imāya buddhasiriyā obhāsamānassāpi ca bhagavato purato anekāni daṇḍadīpikasahassāni ukkhipiṃsu. Tathā pacchato. Vāmapasse dakkhiṇapasse. Jātikusumacampakavanamallikarattuppalanīluppalamakulasinduvārapupphāni ceva nīlapītādivaṇṇasugandhagandhacuṇṇāni ca cātuddīpikameghavissaṭṭhodakavuṭṭhiyo viya vippakiriṃsu. Pañcaṅgikatūriyanigghosā ceva buddhadhammasaṅghaguṇappaṭisaṃyuttā thutighosā ca sabbadisā pūrayiṃsu. Devamanussanāgasupaṇṇagandhabbayakkhādīnaṃ akkhīni amatapānaṃ viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassena gamanavaṇṇaṃ vattuṃ vaṭṭati. Tatridaṃ mukhamattaṃ –

‘‘Evaṃ sabbaṅgasampanno, kampayanto vasundharaṃ;

Aheṭhayanto pāṇāni, yāti lokavināyako.

Dakkhiṇaṃ paṭhamaṃ pādaṃ, uddharanto narāsabho;

Gacchanto sirisampanno, sobhate dvipaduttamo.

Gacchato buddhaseṭṭhassa, heṭṭhā pādatalaṃ mudu;

Samaṃ samphusate bhūmiṃ, rajasā nupalippati.

Ninnaṭṭhānaṃ unnamati, gacchante lokanāyake;

Unnatañca samaṃ hoti, pathavī ca acetanā.

Pāsāṇā sakkharā ceva, kathalā khāṇukaṇṭakā;

Sabbe maggā vivajjanti, gacchante lokanāyake.

Nātidūre uddharati, naccāsanne ca nikkhipaṃ;

Aghaṭṭayanto niyyāti, ubho jāṇū ca gopphake.

Nātisīghaṃ pakkamati, sampannacaraṇo muni;

Na cātisaṇikaṃ yāti, gacchamāno samāhito.

Uddhaṃ adho ca tiriyaṃ, disañca vidisaṃ tathā;

Na pekkhamāno so yāti, yugamattamhi pekkhati.

Nāgavikkantacāro so, gamane sobhate jino;

Cāruṃ gacchati lokaggo, hāsayanto sadevake.

Uḷurājāva sobhanto, catucārīva kesarī;

Tosayanto bahū satte, puraṃ seṭṭhaṃ upāgamī’’ti.

Vaṇṇakālo nāma kiresa, evaṃvidhesu kālesu buddhassa sarīravaṇṇe vā guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ cuṇṇiyapadehi vā gāthābandhena vā yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Dukkathitanti na vattabbaṃ. Appamāṇavaṇṇā hi buddhā, tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā, pageva itarā pajāti. Iminā sirivilāsena alaṅkatappaṭiyattaṃ sakyarājapuraṃ pavisitvā bhagavā pasannacittena janena gandhadhūmavāsacuṇṇādīhi pūjayamāno santhāgāraṃ pāvisi. Tena vuttaṃ – ‘‘atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena evaṃ santhāgāraṃ tenupasaṅkamī’’ti.

Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno gandhodakena nhāpetvā dukūlacumbaṭakena vodakaṃ katvā jātihiṅgulakena majjitvā rattakambalapaliveṭhite pīṭhe ṭhapitarattasuvaṇṇaghanapaṭimā viya ativirocittha. Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo –

‘‘Gantvāna maṇḍalamāḷaṃ, nāgavikkantacaraṇo;

Obhāsayanto lokaggo, nisīdi varamāsane.

Tasmiṃ nisinno naradammasārathi,

Devātidevo satapuññalakkhaṇo;

Buddhāsane majjhagato virocati,

Suvaṇṇanekkhaṃ viya paṇḍukambale.

Nekkhaṃ jambonadasseva, nikkhittaṃ paṇḍukambale;

Virocati vītamalo, maṇiverocano yathā.

Mahāsālova samphullo, nerurājāvalaṅkato;

Suvaṇṇayūpasaṅkāso, padumo kokanado yathā.

Jalanto dīparukkhova, pabbatagge yathā sikhī;

Devānaṃ pāricchattova, sabbaphullo virocathā’’ti.

Kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāyāti ettha dhammī kathā nāma santhāgāraanumodanappaṭisaṃyuttā pakiṇṇakakathā veditabbā. Tadā hi bhagavā ākāsagaṅgaṃ otārento viya pathavojaṃ ākaḍḍhanto viya mahājambuṃ khandhe gahetvā cālento viya yojanikaṃ madhubhaṇḍaṃ cakkayantena pīḷetvā madhupānaṃ pāyamāno viya kāpilavatthavānaṃ sakyānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathesi. ‘‘Āvāsadānaṃ nāmetaṃ mahārāja mahantaṃ, tumhākaṃ āvāso mayā paribhutto bhikkhusaṅghena paribhutto mayā ca bhikkhusaṅghena ca paribhutto pana dhammaratanena paribhutto yevāti tīhi ratanehi paribhutto nāma hoti. Āvāsadānasmiñhi dinne sabbadānaṃ dinnameva hoti. Bhūmaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vāpi ānisaṃso nāma paricchindituṃ na sakkā’’ti nānānayavicittaṃ bahuṃ dhammakathaṃ kathetvā –

‘‘Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Sarīsape ca makase, sisire cāpi vuṭṭhiyo.

Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

Vihāre kāraye ramme, vāsayettha bahussute;

Tesaṃ annañca pānañca, vatthasenāsanāni ca.

Dadeyya ujubhūtesu, vippasannena cetasā;

Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti. (cūḷava. 295) –

Evaṃ ayampi āvāse ānisaṃso, ayampi ānisaṃsoti bahudevarattiṃ atirekataraṃ diyaḍḍhayāmaṃ āvāsānisaṃsakathaṃ kathesi. Tattha imā gāthāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ na ārohati. Sandassesītiādīni vuttatthāneva.

Āyasmantaṃ ānandaṃ āmantesīti dhammakathaṃ kathāpetukāmo jānāpesi. Atha kasmā sāriputtamahāmoggallānamahākassapādīsu asītimahātheresu vijjamānesu bhagavā ānandattherassa bhāramakāsīti. Parisajjhāsayavasena. Āyasmā hi ānando bahussutānaṃ aggo, pahosi parimaṇḍalehi padabyañjanehi madhuradhammakathaṃ kathetunti sākiyamaṇḍale pākaṭo paññāto. Tassa sakyarājūhi vihāraṃ gantvāpi dhammakathā sutapubbā, orodhā pana nesaṃ na yathāruciyā vihāraṃ gantuṃ labhanti, tesaṃ etadahosi – ‘‘aho vata bhagavā appaṃyeva dhammakathaṃ kathetvā amhākaṃ ñātiseṭṭhassa ānandassa bhāraṃ kareyyā’’ti. Tesaṃ ajjhāsayavasena bhagavā tasseva bhāramakāsi.

Sekho pāṭipadoti paṭipannako sekhasamaṇo. So tuyhaṃ paṭibhātu upaṭṭhātu, tassa paṭipadaṃ desehīti paṭipadāya puggalaṃ niyametvā dasseti. Kasmā pana bhagavā imaṃ paṭipadaṃ niyamesi? Bahūhi kāraṇehi. Ime tāva sakyā maṅgalasālāya maṅgalaṃ paccāsīsanti vaḍḍhiṃ icchanti, ayañca sekhapaṭipadā mayhaṃ sāsane maṅgalapaṭipadā vaḍḍhamānakapaṭipadātipi imaṃ paṭipadaṃ niyamesi. Tassañca parisati sekhāva bahū nisinnā, te attanā paṭividdhaṭṭhāne kathīyamāne akilamantāva sallakkhessantītipi imaṃ paṭipadaṃ niyamesi. Āyasmā ca ānando sekhapaṭisambhidāpattova, so attanā paṭividdhe paccakkhaṭṭhāne kathento akilamanto viññāpetuṃ sakkhissatītipi imaṃ paṭipadaṃ niyamesi. Sekhapaṭipadāya ca tissopi sikkhā osaṭā, tattha adhisīlasikkhāya kathitāya sakalaṃ vinayapiṭakaṃ kathitameva hoti, adhicittasikkhāya kathitāya sakalaṃ suttantapiṭakaṃ kathitaṃ hoti, adhipaññāsikkhāya kathitāya sakalaṃ abhidhammapiṭakaṃ kathitaṃ hoti, ānando ca bahussuto tipiṭakadharo, so pahoti tīhi piṭakehi tisso sikkhā kathetuṃ, evaṃ kathite sakyānaṃ maṅgalameva vaḍḍhiyeva bhavissatītipi imaṃ paṭipadaṃ niyamesi.

Piṭṭhi me āgilāyatīti kasmā āgilāyati? Bhagavato hi chabbassāni padhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi, athassa aparabhāge mahallakakāle piṭṭhivāto uppajji. Akāraṇaṃ vā etaṃ. Pahoti hi bhagavā uppannaṃ vedanaṃ vikkhambhetvā ekampi dvepi sattāhe ekapallaṅkena nisīdituṃ. Santhāgārasālaṃ pana catūhi iriyāpathehi paribhuñjitukāmo ahosi, tattha pādadhovanaṭṭhānato yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ patto thokaṃ ṭhatvā nisīdi, ettake ṭhānaṃ. Diyaḍḍhayāmaṃ dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā. Idāni dakkhiṇena passena thokaṃ nipanne sayanaṃ nipphajjissatīti evaṃ catūhi iriyāpathehi paribhuñjitukāmo ahosi. Upādinnakasarīrañca nāma ‘‘no āgilāyatī’’ti na vattabbaṃ, tasmā ciraṃ nisajjāya sañjātaṃ appakampi āgilāyanaṃ gahetvā evamāha.

Saṅghāṭiṃ paññāpetvāti santhāgārassa kira ekapasse te rājāno paṭṭasāṇiṃ parikkhipāpetvā kappiyamañcakaṃ paññapetvā kappiyapaccattharaṇena attharitvā upari suvaṇṇa-tāraka-gandhamālā-dāmapaṭimaṇḍitaṃ vitānaṃ bandhitvā gandhatelappadīpaṃ āropayiṃsu ‘‘appeva nāma satthā dhammāsanato vuṭṭhāya thokaṃ vissamanto idha nipajjeyya, evaṃ no imaṃ santhāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññapetvā nipajji. Uṭṭhānasaññaṃ manasi karitvāti ettakaṃ kālaṃ atikkamitvā vuṭṭhahissāmīti vuṭṭhānasaññaṃ citte ṭhapetvā.

23. Mahānāmaṃ sakkaṃ āmantesīti so kira tasmiṃ kāle tassaṃ parisati jeṭṭhako pāmokkho, tasmiṃ saṅgahite sesaparisā saṅgahitāva hotīti thero tameva āmantesi. Sīlasampannoti sīlena sampanno, sampannasīlo paripuṇṇasīloti attho. Saddhammehīti sundaradhammehi, sataṃ vā sappurisānaṃ dhammehi.

24. Kathañca mahānāmāti iminā ettakena ṭhānena sekhapaṭipadāya mātikaṃ ṭhapetvā paṭipāṭiyā vitthāretukāmo evamāha. Tattha sīlasampannotiādīni ‘‘sampannasīlā, bhikkhave, viharathā’’ti ākaṅkheyyasuttādīsu vuttanayeneva veditabbāni.

25. Kāyaduccaritenātiādīsu upayogatthe karaṇavacanaṃ, hiriyitabbāni kāyaduccaritādīni hiriyati jigucchatīti attho. Ottappaniddese hetvatthe karaṇavacanaṃ, kāyaduccaritādīhi ottappassa hetubhūtehi ottappati bhāyatīti attho. Āraddhavīriyoti paggahitavīriyo anosakkitamānaso. Pahānāyāti pahānatthāya. Upasampadāyāti paṭilābhatthāya. Thāmavāti vīriyathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo. Anikkhittadhuro kusalesu dhammesūti kusalesu dhammesu anoropitadhuro anosakkitavīriyo. Paramenāti uttamena. Satinepakkenāti satiyā ca nipakabhāvena ca. Kasmā pana satibhājaniye paññā āgatāti? Satiyā balavabhāvadīpanatthaṃ. Paññāvippayuttā hi sati dubbalā hoti, sampayuttā balavatīti.

Cirakatampīti attanā vā parena vā kāyena cirakataṃ cetiyaṅgaṇavattādi asīti mahāvattapaṭipattipūraṇaṃ. Cirabhāsitampīti attanā vā parena vā vācāya cirabhāsitaṃ sakkaccaṃ uddisana-uddisāpana-dhammosāraṇa-dhammadesanā-upanisinnakathā-anumodaniyādivasena pavattitaṃ vacīkammaṃ. Saritā anussaritāti tasmiṃ kāyena cirakate ‘‘kāyo nāma kāyaviññatti, cirabhāsite vācā nāma vacīviññatti. Tadubhayampi rūpaṃ, taṃsamuṭṭhāpikā cittacetasikā arūpaṃ. Iti ime rūpārūpadhammā evaṃ uppajjitvā evaṃ niruddhā’’ti sarati ceva anussarati ca, satisambojjhaṅgaṃ samuṭṭhāpetīti attho. Bojjhaṅgasamuṭṭhāpikā hi sati idha adhippetā. Tāya satiyā esa sakimpi saraṇena saritā, punappunaṃ saraṇena anussaritāti veditabbā.

Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayavayagāminiyā udayañca vayañca paṭivijjhituṃ samatthāya. Ariyāyāti vikkhambhanavasena ca samucchedavasena ca kilesehi ārakā ṭhitāya parisuddhāya. Paññāya samannāgatoti vipassanāpaññāya ceva maggapaññāya ca samaṅgībhūto. Nibbedhikāyāti sāyeva nibbijjhanato nibbedhikāti vuccati, tāya samannāgatoti attho. Tattha maggapaññāya samucchedavasena anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhati padāletīti nibbedhikā. Vipassanāpaññāya tadaṅgavasena nibbedhikāya maggapaññāya paṭilābhasaṃvattanato cāti vipassanā ‘‘nibbedhikā’’ti vattuṃ vaṭṭati. Sammā dukkhakkhayagāminiyāti idhāpi maggapaññā ‘‘sammā hetunā nayena vaṭṭadukkhaṃ khepayamānā gacchatīti sammā dukkhakkhayagāminī nāma. Vipassanā tadaṅgavasena vaṭṭadukkhañca kilesadukkhañca khepayamānā gacchatīti dukkhakkhayagāminī. Dukkhakkhayagāminiyā vā maggapaññāya paṭilābhasaṃvattanato esā dukkhakkhayagāminī’’ti veditabbā.

26. Abhicetasikānanti abhicittaṃ seṭṭhacittaṃ sitānaṃ nissitānaṃ. Diṭṭhadhammasukhavihārānanti appitappitakkhaṇe sukhapaṭilābhahetūnaṃ. Nikāmalābhīti icchiticchitakkhaṇe samāpajjitā. Akicchalābhīti nidukkhalābhī. Akasiralābhīti vipulalābhī. Paguṇabhāvena eko icchiticchitakkhaṇe samāpajjituṃ sakkoti, samādhipāripanthikadhamme pana akilamanto vikkhambhetuṃ na sakkoti, so attano anicchāya khippameva vuṭṭhāti, yathāparicchedavasena samāpattiṃ ṭhapetuṃ na sakkoti ayaṃ kicchalābhī kasiralābhī nāma. Eko icchiticchitakkhaṇe ca samāpajjituṃ sakkoti, samādhipāripanthikadhamme ca akilamanto vikkhambheti, so yathāparicchedavaseneva vuṭṭhātuṃ sakkoti, ayaṃ akicchalābhī akasiralābhī nāma.

27. Ayaṃ vuccati mahānāma ariyasāvako sekho pāṭipadoti mahānāma ariyasāvako sekho pāṭipado vipassanāgabbhāya vaḍḍhamānakapaṭipadāya samannāgatoti vuccatīti dasseti. Apuccaṇḍatāyāti apūtiaṇḍatāya. Bhabbo abhinibbhidāyāti vipassanādiñāṇappabhedāya bhabbo. Sambodhāyāti ariyamaggāya. Anuttarassa yogakkhemassāti arahattaṃ anuttaro yogakkhemo nāma, tadabhigamāya bhabboti dasseti. Yā panāyamettha atthadīpanatthaṃ upamā āhaṭā, sā cetokhilasutte vuttanayeneva veditabbā. Kevalañhi tattha ‘‘tassā kukkuṭiyā aṇḍesu tividhakiriyakaraṇaṃ viya hi imassa bhikkhuno ussoḷhipannarasehi aṅgehi samannāgatabhāvo’’ti yaṃ evaṃ opammasaṃsandanaṃ āgataṃ, taṃ idha evaṃ sīlasampanno hotītiādivacanato ‘‘tassā kukkuṭiyā aṇḍesu tividhakiriyakaraṇaṃ viya imassa bhikkhuno sīlasampannatādīhi pannarasehi dhammehi samaṅgibhāvo’’ti. Evaṃ yojetvā veditabbaṃ. Sesaṃ sabbattha vuttasadisameva.

28. Imaṃyeva anuttaraṃ upekkhāsatipārisuddhinti imaṃ paṭhamādijjhānehi asadisaṃ uttamaṃ catutthajjhānikaṃ upekkhāsatipārisuddhiṃ. Paṭhamābhinibbhidāti paṭhamo ñāṇabhedo. Dutiyādīsupi eseva nayo. Kukkuṭacchāpako pana ekavāraṃ mātukucchito ekavāraṃ aṇḍakosatoti dve vāre jāyati. Ariyasāvako tīhi vijjāhi tāyo vāre jāyati. Pubbenivāsacchādakaṃ tamaṃ vinodetvā pubbenivāsañāṇena paṭhamaṃ jāyati, sattānaṃ cutipaṭisandhicchādakaṃ tamaṃ vinodetvā dibbacakkhuñāṇena dutiyaṃ jāyati, catusaccapaṭicchādakaṃ tamaṃ vinodetvā āsavakkhayañāṇena tatiyaṃ jāyati.

29. Idampissa hoti caraṇasminti idampi sīlaṃ assa bhikkhuno caraṇaṃ nāma hotīti attho. Caraṇaṃ nāma bahu anekavidhaṃ, sīlādayo pannarasadhammā, tattha idampi ekaṃ caraṇanti attho. Padattho pana carati tena agatapubbaṃ disaṃ gacchatīti caraṇaṃ. Esa nayo sabbattha.

Idampissa hoti vijjāyāti idaṃ pubbenivāsañāṇaṃ tassa vijjā nāma hotīti attho. Vijjā nāma bahu anekavidhā, vipassanañāṇādīni aṭṭha ñāṇāni, tattha idampi ñāṇaṃ ekā vijjātipi attho. Padattho pana vinivijjhitvā etāya jānātīti vijjā. Esa nayo sabbattha. Vijjāsampanno itipīti tīhi vijjāhi vijjāsampanno itipi. Caraṇasampanno itipīti pañcadasahi dhammehi caraṇasampanno itipi. Tadubhayena pana vijjācaraṇasampanno itipīti.

30. Sanaṅkumārenāti porāṇakakumārena, cirakālato paṭṭhāya kumāroti paññātena. So kira manussapathe pañcacūḷakakumārakakāle jhānaṃ nibbattetvā aparihīnajjhāno brahmaloke nibbatti, tassa so attabhāvo piyo ahosi manāpo, tasmā tādiseneva attabhāvena carati, tena naṃ sanaṅkumāroti sañjānanti. Janetasminti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārinoti ye janetasmiṃ gottaṃ paṭisaranti ‘‘ahaṃ gotamo, ahaṃ kassapo’’ti, tesu loke gottapaṭisārīsu khattiyo seṭṭho. Anumatā bhagavatāti mama pañhabyākaraṇena saddhiṃ saṃsanditvā desitāti ambaṭṭhasutte buddhena bhagavatā ‘‘ahampi, ambaṭṭha, evaṃ vadāmi –

‘Khattiyo seṭṭho janetasmiṃ, ye gottapaṭisārino;

Vijjācaraṇasampanno, so seṭṭho devamānuse’ti’’. (dī. ni. 1.277) –

Evaṃ bhāsantena anuññātā anumoditā. Sādhu sādhu ānandāti, bhagavā kira ādito paṭṭhāya niddaṃ anokkamantova imaṃ suttaṃ sutvā ānandena sekhapaṭipadāya kūṭaṃ gahitanti ñatvā uṭṭhāya pallaṅkaṃ ābhujitvā nisinno sādhukāraṃ adāsi. Ettāvatā ca pana idaṃ suttaṃ jinabhāsitaṃ nāma jātaṃ. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sekhasuttavaṇṇanā niṭṭhitā.

4. Potaliyasuttavaṇṇanā

31. Evaṃ me sutanti potaliyasuttaṃ. Tattha aṅguttarāpesūti aṅgāyeva so janapado, mahiyā panassa uttarena yā āpo, tāsaṃ avidūrattā uttarāpotipi vuccati. Kataramahiyā uttarena yā āpoti, mahāmahiyā. Tatthāyaṃ āvibhāvakathā – ayaṃ kira jambudīpo dasasahassayojanaparimāṇo. Tattha ca catusahassayojanappamāṇo padeso udakena ajjhotthaṭo samuddoti saṅkhaṃ gato. Tisahassayojanappamāṇe manussā vasanti. Tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānapañcasatanadīvicitto, yattha āyāmavitthārena ceva gambhīratāya ca paṇṇāsapaṇṇāsayojanā diyaḍḍhayojanasataparimaṇḍalā anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinīdaho sīhapapātadahoti satta mahāsarā patiṭṭhitā. Tesu anotattadaho sudassanakūṭaṃ citrakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto.

Tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ. Citrakūṭaṃ sabbaratanamayaṃ. Kāḷakūṭaṃ añjanamayaṃ. Gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ, mūlagandho sāragandho pheggugandho tacagandho papaṭikagandho rasagandho pattagandho pupphagandho phalagandho gandhagandhoti imehi dasahi gandhehi ussannaṃ nānappakāraosadhasañchannaṃ, kāḷapakkhauposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati. Kelāsakūṭaṃ rajatamayaṃ. Sabbāni sudassanena samānubbedhasaṇṭhānāni, tameva saraṃ paṭicchādetvā ṭhitāni. Tāni sabbāni devānubhāvena nāgānubhāvena ca vassanti, nadiyo ca tesu sandanti. Taṃ sabbampi udakaṃ anotattameva pavisati. Candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena tattha obhāsaṃ karonti, ujuṃ gacchantā na karonti, tenevassa anotattanti saṅkhā udapādi.

Tattha manoharasilātalāni nimmacchakacchapāni phalikasadisanimmaludakāni nhānatitthāni supaṭiyattāni honti, yesu buddhapaccekabuddhakhīṇāsavā ca iddhimanto ca isayo nhāyanti, devayakkhādayo uyyānakīḷakaṃ kīḷanti.

Tassa catūsu passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā honti. Hatthimukhādīhi hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā vuṭṭhāya parikkhepena tigāvutappamāṇā udakadhārā ca hutvā ākāsena saṭṭhiyojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggaḷā nāma pokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gatā. Tato ghanapathaviṃ bhinditvā umaṅgena saṭṭhiyojanāni gantvā viñjhuṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattanti. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne āvaṭṭagaṅgāti vuccati. Ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne kaṇhagaṅgāti, ākāsena saṭṭhiyojanāni gataṭṭhāne ākāsagaṅgāti, tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā tiyaggaḷapokkharaṇīti, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gataṭṭhāne bahalagaṅgāti, umaṅgena saṭṭhiyojanāni gataṭṭhāne umaṅgagaṅgāti vuccati. Viñjhuṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne pana gaṅgā yamunā aciravatī sarabhū mahīti pañcadhā saṅkhaṃ gatā. Evametā pañca mahānadiyo himavantato pabhavanti. Tāsu yā ayaṃ pañcamī mahī nāma, sā idha mahāmahīti adhippetā. Tassā uttarena yā āpo, tāsaṃ avidūrattā so janapado aṅguttarāpoti veditabbo. Tasmiṃ aṅguttarāpesu janapade.

Āpaṇaṃ nāmāti tasmiṃ kira nigame vīsati āpaṇamukhasahassāni vibhattāni ahesuṃ. Iti so āpaṇānaṃ ussannattā āpaṇantveva saṅkhaṃ gato. Tassa ca nigamassa avidūre nadītīre ghanacchāyo ramaṇīyo bhūmibhāgo mahāvanasaṇḍo, tasmiṃ bhagavā viharati. Tenevettha vasanaṭṭhānaṃ na niyāmitanti veditabbaṃ. Yenaññataro vanasaṇḍo tenupasaṅkamīti bhikkhusaṅghaṃ vasanaṭṭhānaṃ pesetvā ekakova upasaṅkami potaliyaṃ gahapatiṃ sandhāya. Potaliyopi kho gahapatīti potaliyoti evaṃnāmako gahapati. Sampannanivāsanapāvuraṇoti paripuṇṇanivāsanapāvuraṇo, ekaṃ dīghadasaṃ sāṭakaṃ nivattho ekaṃ pārutoti attho. Chattupāhanāhīti chattaṃ gahetvā upāhanā āruyhāti attho. Āsanānīti pallaṅkapīṭhapalālapīṭhakādīni. Antamaso sākhābhaṅgampi hi āsananteva vuccati. Gahapativādenāti gahapatīti iminā vacanena. Samudācaratīti voharati.

Bhagavantaṃ etadavocāti tatiyaṃ gahapatīti vacanaṃ adhivāsetuṃ asakkonto bhagavantametaṃ ‘‘tayidaṃ, bho, gotamā’’tiādivacanaṃ avoca. Tattha nacchannanti na anucchavikaṃ. Nappatirūpanti na sāruppaṃ. Ākārātiādīni sabbāneva kāraṇavevacanāni. Dīghadasavatthadhāraṇa-kesamassunakhaṭhapanādīni hi sabbāneva gihibyañjanāni tassa gihibhāvaṃ pākaṭaṃ karontīti ākārā, gihisaṇṭhānena saṇṭhitattā liṅgā, gihibhāvassa sañjānananimittatāya nimittāti vuttā. Yathā taṃ gahapatissāti yathā gahapatissa ākāraliṅganimittā bhaveyyuṃ, tatheva tuyhaṃ. Tena tāhaṃ evaṃ samudācarāmīti dasseti. Atha so yena kāraṇena gahapativādaṃ nādhivāseti, taṃ pakāsento ‘‘tathā hi pana me’’tiādimāha.

Niyyātanti niyyātitaṃ. Anovādī anupavādīti ‘‘tātā, kasatha, vapatha, vaṇippathaṃ payojethā’’tiādinā hi nayena ovadanto ovādī nāma hoti. ‘‘Tumhe na kasatha, na vapatha, na vaṇippathaṃ payojetha, kathaṃ jīvissatha, puttadāraṃ vā bharissathā’’tiādinā nayena pana upavadanto upavādī nāma hoti. Ahaṃ pana ubhayampi taṃ na karomi. Tenāhaṃ tattha anovādī anupavādīti dasseti. Ghāsacchādanaparamo viharāmīti ghāsamattañceva acchādanamattañca paramaṃ katvā viharāmi, tato paraṃ natthi, na ca patthemīti dīpeti.

32. Giddhilobho pahātabboti gedhabhūto lobho pahātabbo. Anindārosanti anindābhūtaṃ aghaṭṭanaṃ. Nindārosoti nindāghaṭṭanā. Vohārasamucchedāyāti ettha vohāroti byavahāravohāropi paṇṇattipi vacanampi cetanāpi. Tattha –

‘‘Yo hi koci manussesu, vohāraṃ upajīvati;

Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo’’ti. (ma. ni. 2.457) –

Ayaṃ byavahāravohāro nāma. ‘‘Saṅkhā samaññā paññatti vohāro’’ti (dha. sa. 1313-1315) ayaṃ paṇṇattivohāro nāma. ‘‘Tathā tathā voharati aparāmasa’’nti (ma. ni. 3.332) ayaṃ vacanavohāro nāma. ‘‘Aṭṭha ariyavohārā aṭṭha anariyavoharā’’ti (a. ni. 8.67) ayaṃ cetanāvohāro nāma, ayamidhādhippeto. Yasmā vā pabbajitakālato paṭṭhāya gihīti cetanā natthi, samaṇoti cetanā hoti. Gihīti vacanaṃ natthi, samaṇoti vacanaṃ hoti. Gihīti paṇṇatti natthi, samaṇoti paṇṇatti hoti. Gihīti byavahāro natthi, samaṇoti vā pabbajitoti vā byavahāro hoti. Tasmā sabbepete labbhanti.

33. Yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātīti ettha pāṇātipātova saṃyojanaṃ. Pāṇātipātasseva hi hetu pāṇātipātapaccayā pāṇātipātī nāma hoti. Pāṇātipātānaṃ pana bahutāya ‘‘yesaṃ kho aha’’nti vuttaṃ. Tesāhaṃ saṃyojanānanti tesaṃ ahaṃ pāṇātipātabandhanānaṃ. Pahānāya samucchedāya paṭipannoti iminā apāṇātipātasaṅkhātena kāyikasīlasaṃvarena pahānatthāya samucchedanatthāya paṭipanno. Attāpi maṃ upavadeyyāti kunthakipillikampi nāma jīvitā avoropanakasāsane pabbajitvā pāṇātipātamattatopi oramituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ upavadeyya. Anuviccāpi maṃ viññū garaheyyunti evarūpe nāma sāsane pabbajitvā pāṇātipātamattatopi oramituṃ na sakkoti, kiṃ etassa pabbajjāyāti evaṃ anuvicca tulayitvā pariyogāhetvā aññepi viññū paṇḍitā garaheyyuṃ. Etadeva kho pana saṃyojanametaṃ nīvaraṇanti dasasu saṃyojanesu pañcasu ca nīvaraṇesu apariyāpannampi ‘‘aṭṭha nīvaraṇā’’ti desanāvasenetaṃ vuttaṃ. Vaṭṭabandhanaṭṭhena hi hitapaṭicchādanaṭṭhena ca saṃyojanantipi nīvaraṇantipi vuttaṃ. Āsavāti pāṇātipātakāraṇā eko avijjāsavo uppajjati. Vighātapariḷāhāti vighātā ca pariḷāhā ca. Tattha vighātaggahaṇena kilesadukkhañca vipākadukkhañca gahitaṃ, pariḷāhaggahaṇenapi kilesapariḷāho ca vipākapariḷāho ca gahito. Iminā upāyena sabbattha attho veditabbo.

34-40. Ayaṃ pana viseso – tesāhaṃ saṃyojanānaṃ pahānāyāti imasmiṃ pade iminā dinnādānasaṅkhātena kāyikasīlasaṃvarena, saccavācāsaṅkhātena vācasikasīlasaṃvarena, apisuṇāvācāsaṅkhātena vācasikasīlasaṃvarena, agiddhilobhasaṅkhātena mānasikasīlasaṃvarena, anindārosasaṅkhātena kāyikavācasikasīlasaṃvarena, akodhupāyāsasaṅkhātena mānasikasīlasaṃvarena, anatimānasaṅkhātena mānasikasīlasaṃvarena pahānatthāya samucchedanatthāya paṭipannoti evaṃ sabbavāresu yojanā kātabbā.

Attāpi maṃ upavadeyya anuviccāpi maṃ viññū garaheyyunti imesu pana padesu tiṇasalākampi nāma upādāya adinnaṃ aggahaṇasāsane pabbajitvā adinnādānamattatopi viramituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ upavadeyya. Evarūpe nāma sāsane pabbajitvā adinnādānamattatopi oramituṃ na sakkoti, kiṃ imassa pabbajjāyāti evaṃ anuviccāpi maṃ viññū garaheyyuṃ? Hasāpekkhatāyapi nāma davakamyatāya vā musāvādaṃ akaraṇasāsane pabbajitvā. Sabbākārena pisuṇaṃ akaraṇasāsane nāma pabbajitvā. Appamattakampi giddhilobhaṃ akaraṇasāsane nāma pabbajitvāpi. Kakacena aṅgesu okkantiyamānesupi nāma paresaṃ nindārosaṃ akaraṇasāsane pabbajitvā. Chinnakhāṇukaṇṭakādīsupi nāma kodhupāyāsaṃ akaraṇasāsane pabbajitvā. Adhimānamattampi nāma mānaṃ akaraṇasāsane pabbajitvā atimānamattampi pajahituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ upavadeyya. Evarūpe nāma sāsane pabbajitvā atimānamattampi pajahituṃ na sakkoti, kiṃ imassa pabbajjāyāti evaṃ anuviccāpi maṃ viññū garaheyyunti evaṃ sabbavāresu yojanā kātabbā.

Āsavāti imasmiṃ pana pade adinnādānakāraṇā kāmāsavo diṭṭhāsavo avijjāsavoti tayo āsavā uppajjanti, tathā musāvādakāraṇā pisuṇāvācākāraṇā ca, giddhilobhakāraṇā diṭṭhāsavo avijjāsavo ca, nindārosakāraṇā avijjāsavova, tathā kodhupāyāsakāraṇā, atimānakāraṇā bhavāsavo avijjāsavo cāti dveva āsavā uppajjantīti evaṃ āsavuppatti veditabbā.

Imesu pana aṭṭhasupi vāresu asammohatthaṃ puna ayaṃ saṅkhepavinicchayo – purimesu tāva catūsu viramituṃ na sakkomīti vattabbaṃ, pacchimesu pajahituṃ na sakkomīti. Pāṇātipātanindārosakodhupāyāsesu ca eko avijjāsavova hoti, adinnādānamusāvādapisuṇāvācāsu kāmāsavo diṭṭhāsavo avijjāsavo, giddhilobhe diṭṭhāsavo avijjāsavo, atimāne bhavāsavo avijjāsavo, apāṇātipātaṃ dinnādānaṃ kāyikaṃ sīlaṃ, amusā apisuṇaṃ vācasikasīlaṃ, ṭhapetvā anindārosaṃ sesāni tīṇi mānasikasīlāni. Yasmā pana kāyenapi ghaṭṭeti roseti vācāyapi, tasmā anindāroso dve ṭhānāni yāti, kāyikasīlampi hoti vācasikasīlampi. Ettāvatā kiṃ kathitaṃ? Pātimokkhasaṃvarasīlaṃ. Pātimokkhasaṃvarasīle ṭhitassa ca bhikkhuno paṭisaṅkhāpahānavasena gihivohārasamucchedo kathitoti veditabbo.

Kāmādīnavakathāvaṇṇanā

42. Vitthāradesanāyaṃ tamenaṃ dakkhoti padassa upasumbheyyāti iminā saddhiṃ sambandho veditabbo. Idaṃ vuttaṃ hoti, tamenaṃ kukkuraṃ upasumbheyya, tassa samīpe khipeyyāti attho. Aṭṭhikaṅkalanti uraṭṭhiṃ vā piṭṭhikaṇṭakaṃ vā sīsaṭṭhiṃ vā. Tañhi nimmaṃsattā kaṅkalanti vuccati. Sunikkantaṃ nikkantanti yathā sunikkantaṃ hoti, evaṃ nikkantaṃ nillikhitaṃ, yadettha allīnamaṃsaṃ atthi, taṃ sabbaṃ nillikhitvā aṭṭhimattameva katanti attho. Tenevāha ‘‘nimmaṃsa’’nti. Lohitaṃ pana makkhitvā tiṭṭhati, tena vuttaṃ ‘‘lohitamakkhita’’nti.

Bahudukkhā bahupāyāsāti diṭṭhadhammikasamparāyikehi dukkhehi bahudukkhā, upāyāsasaṃkilesehi bahupāyāsā. Yāyaṃ upekkhā nānattā nānattasitāti yā ayaṃ pañcakāmaguṇārammaṇavasena nānāsabhāvā, tāneva ca ārammaṇāni nissitattā ‘‘nānattasitā’’ti vuccati pañcakāmaguṇūpekkhā, taṃ abhinivajjetvā. Ekattā ekattasitāti catutthajjhānupekkhā, sā hi divasampi ekasmiṃ ārammaṇe uppajjanato ekasabhāvā, tadeva ekaṃ ārammaṇaṃ nissitattā ekattasitā nāma. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhantīti yattha catutthajjhānupekkhāyaṃ yaṃ upekkhaṃ āgamma yaṃ paṭicca sabbena sabbaṃ aparisesā lokāmisasaṅkhātā pañcakāmaguṇāmisā nirujjhanti. Pañcakāmaguṇāmisāti ca kāmaguṇārammaṇachandarāgā, gahaṇaṭṭhena teyeva ca upādānātipi vuttā. Tamevūpekkhaṃ bhāvetīti taṃ lokāmisūpādānānaṃ paṭipakkhabhūtaṃ catutthajjhānupekkhameva vaḍḍheti.

43. Uḍḍīyeyyāti uppatitvā gaccheyya. Anupatitvāti anubandhitvā. Vitaccheyyunti mukhatuṇḍakena ḍaṃsantā taccheyyuṃ. Vissajjeyyunti maṃsapesiṃ nakhehi kaḍḍhitvā pāteyyuṃ.

47. Yānaṃ vā poriseyyanti purisānucchavikaṃ yānaṃ. Pavaramaṇikuṇḍalanti nānappakāraṃ uttamamaṇiñca kuṇḍalañca. Sāni harantīti attano bhaṇḍakāni gaṇhanti.

48. Sampannaphalanti madhuraphalaṃ. Upapannaphalanti phalūpapannaṃ bahuphalaṃ.

49. Anuttaranti uttamaṃ pabhassaraṃ nirupakkilesaṃ.

50. Ārakā ahaṃ, bhanteti pathavito nabhaṃ viya samuddassa orimatīrato paratīraṃ viya ca suvidūravidūre ahaṃ. Anājānīyeti gihivohārasamucchedanassa kāraṇaṃ ajānanake. Ājānīyabhojananti kāraṇaṃ jānantehi bhuñjitabbaṃ bhojanaṃ. Anājānīyabhojananti kāraṇaṃ ajānantehi bhuñjitabbaṃ bhojanaṃ. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Potaliyasuttavaṇṇanā niṭṭhitā.

5. Jīvakasuttavaṇṇanā

51. Evaṃ me sutanti jīvakasuttaṃ. Tattha jīvakassa komārabhaccassa ambavaneti ettha jīvatīti jīvako. Kumārena bhatoti komārabhacco. Yathāha ‘‘kiṃ etaṃ bhaṇe kākehi samparikiṇṇanti? Dārako devāti. Jīvati bhaṇeti? Jīvati devāti. Tena hi bhaṇe taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha posetunti. Tassa jīvatīti jīvakoti nāmaṃ akaṃsu, kumārena posāpitoti komārabhaccoti nāmaṃ akaṃsū’’ti (mahāva. 328). Ayamettha saṅkhepo. Vitthārena pana jīvakavatthu khandhake āgatameva. Vinicchayakathāpissa samantapāsādikāya vinayaṭṭhakathāya vuttā.

Ayaṃ pana jīvako ekasmiṃ samaye bhagavato dosābhisannaṃ kāyaṃ virecetvā sīveyyakaṃ dussayugaṃ datvā vatthānumodanapariyosāne sotāpattiphale patiṭṭhāya cintesi – ‘‘mayā divasassa dvattikkhattuṃ buddhupaṭṭhānaṃ gantabbaṃ, idañca veḷuvanaṃ atidūre, mayhaṃ uyyānaṃ ambavanaṃ āsannataraṃ, yaṃnūnāhamettha bhagavato vihāraṃ kāreyya’’nti. So tasmiṃ ambavane rattiṭṭhānadivāṭṭhānaleṇakuṭimaṇḍapādīni sampādetvā bhagavato anucchavikaṃ gandhakuṭiṃ kāretvā ambavanaṃ aṭṭhārasahatthubbedhena tambapaṭṭavaṇṇena pākārena parikkhipāpetvā buddhappamukhaṃ bhikkhusaṅghaṃ cīvarabhattena santappetvā dakkhiṇodakaṃ pātetvā vihāraṃ niyyātesi. Taṃ sandhāya vuttaṃ – ‘‘jīvakassa komārabhaccassa ambavane’’ti.

Ārabhantīti ghātenti. Uddissakatanti uddisitvā kataṃ. Paṭiccakammanti attānaṃ paṭicca kataṃ. Atha vā paṭiccakammanti nimittakammassetaṃ adhivacanaṃ, taṃ paṭicca kammamettha atthīti maṃsaṃ ‘‘paṭiccakamma’’nti vuttaṃ hoti yo evarūpaṃ maṃsaṃ paribhuñjati, sopi tassa kammassa dāyādo hoti, vadhakassa viya tassāpi pāṇaghātakammaṃ hotīti tesaṃ laddhi. Dhammassa cānudhammaṃ byākarontīti bhagavatā vuttakāraṇassa anukāraṇaṃ kathenti. Ettha ca kāraṇaṃ nāma tikoṭiparisuddhamacchamaṃsaparibhogo, anukāraṇaṃ nāma mahājanassa tathā byākaraṇaṃ. Yasmā pana bhagavā uddissakataṃ na paribhuñjati, tasmā neva taṃ kāraṇaṃ hoti, na titthiyānaṃ tathā byākaraṇaṃ anukāraṇaṃ. Sahadhammiko vādānuvādoti parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā anuvādo vā viññūhi garahitabbakāraṇaṃ koci appamattakopi kiṃ na āgacchati. Idaṃ vuttaṃ hoti – ‘‘kiṃ sabbākārenapi tumhākaṃ vāde gārayhaṃ kāraṇaṃ natthī’’ti. Abbhācikkhantīti abhibhavitvā ācikkhanti.

52. Ṭhānehīti kāraṇehi. Diṭṭhādīsu diṭṭhaṃ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gayhamānaṃ diṭṭhaṃ. Sutaṃ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gahitanti sutaṃ. Parisaṅkitaṃ nāma diṭṭhaparisaṅkitaṃ sutaparisaṅkitaṃ tadubhayavimuttaparisaṅkitanti tividhaṃ hoti.

Tatrāyaṃ sabbasaṅgāhakavinicchayo – idha bhikkhū passanti manusse jālavāgurādihatthe gāmato vā nikkhamante araññe vā vicarante. Dutiyadivase ca nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena diṭṭhena parisaṅkanti ‘‘bhikkhūnaṃ nu kho atthāya kata’’nti, idaṃ diṭṭhaparisaṅkitaṃ nāma, etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā ‘‘kasmā, bhante, na gaṇhathā’’ti pucchitvā tamatthaṃ sutvā ‘‘nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā kata’’nti vadanti, kappati.

Na heva kho bhikkhū passanti, apica suṇanti ‘‘manussā kira jālavāgurādihatthā gāmato vā nikkhamanti araññe vā vicarantī’’ti. Dutiyadivase ca nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena sutena parisaṅkanti ‘‘bhikkhūnaṃ nu kho atthāya kata’’nti, idaṃ sutaparisaṅkitaṃ nāma, etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā ‘‘kasmā, bhante, na gaṇhathā’’ti pucchitvā tamatthaṃ sutvā ‘‘nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā kata’’nti vadanti, kappati.

Na heva kho pana passanti na suṇanti, apica tesaṃ gāmaṃ piṇḍāya paviṭṭhānaṃ pattaṃ gahetvā samacchamaṃsaṃ piṇḍapātaṃ abhisaṅkharitvā abhiharanti. Te parisaṅkanti ‘‘bhikkhūnaṃ nu kho atthāya kata’’nti, idaṃ tadubhayavimuttaparisaṅkitaṃ nāma. Etampi gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā ‘‘kasmā, bhante, na gaṇhathā’’ti pucchitvā tamatthaṃ sutvā ‘‘nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā kataṃ, pavattamaṃsaṃ vā kataṃ, kappiyameva labhitvā bhikkhūnaṃ atthāya sampādita’’nti vadanti, kappati.

Matānaṃ petakiccatthāya maṅgalādīnaṃ vā atthāya katepi eseva nayo. Yaṃ yañhi bhikkhūnaṃyeva atthāya akataṃ, yattha ca nibbematikā honti, taṃ sabbaṃ kappati. Sace pana ekasmiṃ vihāre bhikkhū uddissa kataṃ hoti, te ca attano atthāya katabhāvaṃ na jānanti, aññe jānanti. Ye jānanti, tesaṃ na vaṭṭati, itaresaṃ vaṭṭati. Aññe na jānanti, teyeva jānanti, tesaṃyeva na vaṭṭati, aññesaṃ vaṭṭati. Tepi ‘‘amhākaṃ atthāya kataṃ’’ti jānanti aññepi ‘‘etesaṃ atthāya kata’’nti jānanti, sabbesampi taṃ na vaṭṭati. Sabbe na jānanti, sabbesaṃ vaṭṭati. Pañcasu hi sahadhammikesu yassa kassaci vā atthāya uddissa kataṃ sabbesaṃ na kappati.

Sace pana koci ekaṃ bhikkhuṃ uddissa pāṇaṃ vadhitvā tassa pattaṃ pūretvā deti, so ce attano atthāya katabhāvaṃ jānaṃyeva gahetvā aññassa bhikkhuno deti, so tassa saddhāya paribhuñjati. Kassāpattīti? Dvinnampi anāpatti. Yañhi uddissa kataṃ, tassa abhuttatāya anāpatti, itarassa ajānanatāya. Kappiyamaṃsassa hi paṭiggahaṇe āpatti natthi. Uddissakatañca ajānitvā bhuttassa pacchā ñatvā āpattidesanākiccaṃ nāma natthi. Akappiyamaṃsaṃ pana ajānitvā bhuttena pacchā ñatvāpi āpatti desetabbā. Uddissakatañhi ñatvā bhuñjatova āpatti, akappiyamaṃsaṃ ajānitvā bhuttassāpi āpattiyeva. Tasmā āpattibhīrukena rūpaṃ sallakkhentenāpi pucchitvāva maṃsaṃ paṭiggahetabbaṃ, paribhogakāle pucchitvā paribhuñjissāmīti vā gahetvā pucchitvāva paribhuñjitabbaṃ. Kasmā? Duviññeyyattā. Acchamaṃsañhi sūkaramaṃsasadisaṃ hoti, dīpimaṃsādīni ca migamaṃsasadisāni, tasmā pucchitvā gahaṇameva vaṭṭatīti vadanti.

Adiṭṭhanti bhikkhūnaṃ atthāya vadhitvā gayhamānaṃ adiṭṭhaṃ. Asutanti bhikkhūnaṃ atthāya vadhitvā gahitanti asutaṃ. Aparisaṅkitanti diṭṭhaparisaṅkitādivasena aparisaṅkitaṃ. Paribhoganti vadāmīti imehi tīhi kāraṇehi parisuddhaṃ tikoṭiparisuddhaṃ nāma hoti, tassa paribhogo araññe jātasūpeyyasākaparibhogasadiso hoti, tathārūpaṃ paribhuñjantassa mettāvihārissa bhikkhuno doso vā vajjaṃ vā natthi, tasmā taṃ paribhuñjitabbanti vadāmīti attho.

53. Idāni tādisassa paribhoge mettāvihārinopi anavajjataṃ dassetuṃ idha, jīvaka, bhikkhūtiādimāha. Tattha kiñcāpi aniyametvā bhikkhūti vuttaṃ, atha kho attānameva sandhāya etaṃ vuttanti veditabbaṃ. Bhagavatā hi mahāvacchagottasutte, caṅkīsutte, imasmiṃ sutteti tīsu ṭhānesu attānaṃyeva sandhāya desanā katā. Paṇītena piṇḍapātenāti heṭṭhā anaṅgaṇasutte yo koci mahaggho piṇḍapāto paṇītapiṇḍapātoti adhippeto, idha pana maṃsūpasecanova adhippeto. Agathitoti taṇhāya agathito. Amucchitoti taṇhāmucchanāya amucchito. Anajjhopannoti na adhiopanno, sabbaṃ ālumpitvā ekappahāreneva gilitukāmo kāko viya na hotīti attho. Ādīnavadassāvīti ekarattivāsena udarapaṭalaṃ pavisitvā navahi vaṇamukhehi nikkhamissatītiādinā nayena ādīnavaṃ passanto. Nissaraṇapañño paribhuñjatīti idamatthamāhāraparibhogoti paññāya paricchinditvā paribhuñjati. Attabyābādhāya vā cetetīti attadukkhāya vā citeti. Sutametanti sutaṃ mayā etaṃ pubbe, etaṃ mayhaṃ savanamattamevāti dasseti. Sace kho te, jīvaka, idaṃ sandhāya bhāsitanti, jīvaka, mahābrahmunā vikkhambhanappahānena byāpādādayo pahīnā, tena so mettāvihārī mayhaṃ samucchedappahānena, sace te idaṃ sandhāya bhāsitaṃ, evaṃ sante tava idaṃ vacanaṃ anujānāmīti attho. So sampaṭicchi.

54. Athassa bhagavā sesabrahmavihāravasenāpi uttari desanaṃ vaḍḍhento ‘‘idha, jīvaka, bhikkhū’’tiādimāha. Taṃ uttānatthameva.

55. Yo kho jīvakāti ayaṃ pāṭiekko anusandhi. Imasmiñhi ṭhāne bhagavā dvāraṃ thaketi, sattānuddayaṃ dasseti. Sace hi kassaci evamassa ‘‘ekaṃ rasapiṇḍapātaṃ datvā kappasatasahassaṃ saggasampattiṃ paṭilabhanti, yaṃkiñci katvā paraṃ māretvāpi rasapiṇḍapātova dātabbo’’ti, taṃ paṭisedhento ‘‘yo kho, jīvaka, tathāgataṃ vā’’tiādimāha.

Tattha iminā paṭhamena ṭhānenāti iminā āṇattimatteneva tāva paṭhamena kāraṇena. Galappavedhakenāti yottena gale bandhitvā kaḍḍhito galena pavedhentena. Ārabhiyamānoti māriyamāno. Akappiyena āsādetīti acchamaṃsaṃ sūkaramaṃsanti, dīpimaṃsaṃ vā migamaṃsanti khādāpetvā – ‘‘tvaṃ kiṃ samaṇo nāma, akappiyamaṃsaṃ te khādita’’nti ghaṭṭeti. Ye pana dubbhikkhādīsu vā byādhiniggahaṇatthaṃ vā ‘‘acchamaṃsaṃ nāma sūkaramaṃsasadisaṃ, dīpimaṃsaṃ migamaṃsasadisa’’nti jānantā ‘‘sūkaramaṃsaṃ idaṃ, migamaṃsaṃ ida’’nti vatvā hitajjhāsayena khādāpenti, na te sandhāyetaṃ vuttaṃ. Tesañhi bahupuññameva hoti. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañcāti ayaṃ āgataphalo viññātasāsano diṭṭhasacco ariyasāvako. Imaṃ pana dhammadesanaṃ ogāhanto pasādaṃ uppādetvā dhammakathāya thutiṃ karonto evamāha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Jīvakasuttavaṇṇanā niṭṭhitā.

6. Upālisuttavaṇṇanā

56. Evaṃ me sutanti upālisuttaṃ. Tattha nāḷandāyanti nālandāti evaṃnāmake nagare taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane. Taṃ kira tassa uyyānaṃ ahosi, so bhagavato dhammadesanaṃ sutvā bhagavati pasanno tasmiṃ uyyāne kuṭileṇamaṇḍapādipaṭimaṇḍitaṃ bhagavato vihāraṃ katvā niyyādesi, so vihāro jīvakambavanaṃ viya pāvārikambavananteva saṅkhaṃ gato. Tasmiṃ pāvārikambavane viharatīti attho. Dīghatapassīti dīghattā evaṃladdhanāmo. Piṇḍapātapaṭikkantoti piṇḍapātato paṭikkanto. Sāsane viya kiṃ pana bāhirāyatane piṇḍapātoti vohāro atthīti, natthi.

Paññapetīti dasseti ṭhapeti. Daṇḍāni paññapetīti idaṃ nigaṇṭhasamayena pucchanto āha. Kāyadaṇḍaṃ vacīdaṇḍaṃ manodaṇḍanti ettha purimadaṇḍadvayaṃ te acittakaṃ payyapenti. Yathā kira vāte vāyante sākhā calati, udakaṃ calati, na ca tattha cittaṃ atthi, evaṃ kāyadaṇḍopi acittakova hoti. Yathā ca vāte vāyante tālapaṇṇādīni saddaṃ karonti, udakāni saddaṃ karonti, na ca tattha cittaṃ atthi, evaṃ vacīdaṇḍopi acittakova hotīti imaṃ daṇḍadvayaṃ acittakaṃ paññapenti. Cittaṃ pana manodaṇḍanti paññapenti. Athassa bhagavā vacanaṃ patiṭṭhapetukāmo ‘‘kiṃ pana tapassī’’tiādimāha.

Tattha kathāvatthusminti ettha kathāyeva kathāvatthu. Kathāyaṃ patiṭṭhapesīti attho. Kasmā pana bhagavā evamakāsi? Passati hi bhagavā ‘‘ayaṃ imaṃ kathaṃ ādāya gantvā attano satthu mahānigaṇṭhassa ārocessati, tāsañca parisati, upāli gahapati nisinno, so imaṃ kathaṃ sutvā mama vādaṃ āropetuṃ āgamissati, tassāhaṃ dhammaṃ desessāmi, so tikkhattuṃ saraṇaṃ gamissati, athassa cattāri saccāni pakāsessāmi, so saccapakāsanāvasāne sotāpattiphale patiṭṭhahissati, paresaṃ saṅgahatthameva hi mayā pāramiyo pūritā’’ti. Imamatthaṃ passanto evamakāsi.

57. Kammāni paññapesīti idaṃ nigaṇṭho buddhasamayena pucchanto āha. Kāyakammaṃ vacīkammaṃ manokammanti ettha kāyadvāre ādānagahaṇamuñcanacopanapattā aṭṭhakāmāvacarakusalacetanā dvādasākusalacetanāti vīsaticetanā kāyakammaṃ nāma. Kāyadvāre ādānādīni apatvā vacīdvāre vacanabhedaṃ pāpayamānā uppannā tāyeva vīsaticetanā vacīkammaṃ nāma. Ubhayadvāre copanaṃ appatvā manodvāre uppannā ekūnatiṃsakusalākusalacetanā manokammaṃ nāma. Apica saṅkhepato tividhaṃ kāyaduccaritaṃ kāyakammaṃ nāma, catubbidhaṃ vacīduccaritaṃ vacīkammaṃ nāma, tividhaṃ manoduccaritaṃ manokammaṃ nāma. Imasmiñca sutte kammaṃ dhuraṃ, anantarasutte ‘‘cattārimāni puṇṇa kammāni mayā sayaṃ abhiññā sacchikatvā paveditānī’’ti (ma. ni. 2.81) evamāgatepi cetanā dhuraṃ. Yattha katthaci pavattā cetanā ‘‘kaṇhaṃ kaṇhavipāka’’ntiādibhedaṃ labhati. Niddesavāre cassa ‘‘sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharotī’’tiādinā nayena sā vuttāva. Kāyadvāre pavattā pana idha kāyakammanti adhippetaṃ, vacīdvāre pavattā vacīkammaṃ, manodvāre pavattā manokammaṃ. Tena vuttaṃ – ‘‘imasmiṃ sutte kammaṃ dhuraṃ, anantarasutte cetanā’’ti. Kammampi hi bhagavā kammanti paññapeti yathā imasmiṃyeva sutte. Cetanampi, yathāha – ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmi, cetayitvā kammaṃ karotī’’ti (a. ni. 6.63). Kasmā pana cetanā kammanti vuttā? Cetanāmūlakattā kammassa.

Ettha ca akusalaṃ patvā kāyakammaṃ vacīkammaṃ mahantanti vadanto na kilamati, kusalaṃ patvā manokammaṃ. Tathā hi mātughātādīni cattāri kammāni kāyeneva upakkamitvā kāyeneva karoti, niraye kappaṭṭhikasaṅghabhedakammaṃ vacīdvārena karoti. Evaṃ akusalaṃ patvā kāyakammaṃ vacīkammaṃ mahantanti vadanto na kilamati nāma. Ekā pana jhānacetanā caturāsītikappasahassāni saggasampattiṃ āvahati, ekā maggacetanā sabbākusalaṃ samugghātetvā arahattaṃ gaṇhāpeti. Evaṃ kusalaṃ patvā manokammaṃ mahantanti vadanto na kilamati nāma. Imasmiṃ pana ṭhāne bhagavā akusalaṃ patvā manokammaṃ mahāsāvajjaṃ vadamāno niyatamicchādiṭṭhiṃ sandhāya vadati. Tenevāha – ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjaṃ, yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, mahāsāvajjānī’’ti (a. ni. 1.310).

Idāni nigaṇṭhopi tathāgatena gatamaggaṃ paṭipajjanto kiñci atthanipphattiṃ apassantopi ‘‘kiṃ panāvuso, gotamā’’tiādimāha.

58. Bālakiniyāti upālissa kira bālakaloṇakāragāmo nāma atthi, tato āyaṃ gahetvā manussā āgatā, so ‘‘etha bhaṇe, amhākaṃ satthāraṃ mahānigaṇṭhaṃ passissāmā’’ti tāya parisāya parivuto tattha agamāsi. Taṃ sandhāya vuttaṃ ‘‘bālakiniyā parisāyā’’ti, bālakagāmavāsiniyāti attho. Upālipamukhāyāti upālijeṭṭhakāya. Apica bālakiniyāti bālavatiyā bālussannāyātipi attho. Upālipamukhāyāti upāligahapatiyeva tattha thokaṃ sappañño, so tassā pamukho jeṭṭhako. Tenāpi vuttaṃ ‘‘upālipamukhāyā’’ti. Handāti vacasāyatthe nipāto. Chavoti lāmako. Oḷārikassāti mahantassa. Upanidhāyāti upanikkhipitvā. Idaṃ vuttaṃ hoti, kāyadaṇḍassa santike nikkhipitvā ‘‘ayaṃ nu kho mahanto, ayaṃ mahanto’’ti evaṃ olokiyamāno chavo manodaṇḍo kiṃ sobhati, kuto sobhissati, na sobhati, upanikkhepamattampi nappahotīti dīpeti. Sādhu sādhu, bhante, tapassīti dīghatapassissa sādhukāraṃ dento, bhanteti nāṭaputtamālapati.

60. Na kho metaṃ, bhante, ruccatīti, bhante, etaṃ mayhaṃ na ruccati. Māyāvīti māyākāro. Āvaṭṭanimāyanti āvaṭṭetvā gahaṇamāyaṃ. Āvaṭṭetīti āvaṭṭetvā parikkhipitvā gaṇhāti. Gaccha tvaṃ gahapatīti kasmā mahānigaṇṭho gahapatiṃ yāvatatiyaṃ pahiṇatiyeva? Dīghatapassī pana paṭibāhateva? Mahānigaṇṭhena hi bhagavatā saddhiṃ ekaṃ nagaraṃ upanissāya viharantenapi na bhagavā diṭṭhapubbo. Yo hi satthuvādapaṭiñño hoti, so taṃ paṭiññaṃ appahāya buddhadassane abhabbo. Tasmā esa buddhadassanassa aladdhapubbattā dasabalassa dassanasampattiñca niyyānikakathābhāvañca ajānanto yāvatatiyaṃ pahiṇateva. Dīghatapassī pana kālena kālaṃ bhagavantaṃ upasaṅkamitvā tiṭṭhatipi nisīdatipi pañhampi pucchati, so tathāgatassa dassanasampattimpi niyyānikakathābhāvampi jānāti. Athassa etadahosi – ‘‘ayaṃ gahapati paṇḍito, samaṇassa gotamassa santike gantvā dassanepi pasīdeyya, niyyānikakathaṃ sutvāpi pasīdeyya. Tato na puna amhākaṃ santikaṃ āgaccheyyā’’ti. Tasmā yāvatatiyaṃ paṭibāhateva.

Abhivādetvāti vanditvā. Tathāgatañhi disvā pasannāpi appasannāpi yebhuyyena vandantiyeva, appakā na vandanti. Kasmā? Atiucce hi kule jāto agāraṃ ajjhāvasantopi vanditabboyevāti. Ayaṃ pana gahapati pasannattāva vandi, dassaneyeva kira pasanno. Āgamā nu khvidhāti āgamā nu kho idha.

61. Sādhu sādhu, bhante, tapassīti dīghatapassissa sādhukāraṃ dento, bhanteti, bhagavantaṃ ālapati. Sacce patiṭṭhāyāti thusarāsimhi ākoṭitakhāṇuko viya acalanto vacīsacce patiṭṭhahitvā. Siyā noti bhaveyya amhākaṃ.

62. Idhāti imasmiṃ loke. Assāti bhaveyya. Sītodakapaṭikkhittoti nigaṇṭhā sattasaññāya sītodakaṃ paṭikkhipanti. Taṃ sandhāyetaṃ vuttaṃ. Manosattā nāma devāti manamhi sattā laggā lagitā. Manopaṭibaddhoti yasmā manamhi paṭibaddho hutvā kālaṅkaroti, tasmā manosattesu devesu upapajjatīti dasseti. Tassa hi pittajararogo bhavissati. Tenassa uṇhodakaṃ pivituṃ vā hatthapādādidhovanatthāya vā gattaparisiñcanatthāya vā upanetuṃ na vaṭṭati, rogo balavataro hoti. Sītodakaṃ vaṭṭati, rogaṃ vūpasameti. Ayaṃ pana uṇhodakameva paṭisevati, taṃ alabhamāno odanakañjikaṃ paṭisevati. Cittena pana sītodakaṃ pātukāmo ca paribhuñjitukāmo ca hoti. Tenassa manodaṇḍo tattheva bhijjati. So kāyadaṇḍaṃ vacīdaṇḍaṃ rakkhāmīti sītodakaṃ pātukāmo vā paribhuñjitukāmo vā sītodakameva dethāti vattuṃ na visahati. Tassa evaṃ rakkhitāpi kāyadaṇḍavacīdaṇḍā cutiṃ vā paṭisandhiṃ vā ākaḍḍhituṃ na sakkonti. Manodaṇḍo pana bhinnopi cutimpi paṭisandhimpi ākaḍḍhatiyeva. Iti naṃ bhagavā dubbalakāyadaṇḍavacīdaṇḍā chavā lāmakā, manodaṇḍova balavā mahantoti vadāpesi.

Tassapi upāsakassa etadahosi. ‘‘Mucchāvasena asaññibhūtānañhi sattāhampi assāsapassāsā nappavattanti, cittasantatipavattimatteneva pana te matāti na vuccanti. Yadā nesaṃ cittaṃ nappavattati, tadā ‘matā ete nīharitvā te jhāpethā’ti vattabbataṃ āpajjanti. Kāyadaṇḍo nirīho abyāpāro, tathā vacīdaṇḍo. Citteneva pana tesaṃ cutipi paṭisandhipi hoti. Itipi manodaṇḍova mahanto. Bhijjitvāpi cutipaṭisandhiākaḍḍhanato eseva mahanto. Amhākaṃ pana mahānigaṇṭhassa kathā aniyyānikā’’ti sallakkhesi. Bhagavato pana vicittāni pañhapaṭibhānāni sotukāmo na tāva anujānāti.

Na kho te sandhiyatīti na kho te ghaṭiyati. Purimena vā pacchimanti ‘‘kāyadaṇḍo mahanto’’ti iminā purimena vacanena idāni ‘‘manodaṇḍo mahanto’’ti idaṃ vacanaṃ. Pacchimena vā purimanti tena vā pacchimena aduṃ purimavacanaṃ na ghaṭiyati.

63. Idānissa bhagavā aññānipi kāraṇāni āharanto ‘‘taṃ kiṃ maññasī’’tiādimāha. Tattha cātuyāmasaṃvarasaṃvutoti na pāṇamatipāteti, na pāṇamatipātayati, na pāṇamatipātayato samanuñño hoti. Na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti. Na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti. Na bhāvitamāsīsati, na bhāvitamāsīsāpeti, na bhāvitamāsīsato samanuñño hotīti iminā catukoṭṭhāsena saṃvarena saṃvuto. Ettha ca bhāvitanti pañcakāmaguṇā.

Sabbavārivāritoti vāritasabbaudako, paṭikkhittasabbasītodakoti attho. So hi sītodake sattasaññī hoti, tasmā na taṃ valañjeti. Atha vā sabbavārivāritoti sabbena pāpavāraṇena vāritapāpo. Sabbavāriyuttoti sabbena pāpavāraṇena yutto. Sabbavāridhutoti sabbena pāpavāraṇena dhutapāpo. Sabbavāriphuṭoti sabbena pāpavāraṇena phuṭo. Khuddake pāṇe saṅghātaṃ āpādetīti khuddake pāṇe vadhaṃ āpādeti. So kira ekindriyaṃ pāṇaṃ duvindriyaṃ pāṇanti paññapeti. Sukkhadaṇḍaka-purāṇapaṇṇasakkhara-kathalānipi pāṇoteva paññapeti. Tattha khuddakaṃ udakabindu khuddako pāṇo, mahantaṃ mahantoti saññī hoti. Taṃ sandhāyetaṃ vuttaṃ. Kismiṃ paññapetīti kattha katarasmiṃ koṭṭhāse paññapeti. Manodaṇḍasminti manodaṇḍakoṭṭhāse, bhanteti. Ayaṃ pana upāsako bhaṇantova sayampi sallakkhesi – ‘‘amhākaṃ mahānigaṇṭho ‘asañcetanikaṃ kammaṃ appasāvajjaṃ, sañcetanikaṃ mahāsāvajja’nti paññapetvā cetanaṃ manodaṇḍoti paññapeti, aniyyānikā etassa kathā, bhagavatova niyyānikā’’ti.

64. Iddhāti samiddhā. Phītāti atisamiddhā sabbapāliphullā viya. Ākiṇṇamanussāti janasamākulā. Pāṇāti hatthiassādayo tiracchānagatā ceva itthipurisadārakādayo manussajātikā ca. Ekaṃ maṃsakhalanti ekaṃ maṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Iddhimāti ānubhāvasampanno. Cetovasippattoti citte vasībhāvappatto. Bhasmaṃ karissāmīti chārikaṃ karissāmi. Kiñhi sobhati ekā chavā nāḷandāti idampi bhaṇanto so gahapati – ‘‘kāyapayogena paññāsampi manussā ekaṃ nāḷandaṃ ekaṃ maṃsakhalaṃ kātuṃ na sakkonti, iddhimā pana eko ekeneva manopadosena bhasmaṃ kātuṃ samattho. Amhākaṃ mahānigaṇṭhassa kathā aniyyānikā, bhagavatova kathā niyyānikā’’ti sallakkhesi.

65. Araññaṃ araññabhūtanti agāmakaṃ araññameva hutvā araññaṃ jātaṃ. Isīnaṃ manopadosenāti isīnaṃ atthāya katena manopadosena taṃ manopadosaṃ asahamānāhi devatāhi tāni raṭṭhāni vināsitāni. Lokikā pana isayo manaṃ padosetvā vināsayiṃsūti maññanti. Tasmā imasmiṃ lokavāde ṭhatvāva idaṃ vādāropanaṃ katanti veditabbaṃ.

Tattha daṇḍakīraññādīnaṃ evaṃ araññabhūtabhāvo jānitabbo – sarabhaṅgabodhisattassa tāva parisāya ativepullataṃ gatāya kisavaccho nāma tāpaso mahāsattassa antevāsī vivekavāsaṃ patthayamāno gaṇaṃ pahāya godhāvarītīrato kaliṅgaraṭṭhe daṇḍakīrañño kumbhapuraṃ nāma nagaraṃ upanissāya rājuyyāne vivekamanubrūhayamāno viharati. Tassa senāpati upaṭṭhāko hoti.

Tadā ca ekā gaṇikā rathaṃ abhiruhitvā pañcamātugāmasataparivārā nagaraṃ upasobhayamānā vicarati. Mahājano tameva olokayamāno parivāretvā vicarati, nagaravīthiyo nappahonti. Rājā vātapānaṃ vivaritvā ṭhito taṃ disvā kā esāti pucchi. Tumhākaṃ nagarasobhinī devāti. So ussūyamāno ‘‘kiṃ etāya sobhati, nagaraṃ sayaṃ sobhissatī’’ti taṃ ṭhānantaraṃ acchindāpesi.

Sā tato paṭṭhāya kenaci saddhiṃ santhavaṃ katvā ṭhānantaraṃ pariyesamānā ekadivasaṃ rājuyyānaṃ pavisitvā caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya pāsāṇaphalake nisinnaṃ tāpasaṃ disvā cintesi – ‘‘kiliṭṭho vatāyaṃ tāpaso anañjitamaṇḍito, dāṭhikāhi paruḷhāhi mukhaṃ pihitaṃ, massunā uraṃ pihitaṃ, ubho kacchā paruḷhā’’ti. Athassā domanassaṃ uppajji – ‘‘ahaṃ ekena kiccena vicarāmi, ayañca me kāḷakaṇṇī diṭṭho, udakaṃ āharatha, akkhīni dhovissāmī’’ti udakadantakaṭṭhaṃ āharāpetvā dantakaṭṭhaṃ khāditvā tāpasassa sarīre piṇḍaṃ piṇḍaṃ kheḷaṃ pātetvā dantakaṭṭhaṃ jaṭāmatthake khipitvā mukhaṃ vikkhāletvā udakaṃ tāpasassa matthakasmiṃyeva siñcitvā – ‘‘yehi me akkhīhi kāḷakaṇṇī diṭṭho, tāni dhotāni kalipavāhito’’ti nikkhantā.

Taṃdivasañca rājā satiṃ paṭilabhitvā – ‘‘bho kuhiṃ nagarasobhinī’’ti pucchi. Imasmiṃyeva nagare devāti. Pakatiṭṭhānantaraṃ tassā dethāti ṭhānantaraṃ dāpesi. Sā pubbe sukatakammaṃ nissāya laddhaṃ ṭhānantaraṃ tāpasassa sarīre kheḷapātanena laddhanti saññamakāsi.

Tato katipāhassaccayena rājā purohitassa ṭhānantaraṃ gaṇhi. So nagarasobhiniyā santikaṃ gantvā ‘‘bhagini kinti katvā ṭhānantaraṃ paṭilabhī’’ti pucchi. ‘‘Kiṃ brāhmaṇa aññaṃ kātabbaṃ atthi, rājuyyāne anañjitakāḷakaṇṇī kūṭajaṭilo eko atthi, tassa sarīre kheḷaṃ pātehi, evaṃ ṭhānantaraṃ labhissasī’’ti āha. So ‘‘evaṃ karissāmi bhaginī’’ti tattha gantvā tāya kathitasadisameva sabbaṃ katvā nikkhami. Rājāpi taṃdivasameva satiṃ paṭilabhitvā – ‘‘kuhiṃ, bho, brāhmaṇo’’ti pucchi. Imasmiṃyeva nagare devāti. ‘‘Amhehi anupadhāretvā kataṃ, tadevassa ṭhānantaraṃ dethā’’ti dāpesi. Sopi puññabalena labhitvā ‘‘tāpasassa sarīre kheḷapātanena laddhaṃ me’’ti saññamakāsi.

Tato katipāhassaccayena rañño paccanto kupito. Rājā paccantaṃ vūpasamessāmīti caturaṅginiyā senāya nikkhami. Purohito gantvā rañño purato ṭhatvā ‘‘jayatu mahārājā’’ti vatvā – ‘‘tumhe, mahārāja, jayatthāya gacchathā’’ti pucchi. Āma brāhmaṇāti. Evaṃ sante rājuyyāne anañjitakāḷakaṇṇī eko kūṭajaṭilo vasati, tassa sarīre kheḷaṃ pātethāti. Rājā tassa vacanaṃ gahetvā yathā gaṇikāya ca tena ca kataṃ, tatheva sabbaṃ katvā orodhepi āṇāpesi – ‘‘etassa kūṭajaṭilassa sarīre kheḷaṃ pātethā’’ti. Tato orodhāpi orodhapālakāpi tatheva akaṃsu. Atha rājā uyyānadvāre rakkhaṃ ṭhapāpetvā ‘‘raññā saddhiṃ nikkhamantā sabbe tāpasassa sarīre kheḷaṃ apātetvā nikkhamituṃ na labhantī’’ti āṇāpesi. Atha sabbo balakāyo ca seniyo ca teneva niyāmena tāpasassa upari kheḷañca dantakaṭṭhāni ca mukhavikkhālita udakañca pāpayiṃsu, kheḷo ca dantakaṭṭhāni ca sakalasarīraṃ avatthariṃsu.

Senāpati sabbapacchā suṇitvā ‘‘mayhaṃ kira satthāraṃ bhavantaṃ puññakkhettaṃ saggasopānaṃ evaṃ ghaṭṭayiṃsū’’ti usumajātahadayo mukhena assasanto vegena rājuyyānaṃ āgantvā tathā byasanapattaṃ isiṃ disvā kacchaṃ bandhitvā dvīhi hatthehi dantakaṭṭhāni apaviyūhitvā ukkhipitvā nisīdāpetvā udakaṃ āharāpetvā nhāpetvā sabbaosadhehi ceva catujjātigandhehi ca sarīraṃ ubbaṭṭetvā sukhumasāṭakena puñchitvā purato añjaliṃ katvā ṭhito evamāha ‘‘ayuttaṃ, bhante, manussehi kataṃ, etesaṃ kiṃ bhavissatī’’ti. Devatā senāpati tidhā bhinnā, ekaccā ‘‘rājānameva nāsessāmā’’ti vadanti, ekaccā ‘‘saddhiṃ parisāya rājāna’’nti, ekaccā ‘‘rañño vijitaṃ sabbaṃ nāsessāmā’’ti. Idaṃ vatvā pana tāpaso appamattakampi kopaṃ akatvā lokassa santiupāyameva ācikkhanto āha ‘‘aparādho nāma hoti, accayaṃ pana desetuṃ jānantassa pākatikameva hotī’’ti.

Senāpati nayaṃ labhitvā rañño santikaṃ gantvā rājānaṃ vanditvā āha – ‘‘tumhehi, mahārāja, nirāparādhe mahiddhike tāpase aparajjhantehi bhāriyaṃ kammaṃ kataṃ, devatā kira tidhā bhinnā evaṃ vadantī’’ti sabbaṃ ārocetvā – ‘‘khamāpite kira, mahārāja, pākatikaṃ hoti, raṭṭhaṃ mā nāsetha, tāpasaṃ khamāpethā’’ti āha. Rājā attani dosaṃ kataṃ disvāpi evaṃ vadati ‘‘na taṃ khamāpessāmī’’ti. Senāpati yāvatatiyaṃ yācitvā anicchantamāha – ‘‘ahaṃ, mahārāja, tāpasassa balaṃ jānāmi, na so abhūtavādī, nāpi kupito, sattānuddayena pana evamāha khamāpetha naṃ mahārājā’’ti. Na khamāpemīti. Tena hi senāpatiṭṭhānaṃ aññassa detha, ahaṃ tumhākaṃ āṇāpavattiṭṭhāne na vasissāmīti. Tvaṃ yenakāmaṃ gaccha, ahaṃ mayhaṃ senāpatiṃ labhissāmīti. Tato senāpati tāpasassa santikaṃ āgantvā vanditvā ‘‘kathaṃ paṭipajjāmi, bhante’’ti āha. Senāpati ye te vacanaṃ suṇanti, sabbe saparikkhāre sadhane sadvipadacatuppade gahetvā sattadivasabbhantare bahi rajjasīmaṃ gaccha, devatā ativiya kupitā dhuvaṃ raṭṭhampi araṭṭhaṃ karissantīti. Senāpati tathā akāsi.

Rājā gatamattoyeva amittamathanaṃ katvā janapadaṃ vūpasametvā āgamma jayakhandhāvāraṭṭhāne nisīditvā nagaraṃ paṭijaggāpetvā antonagaraṃ pāvisi. Devatā paṭhamaṃyeva udakavuṭṭhiṃ pātayiṃsu. Mahājano attamano ahosi ‘‘kūṭajaṭilaṃ aparaddhakālato paṭṭhāya amhākaṃ rañño vaḍḍhiyeva, amitte nimmathesi, āgatadivaseyeva devo vuṭṭho’’ti. Devatā puna sumanapupphavuṭṭhiṃ pātayiṃsu, mahājano attamanataro ahosi. Devatā puna māsakavuṭṭhiṃ pātayiṃsu. Tato kahāpaṇavuṭṭhiṃ, tato kahāpaṇatthaṃ na nikkhameyyunti maññamānā hatthūpagapādūpagādikatabhaṇḍavuṭṭhiṃ pātesuṃ. Mahājano sattabhūmikapāsāde ṭhitopi otaritvā ābharaṇāni piḷandhanto attamano ahosi. ‘‘Arahati vata kūṭajaṭilake kheḷapātanaṃ, tassa upari kheḷapātitakālato paṭṭhāya amhākaṃ rañño vaḍḍhi jātā, amittamathanaṃ kataṃ, āgatadivaseyeva devo vassi, tato sumanavuṭṭhi māsakavuṭṭhi kahāpaṇavuṭṭhi katabhaṇḍavuṭṭhīti catasso vuṭṭhiyo jātā’’ti attamanavācaṃ nicchāretvā rañño katapāpe samanuñño jāto.

Tasmiṃ samaye devatā ekatodhāraubhatodhārādīni nānappakārāni āvudhāni mahājanassa upari phalake maṃsaṃ koṭṭayamānā viya pātayiṃsu. Tadanantaraṃ vītaccike vītadhūme kiṃsukapupphavaṇṇe aṅgāre, tadanantaraṃ kūṭāgārappamāṇe pāsāṇe, tadanantaraṃ antomuṭṭhiyaṃ asaṇṭhahanikaṃ sukhumavālikaṃ vassāpayamānā asītihatthubbedhaṃ thalaṃ akaṃsu. Rañño vijitaṭṭhāne kisavacchatāpaso senāpati mātuposakarāmoti tayova manussabhūtā arogā ahesuṃ. Sesānaṃ tasmiṃ kamme asamaṅgībhūtānaṃ tiracchānānaṃ pānīyaṭṭhāne pānīyaṃ nāhosi, tiṇaṭṭhāne tiṇaṃ. Te yena pānīyaṃ yena tiṇanti gacchantā appatteyeva sattame divase bahirajjasīmaṃ pāpuṇiṃsu. Tenāha sarabhaṅgabodhisatto –

‘‘Kisañhi vacchaṃ avakiriya daṇḍakī,

Ucchinnamūlo sajano saraṭṭho;

Kukkuḷanāme nirayamhi paccati,

Tassa phuliṅgāni patanti kāye’’ti. (jā. 2.17.70);

Evaṃ tāva daṇḍakīraññassa araññabhūtabhāvo veditabbo.

Kaliṅgaraṭṭhe pana nāḷikiraraññe rajjaṃ kārayamāne himavati pañcasatatāpasā anitthigandhā ajinajaṭavākacīradharā vanamūlaphalabhakkhā hutvā ciraṃ vītināmetvā loṇambilasevanatthaṃ manussapathaṃ otaritvā anupubbena kaliṅgaraṭṭhe nāḷikirarañño nagaraṃ sampattā. Te jaṭājinavākacīrāni saṇṭhapetvā pabbajitānurūpaṃ upasamasiriṃ dassayamānā nagaraṃ bhikkhāya pavisiṃsu. Manussā anuppanne buddhuppāde tāpasapabbajite disvā pasannā nisajjaṭṭhānaṃ saṃvidhāya hatthato bhikkhābhājanaṃ gahetvā nisīdāpetvā bhikkhaṃ sampādetvā adaṃsu. Tāpasā katabhattakiccā anumodanaṃ akaṃsu. Manussā sutvā pasannacittā ‘‘kuhiṃ bhadantā gacchantī’’ti pucchiṃsu. Yathāphāsukaṭṭhānaṃ, āvusoti. Bhante, alaṃ aññattha gamanena, rājuyyāne vasatha, mayaṃ bhuttapātarāsā āgantvā dhammakathaṃ sossāmāti. Tāpasā adhivāsetvā uyyānaṃ agamaṃsu. Nāgarā bhuttapātarāsā suddhavatthanivatthā ‘‘dhammakathaṃ sossāmā’’ti saṅghā gaṇā gaṇībhūtā uyyānābhimukhā agamaṃsu. Rājā uparipāsāde ṭhito te tathā gacchamāne disvā upaṭṭhākaṃ pucchi ‘‘kiṃ ete bhaṇe nāgarā suddhavatthā suddhuttarāsaṅgā hutvā uyyānābhimukhā gacchanti, kimettha samajjaṃ vā nāṭakaṃ vā atthī’’ti? Natthi deva, ete tāpasānaṃ santike dhammaṃ sotukāmā gacchantīti. Tena hi bhaṇe ahampi gacchissāmi, mayā saddhiṃ gacchantūti. So gantvā tesaṃ ārocesi – ‘‘rājāpi gantukāmo, rājānaṃ parivāretvāva gacchathā’’ti. Nāgarā pakatiyāpi attamanā taṃ sutvā – ‘‘amhākaṃ rājā assaddho appasanno dussīlo, tāpasā dhammikā, te āgamma rājāpi dhammiko bhavissatī’’ti attamanatarā ahesuṃ.

Rājā nikkhamitvā tehi parivārito uyyānaṃ gantvā tāpasehi saddhiṃ paṭisanthāraṃ katvā ekamantaṃ nisīdi. Tāpasā rājānaṃ disvā parikathāya kusalassekassa tāpasassa ‘‘rañño dhammaṃ kathehī’’ti saññamadaṃsu, so tāpaso parisaṃ oloketvā pañcasu veresu ādīnavaṃ pañcasu ca sīlesu ānisaṃsaṃ kathento –

‘‘Pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesumicchācāro na caritabbo, musā na bhāsitabbā, majjaṃ na pātabbaṃ, pāṇātipāto nāma nirayasaṃvattaniko hoti tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, tathā adinnādānādīni. Pāṇātipāto niraye paccitvā manussalokaṃ āgatassa vipākāvasesena appāyukasaṃvattaniko hoti, adinnādānaṃ appabhogasaṃvattanikaṃ, micchācāro bahusapattasaṃvattaniko, musāvādo abhūtabbhakkhānasaṃvattaniko, majjapānaṃ ummattakabhāvasaṃvattanika’’nti –

Pañcasu veresu imaṃ ādīnavaṃ kathesi.

Rājā pakatiyāpi assaddho appasanno dussīlo, dussīlassa ca sīlakathā nāma dukkathā, kaṇṇe sūlappavesanaṃ viya hoti. Tasmā so cintesi – ‘‘ahaṃ ‘ete paggaṇhissāmī’ti āgato, ime pana mayhaṃ āgatakālato paṭṭhāya maṃyeva ghaṭṭentā vijjhantā parisamajjhe kathenti, karissāmi nesaṃ kāttabba’’nti. So dhammakathāpariyosāne ‘‘ācariyā sve mayhaṃ gehe bhikkhaṃ gaṇhathā’’ti nimantetvā agamāsi. So dutiyadivase mahante mahante koḷumbe āharāpetvā gūthassa pūrāpetvā kadalipattehi nesaṃ mukhāni bandhāpetvā tattha tattha ṭhapāpesi, puna bahalamadhukatelanāgabalapicchillādīnaṃ kūṭe pūretvā nisseṇimatthake ṭhapāpesi, tattheva ca mahāmalle baddhakacche hatthehi muggare gāhāpetvā ṭhapetvā āha ‘‘kūṭatāpasā ativiya maṃ viheṭhayiṃsu, tesaṃ pāsādato otaraṇakāle kūṭehi picchillaṃ sopānamatthake vissajjetvā sīse muggarehi pothetvā gale gahetvā sopāne khipathā’’ti. Sopānapādamūle pana caṇḍe kukkure bandhāpesi.

Tāpasāpi ‘‘sve rājagehe bhuñjissāmā’’ti aññamaññaṃ ovadiṃsu – ‘‘mārisā rājagehaṃ nāma sāsaṅkaṃ sappaṭibhayaṃ, pabbajitehi nāma chadvārārammaṇe saññatehi bhavitabbaṃ, diṭṭhadiṭṭhe ārammaṇe nimittaṃ na gahetabbaṃ, cakkhudvāre saṃvaro paccupaṭṭhapetabbo’’ti.

Punadivase bhikkhācāravelaṃ sallakkhetvā vākacīraṃ nivāsetvā ajinacammaṃ ekaṃsagataṃ katvā jaṭākalāpaṃ saṇṭhapetvā bhikkhābhājanaṃ gahetvā paṭipāṭiyā rājanivesanaṃ abhiruḷhā. Rājā āruḷhabhāvaṃ ñatvā gūthakoḷumbamukhato kadalipattaṃ nīharāpesi. Duggandho tāpasānaṃ nāsapuṭaṃ paharitvā matthaluṅgapātanākārapatto ahosi. Mahātāpaso rājānaṃ olokesi. Rājā – ‘‘ettha bhonto yāvadatthaṃ bhuñjantu ceva harantu ca, tumhākametaṃ anucchavikaṃ, hiyyo ahaṃ tumhe paggaṇhissāmīti āgato, tumhe pana maṃyeva ghaṭṭento vijjhantā parisamajjhe kathayittha, tumhākamidaṃ anucchavikaṃ, bhuñjathā’’ti mahātāpasassa uluṅkena gūthaṃ upanāmesi. Mahātāpaso dhī dhīti vadanto paṭinivatti. ‘‘Ettakeneva gacchissatha tumhe’’ti sopāne kūṭehi picchillaṃ vissajjāpetvā mallānaṃ saññamadāsi. Mallā muggarehi sīsāni pothetvā gīvāya gahetvā sopāne khipiṃsu, ekopi sopāne patiṭṭhātuṃ nāsakkhi, pavaṭṭamānā sopānapādamūlaṃyeva pāpuṇiṃsu. Sampatte sampatte caṇḍakukkurā paṭapaṭāti luñcamānā khādiṃsu. Yopi nesaṃ uṭṭhahitvā palāyati, sopi āvāṭe patati, tatrāpi naṃ kukkurā anubandhitvā khādantiyeva. Iti nesaṃ kukkurā aṭṭhisaṅkhalikameva avasesayiṃsu. Evaṃ so rājā tapasampanne pañcasate tāpase ekadivaseneva jīvitā voropesi.

Athassa raṭṭhe devatā purimanayeneva puna navavuṭṭhiyo pātesuṃ. Tassa rajjaṃ saṭṭhiyojanubbedhena vālikathalena avacchādiyittha. Tenāha sarabhaṅgo bodhisatto –

‘‘Yo saññate pabbajite avañcayi,

Dhammaṃ bhaṇante samaṇe adūsake;

Taṃ nāḷikeraṃ sunakhā parattha,

Saṅgamma khādanti viphandamāna’’nti. (jā. 2.17.71);

Evaṃ kāliṅgāraññassa araññabhūtabhāvo veditabbo.

Atīte pana bārāṇasinagare diṭṭhamaṅgalikā nāma cattālīsakoṭivibhavassa seṭṭhino ekā dhītā ahosi dassanīyā pāsādikā. Sā rūpabhogakulasampattisampannatāya bahūnaṃ patthanīyā ahosi. Yo panassā vāreyyatthāya pahiṇāti, taṃ taṃ disvānassa jātiyaṃ vā hatthapādādīsu vā yattha katthaci dosaṃ āropetvā ‘‘ko esa dujjāto dussaṇṭhito’’tiādīni vatvā – ‘‘nīharatha na’’nti nīharāpetvā ‘‘evarūpampi nāma addasaṃ, udakaṃ āharatha, akkhīni dhovissāmī’’ti akkhīni dhovati. Tassā diṭṭhaṃ diṭṭhaṃ vippakāraṃ pāpetvā nīharāpetīti diṭṭhamaṅgalikā tveva saṅkhā udapādi, mūlanāmaṃ antaradhāyi.

ekadivasaṃ gaṅgāya udakakīḷaṃ kīḷissāmīti titthaṃ sajjāpetvā pahūtaṃ khādanīyabhojanīyaṃ sakaṭesu pūrāpetvā bahūni gandhamālādīni ādāya paṭicchannayānaṃ āruyha ñātigaṇaparivutā gehamhā nikkhami. Tena ca samayena mahāpuriso caṇḍālayoniyaṃ nibbatto bahinagare cammagehe vasati, mātaṅgotvevassa nāmaṃ ahosi. So soḷasavassuddesiko hutvā kenacideva karaṇīyena antonagaraṃ pavisitukāmo ekaṃ nīlapilotikaṃ nivāsetvā ekaṃ hatthe bandhitvā ekena hatthena pacchiṃ, ekena ghaṇḍaṃ gahetvā ‘‘ussaratha ayyā, caṇḍāloha’’nti jānāpanatthaṃ taṃ vādento nīcacittaṃ paccupaṭṭhapetvā diṭṭhadiṭṭhe manusse namassamāno nagaraṃ pavisitvā mahāpathaṃ paṭipajji.

Diṭṭhamaṅgalikā ghaṇḍasaddaṃ sutvā sāṇiantarena olokentī dūratova taṃ āgacchantaṃ disvā ‘‘kimeta’’nti pucchi. Mātaṅgo ayyeti. ‘‘Kiṃ vata, bho, akusalaṃ akaramha, kassāyaṃ nissando, vināso nu kho me paccupaṭṭhito, maṅgalakiccena nāma gacchamānā caṇḍālaṃ addasa’’nti sarīraṃ kampetvā jigucchamānā kheḷaṃ pātetvā dhātiyo āha – ‘‘vegena udakaṃ āharatha, caṇḍālo diṭṭho, akkhīni ceva nāma gahitamukhañca dhovissāmī’’ti dhovitvā rathaṃ nivattāpetvā sabbapaṭiyādānaṃ gehaṃ pesetvā pāsādaṃ abhiruhi. Surāsoṇḍādayo ceva tassā upaṭṭhākamanussā ca ‘‘kuhiṃ, bho diṭṭhamaṅgalikā, imāyapi velāya nāgacchatī’’ti pucchantā taṃ pavattiṃ sutvā – ‘‘mahantaṃ vata, bho, surāmaṃsagandhamālādisakkāraṃ caṇḍālaṃ nissāya anubhavituṃ na labhimha, gaṇhatha caṇḍāla’’nti gataṭṭhānaṃ gavesitvā nirāparādhaṃ mātaṅgapaṇḍitaṃ tajjitvā – ‘‘are mātaṅga taṃ nissāya idañcidañca sakkāraṃ anubhavituṃ na labhimhā’’ti kesesu gahetvā bhūmiyaṃ pātetvā jāṇukapparapāsāṇādīhi koṭṭetvā matoti saññāya pāde gahetvā kaḍḍhantā saṅkārakūṭe chaḍḍesuṃ.

Mahāpuriso saññaṃ paṭilabhitvā hatthapāde parāmasitvā – ‘‘idaṃ dukkhaṃ kaṃ nissāya uppanna’’nti cintento – ‘‘na aññaṃ kañci, diṭṭhamaṅgalikaṃ nissāya uppanna’’nti ñatvā ‘‘sacāhaṃ puriso, pādesu naṃ nipātessāmī’’ti cintetvā vedhamāno diṭṭhamaṅgalikāya kuladvāraṃ gantvā – ‘‘diṭṭhamaṅgalikaṃ labhanto vuṭṭhahissāmi, alabhantassa ettheva maraṇa’’nti gehaṅgaṇe nipajji. Tena ca samayena jambudīpe ayaṃ dhammatā hoti – yassa caṇḍālo kujjhitvā gabbhadvāre nipanno marati, ye ca tasmiṃ gabbhe vasanti, sabbe caṇḍālā honti. Gehamajjhamhi mate sabbe gehavāsino, dvāramhi mate ubhato anantaragehavāsikā, aṅgaṇamhi mate ito satta ito sattāti cuddasagehavāsino sabbe caṇḍālā hontīti. Bodhisatto pana aṅgaṇe nipajji.

Seṭṭhissa ārocesuṃ – ‘‘mātaṅgo te sāmi gehaṅgaṇe patito’’ti gacchatha bhaṇe, kiṃ kāraṇāti vatvā ekamāsakaṃ datvā uṭṭhāpethāti. Te gantvā ‘‘imaṃ kira māsakaṃ gahetvā uṭṭhahā’’ti vadiṃsu. So – ‘‘nāhaṃ māsakatthāya nipanno, diṭṭhamaṅgalikāya svāhaṃ nipanno’’ti āha. Diṭṭhamaṅgalikāya ko dosoti? Kiṃ tassā dosaṃ na passatha, niraparādho ahaṃ tassā manussehi byasanaṃ pāpito, taṃ labhantova vuṭṭhahissāmi, alabhanto na vuṭṭhahissāmīti.

Te gantvā seṭṭhissa ārocesuṃ. Seṭṭhi dhītu dosaṃ ñatvā ‘‘gacchatha, ekaṃ kahāpaṇaṃ dethā’’ti peseti. So ‘‘na icchāmi kahāpaṇaṃ, tameva icchāmī’’ti āha. Taṃ sutvā seṭṭhi ca seṭṭhibhariyā ca – ‘‘ekāyeva no piyadhītā, paveṇiyā ghaṭako añño dārakopi natthī’’ti saṃvegappattā – ‘‘gacchatha tātā, koci amhākaṃ asahanako etaṃ jīvitāpi voropeyya, etasmiñhi mate sabbe mayaṃ naṭṭhā homa, ārakkhamassa gaṇhathā’’ti parivāretvā ārakkhaṃ saṃvidhāya yāguṃ pesayiṃsu, bhattaṃ dhanaṃ pesayiṃsu, evaṃ so sabbaṃ paṭikkhipi. Evaṃ eko divaso gato; dve, tayo, cattāro, pañca divasā gatā.

Tato sattasattagehavāsikā uṭṭhāya – ‘‘na sakkoma mayaṃ tumhe nissāya caṇḍālā bhavituṃ, amhe mā nāsetha, tumhākaṃ dārikaṃ datvā etaṃ uṭṭhāpethā’’ti āhaṃsu. Te satampi sahassampi satasahassampi pahiṇiṃsu, so paṭikkhipateva. Evaṃ cha divasā gatā. Sattame divase ubhato cuddasagehavāsikā sannipatitvā – ‘‘na mayaṃ caṇḍālā bhavituṃ sakkoma, tumhākaṃ akāmakānampi mayaṃ etassa dārikaṃ dassāmā’’ti āhaṃsu.

Mātāpitaro sokasallasamappitā visaññī hutvā sayane nipatiṃsu. Ubhato cuddasagehavāsino pāsādaṃ āruyha supupphitakiṃsukasākhaṃ ucchindantā viya tassā sabbābharaṇāni omuñcitvā nakhehi sīmantaṃ katvā kese bandhitvā nīlasāṭakaṃ nivāsāpetvā hatthe nīlapilotikakhaṇḍaṃ veṭhetvā kaṇṇesu tipupaṭṭake piḷandhāpetvā tālapaṇṇapacchiṃ datvā pāsādato otārāpetvā dvīsu bāhāsu gahetvā – ‘‘tava sāmikaṃ gahetvā yāhī’’ti mahāpurisassa adaṃsu.

Nīluppalampi atibhāroti anukkhittapubbā sukhumāladārikā ‘‘uṭṭhāhi sāmi, gacchāmā’’ti āha. Bodhisatto nipannakova āha ‘‘nāhaṃ uṭṭhahāmī’’ti. Atha kinti vadāmīti. ‘‘Uṭṭhehi ayya mātaṅgā’’ti evaṃ maṃ vadāhīti. Sā tathā avoca. Na tuyhaṃ manussā uṭṭhānasamatthaṃ maṃ akaṃsu, bāhāya maṃ gahetvā uṭṭhāpehīti. Sā tathā akāsi. Bodhisatto uṭṭhahanto viya parivaṭṭetvā bhūmiyaṃ patitvā – ‘‘nāsitaṃ, bho, diṭṭhamaṅgalikāya paṭhamaṃ manussehi koṭṭāpetvā, idāni sayaṃ koṭṭetī’’ti viravittha. Sā kiṃ karomi ayyāti? Dvīhi hatthehi gahetvā uṭṭhāpehīti. Sā tathā uṭṭhāpetvā nisīdāpetvā gacchāma sāmīti. Gacchā nāma araññe honti, mayaṃ manussā, atikoṭṭitomhi tuyhaṃ manussehi, na sakkomi padasā gantuṃ, piṭṭhiyā maṃ nehīti. Sā onamitvā piṭṭhiṃ adāsi. Bodhisatto abhiruhi. Kuhiṃ nemi sāmīti? Bahinagaraṃ nehīti. Sā pācīnadvāraṃ gantvā – ‘‘idha te sāmi vasanaṭṭhāna’’nti pucchi. Kataraṭṭhānaṃ etanti? Pācīnadvāraṃ sāmīti. Pācīnadvāre caṇḍālaputtā vasituṃ na labhantīti attano vasanaṭṭhānaṃ anācikkhitvāva sabbadvārāni āhiṇḍāpesi. Kasmā? Bhavaggapattamassā mānaṃ pātessāmīti. Mahājano ukkuṭṭhimakāsi – ‘‘ṭhapetvā tumhādisaṃ añño etissā mānaṃ bhedako natthī’’ti.

Sā pacchimadvāraṃ patvā ‘‘idha te sāmi vasanaṭṭhāna’’nti pucchi. Kataraṭṭhānaṃ etanti? Pacchimadvāraṃ sāmīti. Iminā dvārena nikkhamitvā cammagehaṃ olokentī gacchāti. Sā tattha gantvā āha ‘‘idaṃ cammagehaṃ tumhākaṃ vasanaṭṭhānaṃ sāmī’’ti? Āmāti piṭṭhito otaritvā cammagehaṃ pāvisi.

Tattha sattaṭṭhadivase vasanto sabbaññutagavesanadhīro ettakesu divasesu na ca jātisambhedamakāsi. ‘‘Mahākulassa dhītā sace maṃ nissāya mahantaṃ yasaṃ na pāpuṇāti, na camhāhaṃ catuvīsatiyā buddhānaṃ antevāsiko. Etissā pādadhovanaudakena sakalajambudīpe rājūnaṃ abhisekakiccaṃ karissāmī’’ti cintetvā puna cintesi – ‘‘agāramajjhevasanto na sakkhissāmi, pabbajitvā pana sakkhissāmī’’ti. Cintetvā taṃ āmantesi – ‘‘diṭṭhamaṅgalike mayaṃ pubbe ekacarā kammaṃ katvāpi akatvāpi sakkā jīvituṃ, idāni pana dārabharaṇaṃ paṭipannamha, kammaṃ akatvā na sakkā jīvituṃ, tvaṃ yāvāhaṃ āgacchāmi, tāva mā ukkaṇṭhitthā’’ti araññaṃ pavisitvā susānādīsu nantakāni saṅkaḍḍhitvā nivāsanapārupanaṃ katvā samaṇapabbajjaṃ pabbajitvā ekacaro laddhakāyaviveko kasiṇaparikammaṃ katvā aṭṭha samāpattiyo pañca abhiññāyo ca nibbattetvā ‘‘idāni sakkā diṭṭhamaṅgalikāya avassayena mayā bhavitu’’nti bārāṇasiabhimukho gantvā cīvaraṃ pārupitvā bhikkhaṃ caramāno diṭṭhamaṅgalikāya gehābhimukho agamāsi.

Sā taṃ dvāre ṭhitaṃ disvā asañjānantī – ‘‘aticchatha, bhante, caṇḍālānaṃ vasanaṭṭhānameta’’nti āha. Bodhisatto tattheva aṭṭhāsi. Sā punappunaṃ olokentī sañjānitvā hatthehi uraṃ paharitvā viravamānā pādamūle patitvā āha – ‘‘yadi te sāmi edisaṃ cittaṃ atthi, kasmā maṃ mahatā yasā parihāpetvā anāthaṃ akāsī’’ti. Nānappakāraṃ paridevaṃ paridevitvā akkhīni puñchamānā uṭṭhāya bhikkhābhājanaṃ gahetvā antogehe nisīdāpetvā bhikkhaṃ adāsi. Mahāpuriso bhattakiccaṃ katvā āha – ‘‘diṭṭhamaṅgalike mā soci mā paridevi, ahaṃ tuyhaṃ pādadhovanaudakena sakalajambudīpe rājūnaṃ abhisekakiccaṃ kāretuṃ samattho, tvaṃ pana ekaṃ mama vacanaṃ karohi, nagaraṃ pavisitvā ‘na mayhaṃ sāmiko caṇḍālo, mahābrahmā mayhaṃ sāmiko’ti ugghosayamānā sakalanagaraṃ carāhī’’ti.

Evaṃ vutte diṭṭhamaṅgalikā – ‘‘pakatiyāpi ahaṃ sāmi mukhadoseneva byasanaṃ pattā, na sakkhissāmevaṃ vattu’’nti āha. Bodhisatto – ‘‘kiṃ pana tayā mayhaṃ agāre vasantassa alikavacanaṃ sutapubbaṃ, ahaṃ tadāpi alikaṃ na bhaṇāmi, idāni pabbajito kiṃ vakkhāmi, saccavādī puriso nāmāha’’nti vatvā – ‘‘ajja pakkhassa aṭṭhamī, tvaṃ ‘ito sattāhassaccayena uposathadivase mayhaṃ sāmiko mahābrahmā candamaṇḍalaṃ bhinditvā mama santikaṃ āgamissatī’ti sakalanagare ugghosehī’’ti vatvā pakkāmi.

saddahitvā haṭṭhatuṭṭhā sūrā hutvā sāyaṃpātaṃ nagaraṃ pavisitvā tathā ugghosesi. Manussā pāṇinā pāṇiṃ paharantā – ‘‘passatha, amhākaṃ diṭṭhamaṅgalikā caṇḍālaputtaṃ mahābrahmānaṃ karotī’’ti hasantā keḷiṃ karonti. Sā punadivasepi tatheva sāyaṃpātaṃ pavisitvā – ‘‘idāni chāhaccayena, pañcāha-catūha-tīha-dvīha-ekāhaccayena mayhaṃ sāmiko mahābrahmā candamaṇḍalaṃ bhinditvā mama santikaṃ āgamissatī’’ti ugghosesi.

Brāhmaṇā cintayiṃsu – ‘‘ayaṃ diṭṭhamaṅgalikā atisūrā hutvā katheti, kadāci evaṃ siyā, etha mayaṃ diṭṭhamaṅgalikāya vasanaṭṭhānaṃ paṭijaggāmā’’ti cammagehassa bāhirabhāgaṃ samantā tacchāpetvā vālikaṃ okiriṃsu. Sāpi uposathadivase pātova nagaraṃ pavisitvā ‘‘ajja mayhaṃ sāmiko āgamissatī’’ti ugghosesi. Brāhmaṇā cintayiṃsu – ‘‘ayaṃ bho na dūraṃ apadissati, ajja kira mahābrahmā āgamissati, vasanaṭṭhānaṃ saṃvidahāmā’’ti cammagehaṃ samajjāpetvā haritūpalittaṃ ahatavatthehi parikkhipitvā mahārahaṃ pallaṅkaṃ attharitvā upari celavitānaṃ bandhitvā gandhamāladāmāni osārayiṃsu. Tesaṃ paṭijaggantānaṃyeva sūriyo atthaṃ gato.

Mahāpuriso cande uggatamatte abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya kāmāvacaracittena parikammaṃ katvā iddhicittena dvādasayojanikaṃ brahmattabhāvaṃ māpetvā vehāsaṃ abbhuggantvā candavimānassa anto pavisitvā vanantato abbhussakkamānaṃ candaṃ bhinditvā candavimānaṃ ohāya purato hutvā ‘‘mahājano maṃ passatū’’ti adhiṭṭhāsi. Mahājano disvā – ‘‘saccaṃ, bho, diṭṭhamaṅgalikāya vacanaṃ, āgacchantaṃ mahābrahmānaṃ pūjessāmā’’ti gandhamālaṃ ādāya diṭṭhamaṅgalikāya gharaṃ parivāretvā aṭṭhāsi. Mahāpuriso matthakamatthakena sattavāre bārāṇasiṃ anuparigantvā mahājanena diṭṭhabhāvaṃ ñatvā dvādasayojanikaṃ attabhāvaṃ vijahitvā manussappamāṇameva māpetvā mahājanassa passantasseva cammagehaṃ pāvisi. Mahājano disvā – ‘‘otiṇṇo no mahābrahmā, sāṇiṃ āharathā’’ti nivesanaṃ mahāsāṇiyā parikkhipitvā parivāretvā ṭhito.

Mahāpurisopi sirisayanamajjhe nisīdi. Diṭṭhamaṅgalikā samīpe aṭṭhāsi. Atha naṃ pucchi ‘‘utusamayo te diṭṭhamaṅgalike’’ti. Āma ayyāti. Mayā dinnaṃ puttaṃ gaṇhāhīti aṅguṭṭhakena nābhimaṇḍalaṃ phusi. Tassā parāmasaneneva gabbho patiṭṭhāsi. Mahāpuriso – ‘‘ettāvatā te diṭṭhamaṅgalike pādadhovanaudakaṃ sakalajambudīpe rājūnaṃ abhisekodakaṃ bhavissati, tvaṃ tiṭṭhā’’ti vatvā brahmattabhāvaṃ māpetvā passantasseva mahājanassa nikkhamitvā vehāsaṃ abbhuggantvā caṇḍamaṇḍalameva paviṭṭho. Sā tato paṭṭhāya brahmapajāpatī nāma jātā. Pādadhovanaudakaṃ labhanto nāma natthi.

Brāhmaṇā – ‘‘brahmapajāpatiṃ antonagare vasāpessāmā’’ti suvaṇṇasivikāya āropetvā yāva sattamakoṭiyā aparisuddhajātikassa sivikaṃ gahetuṃ na adaṃsu. Soḷasa jātimantabrāhmaṇā gaṇhiṃsu. Sesā gandhapupphādīhi pūjetvā nagaraṃ pavisitvā – ‘‘na sakkā, bho, ucchiṭṭhagehe brahmapajāpatiyā vasituṃ, vatthuṃ gahetvā gehaṃ karissāma, yāva pana taṃ karīyati, tāva maṇḍapeva vasatū’’ti maṇḍape vasāpesuṃ. Tato paṭṭhāya cakkhupathe ṭhatvā vanditukāmā kahāpaṇaṃ datvā vandituṃ labhanti, savanūpacāre vanditukāmā sataṃ datvā labhanti, āsanne pakatikathaṃ savanaṭṭhāne vanditukāmā pañcasatāni datvā labhanti, pādapiṭṭhiyaṃ sīsaṃ ṭhapetvā vanditukāmā sahassaṃ datvā labhanti, pādadhovanaudakaṃ patthayamānā dasasahassāni datvā labhanti. Bahinagarato antonagare yāva maṇḍapā āgacchantiyā laddhadhanaṃyeva koṭisatamattaṃ ahosi.

Sakalajambudīpo saṅkhubhi, tato sabbarājāno ‘‘brahmapajāpatiyā pādadhovanena abhisekaṃ karissāmā’’ti satasahassaṃ pesetvā labhiṃsu. Maṇḍape vasantiyā eva gabbhavuṭṭhānaṃ ahosi. Mahāpurisaṃ paṭicca laddhakumāro pāsādiko ahosi lakkhaṇasampanno. Mahābrahmuno putto jātoti sakala jambudīpo ekakolāhalo ahosi. Kumārassa khīramaṇimūlaṃ hotūti tato tato āgatadhanaṃ koṭisahassaṃ ahosi. Ettāvatā nivesanampi niṭṭhitaṃ. Kumārassa nāmakaraṇaṃ karissāmāti nivesanaṃ sajjetvā kumāraṃ gandhodakena nhāpetvā alaṅkaritvā maṇḍape jātattā maṇḍabyotveva nāmaṃ akaṃsu.

Kumāro sukhena saṃvaḍḍhamāno sippuggahaṇavayapattoti sakalajambudīpe sippajānanakā tassa santike āgantvā sippaṃ sikkhāpenti. Kumāro medhāvī paññavā sutaṃ sutaṃ mutaṃ āvuṇanto viya gaṇhāti, gahitagahitaṃ suvaṇṇaghaṭe pakkhittatelaṃ viya tiṭṭhati. Yāvatā vācuggatā pariyatti atthi, tena anuggahitā nāma nāhosi. Brāhmaṇā taṃ parivāretvā caranti, sopi brāhmaṇabhatto ahosi. Gehe asītibrāhmaṇasahassāni niccabhattaṃ bhuñjanti. Gehampissa sattadvārakoṭṭhakaṃ mahantaṃ ahosi. Gehe maṅgaladivase jambudīpavāsīhi pesitadhanaṃ koṭisahassamattaṃ ahosi.

Bodhisatto āvajjesi – ‘‘pamatto nu kho kumāro appamatto’’ti. Athassa taṃ pavattiṃ ñatvā – ‘‘brāhmaṇabhatto jāto, yattha dinnaṃ mahapphalaṃ hoti, taṃ na jānāti, gacchāmi naṃ damemī’’ti cīvaraṃ pārupitvā bhikkhābhājanaṃ gahetvā – ‘‘dvārakoṭṭhakā atisambādhā, na sakkā koṭṭhakena pavisitu’’nti ākāsenāgantvā asītibrāhmaṇasahassānaṃ bhuñjanaṭṭhāne ākāsaṅgaṇe otari. Maṇḍabyakumāropi suvaṇṇakaṭacchuṃ gāhāpetvā – ‘‘idha sūpaṃ detha idha odana’’nti parivisāpento bodhisattaṃ disvā daṇḍakena ghaṭṭitaāsiviso viya kupitvā imaṃ gāthamāha –

‘‘Kuto nu āgacchasi dummavāsī,

Otallako paṃsupisācakova;

Saṅkāracoḷaṃ paṭimuñca kaṇṭhe,

Ko re tuvaṃ hosi adakkhiṇeyyo’’ti. (jā. 1.15.1);

Atha naṃ mahāsatto akujjhitvāva ovadanto āha –

‘‘Annaṃ tavedaṃ pakataṃ yasassi,

Taṃ khajjare bhuñjare piyyare ca;

Jānāsi maṃ tvaṃ paradattūpajīviṃ,

Uttiṭṭha piṇḍaṃ labhataṃ sapāko’’ti. (jā. 1.15.2);

So nayidaṃ tumhādisānaṃ paṭiyattanti dassento āha –

‘‘Annaṃ mamedaṃ pakataṃ brāhmaṇānaṃ,

Atthatthitaṃ saddahato mamedaṃ;

Apehi etto kimidhaṭṭhitosi,

Na mādisā tuyhaṃ dadanti jammā’’ti. (jā. 1.15.3);

Atha bodhisatto ‘‘dānaṃ nāma saguṇassapi nigguṇassapi yassa kassaci dātabbaṃ, yathā hi ninnepi thalepi patiṭṭhāpitaṃ bījaṃ pathavīrasaṃ āporasañca āgamma sampajjati, evaṃ nipphalaṃ nāma natthi, sukhette vapitabījaṃ viya guṇavante mahapphalaṃ hotī’’ti dassetuṃ imaṃ gāthamāha –

‘‘Thale ca ninne ca vapanti bījaṃ,

Anūpakhette phalamāsamānā;

Etāya saddhāya dadāhi dānaṃ,

Appeva ārādhaye dakkhiṇeyye’’ti. (jā. 1.15.4);

Atha kumāro kodhābhibhūto – ‘‘kenimassa muṇḍakassa paveso dinno’’ti dvārarakkhādayo tajjetvā –

‘‘Khettāni mayhaṃ viditāni loke,

Yesāhaṃ bījāni patiṭṭhapemi;

Ye brāhmaṇā jātimantūpapannā,

Tānīdha khettāni supesalānī’’ti. (jā. 1.15.5) –

Gāthaṃ vatvā ‘‘imaṃ jammaṃ veṇupadarena pothetvā gīvāyaṃ gahetvā sattapi dvārakoṭṭhake atikkamitvā bahi nīharathā’’ti āha. Atha naṃ mahāpuriso āha –

‘‘Giriṃ nakhena khaṇasi, ayo dantebhi khādasi;

Jātavedaṃ padahasi, yo isiṃ paribhāsasī’’ti. (jā. 1.15.9);

Evañca pana vatvā – ‘‘sace myāyaṃ hatthe vā pāde vā gaṇhāpetvā dukkhaṃ uppādeyya, bahuṃ apuññaṃ pasaveyyā’’ti sattānuddayatāya vehāsaṃ abbhuggantvā antaravīthiyaṃ otari. Bhagavā sabbaññutaṃ patto tamatthaṃ pakāsento imaṃ gāthamāha –

‘‘Idaṃ vatvāna mātaṅgo, isi saccaparakkamo;

Antalikkhasmiṃ pakkāmi, brāhmaṇānaṃ udikkhata’’nti. (jā. 1.15.10);

Tāvadeva nagararakkhikadevatānaṃ jeṭṭhakadevarājā maṇḍabyassa gīvaṃ parivattesi. Tassa mukhaṃ parivattetitvā pacchāmukhaṃ jātaṃ, akkhīni parivattāni, mukhena kheḷaṃ vamati, sarīraṃ thaddhaṃ sūle āropitaṃ viya ahosi. Asītisahassā paricārakayakkhā asītibrāhmaṇasahassāni tatheva akaṃsu. Vegena gantvā brahmapajāpatiyā ārocayiṃsu. Sā taramānarūpā āgantvā taṃ vippakāraṃ disvā gāthamāha –

‘‘Āvedhitaṃ piṭṭhito uttamaṅgaṃ,

Bāhuṃ pasāreti akammaneyyaṃ;

Setāni akkhīni yathā matassa,

Ko me imaṃ puttamakāsi eva’’nti. (jā. 1.15.11);

Athassā ārocesuṃ –

‘‘Idhāgamā samaṇo dummavāsī,

Otallako paṃsupisācakova,

Saṅkāracoḷaṃ paṭimuñca kaṇṭhe,

So te imaṃ puttamakāsi eva’’nti. (jā. 1.15.12);

Sā sutvāva aññāsi – ‘‘mayhaṃ yasadāyako ayyo anukampāya puttassa pamattabhāvaṃ ñatvā āgato bhavissatī’’ti. Tato upaṭṭhāke pucchi –

‘‘Katamaṃ disaṃ agamā bhūripañño,

Akkhātha me māṇavā etamatthaṃ;

Gantvāna taṃ paṭikaremu accayaṃ,

Appeva naṃ putta labhemu jīvita’’nti. (jā. 1.15.13);

Te āhaṃsu –

‘‘Vehāyasaṃ agamā bhūripañño,

Pathaddhuno pannaraseva cando;

Apicāpi so purimadisaṃ agacchi,

Saccappaṭiñño isi sādhurūpo’’ti. (jā. 1.15.14);

Mahāpurisopi antaravīthiyaṃ otiṇṇaṭṭhānato paṭṭhāya – ‘‘mayhaṃ padavaḷañjaṃ hatthiassādīnaṃ vasena mā antaradhāyittha, diṭṭhamaṅgalikāyeva naṃ passatu, mā aññe’’ti adhiṭṭhahitvā piṇḍāya caritvā yāpanamattaṃ missakodanaṃ gahetvā paṭikkamanasālāyaṃ nisinno bhuñjitvā thokaṃ bhuttāvasesaṃ bhikkhābhājaneyeva ṭhapesi. Diṭṭhamaṅgalikāpi pāsādā oruyha antaravīthiṃ paṭipajjamānā padavaḷañjaṃ disvā – ‘‘idaṃ mayhaṃ yasadāyakassa ayyassa pada’’nti padānusārenāgantvā vanditvā āha – ‘‘tumhākaṃ, bhante, dāsena katāparādhaṃ mayhaṃ khamatha, na hi tumhe kodhavasikā nāma, detha me puttassa jīvita’’nti.

Evañca pana vatvā –

‘‘Āvedhitaṃ piṭṭhito uttamaṅgaṃ,

Bāhuṃ pasāreti akammaneyyaṃ;

Setāni akkhīni yathā matassa,

Ko me imaṃ puttamakāsi eva’’nti. (jā. 1.15.15) –

Gāthaṃ abhāsi. Mahāpuriso āha – ‘‘na mayaṃ evarūpaṃ karoma, pabbajitaṃ pana hiṃsante disvā pabbajitesu sagāravāhi bhūtayakkhadevatāhi kataṃ bhavissatī’’ti.

Kevalaṃ, bhante, tumhākaṃ manopadoso mā hotu, devatāhi kataṃ hotu, sukhamāpayā, bhante, devatā, apicāhaṃ, bhante, kathaṃ paṭipajjāmīti. Tena hi osadhaṃ te kathessāmi, mama bhikkhābhājane bhuttāvasesaṃ bhattamatthi, tattha thokaṃ udakaṃ āsiñcitvā thokaṃ gahetvā tava puttassa mukhe pakkhipa, avasesaṃ udakacāṭiyaṃ āloḷetvā asītiyā brāhmaṇasahassānaṃ mukhe pakkhipāti. Sā evaṃ karissāmīti bhattaṃ gahetvā mahāpurisaṃ vanditvā gantvā tathā akāsi.

Mukhe pakkhittamatte jeṭṭhakadevarājā – ‘‘sāmimhi sayaṃ bhesajjaṃ karonte amhehi na sakkā kiñci kātu’’nti kumāraṃ vissajjesi. Sopi khipitvā kiñci dukkhaṃ appattapubbo viya pakativaṇṇo ahosi. Atha naṃ mātā avoca – ‘‘passa tāta tava kulupakānaṃ hirottapparahitānaṃ vippakāraṃ, samaṇā pana na evarūpā honti, samaṇe tāta bhojeyyāsī’’ti. Tato sesakaṃ udakacāṭiyaṃ āluḷāpetvā brāhmaṇānaṃ mukhe pakkhipāpesi. Yakkhā tāvadeva vissajjetvā palāyiṃsu. Brāhmaṇā khipitvā khipitvā uṭṭhahitvā kiṃ amhākaṃ mukhe pakkhittanti pucchiṃsu. Mātaṅgaisissa ucchiṭṭhabhattanti. Te ‘‘caṇḍālassa ucchiṭṭhakaṃ khādāpitamhā, abrāhmaṇā dānimhā jātā, idāni no brāhmaṇā ‘asuddhabrāhmaṇā ime’ti sambhogaṃ na dassantī’’ti tato palāyitvā majjharaṭṭhaṃ gantvā majjharājassa nagare aggāsanikā brāhmaṇā nāma mayanti rājagehe bhuñjanti.

Tasmiṃ samaye bodhisatto pāpaniggahaṃ karonto mānajātike nimmadayanto vicarati. Atheko ‘‘jātimantatāpaso nāma mayā sadiso natthī’’ti aññesu saññampi na karoti. Bodhisatto taṃ gaṅgātīre vasamānaṃ disvā ‘‘mānaniggahamassa karissāmī’’ti tattha agamāsi. Taṃ jātimantatāpaso pucchi – ‘‘kiṃ jacco bhava’’nti? Caṇḍālo ahaṃ ācariyāti. Apehi caṇḍāla apehi caṇḍāla, heṭṭhāgaṅgāya vasa, mā uparigaṅgāya udakaṃ ucchiṭṭhamakāsīti.

Bodhisatto – ‘‘sādhu ācariya, tumhehi vuttaṭṭhāne vasissāmī’’ti heṭṭhāgaṅgāya vasanto ‘‘gaṅgāya udakaṃ paṭisotaṃ sandatū’’ti adhiṭṭhāsi. Jātimantatāpaso pātova gaṅgaṃ oruyha udakaṃ ācamati, jaṭā dhovati. Bodhisatto dantakaṭṭhaṃ khādanto piṇḍaṃ piṇḍaṃ kheḷaṃ udake pāteti. Dantakaṭṭhakucchiṭṭhakampi tattheva pavāheti. Yathā ce taṃ aññattha alaggitvā tāpasasseva jaṭāsu laggati, tathā adhiṭṭhāsi. Kheḷampi dantakaṭṭhampi tāpasassa jaṭāsuyeva patiṭṭhāti.

Tāpaso caṇḍālassidaṃ kammaṃ bhavissatīti vippaṭisārī hutvā gantvā pucchi – ‘‘idaṃ, bho caṇḍāla, gaṅgāya udakaṃ tayā paṭisotagāmikata’’nti? Āma ācariya. Tena hi tvaṃ heṭṭhāgaṅgāya mā vasa, uparigaṅgāya vasāti. Sādhu ācariya, tumhehi vuttaṭṭhāne vasissāmīti tattha vasanto iddhiṃ paṭippassambhesi, udakaṃ yathāgatikameva jātaṃ. Puna tāpaso tadeva byasanaṃ pāpuṇi. So puna gantvā bodhisattaṃ pucchi, – ‘‘bho caṇḍāla, tvamidaṃ gaṅgāya udakaṃ kālena paṭisotagāmiṃ kālena anusotagāmiṃ karosī’’ti? Āma ācariya. Caṇḍāla, ‘‘tvaṃ sukhavihārīnaṃ pabbajitānaṃ sukhena vasituṃ na desi, sattame te divase sattadhā muddhā phalatū’’ti. Sādhu acariya, ahaṃ pana sūriyassa uggantuṃ na dassāmīti.

Atha mahāsatto cintesi – ‘‘etassa abhisāpo etasseva upari patissati, rakkhāmi na’’nti sattānuddayatāya punadivase iddhiyā sūriyassa uggantuṃ na adāsi. Iddhimato iddhivisayo nāma acinteyyo, tato paṭṭhāya aruṇuggaṃ na paññāyati, rattindivaparicchedo natthi, kasivaṇijjādīni kammāni payojento nāma natthi.

Manussā – ‘‘yakkhāvaṭṭo nu kho ayaṃ bhūtadevaṭṭonāgasupaṇṇāvaṭṭo’’ti upaddavappattā ‘‘kiṃ nu kho kātabba’’nti cintetvā ‘‘rājakulaṃ nāma mahāpaññaṃ, lokassa hitaṃ cintetuṃ sakkoti, tattha gacchāmā’’ti rājakulaṃ gantvā tamatthaṃ ārocesuṃ. Rājā sutvā bhītopi abhītākāraṃ katvā – ‘‘mā tātā bhāyatha, imaṃ kāraṇaṃ gaṅgātīravāsī jātimantatāpaso jānissati, taṃ pucchitvā nikkaṅkhā bhavissāmā’’ti katipayeheva atthacarakehi manussehi saddhiṃ tāpasaṃ upasaṅkamitvā katapaṭisanthāro tamatthaṃ pucchi. Tāpaso āha – ‘‘āma mahārāja, eko caṇḍālo atthi, so imaṃ gaṅgāya udakaṃ kālena anusotagāmiṃ kālena patisotagāmiṃ karoti, mayā tadatthaṃ kiñci kathitaṃ atthi, taṃ pucchatha, so jānissatī’’ti.

Rājā mātaṅgaisissa santikaṃ gantvā – ‘‘tumhe, bhante, aruṇassa uggantuṃ na dethā’’ti pucchi. Āma, mahārājāti. Kiṃ kāraṇā bhanteti? Jātimantatāpasakāraṇā, mahārāja, jātimantatāpasena āgantvā maṃ vanditvā khamāpitakāle dassāmi mahārājāti. Rājā gantvā ‘‘etha ācariya, tāpasaṃ khamāpethā’’ti āha. Nāhaṃ, mahārāja, caṇḍālaṃ vandāmīti. Mā ācariya, evaṃ karotha, janapadassa mukhaṃ passathāti. So puna paṭikkhipiyeva. Rājā bodhisattaṃ upasaṅkamitvā ‘‘ācariyo khamāpetuṃ na icchitī’’ti āha. Akhamāpite ahaṃ sūriyaṃ na muñcāmīti. Rājā ‘‘ayaṃ khamāpetuṃ na icchati, ayaṃ akhamāpite sūriyaṃ na muñcati, kiṃ amhākaṃ tena tāpasena, lokaṃ olokessāmā’’ti ‘‘gacchatha, bho, tāpasasantikaṃ, taṃ hatthesu ca pādesu ca gahetvā mātaṅgaisissa pādamūle netvā nipajjāpetvā khamāpetha etassa janapadānuddayataṃ paṭiccā’’ti āha. Te rājapurisā gantvā taṃ tathā katvā ānetvā mātaṅgaisissa pādamūle nipajjāpetvā khamāpesuṃ.

Ahaṃ nāma khamitabbaṃ khamāmi, apica kho pana etassa kathā etasseva upari patissati. Mayā sūriye vissajjite sūriyarasmi etassa matthake patissati, athassa sattadhā muddhā phalissati. Tañca kho panesa byasanaṃ mā pāpuṇātu, etha tumhe etaṃ galappamāṇe udake otāretvā mahantaṃ mattikāpiṇḍamassa sīse ṭhapetha. Athāhaṃ sūriyaṃ vissajjissāmi. Sūriyarasmi mattikāpiṇḍe patitvā taṃ sattadhā bhindissati. Athesa mattikāpiṇḍaṃ chaḍḍetvā nimujjitvā aññena titthena uttaratu, iti naṃ vadatha, evamassa sotthi bhavissatīti. Te manussā ‘‘evaṃ karissāmā’’ti tathā kāresuṃ. Tassāpi tatheva sotthi jātā. So tato paṭṭhāya – ‘‘jāti nāma akāraṇaṃ, pabbajitānaṃ abbhantare guṇova kāraṇa’’nti jātigottamānaṃ pahāya nimmado ahosi.

Iti jātimantatāpase damite mahājano bodhisattassa thāmaṃ aññāsi, mahākolāhalaṃ jātaṃ. Rājā attano nagaraṃ gamanatthāya bodhisattaṃ yāci. Mahāsatto paṭiññaṃ datvā tāni ca asītibrāhmaṇasahassāni damessāmi, paṭiññañca mocessāmīti majjharājassa nagaraṃ agamāsi. Brāhmaṇā bodhisattaṃ disvāva – bho, ‘‘ayaṃ so, bho mahācoro, āgato, idāneva sabbe ete mayhaṃ ucchiṭṭhakaṃ khāditvā abrāhmaṇā jātāti amhe pākaṭe karissati, evaṃ no idhāpi āvāso na bhavissati, paṭikacceva māressāmā’’ti rājānaṃ puna upasaṅkamitvā āhaṃsu – ‘‘tumhe, mahārāja, etaṃ caṇḍālapabbajitaṃ mā sādhurūpoti maññittha, esa garukamantaṃ jānāti, pathaviṃ gahetvā ākāsaṃ karoti, ākāsaṃ pathaviṃ, dūraṃ gahetvā santikaṃ karoti, santikaṃ dūraṃ, gaṅgaṃ nivattetvā uddhagāminiṃ karoti, icchanto pathaviṃ ukkhipitvā pātetuṃ maññe sakkoti. Parassa vā cittaṃ nāma sabbakālaṃ na sakkā gahetuṃ, ayaṃ idha patiṭṭhaṃ labhanto tumhākaṃ rajjampi nāseyya, jīvitantarāyampi vaṃsupacchedampi kareyya, amhākaṃ vacanaṃ karotha, mahārāja, ajjeva imaṃ māretuṃ vaṭṭatī’’ti.

Rājāno nāma parapattiyā honti, iti so bahūnaṃ kathāvasena niṭṭhaṃ gato. Bodhisatto pana nagare piṇḍāya caritvā udakaphāsukaṭṭhāne missakodanaṃ bhuñjitvā rājuyyānaṃ gantvā nirāparādhatāya nirāsaṅko maṅgalasilāpaṭṭe nisīdi. Atīte cattālīsa, anāgate cattālīsāti asītikappe anussarituṃ samatthañāṇassa anāvajjanatāya muhuttamattake kāle sati nappahoti, rājā aññaṃ ajānāpetvā sayameva gantvā nirāvajjanatāya pamādena nisinnaṃ mahāpurisaṃ asinā paharitvā dve bhāge akāsi. Imassa rañño vijite aṭṭhamaṃ lohakūṭavassaṃ, navamaṃ kalalavassaṃ vassi. Iti imassāpi raṭṭhe nava vuṭṭhiyo patitā. So ca rājā sapariso mahāniraye nibbatto. Tenāha saṃkiccapaṇḍito –

‘‘Upahacca manaṃ majjho, mātaṅgasmiṃ yasassine;

Sapārisajjo ucchinno, majjhāraññaṃ tadā ahūti’’. (jā. 2.19.96) –

Evaṃ majjhāraññassa araññabhūtabhāvo veditabbo. Mātaṅgassa pana isino vasena tadeva mātaṅgāraññanti vuttaṃ.

66. Pañhapaṭibhānānīti pañhabyākaraṇāni. Paccanīkaṃ katabbanti paccanīkaṃ kātabbaṃ. Amaññissanti vilomabhāgaṃ gaṇhanto viya ahosinti attho.

67. Anuviccakāranti anuvicāretvā cintetvā tulayitvā kātabbaṃ karohīti vuttaṃ hoti. Sādhu hotīti sundaro hoti. Tumhādisasmiñhi maṃ disvā maṃ saraṇaṃ gacchante nigaṇṭhaṃ disvā nigaṇṭhaṃ saraṇaṃ gacchante – ‘‘kiṃ ayaṃ upāli diṭṭhadiṭṭhameva saraṇaṃ gacchatī’’ti? Garahā uppajjissati, tasmā anuviccakāro tumhādisānaṃ sādhūti dasseti. Paṭākaṃ parihareyyunti te kira evarūpaṃ sāvakaṃ labhitvā – ‘‘asuko nāma rājā vā rājamahāmatto vā seṭṭhi vā amhākaṃ saraṇaṃ gato sāvako jāto’’ti paṭākaṃ ukkhipitvā nagare ghosentā āhiṇḍanti. Kasmā? Evaṃ no mahantabhāvo āvi bhavissatīti ca, sace tassa ‘‘kimahaṃ etesaṃ saraṇaṃ gato’’ti vippaṭisāro uppajjeyya, tampi so ‘‘etesaṃ me saraṇagatabhāvaṃ bahū jānanti, dukkhaṃ idāni paṭinivattitu’’nti vinodetvā na paṭikkamissatīti ca. ‘‘Tenāha paṭākaṃ parihareyyu’’nti.

68. Opānabhūtanti paṭiyattaudapāno viya ṭhitaṃ. Kulanti tava nivesanaṃ. Dātabbaṃ maññeyyāsīti pubbe dasapi vīsatipi saṭṭhipi jane āgate disvā natthīti avatvā deti. Idāni maṃ saraṇaṃ gatakāraṇamattenava mā imesaṃ deyyadhammaṃ, upacchindittha, sampattānañhi dātabbamevāti ovadati. Sutametaṃ, bhanteti kuto sutaṃ? Nigaṇṭhānaṃ santikā, te kira kulagharesu evaṃ pakāsenti – ‘‘mayaṃ ‘yassa kassaci sampattassa dātabba’nti vadāma, samaṇo pana gotamo ‘mayhameva dānaṃ dātabbaṃ…pe… na aññesaṃ sāvakānaṃ dinnaṃ mahapphala’nti vadatī’’ti. Taṃ sandhāya ayaṃ gahapati ‘‘sutameta’’nti āha.

69. Anupubbiṃ kathanti dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evaṃ anupaṭipāṭikathaṃ. Tattha dānakathanti idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gatiparāyaṇaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpathavisadisaṃ, ālambanaṭṭhena ālambanarajjusadisaṃ. Idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena susaṅkhatanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ nidahanaṭṭhena aggi, durāsadaṭṭhena āsīviso. Asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setavasabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānaṃ nāmebhaṃ mayhaṃ gatamaggo, mayheveso vaṃso, mayā dasa pāramiyo pūrentena velāmamahāyañño, mahāgovindamahāyañño mahāsudassanamahāyañño, vessantaramahāyaññoti anekamahāyaññā pavattitā, sasabhūtena jalite aggikkhandhe attānaṃ niyyādentena sampattayācakānaṃ cittaṃ gahitaṃ. Dānañhi loke sakkasampattiṃ deti, mārasampattiṃ deti, brahmasampattiṃ deti, cakkavattisampattiṃ deti, sāvakapāramīñāṇaṃ, paccekabodhiñāṇaṃ, abhisambodhiñāṇaṃ detīti evamādiṃ dānaguṇapaṭisaṃyuttaṃ kathaṃ.

Yasmā pana dānaṃ dadanto sīlaṃ samādātuṃ sakkoti, tasmā tadanataraṃ sīlakathaṃ kathesi. Sīlakathanti sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ, sīlaṃ nāmetaṃ mama vaṃso, ahaṃ saṅkhapālanāgarājakāle, bhūridattanāgarājakāle, campeyyanāgarājakāle, sīlavanāgarājakāle, mātuposakahatthirājakāle, chaddantahatthirājakāleti anantesu attabhāvesu sīlaṃ paripūresiṃ. Idhalokaparalokasampattīnañhi sīlasadiso avassayo, sīlasadisā patiṭṭhā, ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi, sīlālaṅkārasadiso alaṅkāro natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandhasadiso gandho natthi. Sīlālaṅkārena hi alaṅkataṃ sīlakusumapiḷandhanaṃ sīlagandhānulittaṃ sadevakopi loko olokento tittiṃ na gacchatīti evamādiṃ sīlaguṇapaṭisaṃyuttaṃ kathaṃ.

Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatīti dassetuṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathanti ayaṃ saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā, niccaṃ sampattiyo labbhanti, cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ anubhavanti, tāvatiṃsā tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassānīti evamādiṃ saggaguṇapaṭisaṃyuttaṃ kathaṃ. Saggasampattiṃ kathayantānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ ‘‘anekapariyāyena kho ahaṃ, bhikkhave, saggakathaṃ katheyya’’ntiādi (ma. ni. 3.255).

Evaṃ saggakathāya palobhetvā puna hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya – ‘‘ayampi saggo anicco addhuvo, na ettha chandarāgo kātabbo’’ti dassanatthaṃ – ‘‘appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’’tiādinā (pāci. 417; ma. ni. 1.235) nayena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ kathesi. Tattha ādīnavoti doso. Okāroti avakāro lāmakabhāvo. Saṃkilesoti tehi sattānaṃ saṃsāre saṃkilissanaṃ. Yathāha ‘‘kilissanti vata, bho, sattā’’ti (ma. ni. 2.351).

Evaṃ kāmādīnavena tajjitvā nekkhamme ānisaṃsaṃ pakāsesi. Kallacittanti arogacittaṃ. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā attanāyeva gahetvā uddharitvā gahitā, sayambhūñāṇena diṭṭhā, asādhāraṇā aññesanti attho. Kā panesāti, ariyasaccadesanā? Tenevāha – ‘‘dukkhaṃ samudayaṃ nirodhaṃ magga’’nti.

Virajaṃ vītamalanti rāgarajādīnaṃ abhāvā virajaṃ, rāgamalādīnaṃ vigatattā vītamalaṃ. Dhammacakkhunti upari brahmāyusutte tiṇṇaṃ maggānaṃ, cūḷarāhulovāde āsavakkhayassetaṃ nāmaṃ. Idha pana sotāpattimaggo adhippeto. Tassa uppattiākāradassanatthaṃ ‘‘yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti āha. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati.

Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesapadesupi. Tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Vigatā kathaṃkathā assāti vigatakathaṃkatho. Vesārajjappattoti vesārajjaṃ patto. Kattha? Satthu sāsane. Nāssa paro paccayo, na parassa saddhāya ettha vattatīti aparappaccayo.

70. Cittena sampaṭicchamāno abhinanditvā, vācāya pasaṃsamāno anumoditvā. Āvarāmīti thakemi pidahāmi. Anāvaṭanti na āvaritaṃ vivaṭaṃ ugghāṭitaṃ.

71. Assosi kho dīghatapassīti so kira tassa gatakālato paṭṭhāya – ‘‘paṇḍito gahapati, samaṇo ca gotamo dassanasampanno niyyānikakatho, dassanepi tassa pasīdissati, dhammakathāyapi pasīdissati, pasīditvā saraṇaṃ gamissati, gato nu kho saraṇaṃ gahapati na tāva gato’’ti ohitasotova hutvā vicarati. Tasmā paṭhamaṃyeva assosi.

72. Tena hi sammāti balavasokena abhibhūto ‘‘ettheva tiṭṭhā’’ti vacanaṃ sutvāpi atthaṃ asallakkhento dovārikena saddhiṃ sallapatiyeva.

Majjhimāya dvārasālāyānti yassa gharassa satta dvārakoṭṭhakā, tassa sabbaabbhantarato vā sabbabāhirato vā paṭṭhāya catutthadvārakoṭṭhako, yassa pañca, tassa tatiyo, yassa tayo, tassa dutiyo dvārakoṭṭhako majjhimadvārasālā nāma. Ekadvārakoṭṭhakassa pana gharassa majjhaṭṭhāne maṅgalatthambhaṃ nissāya majjhimadvārasālā. Tassa pana gehassa satta dvārakoṭṭhakā, pañcātipi vuttaṃ.

73. Aggantiādīni sabbāni aññamaññavevacanāni. Yaṃ sudanti ettha yanti yaṃ nāṭaputtaṃ. Sudanti nipātamattaṃ. Pariggahetvāti teneva uttarāsaṅgena udare parikkhipanto gahetvā. Nisīdāpetīti saṇikaṃ ācariya, saṇikaṃ ācariyāti mahantaṃ telaghaṭaṃ ṭhapento viya nisīdāpeti. Dattosīti kiṃ jaḷosi jātoti attho. Paṭimukkoti sīse parikkhipitvā gahito. Aṇḍahārakotiādiṃ duṭṭhullavacanampi samānaṃ upaṭṭhākassa aññathābhāvena uppannabalavasokatāya idaṃ nāma bhaṇāmīti asallakkhetvāva bhaṇati.

74. Bhaddikā, bhante, āvaṭṭanīti nigaṇṭho māyameva sandhāya vadati, upāsako attanā paṭividdhaṃ sotāpattimaggaṃ. Tena hīti nipātamattametaṃ, bhante, upamaṃ te karissāmicceva attho. Kāraṇavacanaṃ vā, yena kāraṇena tumhākaṃ sāsanaṃ aniyyānikaṃ, mama satthu niyyānikaṃ, tena kāraṇena upamaṃ te karissāmīti vuttaṃ hoti.

75. Upavijaññāti vijāyanakālaṃ upagatā. Makkaṭacchāpakanti makkaṭapotakaṃ. Kiṇitvā ānehīti mūlaṃ datvāva āhara. Āpaṇesu hi saviññāṇakampi aviññāṇakampi makkaṭādikīḷanabhaṇḍakaṃ vikkiṇanti. Taṃ sandhāyetaṃ āha. Rajitanti bahalabahalaṃ pītāvalepanaraṅgajātaṃ gahetvā rajitvā dinnaṃ imaṃ icchāmīti attho. Ākoṭitapaccākoṭitanti ākoṭitañceva parivattetvā punappunaṃ ākoṭitañca. Ubhatobhāgavimaṭṭhanti maṇipāsāṇena ubhosu passesu suṭṭhu vimaṭṭhaṃ ghaṭṭetvā uppāditacchaviṃ.

Raṅgakkhamo hi khoti saviññāṇakampi aviññāṇakampi raṅgaṃ pivati. Tasmā evamāha. No ākoṭṭanakkhamoti saviññāṇakassa tāva ākoṭṭanaphalake ṭhapetvā kucchiyaṃ ākoṭitassa kucchi bhijjati, karīsaṃ nikkhamati. Sesī ākoṭitassa sīsaṃ bhijjati, mattaluṅgaṃ nikkhamati. Aviññāṇako khaṇḍakhaṇḍitaṃ gacchati. Tasmā evamāha. No vimajjanakkhamoti saviññāṇako maṇipāsāṇena vimaddiyamāno nillomataṃ nicchavitañca āpajjati, aviññāṇakopi vacuṇṇakabhāvaṃ āpajjati. Tasmā evamāha. Raṅgakkhamo hi kho bālānanti bālānaṃ mandabuddhīnaṃ raṅgakkhamo, rāgamattaṃ janeti, piyo hoti. Paṇḍitānaṃ pana nigaṇṭhavādo vā añño vā bhāratarāmasītāharaṇādi niratthakakathāmaggo appiyova hoti. No anuyogakkhamo, no vimajjanakkhamoti anuyogaṃ vā vīmaṃsaṃ vā na khamati, thuse koṭṭetvā taṇḍulapariyesanaṃ viya kadaliyaṃ sāragavesanaṃ viya ca rittako tucchakova hoti. Raṅgakkhamo ceva paṇḍitānanti catusaccakathā hi paṇḍitānaṃ piyā hoti, vassasatampi suṇanto tittiṃ na gacchati. Tasmā evamāha. Buddhavacanaṃ pana yathā yathāpi ogāhissati mahāsamuddo viya gambhīrameva hotīti ‘‘anuyogakkhamo ca vimajjanakkhamo cā’’ti āha. Suṇohi yassāhaṃ sāvakoti tassa guṇe suṇāhīti bhagavato vaṇṇe vattuṃ āraddho.

76. Dhīrassāti dhīraṃ vuccati paṇḍiccaṃ, yā paññā pajānanā…pe… sammādiṭṭhi, tena samannāgatassa dhātuāyatanapaṭiccasamuppādaṭṭhānāṭṭhānakusalassa paṇḍitassāhaṃ sāvako, so mayhaṃ satthāti evaṃ sabbapadesu sambandho veditabbo. Pabhinnakhīlassāti bhinnapañcacetokhilassa. Sabbaputhujjane vijiniṃsu vijinanti vijinissanti vāti vijayā. Ke te, maccumārakilesamāradevaputtamārāti? Te vijitā vijayā etenāti vijitavijayo. Bhagavā, tassa vijitavijayassa. Anīghassāti kilesadukkhenapi vipākadukkhenapi niddukkhassa. Susamacittassāti devadattadhanapālakaaṅgulimālarāhulatherādīsupi devamanussesu suṭṭhu samacittassa. Vuddhasīlassāti vaḍḍhitācārassa. Sādhupaññassāti sundarapaññassa. Vesamantarassāti rāgādivisamaṃ taritvā vitaritvā ṭhitassa. Vimalassāti vigatarāgādimalassa.

Tusitassāti tuṭṭhacittassa. Vantalokāmisassāti vantakāmaguṇassa. Muditassāti muditāvihāravasena muditassa, punaruttameva vā etaṃ. Pasādavasena hi ekampi guṇaṃ punappunaṃ vadatiyeva. Katasamaṇassāti katasāmaññassa, samaṇadhammassa matthakaṃ pattassāti attho. Manujassāti lokavohāravasena ekassa sattassa. Narassāti punaruttaṃ. Aññathā vuccamāne ekekagāthāya dasa guṇā nappahonti.

Venayikassāti sattānaṃ vināyakassa. Ruciradhammassāti sucidhammassa. Pabhāsakassāti obhāsakassa. Vīrassāti vīriyasampannassa. Nisabhassāti usabhavasabhanisabhesu sabbattha appaṭisamaṭṭhena nisabhassa. Gambhīrassāti gambhīraguṇassa, guṇehi vā gambhīrassa. Monapattassāti ñāṇapattassa. Vedassāti vedo vuccati ñāṇaṃ, tena samannāgatassa. Dhammaṭṭhassāti dhamme ṭhitassa. Saṃvutattassāti pihitattassa.

Nāgassāti catūhi kāraṇehi nāgassa. Pantasenassāti pantasenāsanassa. Paṭimantakassāti paṭimantanapaññāya samannāgatassa. Monassāti monaṃ vuccati ñāṇaṃ, tena samannāgatassa, dhutakilesassa vā. Dantassāti nibbisevanassa.

Isisattamassāti vipassiādayo cha isayo upādāya sattamassa. Brahmapattassāti seṭṭhapattassa. Nhātakassāti nhātakilesassa. Padakassāti akkharādīni samodhānetvā gāthāpadakaraṇakusalassa. Viditavedassāti viditañāṇassa. Purindadassāti sabbapaṭhamaṃ dhammadānadāyakassa. Sakkassāti samatthassa. Pattipattassāti ye pattabbā guṇā, te pattassa. Veyyākaraṇassāti vitthāretvā atthadīpakassa. Bhagavatā hi abyākataṃ nāma tanti padaṃ natthi sabbesaṃyeva attho kathito.

Vipassissāti vipassanakassa. Anabhinatassāti anatassa. No apanatassāti aduṭṭhassa.

Ananugatantarassāti kilese ananugatacittassa. Asitassāti abaddhassa.

Bhūripaññassāti bhūri vuccati pathavī, tāya pathavīsamāya paññāya vipulāya mahantāya vitthatāya samannāgatassāti attho. Mahāpaññassāti mahāpaññāya samannāgatassa.

Anupalittassāti taṇhādiṭṭhikilesehi alittassa. Āhuneyyassāti āhutiṃ paṭiggahetuṃ yuttassa. Yakkhassāti ānubhāvadassanaṭṭhena ādissamānakaṭṭhena vā bhagavā yakkho nāma. Tenāha ‘‘yakkhassā’’ti. Mahatoti mahantassa. Tassa sāvakohamasmīti tassa evaṃvividhaguṇassa satthussa ahaṃ sāvakoti. Upāsakassa sobhāpattimaggeneva paṭisambhidā āgatā. Iti paṭisambhidāvisaye ṭhatvā padasatena dasabalassa kilesappahānavaṇṇaṃ kathento ‘‘kassa taṃ gahapati sāvakaṃ dhāremā’’ti pañhassa atthaṃ vissajjesi.

77. Kadā saññūḷhāti kadā sampiṇḍitā. Evaṃ kirassa ahosi – ‘‘ayaṃ idāneva samaṇassa gotamassa santikaṃ gantvā āgato, kadānena ete vaṇṇā sampiṇḍitā’’ti. Tasmā evamāha. Vicittaṃ mālaṃ gantheyyāti sayampi dakkhatāya pupphānampi nānāvaṇṇatāya ekatovaṇṭikādibhedaṃ vicitramālaṃ gantheyya. Evameva kho, bhanteti ettha nānāpupphānaṃ mahāpuppharāsi viya nānāvidhānaṃ vaṇṇānaṃ bhagavato sinerumatto vaṇṇarāsi daṭṭhabbo. Chekamālākāro viya upāli gahapati. Mālākārassa vicitramālāganthanaṃ viya gahapatino tathāgatassa vicitravaṇṇaganthanaṃ.

Uṇhaṃ lohitaṃ mukhato uggañchīti tassa hi bhagavato sakkāraṃ asahamānassa etadahosi – ‘‘anatthiko dāni ayaṃ gahapati amhehi, sve paṭṭhāya paṇṇāsa saṭṭhi jane gahetvā etassa gharaṃ pavisitvā bhuñjituṃ na labhissāmi, bhinnā me bhattakumbhī’’ti. Athassa upaṭṭhākavipariṇāmena balavasoko uppajji. Ime hi sattā attano attanova cintayanti. Tassa tasmiṃ soke uppanne abbhantaraṃ uṇhaṃ ahosi, lohitaṃ vilīyittha, taṃ mahāvātena samuddharitaṃ kuṭe pakkhittarajanaṃ viya pattamattaṃ mukhato uggañchi. Nidhānagatalohitaṃ vamitvā pana appakā sattā jīvituṃ sakkonti. Nigaṇṭho tattheva jāṇunā patito, atha naṃ pāṭaṅkiyā bahinagaraṃ nīharitvā mañcakasivikāya gahetvā pāvaṃ agamaṃsu, so na cirasseva pāvāyaṃ kālamakāsi. Imasmiṃ pana sutte ugghāṭitaññūpuggalassa vasena dhammadesanā pariniṭṭhitāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Upālisuttavaṇṇanā niṭṭhitā.

7. Kukkuravatikasuttavaṇṇanā

78. Evaṃ me sutanti kukkuravatikasuttaṃ. Tattha koliyesūti evaṃnāmake janapade. So hi ekopi kolanagare patiṭṭhitānaṃ koliyānaṃ rājakumārānaṃ nivāsaṭṭhānattā evaṃ vuccati. Tasmiṃ koliyesu janapade. Haliddavasananti tassa kira nigamassa māpitakāle pītakavatthanivatthā manussā nakkhattaṃ kīḷiṃsu. Te nakkhattakīḷāvasāne nigamassa nāmaṃ āropentā haliddavasananti nāmaṃ akaṃsu. Taṃ gocaragāmaṃ katvā viharatīti attho. Vihāro panettha kiñcāpi na niyāmito, tathāpi buddhānaṃ anucchavike senāsaneyeva vihāsīti veditabbo. Govatikoti samādinnagovato, sīse siṅgāni ṭhapetvā naṅguṭṭhaṃ bandhitvā gāvīhi saddhiṃ tiṇāni khādanto viya carati. Aceloti naggo niccelo. Seniyoti tassa nāmaṃ.

Kukkuravatikoti samādinnakukkuravato, sabbaṃ sunakhakiriyaṃ karoti. Ubhopete sahapaṃsukīḷikā sahāyakā. Kukkurova palikujjitvāti sunakho nāma sāmikassa santike nisīdanto dvīhi pādehi bhūmiyaṃ vilekhitvā kukkurakūjitaṃ kūjanto nisīdati, ayampi ‘‘kukkurakiriyaṃ karissāmī’’ti bhagavatā saddhiṃ sammoditvā dvīhi hatthehi bhūmiyaṃ vilekhitvā sīsaṃ vidhunanto ‘bhū bhū’ti katvā hatthapāde samiñjitvā sunakho viya nisīdi. Chamānikkhittanti bhūmiyaṃ ṭhapitaṃ. Samattaṃ samādinnanti paripuṇṇaṃ katvā gahitaṃ. Kā gatīti kā nipphatti. Ko abhisamparāyoti abhisamparāyamhi kattha nibbatti. Alanti tassa appiyaṃ bhavissatīti yāvatatiyaṃ paṭibāhati. Kukkuravatanti kukkuravatasamādānaṃ.

79. Bhāvetīti vaḍḍheti. Paripuṇṇanti anūnaṃ. Abbokiṇṇanti nirantaraṃ. Kukkurasīlanti kukkurācāraṃ. Kukkuracittanti ‘‘ajja paṭṭhāya kukkurehi kātabbaṃ karissāmī’’ti evaṃ uppannacittaṃ. Kukkurākappanti kukkurānaṃ gamanākāro atthi, tiṭṭhanākāro atthi, nisīdanākāro atthi, sayanākāro atthi, uccārapassāvakaraṇākāro atthi, aññe kukkure disvā dante vivaritvā gamanākāro atthi, ayaṃ kukkurākappo nāma, taṃ bhāvetīti attho. Imināhaṃ sīlenātiādīsu ahaṃ iminā ācārena vā vatasamādānena vā dukkaratapacaraṇena vā methunaviratibrahmacariyena vāti attho. Devoti sakkasuyāmādīsu aññataro. Devaññataroti tesaṃ dutiyatatiyaṭṭhānādīsu aññataradevo. Micchādiṭṭhīti adevalokagāmimaggameva devalokagāmimaggoti gahetvā uppannatāya sā assa micchādiṭṭhi nāma hoti. Aññataraṃ gatiṃ vadāmīti tassa hi nirayato vā tiracchānayonito vā aññā gati natthi, tasmā evamāha. Sampajjamānanti diṭṭhiyā asammissaṃ hutvā nipajjamānaṃ.

Nāhaṃ, bhante, etaṃ rodāmi, yaṃ maṃ bhagavā evamāhāti yaṃ maṃ, bhante, bhagavā evamāha, ahametaṃ bhagavato byākaraṇaṃ na rodāmi na paridevāmi, na anutthunāmīti attho. Evaṃ sakammakavasenettha attho veditabbo, na assumuñcanamattena.

‘‘Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;

Jīvantaṃ amma passantī, kasmā maṃ amma rodasī’’ti. (saṃ. ni. 1.239) –

Ayañcettha payogo. Apica me idaṃ, bhanteti apica kho me idaṃ, bhante, kukkuravataṃ dīgharattaṃ samādinnaṃ, tasmiṃ sampajjantepi vuddhi natthi, vipajjantepi. Iti ‘‘ettakaṃ kālaṃ mayā katakammaṃ moghaṃ jāta’’nti attano vipattiṃ paccavekkhamāno rodāmi, bhanteti.

80. Govatantiādīni kukkuravatādīsu vuttanayeneva veditabbāni. Gavākappanti goākappaṃ. Sesaṃ kukkurākappe vuttasadisameva. Yathā pana tattha aññe kukkure disvā dante vivaritvā gamanākāro, evamidha aññe gāvo disvā kaṇṇe ukkhipitvā gamanākāro veditabbo. Sesaṃ tādisameva.

81. Cattārimāni puṇṇa kammānīti kasmā imaṃ desanaṃ ārabhi? Ayañhi desanā ekaccakammakiriyavasena āgatā, imasmiñca kammacatukke kathite imesaṃ kiriyā pākaṭā bhavissatīti imaṃ desanaṃ ārabhi. Apica imaṃ kammacatukkameva desiyamānaṃ ime sañjānissanti, tato eko saraṇaṃ gamissati, eko pabbajitvā arahattaṃ pāpuṇissatīti ayameva etesaṃ sappāyāti ñatvāpi imaṃ desanaṃ ārabhi.

Tattha kaṇhanti kāḷakaṃ dasaakusalakammapathakammaṃ. Kaṇhavipākanti apāye nibbattanato kāḷakavipākaṃ. Sukkanti paṇḍaraṃ dasakusalakammapathakammaṃ. Sukkavipākanti sagge nibbattanato paṇḍaravipākaṃ. Kaṇhasukkanti vomissakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammañhi katvā akusalena tiracchānayoniyaṃ maṅgalahatthiṭṭhānādīsu uppanno kusalena pavatte sukhaṃ vediyati. Kusalena rājakulepi nibbatto akusalena pavatte dukkhaṃ vediyati. Akaṇhaṃ asukkanti kammakkhayakaraṃ catumaggacetanākammaṃ adhippetaṃ. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Yadi sukkaṃ bhaveyya, sukkavipākaṃ dadeyya. Ubhayavipākassa pana adānato akaṇhāsukkavipākattā ‘‘akaṇhaṃ asukka’’nti vuttaṃ. Ayaṃ tāva uddese attho.

Niddese pana sabyābajjhanti sadukkhaṃ. Kāyasaṅkhārādīsu kāyadvāre gahaṇādivasena copanappattā dvādasa akusalacetanā sabyābajjhakāyasaṅkhāro nāma. Vacīdvāre hanusañcopanavasena vacībhedapavattikā tāyeva dvādasa vacīsaṅkhāro nāma. Ubhayacopanaṃ appattā raho cintayantassa manodvāre pavattā manosaṅkhāro nāma. Iti tīsupi dvāresu kāyaduccaritādibhedā akusalacetanāva saṅkhārāti veditabbā. Imasmiñhi sutte cetanā dhuraṃ, upālisutte kammaṃ. Abhisaṅkharitvāti saṅkaḍḍhitvā, piṇḍaṃ katvāti attho. Sabyābajjhaṃ lokanti sadukkhaṃ lokaṃ upapajjanti. Sabyābajjhā phassā phusantīti sadukkhā vipākaphassā phusanti. Ekantadukkhanti nirantaradukkhaṃ. Bhūtāti hetvatthe nissakkavacanaṃ, bhūtakammato bhūtassa sattassa uppatti hoti. Idaṃ vuttaṃ hoti – yathābhūtaṃ kammaṃ sattā karonti, tathābhūtena kammena kammasabhāgavasena tesaṃ upapatti hoti. Tenevāha ‘‘yaṃ karoti tena upapajjatī’’ti. Ettha ca tenāti kammena viya vuttā, upapatti ca nāma vipākena hoti. Yasmā pana vipākassa kammaṃ hetu, tasmā tena mūlahetubhūtena kammena nibbattatīti ayamettha attho. Phassā phusantīti yena kammavipākena nibbatto, taṃkammavipākaphassā phusanti. Kammadāyādāti kammadāyajjā kammameva nesaṃ dāyajjaṃ santakanti vadāmi.

Abyābajjhanti niddukkhaṃ. Imasmiṃ vāre kāyadvāre pavattā aṭṭha kāmāvacarakusalacetanā kāyasaṅkhāro nāma. Tāyeva vacīdvāre pavattā vacīsaṅkhāro nāma. Manodvāre pavattā tāyeva aṭṭha, tisso ca heṭṭhimajhānacetanā abyābajjhamanosaṅkhāro nāma. Jhānacetanā tāva hotu, kāmāvacarā kinti abyābajjhamanosaṅkhāro nāma jātāti. Kasiṇasajjanakāle ca kasiṇāsevanakāle ca labbhanti. Kāmāvacaracetanā paṭhamajjhānacetanāya ghaṭitā, catutthajjhānacetanā tatiyajjhānacetanāya ghaṭitā. Iti tīsupi dvāresu kāyasucaritādibhedā kusalacetanāva saṅkhārāti veditabbo. Tatiyavāro ubhayamissakavasena veditabbā.

Seyyathāpi manussātiādīsu manussānaṃ tāva kālena sukhaṃ kālena dukkhaṃ pākaṭameva, devesu pana bhummadevatānaṃ, vinipātikesu vemānikapetānaṃ kālena sukhaṃ kālena dukkhaṃ hotīti veditabbaṃ. Hatthiādīsu tiracchānesupi labbhatiyeva.

Tatrāti tesu tīsu kammesu. Tassa pahānāya yā cetanāti tassa pahānatthāya maggacetanā. Kammaṃ patvāva maggacetanāya añño paṇḍarataro dhammo nāma natthi. Idaṃ pana kammacatukkaṃ patvā dvādasa akusalacetanā kaṇhā nāma, tebhūmakakusalacetanā sukkā nāma, maggacetanā akaṇhā asukkāti āgatā.

82. ‘‘Labheyyāhaṃ, bhante’’ti idaṃ so ‘‘ciraṃ vata me aniyyānikapakkhe yojetvā attā kilamito, ‘sukkhanadītīre nhāyissāmī’ti samparivattentena viya thuse koṭṭentena viya ca na koci attho nipphādito, handāhaṃ attānaṃ yoge yojemī’’ti cintetvā āha. Atha bhagavā yonena khandhake titthiyaparivāso paññatto, yaṃ aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito – ‘‘ahaṃ, bhante, itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ, svāhaṃ, bhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī’’tiādinā (mahāva. 86) nayena samādiyitvā parivasati, taṃ sandhāya ‘‘yo kho, seniya, aññatitthiyapubbo’’tiādimāha.

Tattha pabbajjanti vacanasiliṭṭhatāvaseneva vuttaṃ. Aparivasitvāyeva hi pabbajjaṃ labhati. Upasampadatthikena pana nātikālena gāmappavesanādīni aṭṭha vattāni pūrentena parivasitabbaṃ. Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā. Ayamettha saṅkhepo. Vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāya pabbajjakhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 86) vuttanayeneva veditabbo. Apica metthāti apica me ettha. Puggalavemattatā viditāti puggalanānattaṃ viditaṃ. Ayaṃ puggalo parivāsāraho, ayaṃ na parivāsārahoti idaṃ mayhaṃ pākaṭanti dasseti.

Tato seniyo cintesi – ‘‘aho acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā koṭṭetvā yuttameva gaṇhanti, ayuttaṃ chaḍḍentī’’ti. Tato suṭṭhutaraṃ pabbajjāya sañjātussāho sace, bhantetiādimāha. Atha bhagavā tassa tibbacchandataṃ viditvā na seniyo parivāsaṃ arahatīti aññataraṃ bhikkhuṃ āmantesi – ‘‘gaccha tvaṃ, bhikkhu, seniyaṃ nhāpetvā pabbājetvā ānehī’’ti. So tathā katvā taṃ pabbājetvā bhagavato santikaṃ ānayi. Bhagavā gaṇe nisīditvā upasampādesi. Tena vuttaṃ – ‘‘alattha kho acelo seniyo bhagavato santike pabbajjaṃ alattha upasampada’’nti.

Acirūpasampannoti upasampanno hutvā nacirameva. Vūpakaṭṭhoti vatthukāmakilesakāmehi kāyena ca cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto. Ātāpīti kāyikacetasikasaṅkhātena vīriyātāpena ātāpī. Pahitattoti kāye ca jīvite ca anapekkhatāya pesitatto vissaṭṭhaattabhāvo. Yassatthāyāti yassa atthāya. Kulaputtāti ācārakulaputtā. Sammadevāti hetunāva kāraṇeneva. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyapariyosānabhūtaṃ arahattaphalaṃ. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ ñatvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vihāsi. Evaṃ viharantova khīṇā jāti…pe… abbhaññāsi.

Evamassa paccavekkhaṇabhūmiṃ dassetvā arahattanikūṭeneva desanaṃ niṭṭhāpetuṃ ‘‘aññataro kho panāyasmā seniyo arahataṃ ahosī’’ti vuttaṃ. Tattha aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahantānaṃ abbhantaro ahosīti ayamevattha adhippāyo. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Kukkuravatikasuttavaṇṇanā niṭṭhitā.

8. Abhayarājakumārasuttavaṇṇanā

83. Evaṃ me sutanti abhayasuttaṃ. Tattha abhayoti tassa nāmaṃ. Rājakumāroti bimbisārassa orasaputto. Vādaṃ āropehīti dosaṃ āropehi. Nerayikoti niraye nibbattako. Kappaṭṭhoti kappaṭṭhitiko. Atekicchoti buddhasahassenāpi tikicchituṃ na sakkā. Uggilitunti dve ante mocetvā kathetuṃ asakkonto uggilituṃ bahi nīharituṃ na sakkhiti. Ogilitunti pucchāya dosaṃ datvā hāretuṃ asakkonto ogilituṃ anto pavesetuṃ na sakkhiti.

Evaṃ, bhanteti nigaṇṭho kira cintesi – ‘‘samaṇo gotamo mayhaṃ sāvake bhinditvā gaṇhāti, handāhaṃ ekaṃ pañhaṃ abhisaṅkharomi, yaṃ puṭṭho samaṇo gotamo ukkuṭiko hutvā nisinno uṭṭhātuṃ na sakkhissatī’’ti. So abhayassa gehā nīhaṭabhatto siniddhabhojanaṃ bhuñjanto bahū pañhe abhisaṅkharitvā – ‘‘ettha samaṇo gotamo imaṃ nāma dosaṃ dassessati, ettha imaṃ nāmā’’ti sabbe pahāya cātumāsamatthake imaṃ pañhaṃ addasa. Athassa etadahosi – ‘‘imassa pañhassa pucchāya vā vissajjane vā na sakkā doso dātuṃ, ovaṭṭikasāro ayaṃ, ko nu kho imaṃ gahetvā samaṇassa gotamassa vādaṃ āropessatī’’ti. Tato ‘‘abhayo rājakumāro paṇḍito, so sakkhissatīti taṃ uggaṇhāpemī’’ti niṭṭhaṃ gantvā uggaṇhāpesi. So vādajjhāsayatāya tassa vacanaṃ sampaṭicchanto ‘‘evaṃ, bhante,’’ti āha.

84. Akālo kho ajjāti ayaṃ pañho catūhi māsehi abhisaṅkhato, tattha idaṃ gahetvā idaṃ vissajjiyamāne divasabhāgo nappahossatīti maññanto evaṃ cintesi. So dānīti sve dāni. Attacatutthoti kasmā bahūhi saddhiṃ na nimantesi? Evaṃ kirassa ahosi – ‘‘bahūsu nisinnesu thokaṃ datvā vadantassa aññaṃ suttaṃ aññaṃ kāraṇaṃ aññaṃ tathārūpaṃ vatthuṃ āharitvā dassessati, evaṃ sante kalaho vā kolāhalameva vā bhavissati. Athāpi ekakaṃyeva nimantessāmi, evampi me garahā uppajjissati ‘yāvamaccharī vāyaṃ abhayo, bhagavantaṃ divase divase bhikkhūnaṃ satenapi sahassenapi saddhiṃ carantaṃ disvāpi ekakaṃyeva nimantesī’’’ti. ‘‘Evaṃ pana doso na bhavissatī’’ti aparehi tīhi saddhiṃ attacatutthaṃ nimantesi.

85. Na khvettha, rājakumāra, ekaṃsenāti na kho, rājakumāra, ettha pañhe ekaṃsena vissajjanaṃ hoti. Evarūpañhi vācaṃ tathāgato bhāseyyāpi na bhāseyyāpi. Bhāsitapaccayena atthaṃ passanto bhāseyya, apassanto na bhāseyyāti attho. Iti bhagavā mahānigaṇṭhena catūhi māsehi abhisaṅkhataṃ pañhaṃ asanipātena pabbatakūṭaṃ viya ekavacaneneva saṃcuṇṇesi. Anassuṃ nigaṇṭhāti naṭṭhā nigaṇṭhā.

86. Aṅke nisinno hotīti ūrūsu nisinno hoti. Lesavādino hi vādaṃ paṭṭhapentā kiñcideva phalaṃ vā pupphaṃ vā potthakaṃ vā gahetvā nisīdanti. Te attano jaye sati paraṃ ajjhottharanti, parassa jaye sati phalaṃ khādantā viya pupphaṃ ghāyantā viya potthakaṃ vācentā viya vikkhepaṃ dassenti. Ayaṃ pana cintesi – ‘‘sammāsambuddho esa osaṭasaṅgāmo paravādamaddano. Sace me jayo bhavissati, iccetaṃ kusalaṃ. No ce bhavissati, dārakaṃ vijjhitvā rodāpessāmi. Tato passatha, bho, ayaṃ dārako rodati, uṭṭhahatha tāva, pacchāpi jānissāmā’’ti tasmā dārakaṃ gahetvā nisīdi. Bhagavā pana rājakumārato sahassaguṇenapi satasahassaguṇenapi vādīvarataro, ‘‘imamevassa dārakaṃ upamaṃ katvā vādaṃ bhindissāmī’’ti cintetvā ‘‘taṃ kiṃ maññasi rājakumārā’’tiādimāha.

Tattha mukhe āhareyyāti mukhe ṭhapeyya. Āhareyyassāhanti apaneyyaṃ assa ahaṃ. Ādikenevāti paṭhamapayogeneva. Abhūtanti abhūtatthaṃ. Atacchanti na tacchaṃ. Anatthasaṃhitanti na atthasaṃhitaṃ na vaḍḍhinissitaṃ. Appiyā amanāpāti neva piyā na manāpā. Iminā nayeneva sabbattha attho daṭṭhabbo.

Tattha appiyapakkhe paṭhamavācā acoraṃyeva coroti, adāsaṃyeva dāsoti, aduppayuttaṃyeva duppayuttoti pavattā. Na taṃ tathāgato bhāsati. Dutiyavācā coraṃyeva coro ayantiādivasena pavattā. Tampi tathāgato na bhāsati. Tatiyavācā ‘‘idāni akatapuññatāya duggato dubbaṇṇo appesakkho, idha ṭhatvāpi puna puññaṃ na karosi, dutiyacittavāre kathaṃ catūhi apāyehi na muccissasī’’ti evaṃ mahājanassa atthapurekkhārena dhammapurekkhārena anusāsanīpurekkhārena ca vattabbavācā. Tatra kālaññū tathāgatoti tasmiṃ tatiyabyākaraṇe tassā vācāya byākaraṇatthāya tathāgato kālaññū hoti, mahājanassa ādānakālaṃ gahaṇakālaṃ jānitvāva byākarotīti attho.

Piyapakkhe paṭhamavācā aṭṭhāniyakathā nāma. Sā evaṃ veditabbā – evaṃ kira gāmavāsimahallakaṃ nagaraṃ āgantvā pānāgāre pivantaṃ vañcetukāmā sambahulā dhuttā pītaṭṭhāne ṭhatvā tena saddhiṃ suraṃ pivantā ‘‘imassa nivāsanapāvuraṇampi hatthe bhaṇḍakampi sabbaṃ gaṇhissāmā’’ti cintetvā katikaṃ akaṃsu – ‘‘ekekaṃ attapaccakkhakathaṃ kathema, yo ‘abhūta’nti kathesi, kathitaṃ vā na saddahati, taṃ dāsaṃ katvā gaṇhissāmā’’ti. Tampi mahallakaṃ pucchiṃsu ‘‘tumhākampi tāta ruccatī’’ti. Evaṃ hotu tātāti.

Eko dhutto āha – mayhaṃ, bho mātu, mayi kucchigate kapiṭṭhaphaladohalo ahosi. Sā aññaṃ kapiṭṭhahārakaṃ alabbhamānā maṃyeva pesesi. Ahaṃ gantvā rukkhaṃ abhiruhituṃ asakkonto attanāva attānaṃ pāde gahetvā muggaraṃ viya rukkhassa upari khipiṃ; atha sākhato sākhaṃ vicaranto phalāni gahetvā otarituṃ asakkonto gharaṃ gantvā nisseṇiṃ āharitvā oruyha mātu santikaṃ gantvā phalāni mātuyā adāsiṃ; tāni pana mahantāni honti cāṭippamāṇāni. Tato me mātarā ekāsane nisinnāya samasaṭṭhiphalāni khāditāni. Mayā ekucchaṅgena ānītaphalesu sesakāni kulasantake gāme khuddakamahallakānaṃ ahesuṃ. Amhākaṃ gharaṃ soḷasahatthaṃ, sesaparikkhārabhaṇḍakaṃ apanetvā kapiṭṭhaphaleheva yāva chadanaṃ pūritaṃ. Tato atirekāni gahetvā gehadvāre rāsiṃ akaṃsu. So asītihatthubbedho pabbato viya ahosi. Kiṃ īdisaṃ, bho sakkā, saddahitunti?

Gāmikamahallako tuṇhī nisīditvā sabbesaṃ kathāpariyosāne pucchito āha – ‘‘evaṃ bhavissati tātā, mahantaṃ raṭṭhaṃ, raṭṭhamahantatāya sakkā saddahitu’’nti. Yathā ca tena, evaṃ sesehipi tathārūpāsu nikkāraṇakathāsu kathitāsu āha – mayhampi tātā suṇātha, na tumhākaṃyeva kulāni, amhākampi kulaṃ mahākulaṃ, amhākaṃ pana avasesakhettehi kappāsakhettaṃ mahantataraṃ. Tassa anekakarīsasatassa kappāsakhettassa majjhe eko kappāsarukkho mahā asītihatthubbedho ahosi. Tassa pañca sākhā, tāsu avasesasākhā phalaṃ na gaṇhiṃsu, pācīnasākhāya ekameva mahācāṭimattaṃ phalaṃ ahosi. Tassa cha aṃsiyo, chasu aṃsīsu cha kappāsapiṇḍiyo pupphitā. Ahaṃ massuṃ kāretvā nhātavilitto khettaṃ gantvā tā kappāsapiṇḍiyo pupphitā disvā ṭhitakova hatthaṃ pasāretvā gaṇhiṃ. Tā kappāsapiṇḍiyo thāmasampannā cha dāsā ahesuṃ. Te sabbe maṃ ekakaṃ ohāya palātā. Ettake addhāne te na passāmi, ajja diṭṭhā, tumhe te cha janā. Tvaṃ nando nāma, tvaṃ puṇṇo nāma, tvaṃ vaḍḍhamāno nāma, tvaṃ citto nāma tvaṃ maṅgalo nāma, tvaṃ poṭṭhiyo nāmāti vatvā uṭṭhāya nisinnakeyeva cūḷāsu gahetvā aṭṭhāsi. Te ‘‘na mayaṃ dāsā’’tipi vattuṃ nāsakkhiṃsu. Atha ne kaḍḍhanto vinicchayaṃ netvā lakkhaṇaṃ āropetvā yāvajīvaṃ dāse katvā paribhuñji. Evarūpiṃ kathaṃ tathāgato na bhāsati.

Dutiyavācā āmisahetucāṭukamyatādivasena nānappakārā paresaṃ thomanavācā ceva, corakathaṃ rājakathanti ādinayappavattā tiracchānakathā ca. Tampi tathāgato na bhāsati. Tatiyavācā ariyasaccasannissitakathā, yaṃ vassasatampi suṇantā paṇḍitā neva tittiṃ gacchanti. Iti tathāgato neva sabbampi appiyavācaṃ bhāsati na piyavācaṃ. Tatiyaṃ tatiyameva pana bhāsitabbakālaṃ anatikkamitvā bhāsati. Tattha tatiyaṃ appiyavācaṃ sandhāya heṭṭhā daharakumāraupamā āgatāti veditabbaṃ.

87. Udāhu ṭhānasovetanti udāhu ṭhānuppattikañāṇena taṅkhaṇaṃyeva taṃ tathāgatassa upaṭṭhātīti pucchati. Saññātoti ñāto paññāto pākaṭo. Dhammadhātūti dhammasabhāvo. Sabbaññutaññāṇassetaṃ adhivacanaṃ. Taṃ bhagavatā suppaṭividdhaṃ, hatthagataṃ bhagavato. Tasmā so yaṃ yaṃ icchati, taṃ taṃ sabbaṃ ṭhānasova paṭibhātīti. Sesaṃ sabbattha uttānameva. Ayaṃ pana dhammadesanā neyyapuggalavasena pariniṭṭhitāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Abhayarājakumārasuttavaṇṇanā niṭṭhitā.

9. Bahuvedanīyasuttavaṇṇanā

88. Evaṃ me sutanti bahuvedanīyasuttaṃ. Tattha pañcakaṅgo thapatīti pañcakaṅgoti tassa nāmaṃ. Vāsipharasunikhādanadaṇḍamuggarakāḷasuttanāḷisaṅkhātehi vā aṅgehi samannāgatattā so pañcaṅgoti paññāto. Thapatīti vaḍḍhakījeṭṭhako. Udāyīti paṇḍitaudāyitthero.

89. Pariyāyanti kāraṇaṃ. Dvepānandāti dvepi, ānanda. Pariyāyenāti kāraṇena. Ettha ca kāyikacetasikavasena dve veditabbā. Sukhādivasena tisso, indriyavasena sukhindriyādikā pañca, dvāravasena cakkhusamphassajādikā cha, upavicāravasena ‘‘cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicaratī’’tiādikā aṭṭhārasa, cha gehassitāni somanassāni, cha nekkhammasitāni somanassāni, cha gehassitāni domanassāni, cha nekkhammasitāni domanassāni, cha gehassitā upekkhā, cha nekkhammasitāti evaṃ chattiṃsa, tā atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti evaṃ aṭṭhavedanāsataṃ veditabbaṃ.

90. Pañca kho ime, ānanda, kāmaguṇāti ayaṃ pāṭiekko anusandhi. Na kevalampi dve ādiṃ katvā vedanā bhagavatā paññattā, pariyāyena ekāpi vedanā kathitā. Taṃ dassento pañcakaṅgassa thapatino vādaṃ upatthambhetuṃ imaṃ desanaṃ ārabhi.

Abhikkantataranti sundarataraṃ. Paṇītataranti atappakataraṃ. Ettha ca catutthajjhānato paṭṭhāya adukkhamasukhā vedanā, sāpi santaṭṭhena paṇītaṭṭhena ca sukhanti vuttā. Cha gehassitāni sukhanti vuttāni. Nirodho avedayitasukhavasena sukhaṃ nāma jāto. Pañcakāmaguṇavasena hi aṭṭhasamāpattivasena ca uppannaṃ vedayitasukhaṃ nāma. Nirodho avedayitasukhaṃ nāma. Iti vedayitasukhaṃ vā hotu avedayitasukhaṃ vā, taṃ niddukkhabhāvasaṅkhātena sukhaṭṭhena ekantasukhameva jātaṃ.

91. Yattha yatthāti yasmiṃ yasmiṃ ṭhāne. Sukhaṃ upalabbhatīti vedayitasukhaṃ vā avedayitasukhaṃ vā upalabbhati. Taṃ taṃ tathāgato sukhasmiṃ paññapetīti taṃ sabbaṃ tathāgato niddukkhabhāvaṃ sukhasmiṃyeva paññapetīti. Idha bhagavā nirodhasamāpattiṃ sīsaṃ katvā neyyapuggalavasena arahattanikūṭeneva desanaṃ niṭṭhāpesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Bahuvedanīyasuttavaṇṇanā niṭṭhitā.

10. Apaṇṇakasuttavaṇṇanā

92. Evaṃ me sutanti apaṇṇakasuttaṃ. Tattha cārikanti aturitacārikaṃ.

93. Atthi pana vo gahapatayoti kasmā āha? So kira gāmo aṭavidvāre niviṭṭho. Nānāvidhā samaṇabrāhmaṇā divasaṃ maggaṃ gantvā sāyaṃ taṃ gāmaṃ vāsatthāya upenti, tesaṃ te manussā mañcapīṭhāni pattharitvā pāde dhovitvā pāde makkhetvā kappiyapānakāni datvā punadivase nimantetvā dānaṃ denti. Te pasannacittā tehi saddhiṃ sammantayamānā evaṃ vadanti ‘‘atthi pana vo gahapatayo kiñci dassanaṃ gahita’’nti? Natthi, bhanteti. ‘‘Gahapatayo vinā dassanena loko na niyyāti, ekaṃ dassanaṃ ruccitvā khamāpetvā gahetuṃ vaṭṭati, ‘sassato loko’ti dassanaṃ gaṇhathā’’ti vatvā pakkantā. Aparadivase aññe āgatā. Tepi tatheva pucchiṃsu. Te tesaṃ ‘‘āma, bhante, purimesu divasesu tumhādisā samaṇabrāhmaṇā āgantvā ‘sassato loko’ti amhe idaṃ dassanaṃ gāhāpetvā gatā’’ti ārocesuṃ. ‘‘Te bālā kiṃ jānanti? ‘Ucchijjati ayaṃ loko’ti ucchedadassanaṃ gaṇhathā’’ti evaṃ tepi ucchedadassanaṃ gaṇhāpetvā pakkantā. Etenupāyena aññe ekaccasassataṃ, aññe antānantaṃ, aññe amarāvikkhepanti evaṃ dvāsaṭṭhi diṭṭhiyo uggaṇhāpesuṃ. Te pana ekadiṭṭhiyampi patiṭṭhātuṃ nāsakkhiṃsu. Sabbapacchā bhagavā agamāsi. So tesaṃ hitatthāya pucchanto ‘‘atthi pana vo gahapatayo’’tiādimāha. Tattha ākāravatīti kāraṇavatī sahetukā. Apaṇṇakoti aviraddho advejjhagāmī ekaṃsagāhiko.

94. Natthi dinnantiādi dasavatthukā micchādiṭṭhi heṭṭhā sāleyyakasutte vitthāritā. Tathā tabbipaccanīkabhūtā sammādiṭṭhi.

95. Nekkhamme ānisaṃsanti yo nesaṃ akusalato nikkhantabhāve ānisaṃso, yo ca vodānapakkho visuddhipakkho, taṃ na passantīti attho. Asaddhammasaññattīti abhūtadhammasaññāpanā. Attānukkaṃsetīti ṭhapetvā maṃ ko añño attano dassanaṃ pare gaṇhāpetuṃ sakkotīti attānaṃ ukkhipati. Paraṃ vambhetīti ettakesu janesu ekopi attano dassanaṃ pare gaṇhāpetuṃ na sakkotīti evaṃ paraṃ heṭṭhā khipati. Pubbeva kho panāti pubbe micchādassanaṃ gaṇhantasseva susīlyaṃ pahīnaṃ hoti, dussīlabhāvo paccupaṭṭhito. Evamassimeti evaṃ assa ime micchādiṭṭhiādayo satta. Aparāparaṃ uppajjanavasena pana teyeva micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā uppajjanti nāma.

Tatrāti tāsu tesaṃ samaṇabrāhmaṇānaṃ laddhīsu. Kaliggahoti parājayaggāho. Dussamatto samādinnoti duggahito dupparāmaṭṭho. Ekaṃsaṃ pharitvā tiṭṭhatīti ekantaṃ ekakoṭṭhāsaṃ sakavādameva pharitvā adhimuccitvā tiṭṭhati, ‘‘sace kho natthi paro loko’’ti evaṃ santeyeva sotthibhāvāvaho hoti. Riñcatīti vajjeti.

96. Saddhammasaññattīti bhūtadhammasaññāpanā.

Kaṭaggahoti jayaggāho. Susamatto samādinnoti suggahito suparāmaṭṭho. Ubhayaṃsaṃ pharitvā tiṭṭhatīti ubhayantaṃ ubhayakoṭṭhāsaṃ sakavādaṃ paravādañca pharitvā adhimuccitvā tiṭṭhati ‘‘sace kho atthi paro loko’’ti evaṃ santepi ‘‘sace kho natthi paro loko’’ti evaṃ santepi sotthibhāvāvaho hoti. Paratopi ekaṃsaubhayaṃsesu imināva nayena attho veditabbo.

97. Karototi sahatthā karontassa. Kārayatoti āṇattiyā kārentassa. Chindatoti paresaṃ hatthādīni chindantassa. Pacatoti daṇḍena pīḷentassa vā tajjentassa vā. Socayatoti parassa bhaṇḍaharaṇādīhi sokaṃ sayaṃ karontassapi parehi kārentassapi. Kilamatoti āhārūpaccheda-bandhanāgārappavesanādīhi sayaṃ kilamantassāpi parehi kilamāpentassāpi. Phandato phandāpayatoti paraṃ phandantaṃ phandanakāle sayampi phandato parampi phandāpayato. Pāṇamatipātayatoti pāṇaṃ hanantassapi hanāpentassapi. Evaṃ sabbattha karaṇakārāpanavaseneva attho veditabbo.

Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. Ekāgārikanti ekameva gharaṃ parivāretvā vilumpanaṃ. Paripanthe tiṭṭhatoti āgatāgatānaṃ acchindanatthaṃ magge tiṭṭhato. Karoto na karīyati pāpanti yaṃkiñci pāpaṃ karomīti saññāya karotopi pāpaṃ na karīyati, natthi pāpaṃ. Sattā pana karomāti evaṃsaññino hontīti attho. Khurapariyantenāti khuraneminā, khuradhārasadisapariyantena vā. Ekaṃ maṃsakhalanti ekaṃ maṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Tatonidānanti ekamaṃsakhalakaraṇanidānaṃ. Dakkhiṇatīre manussā kakkhaḷā dāruṇā, te sandhāya hanantotiādi vuttaṃ. Uttaratīre saddhā honti pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, te sandhāya dadantotiādi vuttaṃ.

Tattha yajantoti mahāyāgaṃ karonto. Damenāti indriyadamena uposathakammena. Saṃyamenāti sīlasaṃyamena. Saccavajjenāti saccavacanena. Āgamoti āgamanaṃ, pavattīti attho. Sabbathāpi pāpapuññānaṃ kiriyameva paṭikkhipanti. Sukkapakkhopi vuttanayeneva veditabbo. Sesamettha purimavāre vuttasadisameva.

100. Natthi hetu natthi paccayoti ettha paccayo hetuvevacanaṃ. Ubhayenāpi vijjamānakameva kāyaduccaritādisaṃkilesapaccayaṃ kāyasucaritādivisuddhipaccayaṃ paṭikkhipanti. Natthi balaṃ, natthi vīriyaṃ, natthi purisathāmo, natthi purisaparakkamoti sattānaṃ saṃkilesituṃ vā visujjhituṃ vā balaṃ vā vīriyaṃ vā purisena kātabbo nāma purisathāmo vā purisaparakkamo vā natthi.

Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese nidassenti. Sabbe pāṇāti ekindriyo pāṇo dvindriyo pāṇoti ādivasena vadanti. Sabbe bhūtāti aṇḍakosavatthikosesu bhūte sandhāya vadanti. Sabbe jīvāti sāliyavagodhumādayo sandhāya vadanti. Tesu hete viruhanabhāvena jīvasaññino. Avasā abalā avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthi. Niyatisaṅgatibhāvapariṇatāti ettha niyatīti niyatatā. Saṅgatīti channaṃ abhijātīnaṃ tattha tattha gamanaṃ. Bhāvoti sabhāvoyeva. Evaṃ niyatiyā ca saṅgatiyā ca bhāvena ca pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena no bhavitabbaṃ, so na bhavatīti dassenti. Chasvevābhijātīsūti chasu eva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti, aññā sukhadukkhabhūmi natthīti dassenti.

Tattha cha abhijātiyo nāma kaṇhābhijāti nīlābhijāti lohitābhijāti haliddābhijāti sukkābhijāti paramasukkābhijātīti. Tattha sākuṇiko sūkariko luddo macchaghātako coro coraghātako, ye vā panaññepi keci kurūrakammantā, ayaṃ kaṇhābhijāti nāma. Bhikkhū nīlābhijātīti vadanti. Te kira catūsu paccayesu kaṇṭake pakkhipitvā khādanti. ‘‘Bhikkhū ca kaṇṭakavuttino’’ti ayañhi nesaṃ pāḷiyeva. Atha vā kaṇṭakavuttikā evaṃ nāma eke pabbajitāti vadanti. ‘‘Samaṇakaṇṭakavuttikā’’tipi hi nesaṃ pāḷi. Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vadanti. Ime kira purimehi dvīhi paṇḍaratarā. Gihī acelakasāvakā haliddābhijātīti vadanti. Iti attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karonti. Nando, vaccho, saṅkicco, ayaṃ sukkābhijātīti vadanti. Te kira purimehi catūhi paṇḍaratarā. Ājīvake pana paramasukkābhijātīti vadanti. Te kira sabbehi paṇḍaratarā.

Tattha sabbe sattā paṭhamaṃ sākuṇikādayova honti, tato visujjhamānā sakyasamaṇā honti, tato visujjhamānā nigaṇṭhā, tato ājīvakasāvakā, tato nandādayo, tato ājīvakāti ayametesaṃ laddhi. Sukkapakkho vuttapaccanīkena veditabbo. Sesamidhāpi purimavāre vuttasadisameva.

Imāsu pana tīsu diṭṭhīsu natthikadiṭṭhi vipākaṃ paṭibāhati, akiriyadiṭṭhi kammaṃ paṭibāhati, ahetukadiṭṭhi ubhayampi paṭibāhati. Tattha kammaṃ paṭibāhantenāpi vipāko paṭibāhito hoti, vipākaṃ paṭibāhantenāpi kammaṃ paṭibāhitaṃ. Iti sabbepete atthato ubhayapaṭibāhakā natthikavādā ceva ahetukavādā akiriyavādā ca honti. Ye pana tesaṃ laddhiṃ gahetvā rattiṭṭhāne divāṭṭhāne nisinnā sajjhāyanti vīmaṃsanti, tesaṃ – ‘‘natthi dinnaṃ natthi yiṭṭhaṃ, karoto na kariyati pāpaṃ, natthi hetu natthi paccayo’’ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti, paṭhamajavane satekicchā honti, tathā dutiyādīsu. Sattame buddhānampi atekicchā anivattino ariṭṭhakaṇṭakasadisā.

Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi, ekasmiṃ okkantepi dvīsu tīsu okkantesupi niyatamicchādiṭṭhikova hoti, patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca, abhabbo tassa attabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ. Vaṭṭakhāṇu nāmesa satto pathavīgopako. Kiṃ panesa ekasmiṃyeva attabhāve niyato hoti, udāhu aññasmimpīti? Ekasmiññeva niyato, āsevanavasena pana bhavantarepi taṃ taṃ diṭṭhiṃ rocetiyeva. Evarūpassa hi yebhuyyena bhavato vuṭṭhānaṃ nāma natthi.

Tasmā akalyāṇajanaṃ, āsīvisamivoragaṃ;

Ārakā parivajjeyya, bhūtikāmo vicakkhaṇoti.

103. Natthi sabbaso āruppāti arūpabrahmaloko nāma sabbākārena natthi. Manomayāti jhānacittamayā. Saññāmayāti arūpajjhānasaññāya saññāmayā. Rūpānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hotīti ayaṃ lābhī vā hoti takkī vā. Lābhī nāma rūpāvacarajjhānalābhī. Tassa rūpāvacare kaṅkhā natthi, arūpāvacaraloke atthi. So – ‘‘ahaṃ āruppā atthīti vadantānampi natthīti vadantānampi suṇāmi, atthi natthīti pana na jānāmi. Catutthajjhānaṃ padaṭṭhānaṃ katvā arūpāvacarajjhānaṃ nibbattessāmi. Sace āruppā atthi, tattha nibbattissāmi, sace natthi, rūpāvacarabrahmaloke nibbattissāmi. Evaṃ me apaṇṇako dhammo apaṇṇakova aviraddhova bhavissatī’’ti tathā paṭipajjati. Takkī pana appaṭiladdhajjhāno, tassāpi rūpajjhāne kaṅkhā natthi, arūpaloke pana atthi. So – ‘‘ahaṃ āruppā atthīti vadantānampi natthīti vadantānampi suṇāmi, atthi natthīti pana na jānāmi. Kasiṇaparikammaṃ katvā catutthajjhānaṃ nibbattetvā taṃ padaṭṭhānaṃ katvā arūpāvacarajjhānaṃ nibbattessāmi. Sace āruppā atthi, tattha nibbattissāmi. Sace natthi, rūpāvacarabrahmaloke nibbattissāmi. Evaṃ me apaṇṇako dhammo apaṇṇakova aviraddhova bhavissatī’’ti tathā paṭipajjati.

104. Bhavanirodhoti nibbānaṃ. Sārāgāya santiketi rāgavasena vaṭṭe rajjanassa santike. Saṃyogāyāti taṇhāvasena saṃyojanatthāya. Abhinandanāyāti taṇhādiṭṭhivasena abhinandanāya. Paṭipanno hotīti ayampi lābhī vā hoti takkī vā. Lābhī nāma aṭṭhasamāpattilābhī. Tassa āruppe kaṅkhā natthi, nibbāne atthi. So – ‘‘ahaṃ nirodho atthītipi natthītipi suṇāmi, sayaṃ na jānāmi. Samāpattiṃ pādakaṃ katvā vipassanaṃ vaḍḍhessāmi. Sace nirodho bhavissati, arahattaṃ patvā parinibbāyissāmi. No ce bhavissati, āruppe nibbattissāmī’’ti evaṃ paṭipajjati. Takkī pana ekasamāpattiyāpi na lābhī, āruppe panassa kaṅkhā natthi, bhavanirodhe atthi. So – ‘‘ahaṃ nirodho atthītipi natthītipi suṇāmi, sayaṃ na jānāmi, kasiṇaparikammaṃ katvā aṭṭhasamāpattiyo nibbattetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhessāmi. Sace nirodho bhavissati, arahattaṃ patvā parinibbāyissāmi. No ce bhavissati, āruppe nibbattissāmī’’ti evaṃ paṭipajjati. Etthāha – ‘‘atthi dinnantiādīni tāva apaṇṇakāni bhavantu, natthi dinnantiādīni pana kathaṃ apaṇṇakānī’’ti. Gahaṇavasena. Tāni hi apaṇṇakaṃ apaṇṇakanti evaṃ gahitattā apaṇṇakāni nāma jātāni.

105. Cattārometi ayaṃ pāṭiekko anusandhi. Natthikavādo, ahetukavādo akiriyavādo, āruppā natthi nirodho natthīti evaṃvādino ca dveti ime pañca puggalā heṭṭhā tayo puggalāva honti. Atthikavādādayo pañca eko catutthapuggalova hoti. Etamatthaṃ dassetuṃ bhagavā imaṃ desanaṃ ārabhi. Tattha sabbaṃ atthato uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Apaṇṇakasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Bhikkhuvaggo

1. Ambalaṭṭhikarāhulovādasuttavaṇṇanā

107. Evaṃ me sutanti ambalaṭṭhikarāhulovādasuttaṃ. Tattha ambalaṭṭhikāyaṃ viharatīti veḷuvanavihārassa paccante padhānagharasaṅkhepe vivekakāmānaṃ vasanatthāya kate ambalaṭṭhikāti evaṃnāmake pāsāde pavivekaṃ brūhayanto viharati. Kaṇṭako nāma jātakālato paṭṭhāya tikhiṇova hoti, evamevaṃ ayampi āyasmā sattavassikasāmaṇerakāleyeva pavivekaṃ brūhayamāno tattha vihāsi. Paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhāya. Āsananti pakatipaññattamevettha āsanaṃ atthi, taṃ papphoṭetvā ṭhapesi. Udakādhāneti udakabhājane. ‘‘Udakaṭṭhāne’’tipi pāṭho.

Āyasmantaṃ rāhulaṃ āmantesīti ovādadānatthaṃ āmantesi. Bhagavatā hi rāhulattherassa sambahulā dhammadesanā katā. Sāmaṇerapañhaṃ therasseva vuttaṃ. Tathā rāhulasaṃyuttaṃ mahārāhulovādasuttaṃ cūḷarāhulovādasuttamidaṃ ambalaṭṭhikarāhulovādasuttanti.

Ayañhi āyasmā sattavassikakāle bhagavantaṃ cīvarakaṇṇe gahetvā ‘‘dāyajjaṃ me samaṇa dehī’’ti dāyajjaṃ yācamāno bhagavatā dhammasenāpatisāriputtattherassa niyyādetvā pabbājito. Atha bhagavā daharakumārā nāma yuttāyuttaṃ kathaṃ kathenti, ovādamassa demīti rāhulakumāraṃ āmantetvā ‘‘sāmaṇerena nāma, rāhula, tiracchānakathaṃ kathetuṃ na vaṭṭati, tvaṃ kathayamāno evarūpaṃ kathaṃ katheyyāsī’’ti sabbabuddhehi avijahitaṃ dasapucchaṃ pañcapaṇṇāsavissajjanaṃ – ‘‘eko pañho eko uddeso ekaṃ veyyākaraṇaṃ dve pañhā…pe… dasa pañhā dasa uddesā dasa veyyākaraṇāti. Ekaṃ nāma kiṃ? Sabbe sattā āhāraṭṭhitikā…pe… dasa nāma kiṃ? Dasahaṅgehi samannāgato arahāti vuccatī’’ti (khu. pā. 4.10) imaṃ sāmaṇerapañhaṃ kathesi. Puna cintesi ‘‘daharakumārā nāma piyamusāvādā honti, adiṭṭhameva diṭṭhaṃ amhehi, diṭṭhameva na diṭṭhaṃ amhehīti vadanti ovādamassa demī’’ti akkhīhi oloketvāpi sukhasañjānanatthaṃ paṭhamameva catasso udakādhānūpamāyo, tato dve hatthiupamāyo ekaṃ ādāsūpamañca dassetvā imaṃ suttaṃ kathesi. Catūsu pana paccayesu taṇhāvivaṭṭanaṃ pañcasu kāmaguṇesu chandarāgappahānaṃ kalyāṇamittupanissayassa mahantabhāvañca dassetvā rāhulasuttaṃ (su. ni. rāhulasutta) kathesi. Āgatāgataṭṭhāne bhavesu chandarāgo na kattabboti dassetuṃ rāhulasaṃyuttaṃ (saṃ. ni. 2.188 ādayo) kathesi. ‘‘Ahaṃ sobhāmi, mama vaṇṇāyatanaṃ pasanna’’nti attabhāvaṃ nissāya gehassitachandarāgo na kattabboti mahārāhulovādasuttaṃ kathesi.

Tattha rāhulasuttaṃ imasmiṃ nāma kāle vuttanti na vattabbaṃ. Tañhi abhiṇhovādavasena vuttaṃ. Rāhulasaṃyuttaṃ sattavassikakālato paṭṭhāya yāva avassikabhikkhukālā vuttaṃ. Mahārāhulovādasuttaṃ aṭṭhārasa vassasāmaṇerakāle vuttaṃ. Cūḷarāhulovādasuttaṃ avassikabhikkhukāle vuttaṃ. Kumārakapañhañca idañca ambalaṭṭhikarāhulovādasuttaṃ sattavassikasāmaṇerakāle vuttaṃ. Tesu rāhulasuttaṃ abhiṇhovādatthaṃ, rāhulasaṃyuttaṃ, therassa vipassanāgabbhagahaṇatthaṃ, mahārāhulovādaṃ gehassitachandarāgavinodanatthaṃ, cūḷarāhulovādaṃ therassa pañcadasa-vimuttiparipācanīya-dhammaparipākakāle arahattagāhāpanatthaṃ vuttaṃ. Idañca pana sandhāya rāhulatthero bhikkhusaṅghamajjhe tathāgatassa guṇaṃ kathento idamāha –

‘‘Kikīva bījaṃ rakkheyya, cāmarī vālamuttamaṃ;

Nipako sīlasampanno, mamaṃ rakkhi tathāgato’’ti. (apa. 1.2.83);

Sāmaṇerapañhaṃ ayuttavacanapahānatthaṃ, idaṃ ambalaṭṭhikarāhulovādasuttaṃ sampajānamusāvādassa akaraṇatthaṃ vuttaṃ.

Tattha passasi noti passasi nu. Parittanti thokaṃ. Sāmaññanti samaṇadhammo. Nikkujjitvāti adhomukhaṃ katvā. Ukkujjitvāti uttānaṃ katvā.

108. Seyyathāpi, rāhula, rañño nāgoti ayaṃ upamā sampajānamusāvāde saṃvararahitassa opammadassanatthaṃ vuttā. Tattha īsādantoti rathīsāsadisadanto. Uruḷhavāti abhivaḍḍhito ārohasampanno. Abhijātoti sujāto jātisampanno. Saṅgāmāvacaroti saṅgāmaṃ otiṇṇapubbo. Kammaṃ karotīti āgatāgate pavaṭṭento ghāteti. Puratthimakāyādīsu pana puratthimakāyena tāva paṭisenāya phalakakoṭṭhakamuṇḍapākārādayo pāteti, tathā pacchimakāyena. Sīsena kammaṃ nāma niyametvā etaṃ padesaṃ maddissāmīti nivattitvā oloketi, ettakena satampi sahassampi dvedhā bhijjati. Kaṇṇehi kammaṃ nāma āgatāgate sare kaṇṇehi paharitvā pātanaṃ. Dantehi kammaṃ nāma paṭihatthiassahatthārohaassārohapadādīnaṃ vijjhanaṃ. Naṅguṭṭhena kammaṃ nāma naṅguṭṭhe bandhāya dīghāsilaṭṭhiyā vā ayamusalena vā chedanabhedanaṃ. Rakkhateva soṇḍanti soṇḍaṃ pana mukhe pakkhipitvā rakkhati.

Tatthāti tasmiṃ tassa hatthino karaṇe. Apariccattanti anissaṭṭhaṃ, paresaṃ jayaṃ amhākañca parājayaṃ passīti maññati. Soṇḍāyapi kammaṃ karotīti ayamuggaraṃ vā khadiramusalaṃ vā gahetvā samantā aṭṭhārasahatthaṭṭhānaṃ maddati. Pariccattanti vissaṭṭhaṃ, idāni hatthiyodhādīsu na kutoci bhāyati, amhākaṃ jayaṃ paresañca parājayaṃ passīti maññati. Nāhaṃ tassa kiñci pāpanti tassa dukkaṭādiāpattivītikkame vā mātughātakādikammesu vā kiñci pāpaṃ akattabbaṃ nāma natthi. Tasmā tiha teti yasmā sampajānamusāvādino akattabbaṃ pāpaṃ nāma natthi, tasmā tayā hasāyapi davakamyatāyapi musā na bhaṇissāmīti sikkhitabbaṃ. Paccavekkhaṇatthoti olokanattho, yaṃ mukhe vajjaṃ hoti, tassa dassanatthoti vuttaṃ hoti. Paccavekkhitvā paccavekkhitvāti oloketvā oloketvā.

109. Sasakkaṃ na karaṇīyanti ekaṃseneva na kātabbaṃ. Paṭisaṃhareyyāsīti nivatteyyāsi mā kareyyāsi. Anupadajjeyyāsīti anupadeyyāsi upatthambheyyāsi punappunaṃ kareyyāsi. Ahorattānusikkhīti rattiñca divañca sikkhamāno.

111. Aṭṭīyitabbanti aṭṭena pīḷitena bhavitabbaṃ. Harāyitabbanti lajjitabbaṃ. Jigucchitabbanti gūthaṃ disvā viya jigucchā uppādetabbā. Manokammassa pana adesanāvatthukattā idha desetabbanti na vuttaṃ. Kittake pana ṭhāne kāyakammavacīkammāni sodhetabbāni, kittake manokammanti. Kāyakammavacīkammāni tāva ekasmiṃ purebhatteyeva sodhetabbāni. Bhattakiccaṃ katvā divāṭṭhāne nisinnena hi paccavekkhitabbaṃ ‘‘aruṇuggamanato paṭṭhāya yāva imasmiṃ ṭhāne nisajjā atthi nu kho me imasmiṃ antare paresaṃ appiyaṃ kāyakammaṃ vā vacīkammaṃ vā’’ti. Sace atthīti jānāti, desanāyuttaṃ desetabbaṃ, āvikaraṇayuttaṃ āvikātabbaṃ. Sace natthi, teneva pītipāmojjena vihātabbaṃ. Manokammaṃ pana etasmiṃ piṇḍapātapariyesanaṭṭhāne sodhetabbaṃ. Kathaṃ? ‘‘Atthi nu kho me ajja piṇḍapātapariyesanaṭṭhāne rūpādīsu chando vā rāgo vā paṭighaṃ vā’’ti? Sace atthi, ‘‘puna na evaṃ karissāmī’’ti citteneva adhiṭṭhātabbaṃ. Sace natthi, teneva pītipāmojjena vihātabbaṃ.

112. Samaṇā vā brāhmaṇā vāti buddhā vā paccekabuddhā vā tathāgatasāvakā vā. Tasmātihāti yasmā atītepi evaṃ parisodhesuṃ, anāgatepi parisodhessanti, etarahipi parisodhenti, tasmā tumhehipi tesaṃ anusikkhantehi evaṃ sikkhitabbanti attho. Sesaṃ sabbattha uttānameva. Imaṃ pana desanaṃ bhagavā yāva bhavaggā ussitassa ratanarāsino yojaniyamaṇikkhandhena kūṭaṃ gaṇhanto viya neyyapuggalavasena pariniṭṭhāpesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Ambalaṭṭhikarāhulovādasuttavaṇṇanā niṭṭhitā.

2. Mahārāhulovādasuttavaṇṇanā

113. Evaṃ me sutanti mahārāhulovādasuttaṃ. Tattha piṭṭhito piṭṭhito anubandhīti dassanaṃ avijahitvā gamanaṃ abbocchinnaṃ katvā pacchato pacchato iriyāpathānubandhanena anubandhi. Tadā hi bhagavā pade padaṃ nikkhipanto vilāsitagamanena purato purato gacchati, rāhulatthero dasabalassa padānupadiko hutvā pacchato pacchato.

Tattha bhagavā supupphitasālavanamajjhagato subhūmiotaraṇatthāya nikkhantamattavaravāraṇo viya virocittha, rāhulabhaddo ca varavāraṇassa pacchato nikkhantagajapotako viya. Bhagavā sāyanhasamaye maṇiguhato nikkhamitvā gocaraṃ paṭipanno kesarasīho viya, rāhulabhaddo ca sīhamigarājānaṃ anubandhanto nikkhantasīhapotako viya. Bhagavā maṇipabbatasassirikavanasaṇḍato dāṭhabalo mahābyaggho viya, rāhulabhaddo ca byaggharājānaṃ anubandhabyagghapotako viya. Bhagavā simbalidāyato nikkhantasupaṇṇarājā viya, rāhulabhaddo ca supaṇṇarājassa pacchato nikkhantasupaṇṇapotako viya. Bhagavā cittakūṭapabbatato gaganatalaṃ pakkhandasuvaṇṇahaṃsarājā viya, rāhulabhaddo ca haṃsādhipatiṃ anupakkhandahaṃsapotako viya. Bhagavā mahāsaraṃ ajjhogāḷhā suvaṇṇamahānāvā viya, rāhulabhaddo ca suvaṇṇanāvaṃ pacchā anubandhanāvāpotako viya. Bhagavā cakkaratanānubhāvena gaganatale sampayātacakkavattirājā viya, rāhulabhaddo ca rājānaṃ anusampayātapariṇāyakaratanaṃ viya. Bhagavā vigatavalāhakaṃ nabhaṃ paṭipannatārakarājā viya, rāhulabhaddo ca tārakādhipatino anumaggapaṭipannā parisuddhaosadhitārakā viya.

Bhagavāpi mahāsammatapaveṇiyaṃ okkākarājavaṃse jāto, rāhulabhaddopi. Bhagavāpi saṅkhe pakkhittakhīrasadiso suparisuddhajātikhattiyakule jāto, rāhulabhaddopi. Bhagavāpi rajjaṃ pahāya pabbajito, rāhulabhaddopi. Bhagavatopi sarīraṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ devanagaresu samussitaratanatoraṇaṃ viya sabbapāliphullo pāricchattako viya ca atimanoharaṇaṃ, rāhulabhaddassāpi. Iti dvepi abhinīhārasampannā, dvepi rājapabbajitā, dvepi khattiyasukhumālā, dvepi suvaṇṇavaṇṇā, dvepi lakkhaṇasampannā ekamaggaṃ paṭipannā paṭipāṭiyā gacchantānaṃ dvinnaṃ candamaṇḍalānaṃ dvinnaṃ sūriyamaṇḍalānaṃ dvinnaṃ sakkasuyāmasantusitasunimmitavasavattimahābrahmādīnaṃ siriyā siriṃ abhibhavamānā viya virociṃsu.

Tatrāyasmā rāhulo bhagavato piṭṭhito piṭṭhito gacchantova pādatalato yāva upari kesantā tathāgataṃ ālokesi. So bhagavato buddhavesavilāsaṃ disvā ‘‘sobhati bhagavā dvattiṃsamahāpurisalakkhaṇavicittasarīro byāmappabhāparikkhittatāya vippakiṇṇasuvaṇṇacuṇṇamajjhagato viya, vijjulatāparikkhitto kanakapabbato viya, yantasuttasamākaḍḍhitaratanavicittaṃ suvaṇṇaagghikaṃ viya, rattapaṃsukūlacīvarapaṭicchannopi rattakambalaparikkhittakanakapabbato viya, pavāḷalatāpaṭimaṇḍitaṃ suvaṇṇaagghikaṃ viya, cīnapiṭṭhacuṇṇapūjitaṃ suvaṇṇacetiyaṃ viya, lākhārasānulitto kanakayūpo viya, rattavalāhakantarato taṅkhaṇabbhuggatapuṇṇacando viya, aho samatiṃsapāramitānubhāvasajjitassa attabhāvassa sirīsampattī’’ti cintesi. Tato attānampi oloketvā – ‘‘ahampi sobhāmi. Sace bhagavā catūsu mahādīpesu cakkavattirajjaṃ akarissā, mayhaṃ pariṇāyakaṭṭhānantaraṃ adassā. Evaṃ sante ativiya jambudīpatalaṃ asobhissā’’ti attabhāvaṃ nissāya gehassitaṃ chandarāgaṃ uppādesi.

Bhagavāpi purato gacchantova cintesi – ‘‘paripuṇṇacchavimaṃsalohito dāni rāhulassa attabhāvo. Rajanīyesu rūpārammaṇādīsu hi cittassa pakkhandanakālo jāto, kiṃ bahulatāya nu kho rāhulo vītināmetī’’ti. Atha sahāvajjaneneva pasannaudake macchaṃ viya, parisuddhe ādāsamaṇḍale mukhanimittaṃ viya ca tassa taṃ cittuppādaṃ addasa. Disvāva – ‘‘ayaṃ rāhulo mayhaṃ atrajo hutvā mama pacchato āgacchanto ‘ahaṃ sobhāmi, mayhaṃ vaṇṇāyatanaṃ pasanna’nti attabhāvaṃ nissāya gehassitachandarāgaṃ uppādeti, atitthe pakkhando uppathaṃ paṭipanno agocare carati, disāmūḷhaaddhiko viya agantabbaṃ disaṃ gacchati. Ayaṃ kho panassa kileso abbhantare vaḍḍhanto attatthampi yathābhūtaṃ passituṃ na dassati, paratthampi, ubhayatthampi. Tato nirayepi paṭisandhiṃ gaṇhāpessati, tiracchānayoniyampi, pettivisayepi, asurakāyepi, sambādhepi mātukucchisminti anamatagge saṃsāravaṭṭe paripātessati. Ayañhi –

Anatthajanano lobho, lobho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;

Andhatamaṃ tadā hoti, yaṃ lobho sahate naraṃ. (itivu. 88) –

Yathā kho pana anekaratanapūrā mahānāvā bhinnaphalakantarena udakaṃ ādiyamānā muhuttampi na ajjhupekkhitabbā hoti, vegenassā vivaraṃ pidahituṃ vaṭṭati, evamevaṃ ayampi na ajjhupekkhitabbo. Yāvassa ayaṃ kileso abbhantare sīlaratanādīni na vināseti, tāvadeva naṃ niggaṇhissāmī’’ti ajjhāsayamakāsi. Evarūpesu pana ṭhānesu buddhānaṃ nāgavilokanaṃ nāma hoti. Tasmā yantena parivattitasuvaṇṇapaṭimā viya sakalakāyeneva parivattetvā ṭhito rāhulabhaddaṃ āmantesi. Taṃ sandhāya ‘‘atha kho bhagavā apaloketvā’’tiādi vuttaṃ.

Tattha yaṃkiñci rūpantiādīni sabbākārena visuddhimagge khandhaniddese vitthāritāni. Netaṃ mamātiādīni mahāhatthipadopame vuttāni. Rūpameva nu kho bhagavāti kasmā pucchati? Tassa kira – ‘‘sabbaṃ rūpaṃ netaṃ mama, nesohamasmi na meso attā’’ti sutvā – ‘‘bhagavā sabbaṃ rūpaṃ vipassanāpaññāya evaṃ daṭṭhabbanti vadati, vedanādīsu nu kho kathaṃ paṭipajjitabba’’nti nayo udapādi. Tasmā tasmiṃ naye ṭhito pucchati. Nayakusalo hesa āyasmā rāhulo, idaṃ na kattabbanti vutte idampi na kattabbaṃ idampi na kattabbamevāti nayasatenapi nayasahassenapi paṭivijjhati. Idaṃ kattabbanti vuttepi eseva nayo.

Sikkhākāmo hi ayaṃ āyasmā, pātova gandhakuṭipariveṇe patthamattaṃ vālikaṃ okirati – ‘‘ajja sammāsambuddhassa santikā mayhaṃ upajjhāyassa santikā ettakaṃ ovādaṃ ettakaṃ paribhāsaṃ labhāmī’’ti. Sammāsambuddhopi naṃ etadagge ṭhapento – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ sikkhākāmānaṃ yadidaṃ rāhulo’’ti (a. ni. 1.209) sikkhāyameva aggaṃ katvā ṭhapesi. Sopi āyasmā bhikkhusaṅghamajjhe tameva sīhanādaṃ nadi –

‘‘Sabbametaṃ abhiññāya, dhammarājā pitā mama;

Sammukhā bhikkhusaṅghassa, etadagge ṭhapesi maṃ.

Sikkhākāmānahaṃ aggo, dhammarājena thomito;

Saddhāpabbajitānañca, sahāyo pavaro mama.

Dhammarājā pitā mayhaṃ, dhammārakkho ca pettiyo;

Sāriputto upajjhāyo, sabbaṃ me jinasāsana’’nti.

Athassa bhagavā yasmā na kevalaṃ rūpameva, vedanādayopi evaṃ daṭṭhabbā, tasmā rūpampi rāhulātiādimāha. Ko najjāti ko nu ajja. Therassa kira etadahosi ‘‘sammāsambuddho mayhaṃ attabhāvanissitaṃ chandarāgaṃ ñatvā ‘samaṇena nāma evarūpo vitakko na vitakkitabbo’ti neva pariyāyena kathaṃ kathesi, gaccha bhikkhu rāhulaṃ vadehi ‘mā puna evarūpaṃ vitakkaṃ vitakkesī’ti na dūtaṃ pesesi. Maṃ sammukkhe ṭhatvāyeva pana sabhaṇḍakaṃ coraṃ cūḷāya gaṇhanto viya sammukhā sugatovādaṃ adāsi. Sugatovādo ca nāma asaṅkheyyehipi kappehi dullabho. Evarūpassa buddhassa sammukhā ovādaṃ labhitvā ko nu viññū paṇḍitajātiko ajja gāmaṃ piṇḍāya pavisissatī’’ti. Athesa āyasmā āhārakiccaṃ pahāya yasmiṃ nisinnaṭṭhāne ṭhitena ovādo laddho, tatova paṭinivattetvā aññatarasmiṃ rukkhamūle nisīdi. Bhagavāpi taṃ āyasmantaṃ nivattamānaṃ disvā na evamāha – ‘‘mā nivatta tāva, rāhula, bhikkhācārakālo te’’ti. Kasmā? Evaṃ kirassa ahosi – ‘‘ajja tāva kāyagatāsatiamatabhojanaṃ bhuñjatū’’ti.

Addasā kho āyasmā sāriputtoti bhagavati gate pacchā gacchanto addasa. Etassa kirāyasmato ekakassa viharato aññaṃ vattaṃ, bhagavatā saddhiṃ viharato aññaṃ. Yadā hi dve aggasāvakā ekākino vasanti, tadā pātova senāsanaṃ sammajjitvā sarīrapaṭijagganaṃ katvā samāpattiṃ appetvā sannisinnā attano cittaruciyā bhikkhācāraṃ gacchanti. Bhagavatā saddhiṃ viharantā pana therā evaṃ na karonti. Tadā hi bhagavā bhikkhusaṅghaparivāro paṭhamaṃ bhikkhācāraṃ gacchati. Tasmiṃ gate thero attano senāsanā nikkhamitvā – ‘‘bahūnaṃ vasanaṭṭhāne nāma sabbeva pāsādikaṃ kātuṃ sakkonti vā, na vā sakkontī’’ti tattha tattha gantvā asammaṭṭhaṃ ṭhānaṃ sammajjati. Sace kacavaro achaḍḍito hoti, taṃ chaḍḍeti. Pānīyaṭṭhapetabbaṭṭhānamhi pānīyakūṭe asati pānīyaghaṭaṃ ṭhapeti. Gilānānaṃ santikaṃ gantvā, ‘‘āvuso, tumhākaṃ kiṃ āharāmi, kiṃ vo icchitabba’’nti? Pucchati. Avassikadaharānaṃ santikaṃ gantvā – ‘‘abhiramatha, āvuso, mā ukkaṇṭhittha, paṭipattisārakaṃ buddhasāsana’’nti ovadati. Evaṃ katvā sabbapacchā bhikkhācāraṃ gacchati. Yathā hi cakkavatti kuhiñci gantukāmo senāya parivārito paṭhamaṃ nikkhamati, pariṇāyakaratanaṃ senaṅgāni saṃvidhāya pacchā nikkhamati, evaṃ saddhammacakkavatti bhagavā bhikkhusaṅghaparivāro paṭhamaṃ nikkhamati, tassa bhagavato pariṇāyakaratanabhūto dhammasenāpati imaṃ kiccaṃ katvā sabbapacchā nikkhamati. So evaṃ nikkhanto tasmiṃ divase aññatarasmiṃ rukkhamūle nisinnaṃ rāhulabhaddaṃ addasa. Tena vuttaṃ ‘‘pacchā gacchanto addasā’’ti.

Atha kasmā ānāpānassatiyaṃ niyojesi? Nisajjānucchavikattā. Thero kira ‘‘etassa bhagavatā rūpakammaṭṭhānaṃ kathita’’nti anāvajjitvāva yenākārena ayaṃ acalo anobaddho hutvā nisinno, idamassa etissā nisajjāya kammaṭṭhānaṃ anucchavikanti cintetvā evamāha. Tattha ānāpānassatinti assāsapassāse pariggahetvā tattha catukkapañcakajjhānaṃ nibbattetvā vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhāhīti dasseti.

Mahapphalā hotīti kīvamahapphalā hoti? Idha bhikkhu ānāpānassatiṃ anuyutto ekāsane nisinnova sabbāsave khepetvā arahattaṃ pāpuṇāti, tathā asakkonto maraṇakāle samasīsī hoti, tathā asakkonto devaloke nibbattitvā dhammakathikadevaputtassa dhammaṃ sutvā arahattaṃ pāpuṇāti, tato viraddho anuppanne buddhuppāde paccekabodhiṃ sacchikaroti, taṃ asacchikaronto buddhānaṃ sammukhībhāve bāhiyattherādayo viya khippābhiñño hoti, evaṃ mahapphalā. Mahānisaṃsāti tasseva vevacanaṃ. Vuttampi cetaṃ –

‘‘Ānāpānassatī yassa, paripuṇṇā subhāvitā;

Anupubbaṃ paricitā, yathā buddhena desitā;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā’’ti. (theragā. 548; paṭi. ma. 1.1.60) –

Imaṃ mahapphalataṃ sampassamāno thero saddhivihārikaṃ tattha niyojeti.

Iti bhagavā rūpakammaṭṭhānaṃ, thero ānāpānassatinti ubhopi kammaṭṭhānaṃ ācikkhitvā gatā, rāhulabhaddo vihāreyeva ohīno. Bhagavā tassa ohīnabhāvaṃ jānantopi neva attanā khādanīyaṃ bhojanīyaṃ gahetvā agamāsi, na ānandattherassa hatthe pesesi, na pasenadimahārājaanāthapiṇḍikādīnaṃ saññaṃ adāsi. Saññāmattakañhi labhitvā te kājabhattaṃ abhihareyyuṃ. Yathā ca bhagavā, evaṃ sāriputtattheropi na kiñci akāsi. Rāhulatthero nirāhāro chinnabhatto ahosi. Tassa panāyasmato – ‘‘bhagavā maṃ vihāre ohīnaṃ jānantopi attanā laddhapiṇḍapātaṃ nāpi sayaṃ gahetvā āgato, na aññassa hatthe pahiṇi, na manussānaṃ saññaṃ adāsi, upajjhāyopi me ohīnabhāvaṃ jānanto tatheva na kiñci akāsī’’ti cittampi na uppannaṃ, kuto tappaccayā omānaṃ vā atimānaṃ vā janessati. Bhagavatā pana ācikkhitakammaṭṭhānameva purebhattampi pacchābhattampi – ‘‘itipi rūpaṃ aniccaṃ, itipi dukkhaṃ, itipi asubhaṃ, itipi anattā’’ti aggiṃ abhimatthento viya nirantaraṃ manasikatvā sāyanhasamaye cintesi – ‘‘ahaṃ upajjhāyena ānāpānassatiṃ bhāvehīti vutto, tassa vacanaṃ na karissāmi. Ācariyupajjhāyānañhi vacanaṃ akaronto dubbaco nāma hoti. ‘Dubbaco rāhulo, upajjhāyassapi vacanaṃ na karotī’ti ca garahuppattito kakkhaḷatarā pīḷā nāma natthī’’ti bhāvanāvidhānaṃ pucchitukāmo bhagavato santikaṃ agamāsi. Taṃ dassetuṃ atha kho āyasmā rāhulotiādi vuttaṃ.

114. Tattha paṭisallānāti ekībhāvato. Yaṃkiñci rāhulāti kasmā? Bhagavā ānāpānassatiṃ puṭṭho rūpakammaṭṭhānaṃ kathetīti. Rūpe chandarāgappahānatthaṃ. Evaṃ kirassa ahosi – ‘‘rāhulassa attabhāvaṃ nissāya chandarāgo uppanno, heṭṭhā cassa saṅkhepena rūpakammaṭṭhānaṃ kathitaṃ. Idānissāpi dvicattālīsāya ākārehi attabhāvaṃ virājetvā visaṅkharitvā taṃnissitaṃ chandarāgaṃ anuppattidhammataṃ āpādessāmī’’ti. Atha ākāsadhātuṃ kasmā vitthāresīti? Upādārūpadassanatthaṃ. Heṭṭhā hi cattāri mahābhūtāneva kathitāni, na upādārūpaṃ. Tasmā iminā mukhena taṃ dassetuṃ ākāsadhātuṃ vitthāresi. Apica ajjhattikena ākāsena paricchinnarūpampi pākaṭaṃ hoti.

Ākāsena paricchinnaṃ, rūpaṃ yāti vibhūtataṃ;

Tassevaṃ āvibhāvatthaṃ, taṃ pakāsesi nāyako.

Ettha pana purimāsu tāva catūsu dhātūsu yaṃ vattabbaṃ, taṃ mahāhatthipadopame vuttameva.

118. Ākāsadhātuyaṃ ākāsagatanti ākāsabhāvaṃ gataṃ. Upādinnantiādinnaṃ gahitaṃ parāmaṭṭhaṃ, sarīraṭṭhakanti attho. Kaṇṇacchiddanti maṃsalohitādīhi asamphuṭṭhakaṇṇavivaraṃ. Nāsacchiddādīsupi eseva nayo. Yena ti yena chiddena. Ajjhoharatīti anto paveseti, jivhābandhanato hi yāva udarapaṭalā manussānaṃ vidatthicaturaṅgulaṃ chiddaṭṭhānaṃ hoti. Taṃ sandhāyetaṃ vuttaṃ. Yattha cāti yasmiṃ okāse. Santiṭṭhatīti patiṭṭhāti. Manussānañhi mahantaṃ paṭaparissāvanamattañca udarapaṭalaṃ nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Adhobhāgaṃ nikkhamatīti yena heṭṭhā nikkhamati. Dvattiṃsahatthamattaṃ ekavīsatiyā ṭhānesu vaṅkaṃ antaṃ nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Yaṃ vā panaññampīti iminā sukhumasukhumaṃ cammamaṃsādiantaragatañceva lomakūpabhāvena ca ṭhitaṃ ākāsaṃ dasseti. Sesametthāpi pathavīdhātuādīsu vuttanayeneva veditabbaṃ.

119. Idānissa tādibhāvalakkhaṇaṃ ācikkhanto pathavīsamantiādimāha. Iṭṭhāniṭṭhesu hi arajjanto adussanto tādī nāma hoti. Manāpāmanāpāti ettha aṭṭha lobhasahagatacittasampayuttā manāpā nāma, dve domanassacittasampayuttā amanāpā nāma. Cittaṃ na pariyādāya ṭhassantīti ete phassā uppajjitvā tava cittaṃ antomuṭṭhigataṃ karonto viya pariyādāya gahetvā ṭhātuṃ na sakkhissanti ‘‘ahaṃ sobhāmi, mayhaṃ vaṇṇāyatanaṃ pasanna’’nti puna attabhāvaṃ nissāya chandarāgo nuppajjissati. Gūthagatantiādīsu gūthameva gūthagataṃ. Evaṃ sabbattha.

Na katthaci patiṭṭhitoti pathavīpabbatarukkhādīsu ekasmimpi na patiṭṭhito, yadi hi pathaviyaṃ patiṭṭhito bhaveyya, pathaviyā bhijjamānāya saheva bhijjeyya, pabbate patamāne saheva pateyya, rukkhe chijjamāne saheva chijjeyya.

120. Mettaṃ rāhulāti kasmā ārabhi? Tādibhāvassa kāraṇadassanatthaṃ. Heṭṭhā hi tādibhāvalakkhaṇaṃ dassitaṃ, na ca sakkā ahaṃ tādī homīti akāraṇā bhavituṃ, napi ‘‘ahaṃ uccākulappasuto bahussuto lābhī, maṃ rājarājamahāmattādayo bhajanti, ahaṃ tādī homī’’ti imehi kāraṇehi koci tādī nāma hoti, mettādibhāvanāya pana hotīti tādibhāvassa kāraṇadassanatthaṃ imaṃ desanaṃ ārabhi.

Tattha bhāvayatoti upacāraṃ vā appanaṃ vā pāpentassa. Yo byāpādoti yo satte kopo, so pahīyissati. Vihesāti pāṇiādīhi sattānaṃ vihiṃsanaṃ. Aratīti pantasenāsanesu ceva adhikusaladhammesu ca ukkaṇṭhitatā. Paṭighoti yattha katthaci sattesu saṅkhāresu ca paṭihaññanakileso. Asubhanti uddhumātakādīsu upacārappanaṃ. Uddhumātakādīsu asubhabhāvanā ca nāmesā vitthārato visuddhimagge kathitāva. Rāgoti pañcakāmaguṇikarāgo. Aniccasaññanti aniccānupassanāya sahajātasaññaṃ. Vipassanā eva vā esā asaññāpi saññāsīsena saññāti vuttā. Asmimānoti rūpādīsu asmīti māno.

121. Idāni therena pucchitaṃ pañhaṃ vitthārento ānāpānassatintiādimāha. Tattha idaṃ kammaṭṭhānañca kammaṭṭhānabhāvanā ca pāḷiattho ca saddhiṃ ānisaṃsakathāya sabbo sabbākārena visuddhimagge anussatiniddese vitthāritoyeva. Imaṃ desanaṃ bhagavā neyyapuggalavaseneva pariniṭṭhāpesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Māhārāhulovādasuttavaṇṇanā niṭṭhitā.

3. Cūḷamālukyasuttavaṇṇanā

122. Evaṃ me sutanti mālukyasuttaṃ. Tattha mālukyaputtassāti evaṃnāmakassa therassa. Ṭhapitāni paṭikkhittānīti diṭṭhigatāni nāma na byākātabbānīti evaṃ ṭhapitāni ceva paṭikkhittāni ca. Tathāgatoti satto. Taṃ me na ruccatīti taṃ abyākaraṇaṃ mayhaṃ na ruccati. Sikkhaṃ paccakkhāyāti sikkhaṃ paṭikkhipitvā.

125. Ko santo kaṃ paccācikkhasīti yācako vā hi yācitakaṃ paccācikkheyya, yācitako vā yācakaṃ. Tvaṃ neva yācako na yācitako, so dāni tvaṃ ko santo kaṃ paccācikkhasīti attho.

126. Viddho assāti parasenāya ṭhitena viddho bhaveyya. Gāḷhapalepanenāti bahalalepanena. Bhisakkanti vejjaṃ. Sallakattanti sallakantanaṃ sallakantiyasuttavācakaṃ. Akkassāti akkavāke gahetvā jiyaṃ karonti. Tena vuttaṃ ‘‘akkassā’’ti. Saṇhassāti veṇuvilīvassa. Maruvākhīrapaṇṇīnampi vākehiyeva karonti. Tena vuttaṃ yadi vā maruvāya yadi vā khīrapaṇṇinoti. Gacchanti pabbatagacchanadīgacchādīsu jātaṃ. Ropimanti ropetvā vaḍḍhitaṃ saravanato saraṃ gahetvā kataṃ. Sithilahanunoti evaṃnāmakassa pakkhino. Bheravassāti kāḷasīhassa. Semhārassāti makkaṭassa. Evaṃ noti etāya diṭṭhiyā sati na hotīti attho.

127. Attheva jātīti etāya diṭṭhiyā sati brahmacariyavāsova natthi, jāti pana atthiyeva. Tathā jarāmaraṇādīnīti dasseti. Yesāhanti yesaṃ ahaṃ. Nighātanti upaghātaṃ vināsaṃ. Mama sāvakā hi etesu nibbinnā idheva nibbānaṃ pāpuṇantīti adhippāyo.

128. Tasmātihāti yasmā abyākatametaṃ, catusaccameva mayā byākataṃ, tasmāti attho. Na hetaṃ mālukyaputta atthasaṃhitanti etaṃ diṭṭhigataṃ vā etaṃ byākaraṇaṃ vā kāraṇanissitaṃ na hoti. Na ādibrahmacariyakanti brahmacariyassa ādimattampi pubbabhāgasīlamattampi na hoti. Na nibbidāyātiādīsu vaṭṭe nibbindanatthāya vā virajjhanatthāya vā vaṭṭanirodhāya vā rāgādivūpasamanatthāya vā abhiññeyye dhamme abhijānanatthāya vā catumaggasaṅkhātasambodhatthāya vā asaṅkhatanibbānasacchikiriyatthāya vā na hoti. Etaṃ hīti etaṃ catusaccabyākaraṇaṃ. Ādibrahmacariyakanti brahmacariyassa ādibhūtaṃ pubbapadaṭṭhānaṃ. Sesaṃ vuttapaṭivipakkhanayena veditabbaṃ. Imampi desanaṃ bhagavā neyyapuggalavasena niṭṭhāpesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷamālukyasuttavaṇṇanā niṭṭhitā.

4. Mahāmālukyasuttavaṇṇanā

129. Evaṃ me sutanti mahāmālukyasuttaṃ. Tattha orambhāgiyānīti heṭṭhā koṭṭhāsikāni kāmabhave nibbattisaṃvattanikāni. Saṃyojanānīti bandhanāni. Kassa kho nāmāti kassa devassa vā manussassa vā desitāni dhāresi, kiṃ tvameveko assosi, na añño kocīti? Anusetīti appahīnatāya anuseti. Anusayamāno saṃyojanaṃ nāma hoti.

Ettha ca bhagavatā saṃyojanaṃ pucchitaṃ, therenapi saṃyojanameva byākataṃ. Evaṃ santepi tassa vāde bhagavatā doso āropito. So kasmāti ce? Therassa tathāladdhikattā. Ayañhi tassa laddhi ‘‘samudācārakkhaṇeyeva kilesehi saṃyutto nāma hoti, itarasmiṃ khaṇe asaṃyutto’’ti. Tenassa bhagavatā doso āropito. Athāyasmā ānando cintesi – ‘‘bhagavatā bhikkhusaṅghassa dhammaṃ desessāmīti attano dhammatāyeva ayaṃ dhammadesanā āraddhā, sā iminā apaṇḍitena bhikkhunā visaṃvāditā. Handāhaṃ bhagavantaṃ yācitvā bhikkhūnaṃ dhammaṃ desessāmī’’ti. So evamakāsi. Taṃ dassetuṃ ‘‘evaṃ vutte āyasmā ānando’’tiādi vuttaṃ.

Tattha sakkāyadiṭṭhipariyuṭṭhitenāti sakkāyadiṭṭhiyā gahitena abhibhūtena. Sakkāyadiṭṭhiparetenāti sakkāyadiṭṭhiyā anugatena. Nissaraṇanti diṭṭhinissaraṇaṃ nāma nibbānaṃ, taṃ yathābhūtaṃ nappajānāti. Appaṭivinītāti avinoditā anīhaṭā. Orambhāgiyaṃ saṃyojananti heṭṭhābhāgiyasaṃyojanaṃ nāma hoti. Sesapadesupi eseva nayo. Sukkapakkho uttānatthoyeva. ‘‘Sānusayā pahīyatī’’ti vacanato panettha ekacce ‘‘aññaṃ saṃyojanaṃ añño anusayo’’ti vadanti. ‘‘Yathā hi sabyañjanaṃ bhatta’’nti vutte bhattato aññaṃ byañjanaṃ hoti, evaṃ ‘‘sānusayā’’ti vacanato pariyuṭṭhānasakkāyadiṭṭhito aññena anusayena bhavitabbanti tesaṃ laddhi. Te ‘‘sasīsaṃ pārupitvā’’tiādīhi paṭikkhipitabbā. Na hi sīsato añño puriso atthi. Athāpi siyā – ‘‘yadi tadeva saṃyojanaṃ so anusayo, evaṃ sante bhagavatā therassa taruṇūpamo upārambho duāropito hotī’’ti. Na duāropito, kasmā? Evaṃladdhikattāti vitthāritametaṃ. Tasmā soyeva kileso bandhanaṭṭhena saṃyojanaṃ, appahīnaṭṭhena anusayoti imamatthaṃ sandhāya bhagavatā ‘‘sānusayā pahīyatī’’ti evaṃ vuttanti veditabbaṃ.

132. Tacaṃ chetvātiādīsu idaṃ opammasaṃsandanaṃ – tacacchedo viya hi samāpatti daṭṭhabbā, pheggucchedo viya vipassanā, sāracchedo viya maggo. Paṭipadā pana lokiyalokuttaramissakāva vaṭṭati. Evamete daṭṭhabbāti evarūpā puggalā evaṃ daṭṭhabbā.

133. Upadhivivekāti upadhivivekena. Iminā pañcakāmaguṇaviveko kathito. Akusalānaṃ dhammānaṃ pahānāti iminā nīvaraṇappahānaṃ kathitaṃ. Kāyaduṭṭhullānaṃ paṭippassaddhiyāti iminā kāyālasiyapaṭippassaddhi kathitā. Vivicceva kāmehīti upadhivivekena kāmehi vinā hutvā. Vivicca akusalehīti akusalānaṃ dhammānaṃ pahānena kāyaduṭṭhullānaṃ paṭippassaddhiyā ca akusalehi vinā hutvā. Yadeva tattha hotīti yaṃ tattha antosamāpattikkhaṇeyeva samāpattisamuṭṭhitañca rūpādidhammajātaṃ hoti. Te dhammeti te rūpagatantiādinā nayena vutte rūpādayo dhamme. Aniccatoti na niccato. Dukkhatoti na sukhato. Rogatotiādīsu ābādhaṭṭhena rogato, antodosaṭṭhena gaṇḍato, anupaviddhaṭṭhena dukkhajananaṭṭhena ca sallato, dukkhaṭṭhena aghato, rogaṭṭhena ābādhato, asakaṭṭhena parato, palujjanaṭṭhena palokato, nissattaṭṭhena suññato, na attaṭṭhena anattato. Tattha aniccato, palokatoti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, dukkhatotiādīhi chahi dukkhalakkhaṇaṃ, parato suññato anattatoti tīhi anattalakkhaṇaṃ.

So tehi dhammehīti so tehi evaṃ tilakkhaṇaṃ āropetvā diṭṭhehi antosamāpattiyaṃ pañcakkhandhadhammehi. Cittaṃ paṭivāpetīti cittaṃ paṭisaṃharati moceti apaneti. Upasaṃharatīti vipassanācittaṃ tāva savanavasena thutivasena pariyattivasena paññattivasena ca etaṃ santaṃ nibbānanti evaṃ asaṅkhatāya amatāya dhātuyā upasaṃharati. Maggacittaṃ nibbānaṃ ārammaṇakaraṇavaseneva etaṃ santametaṃ paṇītanti na evaṃ vadati, iminā pana ākārena taṃ paṭivijjhanto tattha cittaṃ upasaṃharatīti attho. So tattha ṭhitoti tāya tilakkhaṇārammaṇāya vipassanāya ṭhito. Āsavānaṃ khayaṃ pāpuṇātīti anukkamena cattāro magge bhāvetvā pāpuṇāti. Teneva dhammarāgenāti samathavipassanādhamme chandarāgena. Samathavipassanāsu hi sabbaso chandarāgaṃ pariyādātuṃ sakkonto arahattaṃ pāpuṇāti, asakkonto anāgāmī hoti.

Yadeva tattha hoti vedanāgatanti idha pana rūpaṃ na gahitaṃ. Kasmā? Samatikkantattā. Ayañhi heṭṭhā rūpāvacarajjhānaṃ samāpajjitvā rūpaṃ atikkamitvā arūpāvacarasamāpattiṃ samāpannoti samathavasenapinena rūpaṃ atikkantaṃ, heṭṭhā rūpaṃ sammadeva sammasitvā taṃ atikkamma idāni arūpaṃ sammasatīti vipassanāvasenapinena rūpaṃ atikkantaṃ. Arūpe pana sabbasopi rūpaṃ natthīti taṃ sandhāyapi idha rūpaṃ na gahitaṃ.

Atha kiñcarahīti kiṃ pucchāmīti pucchati? Samathavasena gacchato cittekaggatā dhuraṃ hoti, so cetovimutto nāma. Vipassanāvasena gacchato paññā dhuraṃ hoti, so paññāvimutto nāmāti ettha therassa kaṅkhā natthi. Ayaṃ sabhāvadhammoyeva, samathavaseneva pana gacchantesu eko cetovimutto nāma hoti, eko paññāvimutto. Vipassanāvasena gacchantesupi eko paññāvimutto nāma hoti, eko cetovimuttoti ettha kiṃ kāraṇanti pucchati.

Indriyavemattataṃ vadāmīti indriyanānattataṃ vadāmi. Idaṃ vuttaṃ hoti, na tvaṃ, ānanda, dasa pāramiyo pūretvā sabbaññutaṃ paṭivijjhi, tena te etaṃ apākaṭaṃ. Ahaṃ pana paṭivijjhiṃ, tena me etaṃ pākaṭaṃ. Ettha hi indriyanānattatā kāraṇaṃ. Samathavaseneva hi gacchantesu ekassa bhikkhuno cittekaggatā dhuraṃ hoti, so cetovimutto nāma hoti. Ekassa paññā dhuraṃ hoti, so paññāvimutto nāma hoti. Vipassanāvaseneva ca gacchantesu ekassa paññā dhuraṃ hoti, so paññāvimutto nāma hoti. Ekassa cittekaggatā dhuraṃ hoti, so cetovimutto nāma hoti. Dve aggasāvakā samathavipassanādhurena arahattaṃ pattā. Tesu dhammasenāpati paññāvimutto jāto, mahāmoggallānatthero cetovimutto. Iti indriyavemattamettha kāraṇanti veditabbaṃ. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāmālukyasuttavaṇṇanā niṭṭhitā.

5. Bhaddālisuttavaṇṇanā

134. Evaṃ me sutanti bhaddālisuttaṃ. Tattha ekāsanabhojananti ekasmiṃ purebhatte asanabhojanaṃ, bhuñjitabbabhattanti attho. Appābādhatantiādīni kakacopame vitthāritāni. Na ussahāmīti na sakkomi. Siyā kukkuccaṃ siyā vippaṭisāroti evaṃ bhuñjanto yāvajīvaṃ brahmacariyaṃ carituṃ sakkhissāmi nu kho, na nu khoti iti me vippaṭisārakukkuccaṃ bhaveyyāti attho. Ekadesaṃ bhuñjitvāti porāṇakattherā kira patte bhattaṃ pakkhipitvā sappimhi dinne sappinā uṇhameva thokaṃ bhuñjitvā hatthe dhovitvā avasesaṃ bahi nīharitvā chāyūdakaphāsuke ṭhāne nisīditvā bhuñjanti. Etaṃ sandhāya satthā āha. Bhaddāli, pana cintesi – ‘‘sace sakiṃ pattaṃ pūretvā dinnaṃ bhattaṃ bhuñjitvā puna pattaṃ dhovitvā odanassa pūretvā laddhaṃ bahi nīharitvā chāyūdakaphāsuke ṭhāne bhuñjeyya, iti evaṃ vaṭṭeyya, itarathā ko sakkotī’’ti. Tasmā evampi kho ahaṃ, bhante, na ussahāmīti āha. Ayaṃ kira atīte anantarāya jātiyā kākayoniyaṃ nibbatti. Kākā ca nāma mahāchātakā honti. Tasmā chātakatthero nāma ahosi. Tassa pana viravantasseva bhagavā taṃ madditvā ajjhottharitvā – ‘‘yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiya’’nti (pāci. 248) sikkhāpadaṃ paññapesi. Tena vuttaṃ atha kho āyasmā, bhaddāli,…pe… anussāhaṃ pavedesīti.

Yathā tanti yathā aññopi sikkhāya na paripūrakārī ekavihārepi vasanto satthu sammukhībhāvaṃ na dadeyya, tatheva na adāsīti attho. Neva bhagavato upaṭṭhānaṃ agamāsi, na dhammadesanaṭṭhānaṃ na vitakkamāḷakaṃ, na ekaṃ bhikkhācāramaggaṃ paṭipajji. Yasmiṃ kule bhagavā nisīdati, tassa dvārepi na aṭṭhāsi. Sacassa vasanaṭṭhānaṃ bhagavā gacchati, so puretarameva ñatvā aññattha gacchati. Saddhāpabbajito kiresa kulaputto parisuddhasīlo. Tenassa na añño vitakko ahosi, – ‘‘mayā nāma udarakāraṇā bhagavato sikkhāpadapaññāpanaṃ paṭibāhitaṃ, ananucchavikaṃ me kata’’nti ayameva vitakko ahosi. Tasmā ekavihāre vasantopi lajjāya satthu sammukhībhāvaṃ nādāsi.

135. Cīvarakammaṃ karontīti manussā bhagavato cīvarasāṭakaṃ adaṃsu, taṃ gahetvā cīvaraṃ karonti. Etaṃ dosakanti etaṃ okāsametaṃ aparādhaṃ, satthu sikkhāpadaṃ paññapentassa paṭibāhitakāraṇaṃ sādhukaṃ manasi karohīti attho. Dukkarataranti vassañhi vasitvā disāpakkante bhikkhū kuhiṃ vasitthāti pucchanti, tehi jetavane vasimhāti vutte, ‘‘āvuso, bhagavā imasmiṃ antovasse kataraṃ jātakaṃ kathesi, kataraṃ suttantaṃ, kataraṃ sikkhāpadaṃ paññapesī’’ti pucchitāro honti. Tato ‘‘vikālabhojanasikkhāpadaṃ paññapesi, bhaddāli, nāma naṃ eko thero paṭibāhī’’ti vakkhanti. Taṃ sutvā bhikkhū – ‘‘bhagavatopi nāma sikkhāpadaṃ paññapentassa paṭibāhitaṃ ayuttaṃ akāraṇa’’nti vadanti. Evaṃ te ayaṃ doso mahājanantare pākaṭo hutvā duppaṭikārataṃ āpajjissatīti maññamānā evamāhaṃsu. Apica aññepi bhikkhū pavāretvā satthu santikaṃ āgamissanti. Atha tvaṃ ‘‘ethāvuso, mama satthāraṃ khamāpentassa sahāyā hothā’’ti saṅghaṃ sannipātessasi. Tattha āgantukā pucchissanti, ‘‘āvuso, kiṃ imināpi bhikkhunā kata’’nti. Tato etamatthaṃ sutvā ‘‘bhāriyaṃ kataṃ bhikkhunā, dasabalaṃ nāma paṭibāhissatīti ayuttameta’’nti vakkhanti. Evampi te ayaṃ aparādho mahājanantare pākaṭo hutvā duppaṭikārataṃ āpajjissatīti maññamānāpi evamāhaṃsu. Atha vā bhagavā pavāretvā cārikaṃ pakkamissati, atha tvaṃ gatagataṭṭhāne bhagavato khamāpanatthāya saṅghaṃ sannipātessasi. Tatra disāvāsino bhikkhū pucchissanti, ‘‘āvuso, kiṃ iminā bhikkhunā kata’’nti…pe… duppaṭikārataṃ āpajjissatīti maññamānāpi evamāhaṃsu.

Etadavocāti appatirūpaṃ mayā kataṃ, bhagavā pana mahantepi aguṇe alaggitvā mayhaṃ accayaṃ paṭiggaṇhissatīti maññamāno etaṃ ‘‘accayo maṃ, bhante,’’tiādivacanaṃ avoca. Tattha accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya, puna evarūpassa aparādhassa dosassa khalitassa akaraṇatthāya. Tagghāti ekaṃsena. Samayopi kho te, bhaddālīti, bhaddāli, tayā paṭivijjhitabbayuttakaṃ ekaṃ kāraṇaṃ atthi, tampi te na paṭividdhaṃ na sallakkhitanti dasseti.

136. Ubhatobhāgavimuttotiādīsu dhammānusārī, saddhānusārīti dve ekacittakkhaṇikā maggasamaṅgipuggalā. Ete pana sattapi ariyapuggale bhagavatāpi evaṃ āṇāpetuṃ na yuttaṃ, bhagavatā āṇatte tesampi evaṃ kātuṃ na yuttaṃ. Aṭṭhānaparikappavasena pana ariyapuggalānaṃ suvacabhāvadassanatthaṃ bhaddālittherassa ca dubbacabhāvadassanatthametaṃ vuttaṃ.

Api nu tvaṃ tasmiṃ samaye ubhatobhāgavimuttoti desanaṃ kasmā ārabhi? Bhaddālissa niggahaṇatthaṃ. Ayañhettha adhippāyo – bhaddāli, ime satta ariyapuggalā loke dakkhiṇeyyā mama sāsane sāmino, mayi sikkhāpadaṃ paññapente paṭibāhitabbayutte kāraṇe sati etesaṃ paṭibāhituṃ yuttaṃ. Tvaṃ pana mama sāsanato bāhirako, mayi sikkhāpadaṃ paññapente tuyhaṃ paṭibāhituṃ na yuttanti.

Ritto tucchoti anto ariyaguṇānaṃ abhāvena rittako tucchako, issaravacane kiñci na hoti. Yathādhammaṃ paṭikarosīti yathā dhammo ṭhito, tatheva karosi, khamāpesīti vuttaṃ hoti. Taṃ te mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhi hesā, bhaddāli, ariyassa vinayeti esā, bhaddāli, ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? Accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto ‘‘yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī’’ti āha.

137. Satthāpi upavadatīti ‘‘asukavihāravāsī asukassa therassa saddhivihāriko asukassa antevāsiko itthannāmo nāma bhikkhu lokuttaradhammaṃ nibbattetuṃ araññaṃ paviṭṭho’’ti sutvā – ‘‘kiṃ tassa araññavāsena, yo mayhaṃ pana sāsane sikkhāya aparipūrakārī’’ti evaṃ upavadati, sesapadesupi eseva nayo, apicettha devatā na kevalaṃ upavadanti, bheravārammaṇaṃ dassetvā palāyanākārampi karonti. Attanāpi attānanti sīlaṃ āvajjantassa saṃkiliṭṭhaṭṭhānaṃ pākaṭaṃ hoti, cittaṃ vidhāvati, na kammaṭṭhānaṃ allīyati. So ‘‘kiṃ mādisassa araññavāsenā’’ti vippaṭisārī uṭṭhāya pakkamati. Attāpi attānaṃ upavaditoti attanāpi attā upavadito, ayameva vā pāṭho. Sukkapakkho vuttapaccanīkanayena veditabbo. So vivicceva kāmehītiādi evaṃ sacchikarotīti dassanatthaṃ vuttaṃ.

140. Pasayha pasayha kāraṇaṃ karontīti appamattakepi dose niggahetvā punappunaṃ kārenti. No tathāti mahantepi aparādhe yathā itaraṃ, evaṃ pasayha na kārenti. So kira, ‘‘āvuso, bhaddāli, mā cintayittha, evarūpaṃ nāma hoti, ehi satthāraṃ khamāpehī’’ti bhikkhusaṅghatopi, kañci bhikkhuṃ pesetvā attano santikaṃ pakkosāpetvā, ‘‘bhaddāli, mā cintayittha, evarūpaṃ nāma hotī’’ti evaṃ satthusantikāpi anuggahaṃ paccāsīsati. Tato ‘‘bhikkhusaṅghenāpi na samassāsito, satthārāpī’’ti cintetvā evamāha.

Atha bhagavā bhikkhusaṅghopi satthāpi ovaditabbayuttameva ovadati, na itaranti dassetuṃ idha, bhaddāli, ekaccotiādimāha. Tattha aññenāññantiādīni anumānasutte vitthāritāni. Na sammā vattatīti sammā vattampi na vattati. Na lomaṃ pātetīti anulomavatte na vattati, vilomameva gaṇhāti. Na nitthāraṃ vattatīti nitthāraṇakavattamhi na vattati, āpattivuṭṭhānatthaṃ turitaturito chandajāto na hoti. Tatrāti tasmiṃ tassa dubbacakaraṇe. Abhiṇhāpattikoti nirantarāpattiko. Āpattibahuloti sāpattikakālovassa bahu, suddho nirāpattikakālo appoti attho. Na khippameva vūpasammatīti khippaṃ na vūpasammati, dīghasuttaṃ hoti. Vinayadharā pādadhovanakāle āgataṃ ‘‘gacchāvuso, vattavelā’’ti vadanti. Puna kālaṃ maññitvā āgataṃ ‘‘gacchāvuso, tuyhaṃ vihāravelā, gacchāvuso, sāmaṇerādīnaṃ uddesadānavelā, amhākaṃ nhānavelā, therūpaṭṭhānavelā, mukhadhovanavelā’’tiādīni vatvā divasabhāgepi rattibhāgepi āgataṃ uyyojentiyeva. ‘‘Kāya velāya, bhante, okāso bhavissatī’’ti vuttepi ‘‘gacchāvuso, tvaṃ imameva ṭhānaṃ jānāsi, asuko nāma vinayadharatthero sinehapānaṃ pivati, asuko virecanaṃ kāreti, kasmā turitosī’’tiādīni vatvā dīghasuttameva karonti.

141. Khippameva vūpasammatīti lahuṃ vūpasammati, na dīghasuttaṃ hoti. Ussukkāpannā bhikkhū – ‘‘āvuso, ayaṃ subbaco bhikkhu, janapadavāsino nāma gāmantasenāsane vasanaṭṭhānanisajjanādīni na phāsukāni honti, bhikkhācāropi dukkho hoti, sīghamassa adhikaraṇaṃ vūpasamemā’’ti sannipatitvā āpattito vuṭṭhāpetvā suddhante patiṭṭhāpenti.

142. Adhiccāpattikoti kadāci kadāci āpattiṃ āpajjati. So kiñcāpi lajjī hoti pakatatto, dubbacattā panassa bhikkhū tatheva paṭipajjanti.

144. Saddhāmattakena vahati pemamattakenāti ācariyupajjhāyesu appamattikāya gehassitasaddhāya appamattakena gehassitapemena yāpeti. Paṭisandhiggahaṇasadisā hi ayaṃ pabbajjā nāma, navapabbajito pabbajjāya guṇaṃ ajānanto ācariyupajjhāyesu pemamattena yāpeti, tasmā evarūpā saṅgaṇhitabbā. Appamattakampi hi saṅgahaṃ labhitvā pabbajjāya ṭhitā abhiññāpattā mahāsamaṇā bhavissanti. Ettakena kathāmaggena ‘‘ovaditabbayuttakaṃ ovadanti, na itara’’nti imameva bhagavatā dassitaṃ.

145. Aññāya saṇṭhahiṃsūti arahatte patiṭṭhahiṃsu. Sattesu hāyamānesūti paṭipattiyā hāyamānāya sattā hāyanti nāma. Saddhamme antaradhāyamāneti paṭipattisaddhamme antaradhāyamāne. Paṭipattisaddhammopi hi paṭipattipūrakesu sattesu asati antaradhāyati nāma. Āsavaṭṭhānīyāti āsavā tiṭṭhanti etesūti āsavaṭṭhānīyā. Yesu diṭṭhadhammikasamparāyikā parūpavādavippaṭisāravadhabandhanādayo ceva apāyadukkhavisesabhūtā ca āsavā tiṭṭhantiyeva. Yasmā nesaṃ te kāraṇaṃ hontīti attho. Te āsavaṭṭhānīyā vītikkamadhammā yāva na saṅghe pātubhavanti, na tāva satthā sāvakānaṃ sikkhāpadaṃ paññapetīti ayamettha yojanā.

Evaṃ akālaṃ dassetvā puna kālaṃ dassetuṃ yato ca kho, bhaddālītiādimāha. Tattha yatoti yadā, yasmiṃ kāleti vuttaṃ hoti. Sesaṃ vuttānusāreneva veditabbaṃ. Ayaṃ vā ettha saṅkhepattho – yasmiṃ kāle āsavaṭṭhānīyā dhammāti saṅkhaṃ gatā vītikkamadosā saṅghe pātubhavanti, tadā satthā sāvakānaṃ sikkhāpadaṃ paññapeti. Kasmā? Tesaṃyeva āsavaṭṭhānīyadhammasaṅkhātānaṃ vītikkamadosānaṃ paṭighātāya.

Evaṃ āsavaṭṭhānīyānaṃ dhammānaṃ anuppattiṃ sikkhāpadapaññattiyā akālaṃ, uppattiñca kālanti vatvā idāni tesaṃ dhammānaṃ anuppattikālañca uppattikālañca dassetuṃ ‘‘na tāva, bhaddāli, idhekacce’’tiādimāha. Tattha mahattanti mahantabhāvaṃ. Saṅgho hi yāva na theranavamajjhimānaṃ vasena mahattaṃ patto hoti, tāva senāsanāni pahonti, sāsane ekacce āsavaṭṭhānīyā dhammā na uppajjanti. Mahattaṃ patte pana te uppajjanti, atha satthā sikkhāpadaṃ paññapeti. Tattha mahattaṃ patte saṅghe paññattasikkhāpadāni –

‘‘Yo pana bhikkhu anupasampannena uttaridvirattatirattaṃ sahaseyyaṃ kappeyya pācittiyaṃ (pāci. 51). Yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya pācittiyaṃ (pāci. 1171). Yā pana bhikkhunī ekavassaṃ dve vuṭṭhāpeyya pācittiya’’nti (pāci. 1175).

Iminā nayena veditabbāni.

Lābhagganti lābhassa aggaṃ. Saṅgho hi yāva na lābhaggapatto hoti, na tāva lābhaṃ paṭicca āsavaṭṭhānīyā dhammā uppajjanti. Patte pana uppajjanti, atha satthā sikkhāpadaṃ paññapeti –

‘‘Yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya pācittiya’’nti (pāci. 270).

Idañhi lābhaggapatte saṅghe sikkhāpadaṃ paññattaṃ.

Yasagganti yasassa aggaṃ. Saṅgho hi yāva na yasaggapatto hoti, na tāva yasaṃ paṭicca āsavaṭṭhānīyā dhammā uppajjanti. Patte pana uppajjanti, atha satthā sikkhāpadaṃ paññapeti ‘‘surāmerayapāne pācittiya’’nti (pāci. 327). Idañhi yasaggapatte saṅghe sikkhāpadaṃ paññattaṃ.

Bāhusaccanti bahussutabhāvaṃ. Saṅgho hi yāva na bāhusaccapatto hoti, na tāva āsavaṭṭhānīyā dhammā uppajjanti. Bāhusaccapatte pana yasmā ekaṃ nikāyaṃ dve nikāye pañcapi nikāye uggahetvā ayoniso ummujjamānā puggalā rasena rasaṃ saṃsandetvā uddhammaṃ ubbinayaṃ satthu sāsanaṃ dīpenti, atha satthā – ‘‘yo pana bhikkhu evaṃ vadeyya tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi (pāci. 418)…pe… samaṇuddesopi ce evaṃ vadeyyā’’tiādinā (pāci. 429) nayena sikkhāpadaṃ paññapeti.

Rattaññutaṃ pattoti ettha rattiyo jānantīti rattaññū. Attano pabbajitadivasato paṭṭhāya bahū rattiyo jānanti, cirapabbajitāti vuttaṃ hoti. Rattaññūnaṃ bhāvaṃ rattaññutaṃ. Tatra rattaññutaṃ patte saṅghe upasenaṃ vaṅgantaputtaṃ ārabbha sikkhāpadaṃ paññattanti veditabbaṃ. So hāyasmā ūnadasavasse bhikkhū upasampādente disvā ekavasso saddhivihārikaṃ upasampādesi. Atha bhagavā sikkhāpadaṃ paññapesi – ‘‘na, bhikkhave, ūnadasavassena upasampādetabbo, yo upasampādeyya āpatti dukkaṭassā’’ti (mahāva. 75). Evaṃ paññatte sikkhāpade puna bhikkhū ‘‘dasavassamhā dasavassamhā’’ti bālā abyattā upasampādenti. Atha bhagavā aparampi sikkhāpadaṃ paññapesi – ‘‘na, bhikkhave, bālena abyattena upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetu’’nti. Iti rattaññutaṃ pattakāle dve sikkhāpadāni paññattāni.

146. Ājānīyasusūpamaṃ dhammapariyāyaṃ desesinti taruṇājānīyaupamaṃ katvā dhammaṃ desayiṃ. Tatrāti tasmiṃ asaraṇe. Na kho, bhaddāli, eseva hetūti na esa sikkhāya aparipūrakārībhāvoyeva eko hetu.

147. Mukhādhāne kāraṇaṃ kāretīti khalīnabandhādīhi mukhaṭṭhapane sādhukaṃ gīvaṃ paggaṇhāpetuṃ kāraṇaṃ kāreti. Visūkāyitānītiādīhi visevanācāraṃ kathesi. Sabbāneva hetāni aññamaññavevacanāni. Tasmiṃ ṭhāneti tasmiṃ visevanācāre. Parinibbāyatīti nibbisevano hoti, taṃ visevanaṃ jahatīti attho. Yugādhāneti yugaṭṭhapane yugassa sādhukaṃ gahaṇatthaṃ.

Anukkameti cattāropi pāde ekappahāreneva ukkhipane ca nikkhipane ca. Parasenāya hi āvāṭe ṭhatvā asiṃ gahetvā āgacchantassa assassa pāde chindanti. Tasmiṃ samaye esa ekappahāreneva cattāropi pāde ukkhipissatīti rajjubandhanavidhānena etaṃ kāraṇaṃ karonti. Maṇḍaleti yathā asse nisinnoyeva bhūmiyaṃ patitaṃ āvudhaṃ gahetuṃ sakkoti, evaṃ karaṇatthaṃ maṇḍale kāraṇaṃ kāreti. Khurakāseti aggaggakhurehi pathavīkamane. Rattiṃ okkantakaraṇasmiñhi yathā padasaddo na suyyati, tadatthaṃ ekasmiṃ ṭhāne saññaṃ datvā aggaggakhurehiyeva gamanaṃ sikkhāpenti. Taṃ sandhāyetaṃ vuttaṃ. Javeti sīghavāhane. ‘‘Dhāve’’tipi pāṭho. Attano parājaye sati palāyanatthaṃ, paraṃ palāyantaṃ anubandhitvā gahaṇatthañca etaṃ kāraṇaṃ kāreti. Davatteti davattāya, yuddhakālasmiñhi hatthīsu vā koñcanādaṃ karontesu assesu vā hasantesu rathesu vā nighosantesu yodhesu vā ukkuṭṭhiṃ karontesu tassa ravassa abhāyitvā parasenapavesanatthaṃ ayaṃ kāraṇā karīyati.

Rājaguṇeti raññā jānitabbaguṇe. Kūṭakaṇṇarañño kira guḷavaṇṇo nāma asso ahosi. Rājā pācīnadvārena nikkhamitvā cetiyapabbataṃ gamissāmīti kalambanadītīraṃ sampatto. Asso tīre ṭhatvā udakaṃ otarituṃ na icchati, rājā assācariyaṃ āmantetvā – ‘‘aho tayā asso sikkhāpito udakaṃ otarituṃ na icchatī’’ti āha. Ācariyo – ‘‘susikkhāpito deva asso, evamassa hi cittaṃ ‘sacāhaṃ udakaṃ otarissāmi, vālaṃ temissati, vāle tinte rañño aṅge udakaṃ pāteyyā’ti evaṃ tumhākaṃ sarīre udakapātanabhayena na otarati, vālaṃ gaṇhāpethā’’ti āha. Rājā tathā kāresi. Asso vegena otaritvā pāraṃ gato. Etadatthaṃ ayaṃ kāraṇā karīyati. Rājavaṃseti assarājavaṃse. Vaṃso ceso assarājānaṃ, tathārūpena pahārena chinnabhinnasarīrāpi assārohaṃ parasenāya apātetvā bahi nīharantiyeva. Etadatthaṃ kāraṇaṃ kāretīti attho.

Uttame javeti javasampattiyaṃ, yathā uttamajavo hoti, evaṃ kāraṇaṃ kāretīti attho. Uttame hayeti uttamahayabhāve, yathā uttamahayo hoti, evaṃ kāraṇaṃ kāretīti attho. Tattha pakatiyā uttamahayova uttamahayakāraṇaṃ arahati, na añño. Uttamahayakāraṇāya eva ca hayo uttamajavaṃ paṭipajjati, na aññoti.

Tatridaṃ vatthu – eko kira rājā ekaṃ sindhavapotakaṃ labhitvā sindhavabhāvaṃ ajānitvāva imaṃ sikkhāpehīti ācariyassa adāsi. Ācariyopi tassa sindhavabhāvaṃ ajānanto taṃ māsakhādakaghoṭakānaṃ kāraṇāsu upaneti. So attano ananucchavikattā kāraṇaṃ na paṭipajjati. So taṃ dametuṃ asakkonto ‘‘kūṭasso ayaṃ mahārājā’’ti vissajjāpesi.

Athekadivasaṃ eko assācariyapubbako daharo upajjhāyassa bhaṇḍakaṃ gahetvā gacchanto taṃ parikhāpiṭṭhe carantaṃ disvā – ‘‘anaggho, bhante, sindhavapotako’’ti upajjhāyassa kathesi. Sace rājā jāneyya, maṅgalassaṃ naṃ kareyyāti. Thero āha – ‘‘micchādiṭṭhiko, tāta, rājā appeva nāma buddhasāsane pasīdeyya rañño kathehī’’ti. So gantvā, – ‘‘mahārāja, anaggho sindhavapotako atthī’’ti kathesi. Tayā diṭṭho, tātāti? Āma, mahārājāti. Kiṃ laddhuṃ vaṭṭatīti? Tumhākaṃ bhuñjanakasuvaṇṇathāle tumhākaṃ bhuñjanakabhattaṃ tumhākaṃ pivanakaraso tumhākaṃ gandhā tumhākaṃ mālāti. Rājā sabbaṃ dāpesi. Daharo gāhāpetvā agamāsi.

Asso gandhaṃ ghāyitvāva ‘‘mayhaṃ guṇajānanakaācariyo atthi maññe’’ti sīsaṃ ukkhipitvā olokento aṭṭhāsi. Daharo gantvā ‘‘bhattaṃ bhuñjā’’ti accharaṃ pahari. Asso āgantvā suvaṇṇathāle bhattaṃ bhuñji, rasaṃ pivi. Atha naṃ gandhehi vilimpitvā rājapiḷandhanaṃ piḷandhitvā ‘‘purato purato gacchā’’ti accharaṃ pahari. So daharassa purato purato gantvā maṅgalassaṭṭhāne aṭṭhāsi. Daharo – ‘‘ayaṃ te, mahārāja, anaggho sindhavapotako, imināva naṃ niyāmena katipāhaṃ paṭijaggāpehī’’ti vatvā nikkhami.

Atha katipāhassa accayena āgantvā assassa ānubhāvaṃ passissasi, mahārājāti. Sādhu ācariya kuhiṃ ṭhatvā passāmāti? Uyyānaṃ gaccha, mahārājāti. Rājā assaṃ gāhāpetvā agamāsi. Daharo accharaṃ paharitvā ‘‘etaṃ rukkhaṃ anupariyāhī’’ti assassa saññaṃ adāsi. Asso pakkhanditvā rukkhaṃ anuparigantvā āgato. Rājā neva gacchantaṃ na āgacchantaṃ addasa. Diṭṭho te, mahārājāti? Na diṭṭho, tātāti. Valañjakadaṇḍaṃ etaṃ rukkhaṃ nissāya ṭhapethāti vatvā accharaṃ pahari ‘‘valañjakadaṇḍaṃ gahetvā ehī’’ti. Asso pakkhanditvā mukhena gahetvā āgato. Diṭṭhaṃ, mahārājāti. Diṭṭhaṃ, tātāti.

Puna accharaṃ pahari ‘‘uyyānassa pākāramatthakena caritvā ehī’’ti. Asso tathā akāsi. Diṭṭho, mahārājāti. Na diṭṭho, tātāti. Rattakambalaṃ āharāpetvā assassa pāde bandhāpetvā tatheva saññaṃ adāsi. Asso ullaṅghitvā pākāramatthakena anupariyāyi. Balavatā purisena āviñchanaalātaggisikhā viya uyyānapākāramatthake paññāyittha. Asso gantvā samīpe ṭhito. Diṭṭhaṃ, mahārājāti. Diṭṭhaṃ, tātāti. Maṅgalapokkharaṇipākāramatthake anupariyāhīti saññaṃ adāsi.

Puna ‘‘pokkharaṇiṃ otaritvā padumapattesu cārikaṃ carāhī’’ti saññaṃ adāsi. Pokkharaṇiṃ otaritvā sabbapadumapatte caritvā agamāsi, ekaṃ pattampi anakkantaṃ vā phālitaṃ vā chinditaṃ vā khaṇḍitaṃ vā nāhosi. Diṭṭhaṃ, mahārājāti. Diṭṭhaṃ, tātāti. Accharaṃ paharitvā taṃ hatthatalaṃ upanāmesi. Dhātūpatthaddho laṅghitvā hatthatale aṭṭhāsi. Diṭṭhaṃ, mahārājāti? Diṭṭhaṃ, tātāti. Evaṃ uttamahayo eva uttamakāraṇāya uttamajavaṃ paṭipajjati.

Uttame sākhalyeti muduvācāya. Muduvācāya hi, ‘‘tāta, tvaṃ mā cintayi, rañño maṅgalasso bhavissasi, rājabhojanādīni labhissasī’’ti uttamahayakāraṇaṃ kāretabbo. Tena vuttaṃ ‘‘uttame sākhalye’’ti. Rājabhoggoti rañño upabhogo. Rañño aṅganteva saṅkhaṃ gacchatīti yattha katthaci gacchantena hatthaṃ viya pādaṃ viya anohāyeva gantabbaṃ hoti. Tasmā aṅganti saṅkhaṃ gacchati, catūsu vā senaṅgesu ekaṃ aṅgaṃ hoti.

Asekhāya sammādiṭṭhiyāti arahattaphalasammādiṭṭhiyā. Sammāsaṅkappādayopi taṃsampayuttāva. Sammāñāṇaṃ pubbe vuttasammādiṭṭhiyeva. Ṭhapetvā pana aṭṭha phalaṅgāni sesā dhammā vimuttīti veditabbā. Sesaṃ sabbattha uttānameva. Ayaṃ pana desanā ugghaṭitaññūpuggalassa vasena arahattanikūṭaṃ gahetvā niṭṭhāpitāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Bhaddālisuttavaṇṇanā niṭṭhitā.

6. Laṭukikopamasuttavaṇṇanā

148. Evaṃ me sutanti laṭukikopamasuttaṃ. Tattha yena so vanasaṇḍoti ayampi mahāudāyitthero bhagavatā saddhiṃyeva piṇḍāya pavisitvā saddhiṃ paṭikkami. Tasmā yena so bhagavatā upasaṅkamanto vanasaṇḍo tenupasaṅkamīti veditabbo. Apahattāti apahārako. Upahattāti upahārako. Paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhito.

149. Yaṃ bhagavāti yasmiṃ samaye bhagavā. Iṅghāti āṇattiyaṃ nipāto. Aññathattanti cittassa aññathattaṃ. Tañca kho na bhagavantaṃ paṭicca, evarūpaṃ pana paṇītabhojanaṃ alabhantā kathaṃ yāpessāmāti evaṃ paṇītabhojanaṃ paṭicca ahosīti veditabbaṃ. Bhūtapubbanti iminā rattibhojanassa paṇītabhāvaṃ dasseti. Sūpeyyanti sūpena upanetabbaṃ macchamaṃsakaḷīrādi. Samaggā bhuñjissāmāti ekato bhuñjissāma. Saṅkhatiyoti abhisaṅkhārikakhādanīyāni. Sabbā tā rattinti sabbā tā saṅkhatiyo rattiṃyeva honti, divā pana appā parittā thokikā hontīti. Manussā hi divā yāgukañjiyādīhi yāpetvāpi rattiṃ yathāsatti yathāpaṇītameva bhuñjanti.

Puna bhūtapubbanti iminā ratti vikālabhojane ādīnavaṃ dasseti. Tattha andhakāratimisāyanti bahalandhakāre. Māṇavehīti corehi. Katakammehīti katacorakammehi. Corā kira katakammā yaṃ nesaṃ devataṃ āyācitvā kammaṃ nipphannaṃ, tassa upahāratthāya manusse māretvā galalohitādīni gaṇhanti. Te aññesu manussesu māriyamānesu kolāhalā uppajjissanti, pabbajitaṃ pariyesanto nāma natthīti maññamānā bhikkhū gahetvā mārenti. Taṃ sandhāyetaṃ vuttaṃ. Akatakammehīti aṭavito gāmaṃ āgamanakāle kammanipphannatthaṃ puretaraṃ balikammaṃ kātukāmehi. Asaddhammena nimantetīti ‘‘ehi bhikkhu ajjekarattiṃ idheva bhuñjitvā idha vasitvā sampattiṃ anubhavitvā sve gamissasī’’ti methunadhammena nimanteti.

Puna bhūtapubbanti iminā attanā diṭṭhakāraṇaṃ katheti. Vijjantarikāyāti vijjuvijjotanakkhaṇe. Vissaramakāsīti mahāsaddamakāsi. Abhummeti bhū’ti vaḍḍhi, abhū’ti avaḍḍhi, vināso mayhanti attho. Pisāco vata manti pisāco maṃ khādituṃ āgato vata. Ātumārī mātumārīti ettha ātūti pitā, mātūti mātā. Idaṃ vuttaṃ hoti – yassa pitā vā mātā vā atthi, taṃ mātāpitaro amhākaṃ puttakoti yathā tathā vā uppādetvā yaṃkiñci khādanīyabhojanīyaṃ datvā ekasmiṃ ṭhāne sayāpenti. So evaṃ rattiṃ piṇḍāya na carati. Tuyhaṃ pana mātāpitaro matā maññe, tena evaṃ carasīti.

150. Evamevāti evameva kiñci ānisaṃsaṃ apassantā nikkāraṇeneva. Evamāhaṃsūti garahanto āha. Tattha āhaṃsūti vadanti. Kiṃ panimassāti imassa appamattakassa hetu kiṃ vattabbaṃ nāma, nanu apassantena viya asuṇantena viya bhavitabbanti. Oramattakassāti parittamattakassa. Adhisallikhatevāyanti ayaṃ samaṇo navanītaṃ pisanto viya padumanāḷasuttaṃ kakacena okkantanto viya atisallekhati, ativāyāmaṃ karoti. Sikkhākāmāti sāriputtamoggallānādayo viya sikkhākāmā, tesu ca appaccayaṃ upaṭṭhapenti. Tesañhi evaṃ hoti ‘‘sace ete ‘appamattakametaṃ, haratha bhagavā’ti vadeyyuṃ, kiṃ satthā na hareyya. Evaṃ pana avatvā bhagavantaṃ parivāretvā nisinnā ‘evaṃ bhagavā, sādhu bhagavā, paññapetha bhagavā’ti atirekataraṃ ussāhaṃ paṭilabhantī’’ti. Tasmā tesu appaccayaṃ upaṭṭhapenti.

Tesanti tesaṃ ekaccānaṃ moghapurisānaṃ. Tanti taṃ appamattakaṃ pahātabbaṃ. Thūlo kaliṅgaroti gale baddhaṃ mahākaṭṭhaṃ viya hoti. Laṭukikā sakuṇikāti cātakasakuṇikā. Sā kira ravasataṃ ravitvā naccasataṃ naccitvā sakiṃ gocaraṃ gaṇhāti. Ākāsato bhūmiyaṃ patiṭṭhitaṃ pana naṃ disvā vacchapālakādayo kīḷanatthaṃ pūtilatāya bandhanti. Taṃ sandhāyetaṃ vuttaṃ. Āgametīti upeti. Tañhi tassāti taṃ pūtilatābandhanaṃ tassā appasarīratāya ceva appathāmatāya ca balavabandhanaṃ nāma, mahantaṃ nāḷikerarajju viya ducchijjaṃ hoti. Tesanti tesaṃ moghapurisānaṃ saddhāmandatāya ca paññāmandatāya ca balavaṃ bandhanaṃ nāma, dukkaṭavatthumattakampi mahantaṃ pārājikavatthu viya duppajahaṃ hoti.

151. Sukkapakkhe pahātabbassāti kiṃ imassa appamattakassa pahātabbassa hetu bhagavatā vattabbaṃ atthi, yassa no bhagavā pahānamāha. Nanu evaṃ bhagavato adhippāyaṃ ñatvāpi pahātabbamevāti attho. Appossukkāti anussukkā. Pannalomāti patitalomā, na tassa pahātabbabhayena uddhaggalomā. Paradattavuttāti parehi dinnavuttino, parato laddhena yāpentāti attho. Migabhūtena cetasā viharantīti apaccāsīsanapakkhe ṭhitā hutvā viharanti. Migo hi pahāraṃ labhitvā manussāvāsaṃ gantvā bhesajjaṃ vā vaṇatelaṃ vā labhissāmīti ajjhāsayaṃ akatvā pahāraṃ labhitvāva agāmakaṃ araññaṃ pavisitvā pahaṭaṭṭhānaṃ heṭṭhā katvā nipatitvā phāsubhūtakāle uṭṭhāya gacchati. Evaṃ migā apaccāsīsanapakkhe ṭhitā. Idaṃ sandhāya vuttaṃ ‘‘migabhūtena cetasā viharantī’’ti. Tañhi tassāti taṃ varattabandhanaṃ tassa hatthināgassa mahāsarīratāya ceva mahāthāmatāya ca dubbalabandhanaṃ nāma. Pūtilatā viya suchijjaṃ hoti. Tesaṃ tanti tesaṃ taṃ kulaputtānaṃ saddhāmahantatāya ca paññāmahantatāya ca mahantaṃ pārājikavatthupi dukkaṭavatthumattakaṃ viya suppajahaṃ hoti.

152. Daliddoti dāliddiyena samannāgato. Assakoti nissako. Anāḷhiyoti anaḍḍho. Agārakanti khuddakagehaṃ. Oluggavilugganti yassa gehayaṭṭhiyo piṭṭhivaṃsato muccitvā maṇḍale laggā, maṇḍalato muccitvā bhūmiyaṃ laggā. Kākātidāyinti yattha kiñcideva bhuñjissāmāti anto nisinnakāle visuṃ dvārakiccaṃ nāma natthi, tato tato kākā pavisitvā parivārenti. Sūrakākā hi palāyanakāle ca yathāsammukhaṭṭhāneneva nikkhamitvā palāyanti. Naparamarūpanti na puññavantānaṃ gehaṃ viya uttamarūpaṃ. Khaṭopikāti vilīvamañcako. Oluggaviluggāti oṇatuṇṇatā. Dhaññasamavāpakanti dhaññañca samavāpakañca. Tattha dhaññaṃ nāma kudrūsako. Samavāpakanti lābubījakumbhaṇḍabījakādi bījajātaṃ. Naparamarūpanti yathā puññavantānaṃ gandhasālibījādi parisuddhaṃ bījaṃ, na evarūpaṃ. Jāyikāti kapaṇajāyā. Naparamarūpāti pacchisīsā lambatthanī mahodarā pisācā viya bībhacchā. Sāmaññanti samaṇabhāvo. So vatassaṃ, yohanti so vatāhaṃ puriso nāma assaṃ, yo kesamassuṃ ohāretvā pabbajeyyanti.

So na sakkuṇeyyāti so evaṃ cintetvāpi gehaṃ gantvā – ‘‘pabbajjā nāma lābhagarukā dukkarā durāsadā, sattapi aṭṭhapi gāme piṇḍāya caritvā yathādhoteneva pattena āgantabbampi hoti, evaṃ yāpetuṃ asakkontassa me puna āgatassa vasanaṭṭhānaṃ icchitabbaṃ, tiṇavallidabbasambhārā nāma dussamodhāniyā, kinti karomī’’ti vīmaṃsati. Athassa taṃ agārakaṃ vejayantapāsādo viya upaṭṭhāti. Athassa khaṭopikaṃ oloketvā – ‘‘mayi gate imaṃ visaṅkharitvā uddhanālātaṃ karissanti, puna aṭṭanipādavilīvādīni laddhabbāni honti, kinti karissāmī’’ti cinteti. Athassa sā sirisayanaṃ viya upaṭṭhāti. Tato dhaññakumbhiṃ oloketvā – ‘‘mayi gate ayaṃ gharaṇī imaṃ dhaññaṃ tena tena saddhiṃ bhuñjissati. Puna āgatena jīvitavutti nāma laddhabbā hoti, kinti karissāmī’’ti cinteti. Athassa sā aḍḍhateḷasāni koṭṭhāgārasatāni viya upaṭṭhāti. Tato mātugāmaṃ oloketvā – ‘‘mayi gate imaṃ hatthigopako vā assagopako vā yo koci palobhessati, puna āgatena bhattapācikā nāma laddhabbā hoti, kinti karissāmī’’ti cinteti. Athassa sā rūpinī devī viya upaṭṭhāti. Idaṃ sandhāya ‘‘so na sakkuṇeyyā’’tiādi vuttaṃ.

153. Nikkhagaṇānanti suvaṇṇanikkhasatānaṃ. Cayoti santānato katasannicayo. Dhaññagaṇānanti dhaññasakaṭasatānaṃ.

154. Cattārome, udāyi, puggalāti idha kiṃ dasseti? Heṭṭhā ‘‘te tañceva pajahanti, te tañceva nappajahantī’’ti pajahanakā ca appajahanakā ca rāsivasena dassitā, na pāṭiyekkaṃ vibhattā. Idāni yathā nāma dabbasambhāratthaṃ gato puriso paṭipāṭiyā rukkhe chinditvā puna nivattitvā vaṅkañca pahāya kamme upanetabbayuttakameva gaṇhāti, evameva appajahanake chaḍḍetvā abbohārike katvā pajahanakapuggalā cattāro hontīti dassetuṃ imaṃ desanaṃ ārabhi.

Upadhipahānāyāti khandhupadhikilesupadhiabhisaṅkhārupadhikāmaguṇūpadhīti imesaṃ upadhīnaṃ pahānāya. Upadhipaṭisaṃyuttāti upadhianudhāvanakā. Sarasaṅkappāti ettha saranti dhāvantīti sarā. Saṅkappentīti saṅkappā. Padadvayenapi vitakkāyeva vuttā. Samudācarantīti abhibhavanti ajjhottharitvā vattanti. Saṃyuttoti kilesehi saṃyutto. Indriyavemattatāti indriyanānattatā. Kadāci karahacīti bahukālaṃ vītivattetvā. Satisammosāti satisammosena. Nipātoti ayokaṭāhamhi patanaṃ. Ettāvatā ‘‘nappajahati, pajahati, khippaṃ pajahatī’’ti tayo rāsayo dassitā. Tesu cattāro janā nappajahanti nāma, cattāro pajahanti nāma, cattāro khippaṃ pajahanti nāma.

Tattha puthujjano sotāpanno sakadāgāmī anāgāmīti ime cattāro janā nappajahanti nāma. Puthujjanādayo tāva mā pajahantu, anāgāmī kathaṃ na pajahatīti? Sopi hi yāvadevassa bhavalobho atthi, tāva ahosukhaṃ ahosukhanti abhinandati. Tasmā nappajahati nāma. Eteyeva pana cattāro janā pajahanti nāma. Sotāpannādayo tāva pajahantu, puthujjano kathaṃ pajahatīti? Āraddhavipassako hi satisammosena sahasā kilese uppanne ‘‘mādisassa nāma bhikkhuno kileso uppanno’’ti saṃvegaṃ katvā vīriyaṃ paggayha vipassanaṃ vaḍḍhetvā maggena kilese samugghāteti. Iti so pajahati nāma. Teyeva cattāro khippaṃ pajahanti nāma. Tattha imasmiṃ sutte, mahāhatthipadopame (ma. ni. 1.288 ādayo), indriyabhāvaneti (ma. ni. 3.453 ādayo) imesu suttesu kiñcāpi tatiyavāro gahito, pañho pana dutiyavāreneva kathitoti veditabbo.

Upadhi dukkhassa mūlanti ettha pañca khandhā upadhi nāma. Taṃ dukkhassa mūlanti iti viditvā kilesupadhinā nirupadhi hoti, niggahaṇo nitaṇhoti attho. Upadhisaṅkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇato vimutto.

155. Evaṃ cattāro puggale vitthāretvā idāni ye pajahanti, te ‘‘ime nāma ettake kilese pajahanti’’. Ye nappajahanti, tepi ‘‘ime nāma ettake kilese nappajahantī’’ti dassetuṃ pañca kho ime udāyi kāmaguṇātiādimāha. Tattha miḷhasukhanti asucisukhaṃ. Anariyasukhanti anariyehi sevitasukhaṃ. Bhāyitabbanti etassa sukhassa paṭilābhatopi vipākatopi bhāyitabbaṃ. Nekkhammasukhanti kāmato nikkhantasukhaṃ. Pavivekasukhanti gaṇatopi kilesatopi pavivittasukhaṃ. Upasamasukhanti rāgādivūpasamatthāya sukhaṃ. Sambodhasukhanti maggasaṅkhātassa sambodhassa nibbattanatthāya sukhaṃ. Na bhāyitabbanti etassa sukhassa paṭilābhatopi vipākatopi na bhāyitabbaṃ, bhāvetabbamevetaṃ.

156. Iñjitasmiṃ vadāmīti iñjanaṃ calanaṃ phandananti vadāmi. Kiñca tattha iñjitasminti kiñca tattha iñjitaṃ. Idaṃ tattha iñjitasminti ye ete aniruddhā vitakkavicārā, idaṃ tattha iñjitaṃ. Dutiyatatiyajjhānesupi eseva nayo. Aniñjitasmiṃ vadāmīti idaṃ catutthajjhānaṃ aniñjanaṃ acalanaṃ nipphandananti vadāmi.

Analanti vadāmīti akattabbaālayanti vadāmi, taṇhālayo ettha na uppādetabboti dasseti. Atha vā analaṃ apariyattaṃ, na ettāvatā alametanti sanniṭṭhānaṃ kātabbanti vadāmi. Nevasaññānāsaññāyatanassāpīti evarūpāyapi santāya samāpattiyā pahānameva vadāmi. Aṇuṃ vā thūlaṃ vāti khuddakaṃ vā mahantaṃ vā appasāvajjaṃ vā mahāsāvajjaṃ vā. Sesaṃ sabbattha uttānameva. Desanā pana neyyapuggalassa vasena arahattanikūṭeneva niṭṭhāpitāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Laṭukikopamasuttavaṇṇanā niṭṭhitā.

7. Cātumasuttavaṇṇanā

157. Evaṃ me sutanti cātumasuttaṃ. Tattha cātumāyanti evaṃnāmake gāme. Pañcamattāni bhikkhusatānīti adhunā pabbajitānaṃ bhikkhūnaṃ pañca satāni. Therā kira cintesuṃ – ‘‘ime kulaputtā dasabalaṃ adisvāva pabbajitā, etesaṃ bhagavantaṃ dassessāma, bhagavato santike dhammaṃ sutvā attano attano yathāupanissayena patiṭṭhahissantī’’ti. Tasmā te bhikkhū gahetvā āgatā. Paṭisammodamānāti ‘‘kaccāvuso, khamanīya’’ntiādiṃ paṭisanthārakathaṃ kurumānā. Senāsanāni paññāpayamānāti attano attano ācariyupajjhāyānaṃ vasanaṭṭhānāni pucchitvā dvāravātapānāni vivaritvā mañcapīṭhakaṭasārakādīni nīharitvā papphoṭetvā yathāṭṭhāne saṇṭhāpayamānā. Pattacīvarāni paṭisāmayamānāti, bhante, idaṃ me pattaṃ ṭhapetha, idaṃ cīvaraṃ, idaṃ thālakaṃ, idaṃ udakatumbaṃ, imaṃ kattarayaṭṭhinti evaṃ samaṇaparikkhāre saṅgopayamānā.

Uccāsaddā mahāsaddāti uddhaṃ uggatattā uccaṃ, patthaṭattā mahantaṃ avinibbhogasaddaṃ karontā. Kevaṭṭā maññe macchavilopeti kevaṭṭānaṃ macchapacchiṭhapitaṭṭhāne mahājano sannipatitvā – ‘‘idha aññaṃ ekaṃ macchaṃ dehi, ekaṃ macchaphālaṃ dehi, etassa te mahā dinno, mayhaṃ khuddako’’ti evaṃ uccāsaddaṃ mahāsaddaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ. Macchagahaṇatthaṃ jāle pakkhittepi tasmiṃ ṭhāne kevaṭṭā ceva aññe ca ‘‘paviṭṭho na paviṭṭho, gahito na gahito’’ti mahāsaddaṃ karonti. Tampi sandhāyetaṃ vuttaṃ. Paṇāmemīti nīharāmi. Na vo mama santike vatthabbanti tumhe mādisassa buddhassa vasanaṭṭhānaṃ āgantvā evaṃ mahāsaddaṃ karotha, attano dhammatāya vasantā kiṃ nāma sāruppaṃ karissatha, tumhādisānaṃ mama santike vasanakiccaṃ natthīti dīpeti. Tesu ekabhikkhupi ‘‘bhagavā tumhe mahāsaddamattakena amhe paṇāmethā’’ti vā aññaṃ vā kiñci vattuṃ nāsakkhi, sabbe bhagavato vacanaṃ sampaṭicchantā ‘‘evaṃ, bhante,’’ti vatvā nikkhamiṃsu. Evaṃ pana tesaṃ ahosi ‘‘mayaṃ satthāraṃ passissāma, dhammakathaṃ sossāma, satthu santike vasissāmāti āgatā. Evarūpassa pana garuno satthu santikaṃ āgantvā mahāsaddaṃ karimhā, amhākameva dosoyaṃ, paṇāmitamhā, na no laddhaṃ bhagavato santike vatthuṃ, na suvaṇṇavaṇṇasarīraṃ oloketuṃ, na madhurassarena dhammaṃ sotu’’nti. Te balavadomanassajātā hutvā pakkamiṃsu.

158. Tenupasaṅkamiṃsūti te kira sakyā āgamanasamayepi te bhikkhū tattheva nisinnā passiṃsu. Atha nesaṃ etadahosi – ‘‘kiṃ nu kho ete bhikkhū pavisitvāva paṭinivattā, jānissāma taṃ kāraṇa’’nti cintetvā yena te bhikkhū tenupasaṅkamiṃsu. Handāti vavassaggatthe nipāto. Kahaṃ pana tumheti tumhe idāneva āgantvā kahaṃ gacchatha, kiṃ tumhākaṃ koci upaddavo, udāhu dasabalassāti? Tesaṃ pana bhikkhūnaṃ, – ‘‘āvuso, mayaṃ bhagavantaṃ dassanāya āgatā, diṭṭho no bhagavā, idāni attano vasanaṭṭhānaṃ gacchāmā’’ti kiñcāpi evaṃ vacanaparihāro atthi, evarūpaṃ pana lesakappaṃ akatvā yathābhūtameva ārocetvā bhagavatā kho, āvuso, bhikkhusaṅgho paṇāmitoti āhaṃsu. Te pana rājāno sāsane dhuravahā, tasmā cintesuṃ – ‘‘dvīhi aggasāvakehi saddhiṃ pañcasu bhikkhusatesu gacchantesu bhagavato pādamūlaṃ vigacchissati, imesaṃ nivattanākāraṃ karissāmā’’ti. Evaṃ cintetvā tena hāyasmantotiādimāhaṃsu. Tesupi bhikkhūsu ‘‘mayaṃ mahāsaddamattakena paṇāmitā, na mayaṃ jīvituṃ asakkontā pabbajitā’’ti ekabhikkhupi paṭippharito nāma nāhosi, sabbe pana samakaṃyeva, ‘‘evamāvuso,’’ti sampaṭicchiṃsu.

159. Abhinandatūti bhikkhusaṅghassa āgamanaṃ icchanto abhinandatu. Abhivadatūti etu bhikkhusaṅghoti evaṃ cittaṃ uppādento abhivadatu. Anuggahitoti āmisānuggahena ca dhammānuggahena ca anuggahito. Aññathattanti dasabalassa dassanaṃ na labhāmāti pasādaññathattaṃ bhaveyya. Vipariṇāmoti pasādaññathattena vibbhamantānaṃ vipariṇāmaññathattaṃ bhaveyya. Bījānaṃ taruṇānanti taruṇasassānaṃ. Siyā aññathattanti udakavārakāle udakaṃ alabhantānaṃ milātabhāvena aññathattaṃ bhaveyya, sussitvā milātabhāvaṃ āpajjanena vipariṇāmo bhaveyya. Vacchakassa pana khīrapipāsāya sussanaṃ aññathattaṃ nāma, sussitvā kālakiriyā vipariṇāmo nāma.

160. Pasādito bhagavāti thero kira tattha nisinnova dibbacakkhunā brahmānaṃ āgataṃ addasa, dibbāya sotadhātuyā ca āyācanasaddaṃ suṇi, cetopariyañāṇena bhagavato pasannabhāvaṃ aññāsi. Tasmā – ‘‘kañci bhikkhuṃ pesetvā pakkosiyamānānaṃ gamanaṃ nāma na phāsukaṃ, yāva satthā na peseti, tāvadeva gamissāmā’’ti maññamāno evamāha. Appossukkoti aññesu kiccesu anussukko hutvā. Diṭṭhadhammasukhavihāranti phalasamāpattivihāraṃ anuyutto maññe bhagavā viharitukāmo, so idāni yathāruciyā viharissatīti evaṃ me ahosīti vadati. Mayampi dānīti mayaṃ paraṃ ovadamānā vihārato nikkaḍḍhitā, kiṃ amhākaṃ parovādena. Idāni mayampi diṭṭhadhammasukhavihāreneva viharissāmāti dīpeti. Thero imasmiṃ ṭhāne viraddho attano bhārabhāvaṃ na aññāsi. Ayañhi bhikkhusaṅgho dvinnampi mahātherānaṃ bhāro, tena naṃ paṭisedhento bhagavā āgamehītiādimāha. Mahāmoggallānatthero pana attano bhārabhāvaṃ aññāsi. Tenassa bhagavā sādhukāraṃ adāsi.

161. Cattārimāni, bhikkhaveti kasmā ārabhi? Imasmiṃ sāsane cattāri bhayāni. Yo tāni abhīto hoti, so imasmiṃ sāsane patiṭṭhātuṃ sakkoti. Itaro pana na sakkotīti dassetuṃ imaṃ desanaṃ ārabhi. Tattha udakorohanteti udakaṃ orohante puggale. Kumbhīlabhayanti suṃsumārabhayaṃ. Susukābhayanti caṇḍamacchabhayaṃ.

162. Kodhupāyāsassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo ūmīsu osīditvā marati, evaṃ imasmiṃ sāsane kodhupāyāse osīditvā vibbhamati. Tasmā kodhupāyāso ‘‘ūmibhaya’’nti vutto.

163. Odarikattassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo kumbhīlena khādito marati, evaṃ imasmiṃ sāsane odarikattena khādito vibbhamati. Tasmā odarikattaṃ ‘‘kumbhīlabhaya’’nti vuttaṃ.

164. Arakkhiteneva kāyenāti sīsappacālakādikaraṇena arakkhitakāyo hutvā. Arakkhitāya vācāyāti duṭṭhullabhāsanādivasena arakkhitavāco hutvā. Anupaṭṭhitāya satiyāti kāyagatāsatiṃ anupaṭṭhāpetvā. Asaṃvutehīti apihitehi. Pañcannetaṃ kāmaguṇānaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo āvaṭṭe nimujjitvā marati, evaṃ imasmiṃ sāsane pabbajito pañcakāmaguṇāvaṭṭe nimujjitvā vibbhamati. Tasmā pañca kāmaguṇā ‘‘āvaṭṭabhaya’’nti vuttā.

165. Anuddhaṃsetīti kilameti milāpeti. Rāgānuddhaṃsenāti rāgānuddhaṃsitena. Mātugāmassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo caṇḍamacchaṃ āgamma laddhappahāro marati, evaṃ imasmiṃ sāsane mātugāmaṃ āgamma uppannakāmarāgo vibbhamati. Tasmā mātugāmo ‘‘susukābhaya’’nti vutto.

Imāni pana cattāri bhayāni bhāyitvā yathā udakaṃ anorohantassa udakaṃ nissāya ānisaṃso natthi, udakapipāsāya pipāsito ca hoti rajojallena kiliṭṭhasarīro ca, evamevaṃ imāni cattāri bhayāni bhāyitvā sāsane apabbajantassāpi imaṃ sāsanaṃ nissāya ānisaṃso natthi, taṇhāpipāsāya pipāsito ca hoti kilesarajena saṃkiliṭṭhacitto ca. Yathā pana imāni cattāri bhayāni abhāyitvā udakaṃ orohantassa vuttappakāro ānisaṃso hoti, evaṃ imāni abhāyitvā sāsane pabbajitassāpi vuttappakāro ānisaṃso hoti. Thero panāha – ‘‘cattāri bhayāni bhāyitvā udakaṃ anotaranto sotaṃ chinditvā paratīraṃ pāpuṇituṃ na sakkoti, abhāyitvā otaranto sakkoti, evamevaṃ bhāyitvā sāsane apabbajantopi taṇhāsotaṃ chinditvā nibbānapāraṃ daṭṭhuṃ na sakkoti, abhāyitvā pabbajanto pana sakkotī’’ti. Sesaṃ sabbattha uttānameva. Ayaṃ pana desanā neyyapuggalassa vasena niṭṭhāpitāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cātumasuttavaṇṇanā niṭṭhitā.

8. Naḷakapānasuttavaṇṇanā

166. Evaṃ me sutanti naḷakapānasuttaṃ. Tattha naḷakapāneti evaṃnāmake gāme. Pubbe kira amhākaṃ bodhisatto vānarayoniyaṃ nibbatto, mahākāyo kapirājā anekavānarasahassaparivuto pabbatapāde vicarati. Paññavā kho pana hoti mahāpuñño. So parisaṃ evaṃ ovadati – ‘‘imasmiṃ pabbatapāde tātā, visaphalāni nāma honti, amanussapariggahitā pokkharaṇiyo nāma honti, tumhe pubbe khāditapubbāneva phalāni khādatha, pītapubbāneva pānīyāni ca pivatha, ettha vo maṃ paṭipucchitabbakiccaṃ natthi, akhāditapubbāni pana phalāni apītapubbāni ca pānīyāni maṃ apucchitvā mā khādittha mā pivitthā’’ti.

Te ekadivasaṃ caramānā aññaṃ pabbatapādaṃ gantvā gocaraṃ gahetvā pānīyaṃ olokentā ekaṃ amanussapariggahitaṃ pokkharaṇiṃ disvā sahasā apivitvā samantā parivāretvā mahāsattassa āgamanaṃ olokayamānā nisīdiṃsu. Mahāsatto āgantvā ‘‘kiṃ tātā pānīyaṃ na pivathā’’ti āha. Tumhākaṃ āgamanaṃ olokemāti. Sādhu tātāti samantā padaṃ pariyesamāno otiṇṇapadaṃyeva addasa, na uttiṇṇapadaṃ, disvā saparissayāti aññāsi. Tāvadeva ca tattha abhinibbattaamanusso udakaṃ dvedhā katvā uṭṭhāsi setamukho nīlakucchi rattahatthapādo mahādāṭhiko vaṅkadāṭho virūpo bībhaccho udakarakkhaso. So evamāha – ‘‘kasmā pānīyaṃ na pivatha, madhuraṃ udakaṃ pivatha, kiṃ tumhe etassa vacanaṃ suṇāthā’’ti? Mahāsatto āha – ‘‘tvaṃ idha adhivattho amanusso’’ti? Āmāhanti. Tvaṃ idha otiṇṇe labhasīti? Āma labhāmi, tumhe pana sabbe khādissāmīti. Na sakkhissasi, yakkhāti. Pānīyaṃ pana pivissathāti? Āma pivissāmāti. Evaṃ sante ekopi vo na muccissatīti. Pānīyañca pivissāma, na ca te vasaṃ gamissāmāti ekanaḷaṃ āharāpetvā koṭiyaṃ gahetvā dhami, sabbo ekacchiddo ahosi, tīre nisīditvāva pānīyaṃ pivi, sesavānarānaṃ pāṭiyekke naḷe āharāpetvā dhamitvā adāsi. Sabbe yakkhassa passantasseva pānīyaṃ piviṃsu. Vuttampi cetaṃ –

‘‘Disvā padamanuttiṇṇaṃ, disvāno’ taritaṃ padaṃ;

Naḷena vāriṃ pissāma, neva maṃ tvaṃ vadhissasī’’ti. (jā. 1.1.20);

Tato paṭṭhāya yāva ajjadivasā tasmiṃ ṭhāne naḷā ekacchiddāva honti. Iminā hi saddhiṃ imasmiṃ kappe cattāri kappaṭṭhiyapāṭihāriyāni nāma – cande sasabimbaṃ, vaṭṭakajātakamhi saccakiriyaṭṭhāne aggissa gamanupacchedo, ghaṭikārakumbhakārassa mātāpitūnaṃ vasanaṭṭhāne devassa avassanaṃ, tassā pokkharaṇiyā tīre naḷānaṃ ekacchiddabhāvoti. Iti sā pokkharaṇī naḷena pānīyassa pītattā naḷakapānāti nāmaṃ labhi. Aparabhāge taṃ pokkharaṇiṃ nissāya gāmo patiṭṭhāsi, tassāpi naḷakapānanteva nāmaṃ jātaṃ. Taṃ sandhāya vuttaṃ ‘‘naḷakapāne’’ti. Palāsavaneti kiṃsukavane.

167. Taggha mayaṃ, bhanteti ekaṃseneva mayaṃ, bhante, abhiratā. Aññepi ye tumhākaṃ sāsane abhiramanti, te amhehi sadisāva hutvā abhiramantīti dīpenti.

Neva rājābhinītātiādīsu eko rañño aparādhaṃ katvā palāyati. Rājā kuhiṃ, bho, asukoti? Palāto devāti. Palātaṭṭhānepi me na muccissati, sace pana pabbajeyya, mucceyyāti vadati. Tassa kocideva suhado gantvā taṃ pavattiṃ ārocetvā tvaṃ sace jīvitumicchasi, pabbajāhīti. So pabbajitvā jīvitaṃ rakkhamāno carati. Ayaṃ rājābhinīto nāma.

Eko pana corānaṃ mūlaṃ chindanto carati. Corā sutvā ‘‘purisānaṃ atthikabhāvaṃ na jānāti, jānāpessāma na’’nti vadanti. So taṃ pavattiṃ sutvā palāyati. Corā palātoti sutvā ‘‘palātaṭṭhānepi no na muccissati, sace pana pabbajeyya, mucceyyā’’ti vadanti. So taṃ pavattiṃ sutvā pabbajati. Ayaṃ corābhinīto nāma.

Eko pana bahuṃ iṇaṃ khāditvā tena iṇena aṭṭo pīḷito tamhā gāmā palāyati. Iṇasāmikā sutvā ‘‘palātaṭṭhānepi no na muccissati, sace pana pabbajeyya, mucceyyā’’ti vadanti. So taṃ pavattiṃ sutvā pabbajati. Ayaṃ iṇaṭṭo nāma.

Rājabhayādīnaṃ pana aññatarena bhayena bhīto aṭṭo āturo hutvā nikkhamma pabbajito bhayaṭṭo nāma. Dubbhikkhādīsu jīvituṃ asakkonto pabbajito ājīvikāpakato nāma, ājīvikāya pakato abhibhūtoti attho. Imesu pana ekopi imehi kāraṇehi pabbajito nāma natthi, tasmā ‘‘neva rājābhinīto’’tiādimāha.

Vivekanti vivicca vivitto hutvā. Idaṃ vuttaṃ hoti – yaṃ kāmehi ca akusaladhammehi ca vivittena paṭhamadutiyajjhānasaṅkhātaṃ pītisukhaṃ adhigantabbaṃ, sace taṃ vivicca kāmehi vivicca akusalehi dhammehi pītisukhaṃ nādhigacchati, aññaṃ vā upari dvinnaṃ jhānānaṃ catunnañca maggānaṃ vasena santataraṃ sukhaṃ nādhigacchati, tassa ime abhijjhādayo cittaṃ pariyādāya tiṭṭhantīti. Tattha aratīti adhikusalesu dhammesu ukkaṇṭhitatā. Tandīti ālasiyabhāvo. Evaṃ yo pabbajitvā pabbajitakiccaṃ kātuṃ na sakkoti, tassa ime satta pāpadhammā uppajjitvā cittaṃ pariyādiyantīti dassetvā idāni yassa te dhammā cittaṃ pariyādāya tiṭṭhanti, soyeva samaṇakiccampi kātuṃ na sakkotīti puna vivekaṃ anuruddhā…pe… aññaṃ vā tato santataranti āha.

Evaṃ kaṇhapakkhaṃ dassetvā idāni teneva nayena sukkapakkhaṃ dassetuṃ puna vivekantiādimāha. Tassattho vuttanayeneva veditabbo.

168. Saṅkhāyāti jānitvā. Ekanti ekaccaṃ. Paṭisevatīti sevitabbayuttakaṃ sevati. Sesapadesupi eseva nayo. Upapattīsu byākarotīti sappaṭisandhike tāva byākarotu, appaṭisandhike kathaṃ byākarotīti. Appaṭisandhikassa puna bhave paṭisandhi natthīti vadanto upapattīsu byākaroti nāma.

Janakuhanatthanti janavimhāpanatthaṃ. Janalapanatthanti mahājanassa upalāpanatthaṃ. Na iti maṃ jano jānātūti evaṃ maṃ mahājano jānissati, evaṃ me mahājanassa antare kittisaddo uggacchissatīti imināpi kāraṇena na byākarotīti attho. Uḷāravedāti mahantatuṭṭhino.

169. So kho panassa āyasmāti so parinibbuto āyasmā imassa ṭhitassa āyasmato. Evaṃsīlotiādīsu lokiyalokuttaramissakāva sīlādayo veditabbo. Evaṃdhammoti ettha pana samādhipakkhikā dhammā dhammāti adhippetā. Phāsuvihāro hotīti tena bhikkhunā pūritapaṭipattiṃ pūrentassa arahattaphalaṃ sacchikatvā phalasamāpattivihārena phāsuvihāro hoti, arahattaṃ pattumasakkontassa paṭipattiṃ pūrayamānassa caratopi phāsuvihāroyeva nāma hoti. Iminā nayena sabbavāresu attho veditabboti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Naḷakapānasuttavaṇṇanā niṭṭhitā.

9. Goliyānisuttavaṇṇanā

173. Evaṃ me sutanti goliyānisuttaṃ. Tattha padasamācāroti dubbalasamācāro oḷārikācāro, paccayesu sāpekkho mahārakkhitatthero viya. Taṃ kira upaṭṭhākakule nisinnaṃ upaṭṭhāko āha ‘‘asukattherassa me, bhante, cīvaraṃ dinna’’nti. Sādhu te kataṃ taṃyeva takketvā viharantassa cīvaraṃ dentenāti. Tumhākampi, bhante, dassāmīti. Sādhu karissasi taṃyeva takkentassāti āha. Ayampi evarūpo oḷārikācāro ahosi. Sappatissenāti sajeṭṭhakena, na attānaṃ jeṭṭhakaṃ katvā viharitabbaṃ. Serivihārenāti sacchandavihārena niraṅkusavihārena.

Nānūpakhajjāti na anupakhajja na anupavisitvā. Tattha yo dvīsu mahātheresu ubhato nisinnesu te anāpucchitvāva cīvarena vā jāṇunā vā ghaṭṭento nisīdati, ayaṃ anupakhajja nisīdati nāma. Evaṃ akatvā pana attano pattaāsanasantike ṭhatvā nisīdāvusoti vutte nisīditabbaṃ. Sace na vadanti, nisīdāmi, bhanteti āpucchitvā nisīditabbaṃ āpucchitakālato paṭṭhāya nisīdāti vuttepi avuttepi nisīdituṃ vaṭṭatiyeva. Na paṭibāhissāmīti ettha yo attano pattāsanaṃ atikkamitvā navakānaṃ pāpuṇanaṭṭhāne nisīdati, ayaṃ nave bhikkhū āsanena paṭibāhati nāma. Tasmiñhi tathā nisinne navā bhikkhū ‘‘amhākaṃ nisīdituṃ na detī’’ti ujjhāyantā tiṭṭhanti vā āsanaṃ vā pariyesantā āhiṇḍanti. Tasmā attano pattāsaneyeva nisīditabbaṃ. Evaṃ na paṭibāhati nāma.

Ābhisamācārikampi dhammanti abhisamācārikaṃ vattapaṭipattimattampi. Nātikālenāti na atipāto pavisitabbaṃ, na atidivā paṭikkamitabbaṃ, bhikkhusaṅghena saddhiṃyeva pavisitabbañca nikkhamitabbañca. Atipāto pavisitvā atidivā nikkhamantassa hi cetiyaṅgaṇabodhiyaṅgaṇavattādīni parihāyanti. Kālasseva mukhaṃ dhovitvā makkaṭakasuttāni chindantena ussāvabindū nipātentena gāmaṃ pavisitvā yāguṃ pariyesitvā yāva bhikkhākālā antogāmeyeva nānappakāraṃ tiracchānakathaṃ kathentena nisīditvā bhattakiccaṃ katvā divā nikkhamma bhikkhūnaṃ pādadhovanavelāya vihāraṃ paccāgantabbaṃ hoti. Na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbanti ‘‘yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, aññatra samayā pācittiya’’nti (pāci. 299) imaṃ sikkhāpadaṃ rakkhantena tassa vibhaṅge vuttaṃ purebhattañca pacchābhattañca cārittaṃ na āpajjitabbaṃ. Uddhato hoti capaloti uddhaccapakatiko ceva hoti cīvaramaṇḍana-pattamaṇḍana-senāsanamaṇḍanā imassa vā pūtikāyassa kelāyanā maṇḍanāti evaṃ vuttena ca taruṇadārakāvacāpalyena samannāgato.

Paññavatā bhavitabbanti cīvarakammādīsu itikattabbesu upāyapaññāya samannāgatena bhavitabbaṃ. Abhidhamme abhivinayeti abhidhammapiṭake ceva vinayapiṭake ca pāḷivasena ceva aṭṭhakathāvasena ca yogo karaṇīyo. Sabbantimena hi paricchedena abhidhamme dukatikamātikāhi saddhiṃ dhammahadayavibhaṅgaṃ vinā na vaṭṭati. Vinaye pana kammākammavinicchayena saddhiṃ suvinicchitāni dve pātimokkhāni vinā na vaṭṭati.

Āruppāti ettāvatā aṭṭhapi samāpattiyo vuttā honti. Tā pana sabbena sabbaṃ asakkontena sattasupi yogo karaṇīyo, chasupi…pe… pañcasupi. Sabbantimena paricchedena ekaṃ kasiṇe parikammakammaṭṭhānaṃ paguṇaṃ katvā ādāya vicaritabbaṃ, ettakaṃ vinā na vaṭṭati. Uttarimanussadhammeti iminā sabbepi lokuttaradhamme dasseti. Tasmā arahantena hutvā vihātabbaṃ, arahattaṃ anabhisambhuṇantena anāgāmiphale sakadāgāmiphale sotāpattiphale vā patiṭṭhātabbaṃ. Sabbantimena pariyāyena ekaṃ vipassanāmukhaṃ yāva arahattā paguṇaṃ katvā ādāya vicaritabbaṃ. Sesaṃ sabbattha uttānameva. Imaṃ pana desanaṃ āyasmā sāriputto neyyapuggalassa vasena ābhisamācārikavattato paṭṭhāya anupubbena arahattaṃ pāpetvā niṭṭhāpesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Goliyānisuttavaṇṇanā niṭṭhitā.

10. Kīṭāgirisuttavaṇṇanā

174. Evaṃ me sutanti kīṭāgirisuttaṃ. Tattha kāsīsūti evaṃnāmake janapade. Etha tumhepi, bhikkhaveti etha tumhepi, bhikkhave, ime pañca ānisaṃse sampassamānā aññatreva rattibhojanā bhuñjatha. Iti bhagavā rattiṃ vikālabhojanaṃ, divā vikālabhojananti imāni dve bhojanāni ekappahārena ajahāpetvā ekasmiṃ samaye divā vikālabhojanameva jahāpesi, puna kālaṃ atināmetvā rattiṃ vikālabhojanaṃ jahāpento evamāha. Kasmā? Imāni hi dve bhojanāni vattamānāni vaṭṭe āciṇṇāni samāciṇṇāni nadiṃ otiṇṇaudakaṃ viya anupakkhandāni, nivātesu ca gharesu subhojanāni bhuñjitvā vaḍḍhitā sukhumālā kulaputtā dve bhojanāni ekappahārena pajahantā kilamanti. Tasmā ekappahārena ajahāpetvā bhaddālisutte divā vikālabhojanaṃ jahāpesi, idha rattiṃ vikālabhojanaṃ. Jahāpento pana na tajjitvā vā niggaṇhitvā vā, tesaṃ pahānapaccayā pana appābādhatañca sañjānissathāti evaṃ ānisaṃsaṃ dassetvāva jahāpesi. Kīṭāgirīti tassa nigamassa nāmaṃ.

175. Assajipunabbasukāti assaji ca punabbasuko ca chasu chabbaggiyesu dve gaṇācariyā. Paṇḍuko lohitako mettiyo bhummajako assaji punabbasukoti ime cha janā chabbaggiyā nāma. Tesu paṇḍukalohitakā attano parisaṃ gahetvā sāvatthiyaṃ vasanti, mettiyabhummajakā rājagahe, ime dve janā kīṭāgirismiṃ āvāsikā honti. Āvāsikāti nibaddhavāsino, taṃnibandhā akataṃ senāsanaṃ karonti, jiṇṇaṃ paṭisaṅkharonti, kate issarā honti. Kālikanti anāgate kāle pattabbaṃ ānisaṃsaṃ.

178. Mayā cetaṃ, bhikkhaveti idha kiṃ dasseti? Bhikkhave, divasassa tayo vāre bhuñjitvā sukhavedanaṃyeva uppādento na imasmiṃ sāsane kiccakārī nāma hoti, ettakā pana vedanā sevitabbā, ettakā na sevitabbāti etamatthaṃ dassetuṃ imaṃ desanaṃ ārabhi. Evarūpaṃ sukhavedanaṃ pajahathāti idañca gehassitasomanassavasena vuttaṃ, upasampajja viharathāti idañca nekkhammasitasomanassavasena. Ito paresupi dvīsu vāresu gehassitanekkhammasitānaṃyeva domanassānañca upekkhānañca vasena attho veditabbo.

181. Evaṃ sevitabbāsevitabbavedanaṃ dassetvā idāni yesaṃ appamādena kiccaṃ kattabbaṃ, yesañca na kattabbaṃ, te dassetuṃ nāhaṃ, bhikkhave, sabbesaṃyevātiādimāha. Tattha kataṃ tesaṃ appamādenāti tesaṃ yaṃ appamādena kattabbaṃ, taṃ kataṃ. Anulomikānīti paṭipattianulomāni kammaṭṭhānasappāyāni, yattha vasantena sakkā honti maggaphalāni pāpuṇituṃ. Indriyāni samannānayamānāti saddhādīni indriyāni samānaṃ kurumānā.

182. Sattime, bhikkhave, puggalāti idha kiṃ dasseti? Yesaṃ appamādena karaṇīyaṃ natthi, te dve honti. Yesaṃ atthi, te pañcāti evaṃ sabbepi ime satta puggalā hontīti imamatthaṃ dasseti.

Tattha ubhatobhāgavimuttoti dvīhi bhāgehi vimutto. Arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato. So catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattānaṃ catunnaṃ, nirodhā vuṭṭhāya arahattaṃ pattaanāgāmino ca vasena pañcavidho hoti. Pāḷi panettha – ‘‘katamo ca puggalo ubhatobhāgavimutto, idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā hontī’’ti (pu. pa. 208) evaṃ abhidhamme aṭṭhavimokkhalābhino vasena āgatā.

Paññāvimuttoti paññāya vimutto. So sukkhavipassako, catūhi jhānehi vuṭṭhāya arahattaṃ pattā cattāro cāti imesaṃ vasena pañcavidhova hoti. Pāḷi panettha aṭṭhavimokkhapaṭikkhepavaseneva āgatā. Yathāha – ‘‘na heva kho aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo paññāvimutto’’ti.

Phuṭṭhantaṃ sacchikarotīti kāyasakkhī. Yo jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikaroti, so sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā chabbidho hontīti veditabbo. Tenevāha – ‘‘idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo kāyasakkhī’’ti.

Diṭṭhantaṃ pattoti diṭṭhippatto. Tatridaṃ saṅkhepalakkhaṇaṃ – dukkhā saṅkhārā, sukho nirodhoti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāyāti diṭṭhippatto. Vitthārato panesopi kāyasakkhi viya chabbidho hoti. Tenevāha – ‘‘idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti…pe… ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā…pe… ayaṃ vuccati puggalo diṭṭhippatto’’ti (pu. pa. 208).

Saddhāvimuttoti saddhāya vimutto. Sopi vuttanayeneva chabbidho hoti. Tenevāha – ‘‘idhekacco puggalo idaṃ dukkhanti – yathābhūtaṃ pajānāti…pe… ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā…pe… no ca kho yathā diṭṭhippattassa. Ayaṃ vuccati puggalo saddhāvimutto’’ti (pu. pa. 208). Etesu hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti, diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana nisitaasinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā veditabbā.

Dhammaṃ anussaratīti dhammānusārī. Dhammoti paññā, paññāpubbaṅgamaṃ maggaṃ bhāvetīti attho. Saddhānusārimhi ca eseva nayo. Ubho panete sotāpattimaggaṭṭhāyeva. Vuttampi cetaṃ – ‘‘yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī’’ti (pu. pa. 208). Tathā – ‘‘yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī’’ti. Ayamettha saṅkhepo. Vitthārato panesā ubhatobhāgavimuttādikathā visuddhimagge paññābhāvanādhikāre vuttā. Tasmā tattha vuttanayeneva veditabbā. Yā panesā etesaṃ vibhāgadassanatthaṃ idha pāḷi āgatā, tattha yasmā rūpasamāpattiyā vinā arūpasamāpattiyo nāma natthi, tasmā āruppāti vuttepi aṭṭha vimokkhā vuttāva hontīti veditabbā.

Kāyena phusitvāti sahajātanāmakāyena phusitvā. Paññāya cassa disvāti paññāya ca etassa ariyasaccadhamme disvā. Ekacce āsavāti paṭhamamaggādīhi pahātabbā ekadesaāsavā. Tathāgatappaveditāti tathāgatena paveditā catusaccadhammā. Paññāya vodiṭṭhā hontīti imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phalanti evaṃ atthena atthe kāraṇena kāraṇe ciṇṇacaritattā maggapaññāya sudiṭṭhā honti. Vocaritāti vicaritā. Saddhā niviṭṭhā hotīti okappanasaddhā patiṭṭhitā hoti. Mattaso nijjhānaṃ khamantīti mattāya olokanaṃ khamanti. Saddhāmattanti saddhāyeva, itaraṃ tasseva vevacanaṃ

Iti imesu appamādena karaṇīyesu puggalesu tayo paṭividdhamaggaphalā sekhā. Tesu anulomasenāsanaṃ sevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā anupubbena arahattaṃ gaṇhanti. Tasmā tesaṃ yathāṭhitova pāḷiattho. Avasāne pana dve sotāpattimaggasamaṅgino. Tehi tassa maggassa anulomasenāsanaṃ sevitaṃ, kalyāṇamittā bhajitā, indriyāni samannānītāni. Upari pana tiṇṇaṃ maggānaṃ atthāya sevamānā bhajamānā samannānayamānā anupubbena arahattaṃ pāpuṇissantīti ayamettha pāḷiattho.

Vitaṇḍavādī pana imameva pāḷiṃ gahetvā – ‘‘lokuttaramaggo na ekacittakkhaṇiko, bahucittakkhaṇiko’’ti vadati. So vattabbo – ‘‘yadi aññena cittena senāsanaṃ paṭisevati, aññena kalyāṇamitte bhajati, aññena indriyāni samannāneti, aññaṃ maggacittanti sandhāya tvaṃ ‘na ekacittakkhaṇiko maggo, bahucittakkhaṇiko’ti vadasi, evaṃ sante senāsanaṃ sevamāno nīlobhāsaṃ pabbataṃ passati, vanaṃ passati, migapakkhīnaṃ saddaṃ suṇāti, pupphaphalānaṃ gandhaṃ ghāyati, pānīyaṃ pivanto rasaṃ sāyati, nisīdanto nipajjanto phassaṃ phusati. Evaṃ te pañcaviññāṇasamaṅgīpi lokuttaradhammasamaṅgīyeva bhavissati. Sace panetaṃ sampaṭicchasi, satthārā saddhiṃ paṭivirujjhasi. Satthārā hi pañcaviññāṇakāyā ekantaṃ abyākatāva vuttā, taṃsamaṅgissa kusalākusalaṃ paṭikkhittaṃ, lokuttaramaggo ca ekantakusalo. Tasmā pajahetaṃ vāda’’nti paññapetabbo. Sace paññattiṃ na upagacchati, ‘‘gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī’’ti uyyojetabbo.

183. Nāhaṃ, bhikkhave, ādikenevāti ahaṃ, bhikkhave, paṭhamameva maṇḍūkassa uppatitvā gamanaṃ viya aññārādhanaṃ arahatte patiṭṭhānaṃ na vadāmi. Anupubbasikkhāti karaṇatthe paccattavacanaṃ. Parato padadvayepi eseva nayo. Saddhājātoti okappaniyasaddhāya jātasaddho. Upasaṅkamatīti garūnaṃ samīpaṃ gacchati. Payirupāsatīti santike nisīdati. Dhāretīti sādhukaṃ katvā dhāreti. Chando jāyatīti kattukamyatākusalacchando jāyati. Ussahatīti vīriyaṃ karoti. Tuletīti aniccaṃ dukkhaṃ anattāti tulayati. Tulayitvā padahatīti evaṃ tīraṇavipassanāya tulayanto maggapadhānaṃ padahati. Pahitattoti pesitacitto. Kāyena ceva paramasaccanti nāmakāyena nibbānasaccaṃ sacchikaroti. Paññāya cāti nāmakāyasampayuttāya maggapaññāya paṭivijjhati passati.

Idāni yasmā te satthu āgamanaṃ sutvā paccuggamanamattampi na akaṃsu, tasmā tesaṃ cariyaṃ garahanto sāpi nāma, bhikkhave, saddhā nāhosītiādimāha. Tattha kīvadūrevimeti kittakaṃ dūre ṭhāne. Yojanasatampi yojanasahassampi apakkantāti vattuṃ vaṭṭati, na pana kiñci āha. Catuppadaṃ veyyākaraṇanti catusaccabyākaraṇaṃ sandhāya vuttaṃ.

184. Yassuddiṭṭhassāti yassa uddiṭṭhassa. Yopi so, bhikkhave, satthāti bāhirakasatthāraṃ dasseti. Evarūpīti evaṃjātikā. Paṇopaṇaviyāti paṇaviyā ca opaṇaviyā ca. Na upetīti na hoti. Kayavikkayakāle viya agghavaḍḍhanahāpanaṃ na hotīti attho. Ayaṃ goṇo kiṃ agghati, vīsati agghatīti bhaṇanto paṇati nāma. Na vīsati agghati, dasa agghatīti bhaṇanto opaṇati nāma. Idaṃ paṭisedhento āha ‘‘paṇopaṇaviyā na upetī’’ti. Idāni taṃ paṇopaṇaviyaṃ dassetuṃ evañca no assa, atha naṃ kareyyāma, na ca no evamassa, na naṃ kareyyāmāti āha.

Kiṃ pana, bhikkhaveti, bhikkhave, yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati, evaṃ visaṃsaṭṭhassa satthuno evarūpā paṇopaṇaviyā kiṃ yujjissati? Pariyogāhiya vattatoti pariyogāhitvā ukkhipitvā gahetvā vattantassa. Ayamanudhammoti ayaṃ sabhāvo. Jānāti bhagavā, nāhaṃ jānāmīti bhagavā ekāsanabhojane ānisaṃsaṃ jānāti, ahaṃ na jānāmīti mayi saddhāya divasassa tayo vāre bhojanaṃ pahāya ekāsanabhojanaṃ bhuñjati. Ruḷahanīyanti rohanīyaṃ. Ojavantanti sinehavantaṃ. Kāmaṃ taco cāti iminā caturaṅgavīriyaṃ dasseti. Ettha hi taco ekaṃ aṅgaṃ, nhāru ekaṃ, aṭṭhi ekaṃ, maṃsalohitaṃ ekanti evaṃ caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhahitvā arahattaṃ appatvā na vuṭṭhahissāmīti evaṃ paṭipajjatīti dasseti. Sesaṃ sabbattha uttānameva. Desanaṃ pana bhagavā neyyapuggalassa vasena arahattanikūṭena niṭṭhāpesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Kīṭāgirisuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Paribbājakavaggo

1. Tevijjavacchasuttavaṇṇanā

185. Evaṃ me sutanti tevijjavacchasuttaṃ. Tattha ekapuṇḍarīketi puṇḍarīko vuccati setambarukkho, so tasmiṃ ārāme eko puṇḍarīko atthīti ekapuṇḍarīko. Etadahosīti tattha pavisitukāmatāya ahosi. Cirassaṃ kho, bhanteti pakatiyā āgatapubbataṃ upādāya. Dhammassa cānudhammanti idha sabbaññutaññāṇaṃ dhammo nāma, mahājanassa byākaraṇaṃ anudhammo nāma. Sesaṃ jīvakasutte (ma. ni. 2.51 ādayo) vuttanayameva. Na me teti ananuññāya ṭhatvā anuññampi paṭikkhipati. ‘‘Sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānātī’’ti hi idaṃ anujānitabbaṃ siyā, – ‘‘carato ca me…pe… paccupaṭṭhita’’nti idaṃ pana nānujānitabbaṃ. Sabbaññutaññāṇena hi āvajjitvā pajānāti. Tasmā ananuññāya ṭhatvā anuññampi paṭikkhipanto evamāha.

186. Āsavānaṃ khayāti ettha sakiṃ khīṇānaṃ āsavānaṃ puna khepetabbābhāvā yāvadevāti na vuttaṃ. Pubbenivāsañāṇena cettha bhagavā atītajānanaguṇaṃ dasseti, dibbacakkhuñāṇena paccuppannajānanaguṇaṃ, āsavakkhayañāṇena lokuttaraguṇanti. Iti imāhi tīhi vijjāhi sakalabuddhaguṇe saṃkhipitvā kathesi.

Gihisaṃyojananti gihibandhanaṃ gihiparikkhāresu nikantiṃ. Natthi kho vacchāti gihisaṃyojanaṃ appahāya dukkhassantakaro nāma natthi. Yepi hi santatimahāmatto uggaseno seṭṭhiputto vītasokadārakoti gihiliṅge ṭhitāva arahattaṃ pattā, tepi maggena sabbasaṅkhāresu nikantiṃ sukkhāpetvā pattā. Taṃ patvā pana na tena liṅgena aṭṭhaṃsu, gihiliṅgaṃ nāmetaṃ hīnaṃ, uttamaguṇaṃ dhāretuṃ na sakkoti. Tasmā tattha ṭhito arahattaṃ patvā taṃdivasameva pabbajati vā parinibbāti vā. Bhūmadevatā pana tiṭṭhanti. Kasmā? Nilīyanokāsassa atthitāya. Sesakāmabhave manussesu sotāpannādayo tayo tiṭṭhanti, kāmāvacaradevesu sotāpannā sakadāgāmino ca, anāgāmikhīṇāsavā panettha na tiṭṭhanti. Kasmā? Tañhi ṭhānaṃ laḷitajanassa āvāso, natthi tattha tesaṃ pavivekārahaṃ paṭicchannaṭṭhānañca. Iti tattha khīṇāsavo parinibbāti, anāgāmī cavitvā suddhāvāse nibbattati. Kāmāvacaradevato upari pana cattāropi ariyā tiṭṭhanti.

Sopāsi kammavādīti sopi kammavādī ahosi, kiriyampi na paṭibāhittha. Tañhi ekanavutikappamatthake attānaṃyeva gahetvā katheti. Tadā kira mahāsatto pāsaṇḍapariggaṇhanatthaṃ pabbajito tassapi pāsaṇḍassa nipphalabhāvaṃ jānitvā vīriyaṃ na hāpesi, kiriyavādī hutvā sagge nibbattati. Tasmā evamāha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Tevijjavacchasuttavaṇṇanā niṭṭhitā.

2. Aggivacchasuttavaṇṇanā

187. Evaṃ me sutanti aggivacchasuttaṃ. Tattha na kho ahanti paṭhamavāre nāhaṃ sassatadiṭṭhikoti vadati, dutiye nāhaṃ ucchedadiṭṭhikoti. Evaṃ antānantikādivasena sabbavāresu paṭikkhepo veditabbo. Hoti ca na ca hotīti ayaṃ panettha ekaccasassatavādo. Neva hoti na na hotīti ayaṃ amarāvikkhepoti veditabbo.

189. Sadukkhanti kilesadukkhena ceva vipākadukkhena ca sadukkhaṃ. Savighātanti tesaṃyeva dvinnaṃ vasena saupaghātakaṃ. Saupāyāsanti tesaṃyeva vasena saupāyāsaṃ. Sapariḷāhanti tesaṃyeva vasena sapariḷāhaṃ.

Kiñci diṭṭhigatanti kāci ekā diṭṭhipi ruccitvā khamāpetvā gahitā atthīti pucchati. Apanītanti nīhaṭaṃ apaviddhaṃ. Diṭṭhanti paññāya diṭṭhaṃ. Tasmāti yasmā pañcannaṃ khandhānaṃ udayavayaṃ addasa, tasmā. Sabbamaññitānanti sabbesaṃ tiṇṇampi taṇhādiṭṭhimānamaññitānaṃ. Mathitānanti tesaṃyeva vevacanaṃ. Idāni tāni vibhajitvā dassento sabbaahaṃkāra-mamaṃkāra-mānānusayānanti āha. Ettha hi ahaṃkāro diṭṭhi, mamaṃkāro taṇhā, mānānusayo māno. Anupādā vimuttoti catūhi upādānehi kañci dhammaṃ anupādiyitvā vimutto.

190. Na upetīti na yujjati. Ettha ca ‘‘na upapajjatī’’ti idaṃ anujānitabbaṃ siyā. Yasmā pana evaṃ vutte so paribbājako ucchedaṃ gaṇheyya, upapajjatīti pana sassatameva, upapajjati ca na ca upapajjatīti ekaccasassataṃ, neva upapajjati na na upapajjatīti amarāvikkhepaṃ, tasmā bhagavā – ‘‘ayaṃ appatiṭṭho anālambo hotu, sukhapavesanaṭṭhānaṃ mā labhatū’’ti ananuññāya ṭhatvā anuññampi paṭikkhipi. Alanti samatthaṃ pariyattaṃ. Dhammoti paccayākāradhammo. Aññatrayogenāti aññattha payogena. Aññatrācariyakenāti paccayākāraṃ ajānantānaṃ aññesaṃ ācariyānaṃ santike vasantena.

191. Tena hi vacchāti yasmā tvaṃ sammohamāpādinti vadasi, tasmā taṃyevettha paṭipucchissāmi. Anāhāro nibbutoti appaccayo nibbuto.

192. Yena rūpenāti yena rūpena sattasaṅkhātaṃ tathāgataṃ rūpīti paññāpeyya. Gambhīroti guṇagambhīro. Appameyyoti pamāṇaṃ gaṇhituṃ na sakkuṇeyyo. Duppariyogāḷhoti duogāho dujjāno. Seyyathāpi mahāsamuddoti yathā mahāsamuddo gambhīro appameyyo dujjāno, evameva khīṇāsavopi. Taṃ ārabbha upapajjatītiādi sabbaṃ na yujjati. Kathaṃ? Yathā parinibbutaṃ aggiṃ ārabbha puratthimaṃ disaṃ gatotiādi sabbaṃ na yujjati, evaṃ.

Aniccatāti aniccatāya. Sāre patiṭṭhitanti lokuttaradhammasāre patiṭṭhitaṃ. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Aggivacchasuttavaṇṇanā niṭṭhitā.

3. Mahāvacchasuttavaṇṇanā

193. Evaṃ me sutanti mahāvacchasuttaṃ. Tattha sahakathīti saddhiṃvādo, bahuṃ mayā tumhehi saddhiṃ kathitapubbanti kathaṃ sāreti mettiṃ ghaṭeti. Purimāni hi dve suttāni etasseva kathitāni, saṃyuttake abyākatasaṃyuttaṃ (saṃ. ni. 4.416 ādayo) nāma etasseva kathitaṃ – ‘‘kiṃ nu kho, bho gotama, sassato loko idameva saccaṃ moghamaññanti abyākatameta’’nti evaṃ ekuttaranikāyepi iminā saddhiṃ kathitaṃ atthiyeva. Tasmā evamāha. Sammāsambuddhopi tassa āgatāgatassa saṅgahaṃ katvā okāsamakāsiyeva. Kasmā? Ayañhi sassatadiṭṭhiko, sassatadiṭṭhikā ca sīghaṃ laddhiṃ na vissajjenti, vasātelamakkhitapilotikā viya cirena sujjhanti. Passati ca bhagavā – ‘‘ayaṃ paribbājako kāle gacchante gacchante laddhiṃ vissajjetvā mama santike pabbajitvā cha abhiññāyo sacchikatvā abhiññātasāvako bhavissatī’’ti. Tasmā tassa āgatāgatassa saṅgahaṃ katvā okāsamakāsiyeva. Idaṃ panassa pacchimagamanaṃ. So hi imasmiṃ sutte taraṇaṃ vā hotu ataraṇaṃ vā, yaṭṭhiṃ otaritvā udake patamāno viya samaṇassa gotamassa santikaṃ gantvā pabbajissāmīti sanniṭṭhānaṃ katvā āgato. Tasmā dhammadesanaṃ yācanto sādhu me bhavaṃ gotamotiādimāha. Tassa bhagavā mūlavasena saṃkhittadesanaṃ, kammapathavasena vitthāradesanaṃ desesi. Mūlavasena cettha atisaṃkhittā desanā, kammapathavasena saṃkhittā vitthārasadisā. Buddhānaṃ pana nippariyāyena vitthāradesanā nāma natthi. Catuvīsatisamantapaṭṭhānampi hi sattapakaraṇe abhidhammapiṭake ca sabbaṃ saṃkhittameva. Tasmā mūlavasenāpi kammapathavasenāpi saṃkhittameva desesīti veditabbo.

194. Tattha pāṇātipātā veramaṇī kusalantiādīsu paṭipāṭiyā sattadhammā kāmāvacarā, anabhijjhādayo tayo catubhūmikāpi vaṭṭanti.

Yato kho, vaccha, bhikkhunoti kiñcāpi aniyametvā vuttaṃ, yathā pana jīvakasutte ca caṅkīsutte ca, evaṃ imasmiṃ sutte ca attānameva sandhāyetaṃ bhagavatā vuttanti veditabbaṃ.

195. Atthi panāti kiṃ pucchāmīti pucchati? Ayaṃ kirassa laddhi – ‘‘tasmiṃ tasmiṃ sāsane satthāva arahā hoti, sāvako pana arahattaṃ pattuṃ samattho natthi. Samaṇo ca gotamo ‘yato kho, vaccha, bhikkhuno’ti ekaṃ bhikkhuṃ kathento viya katheti, atthi nu kho samaṇassa gotamassa sāvako arahattappatto’’ti. Etamatthaṃ pucchissāmīti pucchati. Tattha tiṭṭhatūti bhavaṃ tāva gotamo tiṭṭhatu, bhavañhi loke pākaṭo arahāti attho. Tasmiṃ byākate uttari bhikkhunīādīnaṃ vasena pañhaṃ pucchi, bhagavāpissa byākāsi.

196. Ārādhakoti sampādako paripūrako.

197. Sekhāya vijjāya pattabbanti heṭṭhimaphalattayaṃ pattabbaṃ. Taṃ sabbaṃ mayā anuppattanti vadati. Vitaṇḍavādī panāha – ‘‘katame dhammā sekkhā? Cattāro maggā apariyāpannā heṭṭhimāni ca tīṇi sāmaññaphalānī’’ti (dha. sa. 1023) vacanato arahattamaggopi anena pattoyeva. Phalaṃ pana apattaṃ, tassa pattiyā uttari yogaṃ kathāpetīti. So evaṃ saññāpetabbo –

‘‘Yo ve kilesāni pahāya pañca,

Paripuṇṇasekho aparihānadhammo;

Cetovasippatto samāhitindriyo,

Sa ve ṭhitattoti naro pavuccatī’’ti. (a. ni. 4.5);

Anāgāmipuggalo hi ekantaparipuṇṇasekho. Taṃ sandhāya ‘‘sekhāya vijjāya pattabba’’nti āha. Maggassa pana ekacittakkhaṇikattā tattha ṭhitassa pucchā nāma natthi. Iminā suttena maggopi bahucittakkhaṇiko hotūti ce. Etaṃ na buddhavacanaṃ, vuttagāthāya ca attho virujjhati. Tasmā anāgāmiphale ṭhatvā arahattamaggassa vipassanaṃ kathāpetīti veditabbo. Yasmā panassa na kevalaṃ suddhaarahattasseva upanissayo, channampi abhiññānaṃ upanissayo atthi, tasmā bhagavā – ‘‘evamayaṃ samathe kammaṃ katvā pañca abhiññā nibbattessati, vipassanāya kammaṃ katvā arahattaṃ pāpuṇissati. Evaṃ chaḷabhiñño mahāsāvako bhavissatī’’ti vipassanāmattaṃ akathetvā samathavipassanā ācikkhi.

198. Sati satiāyataneti sati satikāraṇe. Kiñcettha kāraṇaṃ? Abhiññā vā abhiññāpādakajjhānaṃ vā avasāne pana arahattaṃ vā kāraṇaṃ arahattassa vipassanā vāti veditabbaṃ.

200. Pariciṇṇo me bhagavāti satta hi sekhā bhagavantaṃ paricaranti nāma, khīṇāsavena bhagavā pariciṇṇo hoti. Iti saṅkhepena arahattaṃ byākaronto thero evamāha. Te pana bhikkhū tamatthaṃ na jāniṃsu, ajānantāva tassa vacanaṃ sampaṭicchitvā. Bhagavato ārocesuṃ. Devatāti tesaṃ guṇānaṃ lābhī devatā. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāvacchasuttavaṇṇanā niṭṭhitā.

4. Dīghanakhasuttavaṇṇanā

201. Evaṃ me sutanti dīghanakhasuttaṃ. Tattha sūkarakhatāyanti sūkarakhatāti evaṃnāmake leṇe. Kassapabuddhakāle kira taṃ leṇaṃ ekasmiṃ buddhantare pathaviyā vaḍḍhamānāya antobhūmigataṃ jātaṃ. Athekadivasaṃ eko sūkaro tassa chadanapariyantasamīpe paṃsuṃ khaṇi. Deve vuṭṭe paṃsudhoto chadanapariyanto pākaṭo ahosi. Eko vanacarako disvā – ‘‘pubbe sīlavantehi paribhuttaleṇena bhavitabbaṃ, paṭijaggissāmi na’’nti samantato paṃsuṃ apanetvā leṇaṃ sodhetvā kuṭṭaparikkhepaṃ katvā dvāravātapānaṃ yojetvā supariniṭṭhita-sudhākammacittakammarajatapaṭṭasadisāya vālukāya santhatapariveṇaṃ leṇaṃ katvā mañcapīṭhaṃ paññāpetvā bhagavato vasanatthāya adāsi. Leṇaṃ gambhīraṃ ahosi otaritvā abhiruhitabbaṃ. Taṃ sandhāyetaṃ vuttaṃ.

Dīghanakhoti tassa paribbājakassa nāmaṃ. Upasaṅkamīti kasmā upasaṅkami? So kira there aḍḍhamāsapabbajite cintesi – ‘‘mayhaṃ mātulo aññaṃ pāsaṇḍaṃ gantvā na ciraṃ tiṭṭhati, idāni panassa samaṇassa gotamassa santikaṃ gatassa aḍḍhamāso jāto. Pavattimpissa na suṇāmi, ojavantaṃ nu kho sāsanaṃ, jānissāmi na’’nti gantukāmo jāto. Tasmā upasaṅkami. Ekamantaṃ ṭhitoti tasmiṃ kira samaye thero bhagavantaṃ bījayamāno ṭhito hoti, paribbājako mātule hirottappena ṭhitakova pañhaṃ pucchi. Tena vuttaṃ ‘‘ekamantaṃ ṭhito’’ti.

Sabbaṃ me nakkhamatīti sabbā me upapattiyo nakkhamanti, paṭisandhiyo nakkhamantīti adhippāyena vadati. Ettāvatānena ‘‘ucchedavādohamasmī’’ti dīpitaṃ hoti. Bhagavā panassa adhippāyaṃ muñcitvā akkhare tāva dosaṃ dassento yāpi kho tetiādimāha. Tattha esāpi te diṭṭhi nakkhamatīti esāpi te paṭhamaṃ ruccitvā khamāpetvā gahitadiṭṭhi nakkhamatīti. Esā ce me, bho gotama, diṭṭhi khameyyāti mayhañhi sabbaṃ nakkhamatīti diṭṭhi, tassa mayhaṃ yā esā sabbaṃ me nakkhamatīti diṭṭhi, esā me khameyya. Yaṃ taṃ ‘‘sabbaṃ me nakkhamatī’’ti vuttaṃ, tampissa tādisameva. Yathā sabbagahaṇena gahitāpi ayaṃ diṭṭhi khamati, evamevaṃ tampi khameyya. Evaṃ attano vāde āropitaṃ dosaṃ ñatvā taṃ pariharāmīti saññāya vadati, atthato panassa ‘‘esā diṭṭhi na me khamatī’’ti āpajjati. Yassa panesā na khamati na ruccati, tassāyaṃ tāya diṭṭhiyā sabbaṃ me na khamatīti diṭṭhi rucitaṃ. Tena hi diṭṭhiakkhamena arucitena bhavitabbanti sabbaṃ khamatīti ruccatīti āpajjati. Na panesa taṃ sampaṭicchati, kevalaṃ tassāpi ucchedadiṭṭhiyā ucchedameva gaṇhāti. Tenāha bhagavā ato kho te, aggivessana,…pe… aññañca diṭṭhiṃ upādiyantīti. Tattha atoti pajahanakesu nissakkaṃ, ye pajahanti, tehi ye nappajahantīti vucciyanti, teva bahutarāti attho. Bahū hi bahutarāti ettha hikāro nipātamattaṃ, bahū bahutarāti attho. Parato tanū hi tanutarāti padepi eseva nayo. Ye evamāhaṃsūti ye evaṃ vadanti. Tañceva diṭṭhiṃ nappajahanti, aññañca diṭṭhiṃ upādiyantīti mūladassanaṃ nappajahanti, aparadassanaṃ upādiyanti.

Ettha ca sassataṃ gahetvā tampi appahāya ucchedaṃ vā ekaccasassataṃ vā gahetuṃ na sakkā, ucchedampi gahetvā taṃ appahāya sassataṃ vā ekaccasassataṃ vā na sakkā gahetuṃ, ekaccasassatampi gahetvā taṃ appahāya sassataṃ vā ucchedaṃ vā na sakkā gahetuṃ. Mūlasassataṃ pana appahāya aññaṃ sassatameva sakkā gahetuṃ. Kathaṃ? Ekasmiñhi samaye ‘‘rūpaṃ sassata’’nti gahetvā aparasmiṃ samaye ‘‘na suddharūpameva sassataṃ, vedanāpi sassatā, viññāṇampi sassata’’nti gaṇhāti. Ucchedepi ekaccasassatepi eseva nayo. Yathā ca khandhesu, evaṃ āyatanesupi yojetabbaṃ. Idaṃ sandhāya vuttaṃ – ‘‘tañceva diṭṭhiṃ nappajahanti, aññañca diṭṭhiṃ upādiyantī’’ti.

Dutiyavāre atoti appajahanakesu nissakkaṃ, ye nappajahanti, tehi, ye pajahantīti vucciyanti, teva tanutarā appatarāti attho. Tañceva diṭṭhiṃ pajahanti, aññañca diṭṭhiṃ na upādiyantīti tañca mūladassanaṃ pajahanti, aññañca dassanaṃ na gaṇhanti. Kathaṃ? Ekasmiñhi samaye ‘‘rūpaṃ sassata’’nti gahetvā aparasmiṃ samaye tattha ādīnavaṃ disvā ‘‘oḷārikametaṃ mayhaṃ dassana’’nti pajahati ‘‘na kevalañca rūpaṃ sassatanti dassanameva oḷārikaṃ, vedanāpi sassatā…pe… viññāṇampi sassatanti dassanaṃ oḷārikamevā’’ti vissajjeti. Ucchedepi ekaccasassatepi eseva nayo. Yathā ca khandhesu, evaṃ āyatanesupi yojetabbaṃ. Evaṃ tañca mūladassanaṃ pajahanti, aññañca dassanaṃ na gaṇhanti.

Santaggivessanāti kasmā ārabhi? Ayaṃ ucchedaladdhiko attano laddhiṃ nigūhati, tassā pana laddhiyā vaṇṇe vuccamāne attano laddhiṃ pātukarissatīti tisso laddhiyo ekato dassetvā vibhajituṃ imaṃ desanaṃ ārabhi.

Sārāgāya santiketiādīsu rāgavasena vaṭṭe rajjanassa āsannā taṇhādiṭṭhisaṃyojanena vaṭṭasaṃyojanassa santike. Abhinandanāyāti taṇhādiṭṭhivaseneva gilitvā pariyādiyanassa gahaṇassa ca āsannāti attho. Asārāgāya santiketiādīsu vaṭṭe arajjanassa āsannātiādinā nayena attho veditabbo.

Ettha ca sassatadassanaṃ appasāvajjaṃ dandhavirāgaṃ, ucchedadassanaṃ mahāsāvajjaṃ khippavirāgaṃ. Kathaṃ? Sassatavādī hi idhalokaṃ paralokañca atthīti jānāti, sukatadukkaṭānaṃ phalaṃ atthīti jānāti, kusalaṃ karoti, akusalaṃ karonto bhāyati, vaṭṭaṃ assādeti, abhinandati. Buddhānaṃ vā buddhasāvakānaṃ vā sammukhībhūto sīghaṃ laddhiṃ jahituṃ na sakkoti. Tasmā taṃ sassatadassanaṃ appasāvajjaṃ dandhavirāganti vuccati. Ucchedavādī pana idhalokaparalokaṃ atthīti jānāti, sukatadukkaṭānaṃ phalaṃ atthīti jānāti, kusalaṃ na karoti, akusalaṃ karonto na bhāyati, vaṭṭaṃ na assādeti, nābhinandati, buddhānaṃ vā buddhasāvakānaṃ vā sammukhībhāve sīghaṃ dassanaṃ pajahati. Pāramiyo pūretuṃ sakkonto buddho hutvā, asakkonto abhinīhāraṃ katvā sāvako hutvā parinibbāyati. Tasmā ucchedadassanaṃ mahāsāvajjaṃ khippavirāganti vuccati.

202. So pana paribbājako etamatthaṃ asallakkhetvā – ‘‘mayhaṃ dassanaṃ saṃvaṇṇeti pasaṃsati, addhā me sundaraṃ dassana’’nti sallakkhetvā ukkaṃseti me bhavantiādimāha.

Idāni yasmā ayaṃ paribbājako kañjiyeneva tittakālābu, ucchedadassaneneva pūrito, so yathā kañjiyaṃ appahāya na sakkā lābumhi telaphāṇitādīni pakkhipituṃ, pakkhittānipi na gaṇhāti, evamevaṃ taṃ laddhiṃ appahāya abhabbo maggaphalānaṃ lābhāya, tasmā laddhiṃ jahāpanatthaṃ tatraggivessanātiādi āraddhaṃ. Viggahoti kalaho. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hotīti evaṃ viggahādiādīnavaṃ disvā tāsaṃ diṭṭhīnaṃ pahānaṃ hoti. So hi paribbājako ‘‘kiṃ me iminā viggahādinā’’ti taṃ ucchedadassanaṃ pajahati.

205. Athassa bhagavā vamitakañjiye lābumhi sappiphāṇitādīni pakkhipanto viya hadaye amatosadhaṃ pūressāmīti vipassanaṃ ācikkhanto ayaṃ kho pana, aggivessana, kāyotiādimāha. Tassattho vammikasutte vutto. Aniccatotiādīnipi heṭṭhā vitthāritāneva. Yo kāyasmiṃ kāyachandoti yā kāyasmiṃ taṇhā. Snehoti taṇhāsnehova. Kāyanvayatāti kāyānugamanabhāvo, kāyaṃ anugacchanakakilesoti attho.

Evaṃ rūpakammaṭṭhānaṃ dassetvā idāni arūpakammaṭṭhānaṃ dassento tisso khotiādimāha. Puna tāsaṃyeva vedanānaṃ asammissabhāvaṃ dassento yasmiṃ, aggivessana, samayetiādimāha. Tatrāyaṃ saṅkhepattho – yasmiṃ samaye sukhādīsu ekaṃ vedanaṃ vedayati, tasmiṃ samaye aññā vedanā attano vāraṃ vā okāsaṃ vā olokayamānā nisinnā nāma natthi, atha kho anuppannāva honti bhinnaudakapupphuḷā viya ca antarahitā vā. Sukhāpi khotiādi tāsaṃ vedanānaṃ cuṇṇavicuṇṇabhāvadassanatthaṃ vuttaṃ.

Na kenaci saṃvadatīti tassataṃ gahetvā ‘‘sassatavādī aha’’nti ucchedavādināpi saddhiṃ na saṃvadati, tameva gahetvā ‘‘sassatavādī aha’’nti ekaccasassatavādinā saddhiṃ na vivadati. Evaṃ tayopi vādā parivattetvā yojetabbā. Yañca loke vuttanti yaṃ loke kathitaṃ voharitaṃ, tena voharati aparāmasanto kiñci dhammaṃ parāmāsaggāhena aggaṇhanto. Vuttampi cetaṃ –

‘‘Yo hoti bhikkhu arahaṃ katāvī,

Khīṇāsavo antimadehadhārī;

Ahaṃ vadāmītipi so vadeyya,

Mamaṃ vadantītipi so vadeyya;

Loke samaññaṃ kusalo viditvā,

Vohāramattena so vohareyyā’’ti. (saṃ. ni. 1.25);

Aparampi vuttaṃ – ‘‘imā kho citta lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo, yāhi tathāgato voharati aparāmasa’’nti (dī. ni. 1.440).

206. Abhiññāpahānamāhāti sassatādīsu tesaṃ tesaṃ dhammānaṃ sassataṃ abhiññāya jānitvā sassatassa pahānamāha, ucchedaṃ, ekaccasassataṃ abhiññāya ekaccasassatassa pahānaṃ vadati. Rūpaṃ abhiññāya rūpassa pahānaṃ vadatītiādinā nayenettha attho veditabbo.

Paṭisañcikkhatoti paccavekkhantassa. Anupādāya āsavehi cittaṃ vimuccīti anuppādanirodhena niruddhehi āsavehi aggahetvāva cittaṃ vimucci. Ettāvatā cesa parassa vaḍḍhitaṃ bhattaṃ bhuñjitvā khudaṃ vinodento viya parassa āraddhāya dhammadesanāya ñāṇaṃ pesetvā vipassanaṃ vaḍḍhetvā arahattañceva patto, sāvakapāramīñāṇassa ca matthakaṃ, soḷasa ca paññā paṭivijjhitvā ṭhito. Dīghanakho pana sotāpattiphalaṃ patvā saraṇesu patiṭṭhito.

Bhagavā pana imaṃ desanaṃ sūriye dharamāneyeva niṭṭhāpetvā gijjhakūṭā oruyha veḷuvanaṃ gantvā sāvakasannipātamakāsi, caturaṅgasamannāgato sannipāto ahosi. Tatrimāni aṅgāni – māghanakkhattena yutto puṇṇamauposathadivaso, kenaci anāmantitāni hutvā attanoyeva dhammatāya sannipatitāni aḍḍhatelasāni bhikkhusatāni, tesu ekopi puthujjano vā sotāpanna-sakadāgāmi-anāgāmi-sukkhavipassaka-arahantesu vā aññataro natthi, sabbe chaḷabhiññāva, ekopi cettha satthakena kese chinditvā pabbajito nāma natthi, sabbe ehibhikkhunoyevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Dīghanakhasuttavaṇṇanā niṭṭhitā.

5. Māgaṇḍiyasuttavaṇṇanā

207. Evaṃ me sutanti māgaṇḍiyasuttaṃ. Tattha agyāgāreti aggihomasālayaṃ. Tiṇasanthāraketi dve māgaṇḍiyā mātulo ca bhāgineyyo ca. Tesu mātulo pabbajitvā arahattaṃ patto, bhāgineyyopi saupanissayo nacirasseva pabbajitvā arahattaṃ pāpuṇissati. Athassa bhagavā upanissayaṃ disvā ramaṇīyaṃ devagabbhasadisaṃ gandhakuṭiṃ pahāya tattha chārikatiṇakacavarādīhi uklāpe agyāgāre tiṇasanthārakaṃ paññāpetvā parasaṅgahakaraṇatthaṃ katipāhaṃ vasittha. Taṃ sandhāyetaṃ vuttaṃ. Tenupasaṅkamīti na kevalaṃ taṃdivasameva, yasmā pana taṃ agyāgāraṃ gāmūpacāre dārakadārikāhi okiṇṇaṃ avivittaṃ, tasmā bhagavā niccakālampi divasabhāgaṃ tasmiṃ vanasaṇḍe vītināmetvā sāyaṃ vāsatthāya tattha upagacchati.

Addasā kho…pe… tiṇasanthārakaṃ paññattanti bhagavā aññesu divasesu tiṇasanthārakaṃ saṅgharitvā saññāṇaṃ katvā gacchati, taṃdivasaṃ pana paññapetvāva agamāsi. Kasmā? Tadā hi paccūsasamaye lokaṃ oloketvāva addasa – ‘‘ajja māgaṇḍiyo idhāgantvā imaṃ tiṇasanthārakaṃ disvā bhāradvājena saddhiṃ tiṇasanthārakaṃ ārabbha kathāsallāpaṃ karissati, athāhaṃ āgantvā dhammaṃ desessāmi, so dhammaṃ sutvā mama santike pabbajitvā arahattaṃ pāpuṇissati. Paresaṃ saṅgahakaraṇatthameva hi mayā pāramiyo pūritā’’ti tiṇasanthārakaṃ paññapetvāva agamāsi.

Samaṇaseyyānurūpaṃ maññeti imaṃ tiṇasanthārakaṃ ‘‘samaṇassa anucchavikā seyyā’’ti maññāmi. Na ca asaññatasamaṇassa nivutthaṭṭhānametaṃ. Tathāhettha hatthena ākaḍḍhitaṭṭhānaṃ vā pādena ākaḍḍhitaṭṭhānaṃ vā sīsena pahaṭaṭṭhānaṃ vā na paññāyati, anākulo anākiṇṇo abhinno chekena cittakārena tūlikāya paricchinditvā paññatto viya. Saññatasamaṇassa vasitaṭṭhānaṃ, kassa bho vasitaṭṭhānanti pucchati. Bhūnahunoti hatavaḍḍhino mariyādakārakassa. Kasmā evamāha? Chasu dvāresu vaḍḍhipaññāpanaladdhikattā. Ayañhi tassa laddhi – cakkhu brūhetabbaṃ vaḍḍhetabbaṃ, adiṭṭhaṃ dakkhitabbaṃ, diṭṭhaṃ samatikkamitabbaṃ. Sotaṃ brūhetabbaṃ vaḍḍhetabbaṃ, asutaṃ sotabbaṃ, sutaṃ samatikkamitabbaṃ. Ghānaṃ brūhetabbaṃ vaḍḍhetabbaṃ, aghāyitaṃ ghāyitabbaṃ, ghāyitaṃ samatikkamitabbaṃ. Jivhā brūhetabbā vaḍḍhetabbā, assāyitaṃ sāyitabbaṃ, sāyitaṃ samatikkamitabbaṃ. Kāyo brūhetabbo vaḍḍhetabbo, aphuṭṭhaṃ phusitabbaṃ, phuṭṭhaṃ samatikkamitabbaṃ. Mano brūhetabbo vaḍḍhetabbo, aviññātaṃ vijānitabbaṃ, viññātaṃ samatikkamitabbaṃ. Evaṃ so chasu dvāresu vaḍḍhiṃ paññapeti. Bhagavā pana –

‘‘Cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro;

Ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.

Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro;

Manasā saṃvaro sādhu, sādhu sabbattha saṃvaro;

Sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccatī’’ti. (dha. pa. 360-361) –

Chasu dvāresu saṃvaraṃ paññapeti. Tasmā so ‘‘vaḍḍhihato samaṇo gotamo mariyādakārako’’ti maññamāno ‘‘bhūnahuno’’ti āha.

Ariye ñāye dhamme kusaleti parisuddhe kāraṇadhamme anavajje. Iminā kiṃ dasseti? Evarūpassa nāma uggatassa paññātassa yasassino upari vācaṃ bhāsamānena vīmaṃsitvā upadhāretvā mukhe ārakkhaṃ ṭhapetvā bhāsitabbo hoti. Tasmā mā sahasā abhāsi, mukhe ārakkhaṃ ṭhapehīti dasseti. Evañhi no sutte ocaratīti yasmā amhākaṃ sutte evaṃ āgacchati, na mayaṃ mukhāruḷhicchāmattaṃ vadāma, sutte ca nāma āgataṃ vadamānā kassa bhāyeyyāma, tasmā sammukhāpi naṃ vadeyyāmāti attho. Appossukkoti mama rakkhanatthāya anussukko avāvaṭo hutvāti attho. Vuttova naṃ vadeyyāti mayā vuttova hutvā apucchitova kathaṃ samuṭṭhāpetvā ambajambūādīni gahetvā viya apūrayamāno mayā kathitaniyāmena bhavaṃ bhāradvājo vadeyya, vadassūti attho.

208. Assosi khoti satthā ālokaṃ vaḍḍhetvā dibbacakkhunā māgaṇḍiyaṃ tattha āgataṃ addasa, dvinnaṃ janānaṃ bhāsamānānaṃ dibbasotena saddampi assosi. Paṭisallānā vuṭṭhitoti phalasamāpattiyā vuṭṭhito. Saṃviggoti pītisaṃvegena saṃviggo calito kampito. Tassa kira etadahosi – ‘‘neva māgaṇḍiyena samaṇassa gotamassa ārocitaṃ, na mayā. Amhe muñcitvā añño ettha tatiyopi natthi, suto bhavissati amhākaṃ saddo tikhiṇasotena purisenā’’ti. Athassa abbhantare pīti uppajjitvā navanavutilomakūpasahassāni uddhaggāni akāsi. Tena vuttaṃ ‘‘saṃviggo lomahaṭṭhajāto’’ti. Atha kho māgaṇḍiyo paribbājakoti paribbājakassa pabhinnamukhaṃ viya bījaṃ paripākagataṃ ñāṇaṃ, tasmā sannisīdituṃ asakkonto āhiṇḍamāno puna satthu santikaṃ āgantvā ekamantaṃ nisīdi. Taṃ dassetuṃ ‘‘atha kho māgaṇḍiyo’’tiādi vuttaṃ.

209. Satthā – ‘‘evaṃ kira tvaṃ, māgaṇḍiya, maṃ avacā’’ti avatvāva cakkhuṃ kho, māgaṇḍiyāti paribbājakassa dhammadesanaṃ ārabhi. Tattha vasanaṭṭhānaṭṭhena rūpaṃ cakkhussa ārāmoti cakkhu rūpārāmaṃ. Rūpe ratanti rūparataṃ. Rūpena cakkhu āmoditaṃ pamoditanti rūpasamuditaṃ. Dantanti nibbisevanaṃ. Guttanti gopitaṃ. Rakkhitanti ṭhapitarakkhaṃ. Saṃvutanti pihitaṃ. Saṃvarāyāti pidhānatthāya.

210. Paricāritapubboti abhiramitapubbo. Rūpapariḷāhanti rūpaṃ ārabbha uppajjanapariḷāhaṃ. Imassa pana te, māgaṇḍiya, kimassa vacanīyanti imassa rūpaṃ pariggaṇhitvā arahattappattassa khīṇāsavassa tayā kiṃ vacanaṃ vattabbaṃ assa, vuḍḍhihato mariyādakārakoti idaṃ vattabbaṃ, na vattabbanti pucchati. Na kiñci, bho gotamāti, bho gotama, kiñci vattabbaṃ natthi. Sesadvāresupi eseva nayo.

211. Idāni yasmā tayā pañcakkhandhe pariggahetvā arahattappattassa khīṇāsavassa kiñci vattabbaṃ natthi, ahañca pañcakkhandhe pariggahetvā sabbaññutaṃ patto, tasmā ahampi te na kiñci vattabboti dassetuṃ ahaṃ kho panātiādimāha. Tassa mayhaṃ māgaṇḍiyāti gihikāle attano sampattiṃ dassento āha. Tattha vassikotiādīsu yattha sukhaṃ hoti vassakāle vasituṃ, ayaṃ vassiko. Itaresupi eseva nayo. Ayaṃ panettha vacanattho – vassaṃ vāso vassaṃ, vassaṃ arahatīti vassiko. Itaresupi eseva nayo.

Tattha vassiko pāsādo nātiucco hoti nātinīco, dvāravātapānānipissa nātitanūni nātibahūni, bhūmattharaṇapaccattharaṇakhajjabhojjānipettha missakāneva vaṭṭanti. Hemantike thambhāpi bhittiyopi nīcā honti, dvāravātapānāni tanukāni sukhumacchiddāni. Uṇhapavesanatthāya bhittiniyūhāni nīharīyanti. Bhūmattharaṇapaccattharaṇanivāsanapārupanāni panettha uṇhavīriyāni kambalādīni vaṭṭanti. Khajjabhojjaṃ siniddhaṃ kaṭukasannissitañca. Gimhike thambhāpi bhittiyopi uccā honti. Dvāravātapānāni panettha bahūni vipulajālāni bhavanti. Bhūmattharaṇādīni dukūlamayāni vaṭṭanti, khajjabhojjāni madhurarasasītavīriyāni. Vātapānasamīpesu cettha nava cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti. Tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti.

Bodhisattassa pana aṭṭhasatasuvaṇṇaghaṭe ca rajataghaṭe ca gandhodakassa pūretvā nīluppalagacchake katvā sayanaṃ parivāretvā ṭhapayiṃsu. Mahantesu lohakaṭāhesu gandhakalalaṃ pūretvā nīluppalapadumapuṇḍarīkāni ropetvā utuggahaṇatthāya tattha tattha ṭhapesuṃ. Sūriyarasmīhi pupphāni pupphanti. Nānāvidhā bhamaragaṇā pāsādaṃ pavisitvā pupphesu rasaṃ gaṇhantā vicaranti. Pāsādo atisugandho hoti. Yamakabhittiyā antare lohanāḷiṃ ṭhapetvā navabhūmikapāsādassa upari ākāsaṅgaṇe ratanamaṇḍapamatthake sukhumacchiddakaṃ jālaṃ baddhaṃ ahosi. Ekasmiṃ ṭhāne sukkhamahiṃsacammaṃ pasāreti. Bodhisattassa udakakīḷanavelāya mahiṃsacamme pāsāṇaguḷe khipanti, meghathanitasaddo viya hoti. Heṭṭhā yantaṃ parivattenti, udakaṃ abhiruhitvā jālamatthake patati, vassapatanasalilaṃ viya hoti. Tadā bodhisatto nīlapaṭaṃ nivāseti, nīlapaṭaṃ pārupati, nīlapasādhanaṃ pasādheti. Parivārāpissa cattālīsanāṭakasahassāni nīlavatthābharaṇāneva nīlavilepanāni hutvā mahāpurisaṃ parivāretvā ratanamaṇḍapaṃ gacchanti. Divasabhāgaṃ udakakīḷaṃ kīḷanto sītalaṃ utusukhaṃ anubhoti.

Pāsādassa catūsu disāsu cattāro sarā honti. Divākāle nānāvaṇṇasakuṇagaṇā pācīnasarato vuṭṭhāya viravamānā pāsādamatthakena pacchimasaraṃ gacchanti. Pacchimasarato vuṭṭhāya pācīnasaraṃ, uttarasarato dakkhiṇasaraṃ, dakkhiṇasarato uttarasaraṃ gacchanti, antaravassasamayo viya hoti. Hemantikapāsādo pana pañcabhūmiko ahosi, vassikapāsādo sattabhūmiko.

Nippurisehīti purisavirahitehi. Na kevalañcettha tūriyāneva nippurisāni, sabbaṭṭhānānipi nippurisāneva. Dovārikāpi itthiyova, nhāpanādiparikammakarāpi itthiyova. Rājā kira – ‘‘tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā parisaṅkā uppajjati, sā me puttassa mā ahosī’’ti sabbakiccesu itthiyova ṭhapesi. Tāya ratiyā ramamānoti idaṃ catutthajjhānikaphalasamāpattiratiṃ sandhāya vuttaṃ.

212. Gahapati vā gahapatiputto vāti ettha yasmā khattiyānaṃ setacchattasmiṃyeva patthanā hoti, mahā ca nesaṃ papañco, brāhmaṇā mantehi atittā mante gavesantā vicaranti, gahapatino pana muddāgaṇanamattaṃ uggahitakālato paṭṭhāya sampattiṃyeva anubhavanti, tasmā khattiyabrāhmaṇe aggahetvā ‘‘gahapati vā gahapatiputto vā’’ti āha. Āvaṭṭeyyāti mānusakakāmahetu āvaṭṭo bhaveyyāti attho. Abhikkantatarāti visiṭṭhatarā. Paṇītatarāti atappakatarā. Vuttampi cetaṃ –

‘‘Kusaggenudakamādāya, samudde udakaṃ mine;

Evaṃ mānusakā kāmā, dibbakāmāna santike’’ti. (jā. 2.21.389) –

Samadhigayha tiṭṭhatīti dibbasukhaṃ gaṇhitvā tato visiṭṭhatarā hutvā tiṭṭhati.

Opammasaṃsandanaṃ panettha evaṃ veditabbaṃ – gahapatissa pañcahi kāmaguṇehi samaṅgībhūtakālo viya bodhisattassa tīsu pāsādesu cattālīsasahassaitthimajjhe modanakālo, tassa sucaritaṃ pūretvā sagge nibbattakālo viya bodhisattassa abhinikkhamanaṃ katvā bodhipallaṅke sabbaññutaṃ paṭividdhakālo, tassa nandanavane sampattiṃ anubhavanakālo viya tathāgatassa catutthajjhānikaphalasamāpattiratiyā vītivattanakālo, tassa mānusakānaṃ pañcannaṃ kāmaguṇānaṃ apatthanakālo viya tathāgatassa catutthajjhānikaphalasamāpattiratiyā vītināmentassa hīnajanasukhassa apatthanakāloti.

213. Sukhīti paṭhamaṃ dukkhito pacchā sukhito assa. Serīti paṭhamaṃ vejjadutiyako pacchā serī ekako bhaveyya. Sayaṃvasīti paṭhamaṃ vejjassa vase vattamāno vejjena nisīdāti vutte nisīdi, nipajjāti vutte nipajji, bhuñjāti vutte bhuñji, pivāti vutte pivi, pacchā sayaṃvasī jāto. Yena kāmaṃ gamoti paṭhamaṃ icchiticchitaṭṭhānaṃ gantuṃ nālattha, pacchā roge vūpasante vanadassana-giridassana-pabbatadassanādīsupi yenakāmaṃ gamo jāto, yattha yattheva gantuṃ icchati, tattha tattheva gaccheyya.

Etthāpi idaṃ opammasaṃsandanaṃ – purisassa kuṭṭhikālo viya hi bodhisattassa agāramajjhe vasanakālo, aṅgārakapallaṃ viya ekaṃ kāmavatthu, dve kapallāni viya dve vatthūni, sakkassa pana devarañño aḍḍhateyyakoṭiyāni aṅgārakapallāni viya aḍḍhatiyanāṭakakoṭiyo, nakhehi vaṇamukhāni tacchetvā aṅgārakapalle paritāpanaṃ viya vatthupaṭisevanaṃ, bhesajjaṃ āgamma arogakālo viya kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā nikkhamma buddhabhūtakāle catutthajjhānikaphalasamāpattiratiyā vītivattanakālo, aññaṃ kuṭṭhipurisaṃ disvā apatthanakālo viya tāya ratiyā vītināmentassa hīnajanaratiyā apatthanakāloti.

214. Upahatindriyoti kimirakuṭṭhena nāma upahatakāyappasādo. Upahatindriyāti upahatapaññindriyā. Te yathā so upahatakāyindriyo kuṭṭhī dukkhasamphassasmiṃyeva aggismiṃ sukhamiti viparītasaññaṃ paccalattha, evaṃ paññindriyassa upahatattā dukkhasamphassesveva kāmesu sukhamiti viparītasaññaṃ paccalatthuṃ.

215. Asucitarāni cevātiādīsu pakatiyāva tāni asucīni ca duggandhāni ca pūtīni ca, idāni pana asucitarāni ceva duggandhatarāni ca pūtitarāni ca honti. Kācīti tassa hi paritāpentassa ca kaṇḍūvantassa ca pāṇakā anto pavisanti, duṭṭhalohitaduṭṭhapubbā paggharanti. Evamassa kāci assādamattā hoti.

Ārogyaparamāti gāthāya ye keci dhanalābhā vā yasalābhā vā puttalābhā vā atthi, ārogyaṃ tesaṃ paramaṃ uttamaṃ, natthi tato uttaritaro lābhoti, ārogyaparamā lābhā. Yaṃkiñci jhānasukhaṃ vā maggasukhaṃ vā phalasukhaṃ vā atthi, nibbānaṃ tattha paramaṃ, natthi tato uttaritaraṃ sukhanti nibbānaṃ paramaṃ sukhaṃ. Aṭṭhaṅgiko maggānanti pubbabhāgamaggānaṃ pubbabhāgagamaneneva amatagāmīnaṃ aṭṭhaṅgiko khemo, natthi tato khemataro añño maggo. Atha vā khemaṃ amatagāminanti ettha khemantipi amatantipi nibbānasseva nāmaṃ. Yāvatā puthusamaṇabrāhmaṇā parappavādā khemagāmino ca amatagāmino cāti laddhivasena gahitā, sabbesaṃ tesaṃ khemaamatagāmīnaṃ maggānaṃ aṭṭhaṅgiko paramo uttamoti ayamettha attho.

216. Ācariyapācariyānanti ācariyānañceva ācariyācariyānañca. Sametīti ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya sadisaṃ hoti ninnānākaraṇaṃ. Anomajjatīti pāṇiṃ heṭṭhā otārento majjati – ‘‘idaṃ taṃ, bho gotama, ārogyaṃ, idaṃ taṃ nibbāna’’nti kālena sīsaṃ kālena uraṃ parimajjanto evamāha.

217. Chekanti sampannaṃ. Sāhuḷicīrenāti kāḷakehi eḷakalomehi katathūlacīrena. Saṅkāracoḷakenātipi vadanti. Vācaṃ nicchāreyyāti kālena dasāya kālena ante kālena majjhe parimajjanto nicchāreyya, vadeyyāti attho. Pubbakehesāti pubbakehi esā. Vipassīpi hi bhagavā…pe… kassapopi bhagavā catuparisamajjhe nisinno imaṃ gāthaṃ abhāsi, ‘‘atthanissitagāthā’’ti mahājano uggaṇhi. Satthari parinibbute aparabhāge paribbājakānaṃ antaraṃ paviṭṭhā. Te potthakagataṃ katvā padadvayameva rakkhituṃ sakkhiṃsu. Tenāha – sā etarahi anupubbena puthujjanagāthāti.

218. Rogova bhūtoti rogabhūto. Sesapadesupi eseva nayo. Ariyaṃ cakkhunti parisuddhaṃ vipassanāñāṇañceva maggañāṇañca. Pahotīti samattho. Bhesajjaṃ kareyyāti uddhaṃvirecanaṃ adhovirecanaṃ añjanañcāti bhesajjaṃ kareyya.

219. Na cakkhūni uppādeyyāti yassa hi antarā pittasemhādipaliveṭhena cakkhupasādo upahato hoti, so chekaṃ vejjaṃ āgamma sappāyabhesajjaṃ sevanto cakkhūni uppādeti nāma. Jaccandhassa pana mātukucchiyaṃyeva vinaṭṭhāni, tasmā so na labhati. Tena vuttaṃ ‘‘na cakkhūni uppādeyyā’’ti.

220. Dutiyavāre jaccandhoti jātakālato paṭṭhāya pittādipaliveṭhena andho. Amusminti tasmiṃ pubbe vutte. Amittatopi daheyyāti amitto me ayanti evaṃ amittato ṭhapeyya. Dutiyapadepi eseva nayo. Iminā cittenāti vaṭṭe anugatacittena. Tassa me upādānapaccayāti ekasandhi dvisaṅkhepo paccayākāro kathito, vaṭṭaṃ vibhāvitaṃ.

221. Dhammānudhammanti dhammassa anudhammaṃ anucchavikaṃ paṭipadaṃ. Ime rogā gaṇḍā sallāti pañcakkhandhe dasseti. Upādānanirodhāti vivaṭṭaṃ dassento āha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Māgaṇḍiyasuttavaṇṇanā niṭṭhitā.

6. Sandakasuttavaṇṇanā

223. Evaṃ me sutanti sandakasuttaṃ. Tattha pilakkhaguhāyanti tassā guhāya dvāre pilakkharukkho ahosi, tasmā pilakkhaguhātveva saṅkhaṃ gatā. Paṭisallānā vuṭṭhitoti vivekato vuṭṭhito. Devakatasobbhoti vassodakeneva tinnaṭṭhāne jāto mahāudakarahado. Guhādassanāyāti ettha guhāti paṃsuguhā. Sā unname udakamuttaṭṭhāne ahosi, ekato umaṅgaṃ katvā khāṇuke ca paṃsuñca nīharitvā anto thambhe ussāpetvā matthake padaracchannagehasaṅkhepena katā, tattha te paribbājakā vasanti. Sā vassāne udakapuṇṇā tiṭṭhati, nidāghe tattha vasanti. Taṃ sandhāya ‘‘guhādassanāyā’’ti āha. Vihāradassanatthañhi anamataggiyaṃ paccavekkhitvā samuddapabbatadassanatthaṃ vāpi gantuṃ vaṭṭatīti.

Unnādiniyāti uccaṃ nadamānāya. Evaṃ nadamānāya cassā uddhaṅgamanavasena ucco, disāsu patthaṭavasena mahāsaddoti uccāsaddamahāsaddo, tāya uccāsaddamahāsaddāya. Tesaṃ paribbājakānaṃ pātova uṭṭhāya kattabbaṃ nāma cetiyavattaṃ vā bodhivattaṃ vā ācariyupajjhāyavattaṃ vā yonisomanasikāro vā natthi. Tena te pātova uṭṭhāya bālātape nisinnā, sāyaṃ vā kathāya phāsukatthāya sannipatitā ‘‘imassa hattho sobhaṇo imassa pādo’’ti evaṃ aññamaññassa hatthapādādīni vā ārabbha itthipurisadārakadārikāvaṇṇe vā aññaṃ vā kāmassādabhavassādādivatthuṃ ārabbha kathaṃ paṭṭhapetvā anupubbena rājakathādianekavidhaṃ tiracchānakathaṃ kathenti. Sā hi aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā kathāti tiracchānakathā. Tattha rājānaṃ ārabbha ‘‘mahāsammato mandhātā dhammāsoko evaṃmahānubhāvo’’tiādinā nayena pavattā kathā rājakathā. Esa nayo corakathādīsu.

Tesu ‘‘asuko rājā abhirūpo dassanīyo’’tiādinā nayena gehassitakathāva tiracchānakathā hoti. ‘‘Sopi nāma evaṃ mahānubhāvo khayaṃ gato’’ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi ‘‘mūladevo evaṃmahānubhāvo, meghamālo evaṃmahānubhāvo’’ti tesaṃ kammaṃ paṭicca aho sūrāti gehassitakathāva tiracchānakathā. Yuddhepi bhāratayuddhādīsu ‘‘asukena asuko evaṃ mārito evaṃ viddho’’ti kāmassādavaseneva kathā tiracchānakathā. ‘‘Tepi nāma khayaṃ gatā’’ti evaṃ pavattā pana sabbattha kathā kammaṭṭhānameva hoti. Apica annādīsu ‘‘evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā’’ti kāmassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā – ‘‘pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālaṃ gandhaṃ sīlavantānaṃ adamha, cetiye pūjaṃ akarimhā’’ti kathetuṃ vaṭṭati.

Ñātikathādīsupi ‘‘amhākaṃ ñātakā sūrā samatthā’’ti vā ‘‘pubbe mayaṃ evaṃ vicitrehi yānehi carimhā’’ti vā assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā ‘‘tepi no ñātakā khayaṃ gatā’’ti vā ‘‘pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā’’ti vā kathetabbā. Gāmakathāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā ‘‘asukagāmavāsino sūrā samatthā’’ti vā evaṃ assādavasena na vaṭṭati, sātthakaṃ pana katvā saddhā pasannāti vā khayavayaṃ gatāti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupi eseva nayo. Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, saddhā pasannā khayaṃ gatāti evameva vaṭṭati. Sūrakathāpi nandimitto nāma yodho sūro ahosīti assādavaseneva na vaṭṭati, saddho pasanno ahosi khayaṃ gatoti evameva vaṭṭati. Visikhākathāpi asukā visikhā suniviṭṭhā dunniviṭṭhā sūrā samatthāti assādavaseneva na vaṭṭati, saddhā pasannā khayaṃ gatā iccevaṃ vaṭṭati.

Kumbhaṭṭhānakathāti kumbhaṭṭhānaudakatitthakathā vā vuccati kumbhadāsikathā vā. Sāpi ‘‘pāsādikā naccituṃ gāyituṃ chekā’’ti assādavasena na vaṭṭati, saddhā pasannātiādinā nayeneva vaṭṭati. Pubbapetakathāti atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo.

Nānattakathāti purimapacchimakathāvimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti ayaṃ loko kena nimmito, asukena nāma nimmito, kākā setā aṭṭhīnaṃ setattā, bakā rattā lohitassa rattattāti evamādikā lokāyatavitaṇḍasallāpakathā.

Samuddakkhāyikā nāma kasmā samuddo sāgaro, sāgaradevena khaṇitattā sāgaro, khato meti hatthamuddāya niveditattā samuddoti evamādikā niratthakā samuddakkhāyikakathā. Iti bhavo, iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti vaḍḍhi, abhavoti hāni. Bhavoti kāmasukhaṃ, abhavoti attakilamatho. Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsatiracchānakathā nāma hoti. Evarūpiṃ tiracchānakathaṃ kathentiyā nisinno hoti.

Tato sandako paribbājako te paribbājake oloketvā – ‘‘ime paribbājakā ativiya aññamaññaṃ agāravā appatissā, mayañca samaṇassa gotamassa pātubhāvato paṭṭhāya sūriyuggamane khajjopanakūpamā jātā, lābhasakkāropi no parihīno. Sace pana imaṃ ṭhānaṃ samaṇo gotamo gotamasāvako vā gihiupaṭṭhākopi vāssa āgaccheyya, ativiya lajjanīyaṃ bhavissati. Parisadoso kho pana parisajeṭṭhakasseva upari ārohatī’’ti ito cito ca vilokento theraṃ addasa. Tena vuttaṃ addasā kho sandako paribbājako…pe… tuṇhī ahesunti.

Tattha saṇṭhapesīti sikkhāpesi, vajjamassā paṭicchādesi. Yathā suṭṭhapitā hoti, tathā naṃ ṭhapesi. Yathā nāma parisamajjhaṃ pavisanto puriso vajjapaṭicchādanatthaṃ nivāsanaṃ saṇṭhapeti, pārupanaṃ saṇṭhapeti, rajokiṇṇaṭṭhānaṃ puñchati, evamassā vajjapaṭicchādanatthaṃ ‘‘appasaddā bhonto’’ti sikkhāpento yathā suṭṭhapitā hoti, tathā naṃ ṭhapesīti attho. Appasaddakāmāti appasaddaṃ icchanti, ekakā nisīdanti, ekakā tiṭṭhanti, na gaṇasaṅgaṇikāya yāpenti. Appasaddavinītāti appasaddena niravena buddhena vinītā. Appasaddassa vaṇṇavādinoti yaṃ ṭhānaṃ appasaddaṃ nissaddaṃ. Tassa vaṇṇavādino. Upasaṅkamitabbaṃ maññeyyāti idhāgantabbaṃ maññeyya.

Kasmā panesa therassa upasaṅkamanaṃ paccāsīsatīti. Attano vuddhiṃ patthayamāno. Paribbājakā kira buddhesu vā buddhasāvakesu vā attano santikaṃ āgatesu – ‘‘ajja amhākaṃ santikaṃ samaṇo gotamo āgato, sāriputto āgato, na kho panete yassa vā tassa vā santikaṃ gacchanti, passatha amhākaṃ uttamabhāva’’nti attano upaṭṭhākānaṃ santike attānaṃ ukkhipanti ucce ṭhāne ṭhapenti. Bhagavatopi upaṭṭhāke gaṇhituṃ vāyamanti. Te kira bhagavato upaṭṭhāke disvā evaṃ vadanti – ‘‘tumhākaṃ satthā bhavaṃ gotamopi gotamassa sāvakāpi amhākaṃ santikaṃ āgacchanti, mayaṃ aññamaññaṃ samaggā. Tumhe pana amhe akkhīhi passituṃ na icchatha, sāmīcikammaṃ na karotha, kiṃ vo amhehi aparaddha’’nti. Appekacce manussā – ‘‘buddhāpi etesaṃ santikaṃ gacchanti, kiṃ amhāka’’nti tato paṭṭhāya te disvā nappamajjanti. Tuṇhī ahesunti sandakaṃ parivāretvā nissaddā nisīdiṃsu.

224. Svāgataṃ bhoto ānandassāti suāgamanaṃ bhoto ānandassa. Bhavante hi no āgate ānando hoti, gate sokoti dīpeti. Cirassaṃ khoti piyasamudācāravacanametaṃ. Thero pana kālena kālaṃ paribbājakārāmaṃ cārikatthāya gacchatīti purimagamanaṃ gahetvā evamāha. Evañca pana vatvā na mānatthaddho hutvā nisīdi, attano pana āsanā vuṭṭhāya taṃ āsanaṃ papphoṭetvā theraṃ āsanena nimantento nisīdatu bhavaṃ ānando, idamāsanaṃ paññattanti āha.

Antarākathā vippakatāti nisinnānaṃ vo ārambhato paṭṭhāya yāva mamāgamanaṃ etasmiṃ antare kā nāma kathā vippakatā, mamāgamanapaccayā katamā kathā pariyantaṃ na gatāti pucchati.

Atha paribbājako ‘‘niratthakakathāva esā nissārā vaṭṭasannissitā, na tumhākaṃ purato vattabbataṃ arahatī’’ti dīpento tiṭṭhatesā, bhotiādimāha. Nesā bhototi sace bhavaṃ sotukāmo bhavissati, pacchāpesā kathā na dullabhā bhavissati, amhākaṃ panimāya attho natthi. Bhoto pana āgamanaṃ labhitvā aññadeva sukāraṇaṃ kathaṃ sotukāmamhāti dīpeti. Tato dhammadesanaṃ yācanto sādhu vata bhavantaṃ ye vātiādimāha. Tattha ācariyaketi ācariyasamaye. Anassāsikānīti assāsavirahitāni. Sasakkanti ekaṃsatthe nipāto, viññū puriso ekaṃseneva na vaseyyāti attho. Vasanto ca nārādheyyāti na sampādeyya, na paripūreyyāti vuttaṃ hoti. Ñāyaṃ dhammaṃ kusalanti kāraṇabhūtaṃ anavajjaṭṭhena kusalaṃ dhammaṃ.

225. Idhāti imasmiṃ loke. Natthi dinnantiādīni sāleyyakasutte (ma. ni. 1.440) vuttāni. Cātumahābhūtikoti catumahābhūtamayo. Pathavī pathavīkāyanti ajjhattikā pathavīdhātu bāhirapathavīdhātuṃ. Anupetīti anuyāti. Anupagacchatīti tasseva vevacanaṃ, anugacchatītipi attho, ubhayenāpi upeti upagacchatīti dasseti. Āpādīsupi eseva nayo. Indriyānīti manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti. Āsandipañcamāti nipannamañcena pañcamā, mañco ceva, cattāro mañcapāde gahetvā ṭhitā cattāro purisā cāti attho. Yāvāḷāhanāti yāva susānā. Padānīti ayaṃ evaṃ sīlavā ahosi, evaṃ dussīlotiādinā nayena pavattāni guṇapadāni. Sarīrameva vā ettha padānīti adhippetaṃ. Kāpotakānīti kapotakavaṇṇāni, pārāvatapakkhavaṇṇānīti attho.

Bhassantāti bhasmantā, ayameva vā pāḷi. Āhutiyoti yaṃ paheṇakasakkārādibhedaṃ dinnadānaṃ, sabbaṃ taṃ chārikāvasānameva hoti, na tato paraṃ phaladāyakaṃ hutvā gacchatīti attho. Dattupaññattanti dattūhi bālamanussehi paññattaṃ. Idaṃ vuttaṃ hoti – bālehi abuddhīhi paññattamidaṃ dānaṃ, na paṇḍitehi. Bālā denti, paṇḍitā gaṇhantīti dasseti. Atthikavādanti atthi dinnaṃ dinnaphalanti imaṃ atthikavādaṃyeva vadanti tesaṃ tucchaṃ vacanaṃ musāvilāpo. Bāle ca paṇḍite cāti bālā ca paṇḍitā ca.

Akatena me ettha katanti mayhaṃ akateneva samaṇakammena ettha etassa samaye kammaṃ kataṃ nāma hoti, avusiteneva brahmacariyena vusitaṃ nāma hoti. Etthāti etasmiṃ samaṇadhamme. Samasamāti ativiya samā, samena vā guṇena samā. Sāmaññaṃ pattāti samānabhāvaṃ pattā.

226. Karatotiādīni apaṇṇakasutte vuttāni. Tathā natthi hetūtiādīni.

228. Catutthabrahmacariyavāse akaṭāti akatā. Akaṭavidhāti akatavidhānā, evaṃ karohīti kenaci kārāpitā na hontīti attho. Animmitāti iddhiyāpi na nimmitā. Animmātāti animmāpitā. Keci animmitabbāti padaṃ vadanti, taṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ sandissati. Vañjhāti vañjhapasuvañjhatālādayo viya aphalā, kassaci ajanakāti attho. Etena pathavīkāyādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Pabbatakūṭā viya ṭhitāti kūṭaṭṭhā. Īsikaṭṭhāyiṭṭhitāti muñje īsikā viya ṭhitā. Tatrāyamadhippāyo – yamidaṃ jāyatīti vuccati, taṃ muñjato īsikā viya vijjamānameva nikkhamatīti. ‘‘Esikaṭṭhāyiṭṭhitā’’tipi pāṭho, sunikhāto esikatthambho niccalo tiṭṭhati, evaṃ ṭhitāti attho. Ubhayenapi tesaṃ vināsābhāvaṃ dīpeti. Na iñjantīti esikatthambho viya ṭhitattā na calanti. Na vipariṇāmentīti pakatiṃ na jahanti. Na aññamaññaṃ byābādhentīti aññamaññaṃ na upahananti. Nālanti na samatthā.

Pathavīkāyotiādīsu pathavīyeva pathavīkāyo, pathavīsamūho vā. Tatthāti tesu jīvasattamesu kāyesu. Natthi hantā vāti hantuṃ vā ghātetuṃ vā sotuṃ vā sāvetuṃ vā jānituṃ vā jānāpetuṃ vā samattho nāma natthīti dīpeti. Sattannaṃtveva kāyānanti yathā muggarāsiādīsu pahaṭaṃ satthaṃ muggarāsiādīnaṃ antarena pavisati, evaṃ sattannaṃ kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha ‘‘ahaṃ imaṃ jīvitā voropemī’’ti kevalaṃ saññāmattameva hotīti dasseti. Yonipamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni aññāni ca saṭṭhisatāni aññāni ca chasatāni. Pañca ca kammuno satānīti pañca kammasatāni ca, kevalaṃ takkamattakena niratthakaṃ diṭṭhiṃ dīpeti. Pañca ca kammāni tīṇi ca kammānītiādīsupi eseva nayo. Keci panāhu pañca kammānīti pañcindriyavasena bhaṇati. Tīṇīti kāyakammādivasenāti. Kamme ca aḍḍhakamme cāti ettha panassa kāyakammañca vacīkammañca kammanti laddhi, manokammaṃ upaḍḍhakammanti. Dvaṭṭhipaṭipadāti dvāsaṭṭhi paṭipadāti vadati. Dvaṭṭhantarakappāti ekasmiṃ kappe catusaṭṭhi antarakappā nāma honti, ayaṃ pana aññe dve ajānanto evamāha. Chaḷābhijātiyo apaṇṇakasutte vitthāritā.

Aṭṭha purisabhūmiyoti mandabhūmi khiḍḍābhūmi vīmaṃsakabhūmi ujugatabhūmi sekkhabhūmi samaṇabhūmi jinabhūmi pannabhūmīti imā aṭṭha purisabhūmiyoti vadati. Tattha jātadivasato paṭṭhāya sattadivase sambādhaṭṭhānato nikkhantattā sattā mandā honti momūhā. Ayaṃ mandabhūmīti vadati. Ye pana duggatito āgatā honti, te abhiṇhaṃ rodanti ceva viravanti ca. Sugatito āgatā taṃ anussaritvā anussaritvā hasanti. Ayaṃ khiḍḍābhūmi nāma. Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā gahetvā bhūmiyaṃ padanikkhipanaṃ vīmaṃsakabhūmi nāma. Padasāva gantuṃ samatthakālo ujugatabhūmi nāma. Sippānaṃ sikkhanakālo sekkhabhūmi nāma. Gharā nikkhamma pabbajanakālo samaṇabhūmi nāma. Ācariyaṃ sevitvā jānanakālo jinabhūmi nāma. Bhikkhu ca pannako jino na kiñci āhāti evaṃ alābhiṃ samaṇaṃ pannabhūmīti vadati.

Ekūnapaññāsa ājīvasateti ekūnapaññāsa ājīvavuttisatāni. Paribbājakasateti paribbājakapabbajjasatāni. Nāgāvāsasateti nāgamaṇḍalasatāni. Vīse indriyasateti vīsa indriyasatāni. Tiṃse nirayasateti tiṃsa nirayasatāni. Rajodhātuyoti rajaokiraṇaṭṭhānāni. Hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati. Satta saññīgabbhāti oṭṭhagoṇagadrabhaajapasumigamahiṃse sandhāya vadati. Asaññīgabbhāti sāliyavagodhumamuggakaṅguvarakakudrūsake sandhāya vadati. Nigaṇṭhigabbhāti nigaṇṭhimhi jātagabbhā, ucchuveḷunaḷādayo sandhāya vadati. Satta devāti bahū devā, so pana sattāti vadati. Mānusāpi anantā, so sattāti vadati. Satta pisācāti pisācā mahantā, sattāti vadati.

Sarāti mahāsarā. Kaṇṇamuṇḍa-rathakāra-anotatta-sīhapapātakuḷira-mucalinda-kuṇāladahe gahetvā vadati. Pavuṭāti gaṇṭhikā. Papātāti mahāpapātā. Papātasatānīti khuddakapapātasatāni. Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni. Mahākappinoti mahākappānaṃ. Ettha ekamhā sarā vassasate vassasate kusaggena ekaṃ udakabinduṃ nīharitvā nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti vadati. Evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni khepetvā bālā ca paṇḍitā ca dukkhassantaṃ karontīti ayamassa laddhi. Paṇḍitopi kira antarā sujjhituṃ na sakkoti, bālopi tato uddhaṃ na gacchati.

Sīlenāti acelakasīlena vā aññena vā yena kenaci. Vatenāti tādisena vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma yo ‘‘ahaṃ paṇḍito’’ti antarā visujjhati. Paripakkaṃ phussa phussa byantiṃ karoti nāma yo ‘‘ahaṃ bālo’’ti vuttaparimāṇaṃ kālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi. Tañhi ubhayampi na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya. Sukhadukkheti sukhadukkhaṃ. Pariyantakateti vuttaparimāṇena kālena katapariyanto. Natthi hāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni. Na saṃsāro paṇḍitassa hāyati, na bālassa vaḍḍhatīti attho. Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā, hāpanavaḍḍhanānamevetaṃ vevacanaṃ. Idāni tamatthaṃ upamāya sādhento seyyathāpi nāmātiādimāha. Tattha suttaguḷeti veṭhetvā katasuttaguḷaṃ. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge vā ṭhatvā khittaṃ suttapamāṇena nibbeṭhiyamānaṃ gacchati, sutte khīṇe tattha tiṭṭhati na gacchati. Evamevaṃ vuttakālato uddhaṃ na gacchatīti dasseti.

229. Kimidanti kimidaṃ tava aññāṇaṃ, kiṃ sabbaññu nāma tvanti evaṃ puṭṭho samāno niyativāde pakkhipanto suññaṃ me agārantiādimāha.

230. Anussaviko hotīti anussavanissito hoti. Anussavasaccoti savanaṃ saccato gahetvā ṭhito. Piṭakasampadāyāti vaggapaṇṇāsakāya piṭakaganthasampattiyā.

232. Mandoti mandapañño. Momūhoti atimūḷho. Vācāvikkhepaṃ āpajjatīti vācāya vikkhepaṃ āpajjati. Kīdisaṃ? Amarāvikkhepaṃ, apariyantavikkhepanti attho. Atha vā amarā nāma macchajāti. Sā ummujjananimmujjanādivasena udake sandhāvamānā gahetuṃ na sakkāti evameva ayampi vādo ito cito ca sandhāvati, gāhaṃ na upagacchatīti amarāvikkhepoti vuccati. Taṃ amarāvikkhepaṃ.

Evantipi me notiādīsu idaṃ kusalanti puṭṭho ‘‘evantipi me no’’ti vadati, tato kiṃ akusalanti vutte ‘‘tathātipi me no’’ti vadati, kiṃ ubhayato aññathāti vutte ‘‘aññathātipi me no’’ti vadati, tato tividhenāpi na hotīti te laddhīti vutte ‘‘notipi me no’’ti vadati, tato kiṃ no noti te laddhīti vutte ‘‘no notipi me no’’ti vikkhepamāpajjati, ekasmimpi pakkhe na tiṭṭhati. Nibbijja pakkamatīti attanopi esa satthā avassayo bhavituṃ na sakkoti, mayhaṃ kiṃ sakkhissatīti nibbinditvā pakkamati. Purimesupi anassāsikesu eseva nayo.

234. Sannidhikārakaṃ kāme paribhuñjitunti yathā pubbe gihibhūto sannidhiṃ katvā vatthukāme paribhuñjati, evaṃ tilataṇḍulasappinavanītādīni sannidhiṃ katvā idāni paribhuñjituṃ abhabboti attho. Nanu ca khīṇāsavassa vasanaṭṭhāne tilataṇḍulādayo paññāyantīti. No na paññāyanti, na panesa te attano atthāya ṭhapeti, aphāsukapabbajitādīnaṃ atthāya ṭhapeti. Anāgāmissa kathanti. Tassāpi pañca kāmaguṇā sabbasova pahīnā, dhammena pana laddhaṃ vicāretvā paribhuñjati.

236. Puttamatāya puttāti so kira imaṃ dhammaṃ sutvā ājīvakā matā nāmāti saññī hutvā evamāha. Ayañhettha attho – ājīvakā matā nāma, tesaṃ mātā puttamatā hoti, iti ājīvakā puttamatāya puttā nāma honti. Samaṇe gotameti samaṇe gotame brahmacariyavāso atthi, aññattha natthīti dīpeti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sandakasuttavaṇṇanā niṭṭhitā.

7. Mahāsakuludāyisuttavaṇṇanā

237. Evaṃ me sutanti mahāsakuludāyisuttaṃ. Tattha moranivāpeti tasmiṃ ṭhāne morānaṃ abhayaṃ ghosetvā bhojanaṃ adaṃsu. Tasmā taṃ ṭhānaṃ moranivāpoti saṅkhaṃ gataṃ. Annabhāroti ekassa paribbājakassa nāmaṃ. Tathā varadharoti. Aññe cāti na kevalaṃ ime tayo, aññepi abhiññātā bahū paribbājakā. Appasaddassa vaṇṇavādīti idha appasaddavinītoti avatvāva idaṃ vuttaṃ. Kasmā? Na hi bhagavā aññena vinītoti.

238. Purimānīti hiyyodivasaṃ upādāya purimāni nāma honti, tato paraṃ purimatarāni. Kutūhalasālāyanti kutūhalasālā nāma paccekasālā natthi, yattha pana nānātitthiyā samaṇabrāhmaṇā nānāvidhaṃ kathaṃ pavattenti, sā bahūnaṃ – ‘‘ayaṃ kiṃ vadati, ayaṃ kiṃ vadatī’’ti kutūhaluppattiṭṭhānato ‘‘kutūhalasālā’’ti vuccati. ‘‘Kotūhalasālā’’tipi pāṭho. Lābhāti ye evarūpe samaṇabrāhmaṇe daṭṭhuṃ pañhaṃ pucchituṃ dhammakathaṃ vā nesaṃ sotuṃ labhanti, tesaṃ aṅgamagadhānaṃ ime lābhāti attho.

Saṅghinotiādīsu pabbajitasamūhasaṅkhāto saṅgho etesaṃ atthīti saṅghino. Sveva gaṇo etesaṃ atthīti gaṇino. Ācārasikkhāpanavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātāti paññātā pākaṭā. Yathābhuccaguṇehi ceva ayathābhūtaguṇehi ca samuggato yaso etesaṃ atthīti yasassino. Pūraṇādīnañhi ‘‘appiccho santuṭṭho, appicchatāya vatthampi na nivāsetī’’tiādinā nayena yaso samuggato, tathāgatassa ‘‘itipi so bhagavā’’tiādīhi yathābhūtaguṇehi. Titthakarāti laddhikarā. Sādhusammatāti ime sādhū sundarā sappurisāti evaṃ sammatā. Bahujanassāti assutavato ceva andhabālaputhujjanassa vibhāvino ca paṇḍitajanassa. Tattha titthiyā bālajanassa evaṃ sammatā, tathāgato paṇḍitajanassa. Iminā nayena pūraṇo kassapo saṅghītiādīsu attho veditabbo. Bhagavā pana yasmā aṭṭhatiṃsa ārammaṇāni vibhajanto bahūni nibbānaotaraṇatitthāni akāsi, tasmā ‘‘titthakaro’’ti vattuṃ vaṭṭati.

Kasmā panete sabbepi tattha osaṭāti? Upaṭṭhākarakkhaṇatthañceva lābhasakkāratthañca. Tesañhi evaṃ hoti – ‘‘amhākaṃ upaṭṭhākā samaṇaṃ gotamaṃ saraṇaṃ gaccheyyuṃ, te ca rakkhissāma. Samaṇassa ca gotamassa upaṭṭhāke sakkāraṃ karonte disvā amhākampi upaṭṭhākā amhākaṃ sakkāraṃ karissantī’’ti. Tasmā yattha yattha bhagavā osarati, tattha tattha sabbe osaranti.

239. Vādaṃ āropetvāti vāde dosaṃ āropetvā. Apakkantāti, apagatā, keci disaṃ pakkantā, keci gihibhāvaṃ pattā, keci imaṃ sāsanaṃ āgatā. Sahitaṃ meti mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ, atthayuttaṃ kāraṇayuttanti attho. Asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīgharattāciṇṇavasena suppaguṇaṃ, taṃ mayhaṃ ekavacaneneva viparāvattaṃ viparivattitvā ṭhitaṃ, na kiñci jātanti attho. Āropito te vādoti mayā tava vāde doso āropito. Cara vādappamokkhāyāti dosamocanatthaṃ cara vicara, tattha tattha gantvā sikkhāti attho. Nibbeṭhehi vā sace pahosīti atha sayaṃ pahosi, idāneva nibbeṭhehi. Dhammakkosenāti sabhāvakkosena.

240. Taṃ no sossāmāti taṃ amhākaṃ desitaṃ dhammaṃ suṇissāma. Khuddamadhunti khuddakamakkhikāhi kataṃ daṇḍakamadhuṃ. Anelakanti niddosaṃ apagatamacchikaṇḍakaṃ. Pīḷeyyāti dadeyya. Paccāsīsamānarūpoti pūretvā nu kho no bhojanaṃ dassatīti bhājanahattho paccāsīsamāno paccupaṭṭhito assa. Sampayojetvāti appamattakaṃ vivādaṃ katvā.

241. Itarītarenāti lāmakalāmakena. Pavivittoti idaṃ paribbājako kāyavivekamattaṃ sandhāya vadati, bhagavā pana tīhi vivekehi vivittova.

242. Kosakāhārāpīti dānapatīnaṃ ghare aggabhikkhāṭhapanatthaṃ khuddakasarāvā honti, dānapatino aggabhattaṃ vā tattha ṭhapetvā bhuñjanti, pabbajite sampatte taṃ bhattaṃ tassa denti. Taṃ sarāvakaṃ kosakoti vuccati. Tasmā ye ca ekeneva bhattakosakena yāpenti, te kosakāhārāti. Beluvāhārāti beluvamattabhattāhārā. Samatittikanti oṭṭhavaṭṭiyā heṭṭhimalekhāsamaṃ. Iminā dhammenāti iminā appāhāratādhammena. Ettha pana sabbākāreneva bhagavā anappāhāroti na vattabbo. Padhānabhūmiyaṃ chabbassāni appāhārova ahosi, verañjāyaṃ tayo māse patthodaneneva yāpesi pālileyyakavanasaṇḍe tayo māse bhisamuḷāleheva yāpesi. Idha pana etamatthaṃ dasseti – ‘‘ahaṃ ekasmiṃ kāle appāhāro ahosiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti. Tasmā yadi te iminā dhammena sakkareyyuṃ, mayā hi te visesatarā. Añño ceva pana dhammo atthi, yena maṃ te sakkarontīti dasseti. Iminā nayena sabbavāresu yojanā veditabbā.

Paṃsukūlikāti samādinnapaṃsukūlikaṅgā. Lūkhacīvaradharāti satthasuttalūkhāni cīvarāni dhārayamānā. Nantakānīti antavirahitāni vatthakhaṇḍāni, yadi hi nesaṃ anto bhaveyya, pilotikāti saṅkhaṃ gaccheyyuṃ. Uccinitvāti phāletvā dubbalaṭṭhānaṃ pahāya thiraṭṭhānameva gahetvā. Alābulomasānīti alābulomasadisasuttāni sukhumānīti dīpeti. Ettāvatā ca satthā cīvarasantosena asantuṭṭhoti na vattabbo. Atimuttakasusānato hissa puṇṇadāsiyā pārupitvā pātitasāṇapaṃsukūlaṃ gahaṇadivase udakapariyantaṃ katvā mahāpathavī akampi. Idha pana etamatthaṃ dasseti – ‘‘ahaṃ ekasmiṃyeva kāle paṃsukūlaṃ gaṇhiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti.

Piṇḍapātikāti atirekalābhaṃ paṭikkhipitvā samādinnapiṇḍapātikaṅgā. Sapadānacārinoti loluppacāraṃ paṭikkhipitvā samādinnasapadānacārā. Uñchāsake vate ratāti uñchācariyasaṅkhāte bhikkhūnaṃ pakativate ratā, uccanīcagharadvāraṭṭhāyino hutvā kabaramissakaṃ bhattaṃ saṃharitvā paribhuñjantīti attho. Antaragharanti brahmāyusutte ummārato paṭṭhāya antaragharaṃ, idha indakhīlato paṭṭhāya adhippetaṃ. Ettāvatā ca satthā piṇḍapātasantosena asantuṭṭhoti na vattabbo, appāhāratāya vuttaniyāmeneva pana sabbaṃ vitthāretabbaṃ. Idha pana etamatthaṃ dasseti – ‘‘ahaṃ ekasmiṃyeva kāle nimantanaṃ na sādayiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti.

Rukkhamūlikāti channaṃ paṭikkhipitvā samādinnarukkhamūlikaṅgā. Abbhokāsikāti channañca rukkhamūlañca paṭikkhipitvā samādinnaabbhokāsikaṅgā. Aṭṭhamāseti hemantagimhike māse. Antovasse pana cīvarānuggahatthaṃ channaṃ pavisanti. Ettāvatā ca satthā senāsanasantosena asantuṭṭhoti na vattabbo, senāsanasantoso panassa chabbassikamahāpadhānena ca pālileyyakavanasaṇḍena ca dīpetabbo. Idha pana etamatthaṃ dasseti – ‘‘ahaṃ ekasmiṃyeva kāle channaṃ na pāvisiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti.

Āraññikāti gāmantasenāsanaṃ paṭikkhipitvā samādinnaāraññikaṅgā. Saṅghamajjhe osarantīti abaddhasīmāya kathitaṃ, baddhasīmāyaṃ pana vasantā attano vasanaṭṭhāneyeva uposathaṃ karonti. Ettāvatā ca satthā no pavivittoti na vattabbo, ‘‘icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisalliyitu’’nti (pārā. 162; 565) evañhissa paviveko paññāyati. Idha pana etamatthaṃ dasseti ‘‘ahaṃ ekasmiṃyeva tathārūpe kāle paṭisalliyiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti. Mamaṃ sāvakāti maṃ sāvakā.

244. Sanidānanti sappaccayaṃ. Kiṃ pana appaccayaṃ nibbānaṃ na desetīti. No na deseti, sahetukaṃ pana taṃ desanaṃ katvā deseti, no ahetukanti. Sappāṭihāriyanti purimassevetaṃ vevacanaṃ, sakāraṇanti attho. Taṃ vatāti ettha vatāti nipātamattaṃ.

245. Anāgataṃ vādapathanti ajja ṭhapetvā sve vā punadivase vā aḍḍhamāse vā māse vā saṃvacchare vā tassa tassa pañhassa upari āgamanavādapathaṃ. Na dakkhatīti yathā saccako nigaṇṭho attano niggahaṇatthaṃ āgatakāraṇaṃ visesetvā vadanto na addasa, evaṃ na dakkhatīti netaṃ ṭhānaṃ vijjati. Sahadhammenāti sakāraṇena. Antarantarā kathaṃ opāteyyunti mama kathāvāraṃ pacchinditvā antarantare attano kathaṃ paveseyyunti attho. Na kho panāhaṃ, udāyīti, udāyi, ahaṃ ambaṭṭhasoṇadaṇḍakūṭadantasaccakanigaṇṭhādīhi saddhiṃ mahāvāde vattamānepi – ‘‘aho vata me ekasāvakopi upamaṃ vā kāraṇaṃ vā āharitvā dadeyyā’’ti evaṃ sāvakesu anusāsaniṃ na paccāsīsāmi. Mamayevāti evarūpesu ṭhānesu sāvakā mamayeva anusāsaniṃ ovādaṃ paccāsīsanti.

246. Tesāhaṃ cittaṃ ārādhemīti tesaṃ ahaṃ tassa pañhassa veyyākaraṇena cittaṃ gaṇhāmi sampādemi paripūremi, aññaṃ puṭṭho aññaṃ na byākaromi, ambaṃ puṭṭho labujaṃ viya labujaṃ vā puṭṭho ambaṃ viya. Ettha ca ‘‘adhisīle sambhāventī’’ti vuttaṭṭhāne buddhasīlaṃ nāma kathitaṃ, ‘‘abhikkante ñāṇadassane sambhāventī’’ti vuttaṭṭhāne sabbaññutaññāṇaṃ, ‘‘adhipaññāya sambhāventī’’ti vuttaṭṭhāne ṭhānuppattikapaññā, ‘‘yena dukkhenā’’ti vuttaṭṭhāne saccabyākaraṇapaññā. Tattha sabbaññutaññāṇañca saccabyākaraṇapaññañca ṭhapetvā avasesā paññā adhipaññaṃ bhajati.

247. Idāni tesaṃ tesaṃ visesādhigamānaṃ paṭipadaṃ ācikkhanto puna caparaṃ udāyītiādimāha. Tattha abhiññāvosānapāramippattāti abhiññāvosānasaṅkhātañceva abhiññāpāramīsaṅkhātañca arahattaṃ pattā.

Sammappadhāneti upāyapadhāne. Chandaṃ janetīti kattukamyatākusalacchandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ pavatteti. Cittaṃ paggaṇhātīti cittaṃ ukkhipati. Padahatīti upāyapadhānaṃ karoti. Bhāvanāya pāripūriyāti vaḍḍhiyā paripūraṇatthaṃ. Apicettha – ‘‘yā ṭhiti, so asammoso…pe… yaṃ vepullaṃ, sā bhāvanāpāripūrī’’ti (vibha. 406) evaṃ purimaṃ purimassa pacchimaṃ pacchimassa atthotipi veditabbaṃ.

Imehi pana sammappadhānehi kiṃ kathitaṃ? Kassapasaṃyuttapariyāyena sāvakassa pubbabhāgapaṭipadā kathitā. Vuttañhetaṃ tattha –

‘‘Cattārome, āvuso, sammappadhānā. Katame cattāro? Idhāvuso, bhikkhu, anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti ātappaṃ karotī’’ti (saṃ. ni. 2.145).

Ettha ca pāpakā akusalāti lobhādayo veditabbā. Anuppannā kusalā dhammāti samathavipassanā ceva maggo ca, uppannā kusalā nāma samathavipassanāva. Maggo pana sakiṃ uppajjitvā nirujjhamāno anatthāya saṃvattanako nāma natthi. So hi phalassa paccayaṃ datvāva nirujjhati. Purimasmimpi vā samathavipassanāva gahetabbāti vuttaṃ, taṃ pana na yuttaṃ.

Tattha ‘‘uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantī’’ti atthassa āvibhāvatthamidaṃ vatthu – eko kira khīṇāsavatthero ‘‘mahācetiyañca mahābodhiñca vandissāmī’’ti samāpattilābhinā bhaṇḍagāhakasāmaṇerena saddhiṃ janapadato mahāvihāraṃ āgantvā vihārapariveṇaṃ pāvisi. Sāyanhasamaye mahābhikkhusaṅghe cetiyaṃ vandamāne cetiyaṃ vandanatthāya na nikkhami. Kasmā? Khīṇāsavānañhi tīsu ratanesu mahantaṃ gāravaṃ hoti. Tasmā bhikkhusaṅghe vanditvā paṭikkamante manussānaṃ sāyamāsabhuttavelāyaṃ sāmaṇerampi ajānāpetvā ‘‘cetiyaṃ vandissāmī’’ti ekakova nikkhami. Sāmaṇero – ‘‘kiṃ nu kho thero avelāya ekakova gacchati, jānissāmī’’ti upajjhāyassa padānupadiko nikkhami. Thero anāvajjanena tassa āgamanaṃ ajānanto dakkhiṇadvārena cetiyaṅgaṇaṃ āruhi. Sāmaṇeropi anupadaṃyeva āruḷho.

Mahāthero mahācetiyaṃ ulloketvā buddhārammaṇaṃ pītiṃ gahetvā sabbaṃ cetaso samannāharitvā haṭṭhapahaṭṭho cetiyaṃ vandati. Sāmaṇero therassa vandanākāraṃ disvā ‘‘upajjhāyo me ativiya pasannacitto vandati, kiṃ nu kho pupphāni labhitvā pūjaṃ kareyyā’’ti cintesi. Thero vanditvā uṭṭhāya sirasi añjaliṃ ṭhapetvā mahācetiyaṃ ulloketvā ṭhito. Sāmaṇero ukkāsitvā attano āgatabhāvaṃ jānāpesi. Thero parivattetvā olokento ‘‘kadā āgatosī’’ti pucchi. Tumhākaṃ cetiyaṃ vandanakāle, bhante. Ativiya pasannā cetiyaṃ vandittha kiṃ nu kho pupphāni labhitvā pūjeyyāthāti? Āma sāmaṇera imasmiṃ cetiye viya aññatra ettakaṃ dhātūnaṃ nidhānaṃ nāma natthi, evarūpaṃ asadisaṃ mahāthūpaṃ pupphāni labhitvā ko na pūjeyyāti. Tena hi, bhante, adhivāsetha, āharissāmīti tāvadeva jhānaṃ samāpajjitvā iddhiyā himavantaṃ gantvā vaṇṇagandhasampannapupphāni parissāvanaṃ pūretvā mahāthere dakkhiṇamukhato pacchimaṃ mukhaṃ asampatteyeva āgantvā pupphaparissāvanaṃ hatthe ṭhapetvā ‘‘pūjetha, bhante,’’ti āha. Thero ‘‘atimandāni no sāmaṇera pupphānī’’ti āha. Gacchatha, bhante, bhagavato guṇe āvajjitvā pūjethāti.

Thero pacchimamukhanissitena sopāṇena āruyha kucchivedikābhūmiyaṃ pupphapūjaṃ kātuṃ āraddho. Vedikābhūmiyaṃ paripuṇṇāni pupphāni patitvā dutiyabhūmiyaṃ jaṇṇupamāṇena odhinā pūrayiṃsu. Tato otaritvā pādapiṭṭhikapantiṃ pūjesi. Sāpi paripūri. Paripuṇṇabhāvaṃ ñatvā heṭṭhimatale vikiranto agamāsi. Sabbaṃ cetiyaṅgaṇaṃ paripūri. Tasmiṃ paripuṇṇe ‘‘sāmaṇera pupphāni na khīyantī’’ti āha. Parissāvanaṃ, bhante, adhomukhaṃ karothāti. Adhomukhaṃ katvā cālesi, tadā pupphāni khīṇāni. Parissāvanaṃ sāmaṇerassa datvā saddhiṃ hatthipākārena cetiyaṃ tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā pariveṇaṃ gacchanto cintesi – ‘‘yāva mahiddhiko vatāyaṃ sāmaṇero, sakkhissati nu kho imaṃ iddhānubhāvaṃ rakkhitu’’nti. Tato ‘‘na sakkhissatī’’ti disvā sāmaṇeramāha – ‘‘sāmaṇera tvaṃ idāni mahiddhiko, evarūpaṃ pana iddhiṃ nāsetvā pacchimakāle kāṇapesakāriyā hatthena madditakañjiyaṃ pivissasī’’ti. Daharakabhāvassa nāmesa dosoyaṃ, so upajjhāyassa kathāyaṃ saṃvijjitvā – ‘‘kammaṭṭhānaṃ me, bhante, ācikkhathā’’ti na yāci, amhākaṃ upajjhāyo kiṃ vadatīti taṃ pana asuṇanto viya agamāsi.

Thero mahācetiyañca mahābodhiñca vanditvā sāmaṇeraṃ pattacīvaraṃ gāhāpetvā anupubbena kuṭeḷitissamahāvihāraṃ agamāsi. Sāmaṇero upajjhāyassa padānupadiko hutvā bhikkhācāraṃ na gacchati, ‘‘kataraṃ gāmaṃ pavisatha, bhante,’’ti pucchitvā pana ‘‘idāni me upajjhāyo gāmadvāraṃ patto bhavissatī’’ti ñatvā attano ca upajjhāyassa ca pattacīvaraṃ gahetvā ākāsena gantvā therassa pattacīvaraṃ datvā piṇḍāya pavisati. Thero sabbakālaṃ ovadati – ‘‘sāmaṇera mā evamakāsi, puthujjaniddhi nāma calā anibaddhā, asappāyaṃ rūpādiārammaṇaṃ labhitvā appamattakeneva bhijjati, santāya samāpattiyā parihīnāya brahmacariyavāso santhambhituṃ na sakkotī’’ti. Sāmaṇero ‘‘kiṃ katheti mayhaṃ upajjhāyo’’ti sotuṃ na icchati, tatheva karoti. Thero anupubbena cetiyavandanaṃ karonto kammubinduvihāraṃ nāma gato. Tattha vasantepi there sāmaṇero tatheva karoti.

Athekadivasaṃ ekā pesakāradhītā abhirūpā paṭhamavaye ṭhitā kammabindugāmato nikkhamitvā padumassaraṃ oruyha gāyamānā pupphāni bhañjati. Tasmiṃ samaye sāmaṇero padumassaramatthakena gacchati, gacchanto pana silesikāya kāṇamacchikā viya tassā gītasadde bajjhi. Tāvadevassa iddhi antarahitā, chinnapakkhakāko viya ahosi. Santasamāpattibalena pana tattheva udakapiṭṭhe apatitvā simbalitūlaṃ viya patamānaṃ anupubbena padumasaratīre aṭṭhāsi. So vegena gantvā upajjhāyassa pattacīvaraṃ datvā nivatti. Mahāthero ‘‘pagevetaṃ mayā diṭṭhaṃ, nivāriyamānopi na nivattissatī’’ti kiñci avatvā piṇḍāya pāvisi.

Sāmaṇero gantvā padumasaratīre aṭṭhāsi tassā paccuttaraṇaṃ āgamayamāno. Sāpi sāmaṇeraṃ ākāsena gacchantañca puna āgantvā ṭhitañca disvā ‘‘addhā esa maṃ nissāya ukkaṇṭhito’’ti ñatvā ‘‘paṭikkama sāmaṇerā’’ti āha. So paṭikkami. Itarā paccuttaritvā sāṭakaṃ nivāsetvā taṃ upasaṅkamitvā ‘‘kiṃ, bhante,’’ti pucchi. So tamatthaṃ ārocesi. Sā bahūhi kāraṇehi gharāvāse ādīnavaṃ brahmacariyavāse ānisaṃsañca dassetvā ovadamānāpi tassa ukkaṇṭhaṃ vinodetuṃ asakkontī – ‘‘ayaṃ mama kāraṇā evarūpāya iddhiyā parihīno, na dāni yuttaṃ pariccajitu’’nti idheva tiṭṭhāti vatvā gharaṃ gantvā mātāpitūnaṃ taṃ pavattiṃ ārocesi. Tepi āgantvā nānappakāraṃ ovadamānā vacanaṃ aggaṇhantaṃ āhaṃsu – ‘‘tvaṃ amhe uccakulāti sallakkhesi, mayaṃ pesakārā. Sakkhissasi pesakārakammaṃ kātu’’nti sāmaṇero āha – ‘‘upāsaka gihibhūto nāma pesakārakammaṃ vā kareyya naḷakārakammaṃ vā, kiṃ iminā sāṭakamattena lobhaṃ karothā’’ti. Pesakāro udare baddhasāṭakaṃ datvā gharaṃ netvā dhītaraṃ adāsi.

So pesakārakammaṃ uggaṇhitvā pesakārehi saddhiṃ sālāya kammaṃ karoti. Aññesaṃ itthiyo pātova bhattaṃ sampādetvā āhariṃsu, tassa bhariyā na tāva āgacchati. So itaresu kammaṃ vissajjetvā bhuñjamānesu tasaraṃ vaṭṭento nisīdi. Sā pacchā agamāsi. Atha naṃ so ‘‘aticirena āgatāsī’’ti tajjesi. Mātugāmo ca nāma api cakkavattirājānaṃ attani paṭibaddhacittaṃ ñatvā dāsaṃ viya sallakkheti. Tasmā sā evamāha – ‘‘aññesaṃ ghare dārupaṇṇaloṇādīni sannihitāni, bāhirato āharitvā dāyakā pesanatakārakāpi atthi, ahaṃ pana ekikāva, tvampi mayhaṃ ghare idaṃ atthi idaṃ natthīti na jānāsi. Sace icchasi, bhuñja, no ce icchasi, mā bhuñjā’’ti. So ‘‘na kevalañca ussūre bhattaṃ āharasi, vācāyapi maṃ ghaṭṭesī’’ti kujjhitvā aññaṃ paharaṇaṃ apassanto tameva tasaradaṇḍakaṃ tasarato luñcitvā khipi. Sā taṃ āgacchantaṃ disvā īsakaṃ parivatti. Tasaradaṇḍakassa ca koṭi nāma tikhiṇā hoti, sā tassā parivattamānāya akkhikoṭiyaṃ pavisitvā aṭṭhāsi. Sā ubhohi hatthehi vegena akkhiṃ aggahesi, bhinnaṭṭhānato lohitaṃ paggharati. So tasmiṃ kāle upajjhāyassa vacanaṃ anussari – ‘‘idaṃ sandhāya maṃ upajjhāyo ‘anāgate kāle kāṇapesakāriyā hatthehi madditakañjiyaṃ pivissasī’ti āha, idaṃ therena diṭṭhaṃ bhavissati, aho dīghadassī ayyo’’ti mahāsaddena rodituṃ ārabhi. Tamenaṃ aññe – ‘‘alaṃ, āvuso, mā rodi, akkhi nāma bhinnaṃ na sakkā rodanena paṭipākatikaṃ kātu’’nti āhaṃsu. So ‘‘nāhametamatthaṃ rodāmi, apica kho imaṃ sandhāya rodāmī’’ti sabbaṃ paṭipāṭiyā kathesi. Evaṃ uppannā samathavipassanā nirujjhamānā anatthāya saṃvattanti.

Aparampi vatthu – tiṃsamattā bhikkhū kalyāṇimahācetiyaṃ vanditvā aṭavimaggena mahāmaggaṃ otaramānā antarāmagge jhāmakhette kammaṃ katvā āgacchantaṃ ekaṃ manussaṃ addasaṃsu. Tassa sarīraṃ masimakkhitaṃ viya ahosi. Masimakkhitaṃyeva ekaṃ kāsāvaṃ kacchaṃ pīḷetvā nivatthaṃ, olokiyamāno jhāmakhāṇuko viya khāyati. So divasabhāge kammaṃ katvā upaḍḍhajjhāyamānānaṃ dārūnaṃ kalāpaṃ ukkhipitvā piṭṭhiyaṃ vippakiṇṇehi kesehi kummaggena āgantvā bhikkhūnaṃ sammukhe aṭṭhāsi. Sāmaṇerā disvā aññamaññaṃ olokayamānā, – ‘‘āvuso, tuyhaṃ pitā tuyhaṃ mahāpitā tuyhaṃ mātulo’’ti hasamānā gantvā ‘‘konāmo tvaṃ upāsakā’’ti nāmaṃ pucchiṃsu. So nāmaṃ pucchito vippaṭisārī hutvā dārukalāpaṃ chaḍḍetvā vatthaṃ saṃvidhāya nivāsetvā mahāthere vanditvā ‘‘tiṭṭhatha tāva, bhante,’’ti āha. Mahātherā aṭṭhaṃsu.

Daharasāmaṇerā āgantvā mahātherānaṃ sammukhāpi parihāsaṃ karonti. Upāsako āha – ‘‘bhante, tumhe maṃ passitvā parihasatha, ettakeneva matthakaṃ pattamhāti mā sallakkhetha. Ahampi pubbe tumhādisova samaṇo ahosiṃ. Tumhākaṃ pana cittekaggatāmattakampi natthi, ahaṃ imasmiṃ sāsane mahiddhiko mahānubhāvo ahosiṃ, ākāsaṃ gahetvā pathaviṃ karomi, pathaviṃ ākāsaṃ. Dūraṃ gaṇhitvā santikaṃ karomi, santikaṃ dūraṃ. Cakkavāḷasatasahassaṃ khaṇena vinivijjhāmi. Hatthe me passatha, idāni makkaṭahatthasadisā, ahaṃ imeheva hatthehi idha nisinnova candimasūriye parāmasiṃ. Imesaṃyeva pādānaṃ candimasūriye pādakathalikaṃ katvā nisīdiṃ. Evarūpā me iddhi pamādena antarahitā, tumhe mā pamajjittha. Pamādena hi evarūpaṃ byasanaṃ pāpuṇanti. Appamattā viharantā jātijarāmaraṇassa antaṃ karonti. Tasmā tumhe maññeva ārammaṇaṃ karitvā appamattā hotha, bhante,’’ti tajjetvā ovādamadāsi. Te tassa kathentasseva saṃvegaṃ āpajjitvā vipassamānā tiṃsajanā tattheva arahattaṃ pāpuṇiṃsūti. Evampi uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantīti veditabbā.

Anuppannānaṃ pāpakānanti cettha ‘‘anuppanno vā kāmāsavo na uppajjatī’’tiādīsu vuttanayena attho veditabbo. Uppannānaṃ pāpakānanti ettha pana catubbidhaṃ uppannaṃ vattamānuppannaṃ bhutvāvigatuppannaṃ, okāsakatuppannaṃ, bhūmiladdhuppannanti. Tattha ye kilesā vijjamānā uppādādisamaṅgino, idaṃ vattamānuppannaṃ nāma. Kamme pana javite ārammaṇarasaṃ anubhavitvā niruddhavipāko bhutvā vigataṃ nāma. Kammaṃ uppajjitvā niruddhaṃ bhavitvā vigataṃ nāma. Tadubhayampi bhutvāvigatuppannanti saṅkhaṃ gacchati. Kusalākusalaṃ kammaṃ aññassa kammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, evaṃ kate okāse vipāko uppajjamāno okāsakaraṇato paṭṭhāya uppannoti saṅkhaṃ gacchati. Idaṃ okāsakatuppannaṃ nāma. Pañcakkhandhā pana vipassanāya bhūmi nāma. Te atītādibhedā honti. Tesu anusayitakilesā pana atītā vā anāgatā vā paccuppannā vāti na vattabbā. Atītakhandhesu anusayitāpi hi appahīnāva honti, anāgatakhandhesu, paccuppannakhandhesu anusayitāpi appahīnāva honti. Idaṃ bhūmiladdhuppannaṃ nāma. Tenāhu porāṇā – ‘‘tāsu tāsu bhūmīsu asamugghātitakilesā bhūmiladdhuppannāti saṅkhaṃ gacchantī’’ti.

Aparampi catubbidhaṃ uppannaṃ samudācāruppannaṃ, ārammaṇādhigahituppannaṃ, avikkhambhituppannaṃ asamugghātituppannanti. Tattha sampati vattamānaṃyeva samudācāruppannaṃ nāma. Sakiṃ cakkhūni ummīletvā ārammaṇe nimitte gahite anussaritānussaritakkhaṇe kilesā nuppajjissantīti na vattabbā. Kasmā? Ārammaṇassa adhigahitattā. Yathā kiṃ? Yathā khīrarukkhassa kuṭhāriyā āhatāhataṭṭhāne khīraṃ na nikkhamissatīti na vattabbaṃ, evaṃ. Idaṃ ārammaṇādhigahituppannaṃ nāma. Samāpattiyā avikkhambhitā kilesā pana imasmiṃ nāma ṭhāne nuppajjissantīti na vattabbā. Kasmā? Avikkhambhitattā. Yathā kiṃ? Yathā sace khīrarukkhe kuṭhāriyā āhaneyyuṃ, imasmiṃ nāma ṭhāne khīraṃ na nikkhameyyāti na vattabbaṃ, evaṃ. Idaṃ avikkhambhituppannaṃ nāma. Maggena asamugghātitakilesā pana bhavagge nibbattassāpi uppajjantīti purimanayeneva vitthāretabbaṃ. Idaṃ asamugghātituppannaṃ nāma.

Imesu uppannesu vattamānuppannaṃ bhutvāvigatuppannaṃ okāsakatuppannaṃ samudācāruppannanti catubbidhaṃ uppannaṃ na maggavajjhaṃ, bhūmiladdhuppannaṃ ārammaṇādhigahituppannaṃ avikkhambhituppannaṃ asamugghātituppannanti catubbidhaṃ maggavajjhaṃ. Maggo hi uppajjamāno ete kilese pajahati. So ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Vuttampi cetaṃ –

‘‘Hañci atīte kilese pajahati, tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ vigameti atthaṅgataṃ atthaṅgameti. Atītaṃ yaṃ natthi, taṃ pajahati. Hañci anāgate kilese pajahati, tena hi ajātaṃ pajahati, anibbattaṃ, anuppannaṃ, apātubhūtaṃ pajahati. Anāgataṃ yaṃ natthi, taṃ pajahati, hañci paccuppanne kilese pajahati, tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ, mūḷho mohaṃ, vinibaddho mānaṃ, parāmaṭṭho diṭṭhiṃ, vikkhepagato uddhaccaṃ, aniṭṭhaṅgato vicikicchaṃ, thāmagato anusayaṃ pajahati. Kaṇhasukkadhammā yuganaddhā samameva vattanti. Saṃkilesikā maggabhāvanā hoti…pe… tena hi natthi maggabhāvanā, natthi phalasacchikiriyā, natthi kilesappahānaṃ, natthi dhammābhisamayoti. Atthi maggabhāvanā…pe… atthi dhammābhisamayoti. Yathā kathaṃ viya, seyyathāpi taruṇo rukkho ajātaphalo…pe… apātubhūtāyeva na pātubhavantī’’ti.

Iti pāḷiyaṃ ajātaphalarukkho āgato, jātaphalarukkhena pana dīpetabbaṃ. Yathā hi saphalo taruṇambarukkho, tassa phalāni manussā paribhuñjeyyuṃ, sesāni pātetvā pacchiyo pūreyyuṃ. Athañño puriso taṃ pharasunā chindeyya, tenassa neva atītāni phalāni nāsitāni honti, na anāgatapaccuppannāni nāsitāni. Atītāni hi manussehi paribhuttāni, anāgatāni anibbattāni, na sakkā nāsetuṃ. Yasmiṃ pana samaye so chinno, tadā phalāniyeva natthīti paccuppannānipi anāsitāni. Sace pana rukkho acchinno, athassa pathavīrasañca āporasañca āgamma yāni phalāni nibbatteyyuṃ, tāni nāsitāni honti. Tāni hi ajātāneva na jāyanti, anibbattāneva na nibbattanti, apātubhūtāneva na pātubhavanti, evameva maggo nāpi atītādibhede kilese pajahati, nāpi na pajahati. Yesañhi kilesānaṃ maggena khandhesu apariññātesu uppatti siyā, maggena uppajjitvā khandhānaṃ pariññātattā te kilesā ajātāva na jāyanti, anibbattāva na nibbattanti, apātubhūtāva na pātubhavanti, taruṇaputtāya itthiyā puna avijāyanatthaṃ, byādhitānaṃ rogavūpasamanatthaṃ pītabhesajjehi cāpi ayamattho vibhāvetabbo. Evaṃ maggo ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā, na ca maggo kilese na pajahati. Ye pana maggo kilese pajahati, te sandhāya ‘‘uppannānaṃ pāpakāna’’ntiādi vuttaṃ.

Na kevalañca maggo kileseyeva pajahati, kilesānaṃ pana appahīnattā ye ca uppajjeyyuṃ upādinnakakkhandhā, tepi pajahatiyeva. Vuttampi cetaṃ – ‘‘sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī’’ti (cūḷani. 6) vitthāro. Iti maggo upādinnaanupādinnato vuṭṭhāti. Bhavavasena pana sotāpattimaggo apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatibhavekadesato, anāgāmimaggo sugatikāmabhavato, arahattamaggo rūpārūpabhavato vuṭṭhāti. Sabbabhavehi vuṭṭhātiyevātipi vadanti.

Atha maggakkhaṇe kathaṃ anuppannānaṃ uppādāya bhāvanā hoti, kathaṃ vā uppannānaṃ ṭhitiyāti. Maggappavattiyāyeva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbañhi ṭhānaṃ āgantvā ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti ‘‘anāgataṭṭhānaṃ āgatamhā, ananubhūtaṃ ārammaṇaṃ anubhavāmā’’ti. Yā cassa pavatti, ayameva ṭhiti nāmāti ṭhitiyā bhāvetītipi vattuṃ vaṭṭati.

Iddhipādesu saṅkhepakathā cetokhilasutte (ma. ni. 1.185 ādayo) vuttā. Upasamamānaṃ gacchati, kilesūpasamatthaṃ vā gacchatīti upasamagāmī. Sambujjhamānā gacchati, maggasambodhatthāya vā gacchatīti sambodhagāmī.

Vivekanissitādīni sabbāsavasaṃvare vuttāni. Ayamettha saṅkhepo, vitthārato panāyaṃ bodhipakkhiyakathā visuddhimagge vuttā.

248. Vimokkhakathāyaṃ vimokkheti kenaṭṭhena vimokkhā, adhimuccanaṭṭhena. Ko panāyaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayaṃ panattho pacchimavimokkhe natthi, purimesu sabbesu atthi. Rūpī rūpāni passatīti ettha ajjhattakesādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassa atthīti rūpī. Bahiddhā rūpāni passatīti bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhatta bahiddhāvatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāripi rūpāvacarajjhānāni dassitāni.

Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa rūpāvacarajjhānāni dassitāni. Subhanteva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāyaṃ subhanti ābhogo natthi, yo pana suvisuddhaṃ subhakasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā subhanti adhimutto hotīti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana ‘‘kathaṃ subhanteva adhimutto hotīti vimokkho. Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇāsahagatena, muditāsahagatena, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ subhanteva adhimutto hotīti vimokkho’’ti (paṭi. ma. 1.212) vuttaṃ.

Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso vissaṭṭhattā vimuttattā aṭṭhamo uttamo vimokkho nāma.

249. Abhibhāyatanakathāyaṃ abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti? Paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa ñāṇuttaritāya ārammaṇāni. Ajjhattaṃ rūpasaññītiādīsu pana ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattañca nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti, pītaparikammaṃ karonto mede vā chaviyā vā hatthatalapādatalesu vā akkhīnaṃ pītaṭṭhāne vā karoti, lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti, odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlaṃ supītakaṃ sulohitakaṃ suodātaṃ na hoti, asuvisuddhameva hoti.

Eko bahiddhā rūpāni passatīti yassetaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena – ‘‘ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā hontu dubbaṇṇāni vā, parittavaseneva idamabhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyāti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā ‘‘kimettha bhuñjitabbaṃ atthī’’ti saṅkaḍḍhitvā ekakabaḷameva karoti, evamevaṃ ñāṇuttariko puggalo visadañāṇo – ‘‘kimettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro’’ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmi passāmīti iminā panassa ābhogo kathito, so ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavasaññā hissa antosamāpattiyaṃ atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.

Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā ‘‘aññāpi hotu, aññāpi hotu, kimesā mayhaṃ karissatī’’ti taṃ na mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo ‘‘kimettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī’’ti tāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho.

Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito. Eko bahiddhā rūpāni passatīti yassa parikammampi nimittampi bahiddhāva uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena – ‘‘ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Sesamettha catutthābhibhāyatane vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā ca nesaṃ sappāyatā vitthārato visuddhimaggecariyaniddese vuttā.

Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena. Apaññāyamānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlapabhāyuttānīti attho. Etena nesaṃ suvisuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni vuttāni. Umāpupphanti etañhi pupphaṃ siniddhaṃ muduṃ dissamānampi nīlameva hoti. Girikaṇṇikapupphādīni pana dissamānāni setadhātukāni honti. Tasmā idameva gahitaṃ, na tāni. Bārāṇaseyyakanti bārāṇasiyaṃ bhavaṃ. Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakampi suci siniddhaṃ, tasmā vatthaṃ ubhatobhāgavimaṭṭhaṃ hoti, dvīsu passesu maṭṭhaṃ mudu siniddhaṃ khāyati. Pītānītiādīsu imināva nayena attho veditabbo. ‘‘Nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā’’tiādikaṃ panettha kasiṇakaraṇañceva parikammañca appanāvidhānañca sabbaṃ visuddhimagge vitthārato vuttameva.

Abhiññāvosānapāramippattāti ito pubbesu satipaṭṭhānādīsu te dhamme bhāvetvā arahattappattāva abhiññāvosānapāramippattā nāma honti, imesu pana aṭṭhasu abhibhāyatanesu ciṇṇavasībhāvāyeva abhiññāvosānapāramippattā nāma.

250. Kasiṇakathāyaṃ sakalaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ khettaṭṭhena adhiṭṭhānaṭṭhena vā āyatanāni. Uddhanti upari gaganatalābhimukhaṃ. Adhoti heṭṭhā bhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalamiva samantā paricchinditvā. Ekacco hi uddhameva kasiṇaṃ vaḍḍheti, ekacco adho, ekacco samantato. Tena tena kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ – ‘‘pathavīkasiṇameko sañjānāti uddhaṃadhotiriya’’nti. Advayanti disāanudisāsu advayaṃ. Idaṃ pana ekassa aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti anaññaṃ, evamevaṃ pathavīkasiṇaṃ pathavīkasiṇameva hoti, natthi tassa añño kasiṇasambhedoti. Esa nayo sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto sakalameva pharati, ayamassa ādi, idaṃ majjhanti pamāṇaṃ gaṇhātīti. Viññāṇakasiṇanti cettha kasiṇugghāṭimākāse pavattaṃ viññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse, kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā. Ayamettha saṅkhepo. Kammaṭṭhānabhāvanānayena panetāni pathavīkasiṇādīni vitthārato visuddhimagge vuttāneva. Idhāpi ciṇṇavasibhāveneva abhiññāvosānapāramippattā hontīti veditabbā. Tathā ito anantaresu catūsu jhānesu. Yaṃ panettha vattabbaṃ, taṃ mahāassapurasutte vuttameva.

252. Vipassanāñāṇe pana rūpītiādīnamattho vuttoyeva. Ettha sitamettha paṭibaddhanti ettha cātumahābhūtike kāye nissitañca paṭibaddhañca. Subhoti sundaro. Jātimāti suparisuddhaākarasamuṭṭhito. Suparikammakatoti suṭṭhu kataparikammo apanītapāsāṇasakkharo. Acchoti tanucchavi. Vippasannoti suṭṭhu vippasanno. Sabbākārasampannoti dhovana vedhanādīhi sabbehi ākārehi sampanno. Nīlantiādīhi vaṇṇasampattiṃ dasseti. Tādisañhi āvutaṃ pākaṭaṃ hoti.

Evameva khoti ettha evaṃ upamāsaṃsandanaṃ veditabbaṃ – maṇi viya hi karajakāyo. Āvutasuttaṃ viya vipassanāñāṇaṃ. Cakkhumā puriso viya vipassanālābhī bhikkhu. Hatthe karitvā paccavekkhato ‘‘ayaṃ kho maṇī’’ti maṇino āvibhūtakālo viya vipassanāñāṇaṃ abhinīharitvā nisinnassa bhikkhuno cātumahābhūtikakāyassa āvibhūtakālo. ‘‘Tatridaṃ suttaṃ āvuta’’nti suttassa āvibhūtakālo viya vipassanāñāṇaṃ abhinīharitvā nisinnassa bhikkhuno tadārammaṇānaṃ phassapañcamakānaṃ vā sabbacittacetasikānaṃ vā vipassanāñāṇasseva vā āvibhūtakāloti.

Kiṃ panetaṃ ñāṇassa āvibhūtaṃ, puggalassāti. Ñāṇassa, tassa pana āvibhāvattā puggalassa āvibhūtāva honti. Idañca vipassanāñāṇaṃ maggassa anantaraṃ, evaṃ santepi yasmā abhiññāvāre āraddhe etassa antarāvāro natthi, tasmā idheva dassitaṃ. Yasmā ca aniccādivasena akatasammasanassa dibbāya sotadhātuyā bheravasaddaṃ suṇanto pubbenivāsānussatiyā bherave khandhe anussarato dibbena cakkhunā bheravarūpaṃ passato bhayasantāso uppajjati, na aniccādivasena katasammasanassa, tasmā abhiññāpattassa bhayavinodakahetusampādanatthampi idaṃ idheva dassitaṃ. Idhāpi arahattavaseneva abhiññāvosānapāramippattatā veditabbā.

253. Manomayiddhiyaṃ ciṇṇavasitāya. Tattha manomayanti manena nibbattaṃ. Sabbaṅgapaccaṅginti sabbehi aṅgehi ca paccaṅgehi ca samannāgataṃ. Ahīnindriyanti saṇṭhānavasena avikalindriyaṃ. Iddhimatā nimmitarūpañhi sace iddhimā odāto, tampi odātaṃ. Sace aviddhakaṇṇo, tampi aviddhakaṇṇanti evaṃ sabbākārehi tena sadisameva hoti. Muñjamhā īsikantiādi upamattayampi taṃ sadisabhāvadassanatthameva vuttaṃ. Muñjasadisā eva hi tassa anto īsikā hoti. Kosasadisoyeva asi, vaṭṭāya kosiyā vaṭṭaṃ asimeva pakkhipanti, patthaṭāya patthaṭaṃ.

Karaṇḍāti idampi ahikañcukassa nāmaṃ, na vilīvakaraṇḍakassa. Ahikañcuko hi ahinā sadisova hoti. Tattha kiñcāpi ‘‘puriso ahiṃ karaṇḍā uddhareyyā’’ti hatthena uddharamāno viya dassito, atha kho cittenevassa uddharaṇaṃ veditabbaṃ. Ayañhi ahi nāma sajātiyaṃ ṭhito, kaṭṭhantaraṃ vā rukkhantaraṃ vā nissāya, tacato sarīranikkaḍḍhanapayogasaṅkhātena thāmena, sarīraṃ khādamānaṃ viya purāṇatacaṃ jigucchantoti imehi catūhi kāraṇehi sayameva kañcukaṃ jahāti, na sakkā tato aññena uddharituṃ. Tasmā cittena uddharaṇaṃ sandhāya idaṃ vuttanti veditabbaṃ. Iti muñjādisadisaṃ imassa bhikkhuno sarīraṃ, īsikādisadisaṃ nimmitarūpanti idamettha opammasaṃsandanaṃ. Nimmānavidhānaṃ panettha parato ca iddhividhādipañcaabhiññākathā sabbākārena visuddhimagge vitthāritāti tattha vuttanayeneva veditabbā. Upamāmattameva hi idha adhikaṃ.

Tattha chekakumbhakārādayo viya iddhividhañāṇalābhī bhikkhu daṭṭhabbo. Suparikammakatamattikādayo viya iddhividhañāṇaṃ daṭṭhabbaṃ. Icchiticchitabhājanavikatiādikaraṇaṃ viya tassa bhikkhuno vikubbanaṃ daṭṭhabbaṃ. Idhāpi ciṇṇavasitāvaseneva abhiññāvosānapāramippattatā veditabbā. Tathā ito parāsu catūsu abhiññāsu.

255. Tattha dibbasotadhātuupamāyaṃ saṅkhadhamoti saṅkhadhamako. Appakasirenevāti niddukkheneva. Viññāpeyyāti jānāpeyya. Tattha evaṃ cātuddisā viññāpente saṅkhadhamake ‘‘saṅkhasaddo aya’’nti vavatthāpentānaṃ sattānaṃ tassa saṅkhasaddassa āvibhūtakālo viya yogino dūrasantikabhedānaṃ dibbānañceva mānusakānañca saddānaṃ āvibhūtakālo daṭṭhabbo.

256. Cetopariyañāṇa-upamāyaṃ daharoti taruṇo. Yuvāti yobbanena samannāgato. Maṇḍanakajātikoti yuvāpi samāno na alasiyo kiliṭṭhavatthasarīro, atha kho maṇḍanakapakatiko, divasassa dve tayo vāre nhāyitvā suddhavattha-paridahana-alaṅkārakaraṇasīloti attho. Sakaṇikanti kāḷatilakavaṅka-mukhadūsipīḷakādīnaṃ aññatarena sadosaṃ. Tattha yathā tassa mukhanimittaṃ paccavekkhato mukhadoso pākaṭo hoti, evaṃ cetopariyañāṇāya cittaṃ abhinīharitvā nisinnassa bhikkhuno paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotīti veditabbaṃ. Pubbenivāsaupamādīsu yaṃ vattabbaṃ, taṃ sabbaṃ mahāassapure vuttameva.

259. Ayaṃ kho udāyi pañcamo dhammoti ekūnavīsati pabbāni paṭipadāvasena ekaṃ dhammaṃ katvā pañcamo dhammoti vutto. Yathā hi aṭṭhakanāgarasutte (ma. ni. 2.17 ādayo) ekādasa pabbāni pucchāvasena ekadhammo kato, evamidha ekūnavīsati pabbāni paṭipadāvasena eko dhammo katoti veditabbāni. Imesu ca pana ekūnavīsatiyā pabbesu paṭipāṭiyā aṭṭhasu koṭṭhāsesu vipassanāñāṇe ca āsavakkhayañāṇe ca arahattavasena abhiññāvosānapāramippattatā veditabbā, sesesu ciṇṇavasibhāvavasena. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāsakuludāyisuttavaṇṇanā niṭṭhitā.

8. Samaṇamuṇḍikasuttavaṇṇanā

260. Evaṃ me sutanti samaṇamuṇḍikasuttaṃ. Tattha uggāhamānoti tassa paribbājakassa nāmaṃ. Sumanoti pakatināmaṃ. Kiñci kiñci pana uggahituṃ uggāhetuṃ samatthatāya uggāhamānoti naṃ sañjānanti. Samayaṃ pavadanti etthāti samayappavādakaṃ. Tasmiṃ kira ṭhāne caṅkītārukkhapokkharasātippabhutayo brāhmaṇā nigaṇṭhācelakaparibbājakādayo ca pabbajitā sannipatitvā attano attano samayaṃ pavadanti kathenti dīpenti, tasmā so ārāmo samayappavādakoti vuccati. Sveva tindukācīrasaṅkhātāya timbarūsakarukkhapantiyā parikkhittattā tindukācīraṃ. Yasmā panettha paṭhamaṃ ekā sālā ahosi, pacchā mahāpuññaṃ poṭṭhapādaparibbājakaṃ nissāya bahū sālā katā, tasmā tameva ekaṃ sālaṃ upādāya laddhanāmavasena ekasālakoti vuccati. Mallikāya pana pasenadirañño deviyā uyyānabhūto so pupphaphalasañchanno ārāmoti katvā mallikāya ārāmoti saṅkhaṃ gato. Tasmiṃ samayappavādake tindukācīre ekasālake mallikāya ārāme. Paṭivasatīti vāsaphāsutāya vasati. Divā divassāti divasassa divā nāma majjhanhātikkamo, tasmiṃ divasassapi divābhūte atikkantamatte majjhanhike nikkhamīti attho. Paṭisallīnoti tato tato rūpādigocarato cittaṃ paṭisaṃharitvā līno, jhānaratisevanavasena ekībhāvaṃ gato. Manobhāvanīyānanti manavaḍḍhanakānaṃ, ye āvajjato manasikaroto cittaṃ vinīvaraṇaṃ hoti unnamati vaḍḍhati. Yāvatāti yattakā. Ayaṃ tesaṃ aññataroti ayaṃ tesaṃ abbhantaro eko sāvako. Appeva nāmāti tassa upasaṅkamanaṃ patthayamāno āha. Patthanākāraṇaṃ pana sandakasutte vuttameva.

261. Etadavocāti dandapañño ayaṃ gahapati, dhammakathāya naṃ saṅgaṇhitvā attano sāvakaṃ karissāmīti maññamāno etaṃ ‘‘catūhi kho’’tiādivacanaṃ avoca. Tattha paññpemīti dassemi ṭhapemi. Sampannakusalanti paripuṇṇakusalaṃ. Paramakusalanti uttamakusalaṃ. Ayojjhanti vādayuddhena yujjhitvā cāletuṃ asakkuṇeyyaṃ acalaṃ nikkampaṃ thiraṃ. Na karotīti akaraṇamattameva vadati, ettha pana saṃvarappahānaṃ vā paṭisevanappahānaṃ vā na vadati. Sesapadesupi eseva nayo.

Neva abhinandīti titthiyā nāma jānitvāpi ajānitvāpi yaṃ vā taṃ vā vadantīti maññamāno nābhinandi. Na paṭikkosīti sāsanassa anulomaṃ viya pasannākāraṃ viya vadatīti maññamāno na paṭisedheti.

262. Yathā uggāhamānassāti yathā tassa vacanaṃ, evaṃ sante uttānaseyyako kumāro ayojjhasamaṇo thirasamaṇo bhavissati, mayaṃ pana evaṃ na vadāmāti dīpeti. Kāyotipi na hotīti sakakāyo parakāyotipi visesañāṇaṃ na hoti. Aññatra phanditamattāti paccattharaṇe valisamphassena vā maṅguladaṭṭhena vā kāyaphandanamattaṃ nāma hoti. Taṃ ṭhapetvā aññaṃ kāyena karaṇakammaṃ nāma natthi. Tampi ca kilesasahagatacitteneva hoti. Vācātipi na hotīti micchāvācā sammāvācātipi nānattaṃ na hoti. Roditamattāti jighacchāpipāsāparetassa pana roditamattaṃ hoti. Tampi kilesasahagatacitteneva. Saṅkappoti micchāsaṅkappo sammāsaṅkappotipi nānattaṃ na hoti. Vikūjitamattāti vikūjitamattaṃ rodanahasitamattaṃ hoti. Daharakumārakānañhi cittaṃ atītārammaṇaṃ pavattati, nirayato āgatā nirayadukkhaṃ saritvā rodanti, devalokato āgatā hasanti, tampi kilesasahagatacitteneva hoti. Ājīvoti micchājīvo sammājīvotipi nānattaṃ na hoti. Aññatra mātuthaññāti thaññacoradārakā nāma honti, mātari khīraṃ pāyantiyā apivitvā aññavihitakāle piṭṭhipassena āgantvā thaññaṃ pivanti. Ettakaṃ muñcitvā añño micchājīvo natthi. Ayampi kilesasahagatacitteneva hotīti dasseti.

263. Evaṃ paribbājakavādaṃ paṭikkhipitvā idāni sayaṃ sekkhabhūmiyaṃ mātikaṃ ṭhapento catūhi kho ahantiādimāha. Tattha samadhigayha tiṭṭhatīti visesetvā tiṭṭhati. Na kāyena pāpa kammantiādīsu na kevalaṃ akaraṇamattameva, bhagavā pana ettha saṃvarappahānapaṭisaṅkhā paññapeti. Taṃ sandhāyevamāha. Na ceva sampannakusalantiādi pana khīṇāsavaṃ sandhāya vuttaṃ.

Idāni asekkhabhūmiyaṃ mātikaṃ ṭhapento dasahi kho ahantiādimāha. Tattha tīṇi padāni nissāya dve paṭhamacatukkā ṭhapitā, ekaṃ padaṃ nissāya dve pacchimacatukkā. Ayaṃ sekkhabhūmiyaṃ mātikā.

264. Idāni taṃ vibhajanto katame ca thapati akusalasīlātiādimāha. Tattha sarāganti aṭṭhavidhaṃ lobhasahagatacittaṃ. Sadosanti paṭighasampayuttacittadvayaṃ. Samohanti vicikicchuddhaccasahagatacittadvayampi vaṭṭati, sabbākusalacittānipi. Moho sabbākusale uppajjatīti hi vuttaṃ. Itosamuṭṭhānāti ito sarāgādicittato samuṭṭhānaṃ uppatti etesanti itosamuṭṭhānā.

Kuhinti kataraṃ ṭhānaṃ pāpuṇitvā aparisesā nirujjhanti. Ettheteti sotāpattiphale bhummaṃ. Pātimokkhasaṃvarasīlañhi sotāpattiphale paripuṇṇaṃ hoti, taṃ ṭhānaṃ patvā akusalasīlaṃ asesaṃ nirujjhati. Akusalasīlanti ca dussīlassetaṃ adhivacananti veditabbaṃ.

Akusalānaṃ sīlānaṃ nirodhāya paṭipannoti ettha yāva sotāpattimaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti.

265. Vītarāgantiādīhi aṭṭhavidhaṃ kāmāvacarakusalacittameva vuttaṃ. Etena hi kusalasīlaṃ samuṭṭhāti.

Sīlavā hotīti sīlasampanno hoti guṇasampanno ca. No ca sīlamayoti alamettāvatā, natthi ito kiñci uttari karaṇīyanti evaṃ sīlamayo na hoti. Yatthassa teti arahattaphale bhummaṃ. Arahattaphalañhi patvā akusalasīlaṃ asesaṃ nirujjhati.

Nirodhāya paṭipannoti ettha yāva arahattamaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti.

266. Kāmasaññādīsu kāmasaññā aṭṭhalobhasahagatacittasahajātā, itarā dve domanassasahagatacittadvayena sahajātā.

Paṭhamaṃ jhānanti anāgāmiphalapaṭhamajjhānaṃ. Ettheteti anāgāmiphale bhummaṃ. Anāgāmiphalañhi patvā akusalasaṅkappā aparisesā nirujjhanti.

Nirodhāya paṭipannoti ettha yāva anāgāmimaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti. Nekkhammasaññādayo hi tissopi aṭṭhakāmāvacarakusalasahajātasaññāva.

267. Ettheteti arahattaphale bhummaṃ. Dutiyajjhānikaṃ arahattaphalañhi pāpuṇitvā kusalasaṅkappā aparisesā nirujjhanti. Nirodhāya paṭipannoti ettha yāva arahattamaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Samaṇamuṇḍikasuttavaṇṇanā niṭṭhitā.

9. Cūḷasakuludāyisuttavaṇṇanā

270. Evaṃ me sutanti cūḷasakuludāyisuttaṃ. Tattha yadā pana, bhante, bhagavāti idaṃ paribbājako dhammakathaṃ sotukāmo bhagavato dhammadesanāya sālayabhāvaṃ dassento āha.

271. Taṃyevettha paṭibhātūti sace dhammaṃ sotukāmo, tuyhevettha eko pañho ekaṃ kāraṇaṃ upaṭṭhātu. Yathā maṃ paṭibhāseyyāti yena kāraṇena mama dhammadesanā upaṭṭhaheyya, etena hi kāraṇena kathāya samuṭṭhitāya sukhaṃ dhammaṃ desetunti dīpeti. Tassa mayhaṃ, bhanteti so kira taṃ disvā – ‘‘sace bhagavā idha abhavissā, ayametassa bhāsitassa atthoti dīpasahassaṃ viya ujjalāpetvā ajja me pākaṭaṃ akarissā’’ti dasabalaṃyeva anussari. Tasmā tassa mayhaṃ, bhantetiādimāha. Tattha aho nūnāti anussaraṇatthe nipātadvayaṃ. Tena tassa bhagavantaṃ anussarantassa etadahosi ‘‘aho nūna bhagavā aho nūna sugato’’ti. Yo imesanti yo imesaṃ dhammānaṃ. Sukusaloti suṭṭhu kusalo nipuṇo cheko. So bhagavā aho nūna katheyya, so sugato aho nūna katheyya, tassa hi bhagavato pubbenivāsañāṇassa anekāni kappakoṭisahassāni ekaṅgaṇāni pākaṭānīti, ayamettha adhippāyo.

Tassa vāhaṃ pubbantaṃ ārabbhāti yo hi lābhī hoti, so ‘‘pubbe tvaṃ khattiyo ahosi, brāhmaṇo ahosī’’ti vutte jānanto sakkaccaṃ sussūsati. Alābhī pana – ‘‘evaṃ bhavissati evaṃ bhavissatī’’ti sīsakampamettameva dasseti. Tasmā evamāha – ‘‘tassa vāhaṃ pubbantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyya’’nti.

So vā maṃ aparantanti dibbacakkhulābhino hi anāgataṃsañāṇaṃ ijjhati, tasmā evamāha. Itaraṃ pubbe vuttanayameva.

Dhammaṃ te desessāmīti ayaṃ kira atīte desiyamānepi na bujjhissati, anāgate desiyamānepi na bujjhissati. Athassa bhagavā saṇhasukhumaṃ paccayākāraṃ desetukāmo evamāha. Kiṃ pana taṃ bujjhissatīti? Etaṃ pageva na bujjhissati, anāgate panassa vāsanāya paccayo bhavissatīti disvā bhagavā evamāha.

Paṃsupisācakanti asuciṭṭhāne nibbattapisācaṃ. So hi ekaṃ mūlaṃ gahetvā adissamānakāyo hoti. Tatridaṃ vatthu – ekā kira yakkhinī dve dārake thūpārāmadvāre nisīdāpetvā āhārapariyesanatthaṃ nagaraṃ gatā. Dārakā ekaṃ piṇḍapātikattheraṃ disvā āhaṃsu, – ‘‘bhante, amhākaṃ mātā anto nagaraṃ paviṭṭhā, tassā vadeyyātha ‘yaṃ vā taṃ vā laddhakaṃ, gahetvā sīghaṃ gaccha, dārakā te jighacchitaṃ sandhāretuṃ na sakkontī’’’ti. Tamahaṃ kathaṃ passissāmīti? Idaṃ, bhante, gaṇhathāti ekaṃ mūlakhaṇḍaṃ adaṃsu. Therassa anekāni yakkhasahassāni paññāyiṃsu, so dārakehi dinnasaññāṇena taṃ yakkhiniṃ addasa virūpaṃ bībhacchaṃ kevalaṃ vīthiyaṃ gabbhamalaṃ paccāsīsamānaṃ. Disvā tamatthaṃ kathesi. Kathaṃ maṃ tvaṃ passasīti vutte mūlakhaṇḍaṃ dassesi, sā acchinditvā gaṇhi. Evaṃ paṃsupisācakā ekaṃ mūlaṃ gahetvā adissamānakāyā honti. Taṃ sandhāyesa ‘‘paṃsupisācakampi na passāmī’’ti āha. Na pakkhāyatīti na dissati na upaṭṭhāti.

272. Dīghāpi kho te esāti udāyi esā tava vācā dīghāpi bhaveyya, evaṃ vadantassa vassasatampi vassasahassampi pavatteyya, na ca atthaṃ dīpeyyāti adhippāyo. Appāṭihīrakatanti aniyyānikaṃ amūlakaṃ niratthakaṃ sampajjatīti attho.

Idāni taṃ vaṇṇaṃ dassento seyyathāpi, bhantetiādimāha. Tattha paṇḍukambale nikkhittoti visabhāgavaṇṇe rattakambale ṭhapito. Evaṃvaṇṇo attā hotīti idaṃ so subhakiṇhadevaloke nibbattakkhandhe sandhāya – ‘‘amhākaṃ matakāle attā subhakiṇhadevaloke khandhā viya jotetī’’ti vadati.

273. Ayaṃ imesaṃ ubhinnanti so kira yasmā maṇissa bahi ābhā na niccharati, khajjopanakassa aṅguladvaṅgulacaturaṅgulamattaṃ niccharati, mahākhajjopanakassa pana khaḷamaṇḍalamattampi niccharatiyeva, tasmā evamāha.

Viddheti ubbiddhe, meghavigamena dūrībhūteti attho. Vigatavalāhaketi apagatameghe. Deveti ākāse. Osadhitārakāti sukkatārakā. Sā hi yasmā tassā udayato paṭṭhāya tena saññāṇena osadhāni gaṇhantipi pivantipi, tasmā ‘‘osadhitārakā’’ti vuccati. Abhido aḍḍharattasamayanti abhinne aḍḍharattasamaye. Iminā gaganamajjhe ṭhitacandaṃ dasseti. Abhido majjhanhikepi eseva nayo.

Ato khoti ye anubhonti, tehi bahutarā, bahū ceva bahutarā cāti attho. Ābhā nānubhontīti obhāsaṃ na vaḷañjanti, attano sarīrobhāseneva ālokaṃ pharitvā viharanti.

274. Idāni yasmā so ‘‘ekantasukhaṃ lokaṃ pucchissāmī’’ti nisinno, pucchāmūḷho pana jāto, tasmā naṃ bhagavā taṃ pucchaṃ sarāpento kiṃ pana, udāyi, atthi ekantasukho lokotiādimāha. Tattha ākāravatīti kāraṇavatī. Aññataraṃ vā pana tapoguṇanti acelakapāḷiṃ sandhāyāha, surāpānaviratīti attho.

275. Katamā pana sā, bhante, ākāravatī paṭipadā ekantasukhassāti kasmā pucchati? Evaṃ kirassa ahosi – ‘‘mayaṃ sattānaṃ ekantasukhaṃ vadāma, paṭipadaṃ pana kālena sukhaṃ kālena dukkhaṃ vadāma. Ekantasukhassa kho pana attano paṭipadāyapi ekantasukhāya bhavitabbaṃ. Amhākaṃ kathā aniyyānikā, satthu kathāva niyyānikā’’ti. Idāni satthāraṃyeva pucchitvā jānissāmīti tasmā pucchati.

Ettha mayaṃ anassāmāti etasmiṃ kāraṇe mayaṃ anassāma. Kasmā pana evamāhaṃsu? Te kira pubbe pañcasu dhammesu patiṭṭhāya kasiṇaparikammaṃ katvā tatiyajjhānaṃ nibbattetvā aparihīnajjhānā kālaṃ katvā subhakiṇhesu nibbattantīti jānanti, gacchante gacchante pana kāle kasiṇaparikammampi na jāniṃsu, tatiyajjhānampi nibbattetuṃ nāsakkhiṃsu. Pañca pubbabhāgadhamme pana ‘‘ākāravatī paṭipadā’’ti uggahetvā tatiyajjhānaṃ ‘‘ekantasukho loko’’ti uggaṇhiṃsu. Tasmā evamāhaṃsu. Uttaritaranti ito pañcahi dhammehi uttaritaraṃ paṭipadaṃ vā tatiyajjhānato uttaritaraṃ ekantasukhaṃ lokaṃ vā na jānāmāti vuttaṃ hoti. Appasadde katvāti ekappahāreneva mahāsaddaṃ kātuṃ āraddhe nissadde katvā.

276. Sacchikiriyāhetūti ettha dve sacchikiriyā paṭilābhasacchikiriyā ca paccakkhasacchikiriyā ca. Tattha tatiyajjhānaṃ nibbattetvā aparihīnajjhāno kālaṃ katvā subhakiṇhaloke tesaṃ devānaṃ samānāyuvaṇṇo hutvā nibbattati, ayaṃ paṭilābhasacchikiriyā nāma. Catutthajjhānaṃ nibbattetvā iddhivikubbanena subhakiṇhalokaṃ gantvā tehi devehi saddhiṃ santiṭṭhati sallapati sākacchaṃ āpajjati, ayaṃ paccakkhasacchikiriyā nāma. Tāsaṃ dvinnampi tatiyajjhānaṃ ākāravatī paṭipadā nāma. Tañhi anuppādetvā neva sakkā subhakiṇhaloke nibbattituṃ, na catutthajjhānaṃ uppādetuṃ. Iti duvidhampetaṃ sacchikiriyaṃ sandhāya – ‘‘etassa nūna, bhante, ekantasukhassa lokassa sacchikiriyāhetū’’ti āha.

277. Udañcanikoti udakavārako. Antarāyamakāsīti yathā pabbajjaṃ na labhati, evaṃ upaddutamakāsi yathā taṃ upanissayavipannaṃ. Ayaṃ kira kassapabuddhakāle pabbajitvā samaṇadhammamakāsi. Athassa eko sahāyako bhikkhu sāsane anabhirato, ‘‘āvuso, vibbhamissāmī’’ti ārocesi. So tassa pattacīvare lobhaṃ uppādetvā gihibhāvāya vaṇṇaṃ abhāsi. Itaro tassa pattacīvaraṃ datvā vibbhami. Tenassa kammunā idāni bhagavato sammukhā pabbajjāya antarāyo jāto. Bhagavatā panassa purimasuttaṃ atirekabhāṇavāramattaṃ, idaṃ bhāṇavāramattanti ettakāya tantiyā dhammo kathito, ekadesanāyapi maggaphalapaṭivedho na jāto, anāgate panassa paccayo bhavissatīti bhagavā dhammaṃ deseti. Anāgate paccayabhāvañcassa disvā bhagavā dharamāno ekaṃ bhikkhumpi mettāvihārimhi etadagge na ṭhapesi. Passati hi bhagavā – ‘‘anāgate ayaṃ mama sāsane pabbajitvā mettāvihārīnaṃ aggo bhavissatī’’ti.

So bhagavati parinibbute dhammāsokarājakāle pāṭaliputte nibbattitvā pabbajitvā arahattappatto assaguttatthero nāma hutvā mettāvihārīnaṃ aggo ahosi. Therassa mettānubhāvena tiracchānagatāpi mettacittaṃ paṭilabhiṃsu, thero sakalajambudīpe bhikkhusaṅghassa ovādācariyo hutvā vattanisenāsane āvasi, tiṃsayojanamattā aṭavī ekaṃ padhānagharaṃ ahosi. Thero ākāse cammakhaṇḍaṃ pattharitvā tattha nisinno kammaṭṭhānaṃ kathesi. Gacchante gacchante kāle bhikkhācārampi agantvā vihāre nisinno kammaṭṭhānaṃ kathesi, manussā vihārameva gantvā dānamadaṃsu. Dhammāsokarājā therassa guṇaṃ sutvā daṭṭhukāmo tikkhattuṃ pahiṇi. Thero bhikkhusaṅghassa ovādaṃ dammīti ekavārampi na gatoti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷasakuludāyisuttavaṇṇanā niṭṭhitā.

10. Vekhanasasuttavaṇṇanā

278. Evaṃ me sutanti vekhanasasuttaṃ. Tattha vekhanasoti ayaṃ kira sakuludāyissa ācariyo, so ‘‘sakuludāyī paribbājako paramavaṇṇapañhe parājito’’ti sutvā ‘‘mayā so sādhukaṃ uggahāpito, tenāpi sādhukaṃ uggahitaṃ, kathaṃ nu kho parājito, handāhaṃ sayaṃ gantvā samaṇaṃ gotamaṃ paramavaṇṇapañhaṃ pucchitvā jānissāmī’’ti rājagahato pañcacattālīsayojanaṃ sāvatthiṃ gantvā yena bhagavā, tenupasaṅkami, upasaṅkamitvā pana ṭhitakova bhagavato santike udānaṃ udānesi. Tattha purimasadisaṃ vuttanayeneva veditabbaṃ.

280. Pañca kho imeti kasmā ārabhi? Agāriyopi ekacco kāmagaruko kāmādhimutto hoti, ekacco nekkhammagaruko nekkhammādhimutto hoti. Pabbajitopi ca ekacco kāmagaruko kāmādhimutto hoti, ekacco nekkhammagaruko nekkhammādhimutto hoti. Ayaṃ pana kāmagaruko kāmādhimutto hoti. So imāya kathāya kathiyamānāya attano kāmādhimuttattaṃ sallakkhessati, evamassāyaṃ desanā sappāyā bhavissatīti imaṃ desanaṃ ārabhi. Kāmaggasukhanti nibbānaṃ adhippetaṃ.

281. Pāpito bhavissatīti ajānanabhāvaṃ pāpito bhavissati. Nāmakaṃyeva sampajjatīti niratthakavacanamattameva sampajjati. Tiṭṭhatu pubbanto tiṭṭhatu aparantoti yasmā tuyhaṃ atītakathāya anucchavikaṃ pubbenivāsañāṇaṃ natthi, anāgatakathāya anucchavikaṃ dibbacakkhuñāṇaṃ natthi, tasmā ubhayampetaṃ tiṭṭhatūti āha. Suttabandhanehīti suttamayabandhanehi. Tassa hi ārakkhatthāya hatthapādesu ceva gīvāya ca suttakāni bandhanti. Tāni sandhāyetaṃ vuttaṃ. Mahallakakāle panassa tāni sayaṃ vā pūtīni hutvā muñcanti, chinditvā vā haranti.

Evameva khoti iminā idaṃ dasseti – daharassa kumārassa suttabandhanānaṃ ajānanakālo viya avijjāya purimāya koṭiyā ajānanaṃ, na hi sakkā avijjāya purimakoṭi ñātuṃ, mocanakāle jānanasadisaṃ pana arahattamaggena avijjābandhanassa pamokkho jātoti jānanaṃ. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Vekhanasasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Rājavaggo

1. Ghaṭikārasuttavaṇṇanā

282. Evaṃ me sutanti ghaṭikārasuttaṃ. Tattha sitaṃ pātvākāsīti mahāmaggena gacchanto aññataraṃ bhūmippadesaṃ oloketvā – ‘‘atthi nu kho mayā cariyaṃ caramānena imasmiṃ ṭhāne nivutthapubba’’nti āvajjanto addasa – ‘‘kassapabuddhakāle imasmiṃ ṭhāne vegaḷiṅgaṃ nāma gāmanigamo ahosi, ahaṃ tadā jotipālo nāma māṇavo ahosiṃ, mayhaṃ sahāyo ghaṭikāro nāma kumbhakāro ahosi, tena saddhiṃ mayā idha ekaṃ sukāraṇaṃ kataṃ, taṃ bhikkhusaṅghassa apākaṭaṃ paṭicchannaṃ, handa naṃ bhikkhusaṅghassa pākaṭaṃ karomī’’ti maggā okkamma aññatarasmiṃ padese ṭhitakova sitapātukammamakāsi, aggaggadante dassetvā mandahasitaṃ hasi. Yathā hi lokiyamanussā uraṃ paharantā – ‘‘kuhaṃ kuha’’nti hasanti, na evaṃ buddhā, buddhānaṃ pana hasitaṃ haṭṭhapahaṭṭhākāramattameva hoti.

Hasitañca nāmetaṃ terasahi somanassasahagatacittehi hoti. Tattha lokiyamahājano akusalato catūhi, kāmāvacarakusalato catūhīti aṭṭhahi cittehi hasati, sekkhā akusalato diṭṭhisampayuttāni dve apanetvā chahi cittehi hasanti, khīṇāsavā catūhi sahetukakiriyacittehi ekena ahetukakiriyacittenāti pañcahi cittehi hasanti. Tesupi balavārammaṇe āpāthagate dvīhi ñāṇasampayuttacittehi hasanti, dubbalārammaṇe duhetukacittadvayena ca ahetukacittena cāti tīhi cittehi hasanti. Imasmiṃ pana ṭhāne kiriyāhetukamanoviññāṇadhātusomanassasahagatacittaṃ bhagavato haṭṭhapahaṭṭhākāramattaṃ hasitaṃ uppādesi.

Taṃ panetaṃ hasitaṃ evaṃ appamattakampi therassa pākaṭaṃ ahosi. Kathaṃ? Tathārūpe hi kāle tathāgatassa catūhi dāṭhāhi catuddīpikamahāmeghamukhato sateratāvijjulatā viya virocamānā mahātālakkhandhapamāṇā rasmivaṭṭiyo uṭṭhahitvā tikkhattuṃ sīsavaraṃ padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhāyanti. Tena saññāṇena āyasmā ānando bhagavato pacchato gacchamānopi sitapātubhāvaṃ jānāti.

Bhagavantaṃ etadavocāti – ‘‘ettha kira kassapo bhagavā bhikkhusaṅghaṃ ovadi, catusaccappakāsanaṃ akāsi, bhagavatopi ettha nisīdituṃ ruciṃ uppādessāmi, evamayaṃ bhūmibhāgo dvīhi buddhehi paribhutto bhavissati, mahājano gandhamālādīhi pūjetvā cetiyaṭṭhānaṃ katvā paricaranto saggamaggaparāyaṇo bhavissatī’’ti cintetvā etaṃ ‘‘tena hi, bhante,’’tiādivacanaṃ avoca.

283. Muṇḍakena samaṇakenāti muṇḍaṃ muṇḍoti, samaṇaṃ vā samaṇoti vattuṃ vaṭṭati, ayaṃ pana aparipakkañāṇattā brāhmaṇakule uggahitavohāravaseneva hīḷento evamāha. Sottisināninti sinānatthāya katasottiṃ. Sotti nāma kuruvindapāsāṇacuṇṇāni lākhāya bandhitvā kataguḷikakalāpakā vuccati, yaṃ sandhāya – ‘‘tena kho pana samayena chabbaggiyā bhikkhū kuruvindakasuttiyā nahāyantī’’ti (cūḷava. 243) vuttaṃ. Taṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti. Evaṃ sammāti yathā etarahipi manussā ‘‘cetiyavandanāya gacchāma, dhammassavanatthāya gacchāmā’’ti vuttā ussāhaṃ na karonti, ‘‘naṭasamajjādidassanatthāya gacchāmā’’ti vuttā pana ekavacaneneva sampaṭicchanti, tatheva sinhāyitunti vutte ekavacanena sampaṭicchanto evamāha.

284. Jotipālaṃ māṇavaṃ āmantesīti ekapasse ariyaparihārena paṭhamataraṃ nhāyitvā paccuttaritvā ṭhito tassa mahantena issariyaparihārena nhāyantassa nhānapariyosānaṃ āgametvā taṃ nivatthanivāsanaṃ kese vodake kurumānaṃ āmantesi. Ayanti āsannattā dassento āha. Ovaṭṭikaṃ vinivaṭṭhetvāti nāgabalo bodhisatto ‘‘apehi sammā’’ti īsakaṃ parivattamānova tena gahitagahaṇaṃ vissajjāpetvāti attho. Kesesu parāmasitvā etadavocāti so kira cintesi – ‘‘ayaṃ jotipālo paññavā, sakiṃ dassanaṃ labhamāno tathāgatassa dassanepi pasīdissati, dhammakathāyapi pasīdissati, pasanno ca pasannākāraṃ kātuṃ sakkhissati, mittā nāma etadatthaṃ honti, yaṃkiñci katvā mama sahāyaṃ gahetvā dasabalassa santikaṃ gamissāmī’’ti. Tasmā naṃ kesesu parāmasitvā etadavoca.

Ittarajaccoti aññajātiko, mayā saddhiṃ asamānajātiko, lāmakajātikoti attho. Na vatidanti idaṃ amhākaṃ gamanaṃ na vata orakaṃ bhavissati na khuddakaṃ, mahantaṃ bhavissati. Ayañhi na attano thāmena gaṇhi, satthu thāmena gaṇhīti gahaṇasmiṃyeva niṭṭhaṃ agamāsi. Yāvatādohipīti ettha dokārahikārapikārā nipātā, yāvatuparimanti attho. Idaṃ vuttaṃ hoti – ‘‘vācāya ālapanaṃ ovaṭṭikāya gahaṇañca atikkamitvā yāva kesaggahaṇampi tattha gamanatthaṃ payogo kattabbo’’ti.

285. Dhammiyā kathāyāti idha satipaṭilābhatthāya pubbenivāsapaṭisaṃyuttā dhammī kathā veditabbā. Tassa hi bhagavā, – ‘‘jotipāla, tvaṃ na lāmakaṭṭhānaṃ otiṇṇasatto, mahābodhipallaṅke pana sabbaññutaññāṇaṃ patthetvā otiṇṇosi, tādisassa nāma pamādavihāro na yutto’’tiādinā nayena satipaṭilābhāya dhammaṃ kathesi. Parasamuddavāsītherā pana vadanti – ‘‘jotipāla, yathā ahaṃ dasapāramiyo pūretvā sabbaññutaññāṇaṃ paṭivijjhitvā vīsatisahassabhikkhuparivāro loke vicarāmi, evamevaṃ tvampi dasapāramiyo pūretvā sabbaññutaññāṇaṃ paṭivijjhitvā samaṇagaṇaparivāro loke vicarissasi. Evarūpena nāma tayā pamādaṃ āpajjituṃ na yutta’’nti yathāssa pabbajjāya cittaṃ namati, evaṃ kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ kathesīti.

286. Alattha kho, ānanda,…pe… pabbajjaṃ alattha upasampadanti pabbajitvā kimakāsi? Yaṃ bodhisattehi kattabbaṃ. Bodhisattā hi buddhānaṃ sammukhe pabbajanti. Pabbajitvā ca pana ittarasattā viya patitasiṅgā na honti, catupārisuddhisīle pana supatiṭṭhāya tepiṭakaṃ buddhavacanaṃ uggaṇhitvā terasa dhutaṅgāni samādāya araññaṃ pavisitvā gatapaccāgatavattaṃ pūrayamānā samaṇadhammaṃ karontā vipassanaṃ vaḍḍhetvā yāva anulomañāṇaṃ āhacca tiṭṭhanti, maggaphalatthaṃ vāyāmaṃ na karonti. Jotipālopi tatheva akāsi.

287. Aḍḍhamāsupasampanneti kuladārakañhi pabbājetvā aḍḍhamāsampi avasitvā gate mātāpitūnaṃ soko na vūpasammati, sopi pattacīvaraggahaṇaṃ na jānāti, daharabhikkhusāmaṇerehi saddhiṃ vissāso na uppajjati, therehi saddhiṃ sineho na patiṭṭhāti, gatagataṭṭhāne anabhirati uppajjati. Ettakaṃ pana kālaṃ nivāse sati mātāpitaro passituṃ labhanti. Tena tesaṃ soko tanubhāvaṃ gacchati, pattacīvaraggahaṇaṃ jānāti, sāmaṇeradaharabhikkhūhi saddhiṃ vissāso jāyati, therehi saddhiṃ sineho patiṭṭhāti, gatagataṭṭhāne abhiramati, na ukkaṇṭhati. Tasmā ettakaṃ vasituṃ vaṭṭatīti aḍḍhamāsaṃ vasitvā pakkāmi.

Paṇḍupuṭakassa sālinoti puṭake katvā sukkhāpitassa rattasālino. Tassa kira sālino vappakālato paṭṭhāya ayaṃ parihāro – kedārā suparikammakatā honti, tattha bījāni patiṭṭhāpetvā gandhodakena siñciṃsu, vappakāle vitānaṃ viya upari vatthakilañjaṃ bandhitvā paripakkakāle vīhisīsāni chinditvā muṭṭhimatte puṭake katvā yottabaddhe vehāsaṃyeva sukkhāpetvā gandhacuṇṇāni attharitvā koṭṭhakesu pūretvā tatiye vasse vivariṃsu. Evaṃ tivassaṃ parivutthassa sugandharattasālino apagatakāḷake suparisuddhe taṇḍule gahetvā khajjakavikatimpi bhattampi paṭiyādiyiṃsu. Taṃ sandhāya vuttaṃ paṇītaṃ khādanīyaṃ bhojanīyaṃ…pe… kālaṃ ārocāpesīti.

288. Adhivuṭṭho meti kiṃ sandhāya vadati? Vegaḷiṅgato nikkhamanakāle ghaṭikāro attano santike vassāvāsaṃ vasanatthāya paṭiññaṃ aggahesi, taṃ sandhāya vadati. Ahudeva aññathattaṃ ahu domanassanti temāsaṃ dānaṃ dātuṃ, dhammañca sotuṃ, iminā ca niyāmena vīsati bhikkhusahassāni paṭijaggituṃ nālatthanti alābhaṃ ārabbha cittaññathattaṃ cittadomanassaṃ ahosi, na tathāgataṃ ārabbha. Kasmā? Sotāpannattā. So kira pubbe brāhmaṇabhatto ahosi. Athekasmiṃ samaye paccante kupite vūpasamanatthaṃ gacchanto uracchadaṃ nāma dhītaramāha – ‘‘amma amhākaṃ deve mā pamajjī’’ti. Brāhmaṇā taṃ rājadhītaraṃ disvā visaññino ahesuṃ. Ke ime cāti vutte tumhākaṃ bhūmidevāti. Bhūmidevā nāma evarūpā hontīti niṭṭhubhitvā pāsādaṃ abhiruhi. Sā ekadivasaṃ vīthiṃ olokentī ṭhitā kassapassa bhagavato aggasāvakaṃ disvā pakkosāpetvā piṇḍapātaṃ datvā anumodanaṃ suṇamānāyeva sotāpannā hutvā ‘‘aññepi bhikkhū atthī’’ti pucchitvā ‘‘satthā vīsatiyā bhikkhusahassehi saddhiṃ isipatane vasatī’’ti ca sutvā nimantetvā dānaṃ adāsi.

Rājā paccantaṃ vūpasametvā āgato. Atha naṃ paṭhamatarameva brāhmaṇā āgantvā dhītu avaṇṇaṃ vatvā paribhindiṃsu. Rājā pana dhītu jātakāleyeva varaṃ adāsi. Tassā ‘‘satta divasāni rajjaṃ dātabba’’nti varaṃ gaṇhiṃsu. Athassā rājā satta divasāni rajjaṃ niyyātesi. Sā satthāraṃ bhojayamānā rājānaṃ pakkosāpetvā bahisāṇiyaṃ nisīdāpesi. Rājā satthu anumodanaṃ sutvāva sotāpanno jāto. Sotāpannassa ca nāma tathāgataṃ ārabbha āghāto natthi. Tena vuttaṃ – ‘‘na tathāgataṃ ārabbhā’’ti.

Yaṃ icchati taṃ haratūti so kira bhājanāni pacitvā kayavikkayaṃ na karoti, evaṃ pana vatvā dārutthāya vā mattikatthāya vā palālatthāya vā araññaṃ gacchati. Mahājanā ‘‘ghaṭikārena bhājanāni pakkānī’’ti sutvā parisuddhataṇḍulaloṇadadhitelaphāṇitādīni gahetvā āgacchanti. Sace bhājanaṃ mahagghaṃ hoti, mūlaṃ appaṃ, yaṃ vā taṃ vā datvā gaṇhāmāti taṃ na gaṇhanti. Dhammiko vāṇijo mātāpitaro paṭijaggati, sammāsambuddhaṃ upaṭṭhahati, bahu no akusalaṃ bhavissatīti puna gantvā mūlaṃ āharanti. Sace pana bhājanaṃ appagghaṃ hoti, ābhataṃ mūlaṃ bahu, dhammiko vāṇijo, amhākaṃ puññaṃ bhavissatīti yathābhataṃ gharasāmikā viya sādhukaṃ paṭisāmetvā gacchanti. Evaṃguṇo pana kasmā na pabbajatīti. Rañño vacanapathaṃ pacchindanto andhe jiṇṇe mātāpitaro posetīti āha.

289. Ko nu khoti kuhiṃ nu kho. Kumbhiyāti ukkhalito. Pariyogāti sūpabhājanato. Paribhuñjāti bhuñja. Kasmā panete evaṃ vadanti? Ghaṭikāro kira bhattaṃ pacitvā sūpaṃ sampādetvā mātāpitaro bhojetvā sayampi bhuñjitvā bhagavato vaḍḍhamānakaṃ bhattasūpaṃ paṭṭhapetvā āsanaṃ paññapetvā ādhārakaṃ upaṭṭhapetvā udakaṃ paccupaṭṭhapetvā mātāpitūnaṃ saññaṃ datvā araññaṃ gacchati. Tasmā evaṃ vadanti. Abhivissatthoti ativissattho. Pītisukhaṃ na vijahatīti na nirantaraṃ vijahati, atha kho rattibhāge vā divasabhāge vā gāme vā araññe vā yasmiṃ yasmiṃ khaṇe – ‘‘sadevake nāma loke aggapuggalo mayhaṃ gehaṃ pavisitvā sahatthena āmisaṃ gahetvā paribhuñjati, lābhā vata me’’ti anussarati, tasmiṃ tasmiṃ khaṇe pañcavaṇṇā pīti uppajjati. Taṃ sandhāya evaṃ vuttaṃ.

290. Kaḷopiyāti pacchito. Kiṃ pana bhagavā evamakāsīti. Paccayo dhammiko, bhikkhūnaṃ patte bhattasadiso, tasmā evamakāsi. Sikkhāpadapaññattipi ca sāvakānaṃyeva hoti, buddhānaṃ sikkhāpadavelā nāma natthi. Yathā hi rañño uyyāne pupphaphalāni honti, aññesaṃ tāni gaṇhantānaṃ niggahaṃ karonti, rājā yathāruciyā paribhuñjati, evaṃsampadametaṃ. Parasamuddavāsītherā pana ‘‘devatā kira paṭiggahetvā adaṃsū’’ti vadanti.

291. Haratha, bhante, haratha bhadramukhāti amhākaṃ putto ‘‘kuhiṃ gatosī’’ti vutte – ‘‘dasabalassa santika’’nti vadati, kuhiṃ nu kho gacchati, satthu vasanaṭṭhānassa ovassakabhāvampi na jānātīti putte aparādhasaññino gahaṇe tuṭṭhacittā evamāhaṃsu.

Temāsaṃ ākāsacchadanaṃ aṭṭhāsīti bhagavā kira catunnaṃ vassikānaṃ māsānaṃ ekaṃ māsaṃ atikkamitvā tiṇaṃ āharāpesi, tasmā evamāha. Ayaṃ panettha padattho – ākāsaṃ chadanamassāti ākāsacchadanaṃ. Na devotivassīti kevalaṃ nātivassi, yathā panettha pakatiyā ca nibbakosassa udakapātaṭṭhānabbhantare ekampi udakabindu nātivassi, evaṃ ghanachadanagehabbhantare viya na vātātapāpi ābādhaṃ akaṃsu, pakatiyā utupharaṇameva ahosi. Aparabhāge tasmiṃ nigame chaḍḍitepi taṃ ṭhānaṃ anovassakameva ahosi. Manussā kammaṃ karontā deve vassante tattha sāṭake ṭhapetvā kammaṃ karonti. Yāva kappuṭṭhānā taṃ ṭhānaṃ tādisameva bhavissati. Tañca kho pana na tathāgatassa iddhānubhāvena, tesaṃyeva pana guṇasampattiyā. Tesañhi – ‘‘sammāsambuddho kattha na labheyya, amhākaṃ nāma dvinnaṃ andhakānaṃ nivesanaṃ uttiṇaṃ kāresī’’ti na tappaccayā domanassaṃ udapādi – ‘‘sadevake loke aggapuggalo amhākaṃ nivesanā tiṇaṃ āharāpetvā gandhakuṭiṃ chādāpesī’’ti pana tesaṃ anappakaṃ balavasomanassaṃ udapādi. Iti tesaṃyeva guṇasampattiyā idaṃ pāṭihāriyaṃ jātanti veditabbaṃ.

292. Taṇḍulavāhasatānīti ettha dve sakaṭāni eko vāhoti veditabbo. Tadupiyañca sūpeyyanti sūpatthāya tadanurūpaṃ telaphāṇitādiṃ. Vīsatibhikkhusahassassa temāsatthāya bhattaṃ bhavissatīti kira saññāya rājā ettakaṃ pesesi. Alaṃ me raññova hotūti kasmā paṭikkhipi? Adhigataappicchatāya. Evaṃ kirassa ahosi – ‘‘nāhaṃ raññā diṭṭhapubbo, kathaṃ nu kho pesesī’’ti. Tato cintesi – ‘‘satthā bārāṇasiṃ gato, addhā so rañño vassāvāsaṃ yāciyamāno mayhaṃ paṭiññātabhāvaṃ ārocetvā mama guṇakathaṃ kathesi, guṇakathāya laddhalābho pana naṭena naccitvā laddhaṃ viya gāyakena gāyitvā laddhaṃ viya ca hoti. Kiṃ mayhaṃ iminā, kammaṃ katvā uppannena mātāpitūnampi sammāsambuddhassapi upaṭṭhānaṃ sakkā kātu’’nti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Ghaṭikārasuttavaṇṇanā niṭṭhitā.

2. Raṭṭhapālasuttavaṇṇanā

293. Evaṃ me sutanti raṭṭhapālasuttaṃ. Tattha thullakoṭṭhikanti thullakoṭṭhaṃ paripuṇṇakoṭṭhāgāraṃ. So kira janapado niccasasso sadā bījabhaṇḍaṃ nikkhamati, khalabhaṇḍaṃ pavisati. Tena tasmiṃ nigame koṭṭhā niccapūrāva honti. Tasmā so thullakoṭṭhikanteva saṅkhaṃ gato.

294. Raṭṭhapāloti kasmā raṭṭhapālo? Bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthoti raṭṭhapālo. Kadā panassetaṃ nāmaṃ uppannanti. Padumuttarasammāsambuddhakāle. Ito hi pubbe satasahassakappamatthake vassasatasahassāyukesu manussesu padumuttaro nāma satthā uppajjitvā bhikkhusatasahassaparivāro lokahitāya cārikaṃ cari, yaṃ sandhāya vuttaṃ –

‘‘Nagaraṃ haṃsavatī nāma, ānando nāma khattiyo;

Sujātā nāma janikā, padumuttarassa satthuno’’ti. (bu. vaṃ. 12.19);

Padumuttare pana anuppanne eva haṃsavatiyā dve kuṭumbikā saddhā pasannā kapaṇaddhikayācakādīnaṃ dānaṃ paṭṭhapayiṃsu. Tadā pabbatavāsino pañcasatā tāpasā haṃsavatiṃ anuppattā. Te dvepi janā tāpasagaṇaṃ majjhe bhinditvā upaṭṭhahiṃsu. Tāpasā kiñcikālaṃ vasitvā pabbatapādameva gatā. Dve saṅghattherā ohīyiṃsu. Tadā tesaṃ te yāvajīvaṃ upaṭṭhānaṃ akaṃsu. Tāpasesu bhuñjitvā anumodanaṃ karontesu eko sakkabhavanassa vaṇṇaṃ kathesi, eko bhūmindharanāgarājabhavanassa.

Kuṭumbikesu eko sakkabhavanaṃ patthanaṃ katvā sakko hutvā nibbatto, eko nāgabhavane pālitanāgarājā nāma. Taṃ sakko attano upaṭṭhānaṃ āgataṃ disvā nāgayoniyaṃ abhiramasīti pucchi. So nābhiramāmīti āha. Tena hi padumuttarassa bhagavato dānaṃ datvā imasmiṃ ṭhāne patthanaṃ karohi, ubho sukhaṃ vasissāmāti. Nāgarājā satthāraṃ nimantetvā bhikkhusatasahassaparivārassa bhagavato sattāhaṃ mahādānaṃ dadamāno padumuttarassa dasabalassa puttaṃ uparevataṃ nāma sāmaṇeraṃ disvā sattame divase buddhappamukhassa saṅghassa dibbavatthāni datvā sāmaṇerassa ṭhānantaraṃ patthesi. Bhagavā anāgataṃ oloketvā – ‘‘anāgate gotamassa nāma buddhassa putto rāhulakumāro bhavissatī’’ti disvā ‘‘samijjhissati te patthanā’’ti kathesi. Nāgarājā tamatthaṃ sakkassa kathesi. Sakko tassa vacanaṃ sutvā tatheva sattāhaṃ dānaṃ datvā bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthakule nibbattitvā saddhāpabbajitaṃ raṭṭhapālaṃ nāma kulaputtaṃ disvā – ‘‘ahampi anāgate lokasmiṃ tumhādise buddhe uppanne bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthakule nibbattitvā ayaṃ kulaputto viya saddhāpabbajito raṭṭhapālo nāma bhaveyya’’nti patthanamakāsi. Satthā samijjhanakabhāvaṃ ñatvā imaṃ gāthamāha –

‘‘Sarājikaṃ cātuvaṇṇaṃ, posetuṃ yaṃ pahossati;

Raṭṭhapālakulaṃ nāma, tattha jāyissate aya’’nti. –

Evaṃ padumuttarasammāsambuddhakāle tassetaṃ nāmaṃ uppannanti veditabbaṃ.

Etadahosīti kiṃ ahosi? Yathā yathā khotiādi. Tatrāyaṃ saṅkhepakathā – ahaṃ kho yena yena kāraṇena bhagavatā dhammaṃ desitaṃ ājānāmi, tena tena me upaparikkhato evaṃ hoti – ‘‘yadetaṃ sikkhattayabrahmacariyaṃ ekadivasampi akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ caritabbaṃ, ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ vilikhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ katvā caritabbaṃ, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ, yaṃnūnāhaṃ kesañca massuñca ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyya’’nti.

Acirapakkantesu thullakoṭṭhikesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkamīti raṭṭhapālo anuṭṭhitesu tesu na bhagavantaṃ pabbajjaṃ yāci. Kasmā? Tatthassa bahū ñātisālohitā mittāmaccā santi, te – ‘‘tvaṃ mātāpitūnaṃ ekaputtako, na labbhā tayā pabbajitu’’nti bāhāyampi gahetvā ākaḍḍheyyuṃ, tato pabbajjāya antarāyo bhavissatīti saheva parisāya uṭṭhahitvā thokaṃ gantvā puna kenaci sarīrakiccalesena nivattitvā bhagavantaṃ upasaṅkamma pabbajjaṃ yāci. Tena vuttaṃ – ‘‘atha kho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhikesu…pe… pabbājetu maṃ bhagavā’’ti. Bhagavā pana yasmā rāhulakumārassa pabbajitato pabhuti mātāpitūhi ananuññātaṃ puttaṃ na pabbājeti, tasmā naṃ pucchi anuññātosi pana tvaṃ, raṭṭhapāla, mātāpitūhi…pe… pabbajjāyāti.

295. Ammatātāti ettha ammāti mātaraṃ ālapati, tātāti pitaraṃ. Ekaputtakoti ekova puttako, añño koci jeṭṭho vā kaniṭṭho vā natthi. Ettha ca ekaputtoti vattabbe anukampāvasena ekaputtakoti vuttaṃ. Piyoti pītijanako. Manāpoti manavaḍḍhanako. Sukhedhitoti sukhena edhito, sukhasaṃvaḍḍhitoti attho. Sukhaparibhatoti sukhena paribhato, jātakālato pabhuti dhātīhi aṅkato aṅkaṃ āharitvā dhāriyamāno assakarathakādīhi bālakīḷanakehi kīḷayamāno sādurasabhojanaṃ bhojayamāno sukhena parihaṭo. Na tvaṃ, tāta raṭṭhapāla, kassaci dukkhassa jānāsīti tvaṃ, tāta raṭṭhapāla appamattakampi kalabhāgaṃ dukkhassa na jānāsi na sarasīti attho. Maraṇenapi te mayaṃ akāmakā vinā bhavissāmāti sacepi tava amhesu jīvamānesu maraṇaṃ bhaveyya, tena te maraṇenapi mayaṃ akāmakā anicchakā na attano ruciyā vinā bhavissāma, tayā viyogaṃ pāpuṇissāmāti attho. Kiṃ pana mayaṃ tanti evaṃ sante kiṃ pana kiṃ nāma taṃ kāraṇaṃ, yena mayaṃ taṃ jīvantaṃ anujānissāma. Atha vā kiṃ pana mayaṃ tanti kena pana kāraṇena mayaṃ taṃ jīvantaṃ anujānissāmāti evamettha attho daṭṭhabbo.

296. Tatthevāti yattha naṃ ṭhitaṃ mātāpitaro nānujāniṃsu, tattheva ṭhāne. Anantarahitāyāti kenaci attharaṇena anatthatāya. Paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhapetvā tattha sahāyakehi saddhiṃ yathāsukhaṃ indriyāni cārehi sañcārehi, ito cito ca upanehīti vuttaṃ hoti. Atha vā paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhapetvā sahāyakehi saddhiṃ laḷa upalaḷa rama, kīḷassūtipi vuttaṃ hoti. Kāme paribhuñjantoti attano puttadārehi saddhiṃ bhoge bhuñjanto. Puññāni karontoti buddhañca dhammañca saṅghañca ārabbha dānappadānādīni sugatimaggasaṃsodhakāni kusalakammāni karonto. Tuṇhī ahosīti kathānuppabandhavicchedanatthaṃ nirālāpasallāpo ahosi.

Athassa mātāpitaro tikkhattuṃ vatvā paṭivacanampi alabhamānā sahāyake pakkosāpetvā ‘‘esa vo sahāyako pabbajitukāmo, nivāretha na’’nti āhaṃsu. Tepi taṃ upasaṅkamitvā tikkhattuṃ avocuṃ, tesampi tuṇhī ahosi. Tena vuttaṃ – atha kho raṭṭhapālassa kulaputtassa sahāyakā…pe… tuṇhī ahosīti. Athassa sahāyakānaṃ tikkhattuṃ vatvā etadahosi – ‘‘sace ayaṃ pabbajjaṃ alabhamāno marissati, na koci guṇo labbhati. Pabbajitaṃ pana naṃ mātāpitaropi kālena kālaṃ passissanti, mayampi passissāma, pabbajjāpi ca nāmesā bhāriyā, divase divase mattikāpattaṃ gahetvā piṇḍāya caritabbaṃ, ekaseyyaṃ ekabhattaṃ brahmacariyaṃ atidukkaraṃ, ayañca sukhumālo nāgarikajātiyo, so taṃ carituṃ asakkonto puna idheva āgamissati, handassa mātāpitaro anujānāpessāmā’’ti. Te tathā akaṃsu. Mātāpitaropi naṃ ‘‘pabbajitena ca pana te mātāpitaro uddassetabbā’’ti imaṃ katikaṃ katvā anujāniṃsu. Tena vuttaṃ – ‘‘atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro…pe… anuññātosi mātāpitūhi…pe… uddassetabbā’’ti. Tattha uddassetabbāti uddhaṃ dassetabbā, yathā taṃ kālena kālaṃ passanti, evaṃ āgantvā attānaṃ dassetabbā.

299. Balaṃ gahetvāti sappāyabhojanāni bhuñjanto ucchādanādīhi ca kāyaṃ pariharanto kāyabalaṃ janetvā mātāpitaro vanditvā assumukhaṃ ñātiparivaṭṭaṃ pahāya yena bhagavā tenupasaṅkami…pe… pabbājetu maṃ, bhante, bhagavāti. Bhagavā samīpe ṭhitaṃ aññataraṃ bhikkhuṃ āmantesi – ‘‘tena hi bhikkhu raṭṭhapālaṃ pabbājehi ceva upasampādehi cā’’ti. Sādhu, bhanteti kho so bhikkhu bhagavato paṭissutvā raṭṭhapālaṃ kulaputtaṃ jinadattiyaṃ saddhivihārikaṃ laddhā pabbājesi ceva upasampādesi ca. Tena vuttaṃ – ‘‘alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṃ, alattha upasampada’’nti.

Pahitatto viharantoti dvādasa saṃvaccharāni evaṃ viharanto. Neyyapuggalo hi ayamāyasmā, tasmā puññavā abhinīhārasampannopi samāno ‘‘ajja ajjeva arahatta’’nti samaṇadhammaṃ karontopi dvādasame vasse arahattaṃ pāpuṇi.

Yena bhagavā tenupasaṅkamīti mayhaṃ mātāpitaro pabbajjaṃ anujānamānā – ‘‘tayā kālena kālaṃ āgantvā amhākaṃ dassanaṃ dātabba’’nti vatvā anujāniṃsu, dukkarakārikā kho pana mātāpitaro, ahañca yenajjhāsayena pabbajito, so me matthakaṃ patto, idāni bhagavantaṃ āpucchitvā attānaṃ mātāpitūnaṃ dassessāmīti cintetvā āpucchitukāmo upasaṅkami. Manasākāsīti ‘‘kiṃ nu kho raṭṭhapāle gate koci upaddavo bhavissatī’’ti manasi akāsi. Tato ‘‘bhavissatī’’ti ñatvā ‘‘sakkhissati nu kho raṭṭhapālo taṃ madditu’’nti olokento tassa arahattasampattiṃ disvā ‘‘sakkhissatī’’ti aññāsi. Tena vuttaṃ – yathā bhagavā aññāsi…pe… kālaṃ maññasīti.

Migacīreti evaṃnāmake uyyāne. Tañhi raññā – ‘‘akāle sampattapabbajitānaṃ dinnameva idaṃ, yathāsukhaṃ paribhuñjantū’’ti evamanuññātameva ahosi, tasmā thero – ‘‘mama āgatabhāvaṃ mātāpitūnaṃ ārocessāmi, te me pādadhovanauṇhodakapādamakkhanatelādīni pesissantī’’ti cittampi anuppādetvā uyyānameva pāvisi. Piṇḍāya pāvisīti dutiyadivase pāvisi.

Majjhimāyāti sattadvārakoṭṭhakassa gharassa majjhime dvārakoṭṭhake. Ullikhāpetīti kappakena kese paharāpeti. Etadavocāti – ‘‘ime samaṇakā amhākaṃ piyaputtakaṃ pabbājetvā corānaṃ hatthe nikkhipitvā viya ekadivasampi na dassāpenti, evaṃ pharusakārakā ete puna imaṃ ṭhānaṃ upasaṅkamitabbaṃ maññanti, ettova nikaḍḍhitabbā ete’’ti cintetvā etaṃ ‘‘imehi muṇḍakehī’’tiādivacanaṃ avoca. Ñātidāsīti ñātakānaṃ dāsī. Ābhidosikanti pārivāsikaṃ ekarattātikkantaṃ pūtibhūtaṃ. Tatthāyaṃ padattho – pūtibhāvadosena abhibhūtoti abhidoso, abhidosova ābhidosiko. Ekarattātikkantasseva nāmasaññā esā yadidaṃ ābhidosikoti, taṃ ābhidosikaṃ. Kummāsanti yavakummāsaṃ. Chaḍḍetukāmā hotīti yasmā antamaso dāsakammakārānaṃ gorūpānampi aparibhogāraho, tasmā naṃ kacavaraṃ viya bahi chaḍḍetukāmā hoti. Sacetanti sace etaṃ. Bhaginīti ariyavohārena attano dhātiṃ ñātidāsiṃ ālapati. Chaḍḍanīyadhammanti chaḍḍetabbasabhāvaṃ. Idaṃ vuttaṃ hoti – ‘‘bhagini etaṃ sace bahi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, idha me patte ākirāhī’’ti. Kiṃ pana evaṃ vattuṃ labbhati, viññatti vā payuttavācā vā na hotīti. Na hoti. Kasmā? Nissaṭṭhapariggahattā. Yañhi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, yattha sāmikā anālayā honti, taṃ sabbaṃ ‘‘detha āharatha ākirathā’’ti vattuṃ vaṭṭati. Teneva hi ayamāyasmā aggaariyavaṃsiko samānopi evamāha.

Hatthānanti bhikkhāgahaṇatthaṃ pattaṃ upanāmayato maṇibandhato pabhuti dvinnampi hatthānaṃ. Pādānanti nivāsanantato paṭṭhāya dvinnampi pādānaṃ. Sarassāti sace taṃ bhaginīti vācaṃ nicchārayato sarassa ca. Nimittaṃ aggahesīti hatthapiṭṭhiādīni olokayamānā – ‘‘puttassa me raṭṭhapālassa viya suvaṇṇakacchapapiṭṭhisadisā imā hatthapādapiṭṭhiyo, haritālavaṭṭiyo viya suvaṭṭitā aṅguliyo, madhuro saro’’ti gihikāle sallakkhitapubbaṃ ākāraṃ aggahesi sañjāni sallakkhesi. Tassa hāyasmato dvādasavassāni araññāvāsañceva piṇḍiyālopabhojanañca paribhuñjantassa aññādiso sarīravaṇṇo ahosi, tena naṃ sā ñātidāsī disvāva na sañjāni, nimittaṃ pana aggahesīti.

300. Raṭṭhapālassa mātaraṃ etadavocāti therassa aṅgapaccaṅgāni saṇṭhāpetvā thaññaṃ pāyetvā saṃvaḍḍhitadhātīpi samānā pabbajitvā mahākhīṇāsavabhāvappattena sāmiputtena saddhiṃ – ‘‘tvaṃ nu kho, me bhante, putto raṭṭhapālo’’tiādivacanaṃ vattuṃ avisahantī vegena gharaṃ pavisitvā raṭṭhapālassa mātaraṃ etadavoca. Yaggheti ārocanatthe nipāto. Sace je saccanti ettha jeti ālapane nipāto. Evañhi tasmiṃ dese dāsijanaṃ ālapanti, tasmā ‘‘tvañhi, bhoti dāsi, sace saccaṃ bhaṇasī’’ti evamettha attho daṭṭhabbo.

Upasaṅkamīti kasmā upasaṅkami? Mahākule itthiyo bahi nikkhamantā garahaṃ pāpuṇanti, idañca accāyikakiccaṃ, seṭṭhissa naṃ ārocessāmīti cinteti. Tasmā upasaṅkami. Aññataraṃ kuṭṭamūlanti tasmiṃ kira dese dānapatīnaṃ gharesu sālā honti, āsanāni cettha paññattāni honti, upaṭṭhāpitaṃ udakakañjiyaṃ. Tattha pabbajitā piṇḍāya caritvā nisīditvā bhuñjanti. Sace icchanti, dānapatīnampi santakaṃ gaṇhanti. Tasmā tampi aññatarassa kulassa īdisāya sālāya aññataraṃ kuṭṭamūlanti veditabbaṃ. Na hi pabbajitā kapaṇamanussā viya asāruppe ṭhāne nisīditvā bhuñjantīti.

Atthi nāma tātāti ettha atthīti vijjamānatthe, nāmāti pucchanatthe maññanatthe vā nipāto. Idañhi vuttaṃ hoti – atthi nu kho, tāta raṭṭhapāla, amhākaṃ dhanaṃ, nanu mayaṃ niddhanāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi nu kho, tāta raṭṭhapāla, amhākaṃ jīvitaṃ, nanu mayaṃ matāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi maññe, tāta raṭṭhapāla, tava abbhantare sāsanaṃ nissāya paṭiladdho samaṇaguṇo, yaṃ tvaṃ subhojanarasasaṃvaḍḍhitopi imaṃ jigucchaneyyaṃ ābhidosikaṃ kummāsaṃ amatamiva nibbikāro paribhuñjissasīti. So pana gahapati dukkhābhitunnatāya etamatthaṃ paripuṇṇaṃ katvā vattumasakkonto – ‘‘atthi nāma, tāta raṭṭhapāla, ābhidosikaṃ kummāsaṃ paribhuñjissasī’’ti ettakameva avaca. Akkharacintakā panettha idaṃ lakkhaṇaṃ vadanti – anokappanāmarisanatthavasenetaṃ atthisadde upapade ‘‘paribhuñjissasī’’ti anāgatavacanaṃ kataṃ. Tassāyamattho – ‘‘atthi nāma…pe… paribhuñjissasi, idaṃ paccakkhampi ahaṃ na saddahāmi na marisayāmī’’ti. Idaṃ ettakaṃ vacanaṃ gahapati therassa pattamukhavaṭṭiyaṃ gahetvā ṭhitakova kathesi. Theropi pitari pattamukhavaṭṭiyaṃ gahetvā ṭhiteyeva taṃ pūtikummāsaṃ paribhuñji sunakhavantasadisaṃ pūtikukkuṭaṇḍamiva bhinnaṭṭhāne pūtikaṃ vāyantaṃ. Puthujjanena kira tathārūpaṃ kummāsaṃ paribhuñjituṃ na sakkā. Thero pana ariyiddhiyaṃ ṭhatvā dibbojaṃ amatarasaṃ paribhuñjamāno viya paribhuñjitvā dhamakaraṇena udakaṃ gahetvā pattañca mukhañca hatthapāde ca dhovitvā kuto no gahapatītiādimāha.

Tattha kuto noti kuto nu. Neva dānanti deyyadhammavasena neva dānaṃ alatthamha. Na paccakkhānanti ‘‘kiṃ, tāta raṭṭhapāla, kacci te khamanīyaṃ, kaccisi appakilamathena āgato, na tāva tāta gehe bhattaṃ sampādiyatī’’ti evaṃ paṭisanthāravasena paccakkhānampi na alatthamha. Kasmā pana thero evamāha? Pitu anuggahena. Evaṃ kirassa ahosi – ‘‘yathā esa maṃ vadati, aññepi pabbajite evaṃ vadati maññe. Buddhasāsane ca pattantare padumaṃ viya bhasmāchanno aggi viya pheggupaṭicchanno candanasāro viya suttikāpaṭicchannaṃ muttaratanaṃ viya valāhakapaṭicchanno candimā viya mādisānaṃ paṭicchannaguṇānaṃ bhikkhūnaṃ anto natthi, tesupi na evarūpaṃ vacanaṃ pavattessati, saṃvare ṭhassatī’’ti anuggahena evamāha.

Ehi tātāti tāta tuyhaṃ gharaṃ mā hotu, ehi gharaṃ gamissāmāti vadati. Alanti thero ukkaṭṭhaekāsanikatāya paṭikkhipanto evamāha. Adhivāsesīti thero pana pakatiyā ukkaṭṭhasapadānacāriko svātanāyabhikkhaṃ nāma nādhivāseti, mātu anuggahena pana adhivāsesi. Mātu kirassa theraṃ anussaritvā mahāsoko uppajji, rodaneneva pakkakkhi viya jātā, tasmā thero ‘‘sacāhaṃ taṃ apassitvā gamissāmi, hadayampissā phāleyyā’’ti anuggahena adhivāsesi. Kārāpetvāti ekaṃ hiraññassa, ekaṃ suvaṇṇassāti dve puñje kārāpetvā. Kīvamahantā pana puñjā ahesunti. Yathā orato ṭhito puriso pārato ṭhitaṃ majjhimappamāṇaṃ purisaṃ na passati, evaṃmahantā.

301. Idaṃ te tātāti kahāpaṇapuñjañca suvaṇṇapuñjañca dassento āha. Mattikanti mātito āgataṃ, idaṃ te mātāmahiyā mātu imaṃ gehaṃ āgacchantiyā gandhamālādīnaṃ atthāya dinnaṃ dhananti attho. Aññaṃ pettikaṃ aññaṃ pitāmahanti yaṃ pana te pitu ca pitāmahānañca santakaṃ, taṃ aññaṃyeva, nihitañca payuttañca ativiya bahu. Ettha ca ‘‘pitāmaha’’nti taddhitalopaṃ katvā vuttanti veditabbaṃ. ‘‘Petāmaha’’nti vā pāṭho. Sakkā tatonidānanti dhanahetu dhanapaccayā. Taṃ taṃ dhanaṃ rakkhantassa ca rājādīnaṃ vasena dhanaparikkhayaṃ pāpuṇantassa kassaci uppajjamānasokādayo sandhāya evamāha. Evaṃ vutte seṭṭhi gahapati – ‘‘ahaṃ imaṃ uppabbājessāmīti ānesiṃ, so dāni me dhammakathaṃ kātuṃ āraddho, ayaṃ na me vacanaṃ karissatī’’ti uṭṭhāya gantvā assa orodhānaṃ dvāraṃ vivarāpetvā – ‘‘ayaṃ vo sāmiko, gacchatha yaṃ kiñci katvā naṃ gaṇhituṃ vāyamathā’’ti uyyojesi. Suvaye ṭhitā nāṭakitthiyo nikkhamitvā theraṃ parivārayiṃsu, tāsu dve jeṭṭhakitthiyo sandhāya purāṇadutiyikātiādi vuttaṃ. Paccekaṃ pādesu gahetvāti ekekamhi pāde naṃ gahetvā.

Kīdisā nāma tā ayyaputta accharāyoti kasmā evamāhaṃsu? Tadā kira sambahule khattiyakumārepi brāhmaṇakumārepi seṭṭhiputtepi mahāsampattiyo pahāya pabbajante disvā pabbajjāguṇaṃ ajānantā kathaṃ samuṭṭhāpenti ‘‘kasmā ete pabbajantī’’ti. Athaññe vadanti ‘‘devaccharādevanāṭakānaṃ kāraṇā’’ti. Sā kathā vitthārikā ahosi. Taṃ gahetvā sabbā evamāhaṃsu. Atha thero paṭikkhipanto na kho mayaṃ bhaginītiādimāha. Samudācaratīti voharati vadati. Tattheva mucchitā papatiṃsūti taṃ bhaginivādena samudācarantaṃ disvā ‘‘mayaṃ ajja āgamissati, ajja āgamissatī’’ti dvādasa vassāni bahi na nikkhantā, etaṃ nissāya no dārakā na laddhā, yesaṃ ānubhāvena jīveyyāma, ito camhā parihīnā aññato ca. Ayaṃ loko nāma attanova cintesi, tasmā tāpi ‘‘idāni mayaṃ anāthā jātā’’ti attanova cintayamānā – ‘‘anatthiko dāni amhehi ayaṃ, so amhe pajāpatiyo samānā attanā saddhiṃ ekamātukucchiyā sayitadārikā viya maññatī’’ti samuppannabalavasokā hutvā tasmiṃyeva padese mucchitā papatiṃsu, patitāti attho.

Mā no viheṭhethāti mā amhe dhanaṃ dassetvā mātugāme ca uyyojetvā viheṭhayittha, vihesā hesā pabbajitānanti. Kasmā evamāha? Mātāpitūnaṃ anuggahena. So kira seṭṭhi – ‘‘pabbajitaliṅgaṃ nāma kiliṭṭhaṃ, pabbajjāvesaṃ hāretvā nhāyitvā tayo janā ekato bhuñjissāmā’’ti maññamāno therassa bhikkhaṃ na deti. Thero – ‘‘mādisassa khīṇāsavassa āhārantarāyaṃ katvā ete bahuṃ apuññaṃ pasaveyyu’’nti tesaṃ anuggahena evamāha.

302. Gāthā abhāsīti gāthāyo abhāsi. Tattha passāti santike ṭhitajanaṃ sandhāya vadati. Cittanti cittavicittaṃ. Bimbanti attabhāvaṃ. Arukāyanti navannaṃ vaṇamukhānaṃ vasena vaṇakāyaṃ. Samussitanti tīṇi aṭṭhisatāni navahi nhārusatehi bandhitvā navahi maṃsapesisatehi limpitvā samantato ussitaṃ. Āturanti jarāturatāya rogāturatāya kilesāturatāya ca niccāturaṃ. Bahusaṅkappanti paresaṃ uppannapatthanāsaṅkappehi bahusaṅkappaṃ. Itthīnañhi kāye purisānaṃ saṅkappā uppajjanti, tesaṃ kāye itthīnaṃ. Susāne chaḍḍitakaḷevarabhūtampi cetaṃ kākakulalādayo patthayantiyevāti bahusaṅkappo nāma hoti. Yassa natthi dhuvaṃ ṭhitīti yassa kāyassa māyāmarīcipheṇapiṇḍa udakapupphuḷādīnaṃ viya ekaṃseneva ṭhiti nāma natthi, bhijjanadhammatāva niyatā.

Tacena onaddhanti allamanussacammena onaddhaṃ. Saha vatthebhi sobhatīti gandhādīhi maṇikuṇḍalehi ca cittakatampi rūpaṃ vatthehi saheva sobhati, vinā vatthehi jegucchaṃ hoti anolokanakkhamaṃ.

Alattakakatāti alattakena rañjitā. Cuṇṇakamakkhitanti sāsapakakkena mukhapīḷakādīni nīharitvā loṇamattikāya duṭṭhalohitaṃ viliyāpetvā tilapiṭṭhena lohitaṃ pasādetvā haliddiyā vaṇṇaṃ sampādetvā cuṇṇakagaṇḍikāya mukhaṃ paharanti, tenesa ativiya virocati. Taṃ sandhāyetaṃ vuttaṃ.

Aṭṭhāpadakatāti rasodakena makkhitvā nalāṭapariyante āvattanaparivatte katvā aṭṭhapadakaracanāya racitā. Añjanīti añjananāḷikā.

Odahīti ṭhapesi. Pāsanti vākarājālaṃ. Nāsadāti na ghaṭṭayi. Nivāpanti nivāpasutte vuttanivāpatiṇasadisabhojanaṃ. Kandanteti viravamāne paridevamāne. Imāya hi gāthāya thero mātāpitaro migaluddake viya katvā dassesi, avasesañātake migaluddakaparisaṃ viya, hiraññasuvaṇṇaṃ vākarājālaṃ viya, attanā bhuttabhojanaṃ nivāpatiṇaṃ viya, attānaṃ mahāmigaṃ viya katvā dassesi. Yathā hi mahāmigo yāvadatthaṃ nivāpatiṇaṃ khāditvā pānīyaṃ pivitvā gīvaṃ ukkhipitvā disaṃ oloketvā ‘‘imaṃ nāma ṭhānaṃ gatassa sotthi bhavissatī’’ti migaluddakānaṃ paridevantānaṃyeva vākaraṃ aghaṭṭayamānova uppatitvā araññaṃ pavisitvā ghanacchāyassa chattassa viya gumbassa heṭṭhā mandamandena vātena bījayamāno āgatamaggaṃ olokento tiṭṭhati, evameva thero imā gāthā bhāsitvā ākāseneva gantvā migacīre paccupaṭṭhāsi.

Kasmā pana thero ākāsena gatoti. Pitā kirassa seṭṭhi sattasu dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi – ‘‘sace nikkhamitvā gacchati, hatthapādesu naṃ gahetvā kāsāyāni haritvā gihivesaṃ gaṇhāpethā’’ti. Tasmā thero – ‘‘ete mādisaṃ mahākhīṇāsavaṃ hatthe vā pāde vā gahetvā apuññaṃ pasaveyyuṃ, taṃ nesaṃ mā ahosī’’ti cintetvā ākāsena agamāsi. Parasamuddavāsittherānaṃ pana – ‘‘ṭhitakova imā gāthā bhāsitvā vehāsaṃ abbhuggantvā rañño korabyassa migacīre paccupaṭṭhāsī’’ti ayaṃ vācanāmaggoyeva.

303. Migavoti tassa uyyānapālassa nāmaṃ. Sodhentoti uyyānamaggaṃ samaṃ kāretvā antouyyāne tacchitabbayuttaṭṭhānāni tacchāpento sammajjitabbayuttāni ṭhānāni sammajjāpento vālukāokiraṇa-pupphavikiraṇa-puṇṇaghaṭaṭṭhapana-kadalikkhandhaṭhapanādīni ca karontoti attho. Yena rājā korabyo tenupasaṅkamīti amhākaṃ rājā sadā imassa kulaputtassa vaṇṇaṃ kathesi, passitukāmo etaṃ, āgatabhāvaṃ panassa na jānāti, mahā kho panāyaṃ paṇṇākāro, gantvā rañño ārocessāmīti cintetvā yena rājā korabyo tenupasaṅkami.

Kittayamāno ahosīti so kira rājā theraṃ anussaritvā balamajjhepi nāṭakamajjhepi – ‘‘dukkaraṃ kataṃ kulaputtena tāva mahantaṃ sampattiṃ pahāya pabbajitvā punanivattitvā anapalokentenā’’ti guṇaṃ kathesi, taṃ gahetvā ayaṃ evamāha. Vissajjethāti vatvāti orodhamahāmattabalakāyādīsu yassa yaṃ anucchavikaṃ, tassa taṃ dāpetvāti attho. Ussaṭāya ussaṭāyāti ussitāya ussitāya, mahāmattamahāraṭṭhikādīnaṃ vasena uggatuggatameva parisaṃ gahetvā upasaṅkamīti attho. Idha bhavaṃ raṭṭhapālo hatthatthare nisīdatūti hatthattharo tanuko bahalapupphādiguṇaṃ katvā atthato abhilakkhito hoti, tādise anāpucchitvā nisīdituṃ na yuttanti maññamāno evamāha.

304. Pārijuññānīti pārijuññabhāvā parikkhayā. Jiṇṇoti jarājiṇṇo. Vuḍḍhoti vayovuḍḍho. Mahallakoti jātimahallako. Addhagatoti addhānaṃ atikkanto. Vayoanuppattoti pacchimavayaṃ anuppatto. Pabbajatīti dhuravihāraṃ gantvā bhikkhū vanditvā, – ‘‘bhante, mayā daharakāle bahuṃ kusalaṃ kataṃ, idāni mahallakomhi, mahallakassa cesā pabbajjā nāma, cetiyaṅgaṇaṃ sammajjitvā appaharitaṃ katvā jīvissāmi, pabbājetha maṃ, bhante,’’ti kāruññaṃ uppādento yācati, therā anukampāya pabbājenti. Taṃ sandhāyetaṃ vuttaṃ. Dutiyavārepi eseva nayo.

Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipācaniyā. Gahaṇiyāti kammajatejodhātuyā. Tattha yassa bhuttabhutto āhāro jīrati, yassa vā pana puṭabhattaṃ viya tatheva tiṭṭhati, ubhopete na samavepākiniyā gahaṇiyā samannāgatā. Yassa pana bhuttakāle bhattacchando uppajjateva, ayaṃ samavepākiniyā samannāgato. Nātisītāya naccuṇhāyāti teneva kāraṇena nātisītāya naccuṇhāya. Anupubbenāti rājāno vā harantītiādinā anukkamena. Dutiyavāre rājabhayacorabhayachātakabhayādinā anukkamena.

305. Dhammuddesā uddiṭṭhāti dhammaniddesā uddiṭṭhā. Upaniyyatīti jarāmaraṇasantikaṃ gacchati, āyukkhayena vā tattha niyyati. Addhuvoti dhuvaṭṭhānavirahito. Atāṇoti tāyituṃ samatthena virahito. Anabhissaroti asaraṇo abhisaritvā abhigantvā assāsetuṃ samatthena virahito. Assakoti nissako sakabhaṇḍavirahito. Sabbaṃ pahāya gamanīyanti sakabhaṇḍanti sallakkhitaṃ sabbaṃ pahāya lokena gantabbaṃ. Taṇhādāsoti taṇhāya dāso.

306. Hatthisminti hatthisippe. Katāvīti katakaraṇīyo, sikkhitasikkho paguṇasippoti attho. Esa nayo sabbattha. Ūrubalīti ūrubalasampanno. Yassa hi phalakañca āvudhañca gahetvā parasenaṃ pavisitvā abhinnaṃ bhindato bhinnaṃ sandhārayato parahatthagataṃ rajjaṃ āharituṃ ūrubalaṃ atthi, ayaṃ ūrubalī nāma. Bāhubalīti bāhubalasampanno. Sesaṃ purimasadisameva. Alamattoti samatthaattabhāvo.

Pariyodhāya vattissantīti uppannaṃ uppaddavaṃ odhāya avattharitvā vattissantīti sallakkhetvā gahitā.

Saṃvijjati kho, bho raṭṭhapāla, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇanti idaṃ so rājā upari dhammuddesassa kāraṇaṃ āharanto āha.

Athāparaṃ etadavocāti etaṃ ‘‘passāmi loke’’tiādinā nayena catunnaṃ dhammuddesānaṃ anugītiṃ avoca.

307. Tattha bhiyyova kāme abhipatthayantīti ekaṃ labhitvā dve patthayanti, dve labhitvā cattāroti evaṃ uttaruttari vatthukāmakilesakāme patthayantiyeva.

Pasayhāti sapattagaṇaṃ abhibhavitvā. Sasāgarantanti saddhiṃ sāgarantena. Oraṃ samuddassāti yaṃ samuddassa orato sakaraṭṭhaṃ, tena atittarūpoti attho. Na hatthīti na hi atthi.

Aho vatā noti aho vata nu, ayameva vā pāṭho. Amarāti cāhūti amaraṃ iti ca āhu. Idaṃ vuttaṃ hoti – yaṃ mataṃ ñātī parivāretvā kandanti, taṃ – ‘‘aho vata amhākaṃ bhātā mato, putto mato’’tiādīnipi vadanti.

Phusanti phassanti maraṇaphassaṃ phusanti. Tatheva phuṭṭhoti yathā bālo, dhīropi tatheva maraṇaphassena phuṭṭho, aphuṭṭho nāma natthi, ayaṃ pana viseso. Bālo ca bālyā vadhitova setīti bālo bālabhāvena maraṇaphassaṃ āgamma vadhitova seti abhihatova sayati. Akataṃ vata me kalyāṇantiādivippaṭisāravasena calati vedhati vipphandati. Dhīro ca na vedhatīti dhīro sugatinimittaṃ passanto na vedhati na calati.

Yāya vosānaṃ idhādhigacchatīti yāya paññāya imasmiṃ loke sabbakiccavosānaṃ arahattaṃ adhigacchati, sāva dhanato uttamatarā. Abyositattāti apariyositattā, arahattapattiyā, abhāvenāti attho. Bhavābhavesūti hīnappaṇītesu bhavesu.

Upeti gabbhañca parañca lokanti tesu pāpaṃ karontesu yo koci satto paramparāya saṃsāraṃ āpajjitvā gabbhañca parañca lokaṃ upeti. Tassappapaññoti tassa tādisassa appapaññassa añño appapañño abhisaddahanto.

Sakammunā haññatīti attanā katakammavasena ‘‘kasāhipi tāletī’’tiādīhi kammakāraṇāhi haññati. Pecca paramhi loketi ito gantvā paramhi apāyaloke.

Virūparūpenāti vividharūpena, nānāsabhāvenāti attho. Kāmaguṇesūti diṭṭhadhammikasamparāyikesu sabbakāmaguṇesu ādīnavaṃ disvā. Daharāti antamaso kalalamattabhāvaṃ upādāya taruṇā. Vuḍḍhāti vassasatātikkantā. Apaṇṇakaṃ sāmaññameva seyyoti aviruddhaṃ advajjhagāmiṃ ekantaniyyānikaṃ sāmaññameva ‘‘seyyo, uttaritarañca paṇītatarañcā’’ti upadhāretvā pabbajitosmi mahārājāti. Tasmā yaṃ tvaṃ vadasi – ‘‘kiṃ disvā vā sutvā vā’’ti, idaṃ disvā ca sutvā ca pabbajitosmīti maṃ dhārehīti desanaṃ niṭṭhāpesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Raṭṭhapālasuttavaṇṇanā niṭṭhitā.

3. Maghadevasuttavaṇṇanā

308. Evaṃ me sutanti maghadevasuttaṃ. Tattha maghadevaambavaneti pubbe maghadevo nāma rājā taṃ ambavanaṃ ropesi. Tesu rukkhesu palujjamānesu aparabhāge aññepi rājāno ropesuṃyeva. Taṃ pana paṭhamavohāravasena maghadevambavananteva saṅkhaṃ gataṃ. Sitaṃ pātvākāsīti sāyanhasamaye vihāracārikaṃ caramāno ramaṇīyaṃ bhūmibhāgaṃ disvā – ‘‘vasitapubbaṃ nu kho me imasmiṃ okāse’’ti āvajjanto – ‘‘pubbe ahaṃ maghadevo nāma rājā hutvā imaṃ ambavanaṃ ropesiṃ, ettheva pabbajitvā cattāro brahmavihāre bhāvetvā brahmaloke nibbattiṃ. Taṃ kho panetaṃ kāraṇaṃ bhikkhusaṅghassa apākaṭaṃ, pākaṭaṃ karissāmī’’ti aggaggadante dassento sitaṃ pātu akāsi.

Dhammo assa atthīti dhammiko. Dhammena rājā jātoti dhammarājā. Dhamme ṭhitoti dasakusalakammapathadhamme ṭhito. Dhammaṃ caratīti samaṃ carati. Tatra brāhmaṇagahapatikesūti yopi so pubbarājūhi brāhmaṇānaṃ dinnaparihāro, taṃ ahāpetvā pakatiniyāmeneva adāsi, tathā gahapatikānaṃ. Taṃ sandhāyetaṃ vuttaṃ. Pakkhassāti iminā pāṭihārikapakkhopi saṅgahito. Aṭṭhamīuposathassa hi paccuggamanānuggamanavasena sattamiyañca navamiyañca, cātuddasapannarasānaṃ paccuggamanānuggamanavasena terasiyañca pāṭipade cāti ime divasā pāṭihārikapakkhāti veditabbā. Tesupi uposathaṃ upavasi.

309. Devadūtāti devoti maccu, tassa dūtāti devadūtā. Sirasmiñhi palitesu pātubhūtesu maccurājassa santike ṭhito viya hoti, tasmā palitāni maccudevassa dūtāti vuccanti. Devā viya dūtātipi devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā ‘‘asukadivase marissatī’’ti vutte taṃ tatheva hoti, evaṃ sirasmiṃ palitesu pātubhūtesu devatābyākaraṇasadisameva hoti. Tasmā palitāni devasadisā dūtāti vuccanti. Visuddhidevānaṃ dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhitamatapabbajite disvāva saṃvegamāpajjitvā nikkhamma pabbajanti. Yathāha –

‘‘Jiṇṇañca disvā dukhitañca byādhitaṃ,

Matañca disvā gatamāyusaṅkhayaṃ;

Kāsāyavatthaṃ pabbajitañca disvā,

Tasmā ahaṃ pabbajitomhi rājā’’ti.

Iminā pariyāyena palitāni visuddhidevānaṃ dūtattā devadūtāti vuccanti.

Kappakassa gāmavaraṃ datvāti satasahassuṭṭhānakaṃ jeṭṭhakagāmaṃ datvā. Kasmā adāsi? Saṃviggamānasattā. Tassa hi añjalismiṃ ṭhapitāni palitāni disvāva saṃvego uppajjati. Aññāni caturāsītivassasahassāni āyu atthi, evaṃ santepi maccurājassa santike ṭhitaṃ viya attānaṃ maññamāno saṃviggo pabbajjaṃ roceti. Tena vuttaṃ –

‘‘Sire disvāna palitaṃ, maghadevo disampati;

Saṃvegaṃ alabhī dhīro, pabbajjaṃ samarocayī’’ti.

Aparampi vuttaṃ –

‘‘Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;

Pātubhūtā devadūtā, pabbajjāsamayo mamā’’ti.

Purisayugeti vaṃsasambhave purise. Kesamassuṃ ohāretvāti tāpasapabbajjaṃ pabbajantāpi hi paṭhamaṃ kesamassuṃ ohāretvā pabbajanti, tato paṭṭhāya vaḍḍhite kese bandhitvā jaṭākalāpadharā hutvā vicaranti. Bodhisattopi tāpasapabbajjaṃ pabbaji. Pabbajito pana anesanaṃ ananuyuñjitvā rājagehato āhaṭabhikkhāya yāpento brahmavihāraṃ bhāvesi. Tasmā so mettāsahagatenātiādi vuttaṃ.

Kumārakīḷitaṃ kīḷīti aṅkena aṅkaṃ parihariyamāno kīḷi. Mālākalāpaṃ viya hi naṃ ukkhipitvāva vicariṃsu. Rañño maghadevassa putto…pe… pabbajīti imassa pabbajitadivase pañca maṅgalāni ahesuṃ. Maghadevarañño matakabhattaṃ, tassa rañño pabbajitamaṅgalaṃ, tassa puttassa chattussāpanamaṅgalaṃ, tassa puttassa uparajjamaṅgalaṃ, tassa puttassa nāmakaraṇamaṅgalanti ekasmiṃyeva samaye pañca maṅgalāni ahesuṃ, sakalajambudīpatale unnaṅgalamahosi.

311. Puttapaputtakāti puttā ca puttaputtā cāti evaṃ pavattā tassa paramparā. Pacchimako ahosīti pabbajjāpacchimako ahosi. Bodhisatto kira brahmaloke nibbatto – ‘‘pavattati nu kho taṃ mayā manussaloke nihataṃ kalyāṇavatta’’nti āvajjanto addasa – ‘‘ettakaṃ addhānaṃ pavattati, idāni na pavattissatī’’ti. Na kho panāhaṃ mayhaṃ paveṇiyā ucchijjituṃ dassāmīti attano vaṃse jātaraññoyeva aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā attano vaṃsassa nemiṃ ghaṭento viya nibbatto, tenevassa nimīti nāmaṃ ahosi. Iti so pabbajitarājūnaṃ sabbapacchimako hutvā pabbajitoti pabbajjāpacchimako ahosi. Guṇehi pana atirekataro. Tassa hi sabbarājūhi atirekatarā dve guṇā ahesuṃ. Catūsu dvāresu satasahassaṃ satasahassaṃ vissajjetvā devasikaṃ dānaṃ adāsi, anuposathikassa ca dassanaṃ nivāresi. Anuposathikesu hi rājānaṃ passissāmāti gatesu dovāriko pucchati ‘‘tumhe uposathikā no vā’’ti. Ye anuposathikā honti, te nivāreti ‘‘anuposathikānaṃ rājā dassanaṃ na detī’’ti. ‘‘Mayaṃ janapadavāsino kāle bhojanaṃ kuhiṃ labhissāmā’’tipi tattha vacanokāso natthi. Catūsu hi dvāresu rājaṅgaṇe ca anekāni bhattacāṭisahassāni paṭiyattāneva honti. Tasmā mahājano icchiticchitaṭṭhāne massuṃ kāretvā nhāyitvā vatthāni parivattetvā yathārucitaṃ bhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya rañño gehadvāraṃ gacchati. Dovārikena ‘‘uposathikā tumhe’’ti pucchitapucchitā ‘‘āma āmā’’ti vadanti. Tena hi āgacchathāti pavesetvā rañño dasseti. Iti imehi dvīhi guṇehi atirekataro ahosi.

312. Devānaṃ tāvatiṃsānanti tāvatiṃsabhavane nibbattadevānaṃ. Te kira devā videharaṭṭhe mithilanagaravāsino rañño ovāde ṭhatvā pañca sīlāni rakkhitvā uposathakammaṃ katvā tattha nibbattā rañño guṇakathaṃ kathenti. Te sandhāya vuttaṃ ‘‘devānaṃ tāvatiṃsāna’’nti.

Nisinno hotīti pāsādavarassa uparigato dānañca sīlañca upaparikkhamāno nisinno hoti. Evaṃ kirassa ahosi – ‘‘dānaṃ nu kho mahantaṃ udāhu sīlaṃ, yadi dānaṃ mahantaṃ, ajjhottharitvā dānameva dassāmi. Atha sīlaṃ, sīlameva pūrissāmī’’ti. Tassa ‘‘idaṃ mahantaṃ idaṃ mahanta’’nti nicchituṃ asakkontasseva sakko gantvā purato pāturahosi. Tena vuttaṃ atha kho, ānanda,…pe… sammukhe pāturahosīti. Evaṃ kirassa ahosi – ‘‘rañño kaṅkhā uppannā, tassa kaṅkhacchedanatthaṃ pañhañca kathessāmi, idhāgamanatthāya paṭiññañca gaṇhissāmī’’ti. Tasmā gantvā sammukhe pāturahosi. Rājā adiṭṭhapubbaṃ rūpaṃ disvā bhīto ahosi lomahaṭṭhajāto. Atha naṃ sakko – ‘‘mā bhāyi, mahārāja, vissattho pañhaṃ puccha, kaṅkhaṃ te paṭivinodessāmī’’ti āha.

Rājā

‘‘Pucchāmi taṃ mahārāja, sabbabhūtānamissara;

Dānaṃ vā brahmacariyaṃ vā, katamaṃ su mahapphala’’nti. –

Pañhaṃ pucchi. Sakko – ‘‘dānaṃ nāma kiṃ, sīlameva guṇavisiṭṭhatāya mahantaṃ. Ahañhi pubbe, mahārāja, dasavassasahassāni dasannaṃ jaṭilasahassānaṃ dānaṃ datvā pettivisayato na mutto, sīlavantā pana mayhaṃ dānaṃ bhuñjitvā brahmaloke nibbattā’’ti vatvā imā gāthā avoca –

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhati.

Na hete sulabhā kāyā, yācayogena kenaci;

Ye kāye upapajjanti, anāgārā tapassino’’ti. (jā. 2.22.429-430);

Evaṃ rañño kaṅkhaṃ vinodetvā devalokagamanāya paṭiññāgahaṇatthaṃ lābhā te mahārājātiādimāha. Tattha avikampamānoti abhāyamāno. Adhivāsesīti ahaṃ mahājanaṃ kusalaṃ samādapemi, puññavantānaṃ pana vasanaṭṭhānaṃ disvā āgatena manussapathe sukhaṃ kathetuṃ hotīti adhivāsesi.

313. Evaṃ bhaddantavāti evaṃ hotu bhaddakaṃ tava vacananti vatvā. Yojetvāti ekasmiṃyeva yuge sahassaassājānīye yojetvā. Tesaṃ pana pāṭiyekkaṃ yojanakiccaṃ natthi, manaṃ āgamma yuttāyeva honti. So pana dibbaratho diyaḍḍhayojanasatiko hoti, naddhito paṭṭhāya rathasīsaṃ paññāsayojanāni, akkhabandho paṇṇāsayojanāni, akkhabandhato paṭṭhāya pacchābhāgo paṇṇāsayojanāni, sabbo sattavaṇṇaratanamayo. Devaloko nāma uddhaṃ, manussaloko adho, tasmā heṭṭhāmukhaṃ rathaṃ pesesīti na sallakkhetabbaṃ. Yathā pana pakatimaggaṃ peseti, evameva manussānaṃ sāyamāsabhatte niṭṭhite candena saddhiṃ yuganaddhaṃ katvā pesesi, yamakacandā uṭṭhitā viya ahesuṃ. Mahājano disvā ‘‘yamakacandā uggatā’’ti āha. Āgacchante āgacchante na yamakacandā, ekaṃ vimānaṃ, na vimānaṃ, eko rathoti. Rathopi āgacchanto āgacchanto pakatirathappamāṇova, assāpi pakatiassappamāṇāva ahesuṃ. Evaṃ rathaṃ āharitvā rañño pāsādaṃ padakkhiṇaṃ katvā pācīnasīhapañjaraṭṭhāne rathaṃ nivattetvā āgatamaggābhimukhaṃ katvā sīhapañjare ṭhatvāva ārohanasajjaṃ ṭhapesi.

Abhiruha mahārājāti rājā – ‘‘dibbayānaṃ me laddha’’nti na tāvadeva abhiruhi, nāgarānaṃ pana ovādaṃ adāsi ‘‘passatha tātā, yaṃ me sakkena devaraññā dibbaratho pesito, so ca kho na jātigottaṃ vā kulappadesaṃ vā paṭicca pesito, mayhaṃ pana sīlācāraguṇe pasīditvā pesito. Sace tumhepi sīlaṃ rakkhissatha, tumhākampi pesessati, evaṃ rakkhituṃ yuttaṃ nāmetaṃ sīlaṃ. Nāhaṃ devalokaṃ gantvā cirāyissāmi, appamattā hothā’’ti mahājanaṃ ovaditvā pañcasu sīlesu patiṭṭhāpetvā rathaṃ abhiruhi. Tato mātali saṅgāhako ‘‘ahampi mahārājassa mamānucchavikaṃ karissāmī’’ti ākāsamhi dve magge dassetvā apica mahārājātiādimāha.

Tattha katamenāti, mahārāja, imesu maggesu eko nirayaṃ gacchati, eko devalokaṃ, tesu taṃ katamena nemi. Yenāti yena maggena gantvā yattha pāpakammantā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvediyanti, taṃ ṭhānaṃ sakkā hoti passitunti attho. Dutiyapadepi eseva nayo. Jātakepi –

‘‘Kena taṃ nemi maggena, rājaseṭṭha disampati;

Yena vā pāpakammantā, puññakammā ca ye narā’’ti. (jā. 2.22.450) –

Gāthāya ayamevattho. Tenevāha –

‘‘Niraye tāva passāmi, āvāse pāpakamminaṃ;

Ṭhānāni luddakammānaṃ, dussīlānañca yā gatī’’ti. (jā. 2.22.451);

Ubhayeneva maṃ mātali nehīti mātali dvīhi maggehi maṃ nehi, ahaṃ nirayaṃ passitukāmo devalokampīti. Paṭhamaṃ katamena nemīti. Paṭhamaṃ nirayamaggena nehīti. Tato mātali attano ānubhāvena rājānaṃ pañcadasa mahāniraye dassesi. Vitthārakathā panettha –

‘‘Dassesi mātali rañño, duggaṃ vetaraṇiṃ nadiṃ;

Kuthitaṃ khārasaṃyuttaṃ, tattaṃ aggisikhūpama’’nti. (jā. 2.22.452) –

Jātake vuttanayena veditabbā. Nirayaṃ dassetvā rathaṃ nivattetvā devalokābhimukhaṃ gantvā bīraṇīdevadhītāya soṇadinnadevaputtassa gaṇadevaputtānañca vimānāni dassento devalokaṃ nesi. Tatrāpi vitthārakathā –

‘‘Yadi te sutā bīraṇī jīvaloke,

Āmāyadāsī ahu brāhmaṇassa;

Sā pattakāle atithiṃ viditvā,

Mātāva puttaṃ sakimābhinandī;

Saṃyamā saṃvibhāgā ca,

Sā vimānasmi modatī’’ti. (jā. 2.22.507) –

Jātake vuttanayeneva veditabbā.

Evaṃ gacchato pana tassa rathanemi vaṭṭiyā cittakūṭadvārakoṭṭhakassa ummāre pahatamatteva devanagare kolāhalaṃ ahosi. Sakkaṃ devarājānaṃ ekakaṃyeva ohāya devasaṅgho mahāsattaṃ paccuggamanamakāsi, taṃ devatānaṃ ādaraṃ disvā sakko cittaṃ sandhāretuṃ asakkonto – ‘‘abhirama, mahārāja, devesu devānubhāvenā’’ti āha. Evaṃ kirassa ahosi – ‘‘ayaṃ rājā ajja āgantvā ekadivaseneva devagaṇaṃ attano abhimukhamakāsi. Sace ekaṃ dve divase vasissati, na maṃ devā olokessantī’’ti. So usūyamāno, ‘‘mahārāja, tuyhaṃ imasmiṃ devaloke vasituṃ puññaṃ natthi, aññesaṃ puññena vasāhī’’ti iminā adhippāyena evamāha. Bodhisatto – ‘‘nāsakkhi jarasakko manaṃ sandhāretuṃ, paraṃ nissāya laddhaṃ kho pana yācitvā laddhabhaṇḍakaṃ viya hotī’’ti paṭikkhipanto alaṃ mārisātiādimāha. Jātakepi vuttaṃ –

‘‘Yathā yācitakaṃ yānaṃ, yathā yācitakaṃ dhanaṃ;

Evaṃsampadameve taṃ, yaṃ parato dānapaccayā;

Na cāhametamicchāmi, yaṃ parato dānapaccayā’’ti. (jā. 2.22.585-586) –

Sabbaṃ vattabbaṃ. Bodhisatto pana manussattabhāvena kativāre devalokaṃ gatoti. Cattāro – mandhāturājakāle sādhinarājakāle guttilavīṇāvādakakāle nimimahārājakāleti. So mandhātukāle devaloke asaṅkhyeyyaṃ kālaṃ vasi, tasmiñhi vasamāneyeva chattiṃsa sakkā caviṃsu. Sādhinarājakāle sattāhaṃ vasi, manussagaṇanāya satta vassasatāni honti. Guttilavīṇāvādakakāle ca nimirājakāle ca muhuttamattaṃ vasi, manussagaṇanāya satta divasāni honti.

314. Tattheva mithilaṃ paṭinesīti paṭinetvā pakatisirigabbheyeva patiṭṭhāpesi.

315. Kaḷārajanakoti tassa nāmaṃ. Kaḷāradantatāya pana kaḷārajanakoti vutto. Na so agārasmā anagāriyaṃ pabbajīti ettakamattameva na akāsi, sesaṃ sabbaṃ pākatikameva ahosi.

316. Samucchedo hotīti ettha kalyāṇavattaṃ ko samucchindati, kena samucchinnaṃ, ko pavatteti, kena pavattitaṃ nāma hotīti ayaṃ vibhāgo veditabbo. Tattha sīlavā bhikkhu ‘‘na sakkā mayā arahattaṃ laddhu’’nti vīriyaṃ akaronto samucchindati. Dussīlena samucchinnaṃ nāma hoti. Satta sekhā pavattenti. Khīṇāsavena pavattitaṃ nāma hoti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Maghadevasuttavaṇṇanā niṭṭhitā.

4. Madhurasuttavaṇṇanā

317. Evaṃ me sutanti madhurasuttaṃ. Tattha mahākaccānoti gihikāle ujjenikarañño purohitaputto abhirūpo dassanīyo pāsādiko suvaṇṇavaṇṇo ca. Madhurāyanti evaṃnāmake nagare. Gundāvaneti kaṇhakagundāvane. Avantiputtoti avantiraṭṭhe rañño dhītāya putto. Vuddho ceva arahā cāti daharaṃ arahantampi na tathā sambhāventi yathā mahallakaṃ, thero pana vuddho ceva ahosi arahā ca. Brāhmaṇā, bho kaccānāti so kira rājā brāhmaṇaladdhiko, tasmā evamāha. Brāhmaṇova seṭṭho vaṇṇotiādīsu jātigottādīnaṃ paññāpanaṭṭhāne brāhmaṇāva seṭṭhāti dasseti. Hīno añño vaṇṇoti itare tayo vaṇṇā hīnā lāmakāti vadati. Sukkoti paṇḍaro. Kaṇhoti kāḷako. Sujjhantīti jātigottādipaññāpanaṭṭhānesu sujjhanti. Brahmuno puttāti mahābrahmuno puttā. Orasā mukhato jātāti ure vasitvā mukhato nikkhantā, ure katvā saṃvaddhitāti vā orasā. Brahmajāti brahmato nibbattā. Brahmanimmitāti brahmunā nimmitā. Brahmadāyādāti brahmuno dāyādā. Ghosoyeva kho esoti vohāramattamevetaṃ.

318. Ijjheyyāti samijjheyya, yattakāni dhanādīni pattheyya, tattakehissa manoratho pūreyyāti attho. Khattiyopissāssāti khattiyopi assa issariyasampattassa pubbuṭṭhāyī assa. Nesaṃ ettha kiñcīti na etesaṃ ettha kiñci.

322. Āsanena vā nimanteyyāmāti nisinnāsanaṃ papphoṭetvā idha nisīdāti vadeyyāma. Abhinimanteyyāmapi nanti abhiharitvā taṃ nimanteyyāma. Tattha duvidho abhihāro vācāya ceva kāyena ca. ‘‘Tumhākaṃ icchiticchitakkhaṇe mamaṃ cīvarādīhi vadeyyātha yenattho’’ti vadanto hi vācāya abhiharitvā nimanteti nāma. Cīvarādivekallaṃ sallakkhetvā ‘‘idaṃ gaṇhathā’’ti tāni dento pana kāyena abhiharitvā nimanteti nāma. Tadubhayampi sandhāya ‘‘abhinimanteyyāmapi na’’nti āha. Rakkhāvaraṇaguttinti rakkhāsaṅkhātañceva āvaraṇasaṅkhātañca guttiṃ. Yā panesā āvudhahatthe purise ṭhapentena rakkhā, sā dhammikā nāma saṃvihitā na hoti. Yathā pana avelāya kaṭṭhahārikāpaṇṇahārikādayo vihāraṃ na pavisanti, migaluddakādayo vihārasīmāya mige vā macche vā na gaṇhanti, evaṃ saṃvidahantena dhammikā nāma saṃvihitā hoti. Taṃ sandhāyāha ‘‘dhammika’’nti.

Evaṃ santeti evaṃ catunnampi vaṇṇānaṃ pabbajitānaṃ pabbajitasakkārena same samāne. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Madhurasuttavaṇṇanā niṭṭhitā.

5. Bodhirājakumārasuttavaṇṇanā

324. Evaṃ me sutanti bodhirājakumārasuttaṃ. Tattha kokanadoti kokanadaṃ vuccati padumaṃ. So ca maṅgalapāsādo olokanakapadumaṃ dassetvā kato, tasmā kokanadoti saṅkhaṃ labhi.

325. Yāva pacchimasopānakaḷevarāti ettha pacchimasopānakaḷevaranti paṭhamaṃ sopānaphalakaṃ vuttaṃ. Addasā khoti olokanatthaṃyeva dvārakoṭṭhake ṭhito addasa. Bhagavā tuṇhī ahosīti ‘‘kissa nu kho atthāya rājakumārena ayaṃ mahāsakkāro kato’’ti āvajjanto puttapatthanāya katabhāvaṃ aññāsi. So hi rājakumāro aputtako, sutañcānena ahosi – ‘‘buddhānaṃ kira adhikāraṃ katvā manasā icchitaṃ labhantī’’ti. So – ‘‘sacāhaṃ puttaṃ labhissāmi, sammāsambuddho mama celappaṭikaṃ akkamissati. No ce labhissāmi, na akkamissatī’’ti patthanaṃ katvā santharāpesi. Atha bhagavā ‘‘nibbattissati nu kho etassa putto’’ti āvajjetvā ‘‘na nibbattissatī’’ti addasa.

Pubbe kira so ekasmiṃ dīpe vasamāno samacchandena sakuṇapotake khādi. Sacassa mātugāmo aññova bhaveyya, puttaṃ labheyya. Ubhohi pana samānacchandehi hutvā pāpakammaṃ kataṃ, tenassa putto na nibbattissatīti aññāsi. Dusse pana akkante – ‘‘buddhānaṃ adhikāraṃ katvā patthitapatthitaṃ labhantīti loke anussavo, mayā ca mahāabhinīhāro kato, na ca puttaṃ labhāmi, tucchaṃ idaṃ vacana’’nti micchāgahaṇaṃ gaṇheyya. Titthiyāpi – ‘‘natthi samaṇānaṃ akattabbaṃ nāma, celappaṭikaṃ maddantā āhiṇḍantī’’ti ujjhāyeyyuṃ. Etarahi ca akkamantesu bahū bhikkhū paracittaviduno, te bhabbaṃ jānitvā akkamissanti, abhabbaṃ jānitvā na akkamissanti. Anāgate pana upanissayo mando bhavissati, anāgataṃ na jānissanti. Tesu akkamantesu sace patthitaṃ ijjhissati, iccetaṃ kusalaṃ. No ce ijjhissati, – ‘‘pubbe bhikkhusaṅghassa abhinīhāraṃ katvā icchiticchitaṃ labhanti, taṃ idāni na labhanti. Teyeva maññe bhikkhū paṭipattipūrakā ahesuṃ, ime paṭipattiṃ pūretuṃ na sakkontī’’ti manussā vippaṭisārino bhavissantīti imehi kāraṇehi bhagavā akkamituṃ anicchanto tuṇhī ahosi. Sikkhāpadaṃ paññapesi ‘‘na, bhikkhave, celappaṭikā akkamitabbā’’ti (cūḷava. 268). Maṅgalatthāya paññattaṃ anakkamantesu pana akkamanatthāya anupaññattiṃ ṭhapesi – ‘‘gihī, bhikkhave, maṅgalikā, anujānāmi, bhikkhave, gihīnaṃ maṅgalatthāyā’’ti (cūḷava. 268).

326. Pacchimaṃ janataṃ tathāgato anukampatīti idaṃ thero vuttesu kāraṇesu tatiyaṃ kāraṇaṃ sandhāyāha. Na kho sukhena sukhanti kasmā āha? Kāmasukhallikānuyogasaññī hutvā sammāsambuddho na akkami, tasmā ahampi satthārā samānacchando bhavissāmīti maññamāno evamāha.

327. So kho ahantiādi ‘‘yāva rattiyā pacchime yāme’’ti tāva mahāsaccake (ma. ni. 1.364 ādayo) vuttanayena veditabbaṃ. Tato paraṃ yāva pañcavaggiyānaṃ āsavakkhayā pāsarāsisutte (ma. ni. 1.272 ādayo) vuttanayena veditabbaṃ.

343. Aṅkusagayhe sippeti aṅkusagahaṇasippe. Kusalo ahanti cheko ahaṃ. Kassa panāyaṃ santike sippaṃ uggaṇhīti? Pitu santike, pitāpissa pitu santikeva uggaṇhi. Kosambiyaṃ kira parantaparājā nāma rajjaṃ kāresi. Rājamahesī garubhārā ākāsatale raññā saddhiṃ bālātapaṃ tappamānā rattakambalaṃ pārupitvā nisinnā hoti, eko hatthiliṅgasakuṇo ‘‘maṃsapesī’’ti maññamāno gahetvā ākāsaṃ pakkhandi. Sā ‘‘chaḍḍeyya ma’’nti bhayena nissaddā ahosi, so taṃ pabbatapāde rukkhaviṭape ṭhapesi. Sā pāṇissaraṃ karontī mahāsaddamakāsi. Sakuṇo palāyi, tassā tattheva gabbhavuṭṭhānaṃ ahosi. Tiyāmarattiṃ deve vassante kambalaṃ pārupitvā nisīdi. Tato ca avidūre tāpaso vasati. So tassā saddena aruṇe uggate rukkhamūlaṃ āgato jātiṃ pucchitvā nisseṇiṃ bandhitvā otāretvā attano vasanaṭṭhānaṃ netvā yāguṃ pāyesi. Dārakassa meghautuñca pabbatautuñca gahetvā jātattā udenoti nāmaṃ akāsi. Tāpaso phalāphalāni āharitvā dvepi jane posesi.

ekadivasaṃ tāpasassa āgamanavelāya paccuggamanaṃ katvā itthikuttaṃ dassetvā tāpasaṃ sīlabhedaṃ āpādesi. Tesaṃ ekato vasantānaṃ kāle gacchante parantaparājā kālaṃ akāsi. Tāpaso rattibhāge nakkhattaṃ oloketvā rañño matabhāvaṃ ñatvā – ‘‘tuyhaṃ rājā mato, putto te kiṃ idha vasituṃ icchati, udāhu pettike rajje chattaṃ ussāpetu’’nti pucchi. Sā puttassa ādito paṭṭhāya sabbaṃ pavattiṃ ācikkhitvā chattaṃ ussāpetukāmatañcassa ñatvā tāpasassa ārocesi. Tāpaso ca hatthiganthasippaṃ jānāti, kutonena laddhaṃ? Sakkassa santikā. Pubbe kirassa sakko upaṭṭhānaṃ āgantvā ‘‘kena kilamathā’’ti pucchi. So ‘‘hatthiparissayo atthī’’ti ārocesi. Tassa sakko hatthiganthañceva vīṇakañca datvā ‘‘palāpetukāmatāya sati imaṃ tantiṃ vādetvā imaṃ silokaṃ vadeyyātha, pakkositukāmatāya sati imaṃ silokaṃ vadeyyāthā’’ti āha. Tāpaso taṃ sippaṃ kumārassa adāsi. So ekaṃ vaṭarukkhaṃ abhiruhitvā hatthīsu āgatesu tantiṃ vādetvā silokaṃ vadati, hatthī bhītā palāyiṃsu.

So sippassa ānubhāvaṃ ñatvā punadivase pakkosanasippaṃ payojesi. Jeṭṭhakahatthī āgantvā khandhaṃ upanāmesi. So tassa khandhagato yuddhasamatthe taruṇahatthī uccinitvā kambalañca muddikañca gahetvā mātāpitaro vanditvā nikkhanto anupubbena taṃ taṃ gāmaṃ pavisitvā – ‘‘ahaṃ rañño putto, sampattiṃ atthikā āgacchantū’’ti janasaṅgahaṃ katvā nagaraṃ parivāretvā – ‘‘ahaṃ rañño putto, mayhaṃ chattaṃ dethā’’ti asaddahantānaṃ kambalañca muddikañca dassetvā chattaṃ ussāpesi. So hatthivittako hutvā ‘‘asukaṭṭhāne sundaro hatthī atthī’’ti vutte gantvā gaṇhāti. Caṇḍapajjoto ‘‘tassa santike sippaṃ gaṇhissāmī’’ti kaṭṭhahatthiṃ payojetvā tassa anto yodhe nisīdāpetvā taṃ hatthiṃ gahaṇatthāya āgataṃ gaṇhitvā tassa santike sippaṃ gahaṇatthāya dhītaraṃ uyyojesi. So tāya saddhiṃ saṃvāsaṃ kappetvā taṃ gahetvā attano nagaraṃyeva agamāsi. Tassā kucchiyaṃ uppanno ayaṃ bodhirājakumāro attano pitu santike sippaṃ uggaṇhi.

344. Padhāniyaṅgānīti padhānaṃ vuccati padahanabhāvo, padhānamassa atthīti padhāniyo. Padhāniyassa bhikkhuno aṅgānīti padhāniyaṅgāni. Saddhoti saddhāya samannāgato. Sā panesā āgamanasaddhā adhigamasaddhā okappanasaddhā pasādasaddhāti catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā abhinīhārato paṭṭhāya āgatattā āgamanasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamasaddhā nāma. Buddho dhammo saṅghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma, idha pana okappanasaddhā adhippetā. Bodhinti catumaggañāṇaṃ. Taṃ suppaṭividdhaṃ tathāgatenāti saddahati, desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānaṃ vīriyaṃ ijjhati.

Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipācaniyā. Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti atisītagahaṇiko hi sītabhīrū hoti, accuṇhagahaṇiko uṇhabhīrū, tesaṃ padhānaṃ na ijjhati. Majjhimagahaṇikassa ijjhati. Tenāha ‘‘majjhimāya padhānakkhamāyā’’ti. Yathābhūtaṃ attānaṃ āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyāti udayañca atthañca gantuṃ paricchindituṃ samatthāya, etena paññāsalakkhaṇapariggāhikaṃ udayabbayañāṇaṃ vuttaṃ. Ariyāyāti parisuddhāya. Nibbedhikāyāti anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammādukkhakkhayagāminiyāti tadaṅgavasena kilesānaṃ pahīnattā yaṃ dukkhaṃ khīyati, tassa dukkhassa khayagāminiyā. Iti sabbehipi imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati. Imāni ca pañca padhāniyaṅgāni lokiyāneva veditabbāni.

345. Sāyamanusiṭṭho pāto visesaṃ adhigamissatīti atthaṅgate sūriye anusiṭṭho aruṇuggamane visesaṃ adhigamissati. Pātamanusiṭṭho sāyanti aruṇuggamane anusiṭṭho sūriyatthaṅgamanavelāyaṃ. Ayañca pana desanā neyyapuggalavasena vuttā. Dandhapañño hi neyyapuggalo sattahi divasehi arahattaṃ pāpuṇāti, tikkhapañño ekadivasena, sesadivase majjhimapaññāvasena veditabbaṃ. Aho buddho aho dhammo aho dhammassa svākkhātatāti yasmā buddhadhammānaṃ uḷāratāya dhammassa ca svākkhātatāya pāto kammaṭṭhānaṃ kathāpetvā sāyaṃ arahattaṃ pāpuṇāti, tasmā pasaṃsanto evamāha. Yatra hi nāmāti vimhayatthe nipāto.

346. Kucchimatīti āpannasattā. Yo me ayaṃ, bhante, kucchigatoti kiṃ panevaṃ saraṇaṃ gahitaṃ hotīti. Na hoti. Acittakasaraṇagamanaṃ nāma natthi, ārakkho panassa paccupaṭṭhitova hoti. Atha naṃ yadā mahallakakāle mātāpitaro, – ‘‘tāta, kucchigatameva taṃ saraṇaṃ gaṇhāpayimhā’’ti sārenti, so ca sallakkhetvā ‘‘ahaṃ saraṇaṃ gato upāsako’’ti satiṃ uppādeti, tadā saraṇaṃ gahitaṃ nāma hoti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Bodhirājakumārasuttavaṇṇanā niṭṭhitā.

6. Aṅgulimālasuttavaṇṇanā

347. Evaṃ me sutanti aṅgulimālasuttaṃ. Tattha aṅgulīnaṃ mālaṃ dhāretīti kasmā dhāreti? Ācariyavacanena. Tatrāyaṃ anupubbikathā –

Ayaṃ kira kosalarañño purohitassa mantāṇiyā nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Brāhmaṇiyā rattibhāge gabbhavuṭṭhānaṃ ahosi. Tassa mātukucchito nikkhamanakāle sakalanagare āvudhāni pajjaliṃsu, rañño maṅgalasakuntopi sirisayane ṭhapitā asilaṭṭhipi pajjali. Brāhmaṇo nikkhamitvā nakkhattaṃ olokento coranakkhattena jātoti rañño santikaṃ gantvā sukhaseyyabhāvaṃ pucchi.

Rājā ‘‘kuto, me ācariya, sukhaseyyā? Mayhaṃ maṅgalāvudhaṃ pajjali, rajjassa vā jīvitassa vā antarāyo bhavissati maññe’’ti. Mā bhāyi, mahārāja, mayhaṃ ghare kumāro jāto, tassānubhāvena na kevalaṃ tuyhaṃ nivesane, sakalanagarepi āvudhāni pajjalitānīti. Kiṃ bhavissati ācariyāti? Coro bhavissati mahārājāti. Kiṃ ekacorako, udāhu rajjadūsako coroti? Ekacorako devāti. Evaṃ vatvā ca pana rañño manaṃ gaṇhitukāmo āha – ‘‘māretha naṃ devā’’ti. Ekacorako samāno kiṃ karissati? Karīsasahassakhette ekasālisīsaṃ viya hoti, paṭijaggatha nanti. Tassa nāmaggahaṇaṃ gaṇhantā sayane ṭhapitamaṅgalaasilaṭṭhi, chadane ṭhapitā sarā, kappāsapicumhi ṭhapitaṃ tālavaṇṭakaraṇasatthakanti ete pajjalantā kiñci na hiṃsiṃsu, tasmā ahiṃsakoti nāmaṃ akaṃsu. Taṃ sippuggahaṇakāle takkasīlaṃ pesayiṃsu.

So dhammantevāsiko hutvā sippaṃ paṭṭhapesi. Vattasampanno kiṃkārapaṭissāvī manāpacārī piyavādī ahosi. Sesaantevāsikā bāhirakā ahesuṃ. Te – ‘‘ahiṃsakamāṇavakassa āgatakālato paṭṭhāya mayaṃ na paññāyāma, kathaṃ naṃ bhindeyyāmā’’ti? Nisīditvā mantayantā – ‘‘sabbehi atirekapaññattā duppaññoti. Na sakkā vattuṃ, vattasampannattā dubbattoti. Na sakkā vattuṃ, jātisampannattā dujjātoti na sakkā vattuṃ, kinti karissāmā’’ti? Tato ekaṃ kharamantaṃ mantayiṃsu ‘‘ācariyassa antaraṃ katvā naṃ bhindissāmā’’ti tayo rāsī hutvā paṭhamaṃ ekacce ācariyaṃ upasaṅkamitvā vanditvā aṭṭhaṃsu. Kiṃ tātāti? Imasmiṃ gehe ekā kathā suyyatīti. Kiṃ tātāti? Ahiṃsakamāṇavo tumhākaṃ antare dubbhatīti maññāmāti. Ācariyo santajjetvā – ‘‘gacchatha vasalā, mā me puttaṃ mayhaṃ antare paribhindathā’’ti niṭṭhubhi. Tato itare, atha itarehi tayopi koṭṭhāsā āgantvā tatheva vatvā – ‘‘amhākaṃ asaddahantā upaparikkhitvā jānāthā’’ti āhaṃsu.

Ācariyo sinehena vadante disvā ‘‘atthi maññe santhavo’’ti paribhijjitvā cintesi ‘‘ghātemi na’’nti. Tato cintesi – ‘‘sace ghātessāmi ‘disāpāmokkho ācariyo attano santikaṃ sippuggahaṇatthaṃ āgate māṇavake dosaṃ uppādetvā jīvitā voropetī’ti. Puna koci sippuggahaṇatthaṃ na āgamissati, evaṃ me lābho parihāyissati, atha naṃ sippassa pariyosānupacāroti vatvā jaṅghasahassaṃ ghātehīti vakkhāmi. Avassaṃ ettha eko uṭṭhāya taṃ ghātessatī’’ti.

Atha naṃ āha – ‘‘ehi tāta jaṅghasahassaṃ ghātehi, evaṃ te sippassa upacāro kato bhavissatī’’ti. Mayaṃ ahiṃsakakule jātā, na sakkā ācariyāti. Aladdhupacāraṃ sippaṃ phalaṃ na deti tātāti. So pañcāvudhaṃ gahetvā ācariyaṃ vanditvā aṭaviṃ paviṭṭho. Aṭaviṃ pavisanaṭṭhānepi aṭavimajjhepi aṭavito nikkhamanaṭṭhānepi ṭhatvā manusse ghāteti. Vatthaṃ vā veṭhanaṃ vā na gaṇhāti. Eko dveti gaṇitamattameva karonto gacchati, gaṇanampi na uggaṇhāti. Pakatiyāpi paññavā esa, pāṇātipātino pana cittaṃ na patiṭṭhāti, tasmā anukkamena gaṇanampi na sallakkhesi, ekekaṃ aṅguliṃ chinditvā ṭhapeti. Ṭhapitaṭṭhāne aṅguliyo vinassanti, tato vijjhitvā aṅgulīnaṃ mālaṃ katvā dhāresi, teneva cassa aṅgulimāloti saṅkhā udapādi. So sabbaṃ araññaṃ nissañcāramakāsi, dāruādīnaṃ atthāya araññaṃ gantuṃ samattho nāma natthi.

Rattibhāge antogāmampi āgantvā pādena paharitvā dvāraṃ ugghāteti. Tato sayiteyeva māretvā eko ekoti gahetvā gacchati. Gāmo osaritvā nigame aṭṭhāsi, nigamo nagare. Manussā tiyojanato paṭṭhāya gharāni pahāya dārake hatthesu gahetvā āgamma sāvatthiṃ parivāretvā khandhāvāraṃ bandhitvā rājaṅgaṇe sannipatitvā – ‘‘coro, te deva, vijite aṅgulimālo nāmā’’tiādīni vadantā kandanti. Bhaggavo ‘‘mayhaṃ putto bhavissatī’’ti ñatvā brāhmaṇiṃ āha – bhoti aṅgulimālo nāma coro uppanno, so na añño, tava putto ahiṃsakakumāro. Idāni rājā taṃ gaṇhituṃ nikkhamissati, kiṃ kattabbanti? Gaccha sāmi, puttaṃ me gahetvā ehīti. Nāhaṃ bhadde ussahāmi, catūsu hi janesu vissāso nāma natthi, coro me purāṇasahāyoti avissāsanīyo, sākhā me purāṇasanthatāti avissāsanīyā, rājā maṃ pūjetīti avissāsanīyo, itthī me vasaṃ gatāti avissāsanīyāti. Mātu hadayaṃ pana mudukaṃ hoti. Tasmā ahaṃ pana gantvā mayhaṃ puttaṃ ānessāmīti nikkhantā.

Taṃdivasañca bhagavā paccūsasamaye lokaṃ volokento aṅgulimālaṃ disvā – ‘‘mayi gate etassa sotthi bhavissati. Agāmake araññe ṭhito catuppadikaṃ gāthaṃ sutvā mama santike pabbajitvā cha abhiññā sacchikarissati. Sace na gamissāmi, mātari aparajjhitvā anuddharaṇīyo bhavissati, karissāmissa saṅgaha’’nti pubbaṇhasamayaṃ nivāsetvā piṇḍāya pavisitvā katabhattakicco taṃ saṅgaṇhitukāmo vihārā nikkhami. Etamatthaṃ dassetuṃ ‘‘atha kho bhagavā’’tiādi vuttaṃ.

348. Saṅkaritvā saṅkaritvāti saṅketaṃ katvā vaggavaggā hutvā. Hatthatthaṃ gacchantīti hatthe atthaṃ vināsaṃ gacchanti. Kiṃ pana te bhagavantaṃ sañjānitvā evaṃ vadanti asañjānitvāti? Asañjānitvā. Aññātakavesena hi bhagavā ekakova agamāsi. Coropi tasmiṃ samaye dīgharattaṃ dubbhojanena ca dukkhaseyyāya ca ukkaṇṭhito hoti. Kittakā panānena manussā māritāti? Ekenūnasahassaṃ. So pana idāni ekaṃ labhitvā sahassaṃ pūressatīti saññī hutvā yameva paṭhamaṃ passāmi, taṃ ghātetvā gaṇanaṃ pūretvā sippassa upacāraṃ katvā kesamassuṃ ohāretvā nhāyitvā vatthāni parivattetvā mātāpitaro passissāmīti aṭavimajjhato aṭavimukhaṃ āgantvā ekamantaṃ ṭhitova bhagavantaṃ addasa. Etamatthaṃ dassetuṃ ‘‘addasā kho’’tiādi vuttaṃ.

Iddhābhisaṅkhāraṃ abhisaṅkhāsīti mahāpathaviṃ ummiyo uṭṭhapento viya saṃharitvā aparabhāge akkamati, orabhāge valiyo nikkhamanti, aṅgulimālo sarakkhepamattaṃ muñcitvā gacchati. Bhagavā purato mahantaṃ aṅgaṇaṃ dassetvā sayaṃ majjhe hoti, coro ante. So ‘‘idāni naṃ pāpuṇitvā gaṇhissāmī’’ti sabbathāmena dhāvati. Bhagavā aṅgaṇassa pārimante hoti, coro majjhe. So ‘‘ettha naṃ pāpuṇitvā gaṇhissāmī’’ti vegena dhāvati. Bhagavā tassa purato mātikaṃ vā thalaṃ vā dasseti, etenupāyena tīṇi yojanāni gahetvā agamāsi. Coro kilami, mukhe kheḷo sussi, kacchehi sedā mucciṃsu. Athassa ‘‘acchariyaṃ vata bho’’ti etadahosi. Migampīti migaṃ kasmā gaṇhāti? Chātasamaye āhāratthaṃ. So kira ekaṃ gumbaṃ ghaṭṭetvā mige uṭṭhāpeti. Tato cittaruciyaṃ migaṃ anubandhanto gaṇhitvā pacitvā khādati. Puccheyyanti yena kāraṇenāyaṃ gacchantova ṭhito nāma, ahañca ṭhitova aṭṭhito nāma, yaṃnūnāhaṃ imaṃ samaṇaṃ taṃ kāraṇaṃ puccheyyanti attho.

349. Nidhāyāti yo vihiṃsanatthaṃ bhūtesu daṇḍo pavattayitabbo siyā, taṃ nidhāya apanetvā mettāya khantiyā paṭisaṅkhāya avihiṃsāya sāraṇīyadhammesu ca ṭhito ahanti attho. Tuvamaṭṭhitosīti pāṇesu asaññatattā ettakāni pāṇasahassāni ghātentassa tava mettā vā khanti vā paṭisaṅkhā vā avihiṃsā vā sāraṇīyadhammo vā natthi, tasmā tuvaṃ aṭṭhitosi, idāni iriyāpathena ṭhitopi niraye dhāvissasi, tiracchānayoniyaṃ pettivisaye asurakāye vā dhāvissasīti vuttaṃ hoti.

Tato coro – ‘‘mahā ayaṃ sīhanādo, mahantaṃ gajjitaṃ, na idaṃ aññassa bhavissati, mahāmāyāya puttassa siddhatthassa samaṇarañño etaṃ gajjitaṃ, diṭṭho vatamhi maññe tikhiṇacakkhunā sammāsambuddhena, saṅgahakaraṇatthaṃ me bhagavā āgato’’ti cintetvā cirassaṃ vata metiādimāha. Tattha mahitoti devamanussādīhi catupaccayapūjāya pūjito. Paccupādīti cirassaṃ kālassa accayena mayhaṃ saṅgahatthāya imaṃ mahāvanaṃ paṭipajji. Pahāya pāpanti pajahitvā pāpaṃ.

Itvevāti evaṃ vatvāyeva. Āvudhanti pañcāvudhaṃ. Sobbheti samantato chinne. Papāteti ekato chinne. Naraketi phalitaṭṭhāne. Idha pana tīhipi imehi padehi araññameva vuttaṃ. Akirīti khipi chaḍḍesi.

Tamehi bhikkhūti tadā avocāti bhagavato imaṃ pabbājento kuhiṃ satthakaṃ labhissāmi, kuhiṃ pattacīvaranti pariyesanakiccaṃ natthi, kammaṃ pana olokesi. Athassa pubbe sīlavantānaṃ aṭṭhaparikkhārabhaṇḍakassa dinnabhāvaṃ ñatvā dakkhiṇahatthaṃ pasāretvā – ‘‘ehi bhikkhu svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti āha. So saha vacaneneva iddhimayapattacīvaraṃ paṭilabhi. Tāvadevassa gihiliṅgaṃ antaradhāyi, samaṇaliṅgaṃ pāturahosi.

‘‘Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno’’ti. –

Evaṃ vuttā aṭṭha parikkhārā sarīrapaṭibaddhāva hutvā nibbattiṃsu. Eseva tassa ahu bhikkhubhāvoti esa ehibhikkhubhāvo tassa upasampannabhikkhubhāvo ahosi, na hi ehibhikkhūnaṃ visuṃ upasampadā nāma atthi.

350. Pacchāsamaṇenāti bhaṇḍaggāhakena pacchāsamaṇena, teneva attano pattacīvaraṃ gāhāpetvā taṃ pacchāsamaṇaṃ katvā gatoti attho. Mātāpissa aṭṭhausabhamattena ṭhānena antaritā, – ‘‘tāta, ahiṃsaka kattha ṭhitosi, kattha nisinnosi, kuhiṃ gatosi? Mayā saddhiṃ na kathesi tātā’’ti vadantī āhiṇḍitvā apassamānā ettova gatā.

Pañcamattehi assasatehīti sace corassa parājayo bhavissati, anubandhitvā naṃ gaṇhissāmi. Sace mayhaṃ parājayo bhavissati, vegena palāyissāmīti sallahukena balena nikkhami. Yena ārāmoti kasmā ārāmaṃ agamāsi? So kira corassa bhāyati, cittena gantukāmo na gacchati, garahābhayena nikkhami. Tenassa etadahosi – ‘‘sammāsambuddhaṃ vanditvā nisīdissāmi, so pucchissati ‘kasmā balaṃ gahetvā nikkhantosī’ti. Athāhaṃ ārocessāmi, bhagavā hi maṃ na kevalaṃ samparāyikeneva atthena saṅgaṇhāti, diṭṭhadhammikenapi saṅgaṇhātiyeva. So sace mayhaṃ jayo bhavissati, adhivāsessati. Sace parājayo bhavissati ‘kiṃ te, mahārāja, ekaṃ coraṃ ārabbha gamanenā’ti vakkhati. Tato maṃ jano evaṃ sañjānissati – ‘rājā coraṃ gahetuṃ nikkhanto, sammāsambuddhena pana nivattito’ti’’ garahamokkhaṃ sampassamāno agamāsi.

Kuto panassāti kasmā āha? Api nāma bhagavā tassa upanissayaṃ oloketvā taṃ ānetvā pabbājeyyāti bhagavato parigaṇhanatthaṃ āha. Raññoti na kevalaṃ raññoyeva bhayaṃ ahosi, avasesopi mahājano bhīto phalakāvudhāni chaḍḍetvā sammukhasammukhaṭṭhāneva palāyitvā nagaraṃ pavisitvā dvāraṃ pidhāya aṭṭālake āruyha olokento aṭṭhāsi. Evañca avoca – ‘‘aṅgulimālo ‘rājā mayhaṃ santikaṃ āgacchatī’ti ñatvā paṭhamataraṃ āgantvā jetavane nisinno, rājā tena gahito, mayaṃ pana palāyitvā muttā’’ti. Natthi te ito bhayanti ayañhi idāni kunthakipillikaṃ jīvitā na voropeti, natthi te imassa santikā bhayanti attho.

Kathaṃ gottoti? Kasmā pucchati? Pabbajitaṃ dāruṇakammena uppannanāmaṃ gahetvā voharituṃ na yuttaṃ, mātāpitūnaṃ gottavasena naṃ samudācarissāmīti maññamāno pucchi. Parikkhārānanti etesaṃ atthāya ahaṃ ussukkaṃ karissāmīti attho. Kathentoyeva ca udare baddhasāṭakaṃ muñcitvā therassa pādamūle ṭhapesi.

351. Āraññikotiādīni cattāri dhutaṅgāni pāḷiyaṃ āgatāni. Therena pana terasapi samādinnāneva ahesuṃ, tasmā alanti āha. Yañhi mayaṃ, bhanteti kiṃ sandhāya vadati? ‘‘Hatthimpi dhāvantaṃ anubandhitvā gaṇhāmī’’ti āgataṭṭhāne raññā pesitahatthādayo so evaṃ aggahesi. Rājāpi – ‘‘hatthīhiyeva naṃ parikkhipitvā gaṇhatha, asseheva, rathehevā’’ti evaṃ anekavāraṃ bahū hatthādayo pesesi. Evaṃ gatesu pana tesu – ‘‘ahaṃ are aṅgulimālo’’ti tasmiṃ uṭṭhāya saddaṃ karonte ekopi āvudhaṃ parivattetuṃ nāsakkhi, sabbeva koṭṭetvā māresi. Hatthī araññahatthī, assā araññaassā, rathāpi tattheva bhijjantīti idaṃ sandhāya rājā evaṃ vadati.

Piṇḍāya pāvisīti na idaṃ paṭhamaṃ pāvisi. Itthidassanadivasaṃ sandhāya panetaṃ vuttaṃ. Devasikampi panesa pavisateva, manussā ca naṃ disvā uttasantipi palāyantipi dvārampi thakenti, ekacce aṅgulimāloti sutvāva palāyitvā araññaṃ vā pavisanti, gharaṃ vā pavisitvā dvāraṃ thakenti. Palāyituṃ asakkontā piṭṭhiṃ datvā tiṭṭhanti. Thero uḷuṅgayāgumpi kaṭacchubhikkhampi na labhati, piṇḍapātena kilamati. Bahi alabhanto nagaraṃ sabbasādhāraṇanti nagaraṃ pavisati. Yena dvārena pavisati, tattha aṅgulimālo āgatoti kūṭasahassānaṃ bhijjanakāraṇaṃ hoti. Etadahosīti kāruññappattiyā ahosi. Ekena ūnamanussasahassaṃ ghātentassa ekadivasampi kāruññaṃ nāhosi, gabbhamūḷhāya itthiyā dassanamatteneva kathaṃ uppannanti? Pabbajjābalena, pabbajjābalañhi etaṃ.

Tena hīti yasmā te kāruññaṃ uppannaṃ, tasmāti attho. Ariyāya jātiyāti, aṅgulimāla, etaṃ tvaṃ mā gaṇhi, nesā tava jāti. Gihikālo esa, gihī nāma pāṇampi hananti, adinnādānādīnipi karonti. Idāni pana te ariyā nāma jāti. Tasmā tvaṃ ‘‘yato ahaṃ, bhagini, jāto’’ti sace evaṃ vattuṃ kukkuccāyasi, tena hi ‘‘ariyāya jātiyā’’ti evaṃ visesetvā vadāhīti uyyojesi.

Taṃ itthiṃ etadavocāti itthīnaṃ gabbhavuṭṭhānaṭṭhānaṃ nāma na sakkā purisena upasaṅkamituṃ. Thero kiṃ karosīti? Aṅgulimālatthero saccakiriyaṃ katvā sotthikaraṇatthāya āgatoti ārocāpesi. Tato te sāṇiyā parikkhipitvā therassa bahisāṇiyaṃ pīṭhakaṃ paññāpesuṃ. Thero tattha nisīditvā – ‘‘yato ahaṃ bhagini sabbaññubuddhassa ariyāya jātiyā jāto’’ti saccakiriyaṃ akāsi, saha saccavacaneneva dhamakaraṇato muttaudakaṃ viya dārako nikkhami. Mātāputtānaṃ sotthi ahosi. Imañca pana parittaṃ na kiñci parissayaṃ na maddati, mahāparittaṃ nāmetanti vuttaṃ. Therena nisīditvā saccakiriyakataṭṭhāne pīṭhakaṃ akaṃsu. Gabbhamūḷhaṃ tiracchānagatitthimpi ānetvā tattha nisajjāpenti, tāvadeva sukhena gabbhavuṭṭhānaṃ hoti. Yā dubbalā hoti na sakkā ānetuṃ, tassā pīṭhakadhovanaudakaṃ netvā sīse siñcanti, taṅkhaṇaṃyeva gabbhavuṭṭhānaṃ hoti, aññampi rogaṃ vūpasameti. Yāva kappā tiṭṭhanakapāṭihāriyaṃ kiretaṃ.

Kiṃ pana bhagavā theraṃ vejjakammaṃ kārāpesīti? Na kārāpesi. Therañhi disvā manussā bhītā palāyanti. Thero bhikkhāhārena kilamati, samaṇadhammaṃ kātuṃ na sakkoti. Tassa anuggahena saccakiriyaṃ kāresi. Evaṃ kirassa ahosi – ‘‘idāni kira aṅgulimālatthero mettacittaṃ paṭilabhitvā saccakiriyāya manussānaṃ sotthibhāvaṃ karotīti manussā theraṃ upasaṅkamitabbaṃ maññissanti, tato bhikkhāhārena akilamanto samaṇadhammaṃ kātuṃ sakkhissatī’’ti anuggahena saccakiriyaṃ kāresi. Na hi saccakiriyā vejjakammaṃ hoti. Therassāpi ca ‘‘samaṇadhammaṃ karissāmī’’ti mūlakammaṭṭhānaṃ gahetvā rattiṭṭhānadivāṭṭhāne nisinnassa cittaṃ kammaṭṭhānābhimukhaṃ na gacchati, aṭaviyaṃ ṭhatvā manussānaṃ ghātitaṭṭhānameva pākaṭaṃ hoti. ‘‘Duggatomhi, khuddakaputtomhi, jīvitaṃ me dehi sāmīti maraṇabhītānaṃ vacanākāro ca hatthapādavikāro ca āpāthaṃ āgacchati, so vippaṭisārī hutvā tatova uṭṭhāya gacchati, athassa bhagavā taṃ jātiṃ abbohārikaṃ katvāvāyaṃ vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhissatīti ariyāya jātiyā saccakiriyaṃ kāresi. Eko vūpakaṭṭhotiādi vatthasutte (ma. ni. 1.80) vitthāritaṃ.

352. Aññenapi leḍḍu khittoti kākasunakhasūkarādīnaṃ paṭikkamāpanatthāya samantā sarakkhepamatte ṭhāne yena kenaci disābhāgena khitto āgantvā therasseva kāye patati. Kittake ṭhāne evaṃ hoti? Gaṇṭhikaṃ paṭimuñcitvā piṇḍāya caritvā paṭinivattetvā yāva gaṇṭhikapaṭimukkaṭṭhānaṃ āgacchati, tāva hoti. Bhinnena sīsenāti mahācammaṃ chinditvā yāva aṭṭhimariyādā bhinnena.

Brāhmaṇāti khīṇāsavabhāvaṃ sandhāya āha. Yassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti idaṃ sabhāgadiṭṭhadhammavedanīyakammaṃ sandhāya vuttaṃ. Kammañhi kariyamānameva tayo koṭṭhāse pūreti. Sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma hoti. Taṃ imasmiṃyeva attabhāve vipākaṃ deti. Tathā asakkontaṃ ahosikammaṃ, nāhosi kammavipāko, na bhavissati kammavipāko, natthi kammavipākoti imassa tikassa vasena ahosikammaṃ nāma hoti. Atthasādhikā sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Taṃ anantare attabhāve vipākaṃ deti. Tathā asakkontaṃ vuttanayeneva taṃ ahosikammaṃ nāma hoti. Ubhinnamantare pañcajavanacetanā aparāpariyavedanīyakammaṃ nāma hoti. Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti. Therassa pana upapajjavedanīyañca aparāpariyavedanīyañcāti imāni dve kammāni kammakkhayakarena arahattamaggena samugghāṭitāni, diṭṭhadhammavedanīyaṃ atthi. Taṃ arahattappattassāpi vipākaṃ detiyeva. Taṃ sandhāya bhagavā ‘‘yassa kho tva’’ntiādimāha. Tasmā yassa khoti ettha yādisassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti evaṃ attho veditabbo.

Abbhā muttoti desanāsīsamattametaṃ, abbhā mahikā dhūmo rajo rāhūti imehi pana upakkilesehi mutto candimā idha adhippeto. Yathā hi evaṃ nirupakkileso candimā lokaṃ pabhāseti, evaṃ pamādakilesavimutto appamatto bhikkhu imaṃ attano khandhāyatanadhātulokaṃ pabhāseti, vihatakilesandhakāraṃ karoti.

Kusalena pidhīyatīti maggakusalena pidhīyati appaṭisandhikaṃ karīyati. Yuñjati buddhasāsaneti buddhasāsane kāyena vācāya manasā ca yuttappayutto viharati. Imā tisso therassa udānagāthā nāma.

Disā hi meti idaṃ kira thero attano parittāṇākāraṃ karonto āha. Tattha disā hi meti mama sapattā. Ye maṃ evaṃ upavadanti – ‘‘yathā mayaṃ aṅgulimālena māritānaṃ ñātakānaṃ vasena dukkhaṃ vediyāma, evaṃ aṅgulimālopi vediyatū’’ti, te mayhaṃ disā catusaccadhammakathaṃ suṇantūti attho. Yuñjantūti kāyavācāmanehi yuttappayuttā viharantu. Ye dhammamevādapayanti santoti ye santo sappurisā dhammaṃyeva ādapenti samādapenti gaṇhāpenti, te manujā mayhaṃ sapattā bhajantu sevantu payirupāsantūti attho.

Avirodhappasaṃsīnanti avirodho vuccati mettā, mettāpasaṃsakānanti attho. Suṇantu dhammaṃ kālenāti khaṇe khaṇe khantimettāpaṭisaṅkhāsāraṇīyadhammaṃ suṇantu. Tañca anuvidhīyantūti tañca dhammaṃ anukarontu pūrentu.

Na hi jātu so mamaṃ hiṃseti yo mayhaṃ diso, so maṃ ekaṃseneva na hiṃseyya. Aññaṃ vā pana kiñci nanti na kevalaṃ maṃ, aññampi pana kañci puggalaṃ mā hiṃsantu mā viheṭhentu. Pappuyya paramaṃ santinti paramaṃ santibhūtaṃ nibbānaṃ pāpuṇitvā. Rakkheyya tasathāvareti tasā vuccanti sataṇhā, thāvarā nittaṇhā. Idaṃ vuttaṃ hoti – yo nibbānaṃ pāpuṇāti, so sabbaṃ tasathāvaraṃ rakkhituṃ samattho hoti. Tasmā mayhampi disā nibbānaṃ pāpuṇantu, evaṃ maṃ ekaṃseneva na hiṃsissantīti. Imā tisso gāthā attano parittaṃ kātuṃ āha.

Idāni attanova paṭipattiṃ dīpento udakañhi nayanti nettikāti āha. Tattha nettikāti ye mātikaṃ sodhetvā bandhitabbaṭṭhāne bandhitvā udakaṃ nayanti. Usukārāti usukārakā. Namayantīti telakañjikena makkhetvā kukkuḷe tāpetvā unnatunnataṭṭhāne namentā ujuṃ karonti. Tejananti kaṇḍaṃ. Tañhi issāso tejaṃ karoti, parañca tajjeti, tasmā tejananti vuccati. Attānaṃ damayantīti yathā nettikā ujumaggena udakaṃ nayanti, usukārā tejanaṃ, tacchakā ca dāruṃ ujuṃ karonti, evamevaṃ paṇḍitā attānaṃ damenti ujukaṃ karonti nibbisevanaṃ karonti.

Tādināti iṭṭhāniṭṭhādīsu nibbikārena – ‘‘pañcahākārehi bhagavā tādī, iṭṭhāniṭṭhe tādī, vantāvīti tādī, cattāvīti tādī, tiṇṇāvīti tādī, tanniddesāti tādī’’ti (mahāni. 38; 192) evaṃ tādilakkhaṇappattena satthārā. Bhavanettīti bhavarajju, taṇhāyetaṃ nāmaṃ. Tāya hi goṇā viya gīvāya rajjuyā, sattā hadaye baddhā taṃ taṃ bhavaṃ nīyanti, tasmā bhavanettīti vuccati. Phuṭṭho kammavipākenāti maggacetanāya phuṭṭho. Yasmā hi maggacetanāya kammaṃ paccati vipaccati ḍayhati, parikkhayaṃ gacchati, tasmā sā kammavipākoti vuttā. Tāya hi phuṭṭhattā esa aṇaṇo nikkileso jāto, na dukkhavedanāya aṇaṇo. Bhuñjāmīti cettha theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti cattāro paribhogā veditabbā. Tattha dussīlassa paribhogo theyyaparibhogo nāma. So hi cattāro paccaye thenetvā bhuñjati. Vuttampi cetaṃ ‘‘theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto’’ti (pārā. 195). Sīlavato pana apaccavekkhaṇaparibhogo iṇaparibhogo nāma. Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogo nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Idha kilesaiṇānaṃ abhāvaṃ sandhāya ‘‘aṇaṇo’’ti vuttaṃ. ‘‘Aniṇo’’tipi pāṭho. Sāmiparibhogaṃ sandhāya ‘‘bhuñjāmi bhojana’’nti vuttaṃ.

Kāmaratisanthavanti duvidhesupi kāmesu taṇhāratisanthavaṃ mā anuyuñjatha mā karittha. Nayidaṃ dummantitaṃ mamāti yaṃ mayā sammāsambuddhaṃ disvā pabbajissāmīti mantitaṃ, taṃ mama mantitaṃ na dummantitaṃ. Saṃvibhattesu dhammesūti ahaṃ satthāti evaṃ loke uppannehi ye dhammā saṃvibhattā, tesu dhammesu yaṃ seṭṭhaṃ nibbānaṃ, tadeva ahaṃ upagamaṃ upagato sampatto, tasmā mayhaṃ idaṃ āgamanaṃ svāgataṃ nāma gatanti. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayapaññā. Kataṃ buddhassa sāsananti yaṃ buddhassa sāsane kattabbakiccaṃ atthi, taṃ sabbaṃ mayā kataṃ. Tīhi vijjāhi navahi ca lokuttaradhammehi desanaṃ matthakaṃ pāpesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Aṅgulimālasuttavaṇṇanā niṭṭhitā.

7. Piyajātikasuttavaṇṇanā

353. Evaṃ me sutanti piyajātikasuttaṃ. Tattha neva kammantā paṭibhantīti na sabbena sabbaṃ paṭibhanti, pakatiniyāmena pana na paṭibhanti. Dutiyapadepi eseva nayo. Ettha ca na paṭibhātīti na ruccati. Āḷāhananti susānaṃ. Aññathattanti vivaṇṇatāya aññathābhāvo. Indriyāni nāma manoviññeyyā dhammā, patiṭṭhitokāsaṃ pana sandhāya idaṃ vuttaṃ. Piyajātikāti piyato jāyanti. Piyappabhāvikāti piyato pabhavanti.

355. Sace taṃ, mahārājāti tassa atthaṃ asallakkhayamānāpi satthari saddhāya evaṃ vadati. Cara pireti apehi amhākaṃ pare, anajjhattikabhūteti attho. Atha vā cara pireti parato gaccha, mā idha tiṭṭhātipi attho.

356. Dvidhā chetvāti asinā dve koṭṭhāse karonto chinditvā. Attānaṃ upphālesīti teneva asinā attano udaraṃ phālesi. Yadi hi tassa sā appiyā bhaveyya, idāni aññaṃ mātugāmaṃ gaṇhissāmīti attānaṃ na ghāteyya. Yasmā panassa sā piyā ahosi, tasmā paralokepi tāya saddhiṃ samaṅgibhāvaṃ patthayamāno evamakāsi.

357. Piyā te vajirīti evaṃ kirassā ahosi – ‘‘sacāhaṃ, ‘bhūtapubbaṃ, mahārāja, imissāyeva sāvatthiyaṃ aññatarissā itthiyā’tiādikathaṃ katheyyaṃ, ‘ko te evaṃ akāsi, apehi natthi eta’nti maṃ paṭisedheyya, vattamāneneva naṃ saññāpessāmī’’ti cintetvā evamāha. Vipariṇāmaññathābhāvāti ettha maraṇavasena vipariṇāmo, kenaci saddhiṃ palāyitvā gamanavasena aññathābhāvo veditabbo.

Vāsabhāyāti vāsabhā nāma rañño ekā devī, taṃ sandhāyāha.

Piyā te ahanti kasmā sabbapacchā āha? Evaṃ kirassā ahosi – ‘‘ayaṃ rājā mayhaṃ kupito, sacāhaṃ sabbapaṭhamaṃ ‘piyā te aha’nti puccheyyaṃ, ‘na me tvaṃ piyā, cara pire’ti vadeyya, evaṃ sante kathā patiṭṭhānaṃ na labhissatī’’ti kathāya patiṭṭhānatthaṃ sabbapacchā pucchi. Kāsikosalesu chaḍḍitabhāvena vipariṇāmo, paṭirājūnaṃ hatthagamanavasena aññathābhāvo veditabbo.

Ācamehīti ācamanodakaṃ dehi. Ācamitvā hatthapāde dhovitvā mukhaṃ vikkhāletvā satthāraṃ namassitukāmo evamāha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Piyajātikasuttavaṇṇanā niṭṭhitā.

8. Bāhitikasuttavaṇṇanā

358. Evaṃ me sutanti bāhitikasuttaṃ. Tattha ekapuṇḍarīkaṃ nāganti evaṃnāmakaṃ hatthiṃ. Tassa kira phāsukānaṃ upari tālaphalamattaṃ paṇḍaraṭṭhānaṃ atthi, tenassa ekapuṇḍarīkoti nāmaṃ akaṃsu. Sirivaḍḍhaṃ mahāmattanti paccekahatthiṃ abhiruhitvā kathāphāsukatthaṃ saddhiṃ gacchantaṃ evaṃnāmakaṃ mahāmattaṃ. Āyasmānoti ettha noti pucchāya nipāto. Mahāmatto therassa saṅghāṭipattadhāraṇākāraṃ sallakkhetvā ‘‘evaṃ, mahārājā’’ti āha.

359. Opārambhoti upārambhaṃ dosaṃ āropanāraho. Kiṃ pucchāmīti rājā pucchati. Sundarivatthusmiṃ uppannamidaṃ suttaṃ, taṃ pucchāmīti pucchati. Yañhi mayaṃ, bhanteti, bhante, yaṃ mayaṃ viññūhīti idaṃ padaṃ gahetvā pañhena paripūretuṃ nāsakkhimhā, taṃ kāraṇaṃ āyasmatā evaṃ vadantena paripūritaṃ.

360. Akusaloti akosallasambhūto. Sāvajjoti sadoso. Sabyābajjhoti sadukkho. Dukkhavipākoti idha nissandavipāko kathito. Tassāti tassa evaṃ attabyābādhādīnaṃ atthāya pavattakāyasamācārassa.

Sabbākusaladhammapahīno kho, mahārāja, tathāgato kusaladhammasamannāgatoti ettha sabbesaṃyeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetīti. Āma vaṇṇetīti vutte yathā pucchā, tathā attho vutto bhaveyya. Evaṃ byākaraṇaṃ pana na bhāriyaṃ. Appahīnaakusalopi hi pahānaṃ vaṇṇeyya, bhagavā pana pahīnākusalatāya yathākārī tathāvādīti dassetuṃ evaṃ byākāsi. Sukkapakkhepi eseva nayo.

362. Bāhitikāti bāhitiraṭṭhe uṭṭhitavatthassetaṃ nāmaṃ. Soḷasasamā āyāmenāti āyāmena samasoḷasahatthā. Aṭṭhasamā vitthārenāti vitthārena samaaṭṭhahatthā.

363. Bhagavato pādāsīti bhagavato niyyātesi. Datvā ca pana gandhakuṭiyaṃ vitānaṃ katvā bandhi. Tato paṭṭhāya gandhakuṭi bhiyyosomattāya sobhi. Sesaṃ sabbattha uttānameva. Neyyapuggalassa pana vasena ayaṃ desanā niṭṭhitāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Bāhitikasuttavaṇṇanā niṭṭhitā.

9. Dhammacetiyasuttavaṇṇanā

364. Evaṃ me sutanti dhammacetiyasuttaṃ. Tattha medāḷupanti nāmetaṃ tassa, tassa hi nigamassa medavaṇṇā pāsāṇā kirettha ussannā ahesuṃ, tasmā medāḷupanti saṅkhaṃ gataṃ. Senāsanaṃ panettha aniyataṃ, tasmā na taṃ vuttaṃ. Nagarakanti evaṃnāmakaṃ sakyānaṃ nigamaṃ. Kenacideva karaṇīyenāti na aññena karaṇīyena, ayaṃ pana bandhulasenāpatiṃ saddhiṃ dvattiṃsāya puttehi ekadivaseneva gaṇhathāti āṇāpesi, taṃdivasañcassa bhariyāya mallikāya pañcahi bhikkhusatehi saddhiṃ bhagavā nimantito, buddhappamukhe bhikkhusaṅghe gharaṃ āgantvā nisinnamatte ‘‘senāpati kālaṅkato’’ti sāsanaṃ āharitvā mallikāya adaṃsu. Sā paṇṇaṃ gahetvā mukhasāsanaṃ pucchi. ‘‘Raññā ayye senāpati saddhiṃ dvattiṃsāya puttehi ekappahāreneva gahāpito’’ti ārocesuṃ. Mahājanagataṃ mā karitthāti ovaṭṭikāya paṇṇaṃ katvā bhikkhusaṅghaṃ parivisi. Tasmiṃ samaye ekā sappicāṭi nīharitā, sā ummāre āhacca bhinnā, taṃ apanetvā aññaṃ āharāpetvā bhikkhusaṅghaṃ parivisi.

Satthā katabhattakicco kathāsamuṭṭhāpanatthaṃ – ‘‘sappicāṭiyā bhinnapaccayā na cintetabba’’nti āha. Tasmiṃ samaye mallikā paṇṇaṃ nīharitvā bhagavato purato ṭhapetvā – ‘‘bhagavā imaṃ dvattiṃsāya puttehi saddhiṃ senāpatino matasāsanaṃ, ahaṃ etampi na cintayāmi, sappicāṭipaccayā kiṃ cinteyyāmī’’ti āha. Bhagavā – ‘‘mallike, mā cintayi, anamatagge saṃsāre nāma vattamānānaṃ hoti eta’’nti aniccatādipaṭisaṃyuttaṃ dhammakathaṃ katvā agamāsi. Mallikā dvattiṃsasuṇisāyo pakkosāpetvā ovādaṃ adāsi. Rājā mallikaṃ pakkosāpetvā ‘‘senāpatino amhākaṃ antare bhinnadoso atthi natthī’’ti pucchi. Natthi sāmīti. So tassā vacanena tassa niddosabhāvaṃ ñatvā vippaṭisārī balavadomanassaṃ uppādesi. So – ‘‘evarūpaṃ nāma adosakārakaṃ maṃ sambhāvayitvā āgataṃ sahāyakaṃ vināsesi’’nti tato paṭṭhāya pāsāde vā nāṭakesu vā rajjasukhesu vā cittassādaṃ alabhamāno tattha tattha vicarituṃ āraddho. Etadeva kiccaṃ ahosi. Idaṃ sandhāya vuttaṃ ‘‘kenacideva karaṇīyenā’’ti.

Dīghaṃ kārāyananti dīghakārāyano nāma bandhulasenāpatissa bhāgineyyo ‘‘etassa me mātulo adosakārako nikkāraṇena ghātito’’ti raññā senāpatiṭṭhāne ṭhapito. Taṃ sandhāyetaṃ vuttaṃ. Mahaccā rājānubhāvenāti mahatā rājānubhāvena, dharaṇitalaṃ bhindanto viya sāgaraṃ parivattento viya vicittavesasobhena mahatā balakāyenāti attho. Pāsādikānīti dassaneneva saha rañjanakāni. Pasādanīyānīti tasseva vevacanaṃ. Atha vā pāsādikānīti pasādajanakāni. Appasaddānīti nissaddāni. Appanigghosānīti avibhāvitatthena nigghosena rahitāni. Vijanavātānīti vigatajanavātāni. Manussarāhasseyyakānīti manussānaṃ rahassakammānucchavikāni, rahassamantaṃ mantentānaṃ anurūpānīti attho. Paṭisallānasāruppānīti nilīyanabhāvassa ekībhāvassa anucchavikāni. Yattha sudaṃ mayanti na tena tattha bhagavā payirupāsitapubbo, tādisesu pana payirupāsitapubbo, tasmā yādisesu sudaṃ mayanti ayamettha attho.

Atthi, mahārājāti paṇḍito senāpati ‘‘rājā bhagavantaṃ mamāyatī’’ti jānāti, so sace maṃ rājā ‘‘kahaṃ bhagavā’’ti vadeyya, adandhāyantena ācikkhituṃ yuttanti carapurise payojetvā bhagavato nivāsanaṭṭhānaṃ ñatvāva viharati. Tasmā evamāha. Ārāmaṃ pāvisīti bahinigame khandhāvāraṃ bandhāpetvā kārāyanena saddhiṃ pāvisi.

366. Vihāroti gandhakuṭiṃ sandhāyāhaṃsu. Āḷindanti pamukhaṃ. Ukkāsitvāti ukkāsitasaddaṃ katvā. Aggaḷanti kavāṭaṃ. Ākoṭehīti agganakhena īsakaṃ kuñcikacchiddasamīpe koṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā, atiheṭṭhā dīghajātikā koṭenti. Tathā akoṭetvā majjhe chiddasamīpe koṭetabbaṃ, idaṃ dvārakoṭṭakavattanti dīpentā vadanti. Tatthevāti bhikkhūhi vuttaṭṭhāneyeva. Khaggañca uṇhīsañcāti desanāmattametaṃ,

Vālabījanimuṇhīsaṃ, khaggaṃ chattañcupāhanaṃ;

Oruyha rājā yānamhā, ṭhapayitvā paṭicchadanti. –

Āgatāni pana pañcapi rājakakudhabhaṇḍāni adāsi. Kasmā pana adāsīti. Atigaruno sammāsambuddhassa santikaṃ uddhatavesena gantuṃ na yuttanti ca, ekakova upasaṅkamitvā attano rucivasena sammodissāmi cāti. Pañcasu hi rājakakudhabhaṇḍesu nivattitesu tvaṃ nivattāti vattabbaṃ na hoti, sabbe sayameva nivattanti. Iti imehi dvīhi kāraṇehi adāsi. Rahāyatīti rahassaṃ karoti nigūhati. Ayaṃ kirassa adhippāyo ‘‘pubbepi ayaṃ rājā samaṇena gotamena saddhiṃ catukkaṇṇamantaṃ mantetvā mayhaṃ mātulaṃ saddhiṃ dvattiṃsāya puttehi gaṇhāpesi, idānipi catukkaṇṇamantaṃ mantetukāmo, kacci nu kho maṃ gaṇhāpessatī’’ti. Evaṃ kopavasenassa etadahosi.

Vivari bhagavā dvāranti na bhagavā uṭṭhāya dvāraṃ vivari, vivaratūti pana hatthaṃ pasāresi. Tato – ‘‘bhagavā tumhehi anekesu kappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ kata’’nti sayameva dvāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā ‘‘vivari bhagavā dvāra’’nti vattuṃ vaṭṭati. Vihāraṃ pavisitvāti gandhakuṭiṃ pavisitvā. Tasmiṃ pana paviṭṭhamatteyeva kārāyano pañca rājakakudhabhaṇḍāni gahetvā khandhāvāraṃ gantvā viṭaṭūbhaṃ āmantesi ‘‘chattaṃ samma ussāpehī’’ti. Mayhaṃ pitā kiṃ gatoti? Pitaraṃ mā puccha, sace tvaṃ na ussāpesi, taṃ gaṇhitvā ahaṃ ussāpemīti. ‘‘Ussāpemi sammā’’ti sampaṭicchi. Kārāyano rañño ekaṃ assañca asiñca ekameva ca paricārikaṃ itthiṃ ṭhapetvā – ‘‘sace rājā jīvitena atthiko, mā āgacchatū’’ti viṭaṭūbhassa chattaṃ ussāpetvā taṃ gahetvā sāvatthimeva gato.

367. Dhammanvayoti paccakkhañāṇasaṅkhātassa dhammassa anunayo anumānaṃ, anubuddhīti attho. Idāni yenassa dhammanvayena ‘‘sammāsambuddho bhagavā’’tiādi hoti, taṃ dassetuṃ idha panāhaṃ, bhantetiādimāha. Tattha āpāṇakoṭikanti pāṇoti jīvitaṃ, taṃ mariyādaṃ anto karitvā, maraṇasamayepi carantiyeva, taṃ na vītikkamantīti vuttaṃ hoti. ‘‘Apāṇakoṭika’’ntipi pāṭho, ājīvitapariyantanti attho. Yathā ekacce jīvitahetu atikkamantā pāṇakoṭikaṃ katvā caranti, na evanti attho. Ayampi kho me, bhanteti buddhasubuddhatāya dhammasvākkhātatāya saṅghasuppaṭipannatāya ca etaṃ evaṃ hoti, evañhi me, bhante, ayaṃ bhagavati dhammanvayo hotīti dīpeti. Eseva nayo sabbattha.

369. Na viya maññe cakkhuṃ bandhanteti cakkhuṃ abandhante viya. Apāsādikañhi disvā puna olokanakiccaṃ na hoti, tasmā so cakkhuṃ na bandhati nāma. Pāsādikaṃ disvā punappunaṃ olokanakiccaṃ hoti, tasmā so cakkhuṃ bandhati nāma. Ime ca apāsādikā, tasmā evamāha. Bandhukarogo noti kularogo. Amhākaṃ kule jātā evarūpā hontīti vadanti. Uḷāranti mahesakkhaṃ. Pubbenāparanti pubbato aparaṃ visesaṃ. Tattha kasiṇaparikammaṃ katvā samāpattiṃ nibbattento uḷāraṃ pubbe visesaṃ sañjānāti nāma, samāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhanto uḷāraṃ pubbato aparaṃ visesaṃ sañjānāti nāma.

370. Ghātetāyaṃ vā ghātetunti ghātetabbayuttakaṃ ghātetuṃ. Jāpetāyaṃ vā jāpetunti dhanena vā jāpetabbayuttakaṃ jāpetuṃ jānituṃ adhanaṃ kātuṃ. Pabbājetāyaṃ vā pabbājetunti raṭṭhato vā pabbājetabbayuttakaṃ pabbājetuṃ.

373. Isidattapurāṇāti isidatto ca purāṇo ca. Tesu eko brahmacārī, eko sadārasantuṭṭho. Mamabhattāti mama santakaṃ bhattaṃ etesanti mamabhattā. Mamayānāti mama santakaṃ yānaṃ etesanti mamayānā. Jīvikāya dātāti jīvitavuttiṃ dātā. Vīmaṃsamānoti upaparikkhamāno. Tadā kira rājā niddaṃ anokkantova okkanto viya hutvā nipajji. Atha te thapatayo ‘‘katarasmiṃ disābhāge bhagavā’’ti pucchitvā ‘‘asukasmiṃ nāmā’’ti sutvā mantayiṃsu – ‘‘yena sammāsambuddho, tena sīse kate rājā pādato hoti. Yena rājā, tena sīse kate satthā pādato hoti, kiṃ karissāmā’’ti? Tato nesaṃ etadahosi – ‘‘rājā kuppamāno yaṃ amhākaṃ deti, taṃ acchindeyya. Na kho pana mayaṃ sakkoma jānamānā satthāraṃ pādato kātu’’nti rājānaṃ pādato katvā nipajjiṃsu. Taṃ sandhāya ayaṃ rājā evamāha.

374. Pakkāmīti gandhakuṭito nikkhamitvā kārāyanassa ṭhitaṭṭhānaṃ gato, taṃ tattha adisvā khandhāvāraṭṭhānaṃ gato, tatthāpi aññaṃ adisvā taṃ itthiṃ pucchi. Sā sabbaṃ pavattiṃ ācikkhi. Rājā – ‘‘na idāni mayā ekakena tattha gantabbaṃ, rājagahaṃ gantvā bhāgineyyena saddhiṃ āgantvā mayhaṃ rajjaṃ gaṇhissāmī’’ti rājagahaṃ gacchanto antarāmagge kaṇājakabhattañceva bhuñji, bahalaudakañca pivi. Tassa sukhumālapakatikassa āhāro na sammā pariṇāmi. So rājagahaṃ pāpuṇantopi vikāle dvāresu pihitesu pāpuṇi. ‘‘Ajja sālāyaṃ sayitvā sve mayhaṃ bhāgineyyaṃ passissāmī’’ti bahinagare sālāya nipajji. Tassa rattibhāge uṭṭhānāni pavattiṃsu, katipayavāre bahi nikkhami. Tato paṭṭhāya padasā gantuṃ asakkonto tassā itthiyā aṅke nipajjitvā balavapaccūse kālamakāsi. Sā tassa matabhāvaṃ ñatvā – ‘‘dvīsu rajjesu rajjaṃ kāretvā idāni parassa bahinagare anāthasālāya anāthakālakiriyaṃ katvā nipanno mayhaṃ sāmi kosalarājā’’tiādīni vadamānā uccāsaddena paridevituṃ ārabhi. Manussā sutvā rañño ārocesuṃ. Rājā āgantvā disvā sañjānitvā āgatakāraṇaṃ ñatvā mahāparihārena sarīrakiccaṃ karitvā ‘‘viṭaṭūbhaṃ gaṇhissāmī’’ti bheriṃ carāpetvā balakāyaṃ sannipātesi. Amaccā pādesu patitvā – ‘‘sace, deva, tumhākaṃ mātulo arogo assa, tumhākaṃ gantuṃ yuttaṃ bhaveyya, idāni pana viṭaṭūbhopi tumhe nissāya chattaṃ ussāpetuṃ arahatiyevā’’ti saññāpetvā nivāresuṃ.

Dhammacetiyānīti dhammassa cittīkāravacanāni. Tīsu hi ratanesu yattha katthaci cittīkāre kate sabbattha katoyeva hoti, tasmā bhagavati cittīkāre kate dhammopi katova hotīti bhagavā ‘‘dhammacetiyānī’’ti āha. Ādibrahmacariyakānīti maggabrahmacariyassa ādibhūtāni, pubbabhāgapaṭipattibhūtānīti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Dhammacetiyasuttavaṇṇanā niṭṭhitā.

10. Kaṇṇakatthalasuttavaṇṇanā

375. Evaṃ me sutanti kaṇṇakatthalasuttaṃ. Tattha uruññāyanti uruññāti tassa raṭṭhassapi nagarassapi etadeva nāmaṃ, bhagavā uruññānagaraṃ upanissāya viharati. Kaṇṇakatthale migadāyeti tassa nagarassa avidūre kaṇṇakatthalaṃ nāma eko ramaṇīyo bhūmibhāgo atthi, so migānaṃ abhayatthāya dinnattā migadāyoti vuccati, tasmiṃ kaṇṇakatthale migadāye. Kenacideva karaṇīyenāti na aññena, anantarasutte vuttakaraṇīyeneva. Somā ca bhaginī sakulā ca bhaginīti imā dve bhaginiyo rañño pajāpatiyo. Bhattābhihāreti bhattaṃ abhiharaṇaṭṭhāne. Rañño bhuñjanaṭṭhānañhi sabbāpi orodhā kaṭacchuādīni gahetvā rājānaṃ upaṭṭhātuṃ gacchanti, tāpi tatheva agamaṃsu.

376. Kiṃ pana, mahārājāti kasmā evamāha? Rañño garahaparimocanatthaṃ. Evañhi parisā cinteyya – ‘‘ayaṃ rājā āgacchamānova mātugāmānaṃ sāsanaṃ āroceti, mayaṃ attano dhammatāya bhagavantaṃ daṭṭhuṃ āgatoti maññāma, ayaṃ pana mātugāmānaṃ sāsanaṃ gahetvā āgato, mātugāmadāso maññe, esa pubbepi imināva kāraṇena āgacchatī’’ti. Pucchito pana so attano āgamanakāraṇaṃ kathessati, evamassa ayaṃ garahā na uppajjissatīti garahamocanatthaṃ evamāha.

378. Abbhudāhāsīti kathesi. Sakideva sabbaṃ ussati sabbaṃ dakkhitīti yo ekāvajjanena ekacittena atītānāgatapaccuppannaṃ sabbaṃ ussati vā dakkhiti vā, so natthīti attho. Ekena hi cittena atītaṃ sabbaṃ jānissāmīti āvajjitvāpi atītaṃ sabbaṃ jānituṃ na sakkā, ekadesameva jānāti. Anāgatapaccuppannaṃ pana tena cittena sabbeneva sabbaṃ na jānātīti. Esa nayo itaresu. Evaṃ ekacittavasenāyaṃ pañho kathito. Heturūpanti hetusabhāvaṃ kāraṇajātikaṃ. Saheturūpanti sakāraṇajātikaṃ. Samparāyikāhaṃ, bhanteti samparāyaguṇaṃ ahaṃ, bhante, pucchāmi.

379. Pañcimānīti imasmiṃ sutte pañca padhāniyaṅgāni lokuttaramissakāni kathitāni. Kathinaṅgaṇavāsīcūḷasamuddatthero pana ‘‘tumhākaṃ, bhante, kiṃ ruccatī’’ti vutte ‘‘mayhaṃ lokuttarānevāti ruccatī’’ti āha. Padhānavemattatanti padhānanānattaṃ. Aññādisameva hi puthujjanassa padhānaṃ, aññādisaṃ sotāpannassa, aññādisaṃ sakadāgāmino, aññādisaṃ anāgāmino, aññādisaṃ arahato, aññādisaṃ asītimahāsāvakānaṃ, aññādisaṃ dvinnaṃ aggasāvakānaṃ, aññādisaṃ paccekabuddhānaṃ, aññādisaṃ sabbaññubuddhānaṃ. Puthujjanassa padhānaṃ sotāpannassa padhānaṃ na pāpuṇāti…pe… paccekabuddhassa padhānaṃ sabbaññubuddhassa padhānaṃ na pāpuṇāti. Imamatthaṃ sandhāya ‘‘padhānavemattataṃ vadāmī’’ti āha. Dantakāraṇaṃ gaccheyyunti yaṃ akūṭakaraṇaṃ, anavacchindanaṃ, dhurassa acchindananti dantesu kāraṇaṃ dissati, taṃ kāraṇaṃ upagaccheyyunti attho. Dantabhūminti dantehi gantabbabhūmiṃ. Assaddhotiādīsu puthujjanasotāpannasakadāgāmianāgāmino cattāropi assaddhā nāma. Puthujjano hi sotāpannassa saddhaṃ appattoti assaddho, sotāpanno sakadāgāmissa, sakadāgāmī anāgāmissa, anāgāmī arahato saddhaṃ appattoti assaddho, ābādho arahatopi uppajjatīti pañcapi bahvābādhā nāma honti. Ariyasāvakassa pana saṭho māyāvīti nāmaṃ natthi. Teneva thero – ‘‘pañca padhāniyaṅgāni lokuttarāni kathitānīti mayhaṃ ruccatī’’ti āha. Assakhaḷuṅkasuttante pana – ‘‘tayo ca, bhikkhave, assakhaḷuṅke tayo ca purisakhaḷuṅke desessāmī’’ti (a. ni. 3.141) ettha ariyasāvakassāpi sambodhināmaṃ āgataṃ, tassa vasena lokuttaramissakā kathitāti vuttaṃ. Puthujjano pana sotāpattimaggavīriyaṃ asampatto…pe… anāgāmī arahattamaggavīriyaṃ asampattoti kusītopi assaddho viya cattārova honti, tathā duppañño.

Evaṃ panettha opammasaṃsandanaṃ veditabbaṃ – adantahatthiādayo viya hi maggapadhānarahito puggalo. Dantahatthiādayo viya maggapadhānavā. Yathā adantā hatthiādayo kūṭākāraṃ akatvā avicchinditvā dhuraṃ apātetvā dantagamanaṃ vā gantuṃ dantabhūmiṃ vā pattuṃ na sakkonti, evamevaṃ maggapadhānarahito maggapadhānavatā pattabbaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ na sakkoti. Yathā pana dantahatthiādayo kūṭākāraṃ akatvā avicchinditvā dhuraṃ apātetvā dantagamanaṃ vā gantuṃ dantabhūmiṃ vā pattuṃ sakkonti, evamevaṃ maggapadhānavā maggapadhānavatā pattabbaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ sakkoti. Idaṃ vuttaṃ hoti – ‘‘sotāpattimaggapadhānavā sotāpattimaggapadhānavatā pattokāsaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ sakkoti…pe… arahattamaggapadhānavā arahattamaggapadhānavatā pattokāsaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ sakkotī’’ti.

380. Sammappadhānāti maggapadhānena sammappadhānā. Na kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttinti yaṃ ekassa phalavimuttiyā itarassa phalavimuttiṃ ārabbha nānākaraṇaṃ vattabbaṃ siyā, taṃ na kiñci vadāmīti attho. Acciyā vā accinti acciyā vā accimhi. Sesapadadvayepi eseva nayo, bhummatthe hi etaṃ upayogavacanaṃ. Kiṃ pana tvaṃ, mahārājāti, mahārāja, kiṃ tvaṃ? ‘‘Santi devā cātumahārājikā, santi devā tāvatiṃsā…pe… santi devā paranimmitavasavattino, santi devā tatuttari’’nti evaṃ devānaṃ atthibhāvaṃ na jānāsi, yena evaṃ vadesīti. Tato atthibhāvaṃ jānāmi, manussalokaṃ pana āgacchanti nāgacchantīti idaṃ pucchanto yadi vā te, bhantetiādimāha. Sabyābajjhāti sadukkhā, samucchedappahānena appahīnacetasikadukkhā. Āgantāroti upapattivasena āgantāro. Abyābajjhāti samucchinnadukkhā. Anāgantāroti upapattivasena anāgantāro.

381. Pahotīti sakkoti. Rājā hi puññavantampi lābhasakkārasampannaṃ yathā na koci upasaṅkamati, evaṃ karonto tamhā ṭhānā cāvetuṃ sakkoti. Taṃ apuññavantampi sakalagāmaṃ piṇḍāya caritvā yāpanamattaṃ alabhantaṃ yathā lābhasakkārasampanno hoti, evaṃ karonto tamhā ṭhānā cāvetuṃ sakkoti. Brahmacariyavantampi itthīhi saddhiṃ sampayojetvā sīlavināsaṃ pāpento balakkārena vā uppabbājento tamhā ṭhānā cāvetuṃ sakkoti. Abrahmacariyavantampi sampannakāmaguṇaṃ amaccaṃ bandhanāgāraṃ pavesetvā itthīnaṃ mukhampi passituṃ adento tamhā ṭhānā cāveti nāma. Raṭṭhato pana yaṃ icchati, taṃ pabbājeti nāma.

Dassanāyapi nappahontīti kāmāvacare tāva abyābajjhe deve sabyābajjhā devā cakkhuviññāṇadassanāyapi nappahonti. Kasmā? Arahato tattha ṭhānābhāvato. Rūpāvacare pana ekavimānasmiṃyeva tiṭṭhanti ca nisīdanti cāti cakkhuviññāṇadassanāya pahonti, etehi diṭṭhaṃ pana sallakkhitaṃ paṭividdhaṃ lakkhaṇaṃ daṭṭhuṃ sallakkhituṃ paṭivijjhituṃ na sakkontīti ñāṇacakkhunā dassanāya nappahonti, uparideve ca cakkhuviññāṇadassanenāpīti.

382. Ko nāmo ayaṃ, bhanteti rājā theraṃ jānantopi ajānanto viya pucchati. Kasmā? Pasaṃsitukāmatāya. Ānandarūpoti ānandasabhāvo. Brahmapucchāpi vuttanayeneva veditabbā. Atha kho aññataro purisoti sā kira kathā viṭaṭūbheneva kathitā, te ‘‘tayā kathitā, tayā kathitā’’ti kupitā aññamaññaṃ imasmiṃyeva ṭhāne attano attano balakāyaṃ uṭṭhāpetvā kalahampi kareyyunti nivāraṇatthaṃ so rājapuriso etadavoca. Sesaṃ sabbattha uttānameva. Ayaṃ pana desanā neyyapuggalassa vasena niṭṭhitāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Kaṇṇakatthalasuttavaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

5. Brāhmaṇavaggo

1. Brahmāyusuttavaṇṇanā

383. Evaṃ me sutanti brahmāyusuttaṃ. Tattha mahatā bhikkhusaṅghena saddhinti mahatāti guṇamahattenapi mahatā, saṅkhyāmahattenapi. So hi bhikkhusaṅghe guṇehipi mahā ahosi appicchatādiguṇasamannāgatattā, saṅkhyāyapi mahā pañcasatasaṅkhyattā. Bhikkhūnaṃ saṅghena bhikkhusaṅghena, diṭṭhisīlasāmaññasaṅghātasaṅkhātena samaṇagaṇenāti attho. Saddhinti ekato. Pañcamattehi bhikkhusatehīti pañca mattā etesanti pañcamattāni. Mattāti pamāṇaṃ vuccati, tasmā yathā bhojane mattaññūti vutte bhojane mattaṃ jānāti pamāṇaṃ jānātīti attho hoti, evamidhāpi tesaṃ bhikkhusatānaṃ pañcamattā pañcapamāṇanti evamattho daṭṭhabbo. Bhikkhūnaṃ satāni bhikkhusatāni. Tehi pañcamattehi bhikkhusatehi.

Vīsavassasatikoti vīsādhikavassasatiko. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedānaṃ. Oṭṭhapahatakaraṇavasena pāraṃ gatoti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ, nighaṇḍūti nāmanighaṇṭurukkhādīnaṃ vevacanappakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāya satthaṃ. Saha akkharappabhedena sakkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā ‘‘itiha āsa itiha āsā’’ti īdisavacanappaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ itihāsapañcamānaṃ. Padañca tadavasesañca byākaraṇaṃ adhīyati pavedeti cāti padako veyyākaraṇo. Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthappamāṇaṃ satthaṃ, yattha soḷasasahassagāthāparimāṇāya buddhamantā nāma ahesuṃ, yesaṃ vasena ‘‘iminā lakkhaṇena samannāgatā buddhā nāma honti, iminā paccekabuddhā nāma honti, iminā dve aggasāvakā, asītimahāsāvakā, buddhamātā, buddhapitā, aggupaṭṭhāko, aggupaṭṭhāyikā, rājā cakkavattī’’ti ayaṃ viseso ñāyati. Anavayoti imesu lokāyatamahāpurisalakkhaṇesu anūno paripūrakārī, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Assosi khotiādīsu yaṃ vattabbaṃ siyā, taṃ sāleyyakasutte (ma. ni. 1.439 ādayo) vuttameva.

384. Ayaṃ tātāti ayaṃ mahallakatāya gantuṃ asakkonto māṇavaṃ āmantetvā evamāha. Apica esa brāhmaṇo cintesi ‘‘imasmiṃ loke ‘ahaṃ buddho ahaṃ buddho’ti uggatassa nāmaṃ gahetvā bahū janā vicaranti, tasmā na me anussavamatteneva upasaṅkamituṃ yuttaṃ. Ekaccañhi upasaṅkamantassa apakkamanampi garu hoti, anatthopi uppajjati. Yaṃnūnāhaṃ mama antevāsikaṃ pesetvā ‘buddho vā no vā’ti jānitvā upasaṅkameyya’’nti tasmā māṇavaṃ āmantetvā ‘‘ayaṃ tātā’’tiādimāha. Taṃ bhavantanti tassa bhavato. Tathā santaṃyevāti tathā satoyeva. Idañhi itthambhūtākhyānatthe upayogavacanaṃ. Yathā kathaṃ panāhaṃ, bhoti ettha kathaṃ panāhaṃ, bho, taṃ bhavantaṃ gotamaṃ jānissāmi, yathā sakkā so ñātuṃ, tathā me ācikkhāti attho. Yathāti vā nipātamattamevetaṃ. Kathanti ayaṃ ākārapucchā, kenākārenāhaṃ bhavantaṃ gotamaṃ jānissāmīti attho.

Evaṃ vutte kira naṃ upajjhāyo – ‘‘kiṃ tvaṃ, tāta, pathaviyaṃ ṭhito pathaviṃ na passāmīti viya candimasūriyānaṃ obhāse ṭhito candimasūriye na passāmīti viya vadasī’’tiādīni vatvā jānanākāraṃ dassento āgatāni kho tātātiādimāha. Tattha mantesūti vedesu. Tathāgato kira uppajjissatīti paṭikacceva suddhāvāsā devā vedesu lakkhaṇāni pakkhipitvā ‘‘buddhamantā nāma ete’’ti brāhmaṇavesena vede vācenti ‘‘tadanusārena mahesakkhā sattā tathāgataṃ jānissantī’’ti. Tena pubbe vedesu mahāpurisalakkhaṇāni āgacchanti. Parinibbute pana tathāgate anukkamena antaradhāyanti, tena etarahi natthi. Mahāpurisassāti paṇidhisamādānañāṇakaruṇādiguṇamahato purisassa. Dveyeva gatiyoti dve eva niṭṭhā. Kāmañcāyaṃ gatisaddo – ‘‘pañca kho imā, sāriputta, gatiyo’’tiādīsu (ma. ni. 1.153) bhavabhede vattati, ‘‘gati migānaṃ pavana’’ntiādīsu (pari. 339) nivāsaṭṭhāne, ‘‘evaṃ adhimattagatimanto’’tiādīsu (ma. ni. 1.161) paññāya, ‘‘gatigata’’ntiādīsu visaṭabhāve, idha pana niṭṭhāyaṃ vattatīti veditabbo. Tattha kiñcāpi yehi samannāgato rājā hoti, na teheva buddho hoti, jātisāmaññato pana tāniyeva tānīti vuccanti. Tena vuttaṃ – ‘‘yehi samannāgatassā’’ti. Sace agāraṃ ajjhāvasatīti yadi agāre vasati, rājā hoti cakkavattī. Catūhi acchariyadhammehi saṅgahavatthūhi ca lokaṃ rañjanato rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi vatteti, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Ettha ca rājāti sāmaññaṃ, cakkavattīti visesanaṃ. Dhammena caratīti dhammiko, ñāyena samena vattatīti attho. Dhammena rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammakaraṇena vā dhammiko, attahitadhammakaraṇena dhammarājā. Caturantāya issaroti cāturanto, catusamuddantāya catubbidhadīpabhūsitāya ca pathaviyā issaroti attho. Ajjhattaṃ kopādipaccatthike bahiddhā ca sabbarājāno vijesīti vijitāvī. Janapadatthāvariyappattoti janapade thāvarabhāvaṃ dhuvabhāvaṃ patto, na sakkā kenaci cāletuṃ, janapado vā tamhi thāvariyappatto anussukko sakammanirato acalo asampavedhīti janapadatthāvariyappatto. Seyyathidanti nipāto, tassa tāni katamānīti attho. Cakkaratanantiādīsu cakkañca taṃ ratijananatthena ratanañcāti cakkaratanaṃ. Eseva nayo sabbattha.

Imesu pana ratanesu ayaṃ cakkavattirājā cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite yathāsukhaṃ anuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, hatthiassagahapatiratanehi pabhusattiyogo, pacchimena mantasattiyogo suparipuṇṇo hoti, itthimaṇiratanehi tividhasattiyogaphalaṃ. So itthimaṇiratanehi bhogasukhamanubhavati, sesehi issariyasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti veditabbaṃ. Ayamettha saṅkhepo, vitthāro pana bojjhaṅgasaṃyutte ratanasuttassa (saṃ. ni. 5.222-223) upadesato gahetabbo. Apica bālapaṇḍitasuttepi (ma. ni. 3.255) imesaṃ ratanānaṃ uppattikkamena saddhiṃ vaṇṇanā āgamissati.

Parosahassanti atirekasahassaṃ. Sūrāti abhīrukajātikā. Vīraṅgarūpāti devaputtasadisakāyā, evaṃ tāva eke vaṇṇayanti, ayaṃ panettha sabhāvo – vīrāti uttamasūrā vuccanti. Vīrānaṃ aṅgaṃ vīraṅgaṃ, vīrakāraṇaṃ vīriyanti vuttaṃ hoti. Vīraṅgaṃ rūpaṃ etesanti vīraṅgarūpā, vīriyamayasarīrā viyāti vuttaṃ hoti. Parasenappamaddanāti sace paṭimukhaṃ tiṭṭheyya parasenā, taṃ maddituṃ samatthāti adhippāyo. Dhammenāti ‘‘pāṇo na hantabbo’’tiādinā pañcasīladhammena.

Arahaṃ hoti sammāsambuddho loke vivaṭṭacchadoti ettha rāgadosamohamānadiṭṭhiavijjāduccaritachadanehi sattahi paṭicchanne kilesandhakāraloke taṃ chadanaṃ vivaṭṭetvā samantato sañjātāloko hutvā ṭhitoti vivaṭṭacchado. Tattha paṭhamena padena pūjārahatā, dutiyena tassā hetu yasmā sammāsambuddhoti, tatiyena buddhattahetubhūtā vivaṭṭacchadatā vuttāti veditabbā. Atha vā vivaṭṭo ca vicchado cāti vivaṭṭacchado, vaṭṭarahito chadanarahito cāti vuttaṃ hoti. Tena arahaṃ vaṭṭābhāvena, sammāsambuddho chadanābhāvenāti evaṃ purimapadadvayasseva hetudvayaṃ vuttaṃ hoti. Dutiyavesārajjena cettha purimasiddhi, paṭhamena dutiyasiddhi, tatiyacatutthehi tatiyasiddhi hoti. Purimañca dhammacakkhuṃ, dutiyaṃ buddhacakkhuṃ, tatiyaṃ samantacakkhuṃ sādhetītipi veditabbaṃ. Tvaṃ mantānaṃ paṭiggahetāti imināssa sūrabhāvaṃ janeti.

385. Sopi tāya ācariyakathāya lakkhaṇesu vigatasammoho ekobhāsajāto viya buddhamante sampassamāno evaṃ, bhoti āha. Tassattho – yathā, bho, maṃ tvaṃ vadasi, evaṃ karissāmīti. Samannesīti gavesi, ekaṃ dveti vā gaṇayanto samānayi. Addasā khoti kathaṃ addasa? Buddhānañhi nisinnānaṃ vā nipannānaṃ vā koci lakkhaṇaṃ pariyesituṃ na sakkoti, ṭhitānaṃ pana caṅkamantānaṃ vā sakkoti. Tasmā lakkhaṇapariyesanatthaṃ āgataṃ disvā buddhā uṭṭhāyāsanā tiṭṭhanti vā caṅkamaṃ vā adhiṭṭhahanti. Iti lakkhaṇadassanānurūpe iriyāpathe vattamānassa addasa. Yebhuyyenāti pāyena, bahukāni addasa, appāni na addasāti attho. Tato yāni na addasa, tesaṃ dīpanatthaṃ vuttaṃ ṭhapetvā dveti. Kaṅkhatīti ‘‘aho vata passeyya’’nti patthanaṃ uppādeti. Vicikicchatīti tato tato tāni vicinanto kicchati na sakkoti daṭṭhuṃ. Nādhimuccatīti tāya vicikicchāya sanniṭṭhānaṃ na gacchati. Na sampasīdatīti tato ‘‘paripuṇṇalakkhaṇo aya’’nti bhagavati pasādaṃ nāpajjati. Kaṅkhāya vā dubbalā vimati vuttā, vicikicchāya majjhimā, anadhimuccanatāya balavatī, asampasādena tehi tīhi dhammehi cittassa kālussiyabhāvo. Kosohiteti vatthikosena paṭicchanne. Vatthaguyheti aṅgajāte. Bhagavato hi vāraṇasseva kosohitavatthaguyhaṃ suvaṇṇavaṇṇaṃ padumagabbhasamānaṃ, taṃ so vatthapaṭicchannattā, antomukhagatāya ca jivhāya pahūtabhāvaṃ asallakkhento tesu dvīsu lakkhaṇesu kaṅkhī ahosi vicikicchī.

Atha kho bhagavāti atha bhagavā cintesi – ‘‘sacāhaṃ imassa etāni dve lakkhaṇāni na dassessāmi, nikkaṅkho na bhavissati. Etassa kaṅkhāya sati ācariyopissa nikkaṅkho na bhavissati, atha maṃ dassanāya na āgamissati, anāgato dhammaṃ na sossati, dhammaṃ asuṇanto tīṇi sāmaññaphalāni na sacchikarissati. Etasmiṃ pana nikkaṅkhe ācariyopissa nikkaṅkho maṃ upasaṅkamitvā dhammaṃ sutvā tīṇi sāmaññaphalāni sacchikarissati. Etadatthaṃyeva ca mayā pāramiyo pūritā. Dassessāmissa tāni lakkhaṇānī’’ti.

Tathārūpaṃ iddhābhisaṅkhāramakāsi. Kathaṃrūpaṃ? Kimettha aññena vattabbaṃ? Vuttametaṃ nāgasenatthereneva milindaraññā puṭṭhena –

Āha ca dukkaraṃ, bhante nāgasena, bhagavatā katanti. Kiṃ mahārājāti? Mahājanena hirikaraṇokāsaṃ brahmāyubrāhmaṇassa ca antevāsiuttarassa ca bāvariyassa antevāsīnaṃ soḷasabrāhmaṇānañca selassa ca brāhmaṇassa antevāsīnaṃ tisatamāṇavānañca dassesi, bhanteti. Na, mahārāja, bhagavā guyhaṃ dasseti, chāyaṃ bhagavā dasseti, iddhiyā abhisaṅkharitvā nivāsananivatthaṃ kāyabandhanabaddhaṃ cīvarapārutaṃ chāyārūpakamattaṃ dassesi mahārājāti. Chāyaṃ diṭṭhe sati diṭṭhoyeva. Nanu, bhanteti? Tiṭṭhatetaṃ, mahārāja, hadayarūpaṃ disvā bujjhanakasatto bhaveyya, hadayamaṃsaṃ nīharitvā dasseyya sammāsambuddhoti. Kallosi, bhante nāgasenāti.

Ninnāmetvāti nīharitvā. Anumasīti kathinasūciṃ viya katvā anumajji. Tathā karaṇena cettha mudubhāvo, kaṇṇasotānumasanena dīghabhāvo, nāsikasotānumasanena tanubhāvo, nalāṭacchādanena puthulabhāvo pakāsitoti veditabbo. Ubhopi kaṇṇasotānītiādīsu cettha buddhānaṃ kaṇṇasotesu malaṃ vā jallikā vā natthi, dhovitvā ṭhapitarajatapanāḷikā viya honti, tathā nāsikasotesu, tānipi hi suparikammakatakañcanapanāḷikā viya ca maṇipanāḷikā viya ca honti. Tasmā jivhaṃ nīharitvā kathinasūciṃ viya katvā mukhapariyante upasaṃharanto dakkhiṇakaṇṇasotaṃ pavesetvā tato nīharitvā vāmakaṇṇasotaṃ pavesesi, tato nīharitvā dakkhiṇanāsikasotaṃ pavesetvā tato nīharitvā vāmanāsikasotaṃ pavesesi, tato nīharitvā puthulabhāvaṃ dassento rattavalāhakena aḍḍhacandaṃ viya ca suvaṇṇapattaṃ viya ca rattakambalapaṭalena vijjujotasadisāya jivhāya kevalakappaṃ nalāṭamaṇḍalaṃ paṭicchādesi.

Yaṃnūnāhanti kasmā cintesi? Ahañhi mahāpurisalakkhaṇāni samannesitvā gato ‘‘diṭṭhāni te, tāta, mahāpurisalakkhaṇānī’’ti ācariyena pucchito ‘‘āma, ācariyā’’ti vattuṃ sakkhissāmi. Sace pana maṃ ‘‘kiriyākaraṇamassa kīdisa’’nti pucchissati, taṃ vattuṃ na sakkhissāmi, na jānāmīti vutte pana ācariyo kujjhissati ‘‘nanu tvaṃ mayā sabbampetaṃ jānanatthāya pesito, kasmā ajānitvā āgatosī’’ti, tasmā yannūnāhanti cintetvā anubandhi. Bhagavā nhānaṭṭhānaṃ mukhadhovanaṭṭhānaṃ sarīrapaṭijagganaṭṭhānaṃ rājarājamahāmattādīnaṃ orodhehi saddhiṃ parivāretvā nisinnaṭṭhānanti imāni cattāri ṭhānāni ṭhapetvā sesaṭṭhānesu antamaso ekagandhakuṭiyampi okāsamakāsi.

Gacchante gacchante kāle – ‘‘ayaṃ kira brahmāyubrāhmaṇassa māṇavo uttaro nāma ‘buddho vā no vā’ti tathāgatassa buddhabhāvaṃ vīmaṃsanto carati, buddhavīmaṃsako nāmāya’’nti pākaṭo jāto. Yamhi yamhi ṭhāne buddhā vasanti, pañca kiccāni katāneva honti, tāni heṭṭhā dassitāneva. Tattha pacchābhattaṃ alaṅkatadhammāsane nisīditvā dantakhacitaṃ cittabījaniṃ gahetvā mahājanassa dhammaṃ desente bhagavati uttaropi avidūre nisīdati. Dhammassavanapariyosāne saddhā manussā svātanāya bhagavantaṃ nimantetvā māṇavampi upasaṅkamitvā evaṃ vadanti – ‘‘tāta, amhehi bhagavā nimantito, tvampi bhagavatā saddhiṃ āgantvā amhākaṃ gehe bhattaṃ gaṇheyyāsī’’ti. Punadivase tathāgato bhikkhusaṅghaparivuto gāmaṃ pavisati, uttaropi padavāre padavāre pariggaṇhanto padānupadiko anubandhati. Kulagehaṃ paviṭṭhakāle dakkhiṇodakaggahaṇaṃ ādiṃ katvā sabbaṃ olokento nisīdati. Bhattakiccāvasāne tathāgatassa pattaṃ bhūmiyaṃ ṭhapetvā nisinnakāle māṇavakassa pātarāsabhattaṃ sajjenti. So ekamante nisinno bhuñjitvā puna āgantvā satthu santike ṭhatvā bhattānumodanaṃ sutvā bhagavatā saddhiṃyeva vihāraṃ gacchati.

Tattha bhagavā bhikkhūnaṃ bhattakiccapariyosānaṃ āgamento gandhamaṇḍalamāḷe nisīdati. Bhikkhūhi bhattakiccaṃ katvā pattacīvaraṃ paṭisāmetvā āgamma vanditvā kāle ārocite bhagavā gandhakuṭiṃ pavisati, māṇavopi bhagavatā saddhiṃyeva gacchati. Bhagavā parivāretvā āgataṃ bhikkhusaṅghaṃ gandhakuṭippamukhe ṭhito ovaditvā uyyojetvā gandhakuṭiṃ pavisati, māṇavopi pavisati. Bhagavā khuddakamañce appamattakaṃ kālaṃ nisīdati, māṇavopi avidūre olokento nisīdati. Bhagavā muhuttaṃ nisīditvā sīsokkamanaṃ dasseti, – ‘‘bhoto gotamassa vihāravelā bhavissatī’’ti māṇavo gandhakuṭidvāraṃ pidahanto nikkhamitvā ekamantaṃ nisīdati. Manussā purebhattaṃ dānaṃ datvā bhuttapātarāsā samādinnauposathaṅgā suddhuttarāsaṅgā mālāgandhādihatthā dhammaṃ suṇissāmāti vihāraṃ āgacchanti, cakkavattino khandhāvāraṭṭhānaṃ viya hoti.

Bhagavā muhuttaṃ sīhaseyyaṃ kappetvā vuṭṭhāya pubbabhāgena paricchinditvā samāpattiṃ samāpajjati. Samāpattito vuṭṭhāya mahājanassa āgatabhāvaṃ ñatvā gandhakuṭito nikkhamma mahājanaparivuto gandhamaṇḍalamāḷaṃ gantvā paññattavarabuddhāsanagato parisāya dhammaṃ deseti. Māṇavopi avidūre nisīditvā – ‘‘kiṃ nu kho samaṇo gotamo gehassitavasena parisaṃ ussādento vā apasādento vā dhammaṃ deseti, udāhu no’’ti akkharakkharaṃ padaṃ padaṃ pariggaṇhāti. Bhagavā tathāvidhaṃ kathaṃ akathetvāva kālaṃ ñatvā desanaṃ niṭṭhāpesi. Māṇavo iminā niyāmena pariggaṇhanto satta māse ekato vicaritvā bhagavato kāyadvārādīsu aṇumattampi avakkhalitaṃ na addasa. Anacchariyañcetaṃ, yaṃ buddhabhūtassa manussabhūto māṇavo na passeyya, yassa bodhisattabhūtassa chabbassāni padhānabhūmiyaṃ amanussabhūto māro devaputto gehassitavitakkamattampi adisvā buddhabhūtaṃ ekasaṃvaccharaṃ anubandhitvā kiñci apassanto –

‘‘Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato’’ti. (su. ni. 448) –

Ādigāthāyo vatvā pakkāmi. Tato māṇavo cintesi – ‘‘ahaṃ bhavantaṃ gotamaṃ satta māse anubandhamāno kiñci vajjaṃ na passāmi. Sace panāhaṃ aññepi satta māse satta vā vassāni vassasataṃ vā vassasahassaṃ vā anubandheyyaṃ, nevassa vajjaṃ passeyyaṃ. Ācariyo kho panassa me mahallako, yogakkhemaṃ nāma na sakkā jānituṃ. Samaṇassa gotamassa sabhāvaguṇeneva buddhabhāvaṃ vatvā mayhaṃ ācariyassa ārocessāmī’’ti bhagavantaṃ āpucchitvā bhikkhusaṅghaṃ vanditvā nikkhami.

Ācariyassa santikañca pana gantvā – ‘‘kacci, tāta uttara, taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato’’ti pucchito, ‘‘ācariya, kiṃ vadesi? Cakkavāḷaṃ atisambādhaṃ, bhavaggaṃ atinīcaṃ, tassa hi, bhoto gotamassa ākāsaṃ viya apariyanto guṇagaṇo. Tathāsantaṃyeva, bho, taṃ bhavantaṃ gotama’’ntiādīni vatvā yathādiṭṭhāni dvattiṃsamahāpurisalakkhaṇāni paṭipāṭiyā ācikkhitvā kiriyasamācāraṃ ācikkhi. Tena vuttaṃ – ‘‘atha kho uttaro māṇavo…pe… ediso ca ediso ca bhavaṃ gotamo tato ca bhiyyo’’ti.

386. Tattha suppatiṭṭhitapādoti yathā hi aññesaṃ bhūmiyaṃ pādaṃ ṭhapentānaṃ aggatalaṃ vā paṇhi vā passaṃ vā paṭhamaṃ phusati, vemajjhaṃ vā pana chiddaṃ hoti, ukkhipantānampi aggatalādīsu ekakoṭṭhāsova paṭhamaṃ uṭṭhahati, na evaṃ tassa. Tassa pana suvaṇṇapādukatalaṃ viya ekappahāreneva sakalaṃ pādatalaṃ bhūmiṃ phusati, bhūmito uṭṭhahati. Tasmā ‘‘suppatiṭṭhitapādo kho pana so bhavaṃ gotamo’’ti vadati.

Tatridaṃ bhagavato suppatiṭṭhitapādatāya – sacepi hi bhagavā anekasataporisaṃ narakaṃ akkamissāmīti pādaṃ nīharati, tāvadeva ninnaṭṭhānaṃ vātapūritaṃ viya kammārabhastaṃ unnamitvā pathavīsamaṃ hoti, unnataṭṭhānampi anto pavisati. Dūre akkamissāmīti abhinīharantassa sineruppamāṇopi pabbato seditavettaṅkuro viya namitvā pādasamīpaṃ āgacchati. Tathā hissa yamakapāṭihāriyaṃ katvā yugandharapabbataṃ akkamissāmīti pāde abhinīharato pabbato namitvā pādasamīpaṃ āgato, so taṃ akkamitvā dutiyapādena tāvatiṃsabhavanaṃ akkami. Na hi cakkalakkhaṇena patiṭṭhātabbaṭṭhānaṃ visamaṃ bhavituṃ sakkoti. Khāṇu vā kaṇḍako vā sakkharakathalā vā uccārapassāvo vā kheḷasiṅghāṇikādīni vā purimatarāva apagacchanti, tattha tattheva ca pathaviṃ pavisanti. Tathāgatassa hi sīlatejena paññātejena dhammatejena dasannaṃ pāramīnaṃ ānubhāvena ayaṃ mahāpathavī samā mudu pupphābhikiṇṇā hoti. Tatra tathāgato samaṃ pādaṃ nikkhipati, samaṃ uddharati, sabbāvantehi pādatalehi bhūmiṃ phusati.

Cakkānīti dvīsu pādesu dve cakkāni. Tesaṃ arā ca nemi ca nābhi ca pāḷiyaṃ vuttāva. Sabbākāraparipūrānīti iminā pana ayaṃ viseso veditabbo – tesaṃ kira cakkānaṃ pādatalassa majjhe nābhi dissati, nābhiparicchinnā vaṭṭalekhā dissati, nābhimukhaparikkhepapaṭṭo dissati, panāḷimukhaṃ dissati, arā dissanti, aresu vaṭṭalekhā dissanti, nemī dissanti, nemimaṇikā dissanti. Idaṃ tāva pāḷiāgatameva.

Sambahulavāro pana anāgato, so evaṃ daṭṭhabbo – satti siri vaccho nandi sovattiko vaṭaṃsako vaḍḍhamānakaṃ macchayugalaṃ bhaddapīṭhaṃ aṅkusaṃ tomaro pāsādo toraṇaṃ setacchattaṃ khaggo tālavaṇṭaṃ morahatthako vāḷabījanī uṇhīsaṃ patto maṇi kusumadāmaṃ nīluppalaṃ rattuppalaṃ setuppalaṃ padumaṃ puṇḍarīkaṃ puṇṇaghaṭo puṇṇapāti samuddo cakkavāḷo himavā sineru candimasūriyā nakkhattāni cattāro mahādīpā dveparittadīpasahassāni, antamaso cakkavattirañño parisaṃ upādāya sabbo cakkalakkhaṇasseva parivāro.

Āyatapaṇhīti dīghapaṇhi, paripuṇṇapaṇhīti attho. Yathā hi aññesaṃ aggapādo dīgho hoti, paṇhimatthake jaṅghā patiṭṭhāti, paṇhi tacchetvā ṭhapitā viya hoti, na evaṃ tathāgatassa. Tathāgatassa pana catūsu koṭṭhāsesu dve koṭṭhāsā aggapādo hoti, tatiye koṭṭhāse jaṅghā patiṭṭhāti, catutthe koṭṭhāse āraggena vaṭṭetvā ṭhapitā viya rattakambale geṇḍukasadisā paṇhi hoti.

Dīghaṅgulīti yathā aññesaṃ kāci aṅguli dīghā hoti, kāci rassā, na evaṃ tathāgatassa. Tathāgatassa pana makkaṭasseva dīghahatthapādaṅguliyo mūle thūlā anupubbena gantvā agge tanukā niyyāsatelena madditvā vaṭṭitaharitālavaṭṭisadisā honti. Tena vuttaṃ ‘‘dīghaṅgulī’’ti.

Mudutalunahatthapādoti sappimaṇḍe osādetvā ṭhapitaṃ satavāravihatakappāsapaṭalaṃ viya mudū, jātamattakumārassa viya ca niccakālaṃ talunā ca hatthapādā assāti mudutalunahatthapādo.

Jālahatthapādoti na cammena paṭibaddhaaṅgulantaro. Ediso hi phaṇahatthako purisadosena upahato pabbajjampi na labhati. Tathāgatassa pana catasso hatthaṅguliyo pañcapi pādaṅguliyo ekappamāṇā honti, tāsaṃ ekappamāṇattāya yavalakkhaṇaṃ aññamaññaṃ paṭivijjhitvā tiṭṭhati. Athassa hatthapādā kusalena vaḍḍhakinā yojitajālavātapānasadisā honti. Tena vuttaṃ ‘‘jālahatthapādo’’ti.

Uddhaṃ patiṭṭhitagopphakattā ussaṅkhā pādā assāti ussaṅkhapādo. Aññesañhi piṭṭhipāde gopphakā honti. Tena tesaṃ pādā āṇibaddhā viya thaddhā honti, na yathāsukhaṃ parivattanti, gacchantānaṃ pādatalāni na dissanti. Tathāgatassa pana abhiruhitvā upari gopphakā patiṭṭhahanti. Tenassa nābhito paṭṭhāya uparimakāyo nāvāya ṭhapitasuvaṇṇapaṭimā viya niccalo hoti, adhokāyova iñjati. Sukhena pādā parivattanti. Puratopi pacchatopi ubhayapassesupi ṭhatvā passantānaṃ pādatalāni paññāyanti, na hatthīnaṃ viya pacchatoyeva.

Eṇijaṅghoti eṇimigasadisajaṅgho maṃsussadena paripuṇṇajaṅgho, na ekato baddhapiṇḍikamaṃso, samantato samasaṇṭhitena maṃsena parikkhittāhi suvaṭṭitāhi sāligabbhasadisāhi jaṅghāhi samannāgatoti attho.

Anonamantoti anamanto. Etenassa akhujjaavāmanabhāvo dīpito. Avasesajanā hi khujjā vā honti vāmanā vā, khujjānaṃ uparimakāyo aparipuṇṇo hoti, vāmanānaṃ heṭṭhimakāyo. Te aparipuṇṇakāyattā na sakkonti anonamantā jaṇṇukāni parimajjituṃ. Tathāgato pana paripuṇṇaubhayakāyattā sakkoti.

Usabhavāraṇādīnaṃ viya suvaṇṇapadumakaṇṇikasadise kose ohitaṃ paṭicchannaṃ vatthaguyhaṃ assāti kosohitavatthaguyho. Vatthaguyhanti vatthena gūhitabbaṃ aṅgajātaṃ vuccati.

Suvaṇṇavaṇṇoti jātihiṅgulakena majjitvā dīpidāṭhāya ghaṃsitvā gerukaparikammaṃ katvā ṭhapitaghanasuvaṇṇarūpakasadisoti attho. Etenassa ghanasiniddhasaṇhasarīrataṃ dassetvā chavivaṇṇadassanatthaṃ kañcanasannibhattacoti vuttaṃ, purimassa vā vevacanameva etaṃ.

Rajojallanti rajo vā malaṃ vā. Na upalimpatīti na laggati, padumapalāsato udakabindu viya vivaṭṭati. Hatthadhovanapādadhovanādīni pana utuggahaṇatthāya ceva dāyakānaṃ puññaphalatthāya ca buddhā karonti, vattasīsenāpi ca karontiyeva. Senāsanaṃ pavisantena hi bhikkhunā pāde dhovitvā pavisitabbanti vuttametaṃ.

Uddhaggalomoti āvaṭṭapariyosāne uddhaggāni hutvā mukhasobhaṃ ullokayamānāni viya ṭhitāni lomāni assāti uddhaggalomo.

Brahmujugattoti brahmā viya ujugatto, ujumeva uggatadīghasarīro. Yebhuyyena hi sattā khandhe kaṭiyaṃ jāṇūsūti tīsu ṭhānesu namanti. Te kaṭiyaṃ namantā pacchato namanti, itaresu dvīsu ṭhānesu purato. Dīghasarīrā paneke passavaṅkā honti, eke mukhaṃ unnāmetvā nakkhattāni gaṇayantā viya caranti, eke appamaṃsalohitā sūlasadisā honti, pavedhamānā gacchanti. Tathāgato pana ujumeva uggantvā dīghappamāṇo devanagare ussitasuvaṇṇatoraṇaṃ viya hoti.

Sattussadoti dve hatthapiṭṭhiyo dve pādapiṭṭhiyo dve aṃsakūṭāni khandhoti imesu sattasu ṭhānesu paripuṇṇamaṃsussado assāti sattussado. Aññesaṃ pana hatthapādapiṭṭhīsu nhārujālā paññāyanti, aṃsakūṭakhandhesu aṭṭhikoṭiyo, te manussapetā viya khāyanti, na tathāgato. Tathāgato pana sattasu ṭhānesu paripuṇṇamaṃsussadattā nigūḷhanhārujālehi hatthapiṭṭhādīhi vaṭṭetvā ṭhapitasuvaṇṇavaṇṇāliṅgasadisena khandhena silārūpakaṃ viya cittakammarūpakaṃ viya ca khāyati.

Sīhassa pubbaddhaṃ viya kāyo assāti sīhapubbaddhakāyo. Sīhassa hi puratthimakāyova paripuṇṇo hoti, pacchimakāyo aparipuṇṇo. Tathāgatassa pana sīhassa pubbaddhakāyova sabbo kāyo paripuṇṇo. Sopi sīhasseva na tattha tattha vinatunnatādivasena dussaṇṭhitavisaṇṭhito, dīghayuttaṭhāne pana dīgho, rassakisathūlaanuvaṭṭitayuttaṭṭhānesu tathāvidhova hoti. Vuttañhetaṃ –

‘‘Manāpiye ca kho, bhikkhave, kammavipāke paccupaṭṭhite yehi aṅgehi dīghehi sobhati, tāni aṅgāni dīghāni saṇṭhahanti. Yehi aṅgehi rassehi sobhati, tāni aṅgāni rassāni saṇṭhahanti. Yehi aṅgehi thūlehi sobhati, tāni aṅgāni thūlāni saṇṭhahanti. Yehi aṅgehi kisehi sobhati, tāni aṅgāni kisāni saṇṭhahanti. Yehi aṅgehi vaṭṭehi sobhati, tāni aṅgāni vaṭṭāni saṇṭhahantī’’ti.

Iti nānācittena puññacittena cittito dasahi pāramīhi sajjito tathāgatassa attabhāvo, tassa loke sabbasippino vā iddhimanto vā paṭirūpakampi kātuṃ na sakkonti.

Citantaraṃsoti antaraṃsaṃ vuccati dvinnaṃ koṭṭānamantaraṃ, taṃ citaṃ paripuṇṇamassāti citantaraṃso. Aññesañhi taṃ ṭhānaṃ ninnaṃ hoti, dve piṭṭhikoṭṭā pāṭiyekkaṃ paññāyanti. Tathāgatassa pana kaṭito paṭṭhāya maṃsapaṭalaṃ yāva khandhā uggamma samussitasuvaṇṇaphalakaṃ viya piṭṭhiṃ chādetvā patiṭṭhitaṃ.

Nigrodhaparimaṇḍaloti nigrodho viya parimaṇḍalo. Yathā paṇṇāsahatthatāya vā satahatthatāya vā samakkhandhasākho nigrodho dīghatopi vitthāratopi ekappamāṇova hoti, evaṃ kāyatopi byāmatopi ekappamāṇo. Yathā aññesaṃ kāyo vā dīgho hoti byāmo vā, na evaṃ visamappamāṇoti attho. Teneva ‘‘yāvatakvassa kāyo’’tiādi vuttaṃ. Tattha yāvatako assāti yāvatakvassa.

Samavaṭṭakkhandhoti samavaṭṭitakkhandho. Yathā eke koñcā viya bakā viya varāhā viya ca dīghagalā vaṅkagalā puthulagalā ca honti, kathanakāle sirājālaṃ paññāyati, mando saro nikkhamati, na evaṃ tassa. Tathāgatassa pana suvaṭṭitasuvaṇṇāliṅgasadiso khandho hoti, kathanakāle sirājālaṃ na paññāyati, meghassa viya gajjato saro mahā hoti.

Rasaggasaggīti ettha rasaṃ gasantīti rasaggasā, rasaharaṇīnametaṃ adhivacanaṃ, tā aggā assāti rasaggasaggī. Tathāgatassa hi satta rasaharaṇisahassāni uddhaggāni hutvā gīvāyameva paṭimukkāni. Tilaphalamattopi āhāro jivhagge ṭhapito sabbaṃ kāyaṃ anupharati, teneva mahāpadhānaṃ padahantassa ekataṇḍulādīhipi kāḷāyayūsapasatenāpi kāyassa yāpanaṃ ahosi. Aññesaṃ pana tathā abhāvā na sakalakāyaṃ ojā pharati, tena te bahvābādhā honti. Idaṃ lakkhaṇaṃ appābādhatāsaṅkhātassa nissandaphalassa vasena pākaṭaṃ hoti.

Sīhasseva hanu assāti sīhahanu. Tattha sīhassa heṭṭhimahanumeva paripuṇṇaṃ hoti, na uparimaṃ. Tathāgatassa pana sīhassa heṭṭhimaṃ viya dvepi paripuṇṇāni dvādasiyaṃ pakkhassa candasadisāni honti.

Cattālīsadantotiādīsu uparimahanuke patiṭṭhitā vīsati, heṭṭhime vīsatīti cattālīsa dantā assāti cattālīsadanto. Aññesañhi paripuṇṇadantānampi dvattiṃsa dantā honti, tathāgatassa cattālīsaṃ.

Aññesañca keci dantā uccā keci nīcāti visamā honti, tathāgatassa pana ayapaṭṭachinnasaṅkhapaṭalaṃ viya samā.

Aññesaṃ kumbhīlānaṃ viya dantā viraḷā honti, macchamaṃsādīni khādantānaṃ dantantaraṃ pūrati. Tathāgatassa pana kanakalatāya samussāpitavajirapanti viya aviraḷā tulikāya dassitaparicchedā viya dantā honti.

Susukkadāṭhoti aññesañca pūtidantā uṭṭhahanti, tena kāci dāṭhā kāḷāpi vivaṇṇāpi honti. Tathāgato susukkadāṭho osadhitārakampi atikkamma virocamānāya pabhāya samannāgatadāṭho, tena vuttaṃ ‘‘susukkadāṭho’’ti.

Pahūtajivhoti aññesaṃ jivhā thūlāpi hoti kisāpi rassāpi thaddhāpi visamāpi, tathāgatassa pana mudu dīghā puthulā vaṇṇasampannā hoti. So taṃ lakkhaṇaṃ pariyesituṃ āgatānaṃ kaṅkhāvinodanatthaṃ mudukattā taṃ jivhaṃ kathinasūciṃ viya vaṭṭetvā ubho nāsikasotāni parāmasati, dīghattā ubho kaṇṇasotāni parāmasati, puthulattā kesantapariyosānaṃ kevalampi nalāṭaṃ paṭicchādeti. Evaṃ tassā mududīghaputhulabhāvaṃ pakāsento kaṅkhaṃ vinodeti. Evaṃ tilakkhaṇasampannaṃ jivhaṃ sandhāya ‘‘pahūtajivho’’ti vuttaṃ.

Brahmassaroti aññe chinnassarāpi bhinnassarāpi kākassarāpi honti, tathāgato pana mahābrahmuno sarasadisena sarena samannāgato. Mahābrahmuno hi pittasemhehi apalibuddhattā saro visuddho hoti. Tathāgatenāpi katakammaṃ vatthuṃ sodheti, vatthussa suddhattā nābhito paṭṭhāya samuṭṭhahanto saro visuddho aṭṭhaṅgasamannāgatova samuṭṭhāti. Karaviko viya bhaṇatīti karavikabhāṇī, mattakaravikarutamañjughosoti attho.

Tatridaṃ karavikarutassa mañjutāya – karavikasakuṇe kira madhurarasaṃ ambapakkaṃ mukhatuṇḍakena paharitvā paggharitaṃ rasaṃ sāyitvā pakkhena tālaṃ datvā vikūjamāne catuppadādīni mattāni viya laḷituṃ ārabhanti. Gocarappasutāpi catuppadā mukhagatānipi tiṇāni chaḍḍetvā taṃ saddaṃ suṇanti, vāḷamigā khuddakamige anubandhamānā ukkhittapādaṃ anukkhipitvāva tiṭṭhanti, anubaddhamigāpi maraṇabhayaṃ hitvāpi tiṭṭhanti, ākāse pakkhandapakkhinopi pakkhe pasāretvā tiṭṭhanti, udake macchāpi kaṇṇapaṭalaṃ apphoṭentā taṃ saddaṃ suṇamānāva tiṭṭhanti. Evaṃ mañjurutā karavikā.

Asandhimittāpi dhammāsokassa devī – ‘‘atthi nu kho, bhante, buddhasaddena sadiso kassaci saddo’’ti saṅghaṃ pucchi. Atthi karavikasakuṇassāti. Kuhiṃ, bhante, sakuṇāti? Himavanteti. Sā rājānaṃ āha, – ‘‘deva, karavikasakuṇaṃ daṭṭhukāmā’’ti. Rājā ‘‘imasmiṃ pañjare nisīditvā karaviko āgacchatū’’ti suvaṇṇapañjaraṃ vissajjesi. Pañjaro gantvā ekassa karavikassa purato aṭṭhāsi. So ‘‘rājāṇāya āgato pañjaro, na sakkā agantu’’nti tattha nisīdi. Pañjaro āgantvā rañño puratova aṭṭhāsi. Karavikaṃ saddaṃ kārāpetuṃ na sakkonti. Atha rājā ‘‘kathaṃ bhaṇe ime saddaṃ karontī’’ti āha? Ñātake disvā devāti. Atha naṃ rājā ādāsehi parikkhipāpesi. So attanova chāyaṃ disvā ‘‘ñātakā me āgatā’’ti maññamāno pakkhena tāḷaṃ datvā mañjussarena maṇivaṃsaṃ dhamamāno viya viravi. Sakalanagare manussā mattā viya laḷiṃsu. Asandhimittā cintesi – ‘‘imassa tāva tiracchānassa evaṃ madhuro saddo, kīdiso nu kho sabbaññutaññāṇasirippattassa bhagavato ahosī’’ti pītiṃ uppādetvā taṃ pītiṃ avijahitvā sattahi jaṅghasatehi saddhiṃ sotāpattiphale patiṭṭhāsi. Evaṃ madhuro karavikasaddo. Tato satabhāgena sahassabhāgena ca madhurataro tathāgatassa saddo, loke pana karavikato aññassa madhurarassa abhāvato ‘‘karavikabhāṇī’’ti vuttaṃ.

Abhinīlanettoti na sakalanīlanettova, nīlayuttaṭṭhāne panassa umāpupphasadisena ativisuddhena nīlavaṇṇena samannāgatāni akkhīni honti. Pītayuttaṭṭhāne kaṇikārapupphasadisena pītavaṇṇena, lohitayuttaṭṭhāne bandhujīvakapupphasadisena lohitavaṇṇena, setayuttaṭṭhāne osadhitārakasadisena setavaṇṇena, kāḷayuttaṭṭhāne addāriṭṭhakasadisena kāḷavaṇṇena samannāgatāni suvaṇṇavimāne ugghāṭitamaṇisīhapañjarasadisāni khāyanti.

Gopakhumoti ettha pakhumanti sakalaṃ cakkhubhaṇḍaṃ adhippetaṃ. Taṃ kāḷavacchakassa bahaladhātukaṃ hoti, rattavacchakassa vippasannaṃ, taṃmuhuttajātarattavacchasadisacakkhubhaṇḍoti attho. Aññesañhi akkhibhaṇḍā aparipuṇṇā honti, hatthimūsikakākādīnaṃ akkhisadisehi viniggatehi gambhīrehipi akkhīhi samannāgatā honti. Tathāgatassa pana dhovitvā majjitvā ṭhapitamaṇiguḷikā viya mudusiniddhanīlasukhumapakhumācitāni akkhīni.

Uṇṇāti uṇṇalomaṃ. Bhamukantareti dvinnaṃ bhamukānaṃ vemajjhe nāsikamatthakeyeva jātā. Uggantvā pana nalāṭamajjhajātā. Odātāti parisuddhā osadhitārakavaṇṇā. Mudūti sappimaṇḍe osādetvā ṭhapitasatavāravihatakappāsapaṭalasadisā. Tūlasannibhāti simbalitūlalatātūlasamānā, ayamassā odātatāya upamā. Sā panesā koṭiyaṃ gahetvā ākaḍḍhiyamānā upaḍḍhabāhuppamāṇā hoti, vissaṭṭhā dakkhiṇāvaṭṭavasena āvaṭṭitvā uddhaggā hutvā santiṭṭhati, suvaṇṇaphalakamajjhe ṭhapitarajatapupphuḷakā viya suvaṇṇaghaṭato nikkhamamānā khīradhārā viya aruṇappabhārañjite gamanatale osadhitārakā viya ca atimanoharāya siriyā virocati.

Uṇhīsasīsoti idaṃ paripuṇṇanalāṭatañceva paripuṇṇasīsatañcāti dve atthavase paṭicca vuttaṃ. Tathāgatassa hi dakkhiṇakaṇṇacūḷikato paṭṭhāya maṃsapaṭalaṃ uṭṭhahitvā sakalaṃ nalāṭaṃ chādayamānaṃ pūrayamānaṃ gantvā vāmakaṇṇacūḷikāya patiṭṭhitaṃ, rañño baddhauṇhīsapaṭṭo viya virocati. Pacchimabhavikabodhisattānaṃ kira imaṃ lakkhaṇaṃ viditvā rājūnaṃ uṇhīsapaṭṭaṃ akaṃsu, ayaṃ tāva eko attho. Aññe pana janā aparipuṇṇasīsā honti, keci kappasīsā, keci phalasīsā, keci aṭṭhisīsā, keci tumbasīsā, keci pabbhārasīsā. Tathāgatassa pana āraggena vaṭṭetvā ṭhapitaṃ viya suparipuṇṇaṃ udakapupphuḷasadisaṃ sīsaṃ hoti. Tattha purimanayena uṇhīsaveṭhitasīso viyāti uṇhīsasīso. Dutiyanayena uṇhīsaṃ viya sabbattha parimaṇḍalasīsoti uṇhīsasīso.

Imāni pana mahāpurisalakkhaṇāni kammaṃ kammasarikkhakaṃ lakkhaṇaṃ lakkhaṇānisaṃsanti ime cattāro koṭṭhāse ekekasmiṃ lakkhaṇe dassetvā kathitāni sukathitāni honti. Tasmā bhagavatā lakkhaṇasutte (dī. ni. 3.200-202) vuttāni imāni kammādīni dassetvā kathetabbāni. Suttavasena vinicchituṃ asakkontena sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya tasseva suttassa vaṇṇanāya vuttanayena gahetabbāni.

Imehi kho, bho, so bhavaṃ gotamoti, bho ācariya, imehi dvattiṃsamahāpurisalakkhaṇehi so bhavaṃ gotamo samannāgato devanagare samussitaratanavicittaṃ suvaṇṇatoraṇaṃ viya yojanasatubbedho sabbapāliphullo pāricchattako viya selantaramhi supupphitasālarukkho viya tārāgaṇapaṭimaṇḍitagaganatalamiva ca attano sirivibhavena lokaṃ ālokaṃ kurumāno viya caratīti imatthampi dīpetvā kiriyācāraṃ ācikkhituṃ gacchanto kho panātiādimāha.

387. Dakkhiṇenāti buddhānañhi ṭhatvā vā nisīditvā vā nipajjitvā vā gamanaṃ abhinīharantānaṃ dakkhiṇapādova purato hoti. Satatapāṭihāriyaṃ kiretaṃ. Nātidūre pādaṃ uddharatīti taṃ dakkhiṇapādaṃ na atidūre ṭhapessāmīti uddharati. Atidūrañhi abhihariyamāne dakkhiṇapādena vāmapādo ākaḍḍhiyamāno gaccheyya, dakkhiṇapādopi dūraṃ gantuṃ na sakkuṇeyya, āsanneyeva patiṭṭhaheyya, evaṃ sati padavicchedo nāma hoti. Dakkhiṇapāde pana pamāṇeneva uddhate vāmapādopi pamāṇeneva uddhariyati, pamāṇena uddhato patiṭṭhahantopi pamāṇeyeva patiṭṭhāti. Evamanena tathāgatassa dakkhiṇapādakiccaṃ vāmapādena niyamitaṃ, vāmapādakiccaṃ dakkhiṇapādena niyamitanti veditabbaṃ.

Nātisīghanti divā vihārabhattatthāya gacchanto bhikkhu viya na atisīghaṃ gacchati. Nātisaṇikanti yathā pacchato āgacchanto okāsaṃ na labhati, evaṃ na atisaṇikaṃ gacchati. Adduvena adduvanti jaṇṇukena jaṇṇukaṃ, na satthiṃ unnāmetīti gambhīre udake gacchanto viya na ūruṃ unnāmeti. Na onāmetīti rukkhasākhāchedanadaṇḍaṅkusapādo viya na pacchato osakkāpeti. Na sannāmetīti obaddhānābaddhaṭṭhānehi pādaṃ koṭṭento viya na thaddhaṃ karoti. Na vināmetīti yantarūpakaṃ kīḷāpento viya na ito cito ca cāleti. Adharakāyovāti heṭṭhimakāyova iñjati, uparimakāyo nāvāya ṭhapitasuvaṇṇapaṭimā viya niccalo hoti. Dūre ṭhatvā olokento hi buddhānaṃ ṭhitabhāvaṃ vā gamanabhāvaṃ vā na jānāti. Kāyabalenāti bāhā khipanto sarīrato sedehi muccantehi na kāyabalena gacchati. Sabbakāyenevāti gīvaṃ aparivattetvā rāhulovāde vuttanāgāpalokitavaseneva apaloketi.

Na uddhantiādīsu nakkhattāni gaṇento viya na uddhaṃ ulloketi, naṭṭhaṃ kākaṇikaṃ vā māsakaṃ vā pariyesanto viya na adho oloketi, na hatthiassādayo passanto viya ito cito ca vipekkhamāno gacchati. Yugamattanti navavidatthimatte cakkhūni ṭhapetvā gacchanto yugamattaṃ pekkhati nāma, bhagavāpi yuge yutto sudantaājānīyo viya ettakaṃ passanto gacchati. Tato cassa uttarīti yugamattato paraṃ na passatīti na vattabbo. Na hi kuṭṭaṃ vā kavāṭaṃ vā gaccho vā latā vā āvarituṃ sakkoti, atha khvassa anāvaraṇañāṇassa anekāni cakkavāḷasahassāni ekaṅgaṇāneva honti. Antaragharanti heṭṭhā mahāsakuludāyisutte indakhīlato paṭṭhāya antaragharaṃ, idha gharaummārato paṭṭhāya veditabbaṃ. Na kāyantiādi pakatiiriyapatheneva pavisatīti dassanatthaṃ vuttaṃ. Daliddamanussānaṃ nīcagharakaṃ pavisantepi hi tathāgate chadanaṃ vā uggacchati, pathavī vā ogacchati, bhagavā pana pakatigamaneneva gacchati. Nātidūreti atidūre parivattantena hi ekaṃ dve padavāre piṭṭhibhāgena gantvā nisīditabbaṃ hoti. Nāccāsanneti accāsanne parivattantena ekaṃ dve padavāre purato gantvā nisīditabbaṃ hoti. Tasmā yasmiṃ padavāre ṭhitena purato vā pacchato vā agantvā nisīditabbaṃ hoti, tattha parivattati.

Pāṇināti kaṭivātābādhiko viya na āsanaṃ hatthehi gahetvā nisīdati. Pakkhipatīti yo kiñci kammaṃ katvā kīḷanto ṭhitakova patati, yopi orimaṃ aṅgaṃ nissāya nisinno ghaṃsanto yāva pārimaṅgā gacchati, pārimaṅgaṃ vā nissāya nisinno tatheva yāva orimaṅgā āgacchati, sabbo so āsane kāyaṃ pakkhipati nāma. Bhagavā pana evaṃ akatvā āsanassa majjhe olambakaṃ dhārento viya tūlapicuṃ ṭhapento viya saṇikaṃ nisīdati. Hatthakukkuccanti pattamukhavaṭṭiyaṃ udakabinduṭhapanaṃ makkhikabījaniyā paṇṇacchedanaphālanādi hatthena asaṃyatakaraṇaṃ. Pādakukkuccanti pādena bhūmighaṃsanādi asaṃyatakaraṇaṃ.

Na chambhatīti na bhāyati. Na kampatīti na osīdati. Na vedhatīti na calati. Na paritassatīti bhayaparitassanāyapi taṇhāparitassanāyapi na paritassati. Ekacco hi dhammakathādīnaṃ atthāya āgantvā manussesu vanditvā ṭhitesu ‘‘sakkhissāmi nu kho tesaṃ cittaṃ gaṇhanto dhammaṃ vā kathetuṃ, pañhaṃ vā pucchito vissajjetuṃ, bhattānumodanaṃ vā kātu’’nti bhayaparitassanāya paritassati. Ekacco ‘‘manāpā nu kho me yāgu āgacchissati, manāpaṃ antarakhajjaka’’nti vā taṇhāparitassanāya paritassati. Tadubhayampi tassa natthīti na paritassati. Vivekāvaṭṭoti viveke nibbāne āvaṭṭamānaso hutvā. Vivekavattotipi pāṭho, vivekavattayutto hutvāti attho. Vivekavattaṃ nāma katabhattakiccassa bhikkhuno divāvihāre samathavipassanāvasena mūlakammaṭṭhānaṃ gahetvā pallaṅkaṃ ābhujitvā nisīdanaṃ. Evaṃ nisinnassa hi iriyāpatho upasanto hoti.

Na pattaṃ unnāmetītiādīsu ekacco pattamukhavaṭṭiyā udakadānaṃ āharanto viya pattaṃ unnāmeti, eko pādapiṭṭhiyaṃ ṭhapento viya onāmeti, eko baddhaṃ katvā gaṇhāti, eko ito cito ca phandāpeti, evaṃ akatvā ubhohi hatthehi gahetvā īsakaṃ nāmetvā udakaṃ paṭiggaṇhātīti attho. Na samparivattakanti parivattetvā paṭhamameva pattapiṭṭhiṃ na dhovati. Nātidūreti yathā nisinnāsanato dūre patati, na evaṃ chaḍḍeti. Nāccāsanneti pādamūleyeva na chaḍḍeti. Vicchaḍḍayamānoti vikiranto, yathā paṭiggāhako temati, na evaṃ chaḍḍeti.

Nātithokanti yathā ekacco pāpiccho appicchataṃ dassento muṭṭhimattameva gaṇhāti, na evaṃ. Atibahunti yāpanamattato atirekaṃ. Byañjanamattāyāti byañjanassa mattā nāma odanato catuttho bhāgo. Ekacco hi bhatte manāpe bhattaṃ bahuṃ gaṇhāti, byañjane manāpe byañjanaṃ bahuṃ. Satthā pana tathā na gaṇhāti. Na ca byañjanenāti amanāpañhi byañjanaṃ ṭhapetvā bhattameva bhuñjanto, bhattaṃ vā ṭhapetvā byañjanameva khādanto byañjanena ālopaṃ atināmeti nāma. Satthā ekantarikaṃ byañjanaṃ gaṇhāti, bhattampi byañjanampi ekatova niṭṭhanti. Dvattikkhattunti tathāgatassa hi puthujivhāya dantānaṃ upanītabhojanaṃ dvattikkhattuṃ dantehi phuṭṭhamattameva saṇhakaraṇīyapiṭṭhavilepanaṃ viya hoti, tasmā evamāha. Na mukhe avasiṭṭhāti pokkharapatte patitaudakabindu viya vinivattitvā paragalameva yāti, tasmā avasiṭṭhā na hoti. Rasapaṭisaṃvedīti madhuratittakadukādirasaṃ jānāti. Buddhānañhi antamaso pānīyepi dibbojā pakkhittāva hoti, tena nesaṃ sabbattheva raso pākaṭo hoti, rasagedho pana natthi.

Aṭṭhaṅgasamannāgatanti ‘‘neva davāyā’’ti vuttehi aṭṭhahi aṅgehi samannāgataṃ. Visuddhimagge panassa vinicchayo āgatoti sabbāsavasutte vuttametaṃ. Hatthesu dhotesūti satthā kiṃ karoti? Paṭhamaṃ pattassa gahaṇaṭṭhānaṃ dhovati. Tattha pattaṃ gahetvā sukhumajālahatthaṃ pesetvā dve vāre sañcāreti. Ettāvatā pokkharapatte patitaudakaṃ viya vinivattitvā gacchati. Na ca anatthikoti yathā ekacco pattaṃ ādhārake ṭhapetvā patte udakaṃ na puñchati, raje patante ajjhupekkhati, na evaṃ karoti. Na ca ativelānurakkhīti yathā ekacco pamāṇātikkantaṃ ārakkhaṃ ṭhapeti, bhuñjitvā vā patte udakaṃ puñchitvā cīvarabhogantaraṃ pavesetvā pattaṃ udarena akkamitvā gaṇhāti, na evaṃ karoti.

Na ca anumodanassāti yo hi bhuttamattova dārakesu bhattatthāya rodantesu chātajjhattesu manussesu bhuñjitvā anāgatesveva anumodanaṃ ārabhati, tato sabbakammāni chaḍḍetvā ekacce āgacchanti, ekacce anāgatāva honti, ayaṃ kālaṃ atināmeti. Yopi manussesu āgantvā anumodanatthāya vanditvā nisinnesu anumodanaṃ akatvāva ‘‘kathaṃ tissa, kathaṃ phussa, kathaṃ sumana, kathaṃ tisse, kathaṃ phusse, kathaṃ sumane, kaccittha arogā, sassaṃ sampanna’’ntiādiṃ pāṭiyekkaṃ kathaṃ samuṭṭhāpeti, ayaṃ anumodanassa kālaṃ atināmeti, manussānaṃ pana okāsaṃ ñatvā āyācitakāle karonto nātināmeti nāma, satthā tathā karoti.

Na taṃ bhattanti kiṃ bhattaṃ nāmetaṃ uttaṇḍulaṃ atikilinnantiādīni vatvā na garahati. Na aññaṃ bhattanti svātanāya vā punadivasāya vā bhattaṃ uppādessāmīti hi anumodanaṃ karonto aññaṃ bhattaṃ paṭikaṅkhati. Yo vā – ‘‘yāva mātugāmānaṃ bhattaṃ paccati, tāva anumodanaṃ karissāmi, atha me anumodanāvasāne attano pakkabhattatopi thokaṃ dassantī’’ti anumodanaṃ vaḍḍheti, ayampi paṭikaṅkhati nāma. Satthā na evaṃ karoti. Na ca muccitukāmoti ekacco hi paṭisaṃmuñcitvā gacchati, vegena anubandhitabbo hoti. Satthā pana na evaṃ gacchati, parisāya majjhe ṭhitova gacchati. Accukkaṭṭhanti yo hi yāva hanukaṭṭhito ukkhipitvā pārupati, tassa accukkaṭṭhaṃ nāma hoti. Yo yāva gopphakā otāretvāva pārupati, tassa accukkaṭṭhaṃ hoti. Yopi ubhato ukkhipitvā udaraṃ vivaritvā yāti, tassapi accukkaṭṭhaṃ hoti. Yo ekaṃsaṃ katvā thanaṃ vivaritvā yāti, tassapi accukkaṭṭhaṃ. Satthā taṃ sabbaṃ na karoti.

Allīnanti yathā aññesaṃ sedena tintaṃ allīyati, na evaṃ satthu. Apakaṭṭhanti khalisāṭako viya kāyato muccitvāpi na tiṭṭhati. Vātoti verambhavātopi uṭṭhahitvā cāletuṃ na sakkoti. Pādamaṇḍanānuyoganti iṭṭhakāya ghaṃsanādīhi pādasobhānuyogaṃ. Pakkhāletvāti pādeneva pādaṃ dhovitvā. So neva attabyābādhāyātiādīni na pubbenivāsacetopariyañāṇānaṃ atthitāya vadati, iriyāpathasantataṃ pana disvā anumānena vadati. Dhammanti pariyattidhammaṃ. Na ussādetīti kiṃ mahāraṭṭhika, kiṃ mahākuṭumbikātiādīni vatvā gehassitavasena na ussādeti. Na apasādetīti ‘‘kiṃ, upāsaka, kathaṃ te vihāramaggo ñāto? Kiṃ bhayena nāgacchasi? Na hi bhikkhū kiñci acchinditvā gaṇhanti, mā bhāyī’’ti vā ‘‘kiṃ tuyhaṃ evaṃ macchariyajīvitaṃ nāmā’’ti vā ādīni vatvā gehassitapemena na apasādeti.

Vissaṭṭhoti siniddho apalibuddho. Viññeyyoti viññāpanīyo pākaṭo, vissaṭṭhattāyeva cesa viññeyyo hoti. Mañjūti madhuro. Savanīyoti sotasukho, madhurattāyeva cesa savanīyo hoti. Bindūti sampiṇḍito. Avisārīti avisaṭo, binduttāyeva cesa avisārī hoti. Gambhīroti gambhīrasamuṭṭhito. Ninnādīti ninnādavā, gambhīrattāyeva cesa ninnādī hoti. Yathāparisanti cakkavāḷapariyantampi ekābaddhaparisaṃ viññāpeti. Bahiddhāti aṅgulimattampi parisato bahiddhā na gacchati. Tasmā? So evarūpo madhurassaro akāraṇā mā nassīti. Iti bhagavato ghoso parisāya matthakeneva carati.

Avalokayamānāti sirasmiṃ añjaliṃ ṭhapetvā bhagavantaṃ olokentāva paccosakkitvā dassanavijahanaṭṭhāne vanditvā gacchanti. Avijahitattāti yo hi kathaṃ sutvā vuṭṭhito aññaṃ diṭṭhasutādikaṃ kathaṃ kathento gacchati, esa sabhāvena vijahati nāma. Yo pana sutadhammakathāya vaṇṇaṃ kathentova gacchati, ayaṃ na vijahati nāma, evaṃ avijahantabhāvena pakkamanti. Gacchantanti rajjuyantavasena ratanasattubbedhaṃ suvaṇṇagghikaṃ viya gacchantaṃ. Addasāma ṭhitanti samussitakañcanapabbataṃ viya ṭhitaṃ addasāma. Tato ca bhiyyoti vitthāretvā guṇe kathetuṃ asakkonto avasese guṇe saṃkhipitvā kalāpaṃ viya suttakabaddhaṃ viya ca katvā vissajjento evamāha. Ayamettha adhippāyo – mayā kathitaguṇehi akathitāva bahutarā. Mahāpathavimahāsamuddādayo viya hi tassa bhoto anantā appameyyā guṇā ākāsamiva vitthāritāti.

390. Appaṭisaṃviditoti aviññātaāgamano. Pabbajite upasaṅkamantena hi cīvaraparikammādisamaye vā ekaṃ nivāsetvā sarīrabhañjanasamaye vā upasaṅkamitvā tatova paṭinivattitabbaṃ hoti, paṭisanthāramattampi na jāyati. Puretaraṃ pana okāse kārite divāṭṭhānaṃ sammajjitvā cīvaraṃ pārupitvā bhikkhu vivitte ṭhāne nisīdati, taṃ āgantvā passantā dassanenapi pasīdanti, paṭisanthāro jāyati, pañhabyākaraṇaṃ vā dhammakathā vā labbhati. Tasmā paṇḍitā okāsaṃ kārenti. So ca nesaṃ aññataro, tenassa etadahosi. Jiṇṇo vuḍḍhoti attano uggatabhāvaṃ akathetvā kasmā evamāha? Buddhā nāma anuddayasampannā honti, mahallakabhāvaṃ ñatvā sīghaṃ okāsaṃ karissatīti evamāha.

391. Oramiya okāsamakāsīti vegena uṭṭhāya dvidhā bhijjitvā okāsamakāsi.

Ye meti ye mayā. Nārīsamānasavhayāti nārīsamānanāmaṃ itthiliṅgaṃ, tena avhātabbāti nārīsamānasavhayā, itthiliṅgena vattabbāti vohārakusalatāya evaṃ vadati. Pahūtajivhoti puthulajivho. Ninnāmayetanti nīhara etaṃ.

393. Kevalīti sakalaguṇasampanno.

394. Paccabhāsīti ekappahārena pucchite aṭṭha pañhe byākaronto patiabhāsi. Yo vedīti yo vidati jānāti, yassa pubbenivāso pākaṭo. Saggāpāyañca passatīti dibbacakkhuñāṇaṃ kathitaṃ. Jātikkhayaṃ pattoti arahattaṃ patto. Abhiññā vositoti taṃ arahattaṃ abhijānitvā vosito vosānappatto. Munīti arahattañāṇamoneyyena samannāgato.

Visuddhanti paṇḍaraṃ. Muttaṃ rāgehīti kilesarāgehi muttaṃ. Pahīnajātimaraṇoti jātikkhayappattattā pahīnajātiko, jātipahāneneva pahīnamaraṇo. Brahmacariyassa kevalīti yaṃ brahmacariyassa kevalī sakalabhāvo, tena samannāgato, sakalacatumaggabrahmacariyavāsoti attho. Pāragū sabbadhammānanti sabbesaṃ lokiyalokuttaradhammānaṃ abhiññāya pāraṃ gato, sabbadhamme abhijānitvā ṭhitoti attho. Pāragūti vā ettāvatā pariññāpāragū pañcannaṃ khandhānaṃ, pahānapāragū sabbakilesānaṃ, bhāvanāpāragū catunnaṃ maggānaṃ, sacchikiriyāpāragū nirodhassa, samāpattipāragū sabbasamāpattīnanti ayamattho vutto. Puna sabbadhammānanti iminā abhiññāpāragū vuttoti. Buddho tādī pavuccatīti tādiso chahi ākārehi pāraṃ gato sabbākārena catunnaṃ saccānaṃ buddhattā buddhoti pavuccatīti.

Kiṃ pana ettāvatā sabbe pañhā vissajjitā hontīti? Āma vissajjitā, cittaṃ visuddhaṃ jānāti, muttaṃ rāgehīti iminā tāva bāhitapāpattā brāhmaṇoti paṭhamapañho vissajjito hoti. Pāragūti iminā vedehi gatattā vedagūti dutiyapañho vissajjito hoti. Pubbenivāsantiādīhi imāsaṃ tissannaṃ vijjānaṃ atthitāya tevijjoti tatiyapañho vissajjito hoti. Muttaṃ rāgehi sabbasoti imināva nissaṭattā pāpadhammānaṃ sottiyoti catutthapañho vissajjito hoti. Jātikkhayaṃ pattoti iminā pana arahattasseva vuttattā pañcamapañho vissajjito hoti. Vositoti ca brahmacariyassa kevalīti ca imehi chaṭṭhapañho vissajjito hoti. Abhiññā vosito munīti iminā sattamapañho vissajjito hoti. Pāragū sabbadhammānaṃ, buddho tādī pavuccatīti iminā aṭṭhamapañho vissajjito hoti.

395. Dānakathantiādīni heṭṭhā sutte vitthāritāneva. Paccapādīti paṭipajji. Dhammassānudhammanti imasmiṃ sutte dhammo nāma arahattamaggo, anudhammo nāma heṭṭhimā tayo maggā tīṇi ca sāmaññaphalāni, tāni paṭipāṭiyā paṭilabhīti attho. Na ca maṃ dhammādhikaraṇaṃ vihesesīti mañca dhammakāraṇā na kilamesi, na punappunaṃ kathāpesīti vuttaṃ hoti. Sesaṃ sabbattha uttānameva. Tattha parinibbāyīti pana padena desanāya arahatteneva kūṭaṃ gahitanti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Brahmāyusuttavaṇṇanā niṭṭhitā.

2. Selasuttavaṇṇanā

396. Evaṃ me sutanti selasuttaṃ. Tattha aṅguttarāpesūtiādi potaliyasutte vitthāritameva. Aḍḍhateḷasehīti aḍḍhena teḷasehi, dvādasahi satehi paññāsāya ca bhikkhūhi saddhinti vuttaṃ hoti. Te pana sāvakasannipāte sannipatitā bhikkhūyeva sabbe ehibhikkhupabbajjāya pabbajitā khīṇāsavā. Keṇiyoti tassa nāmaṃ, jaṭiloti tāpaso. So kira brāhmaṇamahāsālo, dhanarakkhaṇatthāya pana tāpasapabbajjaṃ samādāya rañño paṇṇākāraṃ datvā bhūmibhāgaṃ gahetvā tattha assamaṃ kāretvā vasati pañcahi sakaṭasatehi vaṇijjaṃ payojetvā kulasahassassa nissayo hutvā, assamepi cassa eko tālarukkho divase divase ekaṃ sovaṇṇamayaṃ tālaphalaṃ muñcatīti vadanti. So divā kāsāyāni dhāreti, jaṭā ca bandhati, rattiṃ kāmasampattiṃ anubhavati. Dhammiyā kathāyāti pānakānisaṃsapaṭisaṃyuttāya dhammiyā kathāya. Ayañhi keṇiyo tucchahattho bhagavato dassanāya gantuṃ lajjāyamāno – ‘‘vikālabhojanā viratānampi pānakaṃ kappatī’’ti cintetvā susaṅkhatabadarapānaṃ pañcahi kājasatehi gāhāpetvā agamāsi. Evaṃ gatabhāvo cassa – ‘‘atha kho keṇiyassa jaṭilassa etadahosi kiṃ nu kho ahaṃ samaṇassa gotamassa harāpeyya’’nti bhesajjakkhandhake (mahāva. 300) pāḷiāruḷhoyeva.

Dutiyampi kho bhagavāti kasmā punappunaṃ paṭikkhipi? Titthiyānaṃ paṭikkhepapasannatāya, akāraṇametaṃ, natthi buddhānaṃ paccayahetu evarūpaṃ kohaññaṃ. Ayaṃ pana aḍḍhateḷasāni bhikkhusatāni disvā ettakānaṃyeva bhikkhaṃ paṭiyādessati, sveva selo tīhi purisasatehi saddhiṃ pabbajissati. Ayuttaṃ kho pana navake aññato pesetvā imeheva saddhiṃ gantuṃ, ime vā aññato pesetvā navakehi saddhiṃ gantuṃ. Athāpi sabbe gahetvā gamissāmi, bhikkhāhāro nappahossati. Tato bhikkhūsu piṇḍāya carantesu manussā ujjhāyissanti – ‘‘cirassāpi keṇiyo samaṇaṃ gotamaṃ nimantetvā yāpanamattaṃ dātuṃ nāsakkhī’’ti, sayampi vippaṭisārī bhavissati. Paṭikkhepe pana kate ‘‘samaṇo gotamo punappunaṃ ‘tvañca brāhmaṇesu abhippasanno’ti brāhmaṇānaṃ nāmaṃ gaṇhātī’’ti cintetvā brāhmaṇepi nimantetukāmo bhavissati, tato brāhmaṇe pāṭiyekkaṃ nimantessati, te tena nimantitā bhikkhū hutvā bhuñjissanti. Evamassa saddhā anurakkhitā bhavissatīti punappunaṃ paṭikkhipi. Kiñcāpi kho, bhoti iminā idaṃ dīpeti, – ‘‘bho gotama, kiṃ jātaṃ yadi ahaṃ brāhmaṇesu abhippasanno, adhivāsetu bhavaṃ gotamo, ahaṃ brāhmaṇānampi dātuṃ sakkomi tumhākampī’’ti.

Kāyaveyyāvaṭikanti kāyaveyyāvaccaṃ. Maṇḍalamāḷanti dussamaṇḍapaṃ.

397. Āvāhoti kaññāgahaṇaṃ. Vivāhoti kaññādānaṃ. So me nimantitoti so mayā nimantito. Atha brāhmaṇo paripakkopanissayattā buddhasaddaṃ sutvāva amatenevābhisitto pasādaṃ āvikaronto buddhoti, bho keṇiya, vadesīti āha. Keṇiyo yathābhūtaṃ ācikkhanto buddhoti, bho sela, vadāmīti āha. Tato naṃ punapi daḷhīkaraṇatthaṃ pucchi, itaropi tatheva ārocesi.

398. Athassa kappasatasahassehipi buddhasaddasseva dullabhabhāvaṃ sampassato. Etadahosīti. Etaṃ ‘‘ghosopi kho’’tiādi ahosi. Nīlavanarājīti nīlavaṇṇarukkhapanti. Pade padanti padappamāṇe padaṃ. Accāsanne hi atidūre vā pāde nikkhipamāne saddo uṭṭhāti, taṃ paṭisedhento evamāha. Sīhāva ekacarāti gaṇavāsī sīho sīhapotakādīhi saddhiṃ pamādaṃ āpajjati, ekacaro appamatto hoti. Iti appamādavihāraṃ dassento ekacarasīhena opammaṃ karoti. Mā me bhontoti ācāraṃ sikkhāpento āha. Ayañhettha adhippāyo – sace tumhe kathāvāraṃ alabhitvā mama kathāya antare kathaṃ pavesessatha, ‘‘antevāsike sikkhāpetuṃ nāsakkhī’’ti mayhaṃ garahā uppajjissati, tasmā okāsaṃ passitvā manteyyāthāti. No ca kho naṃ jānāmīti vipassīpi bodhisatto caturāsītisahassattherapabbajitaparivāro satta māsāni bodhisattacārikaṃ cari, buddhuppādakālo viya ahosi. Amhākampi bodhisatto chabbassāni bodhisattacārikaṃ cari. Evaṃ paripuṇṇasarīralakkhaṇehi samannāgatāpi buddhā na honti. Tasmā brāhmaṇo ‘‘no ca kho naṃ jānāmī’’ti āha.

399. Paripuṇṇakāyoti lakkhaṇehi paripuṇṇatāya ahīnaṅgatāya ca paripuṇṇasarīro. Surucīti sundarasarīrappabho. Sujātoti ārohapariṇāhasampattiyā saṇṭhānasampattiyā ca sunibbatto. Cārudassanoti sucirampi passantānaṃ atittijanako manoharadassano. Suvaṇṇavaṇṇoti suvaṇṇasadisavaṇṇo. Susukkadāṭhoti suṭṭhu sukkadāṭho. Mahāpurisalakkhaṇāti paṭhamaṃ vuttabyañjanāneva vacanantarena nigamento āha.

Idāni tesu lakkhaṇesu attano cittarucitāni gahetvā thomento pasannanettotiādimāha. Bhagavā hi pañcavaṇṇapasādasampattiyā pasannanetto, puṇṇacandasadisamukhatāya sumukho, ārohapariṇāhasampattiyā brahā, brahmujugattatāya uju, jutimantatāya patāpavā. Yampi cettha pubbe vuttaṃ, taṃ ‘‘majjhe samaṇasaṅghassā’’ti iminā pariyāyena thomayatā puna vuttaṃ. Ediso hi evaṃ virocati. Uttaragāthāyapi eseva nayo. Uttamavaṇṇīnoti uttamavaṇṇasampannassa. Rathesabhoti uttamasārathi. Jambusaṇḍassāti jambudīpassa. Pākaṭena issariyaṃ issaro hoti.

Khattiyāti jātikhattiyā. Bhogīti bhogiyā. Rājānoti ye keci rajjaṃ kārentā. Rājābhirājāti rājūnaṃ pūjanīyo, adhirājā hutvā, cakkavattīti adhippāyo. Manujindoti manussādhipati paramissaro hutvā.

Evaṃ vutte bhagavā – ‘‘ye te bhavanti arahanto sammāsambuddhā, te sakavaṇṇe bhaññamāne attānaṃ pātukarontī’’ti imaṃ selassa manorathaṃ pūrento rājāhamasmītiādimāha. Tatrāyamadhippāyo – yaṃ maṃ tvaṃ sela ‘‘rājā arahasi bhavitu’’nti yācasi, ettha appossukko hoti rājāhamasmi. Sati ca rājatte yathā añño rājā yojanasataṃ vā anusāsati yojanasahassaṃ vā, cakkavattī hutvāpi catudīpapariyantamattaṃ vā, nāhamevaṃ paricchinnavisayo, ahañhi dhammarājā anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ appamāṇalokadhātuyo anusāsāmi. Yāvatā hi apadadvipadādibhedā sattā, ahaṃ tesaṃ aggo. Na hi me koci sīlena vā…pe… vimuttiñāṇadassanena vā paṭibhāgo atthi, svāhaṃ evaṃ dhammarājā anuttaro anuttareneva catusatipaṭṭhānādibhedena dhammena cakkaṃ vattemi. Idaṃ pajahatha, idaṃ upasampajja viharathāti āṇācakkaṃ, idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccantiādinā pariyattidhammena dhammacakkameva vā. Cakkaṃ appaṭivattiyanti yaṃ cakkaṃ appaṭivattiyaṃ hoti samaṇena vā…pe… kenaci vā lokasminti.

Evaṃ attānaṃ āvikarontaṃ bhagavantaṃ disvā pītisomanassajāto selo puna daḷhīkaraṇatthaṃ sambuddho paṭijānāsīti gāthādvayamāha. Tattha ko nu senāpatīti rañño bhoto dhammena pavattitassa cakkassa anupavattako senāpati ko nūti pucchi.

Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno hoti suvaṇṇapuñjo viya siriyā sobhamāno, taṃ dassento bhagavā mayā pavattitanti gāthamāha. Tattha anujāto tathāgatanti tathāgataṃ hetuṃ anujāto, tathāgatena hetunā jātoti attho. Apica avajāto anujāto atijātoti tayo vuttā. Tesu avajāto dussīlo, so tathāgatassa putto nāma na hoti. Atijāto nāma pitarā uttaritaro, tādisopi tathāgatassa putto natthi. Tathāgatassa pana eko anujātova putto hoti, taṃ dassento evamāha.

Evaṃ ‘‘ko nu senāpatī’’ti pañhaṃ byākaritvā yaṃ selo āha ‘‘sambuddho paṭijānāsī’’ti, tatra naṃ nikkaṅkhaṃ kātukāmo ‘‘nāhaṃ paṭiññāmatteneva paṭijānāmi, apicāhaṃ iminā kāraṇena buddho’’ti ñāpetuṃ abhiññeyyanti gāthamāha. Tatra abhiññeyyanti vijjā ca vimutti ca. Bhāvetabbaṃ maggasaccaṃ. Pahātabbaṃ samudayasaccaṃ. Hetuvacanena pana phalasiddhito tesaṃ phalāni nirodhasaccadukkhasaccānipi vuttāneva honti. Evaṃ sacchikātabbaṃ sacchikataṃ pariññātabbaṃ pariññātanti idampettha saṅgahitanti catusaccabhāvanāphalañca vimuttiñca dassento ‘‘bujjhitabbaṃ bujjhitvā buddho jātosmī’’ti yuttahetunā buddhabhāvaṃ sādheti.

Evaṃ nippariyāyena attānaṃ āvikatvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ aticāriyamāno vinayassūti gāthattayamāha. Tattha sallakattoti rāgādisallakantano. Anuttaroti yathā bāhiravejjena vūpasamitarogo imasmiññevattabhāve kuppati, na evaṃ. Mayā vūpasamitassa pana rogassa bhavantarepi uppatti natthi, tasmā ahaṃ anuttaroti attho. Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ atīto, nirupamoti attho. Mārasenappamaddanoti kāmā te paṭhamā senāti evaṃ āgatāya mārasenāya pamaddano. Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārasaṅkhāte sabbapaccatthike. Vasīkatvāti attano vase vattetvā. Akutobhayoti kutoci abhayo.

Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātapasādo pabbajjāpekkho hutvā imaṃ bhontoti gāthattayamāha. Tattha kaṇhābhijātikoti caṇḍālādinīcakule jāto. Tato tepi māṇavakā pabbajjāpekkhā hutvā evañce ruccati, bhototi gāthamāhaṃsu. Atha selo tesu māṇavakesu tuṭṭhacitto te ca dassento pabbajjaṃ yācanto ‘‘brāhmaṇā’’ti gāthamāha.

Tato bhagavā yasmā selo atīte padumuttarassa bhagavato sāsane tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇaseṭṭho hutvā tehi saddhiṃ pariveṇaṃ kāretvā dānādīni puññāni katvā tena kammena devamanussasampattiṃ anubhavamāno pacchime bhave tesaṃyeva ācariyo hutvā nibbatto, tañca tesaṃ kammaṃ vimuttiparipākāya paripakkaṃ ehibhikkhubhāvassa ca upanissayabhūtaṃ, tasmā te sabbeva ehibhikkhupabbajjaṃ pabbājento svākkhātanti gāthamāha. Tattha sandiṭṭhikanti sayameva daṭṭhabbaṃ paccakkhaṃ. Akālikanti maggānantaraphaluppattiyā na kālantaraṃ pattabbaphalaṃ. Yattha amoghāti yasmiṃ maggabrahmacariye appamattassa sikkhattayapūraṇena sikkhato pabbajjā amoghā hoti, saphalāti attho. Evañca vatvā ‘‘etha bhikkhavo’’ti bhagavā avoca. Te sabbe pattacīvaradharā hutvā ākāsenāgantvā vassasatikattherā viya suvinītā bhagavantaṃ abhivādayiṃsu. Evamimaṃ tesaṃ ehibhikkhubhāvaṃ sandhāya ‘‘alattha kho selo’’tiādi vuttaṃ.

400. Imāhīti imāhi keṇiyassa cittānukūlāhi gāthāhi. Tattha aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato ‘‘aggihuttamukhā yaññā’’ti vuttaṃ. Aggihuttaseṭṭhā aggijuhanappadhānāti attho. Vede sajjhāyantehi paṭhamaṃ sajjhāyitabbato, sāvittī, ‘‘chandaso mukha’’nti vutto. Manussānaṃ seṭṭhato rājā ‘‘mukha’’nti vutto. Nadīnaṃ ādhārato paṭisaraṇato ca sāgaro ‘‘mukha’’nti vutto. Candayogavasena ‘‘ajja kattikā ajja rohiṇī’’ti saññāṇato ālokakaraṇato sommabhāvato ca ‘‘nakkhattānaṃ mukhaṃ cando’’ti vuttaṃ. Tapantānaṃ aggattā ādicco ‘‘tapataṃ mukha’’nti vutto. Dakkhiṇeyyānaṃ pana aggattā visesena tasmiṃ samaye buddhappamukhaṃ saṅghaṃ sandhāya ‘‘puññaṃ ākaṅkhamānānaṃ, saṅgho eva yajataṃ mukha’’nti vuttaṃ. Tena saṅgho puññassa āyamukhanti dasseti.

Yaṃ taṃ saraṇanti aññaṃ byākaraṇagāthamāha. Tassattho – pañcahi cakkhūhi cakkhumā bhagavā yasmā mayaṃ ito aṭṭhame divase taṃ saraṇaṃ āgatamhā, tasmā attanā tava sāsane anuttarena damathena dantāmhā, aho te saraṇassa ānubhāvoti.

Tato paraṃ bhagavantaṃ dvīhi gāthāhi thometvā tatiyāya vandanaṃ yācanto bhikkhavo tisatā imetiādimāhāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Selasuttavaṇṇanā niṭṭhitā.

3. Assalāyanasuttavaṇṇanā

401. Evaṃ me sutanti assalāyanasuttaṃ. Tattha nānāverajjakānanti aṅgamagadhādīhi nānappakārehi verajjehi āgatānaṃ, tesu vā raṭṭhesu jātasaṃvaḍḍhānantipi attho. Kenacidevāti yaññupāsanādinā aniyamitakiccena. Cātuvaṇṇinti catuvaṇṇasādhāraṇaṃ. Mayaṃ pana nhānasuddhiyā bhāvanāsuddhiyāpi brāhmaṇāva sujjhantīti vadāma, ayuttampi samaṇo gotamo karotīti maññamānā evaṃ cintayiṃsu. Vuttasiroti vāpitasiro.

Dhammavādīti sabhāvavādī. Duppaṭimantiyāti amhādisehi adhammavādīhi dukkhena paṭimantitabbā honti. Dhammavādino nāma parājayo na sakkā kātunti dasseti. Paribbājakanti pabbajjāvidhānaṃ, tayo vede uggahetvā sabbapacchā pabbajantā yehi mantehi pabbajanti, pabbajitā ca ye mante pariharanti, yaṃ vā ācāraṃ ācaranti, taṃ sabbaṃ bhotā caritaṃ sikkhitaṃ. Tasmā tuyhaṃ parājayo natthi, jayova bhavissatīti maññantā evamāhaṃsu.

402. Dissanti kho panātiādi tesaṃ laddhibhindanatthaṃ vuttaṃ. Tattha brāhmaṇiyoti brāhmaṇānaṃ puttapaṭilābhatthāya āvāhavivāhavasena kulā ānītā brāhmaṇiyo dissanti. Tā kho panetā aparena samayena utuniyopi honti, sañjātapupphāti attho. Gabbhiniyoti sañjātagabbhā. Vijāyamānāti puttadhītaro janayamānā. Pāyamānāti dārake thaññaṃ pāyantiyo. Yonijāva samānāti brāhmaṇīnaṃ passāvamaggena jātā samānā. Evamāhaṃsūti evaṃ vadanti. Kathaṃ? Brāhmaṇova seṭṭho vaṇṇo…pe… brahmadāyādāti. Yadi pana nesaṃ saccavacanaṃ siyā, brāhmaṇīnaṃ kucchi mahābrahmuno uro bhaveyya, brāhmaṇīnaṃ passāvamaggo mahābrahmuno mukhaṃ bhaveyya, ettāvatā ‘‘mayaṃ mahābrahmuno ure vasitvā mukhato nikkhantā’’ti vattuṃ mā labhantūti ayaṃ mukhato jātacchedakavādo vutto.

403. Ayyo hutvā dāso hoti, dāso hutvā ayyo hotīti brāhmaṇo sabhariyo vaṇijjaṃ payojento yonakaraṭṭhaṃ vā kambojaraṭṭhaṃ vā gantvā kālaṃ karoti, tassa gehe vayappatte putte asati brāhmaṇī dāsena vā kammakarena vā saddhiṃ saṃvāsaṃ kappeti. Ekasmiṃ dārake jāte so puriso dāsova hoti, tassa jātadārako pana dāyajjasāmiko hoti. Mātito suddho pitito asuddho so vaṇijjaṃ payojento majjhimapadesaṃ gantvā brāhmaṇadārikaṃ gahetvā tassā kucchismiṃ puttaṃ paṭilabhati, sopi mātitova suddho hoti pitito asuddho. Evaṃ brāhmaṇasamayasmiññeva jātisambhedo hotīti dassanatthametaṃ vuttaṃ. Kiṃ balaṃ, ko assāsoti yattha tumhe dāsā hontā sabbeva dāsā hotha, ayyā hontā sabbeva ayyā hotha, ettha vo ko thāmo, ko avassayo, yaṃ brāhmaṇova seṭṭho vaṇṇoti vadathāti dīpeti.

404. Khattiyova nu khotiādayo suttacchedakavādā nāma honti.

408. Idāni cātuvaṇṇisuddhiṃ dassento idha rājātiādimāha. Sāpānadoṇiyāti sunakhānaṃ pivanadoṇiyā. Aggikaraṇīyanti sītavinodanaandhakāravidhamanabhattapacanādi aggikiccaṃ. Ettha assalāyanāti ettha sabbasmiṃ aggikiccaṃ karonte.

409. Idāni yadetaṃ brāhmaṇā cātuvaṇṇisuddhīti vadanti, ettha cātuvaṇṇāti niyamo natthi. Pañcamo hi pādasikavaṇṇopi atthīti saṃkhittena tesaṃ vāde dosadassanatthaṃ idha khattiyakumārotiādimāha. Tatra amutra ca panesānanti amusmiñca pana purimanaye etesaṃ māṇavakānaṃ kiñci nānākaraṇaṃ na passāmīti vadati. Nānākaraṇaṃ pana tesampi atthiyeva. Khattiyakumārassa hi brāhmaṇakaññāya uppanno khattiyapādasiko nāma, itaro brāhmaṇapādasiko nāma, ete hīnajātimāṇavakā.

Evaṃ pañcamassa vaṇṇassa atthitāya cātuvaṇṇisuddhīti etesaṃ vāde dosaṃ dassetvā idāni puna cātuvaṇṇisuddhiyaṃ ovadanto taṃ kiṃ maññasītiādimāha. Tattha saddheti matakabhatte. Thālipāketi paṇṇākārabhatte. Yaññeti yaññabhatte. Pāhuneti āgantukānaṃ katabhatte. Kiṃ hīti kiṃ mahapphalaṃ bhavissati, no bhavissatīti dīpeti.

410. Bhūtapubbanti assalāyana pubbe mayi jātiyā hīnatare tumhe seṭṭhatarā samānāpi mayā jātivāde pañhaṃ puṭṭhā sampādetuṃ na sakkhittha, idāni tumhe hīnatarā hutvā mayā seṭṭhatarena buddhānaṃ sake jātivādapañhaṃ puṭṭhā kiṃ sampādessatha? Na ettha cintā kātabbāti māṇavaṃ upatthambhento imaṃ desanaṃ ārabhi. Tattha asitoti kāḷako. Devaloti tassa nāmaṃ, ayameva bhagavā tena samayena. Paṭaliyoti gaṇaṅgaṇupāhanā. Patthaṇḍileti paṇṇasālapariveṇe. Ko nu khoti kahaṃ nu kho. Gāmaṇḍalarūpo viyāti gāmadārakarūpo viya. So khvāhaṃ, bho, homīti so ahaṃ, bho, asitadevalo homīti vadati. Tadā kira mahāsatto koṇḍadamako hutvā vicarati. Abhivādetuṃ upakkamiṃsūti vandituṃ upakkamaṃ akaṃsu. Tato paṭṭhāya ca vassasatikatāpasopi tadahujātaṃ brāhmaṇakumāraṃ avandanto koṇḍito hoti.

411. Janikā mātāti yāya tumhe janitā, sā vo janikā mātā. Janikāmātūti janikāya mātu. Yo janakoti yo janako pitā. ‘‘Yo janiko pitāteva’’ vā pāṭho.

Asitenāti pañcābhiññena asitena devalena isinā imaṃ gandhabbapañhaṃ puṭṭhā na sampāyissanti. Yesanti yesaṃ sattannaṃ isīnaṃ. Na puṇṇo dabbigāhoti tesaṃ sattannaṃ isīnaṃ dabbiṃ gahetvā paṇṇaṃ pacitvā dāyako puṇṇo nāma eko ahosi, so dabbigahaṇasippaṃ jānāti. Tvaṃ sācariyako tesaṃ puṇṇopi na hoti, tena ñātaṃ dabbigahaṇasippamattampi na jānāsīti. Sesaṃ sabbattha uttānamevāti.

Ayaṃ pana assalāyano saddho ahosi pasanno, attano antonivesaneyeva cetiyaṃ kāresi. Yāvajjadivasā assalāyanavaṃse jātā nivesanaṃ kāretvā antonivesane cetiyaṃ karontevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Assalāyanasuttavaṇṇanā niṭṭhitā.

4. Ghoṭamukhasuttavaṇṇanā

412. Evaṃ me sutanti ghoṭamukhasuttaṃ. Tattha khemiyambavaneti evaṃnāmake ambavane. Dhammiko paribbajoti dhammikā pabbajjā. Adassanāti tumhādisānaṃ vā paṇḍitānaṃ adassanena. Yo vā panettha dhammoti yo vā pana ettha dhammo sabhāvo, tasseva vā adassanena. Iminā ‘‘amhākaṃ kathā appamāṇaṃ, dhammova pamāṇa’’nti dasseti. Tato thero ‘‘navauposathāgāre viya bahunā kammena idha bhavitabba’’nti cintetvā caṅkamā oruyha paṇṇasālaṃ pavisitvā nisīdi. Taṃ dassetuṃ evaṃ vuttetiādi vuttaṃ.

413. Cattārome brāhmaṇāti therassa kira etadahosi – ‘‘ayaṃ brāhmaṇo ‘dhammikaṃ pabbajjaṃ upagato samaṇo vā brāhmaṇo vā natthī’ti vadati. Imassa cattāro puggale dve ca parisā dassetvā ‘catutthaṃ puggalaṃ katarāya parisāya bahulaṃ passasī’ti pucchissāmi, jānamāno ‘anāgāriyaparisāya’nti vakkhati. Evametaṃ sakamukheneva ‘dhammiko paribbajo atthī’ti vadāpessāmī’’ti imaṃ desanaṃ ārabhi.

414. Tattha sārattarattāti suṭṭhu rattarattā. Sānuggahā vācā bhāsitā sakāraṇā vācā bhāsitā. Vuttañhetaṃ mayā ‘‘amhākaṃ kathā appamāṇaṃ, dhammova pamāṇa’’nti.

421. Kiṃ pana teti gihi nāma kappiyampi akappiyampi vadeyyāti vivecanatthaṃ pucchi. Kārāpesīti māpesi. Kārāpetvā ca pana kālaṃ katvā sagge nibbatto. Etassa kira jānanasippe mātarampi pitarampi ghātetvā attāva ghātetabboti āgacchati. Etaṃ sippaṃ jānanto ṭhapetvā etaṃ añño sagge nibbatto nāma natthi, esa pana theraṃ upanissāya puññaṃ katvā tattha nibbattitvā ca pana ‘‘kenāhaṃ kammena idha nibbatto’’ti āvajjetvā yathābhūtaṃ ñatvā ekadivasaṃ jiṇṇāya bhojanasālāya paṭisaṅkharaṇatthaṃ saṅghe sannipatite manussavesena āgantvā pucchi – ‘‘kimatthaṃ, bhante, saṅgho sannipatito’’ti? Bhojanasālāya paṭisaṅkharaṇatthanti. Kenesā kāritāti? Ghoṭamukhenāti. Idāni so kuhinti? Kālaṅkatoti. Atthi panassa koci ñātakoti? Atthi ekā bhaginīti. Pakkosāpetha nanti. Bhikkhū pakkosāpesuṃ. So taṃ upasaṅkamitvā – ‘‘ahaṃ, tava bhātā, ghoṭamukho nāma imaṃ sālaṃ kāretvā sagge nibbatto, asuke ca asuke ca ṭhāne mayā ṭhapitaṃ dhanaṃ atthi, taṃ gahetvā imañca bhojanasālaṃ kārehi, dārake ca posehī’’ti vatvā bhikkhusaṅghaṃ vanditvā vehāsaṃ uppatitvā devalokameva agamāsi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Ghoṭamukhasuttavaṇṇanā niṭṭhitā.

5. Caṅkīsuttavaṇṇanā

422. Evaṃ me sutanti caṅkīsuttaṃ. Tattha devavane sālavaneti tasmiṃ kira devatānaṃ balikammaṃ karīyati, tena taṃ devavanantipi sālavanantipi vuccati. Opāsādaṃ ajjhāvasatīti opāsādanāmake brāhmaṇagāme vasati, abhibhavitvā vā āvasati, tassa sāmī hutvā yāya mariyādāya tattha vasitabbaṃ, tāya mariyādāya vasati. Upasaggavasena panettha bhummatthe upayogavacanaṃ veditabbaṃ, tathassa anuppayogattāva sesapadesu. Tattha lakkhaṇaṃ saddasatthato pariyesitabbaṃ. Sattussadanti sattehi ussadaṃ ussannaṃ, bahujanaṃ ākiṇṇamanussaṃ posāvaniyahatthiassamoramigādianekasattasamākiṇṇañcāti attho. Yasmā pana so gāmo bahi āvijjhitvā jātena hatthiassādīnaṃ ghāsatiṇena ceva gehacchadanatiṇena ca sampanno, tathā dārukaṭṭhehi ceva gehasambhārakaṭṭhehi ca, yasmā cassa abbhantare vaṭṭacaturassādisaṇṭhānā bahū pokkharaṇiyo, jalajakusumavicittāni ca bahi anekāni taḷākāni vā udakassa niccabharitāneva honti, tasmā satiṇakaṭṭhodakanti vuttaṃ.

Saha dhaññena sadhaññaṃ, pubbaṇṇāparaṇṇādibhedaṃ bahudhaññasannicayanti attho. Ettāvatā yasmiṃ gāme brāhmaṇo setacchattaṃ ussāpetvā rājalīlāya vasati. Tassa samiddhisampatti dīpitā hoti. Rājato laddhaṃ bhoggaṃ rājabhoggaṃ. Kena dinnanti ce, raññā pasenadinā kosalena dinnaṃ. Rājadāyanti rañño dāyabhūtaṃ, dāyajjanti attho. Brahmadeyyanti seṭṭhadeyyaṃ, chattaṃ ussāpetvā rājasaṅkhepena bhuñjitabbanti attho. Atha vā rājabhogganti sabbaṃ chejjabhejjaṃ anusāsantena titthapabbatādīsu suṅkaṃ gaṇhantena setacchattaṃ ussāpetvā raññā hutvā bhuñjitabbaṃ. Tattha raññā pasenadinā kosalena dinnaṃ rājadāyanti. Ettha raññā dinnattā rājadāyaṃ, dāyakarājadīpanatthaṃ panassa ‘‘raññā pasenadinā kosalena dinna’’nti idaṃ vuttaṃ. Brahmadeyyanti seṭṭhadeyyaṃ, yathā dinnaṃ na puna gahetabbaṃ hoti nissaṭṭhapariccattaṃ, evaṃ dinnanti attho.

423. Bahū bahū hutvā saṃhatāti saṅghā. Ekekissā disāya saṅgho tesaṃ atthīti saṅghī. Pubbe gāmassa anto agaṇā bahi nikkhamitvā gaṇā sampannāti gaṇībhūtā. Uttarenamukhāti uttaradisābhimukhā. Khattaṃ āmantesīti khattā vuccati pucchitapañhabyākaraṇasamattho mahāmatto, taṃ āmantesi. Āgamentūti muhuttaṃ paṭimānentu, acchantūti vuttaṃ hoti.

424. Nānāverajjakānanti nānāvidhesu rajjesu aññesu kāsikosalādīsu jātā vā nivasanti vā, tato vā āgatāti nānāverajjakā, tesaṃ nānāverajjakānaṃ. Kenacidevāti aniyamitena yaññupāsanādinā kenaci kiccena. Te tassa gamanaṃ sutvā cintesuṃ – ‘‘ayaṃ, caṅkī, uggatabrāhmaṇo, yebhuyyena ca aññe brāhmaṇā samaṇaṃ gotamaṃ saraṇaṃ gatā, ayameva na gato. Svāyaṃ sace tattha gamissati, addhā samaṇassa gotamassa āvaṭṭaniyā māyāya āvaṭṭito saraṇaṃ gamissati. Tato etassāpi gehadvāre brāhmaṇānaṃ asannipāto bhavissati. Handassa gamanantarāyaṃ karomā’’ti sammantayitvā tattha agamaṃsu. Taṃ sandhāya ‘‘atha kho te brāhmaṇā’’tiādi vuttaṃ.

Tattha ubhatoti dvīhi pakkhehi. Mātito ca pitito cāti, bhoto mātā brāhmaṇī, mātumātā brāhmaṇī, tassāpi mātā brāhmaṇī. Pitā brāhmaṇo, pitupitā brāhmaṇo, tassapi pitā brāhmaṇoti. Evaṃ bhavaṃ ubhato sujāto, mātito ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhā te mātu gahaṇī, saṃsuddhā te mātu kucchīti attho. Yāva sattamā pitāmahayugāti ettha pitu pitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahova pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko. Atha vā akkhitto anupakuṭṭho jātivādenāti dasseti. Akkhittoti apanetha etaṃ, kiṃ imināti evaṃ akkhitto anavakkhitto. Anupakkuṭṭhoti na upakuṭṭho, na akkosaṃ vā nindaṃ vā pattapubbo. Kena kāraṇenāti. Jātivādena, itipi hīnajātiko esoti evarūpena vacanenāti attho. Imināpaṅgenāti imināpi kāraṇena.

Aḍḍhoti issaro. Mahaddhanoti mahatā dhanena samannāgato. Bhoto hi gehe pathaviyaṃ paṃsuvālikā viya bahu dhanaṃ, samaṇo pana gotamo adhano bhikkhāya udaraṃ pūretvā yāpetīti dassenti. Mahābhogoti pañcakāmaguṇavasena mahāupabhogo. Evaṃ yaṃ yaṃ guṇaṃ vadanti, tassa tassa paṭipakkhavasena bhagavato aguṇaṃyeva dassemāti maññamānā vadanti.

Abhirūpoti aññehi manussehi adhikarūpo. Dassanīyoti divasampi passantānaṃ atittikaraṇato dassanayoggo, dassaneneva cittapasādajananato pāsādiko. Pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇapokkharatāya, vaṇṇasampattiyāti attho. Porāṇā pana pokkharanti sarīraṃ vadanti, vaṇṇaṃ vaṇṇameva. Tesaṃ matena vaṇṇo ca pokkharañca vaṇṇapokkharāni, tesaṃ bhāvo vaṇṇapokkharatā. Iti paramāya vaṇṇapokkharatāyāti uttamaparisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho. Brahmavaṇṇīti seṭṭhavaṇṇī, parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇeneva samannāgatoti attho. Brahmavacchasīti mahābrahmuno sarīrasadisena sarīrena samannāgato. Akhuddāvakāso dassanāyāti bhoto sarīre dassanassa okāso na khuddako mahā. Sabbāneva te aṅgapaccaṅgāni dassanīyāneva, tāni cāpi mahantānevāti dīpeti.

Sīlamassa atthīti sīlavā. Vuddhaṃ vaḍḍhitaṃ sīlamassāti vuddhasīlī. Vuddhasīlenāti vuddhena vaḍḍhitena sīlena. Samannāgatoti yutto, idaṃ vuddhasīlīpadasseva vevacanaṃ. Sabbametaṃ pañcasīlamattameva sandhāya vadanti.

Kālyāṇavācotiādīsu kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ assāti kalyāṇavākkaraṇo. Vākkaraṇanti udāharaṇaghoso. Guṇaparipuṇṇabhāvena pure bhavāti porī. Pure vā bhavattā porī. Nāgarikitthiyā sukhumālattanena sadisātipi porī. Tāya poriyā. Vissaṭṭhāyāti apalibuddhāya, sandiṭṭhavilambitādidosarahitāya. Anelagalāyāti elagalena virahitāya. Ekaccassa hi kathentassa elaṃ galati, lālā vā paggharati, kheḷaphusitāni vā nikkhamanti, tassa vācā elagalā nāma hoti. Tabbiparitāyāti attho. Atthassa viññāpaniyātiādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasamatthāya. Sesamettha brāhmaṇavaṇṇe uttānameva.

425. Evaṃ vutteti evaṃ tehi brāhmaṇehi vutte, caṅkī, ‘‘ime brāhmaṇā attano vaṇṇe vuccamāne atussanakasatto nāma natthi, vaṇṇamassa bhaṇitvā nivāressāmāti jātiādīhi mama vaṇṇaṃ vadanti, na kho pana me yuttaṃ attano vaṇṇe rajjituṃ. Handāhaṃ etesaṃ vādaṃ bhinditvā samaṇassa gotamassa mahantabhāvaṃ ñāpetvā etesaṃ tattha gamanaṃ karomī’’ti cintetvā tena hi, bho, mamāpi suṇāthātiādimāha. Tattha yepi ‘‘ubhato sujāto’’tiādayo attano guṇehi sadisā guṇā, tepi ‘‘ko cāhaṃ, ke ca samaṇassa gotamassa jātisampattiādayo guṇā’’ti attano guṇehi uttaritareyeva maññamāno, itare pana ekanteneva bhagavato mahantabhāvadīpanatthaṃ pakāseti. Mayameva arahāmāti evaṃ niyamento cettha idaṃ dīpeti – yadi guṇamahantatāya upasaṅkamitabbo nāma hoti, yathā sineruṃ upanidhāya sāsapo, mahāsamuddaṃ upanidhāya gopadakaṃ, sattasu mahāsaresu udakaṃ upanidhāya ussāvabindu paritto lāmako, evamevaṃ samaṇassa gotamassa jātisampattiādayo guṇe upanidhāya amhākaṃ guṇā parittā lāmakā, tasmā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamitunti.

Bhūmigatañca vehāsaṭṭhañcāti ettha rājaṅgaṇe ceva uyyāne ca sudhāmaṭṭhā pokkharaṇiyo sattaratanapūriṃ katvā bhūmiyaṃ ṭhapitaṃ dhanaṃ bhūmigataṃ nāma, pāsādaniyūhādayo pana pūretvā ṭhapitaṃ vehāsaṭṭhaṃ nāma. Evaṃ tāva kulapariyāyena āgataṃ. Tathāgatassa pana jātadivaseyeva saṅkho elo uppalo puṇḍarīkoti cattāro nidhayo upagatā. Tesu saṅkho gāvutiko, elo aḍḍhayojaniko, uppalo tigāvutiko puṇḍarīko yojanikoti. Tesupi gahitagahitaṭṭhānaṃ pūratiyeva. Iti bhagavā pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajitoti veditabbo. Daharo vātiādīni heṭṭhā vitthāritāneva.

Akhuddāvakāsoti ettha bhagavati aparimāṇoyeva dassanāvakāsoti veditabbo. Tatridaṃ vatthuṃ – rājagahe kira aññataro brāhmaṇo ‘‘samaṇassa kira gotamassa pamāṇaṃ gahetuṃ na sakkā’’ti sutvā bhagavato piṇḍāya pavisanakāle saṭṭhihatthaṃ veḷuṃ gahetvā nagaradvārassa bahi ṭhatvā sampatte bhagavati veḷuṃ gahetvā samīpe aṭṭhāsi, veḷu bhagavato jāṇumattaṃ pāpuṇi. Punadivase dve veḷū ghaṭetvā samīpe aṭṭhāsi, bhagavā dvinnaṃ veḷūnaṃ upari dviveṇumattameva paññāyamāno, ‘‘brāhmaṇa, kiṃ karosī’’ti āha? Tumhākaṃ pamāṇaṃ gaṇhāmīti. ‘‘Brāhmaṇa, sacepi tvaṃ sakalacakkavāḷagabbhaṃ pūretvā ṭhitaveḷuṃ ghaṭetvā āgamissasi, neva me pamāṇaṃ gahetuṃ sakkhissasi. Na hi mayā cattāri asaṅkhyeyyāni kappasatasahassañca tathā pāramiyo pūritā, yathā me paro pamāṇaṃ gaṇheyya, atulo brāhmaṇa, tathāgato appameyyo’’ti vatvā dhammapade gāthamāha. Gāthāpariyosāne caturāsītipāṇasahassāni amataṃ piviṃsu.

Aparampi vatthu – rāhu kira asurindo cattāri yojanasahassāni aṭṭha ca yojanasatāni ucco, bāhantaramassa dvādasayojanasatāni, hatthatalapādatalānaṃ puthulatā tīṇi yojanasatāni, aṅgulipabbāni paṇṇāsayojanāni, bhamukantaraṃ paṇṇāsayojanaṃ, nalāṭaṃ tiyojanasataṃ, sīsaṃ navayojanasataṃ. So – ‘‘ahaṃ uccosmi, satthāraṃ onamitvā oloketuṃ na sakkhissāmī’’ti na gacchati. So ekadivasaṃ bhagavato vaṇṇaṃ sutvā ‘‘yathā kathañca olokessāmī’’ti āgato. Bhagavā tassa ajjhāsayaṃ viditvā ‘‘catūsu iriyāpathesu katarena dassemī’’ti cintetvā ‘‘ṭhitako nāma nīcopi ucco viya paññāyati, nipannovassa attānaṃ dassessāmī’’ti, ‘‘ānanda, gandhakuṭipariveṇe mañcakaṃ paññāpehī’’ti vatvā tattha sīhaseyyaṃ kappesi. Rāhu āgantvā nipannaṃ bhagavantaṃ gīvaṃ unnāmetvā nabhamajjhe puṇṇacandaṃ viya ulloketi. Kimidaṃ asurindāti ca vutte, bhagavā onamitvā oloketuṃ na sakkhissāmīti na gacchinti. Na mayā asurinda adhomukhena pāramiyo pūritā, uddhaggaṃ me katvā dānaṃ dinnanti. Taṃdivasaṃ rāhu saraṇaṃ agamāsi. Evaṃ bhagavā akhuddāvakāso dassanāya.

Catupārisuddhisīlena sīlavā. Taṃ pana sīlaṃ ariyaṃ uttamaṃ parisuddhaṃ, tenāha ariyasīlīti. Tadeva anavajjaṭṭhena kusalaṃ, tenāha kusalasīlīti. Kusalena sīlenāti idamassa vevacanaṃ. Bahūnaṃ ācariyapācariyoti bhagavato ekekāya dhammadesanāya caturāsītipāṇasahassāni aparimāṇāpi devamanussā maggaphalāmataṃ pivanti. Tasmā bahūnaṃ ācariyo, sāvakavineyyānaṃ pācariyoti.

Khīṇakāmarāgoti ettha kāmaṃ bhagavato sabbepi kilesā khīṇā, brāhmaṇo pana te na jānāti, attano jānanaṭṭhāneyeva guṇaṃ katheti. Vigatacāpalloti ‘‘pattamaṇḍanā cīvaramaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa…pe… kelanā paṭikelanā’’ti evaṃ vuttacāpalyavirahito.

Apāpapurekkhāroti apāpe navalokuttaradhamme purato katvā vicarati. Brahmaññāya pajāyāti sāriputtamoggallānamahākassapādibhedāya brāhmaṇapajāya. (Aviruddho hi so) etissāya pajāya purekkhāro. Ayañhi pajā samaṇaṃ gotamaṃ purato katvā caratīti attho. Apica apāpapurekkhāroti na pāpupurekkhāro, na pāpaṃ purato katvā carati, pāpaṃ na icchatīti attho. Kassa? Brahmaññāya pajāya attanā saddhiṃ paṭiviruddhāyapi brāhmaṇapajāya aviruddho hitasukhatthikoyevāti vuttaṃ hoti.

Tiroraṭṭhāti pararaṭṭhato. Tirojanapadāti parajanapadato. Saṃpucchituṃ āgacchantīti khattiyapaṇḍitādayo ceva brāhmaṇagandhabbādayo ca pañhe abhisaṅkharitvā pucchissāmāti āgacchanti. Tattha keci pucchāya vā dosaṃ vissajjanasampaṭicchane vā asamatthataṃ sallakkhetvā apucchitvāva tuṇhī nisīdanti, keci pucchanti, kesañci bhagavā pucchāya ussāhaṃ janetvā vissajjeti. Evaṃ sabbesampi tesaṃ vimatiyo tīraṃ patvā mahāsamuddassa ūmiyo viya bhagavantaṃ patvāva bhijjanti. Sesamettha tathāgatassa vaṇṇe uttānameva.

Atithī no te hontīti te amhākaṃ āgantukā navakā pāhunakā hontīti attho. Pariyāpuṇāmīti jānāmi. Aparimāṇavaṇṇoti tathārūpeneva sabbaññunāpi appameyyavaṇṇo, pageva mādisenāti dasseti. Vuttampi cetaṃ –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā’’ti.

Imaṃ pana guṇakathaṃ sutvā te brāhmaṇā cintayiṃsu ‘‘yathā, caṅkī, samaṇassa gotamassa vaṇṇaṃ bhāsati, anomaguṇo so bhavaṃ gotamo, evaṃ tassa guṇe jānamānena kho pana iminā aticiraṃ adhivāsitaṃ, handa naṃ anuvattāmā’’ti anuvattamānā ‘‘tena hi, bho’’tiādimāhaṃsu.

426. Opātetīti paveseti. Saṃpurekkharontīti puttamattanattamattampi samānaṃ purato katvā vicaranti.

427. Mantapadanti mantāyeva mantapadaṃ, vedoti attho. Itihitiha paramparāyāti evaṃ kira evaṃ kirāti paramparabhāvena āgatanti dīpeti. Piṭakasampadāyāti pāvacanasaṅkhātasampattiyā. Sāvittiādīhi chandabandhehi ca vaggabandhehi ca sampādetvā āgatanti dasseti. Tattha cāti tasmiṃ mantapade. Pavattāroti pavattayitāro. Yesanti yesaṃ santakaṃ. Mantapadanti vedasaṅkhātaṃ mantameva. Gītanti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi padasampattivasena sajjhāyitaṃ. Pavuttanti aññesaṃ vuttaṃ, vācitanti attho. Samihitanti samupabyūḷhaṃ rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbe gītaṃ anugāyanti anusajjhāyanti vādenti. Tadanubhāsantīti taṃ anubhāsanti, idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantīti tehi bhāsitaṃ sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti. Seyyathidanti te katameti attho. Aṭṭhakotiādīni tesaṃ nāmāni, te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsandetvā mante ganthesuṃ, aparāpare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu.

428. Andhaveṇīti andhapaveṇī. Ekena hi cakkhumatā gahitayaṭṭhiyā koṭiṃ eko andho gaṇhāti, taṃ andhaṃ añño, taṃ aññoti evaṃ paṇṇāsa saṭṭhi andhā paṭipāṭiyā ghaṭitā andhaveṇīti vuccati. Paramparāsaṃsattāti aññamaññaṃ laggā, yaṭṭhiggāhakenapi cakkhumatā virahitāti attho. Eko kira dhutto andhagaṇaṃ disvā ‘‘asukasmiṃ nāma gāme khajjabhojjaṃ sulabha’’nti ussāhetvā tehi ‘‘tattha no sāmi nehi, idaṃ nāma te demā’’ti vutte lañjaṃ gahetvā antarāmagge maggā okkamma mahantaṃ gacchaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā ‘‘kiñci kammaṃ atthi, gacchatha tāva tumhe’’ti vatvā palāyi. Te divasampi gantvā maggaṃ avindamānā ‘‘kahaṃ, bho, cakkhumā kahaṃ maggo’’ti paridevitvā maggaṃ avindamānā tattheva mariṃsu. Te sandhāya vuttaṃ ‘‘paramparāsaṃsattā’’ti. Purimopīti purimesu dasasu brāhmaṇesu ekopi. Majjhimopīti majjhe ācariyapācariyesu ekopi. Pacchimopīti idāni brāhmaṇesu ekopi.

Pañca khoti pāḷiāgatesu dvīsu aññepi evarūpe tayo pakkhipitvā vadati. Dvedhāvipākāti bhūtavipākā vā abhūtavipākā vā. Nālametthāti, bhāradvāja, saccaṃ anurakkhissāmīti paṭipannena viññunā ‘‘yaṃ mayā gahitaṃ, idameva saccaṃ moghamañña’’nti ettha ekaṃseneva niṭṭhaṃ gantuṃ nālaṃ na yuttanti upari pucchāya maggaṃ vivaritvā ṭhapesi.

430. Idha, bhāradvāja, bhikkhūti jīvakasutte (ma. ni. 2.51 ādayo) viya mahāvacchasutte (ma. ni. 2.193 ādayo) viya ca attānaññeva sandhāya vadati. Lobhanīyesu dhammesūti lobhadhammesu. Sesapadadvayepi eseva nayo.

432. Saddhaṃ nivesetīti okappaniyasaddhaṃ niveseti. Upasaṅkamatīti upagacchati. Payirupāsatīti santike nisīdati. Sotanti pasādasotaṃ odahati. Dhammanti desanādhammaṃ suṇāti. Dhāretīti paguṇaṃ katvā dhāreti. Upaparikkhatīti atthato ca kāraṇato ca vīmaṃsati. Nijjhānaṃ khamantīti olokanaṃ khamanti, idha sīlaṃ kathitaṃ, idha samādhīti evaṃ upaṭṭhahantīti attho. Chandoti kattukamyatā chando. Ussahatīti vāyamati. Tuletīti aniccādivasena tīreti. Padahatīti maggapadhānaṃ padahati. Kāyena ceva paramasaccanti sahajātanāmakāyena ca nibbānaṃ sacchikaroti, paññāya ca kilese nibbijjhitvā tadeva vibhūtaṃ pākaṭaṃ karonto passati.

433. Saccānubodhoti maggānubodho. Saccānuppattīti phalasacchikiriyā. Tesaṃyevāti heṭṭhā vuttānaṃ dvādasannaṃ, evaṃ dīghaṃ maggavādaṃ anulometi, tasmā nāyamattho. Ayaṃ panettha attho – tesaṃyevāti tesaṃ maggasampayuttadhammānaṃ. Padhānanti maggapadhānaṃ. Tañhi phalasacchikiriyasaṅkhātāya saccānuppattiyā bahukāraṃ, magge asati phalābhāvatoti. Iminā nayena sabbapadesu attho veditabbo. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Caṅkīsuttavaṇṇanā niṭṭhitā.

6. Esukārīsuttavaṇṇanā

437. Evaṃ me sutanti esukārīsuttaṃ. Tattha bilaṃ olaggeyyunti koṭṭhāsaṃ laggāpeyyuṃ, iminā satthadhammaṃ nāma dasseti. Satthavāho kira mahākantārapaṭipanno antarāmagge goṇe mate maṃsaṃ gahetvā sabbesaṃ satthikānaṃ ‘‘idaṃ khāditvā ettakaṃ mūlaṃ dātabba’’nti koṭṭhāsaṃ olaggeti, goṇamaṃsaṃ nāma khādantāpi atthi akhādantāpi, mūlaṃ dātuṃ sakkontāpi asakkontāpi. Satthavāho yena mūlena goṇo gahito, tassa nikkhamanatthaṃ sabbesaṃ balakkārena koṭṭhāsaṃ datvā mūlaṃ gaṇhāti, ayaṃ satthadhammo. Evamevaṃ brāhmaṇāpi lokassa paṭiññaṃ aggahetvā attanova dhammatāya catasso pāricariyā paññapentīti dassetuṃ evameva khotiādimāha. Pāpiyo assāti pāpaṃ assa. Seyyo assāti hitaṃ assa. Atha vā pāpiyoti pāpako lāmako attabhāvo assa. Seyyoti seṭṭho uttamo. Seyyaṃsoti seyyo. Uccākulīnatāti uccākulīnattena seyyo. Pāpiyaṃsoti pāpiyo. Uccākulīnatā ca dvīsu kulesu vaḍḍheti khattiyakule brāhmaṇakule ca, uḷāravaṇṇatā tīsu. Vessopi hi uḷāravaṇṇo hoti. Uḷārabhogatā catūsupi. Suddopi hi antamaso caṇḍālopi uḷārabhogo hotiyeva.

440. Bhikkhācariyanti koṭidhanenapi hi brāhmaṇena bhikkhā caritabbāva, porāṇakabrāhmaṇā asītikoṭidhanāpi ekavelaṃ bhikkhaṃ caranti. Kasmā? Duggatakāle carantānaṃ idāni bhikkhaṃ carituṃ āraddhāti garahā na bhavissatīti. Atimaññamānoti yo bhikkhācariyavaṃsaṃ haritvā sattajīvakasikammavaṇijjādīhi jīvikaṃ kappeti, ayaṃ atimaññati nāma. Gopo vāti yathā gopako attanā rakkhitabbaṃ bhaṇḍaṃ thenento akiccakārī hoti, evanti attho. Iminā nayena sabbavāresu attho veditabbo. Asitabyābhaṅginti tiṇalāyanaasitañceva kājañca. Anussaratoti yattha jāto, tasmiṃ porāṇe mātāpettike kulavaṃse anussariyamāneti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Esukārīsuttavaṇṇanā niṭṭhitā.

7. Dhanañjānisuttavaṇṇanā

445. Evaṃ me sutanti dhanañjānisuttaṃ. Tattha dakkhiṇāgirisminti girīti pabbato, rājagahaṃ parikkhipitvā ṭhitapabbatassa dakkhiṇadisābhāge janapadassetaṃ nāmaṃ. Taṇḍulapālidvārāyāti rājagahassa kira dvattiṃsamahādvārāni catusaṭṭhikhuddakadvārāni, tesu ekaṃ taṇḍulapālidvāraṃ nāma, taṃ sandhāyevamāha. Rājānaṃ nissāyāti ‘‘gaccha manusse apīḷetvā sassabhāgaṃ gaṇhāhī’’ti raññā pesito gantvā sabbameva sassaṃ gaṇhāti, ‘‘mā no, bhante, nāsehī’’ti ca vutte – ‘‘rājakule vuttaṃ mandaṃ, ahaṃ raññā āgamanakāleyeva evaṃ āṇatto, mā kanditthā’’ti evaṃ rājānaṃ nissāya brāhmaṇagahapatike vilumpati. Dhaññaṃ yebhuyyena attano gharaṃ pavesetvā appakaṃ rājakule paveseti. Kiṃ brāhmaṇagahapatikānaṃ na pīḷaṃ akāsīti ca vutto – ‘‘āma, mahārāja, imasmiṃ vāre khettāni mandasassāni ahesuṃ, tasmā apīḷentassa me gaṇhato na bahuṃ jāta’’nti evaṃ brāhmaṇagahapatike nissāya rājānaṃ vilumpati.

446. Payo pīyatanti taruṇakhīraṃ pivatu. Tāva bhattassāti yāva khīraṃ pivitvā nisīdissatha, tāvadeva bhattassa kālo bhavissati. Idheva hi no pātarāsabhattaṃ āharissantīti dasseti. Mātāpitarotiādīsu mahallakā mātāpitaro mudukāni attharaṇapāvuraṇāni sukhumāni vatthāni madhurabhojanaṃ sugandhagandhamālādīni ca pariyesitvā posetabbā. Puttadhītānaṃ nāmakaraṇamaṅgalādīni sabbakiccāni karontena puttadāro posetabbo. Evañhi akariyamāne garahā uppajjatīti iminā nayena attho veditabbo.

447. Adhammacārīti pañca dussīlyakammāni vā dasa dussīlyakammāni vā idha adhammo nāma. Upakaḍḍheyyunti pañcavidhabandhanādikammakaraṇatthaṃ taṃ taṃ nirayaṃ kaḍḍheyyuṃ.

448. Dhammacārīti dhammikasivavijjādikammakārī. Paṭikkamantīti osaranti parihāyanti. Abhikkamantīti abhisaranti vaḍḍhanti. Seyyoti varataraṃ. Hīneti nihīne lāmake. Kālaṅkato ca sāriputtāti idaṃ bhagavā ‘‘tatrassa gantvā desehī’’ti adhippāyena theramāha. Theropi taṃkhaṇaṃyeva gantvā mahābrahmuno dhammaṃ desesi, tato paṭṭhāya cātuppadikaṃ gāthaṃ kathentopi catusaccavimuttaṃ nāma na kathesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Dhanañjānisuttavaṇṇanā niṭṭhitā.

8. Vāseṭṭhasuttavaṇṇanā

454. Evaṃ me sutanti vāseṭṭhasuttaṃ. Tattha icchānaṅgalavanasaṇḍeti icchānaṅgalagāmassa avidūre vanasaṇḍe. Caṅkīti ādayo pañcapi janā rañño pasenadissa kosalassa purohitā eva. Aññe ca abhiññātāti aññe ca bahū abhiññātā brāhmaṇā. Te kira chaṭṭhe chaṭṭhe māse dvīsu ṭhānesu sannipatanti. Yadā jātiṃ sodhetukāmā honti, tadā pokkharasātissa santike jātisodhanatthaṃ ukkaṭṭhāya sannipatanti. Yadā mante sodhetukāmā honti, tadā icchānaṅgale sannipatanti. Imasmiṃ kāle mantasodhanatthaṃ sannipatiṃsu. Ayamantarā kathāti yaṃ attano sahāyakabhāvānurūpaṃ kathaṃ kathentā anuvicariṃsu, tassā kathāya antarā ayamaññā kathā udapādi. Sīlavāti guṇavā. Vattasampannoti ācārasampanno.

455. Anuññātapaṭiññātāti sikkhitā tumheti evaṃ ācariyehi anuññātā, āma ācariya sikkhitamhāti evaṃ sayañca paṭiññātā. Asmāti bhavāma. Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavoti ahaṃ pokkharasātissa jeṭṭhantevāsī aggasisso, ayaṃ tārukkhassāti dīpeti.

Tevijjānanti tivedānaṃ brāhmaṇānaṃ. Yadakkhātanti yaṃ atthato ca byañjanato ca ekaṃ padampi akkhātaṃ. Tatra kevalinosmaseti taṃ sakalaṃ jānanato tattha niṭṭhāgatamhāti attho. Idāni taṃ kevalibhāvaṃ āvikaronto padakasmātiādimāha. Tattha jappe ācariyasādisāti kathanaṭṭhāne mayaṃ ācariyasadisāyeva.

Kammunāti dasakusalakammapathakammunā. Ayañhi pubbe sattavidhaṃ kāyavacīkammaṃ sandhāya ‘‘yato kho, bho, sīlavā hotī’’ti āha, tividhaṃ manokammaṃ sandhāya ‘‘vattasampanno’’ti. Tena samannāgato hi ācārasampanno hoti. Cakkhumāti pañcahi cakkhūhi cakkhumantabhāvena bhagavantaṃ ālapati.

Khayātītanti ūnabhāvaṃ atītaṃ, paripuṇṇanti attho. Peccāti upagantvā. Namassantīti namo karonti.

Cakkhuṃ loke samuppannanti avijjandhakāre loke taṃ andhakāraṃ vidhamitvā lokassa diṭṭhadhammikādiatthadassanena cakkhu hutvā samuppannaṃ.

456. Evaṃ vāseṭṭhena thometvā yācito bhagavā dvepi jane saṅgaṇhanto tesaṃ vo ahaṃ byakkhissantiādimāha. Tattha byakkhissanti byākarissāmi. Anupubbanti tiṭṭhatu tāva brāhmaṇacintā, tiṇarukkhakīṭapaṭaṅgato paṭṭhāya anupaṭipāṭiyā ācikkhissāmīti attho. Jātivibhaṅganti jātivitthāraṃ. Aññamaññā hi jātiyoti tesaṃ tesañhi pāṇānaṃ jātiyo aññamaññā nānappakārāti attho.

Tiṇarukkheti anupādinnakajātiṃ katvā pacchā upādinnakajātiṃ kathessāmi, evaṃ tassa jātibhedo pākaṭo bhavissatīti imaṃ desanaṃ ārabhi. Mahāsīvatthero pana ‘‘kiṃ, bhante, anupādinnakaṃ bījanānatāya nānaṃ, upādinnaṃ kammanānatāyāti? Evaṃ vattuṃ na vaṭṭatī’’ti pucchito āma na vaṭṭati. Kammañhi yoniyaṃ khipati. Yonisiddhā ime sattā nānāvaṇṇā hontīti. Tiṇarukkheti ettha antopheggū bahisārā antamaso tālanāḷikerādayopi tiṇāneva, antosārā pana bahipheggū sabbe rukkhā nāma. Na cāpi paṭijānareti mayaṃ tiṇā mayaṃ rukkhāti vā, ahaṃ tiṇaṃ, ahaṃ rukkhoti vā evaṃ na jānanti. Liṅgaṃ jātimayanti ajānantānampi ca tesaṃ jātimayameva saṇṭhānaṃ attano mūlabhūtatiṇādisadisameva hoti. Kiṃ kāraṇā? Aññamaññā hi jātiyo. Yasmā aññā tiṇajāti, aññā rukkhajāti. Tiṇesupi aññā tālajāti, aññā nāḷikerajāti, evaṃ vitthāretabbaṃ. Iminā idaṃ dasseti – yaṃ jātivasena nānā hoti, taṃ attano paṭiññaṃ paresaṃ vā upadesaṃ vināpi aññajātito visesena gayhati. Yadi ca jātiyā brāhmaṇo bhaveyya, sopi attano paṭiññaṃ paresaṃ vā upadesaṃ vinā khattiyato vessato suddato vā visesena gayheyya, na ca gayhati. Tasmā na jātiyā brāhmaṇoti. Parato pana ‘‘yathā etāsu jātīsū’’ti gāthāya etamatthaṃ vacībhedeneva āvikarissati.

Evaṃ anupādinnakesu jātiṃ dassetvā upādinnakesu dassento tato kīṭetiādimāha. Yāva kunthakipilliketi kunthakipillikaṃ pariyantaṃ katvāti attho. Ettha ca ye uppatitvā gacchanti, te paṭaṅgā nāma. Aññamaññā hi jātiyoti tesampi nīlarattādivaṇṇavasena jātiyo nānappakārāva honti.

Khuddaketi kāḷakādayo. Mahallaketi sasabiḷārādayo.

Pādūdareti udarapāde, udaraṃyeva nesaṃ pādāti vuttaṃ hoti. Dīghapiṭṭhiketi sappānañhi sīsato yāva naṅguṭṭhā piṭṭhiyeva hoti, tena te ‘‘dīghapiṭṭhikā’’ti vuccanti.

Udaketi odake, udakamhi jāte.

Pakkhīti sakuṇe. Te hi pattehi yantīti pattayānā, vehāsaṃ gacchantīti vihaṅgamā.

Evaṃ thalajalākāsagocarānaṃ pāṇānaṃ jātibhedaṃ dassetvā idāni yenādhippāyena taṃ dasseti, taṃ āvikaronto yathā etāsūti gāthamāha. Tassattho saṅkhepena vuttova. Vitthārato panettha yaṃ vattabbaṃ, taṃ sayameva dassento na kesehītiādimāha. Tatrāyaṃ yojanā – yaṃ vuttaṃ ‘‘natthi manussesu liṅgajātimayaṃ puthū’’ti, taṃ evaṃ natthīti veditabbaṃ. Seyyathidaṃ? Na kesehīti. Na hi – ‘‘brāhmaṇānaṃ edisā kesā honti, khattiyānaṃ edisā’’ti niyamo atthi yathā hatthiassamigādīnanti iminā nayena sabbaṃ yojetabbaṃ.

Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisūti idaṃ pana vuttassevatthassa nigamananti veditabbaṃ. Tassāyaṃ yojanā – evaṃ yasmā imehi kesādīhi natthi manussesu liṅgaṃ jātimayaṃ puthu, tasmā veditabbametaṃ ‘‘brāhmaṇādibhedesu manussesu liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisū’’ti.

457. Idāni evaṃ jātibhede asatipi ‘‘brāhmaṇo khattiyo’’ti idaṃ nānattaṃ yathā jātaṃ, taṃ dassetuṃ paccattanti gāthamāha. Tattha vokāranti nānattaṃ. Ayaṃ panettha saṅkhepattho – yathā hi tiracchānānaṃ yonisiddhameva kesādisaṇṭhānena nānattaṃ, tathā brāhmaṇādīnaṃ attano attano sarīre taṃ natthi. Evaṃ santepi yadetaṃ ‘‘brāhmaṇo khattiyo’’ti vokāraṃ, taṃ vokārañca manussesu samaññāya pavuccati, vohāramatteneva pavuccatīti.

Ettāvatā bhagavā bhāradvājassa vādaṃ niggaṇhitvā idāni yadi jātiyā brāhmaṇo bhaveyya, ājīvasīlācāravipannopi brāhmaṇo bhaveyya. Yasmā pana porāṇā brāhmaṇā tassa brāhmaṇabhāvaṃ na icchanti, loke ca aññepi paṇḍitamanussā, tasmā vāseṭṭhassa vādaṃ paggaṇhanto yo hi koci manussesūti aṭṭha gāthā āha. Tattha gorakkhanti khettarakkhaṃ, kasikammanti vuttaṃ hoti. Goti hi pathaviyā nāmaṃ, tasmā evamāha. Puthusippenāti tantavāyakammādinānāsippena. Vohāranti vaṇijjaṃ. Parapessenāti paresaṃ veyyāvaccakammena. Issatthanti āvudhajīvikaṃ, usuñca sattiṃ cāti vuttaṃ hoti. Porohiccenāti purohitakammena.

Evaṃ brāhmaṇasamayena ca lokavohārena ca ājīvasīlācāravipannassa abrāhmaṇabhāvaṃ sādhetvā evaṃ sante na jātiyā brāhmaṇo, guṇehi pana brāhmaṇo hoti. Tasmā yattha katthaci kule jāto yo guṇavā, so brāhmaṇo, ayamettha ñāyoti evametaṃ ñāyaṃ atthato āpādetvā idāni naṃ vacībhedena pakāsento na cāhaṃ brāhmaṇantiādimāha. Tassattho – ahañhi yvāyaṃ catunnaṃ yonīnaṃ yattha katthaci jāto, tatrāpi visesena yo brāhmaṇassa saṃvaṇṇitāya mātari sambhūto, taṃ yonijaṃ mattisambhavaṃ, yā cāyaṃ ubhato sujātotiādinā nayena brāhmaṇehi brāhmaṇassa parisuddhauppattimaggasaṅkhātā yoni vuttā, saṃsuddhagahaṇikoti iminā ca mātisampatti, tatopi jātasambhūtattā yonijo mattisambhavoti vuccati, taṃ yonijaṃ mattisambhavaṃ iminā ca yonijamattisambhavamattena na brāhmaṇaṃ brūmi. Kasmā? Yasmā, bho bhoti, vacanamattena aññehi sakiñcanehi visiṭṭhattā bhovādi nāma so hoti, sace hoti sakiñcano sapalibodho. Yo panāyaṃ yattha katthaci jātopi rāgādikiñcanābhāvena akiñcano, sabbagahaṇapaṭinissaggena anādāno, akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ. Kasmā? Yasmā bāhitapāpoti.

458. Kiñcabhiyyo sabbasaṃyojanaṃ chetvātiādi sattavīsati gāthā. Tattha sabbasaṃyojananti dasavidhasaṃyojanaṃ. Na paritassatīti taṇhāparitassanāya na paritassati. Saṅgātiganti rāgasaṅgādayo atikkantaṃ. Visaṃyuttanti catūhi yonīhi sabbakilesehi vā visaṃyuttaṃ.

Naddhinti upanāhaṃ. Varattanti taṇhaṃ. Sandānanti yuttapāsaṃ, diṭṭhipariyuṭṭhānassetaṃ adhivacanaṃ. Sahanukkamanti anukkamo vuccati pāse pavesanagaṇṭhi, diṭṭhānusayassetaṃ nāmaṃ. Ukkhittapalighanti ettha palighoti avijjā. Buddhanti catusaccabuddhaṃ. Titikkhatīti khamati.

Khantibalanti adhivāsanakhantibalaṃ. Sā pana sakiṃ uppannā balānīkaṃ nāma na hoti, punappunaṃ uppannā pana hoti. Tassā atthitāya balānīkaṃ.

Vatavantanti dhutaṅgavantaṃ. Sīlavantanti guṇavantaṃ. Anussadanti rāgādiussadavirahitaṃ. ‘‘Anussuta’’ntipi pāṭho, anavassutanti attho. Dantanti nibbisevanaṃ.

Na limpatīti na allīyati. Kāmesūti kilesakāmavatthukāmesu.

Dukkhassa pajānāti, idheva khayanti ettha arahattaphalaṃ dukkhakkhayoti adhippetaṃ. Pajānātīti adhigamavasena jānāti. Pannabhāranti ohitabhāraṃ, khandhakilesaabhisaṅkhārakāmaguṇabhāre otāretvā ṭhitaṃ. Visaṃyuttapadaṃ vuttatthameva.

Gambhīrapaññanti gambhīresu ārammaṇesu pavattapaññaṃ. Medhāvinti pakatipaññāya paññavantaṃ.

Anāgārehi cūbhayanti anāgārehi ca visaṃsaṭṭhaṃ ubhayañca, dvīhipi cetehi visaṃsaṭṭhamevāti attho. Anokasārinti okaṃ vuccati pañcakāmaguṇālayo, taṃ anallīyamānanti attho. Appicchanti anicchaṃ.

Tasesūti sataṇhesu. Thāvaresūti nittaṇhesu.

Attadaṇḍesūti gahitadaṇḍesu. Nibbutanti kilesanibbānena nibbutaṃ. Sādānesūti saupādānesu.

Ohitoti patito.

459. Akakkasanti niddosaṃ. Sadoso hi rukkhopi sakakkasoti vuccati. Viññāpaninti atthaviññāpanikaṃ. Saccanti avisaṃvādikaṃ. Udīrayeti bhaṇati. Yāya nābhisajjeti yāya girāya parassa sajjanaṃ vā lagganaṃ vā na karoti, tādisaṃ apharusaṃ giraṃ bhāsatīti attho.

Dīghanti suttāruḷhabhaṇḍaṃ. Rassanti vippakiṇṇabhaṇḍaṃ. Aṇunti khuddakaṃ. Thūlanti mahantaṃ. Subhāsubhanti sundarāsundaraṃ. Dīghabhaṇḍañhi appagghampi hoti mahagghampi. Rassādīsupi eseva nayo. Iti ettāvatā na sabbaṃ pariyādiṇṇaṃ, ‘‘subhāsubha’’nti iminā pana pariyādiṇṇaṃ hoti.

Nirāsayanti nittaṇhaṃ.

Ālayāti taṇhālayā. Aññāyāti jānitvā. Amatogadhanti amatabbhantaraṃ. Anuppattanti anupaviṭṭhaṃ.

Ubho saṅganti ubhayampetaṃ saṅgaṃ. Puññañhi sagge laggāpeti, apuññaṃ apāye, tasmā ubhayampetaṃ saṅganti āha. Upaccagāti atīto.

Anāvilanti āvilakaraṇakilesavirahitaṃ. Nandībhavaparikkhīṇanti parikkhīṇanandiṃ parikkhīṇabhavaṃ.

‘‘Yo ima’’nti gāthāya avijjāyeva visaṃvādakaṭṭhena palipatho, mahāviduggatāya duggaṃ, saṃsaraṇaṭṭhena saṃsāro, mohanaṭṭhena mohoti vutto. Tiṇṇoti caturoghatiṇṇo. Pāraṅgatoti nibbānaṃ gato. Jhāyīti ārammaṇalakkhaṇūpanijjhānavasena jhāyī. Anejoti nittaṇho. Anupādāya nibbutoti kiñci gahaṇaṃ aggahetvā sabbakilesanibbānena nibbuto.

Kāmeti duvidhepi kāme. Anāgāroti anāgāro hutvā. Paribbajeti paribbajati. Kāmabhavaparikkhīṇanti khīṇakāmaṃ khīṇabhavaṃ.

Mānusakaṃ yoganti mānusakaṃ pañcakāmaguṇayogaṃ. Dibbaṃ yoganti dibbaṃ pañcakāmaguṇayogaṃ. Sabbayogavisaṃyuttanti sabbakilesayogavisaṃyuttaṃ.

Ratinti pañcakāmaguṇaratiṃ. Aratinti kusalabhāvanāya ukkaṇṭhitaṃ. Vīranti vīriyavantaṃ.

Sugatanti sundaraṃ ṭhānaṃ gataṃ, sundarāya vā paṭipattiyā gataṃ.

Gatinti nibbattiṃ. Pureti atīte. Pacchāti anāgate. Majjheti paccuppanne. Kiñcananti kiñcanakārako kileso.

Mahesinti mahante guṇe pariyesanaṭṭhena mahesiṃ. Vijitāvinanti vijitavijayaṃ.

460. Evaṃ bhagavā guṇato khīṇāsavaṃyeva brāhmaṇaṃ dassetvā ye jātito brāhmaṇoti abhinivesaṃ karonti, te idaṃ ajānantā, sāva nesaṃ diṭṭhi duddiṭṭhīti dassento samaññā hesāti gāthādvayamāha. Tassattho – yadidaṃ brāhmaṇo khattiyo bhāradvājo vāseṭṭhoti nāmagottaṃ pakappitaṃ kataṃ abhisaṅkhataṃ, samaññā hesā lokasmiṃ, vohāramattanti attho. Kasmā? Yasmā samuccā samudāgataṃ samaññāya āgataṃ. Etañhi tattha tattha jātakāleyevassa ñātisālohitehi pakappitaṃ kataṃ. No ce naṃ evaṃ pakappeyyuṃ, na koci kiñci disvā ayaṃ brāhmaṇoti vā bhāradvājoti vā jāneyya. Evaṃ pakappitaṃ petaṃ dīgharattānusayitaṃ, diṭṭhigatamajānataṃ, taṃ pakappitaṃ nāmagottaṃ ‘‘nāmagottamattametaṃ, vohāratthaṃ pakappita’’nti, ajānantānaṃ sattānaṃ hadaye dīgharattaṃ diṭṭhigatamanusayitaṃ. Tassa anusayitattā taṃ nāmagottaṃ ajānantā no pabrunti, ‘‘jātiyā hoti brāhmaṇo’’ti ajānantāva evaṃ vadantīti vuttaṃ hoti.

Evaṃ ‘‘ye ‘jātito brāhmaṇo’ti abhinivesaṃ karonti, te idaṃ vohāramattaṃ ajānantā, sāva nesaṃ diṭṭhi duddiṭṭhī’’ti dassetvā idāni nippariyāyameva jātivādaṃ paṭikkhipanto kammavādañca patiṭṭhapento na jaccātiādimāha. Tattha ‘‘kammunā’’ti upaḍḍhagāthāya vitthāraṇatthaṃ kassako kammunātiādi vuttaṃ. Tattha kammunāti paccuppannena kasikammādinibbattakacetanākammunā.

Paṭiccasamuppādadassāti iminā paccayena evaṃ hotīti evaṃ paṭiccasamuppādadassāvino. Kammavipākakovidāti sammānāvamānārahakule kammavasena uppatti hoti, aññāpi hīnapaṇītatā hīnapaṇīte kamme vipaccamāne hotīti. Evaṃ kammavipākakusalā.

Kammunā vattatīti gāthāya pana lokoti vā pajāti vā sattoti vā ekoyevattho, vacanamattabhedo. Purimapadena cettha ‘‘atthi brahmā mahābrahmā seṭṭho sajitā’’ti diṭṭhiyā paṭisedho veditabbo. Kammunā hi tāsu tāsu gatīsu vattati loko, tassa ko sajitāti. Dutiyapadena ‘‘evaṃ kammunā nibbattopi ca pavattepi atītapaccuppannabhedena kammunā vattati, sukhadukkhāni paccanubhonto hīnapaṇītādibhedañca āpajjanto pavattatī’’ti dasseti. Tatiyena tamevatthaṃ nigameti ‘‘evaṃ sabbathāpi kammanibandhanā sattā kammeneva baddhā hutvā pavattanti, na aññathā’’ti. Catutthena tametthaṃ upamāya vibhāveti. Yathā hi rathassa yāyato āṇi nibandhanaṃ hoti, na tāya anibaddho yāti, evaṃ lokassa nibbattato ca pavattato ca kammaṃ nibandhanaṃ, na tena anibaddho nibbattati na pavattati.

Idāni yasmā evaṃ kammanibandhano loko, tasmā seṭṭhena kammunā seṭṭhabhāvaṃ dassento tapenāti gāthādvayamāha. Tattha tapenāti dhutaṅgatapena. Brahmacariyenāti methunaviratiyā. Saṃyamenāti sīlena. Damenāti indriyadamena. Etenāti etena seṭṭhena parisuddhena brahmabhūtena kammunā brāhmaṇo hoti. Kasmā? Yasmā etaṃ brāhmaṇamuttamaṃ, yasmā etaṃ kammaṃ uttamo brāhmaṇaguṇoti vuttaṃ hoti. ‘‘Brahmāna’’ntipi pāṭho. Ayaṃ panettha vacanattho – brahmaṃ ānetīti brahmānaṃ, brāhmaṇabhāvaṃ āvahatīti vuttaṃ hoti.

Dutiyagāthāya santoti santakileso. Brahmā sakkoti brahmā ca sakko ca, yo evarūpo, so na kevalaṃ brāhmaṇo, atha kho brahmā ca sakko ca so vijānataṃ paṇḍitānaṃ, evaṃ vāseṭṭha, jānāhīti vuttaṃ hoti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Vāseṭṭhasuttavaṇṇanā niṭṭhitā.

9. Subhasuttavaṇṇanā

462. Evaṃ me sutanti subhasuttaṃ. Tattha todeyyaputtoti tudigāmavāsino todeyyabrāhmaṇassa putto. Ārādhako hotīti sampādako hoti paripūrako. Ñāyaṃ dhammanti kāraṇadhammaṃ. Kusalanti anavajjaṃ.

463. Micchāpaṭipattinti aniyyānikaṃ akusalapaṭipadaṃ. Sammāpaṭipattinti niyyānikaṃ kusalapaṭipadaṃ.

Mahaṭṭhantiādīsu mahantehi veyyāvaccakarehi vā upakaraṇehi vā bahūhi attho etthāti mahaṭṭhaṃ. Mahantāni nāmaggahaṇamaṅgalādīni kiccāni etthāti mahākiccaṃ. Idaṃ ajja kattabbaṃ, idaṃ sveti evaṃ mahantāni adhikārasaṅkhātāni adhikaraṇāni etthāti mahādhikaraṇaṃ. Bahūnaṃ kamme yuttappayuttatāvasena pīḷāsaṅkhāto mahāsamārambho etthāti mahāsamārambhaṃ. Gharāvāsakammaṭṭhānanti gharāvāsakammaṃ. Evaṃ sabbavāresu attho veditabbo. Kasikamme cettha naṅgalakoṭiṃ ādiṃ katvā upakaraṇānaṃ pariyesanavasena mahaṭṭhatā, vaṇijjāya yathāṭhitaṃyeva bhaṇḍaṃ gahetvā parivattanavasena appaṭṭhatā veditabbā. Vipajjamānanti avuṭṭhiativuṭṭhiādīhi kasikammaṃ, maṇisuvaṇṇādīsu acchekatādīhi ca vaṇijjakammaṃ appaphalaṃ hoti, mūlacchedampi pāpuṇāti. Vipariyāyena sampajjamānaṃ mahapphalaṃ cūḷantevāsikassa viya.

464. Evameva khoti yathā kasikammaṭṭhānaṃ vipajjamānaṃ appaphalaṃ hoti, evaṃ gharāvāsakammaṭṭhānampi. Akatakalyāṇo hi kālaṃ katvā niraye nibbattati. Mahādattasenāpati nāma kireko brāhmaṇabhatto ahosi, tassa maraṇasamaye nirayo upaṭṭhāsi. So brāhmaṇehi ‘‘kiṃ passasī’’ti vutto? Lohitagharanti āha. Brahmaloko bho esoti. Brahmaloko nāma bho kahanti? Uparīti. Mayhaṃ heṭṭhā upaṭṭhātīti. Kiñcāpi heṭṭhā upaṭṭhāti, tathāpi uparīti kālaṃ katvā niraye nibbatto. ‘‘Iminā amhākaṃ yaññe doso dinno’’ti sahassaṃ gahetvā nīharituṃ adaṃsu. Sampajjamānaṃ pana mahapphalaṃ hoti. Katakalyāṇo hi kālaṃ katvā sagge nibbattati. Sakalāya guttilavimānakathāya dīpetabbaṃ. Yathā pana taṃ vaṇijjakammaṭṭhānaṃ vipajjamānaṃ appaphalaṃ hoti, evaṃ sīlesu aparipūrakārino anesanāya yuttassa pabbajjākammaṭṭhānampi. Evarūpā hi neva jhānādisukhaṃ na saggamokkhaṃ labhati. Sampajjamānaṃ pana mahapphalaṃ hoti. Sīlāni hi pūretvā vipassanaṃ vaḍḍhento arahattampi pāpuṇāti.

Brāhmaṇā, bho gotamoti idha kiṃ pucchāmīti pucchati? Brāhmaṇā vadanti – ‘‘pabbajito ime pañca dhamme pūretuṃ samattho nāma natthi, gahaṭṭhova pūretī’’ti. Samaṇo pana gotamo – ‘‘gihissa vā ahaṃ māṇava pabbajitassa vā’’ti punappunaṃ vadati, neva pabbajitaṃ muñcati, mayhameva pucchaṃ maññe na sallakkhetīti cāgasīsena pañca dhamme pucchāmīti pucchati. Sace te agarūti sace tuyhaṃ yathā brāhmaṇā paññapenti, tathā idha bhāsituṃ bhāriyaṃ na hoti, yadi na koci aphāsukabhāvo hoti, bhāsassūti attho. Na kho me, bhoti kiṃ sandhāyāha? Paṇḍitapaṭirūpakānañhi santike kathetuṃ dukkhaṃ hoti, te pade pade akkhare akkhare dosameva vadanti. Ekantapaṇḍitā pana kathaṃ sutvā sukathitaṃ pasaṃsanti, dukkathite pāḷipadaatthabyañjanesu yaṃ yaṃ virujjhati, taṃ taṃ ujuṃ katvā denti. Bhagavatā ca sadiso ekantapaṇḍito nāma natthi, tenāha ‘‘na kho me, bho gotama, garu, yatthassu bhavanto vā nisinno bhavantarūpo vā’’ti. Saccanti vacīsaccaṃ. Tapanti tapacariyaṃ. Brahmacariyanti methunaviratiṃ. Ajjhenanti mantagahaṇaṃ. Cāganti āmisapariccāgaṃ.

466. Pāpito bhavissatīti. Ajānanabhāvaṃ pāpito bhavissati. Etadavocāti bhagavatā andhaveṇūpamāya niggahito taṃ paccāharituṃ asakkonto yathā nāma dubbalasunakho migaṃ uṭṭhapetvā sāmikassa abhimukhaṃ katvā sayaṃ apasakkati, evamevaṃ ācariyaṃ apadisanto evaṃ ‘‘brāhmaṇo’’tiādivacanaṃ avoca. Tattha pokkharasātīti idaṃ tassa nāmaṃ, ‘‘pokkharasāyī’’tipi vuccati. Tassa kira kāyo setapokkharasadiso devanagare ussāpitarajatatoraṇaṃ viya sobhati, sīsaṃ panassa kāḷavaṇṇaindanīlamayaṃ viya, massupi candamaṇḍale kāḷamegharāji viya khāyati, akkhīni nīluppalasadisāni, nāsā rajatapanāḷikā viya suvaṭṭitā suparisuddhā, hatthapādatalāni ceva mukhañca katalākhārasaparikammaṃ viya sobhati. Ativiya sobhaggappatto brāhmaṇassa attabhāvo. Arājake ṭhāne rājānaṃ kātuṃ yuttamimaṃ brāhmaṇaṃ, evamesa sassiriko, iti naṃ pokkharasadisattā ‘‘pokkharasātī’’ti sañjānanti, pokkhare pana so nibbatto, na mātukucchiyanti iti naṃ pokkhare sayitattā ‘‘pokkharasāyī’’tipi sañjānanti. Opamaññoti upamaññagotto. Subhagavanikoti ukkaṭṭhāya subhagavanassa issaro. Hassakaṃyevāti hasitabbakaññeva. Nāmakaṃyevāti lāmakaṃyeva. Tadeva taṃ atthābhāvena rittakaṃ. Rittakattā ca tucchakaṃ. Idāni naṃ bhagavā sācariyakaṃ niggaṇhituṃ kiṃ pana māṇavātiādimāha.

467. Tattha katamā nesaṃ seyyoti katamā vācā tesaṃ seyyo, pāsaṃsataroti attho. Sammuccāti sammutiyā lokavohārena. Mantāti tulayitvā pariggaṇhitvā. Paṭisaṅkhāyāti jānitvā. Atthasaṃhitanti kāraṇanissitaṃ. Evaṃ santeti lokavohāraṃ amuñcitvā tulayitvā jānitvā kāraṇanissitaṃ katvā kathitāya seyyabhāve sati. Āvutoti āvarito. Nivutoti nivārito. Ophuṭoti onaddho. Pariyonaddhoti paliveṭhito.

468. Gadhitotiādīni vuttatthāneva. Sace taṃ, bho gotama, ṭhānanti sace etaṃ kāraṇamatthi. Svāssāti dhūmachārikādīnaṃ abhāvena so assa aggi accimā ca vaṇṇimā ca pabhassaro cāti. Tathūpamāhaṃ māṇavāti tappaṭibhāgaṃ ahaṃ. Idaṃ vuttaṃ hoti – yatheva hi tiṇakaṭṭhupādānaṃ paṭicca jalamāno aggi dhūmachārikaṅgārānaṃ atthitāya sadoso hoti, evamevaṃ pañca kāmaguṇe paṭicca uppannā pīti jātijarābyādhimaraṇasokādīnaṃ atthitāya sadosā. Yathā pana pariccattatiṇakaṭṭhupādāno dhūmādīnaṃ abhāvena parisuddho, evamevaṃ lokuttarajjhānadvayasampayuttā pīti jātiādīnaṃ abhāvena parisuddhāti attho.

469. Idāni ye te brāhmaṇehi cāgasīsena pañca dhammā paññattā, tepi yasmā pañceva hutvā na niccalā tiṭṭhanti, anukampājātikena saddhiṃ cha āpajjanti. Tasmā taṃ dosaṃ dassetuṃ ye te māṇavātiādimāha. Tattha anukampājātikanti anukampāsabhāvaṃ.

Kattha bahulaṃ samanupassasīti idaṃ bhagavā yasmā – ‘‘esa ime pañca dhamme pabbajito paripūretuṃ samattho nāma natthi, gahaṭṭho paripūretī’’ti āha, tasmā – ‘‘pabbajitova ime pūreti, gahaṭṭho pūretuṃ samattho nāma natthī’’ti teneva mukhena bhaṇāpetuṃ pucchati.

Na satataṃ samitaṃ saccavādītiādīsu gahaṭṭho aññasmiṃ asati vaḷañjanakamusāvādampi karotiyeva, pabbajitā asinā sīse chijjantepi dve kathā na kathenti. Gahaṭṭho ca antotemāsamattampi sikkhāpadaṃ rakkhituṃ na sakkoti, pabbajito niccameva tapassī sīlavā tapanissitako hoti. Gahaṭṭho māsassa aṭṭhadivasamattampi uposathakammaṃ kātuṃ na sakkoti, pabbajitā yāvajīvaṃ brahmacārino honti. Gahaṭṭho ratanasuttamaṅgalasuttamattampi potthake likhitvā ṭhapeti, pabbajitā niccaṃ sajjhāyanti. Gahaṭṭho salākabhattampi akhaṇḍaṃ katvā dātuṃ na sakkoti, pabbajitā aññasmiṃ asati kākasunakhādīnampi piṇḍaṃ denti, bhaṇḍaggāhakadaharassapi patte pakkhipantevāti evamattho daṭṭhabbo. Cittassāhametenti ahaṃ ete pañca dhamme mettacittassa parivāre vadāmīti attho.

470. Jātavaddhoti jāto ca vaḍḍhito ca. Yo hi kevalaṃ tattha jātova hoti, aññattha vaḍḍhito, tassa samantā gāmamaggā na sabbaso paccakkhā honti, tasmā jātavaddhoti āha. Jātavaddhopi hi yo ciraṃ nikkhanto, tassa na sabbaso paccakkhā honti, tasmā tāvadeva avasaṭanti āha, taṃkhaṇameva nikkhantanti attho. Dandhāyitattanti ‘‘ayaṃ nu kho maggo ayaṃ na nu kho’’ti kaṅkhāvasena cirāyitattaṃ. Vitthāyitattanti yathā sukhumaṃ atthajātaṃ sahasā pucchitassa kassaci sarīraṃ thaddhabhāvaṃ gaṇhāti, evaṃ thaddhabhāvagahaṇaṃ. Natvevāti iminā sabbaññutaññāṇassa appaṭihatabhāvaṃ dasseti. Tassa hi purisassa mārāvaṭṭanādīnaṃ vasena siyā ñāṇassa paṭighāto, tena so dandhāyeyya vā vitthāyeyya vā, sabbaññutaññāṇaṃ pana appaṭihataṃ, na sakkā tassa kenaci antarāyo kātunti dīpeti.

Seyyathāpi māṇava balavā saṅkhadhamoti ettha balavāti balasampanno. Saṅkhadhamoti saṅkhadhamako. Appakasirenāti akicchena adukkhena. Dubbalo hi saṅkhadhamako saṅkhaṃ dhamantopi na sakkoti catasso disā sarena viññāpetuṃ, nāssa saṅkhasaddo sabbaso phari. Balavato pana vipphāriko hoti, tasmā balavāti āha. Mettāya cetovimuttiyāti ettha mettāyāti vutte upacāropi appanāpi vaṭṭati, cetovimuttiyāti vutte pana appanāva vaṭṭati. Yaṃ pamāṇakataṃ kammanti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati, appamāṇakataṃ kammaṃ nāma rūpārūpāvacaraṃ. Tesupi idha brahmavihārakammaññeva adhippetaṃ. Tañhi pamāṇaṃ atikkamitvā odhisakaanodhisaka disāpharaṇavasena vaḍḍhetvā katattā appamāṇakatanti vuccati. Na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatīti taṃ kāmāvacarakammaṃ tasmiṃ rūpārūpāvacarakamme na ohīyati na tiṭṭhati. Kiṃ vuttaṃ hoti? Kāmāvacarakammaṃ tassa rūpārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpārūpāvacarakammaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ vā na sakkoti, atha kho rūpārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaudakaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Subhasuttavaṇṇanā niṭṭhitā.

10. Saṅgāravasuttavaṇṇanā

473. Evaṃ me sutanti saṅgāravasuttaṃ. Tattha cañcalikappeti evaṃnāmake gāme. Abhippasannāti aveccappasādavasena pasannā. Sā kira sotāpannā ariyasāvikā bhāradvājagottassa brāhmaṇassa bhariyā. So brāhmaṇo pubbe kālena kālaṃ brāhmaṇe nimantetvā tesaṃ sakkāraṃ karoti. Imaṃ pana brāhmaṇiṃ gharaṃ ānetvā abhirūpāya mahākulāya brāhmaṇiyā cittaṃ kopetuṃ asakkonto brāhmaṇānaṃ sakkāraṃ kātuṃ nāsakkhi. Atha naṃ brāhmaṇā diṭṭhadiṭṭhaṭṭhāne – ‘‘nayidāni tvaṃ brāhmaṇaladdhiko, ekāhampi brāhmaṇānaṃ sakkāraṃ na karosī’’ti nippīḷenti. So gharaṃ āgantvā brāhmaṇiyā tamatthaṃ ārocetvā – ‘‘sace, bhoti ekadivasaṃ mukhaṃ rakkhituṃ sakkuṇeyyāsi, brāhmaṇānaṃ ekadivasaṃ bhikkhaṃ dadeyya’’nti āha. Tuyhaṃ deyyadhammaṃ ruccanakaṭṭhāne dehi, kiṃ mayhaṃ etthāti. So brāhmaṇe nimantetvā appodakaṃ pāyāsaṃ pacāpetvā gharañca sujjhāpetvā āsanāni paññāpetvā brāhmaṇe nisīdāpesi. Brāhmaṇī mahāsāṭakaṃ nivāsetvā kaṭacchuṃ gahetvā parivisantī dussakaṇṇake pakkhalitvā ‘‘brāhmaṇe parivisāmī’’ti saññampi akatvā āsevanavasena sahasā satthārameva anussaritvā udānaṃ udānesi.

Brāhmaṇā udānaṃ sutvā ‘‘ubhatopakkhiko esa samaṇassa gotamassa sahāyo, nāssa deyyadhammaṃ gaṇhissāmā’’ti kupitā bhojanāni chaḍḍetvā nikkhamiṃsu. Brāhmaṇo – ‘‘nanu paṭhamaṃyeva taṃ avacaṃ ‘ajjekadivasaṃ mukhaṃ rakkheyyāsī’ti, ettakaṃ te khīrañca taṇḍulādīni ca nāsitānī’’ti ativiya kopavasaṃ upagato – ‘‘evameva panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsati, idāni tyāhaṃ vasali tassa satthuno vādaṃ āropessāmī’’ti āha. Atha naṃ brāhmaṇī ‘‘gaccha tvaṃ, brāhmaṇa, gantvā vijānissasī’’ti vatvā ‘‘na khvāhaṃ taṃ, brāhmaṇa, passāmi sadevake loke…pe… vādaṃ āropeyyā’’tiādimāha. So satthāraṃ upasaṅkamitvā –

‘‘Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati;

Kissassu ekadhammassa, vadhaṃ rocesi gotamā’’ti. (saṃ. ni. 1.187) –

Pañhaṃ pucchi. Satthā āha –

‘‘Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;

Kodhassa visamūlassa, madhuraggassa brāhmaṇa;

Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī’’ti. (saṃ. ni. 1.187) –

Pañhaṃ kathesi. So pabbajitvā arahattaṃ patto. Tasseva kaniṭṭhabhātā akkosakabhāradvājo nāma ‘‘bhātā me pabbajito’’ti sutvā bhagavantaṃ upasaṅkamitvā akkositvā bhagavatā vinīto pabbajitvā arahattaṃ patto. Aparo tassa kaniṭṭho sundarikabhāradvājo nāma. Sopi bhagavantaṃ upasaṅkamitvā pañhaṃ pucchitvā vissajjanaṃ sutvā pabbajitvā arahattaṃ patto. Aparo tassa kaniṭṭho piṅgalabhāradvājo nāma. So pañhaṃ pucchitvā pañhabyākaraṇapariyosāne pabbajitvā arahattaṃ patto. Saṅgāravo māṇavoti ayaṃ tesaṃ sabbakaniṭṭho tasmiṃ divase brāhmaṇehi saddhiṃ ekabhattagge nisinno. Avabhūtāvāti avaḍḍhibhūtā avamaṅgalabhūtāyeva. Parabhūtāvāti vināsaṃ pattāyeva. Vijjamānānanti vijjamānesu. Sīlapaññāṇanti sīlañca ñāṇañca na jānāsi.

474. Diṭṭhadhammābhiññāvosānapāramippattāti diṭṭhadhamme abhiññāte imasmiññeva attabhāve abhijānitvā vositavosānā hutvā pāramīsaṅkhātaṃ sabbadhammānaṃ pārabhūtaṃ nibbānaṃ pattā mayanti vatvā ādibrahmacariyaṃ paṭijānantīti attho. Ādibrahmacariyanti brahmacariyassa ādibhūtā uppādakā janakāti evaṃ paṭijānantīti vuttaṃ hoti. Takkīti takkagāhī. Vīmaṃsīti vīmaṃsako, paññācāraṃ carāpetvā evaṃvādī. Tesāhamasmīti tesaṃ sammāsambuddhānaṃ ahamasmi aññataro.

485. Aṭṭhitavatanti aṭṭhitatapaṃ, assa padhānapadena saddhiṃ sambandho, tathā sappurisapadassa. Idañhi vuttaṃ hoti – bhoto gotamassa aṭṭhitapadhānavataṃ ahosi, sappurisapadhānavataṃ ahosīti. Atthi devāti puṭṭho samānoti idaṃ māṇavo ‘‘sammāsambuddho ajānantova pakāsesī’’ti saññāya āha. Evaṃ santeti tumhākaṃ ajānanabhāve sante. Tucchaṃ musā hotīti tumhākaṃ kathā aphalā nipphalā hoti. Evaṃ māṇavo bhagavantaṃ musāvādena niggaṇhāti nāma. Viññunā purisenāti paṇḍitena manussena. Tvaṃ pana aviññutāya mayā byākatampi na jānāsīti dīpeti. Uccena sammatanti uccena saddena sammataṃ pākaṭaṃ lokasmiṃ. Adhidevāti susudārakāpi hi devā nāma honti, deviyo nāma honti devā pana adhidevā nāma, loke devo devīti laddhanāmehi manussehi adhikāti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Saṅgāravasuttavaṇṇanā niṭṭhitā.

Pañcamavaggavaṇṇanā niṭṭhitā.

Majjhimapaṇṇāsa-aṭṭhakathā niṭṭhitā.