Namo tassa bhagavato arahato sammāsambuddhassa

Majjhimanikāye

Uparipaṇṇāsa-ṭīkā

1. Devadahavaggo

1. Devadahasuttavaṇṇanā

1. Dibbanti kāmaguṇehi kīḷanti, laḷanti, tesu vā viharanti, vijayasamatthatāyogena paccatthike vijetuṃ icchanti; issariyaṭṭhānādisakkāradānaggahaṇaṃ taṃtaṃatthānusāsanañca karontā voharanti, puññānubhāvappattāya jutiyā jotenti vāti devā vuccanti rājāno. Tathā hi te catūhi saṅgahavatthūhi janaṃ rañjayantā sayaṃ yathāvuttehi visesehi rājanti dibbanti sobhantīti ca, ‘‘rājāno’’ti vuccanti. Tatthāti tasmiṃ nigamadese. ti pokkharaṇī. Tanti taṃ, ‘‘devadaha’’nti laddhanāmaṃ pokkharaṇiṃ upādāya, tassa adūrabhavattāti keci. Sabbaṃ sukhādibhedaṃ vedayitaṃ. Pubbeti purimajātiyaṃ. Katakammapaccayāti katassa kammassa paccayabhāvato jātaṃ kammaṃ paṭicca. Tena sabbāpi vedanā kammaphalabhūtā eva anubhavitabbāti dasseti. Tenāha ‘‘iminā’’tiādi. Aniyametvā vuttanti, ‘‘santi, bhikkhave, eke samaṇabrāhmaṇā evaṃvādino’’ti evaṃ ime nāmāti avisesetvā vuttamatthaṃ. Niyametvāti, ‘‘evaṃvādino, bhikkhave, nigaṇṭhā’’ti evaṃ visesetvā dasseti.

Kalisāsananti parājayaṃ. Kalīti hi anattho vuccati, kalīti sasati vippharatīti kalisāsanaṃ, parājayo. Kalīti vā kodhamānādikilesajāti, tāya pana ayuttavāditā kalisāsanaṃ. Taṃ āropetukāmo vibhāvetukāmo. Ye kammaṃ kataṃ akataṃ vāti na jānanti, te kathaṃ taṃ edisanti jānissanti. Ye ca kammaṃ pabhedato na jānanti, te kathaṃ tassa vipākaṃ jānissanti; vipākapariyositabhāvaṃ jānissanti, ye ca pāpassa kammassa paṭipakkhameva na jānanti; te kathaṃ tassa pahānaṃ kusalakammassa ca sampādanavidhiṃ jānissantīti imamatthaṃ dassento, ‘‘uttari pucchāyapi eseva nayo’’ti āha.

2. Kiñcāpi cūḷadukkhakkhandhepi, (ma. ni. 1.180) ‘‘evaṃ sante’’ti iminā tesaṃ nigaṇṭhānaṃ ajānanabhāvo eva ujukaṃ pakāsito heṭṭhā desanāya tathā pavattattā. Tathā hi aṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.180) vuttaṃ – ‘‘evaṃ santeti tumhākaṃ evaṃ ajānanabhāve satī’’ti, tathāpi tattha uparidesanāya sambaddho evamattho vuccamāno yujjati, na aññathāti dassetuṃ idha, ‘‘mahānigaṇṭhassa vacane sacce santeti attho’’ti vuttaṃ. Ettakassa ṭhānassāti yathāvuttassa pañcaparimāṇassa kāraṇassa.

3. Anekavāraṃ visarañjanaṃ idha gāḷhāpalepanaṃ, na sāṭakassa viya littatāti āha – ‘‘bahalūpa…pe… littena viyā’’ti. Vuttameva, na puna vattabbaṃ, tattha vuttanayeneva veditabbanti adhippāyo.

Imesaṃ nigaṇṭhānaṃ tādisassa tesaṃ abhāvato, ‘‘jānanakālo siyā’’ti parikappavasena vadati. Tena evaṃ jānituṃ tehi sakkā siyā, tesañca dassanaṃ saccaṃ siyā. Yasmā tesaṃ dassanaṃ asaccaṃ, tasmā te na jāniṃsūti dasseti. Catūsu kālesūti vaṇamukhassa parikantanakālo, sallassa esanakālo, abbuhanakālo, vaṇamukhe agadaṅgāraodahanakāloti imesu catūsu kālesu. Suddhanteti suddhakoṭṭhāse, dukkhassa anavasesato nijjīraṇaṭṭhena niddukkhabhāveti attho. Ekāya upamāyāti, ‘‘sallena viddhassa hi viddhakāle vedanāya pākaṭakālo viyā’’ti imāya ekāya upamāya. Tayo atthāti pubbe ahuvamhā vā no vā, pāpakammaṃ akarimhā vā no vā, evarūpaṃ vā pāpakammaṃ akarimhāti ime tayo atthā. Catūhi upamāhīti vaṇamukhaparikantanādīhi catūhi upamāhi. Eko atthoti, ‘‘ettakaṃ dukkhaṃ nijjiṇṇa’’ntiādinā vutto eko attho. So hi dukkhanijjīraṇabhāvasāmaññā eko atthoti vutto.

4. Ime pana nigaṇṭhā. Āsaṅkāya viddhosmīti saññaṃ uppādetvā. Paccāharitunti paccāvattituṃ, pariharitunti attho.

5. Atītavādaṃ saddahantānanti, ‘‘atthi kho, bho, nigaṇṭhā pubbe pāpakammaṃ kata’’nti evaṃ atītaṃsaṃ ārabbha pavattaṃ mahānigaṇṭhassa vādaṃ saddahantānaṃ. Bhūtattāti yathābhūtattā kiṃ aviparītameva atthaṃ ārammaṇaṃ katvā pavattāti pucchati. Sesapadesupi eseva nayo. Saha dhammenāti sahadhammo, so eva sahadhammiko yathā ‘‘venayiko’’ti (a. ni. 8.11; pārā. 8). ‘‘Dhammo’’ti ettha kāraṇaṃ adhippetanti āha – ‘‘sahetukaṃ sakāraṇa’’nti. Paṭiharati paṭivattetīti paṭihāro, vādo eva paṭihāro vādapaṭihāro; taṃ, uttaranti attho. Tenāha – ‘‘paccāgamanakavāda’’nti, codanaṃ parivattetvā paṭipākatikakaraṇanti attho. Tesanti idaṃ āvuttivasena gahetabbaṃ, ‘‘tesaṃ saddhāchedakavādaṃ nāma tesaṃ dassetī’’ti.

6. Avijjā aññāṇā sammohāti pariyāyavacanametaṃ. Avijjāti vā avijjāya karaṇabhūtāya. Aññāṇenāti ajānanena. Sammohenāti sammuyhanena mahāmuḷhatāya. Sāmaṃyeva opakkamikā etarahi attano upakkamahetu dukkhavedanaṃ vediyamānaṃ – ‘‘yaṃkiñcāyaṃ…pe… pubbekatahetū’’ti viparītato saddahatha. Pubbekatahetuvādasaññitaṃ vipallāsaggāhaṃ gaṇhatha.

7. Diṭṭhadhammo vuccati paccakkhabhūto, tattha veditabbaṃ phalaṃ diṭṭhadhammavedanīyaṃ. Tenāha – ‘‘imasmiṃyeva attabhāve vipākadāyaka’’nti. Payogenāti kāyikena payogena vā vācasikena vā payogena. Padhānenāti padahanena cetasikena ussāhanena. Āsanne bhavantare vipācetuṃ na sakkā, pageva dūreti dassetuṃ, ‘‘dutiye vā tatiye vā attabhāve’’ti vuttaṃ. Nibbattakabhāvato sukhavedanāya hitanti sukhavedanīyaṃ. Sā pana vipākavedanābhāvato ekantato iṭṭhārammaṇā eva hotīti āha ‘‘iṭṭhārammaṇavipākadāyaka’’nti. Viparītanti aniṭṭhārammaṇavipākadāyakaṃ. Nipphanneti saddhiṃ aññena kammena nibbatte. Samparāyavedanīyassāti upapajjavedanīyassa aparāpariyavedanīyassa. Evaṃ santepīti kāmaṃ paripakkavedanīyanti diṭṭhadhammavedanīyameva vuccati, tathāpi atthettha atisayo diṭṭhadhammavisesabhāvato paripakkavedanīyassāti dassetuṃ, ‘‘ayametthā’’tiādi vuttaṃ. Yasmiṃ divase kataṃ, tato sattadivasabbhantare.

Tatrāti tasmiṃ paripakkavedanīyakammassa sattadivasabbhantare vipākadāne. Ekavāraṃ kasitvā nisīdi chātajjhatto hutvā. Āgacchantī āha – ‘‘ussūre bhattaṃ āharīyitthā’’ti domanassaṃ anuppādetvā yathā katapuññaṃ anumodati. Vijjotamānaṃ disvā, ‘‘kiṃ nu kho idampi tappakāro, mama cittavikappamattaṃ, udāhu suvaṇṇamevā’’ti vīmaṃsanto yaṭṭhiyā paharitvā.

Vāḷayakkhasañcaraṇattā rājagahūpacārassa nagare sahassabhaṇḍikaṃ cāresuṃ. Uppannarāgo cūḷāya ḍaṃsi. Rañño ācikkhitvāti taṃ pavattiṃ rañño ācikkhitvā. Mallikāya vatthu dhammapadavatthumhi (dha. pa. aṭṭha. 2.mallikādevīvatthu) āgatena nayena kathetabbaṃ.

Maraṇasantikepi kataṃ, pageva tato puretaraṃ atītattabhāvesu ca kataṃ. Idha nibbattitavipākoti vutto avassaṃbhāvibhāvato. Samparāyavedanīyameva bhavantare vipākadāyakabhāvato. Idha nibbattitaguṇotveva vutto, na idha nibbattitavipākoti vimuttibhāvato. Paripakkavedanīyanti veditabbaṃ heṭṭhā vuttaparipakkavedanīyalakkhaṇānativattanato. Sabbalahuṃ phaladāyikāti etena phaluppādanasamatthatāyogena kammassa paripakkavedanīyatāti dasseti.

Catuppañcakkhandhaphalatāya saññābhavūpagaṃ kammaṃ bahuvedanīyanti vuttaṃ. Ekakhandhaphalattā asaññābhavūpagaṃ kammaṃ appavedanīyaṃ. Keci pana, ‘‘arūpāvacarakammaṃ bahukālaṃ veditabbaphalattā bahuvedanīyaṃ, itaraṃ appavedanīyaṃ. Rūpārūpāvacarakammaṃ vā bahuvedanīyaṃ, parittakammaṃ appavedanīya’’nti vadanti. Savipākaṃ kammanti paccayantarasamavāye vipākuppādanasamatthaṃ, na āraddhavipākameva. Avipākaṃ kammanti paccayavekallena vipaccituṃ asamatthaṃ ahosikammādibhedaṃ.

8. Diṭṭhadhammavedanīyādīnanti diṭṭhadhammavedanīyādīnaṃ dasannaṃ kammānaṃ upakkamena kammānaṃ aññāthābhāvassa anāpādanīyattā yathāsabhāveneva kammāni tiṭṭhanti. Tattha nigaṇṭhānaṃ upakkamo nippayojanoti āha ‘‘aphalo’’ti. Nigaṇṭhānaṃ padahanassa micchāvāyāmassa nipphalabhāvappavedano padhānacchedakavādo. Parehi vuttakāraṇehīti yehi kāraṇehi nigaṇṭhānaṃ vādesu dosaṃ dassenti. Tehi parehi vuttakāraṇehi. Na hi lakkhaṇayuttena hetunā vinā paravādesu dosaṃ dassetuṃ sakkā. Tenāha ‘‘sakāraṇā hutvā’’ti. Nigaṇṭhānaṃ vādā ca anuvādā cāti nigaṇṭhehi vuccamānā sakasakasamayappavedikā vādāceva sāvakehi vuccamānā tesaṃ anuvādā ca. Viññūhi garahitabbaṃ kāraṇaṃ āgacchantīti, ‘‘ayamettha doso’’ti tattha tattha viññūhi paṇḍitehi garahārahaṃ kāraṇaṃ upagacchanti, pāpuṇantīti attho. Tassatthotiādīsu ayaṃ saṅkhepattho, ‘‘vuttanayena parehi vuttena kāraṇena sakāraṇā hutvā dosadassanavasena nigaṇṭhānaṃ vādā anuppattā, tato eva taṃ vādaṃ appasādanīyabhāvadassanena sosentā hetusampattivohārasukkhanena milāpentā dukkaṭakammakārinotiādayo dasa gārayhāpadesā upagacchantī’’ti.

9. Saṅgatibhāvahetūti tattha tattha yadicchāya samuṭṭhitasaṅgatinimittaṃ. Sā pana saṅgati niyatilakkhaṇāti āha ‘‘niyatibhāvakāraṇā’’ti. Acchejjasuttāvutaabhejjamaṇi viya hi paṭiniyatatā niyatipavattīti. Chaḷabhijātihetūti kaṇhābhijāti nīlābhijāti lohitābhijāti haliddābhijāti sukkābhijāti paramasukkābhijātīti imāsu abhijātīsu jātinimittaṃ. Pāpasaṅgatikāti nihīnasaṅgatikā.

10. Anaddhabhūtanti ettha adhi-saddena samānattho addha-saddoti āha – ‘‘anaddhabhūtanti anadhibhūta’’nti. Yathā āpāyiko attabhāvo mahatā dukkhena abhibhuyyati, na tathā ayanti āha – ‘‘dukkhena anadhibhūto nāma manussattabhāvo vuccatī’’ti. ‘‘Acelako hotī’’tiādinā (dī. ni. 1.394) vuttāya nānappakārāya dukkarakārikāya kilamathena. Yadi evaṃ kathaṃ dhutaṅgadharāti āha ‘‘ye panā’’tiādi. Niyyānikasāsanasmiñhi vīriyanti vivaṭṭasannissitaṃ katvā pavattiyamānaṃ vīriyaṃ sarīraṃ khedantampi sammāvāyāmo nāma hoti ñāyāraddhabhāvato.

Theroti ettha āgatamahārakkhitatthero. Tisso sampattiyo manussadevanibbānasampattiyo, sīlasamādhipaññāsampattiyo vā. Khuraggeyevāti khure sīsagge eva, khure sīsaggato apanīte evāti adhippāyo. Ayanti, ‘‘issarakule nibbatto’’tiādinā vutto. Na sabbe eva sakkārapubbakaṃ pabbajitvā arahattaṃ pāpuṇantīti āha ‘‘yo dāsikucchiya’’ntiādi. Rajatamuddikanti rajatamayaṃ aṅgulimuddikaṃ. Gorakapiyaṅgumattenapīti kapitthachallikaṅgupupphagandhamattenapi.

Dhammena ñāyena āgatasukhaṃ dhammasukhanti āha – ‘‘saṅghato vā…pe… paccayasukha’’nti. Amucchitoti anajjhāpanno. Idāni taṃ anajjhāpannataṃ tassa ca phalaṃ dassetuṃ ‘‘dhammikaṃ hī’’tiādi vuttaṃ. Imassāti samudayassa. So hi pañcakkhandhassa dukkhassa kāraṇabhūtattā āsanno paccakkho katvā vutto. Tenāha ‘‘paccuppannāna’’ntiādi. Saṅkhāranti yathāraddhāya sātisayaṃ karaṇato saṅkhāranti laddhanāmaṃ balavavīriyaṃ ussoḷhiṃ. Padahatoti payuñjantassa pavattentassa. Maggena virāgo hotīti ariyamaggena dukkhanidānassa virajjanā hoti. Tenāha ‘‘idaṃ vuttaṃ hotī’’ti. Iminā sukhāpaṭipadā khippābhiññā kathitā akasireneva sīghataraṃ maggapajānatāya bodhitattā. Majjhattatākāroti vīriyūpekkhamāha. Saṅkhāraṃ tattha padahatīti padhānasaṅkhāraṃ tattha dukkhanidānassa virajjananimittaṃ virajjanatthaṃ padahati. Kathaṃ? Maggappadhānena catukiccappadhāne ariyamagge vāyāmena padahati vāyamati. Ajjhupekkhatoti vīriyassa anaccāraddhanātisithilatāya vīriyasamatāyojane byāpārākaraṇena ajjhupekkhato. Tenāha ‘‘upekkhaṃ bhāventassā’’ti. Upekkhābhāvanā ca nāmettha tathāpavattā ariyamaggabhāvanā evāti āha – ‘‘maggabhāvanāya bhāvetī’’ti.

Ettha ca evaṃ pāḷiyā padayojanā veditabbā, – ‘‘so evaṃ pajānāti. Kathaṃ? Saṅkhāraṃ me padahato saṅkhārapadahanā imassa dukkhanidānassa virāgo hoti, ajjhupekkhato me upekkhanā imassa dukkhanidānassa virāgo hotī’’ti. Paṭipajjamānassa cāyaṃ pubbabhāgavīmaṃsassāti gahetabbaṃ. Tattha saṅkhārappadhānāti sammasanapadena sukheneva khippataraṃ bhāvanāussukkāpanavīriyaṃ dassitanti sukhāpaṭipadā khippābhiññā dassitā. Ajjhupekkhatoti ettha kassaci nātidaḷhaṃ katvā pavattitavīriyenapi dukkhanidānassa virāgo hoti vipassanamanuyuñjatīti dassitaṃ. Ubhayatthāpi catutthīyeva paṭipadā vibhāvitāti daṭṭhabbaṃ. Idāni, ‘‘yassa hi khvāssa…pe… upekkhaṃ tattha bhāvetī’’ti vārehi tāsaṃyeva paṭipadānaṃ vasena tesaṃ puggalānaṃ paṭipatti dassitā. Vaṭṭadukkhanidānassa parijiṇṇaṃ imehi vārehi dukkhakkhayo vibhāvito.

11. Baddhacittoti sambaddhacitto. Bahalacchandoti bahalataṇhāchando. Aticaritvāti atikkamitvā. Naṭasatthavidhinā naccanakā naṭā, naccakā itare. Somanassaṃ uppajjati, ‘‘īdisaṃ nāma itthiṃ pariccaji’’nti. Chijjāti dvidhā hotu. Bhijjāti bhijjatu. ‘‘Chijja vā bhijjavā’’ti padadvayenapi vināsameva vadati. Ñatvāti pubbabhāgañāṇena jānitvā. Tadubhayanti saṅkhārapadahanaupekkhābhāvanaṃ.

12. Pesentassāti vāyamantassa. Taṃ sandhāyāti dukkhāya paṭipadāya niyyānataṃ sandhāya.

Usukāro viya yogī tejanassa viya cittassa ujukaraṇato. Gomuttavaṅkaṃ, candalekhākuṭilaṃ, naṅgalakoṭijimhaṃ cittaṃ. Alātā viya vīriyaṃ ātāpana-paritāpanato. Kañcikatelaṃ viya saddhā sinehanato. Namanadaṇḍako viya lokuttaramaggo nibbānārammaṇe cittassa nāmanato. Lokuttaramaggena cittassa ujukaraṇaṃ bhāvanābhisamayato daṭṭhabbaṃ. Antadvayavajjitā majjhimā paṭipattīti katvā kilesagaṇavijjhanaṃ pahānābhisamayo. Itarā pana paṭipadā dandhābhiññāti imesaṃ dvinnaṃ bhikkhūnaṃ imāsu dvīsu yathāvuttāsu khippābhiññāsu kathitāsu, itarāpi kathitāva honti lakkhaṇahāranayena paṭipadāsāmaññato. Sahāgamanīyāpi vā paṭipadā kathitāva, ‘‘na heva anaddhabhūtaṃ atthāna’’ntiādinā pubbabhāgapaṭipadāya kathitattā. ‘‘Āgamanīyapaṭipadā pana na kathitā’’ti idaṃ savisesaṃ ajjhupekkhassa akathitataṃ sandhāya vuttanti daṭṭhabbaṃ. Nikkhamanadesananti nikkhamanupāyaṃ desanaṃ. Sesaṃ suviññeyyameva.

Devadahasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Pañcattayasuttavaṇṇanā

21. Eketi ettha eka-saddo aññattho, na gaṇanādiatthoti taṃ dassento ‘‘ekacce’’ti āha. Yaṃ pana pāḷiyaṃ ‘‘santī’’ti vuttaṃ. Tena tesaṃ diṭṭhigatikānaṃ vijjamānatāya avicchinnatā; tato ca nesaṃ micchāgahaṇato sithilakaraṇavivecanehi attano desanāya kiccakāritā avitathatā ca dīpitā hoti. Paramatthasamaṇabrāhmaṇesu aparantakappikatāya lesopi natthīti āha ‘‘paribbajupagatabhāvenā’’tiādi. Sassatādivasena aparantaṃ kappentīti aparantakappino, te eva aparantakappikā. Yasmā tehi aparantaṃ purimatarasiddhehi taṇhādiṭṭhikappehi kappetvā āsevanabalavatāya ca vikappetvā aparabhāgasiddhehi abhinivesabhūtehi taṇhādiṭṭhiggāhehi gaṇhanti abhinivisanti parāmasanti; tasmā vuttaṃ – ‘‘aparantaṃ kappetvā vikappetvā gaṇhantī’’ti. Taṇhupādānavasena kappanagahaṇāni veditabbāni. Taṇhāpaccayā hi upādānaṃ. Vuttampi cetaṃ mahāniddese uddānato saṅkhepato. Taṇhādiṭṭhivasenāti taṇhāya diṭṭhiyā ca vasena. Diṭṭiyā vā upanissayabhūtāya sahajātāya abhinandanakāya ca taṇhāya sassatādiākārena abhinivisantassa micchāgāhassa ca vasena. Anāgatadhammavisayāya adhippetattā anāgatakālavācako idha apara-saddo. Rūpādikhandhavinimuttassa kappanavatthuno abhāvā anta-saddo bhāgavācakoti āha – ‘‘anāgataṃ khandhakoṭṭhāsa’’nti. Kappetvāti ca tasmiṃ aparante taṇhāya nābhinivesānaṃ samattanaṃ pariniṭṭhāpanamāha. Ṭhitāti tassā laddhiyā avijahanaṃ.

Anugatāti ārammaṇakaraṇavasena anu anu gatā aparante pavattā. Ārabbhāti ālambitvā. Visayo hi tassā diṭṭhiyā aparanto. Visayabhāvato eva hi so tassā āgamanaṭṭhānaṃ ārammaṇapaccayo cāti vuttaṃ ‘‘āgamma paṭiccā’’ti. Adhivacanapadānīti paññattipadāni, dāsādīsu sirivaḍḍhakādisaddo viya vacanamattameva adhikāraṃ katvā pavattiyā adhivacanaṃ paññatti. Atha vā adhi-saddo uparibhāve, vuccatīti vacanaṃ, upari vacanaṃ adhivacanaṃ, upādānabhūtarūpādīnaṃ upari paññāpiyamānā upādāpaññattīti attho, tasmā paññattidīpakapadānīti attho. Paññattimattañhetaṃ vuccati, yadidaṃ, ‘‘attā loko’’ti ca, na rūpavedanādayo viya paramattho. Adhikavuttitāya vā adhimuttiyoti diṭṭhiyo vuccanti. Adhikañhi sabhāvadhammesu sassatādiṃ pakatiādiṃ drabyādiṃ jīvādiṃ kāyādiñca abhūtamatthaṃ ajjhāropetvā diṭṭhiyo pavattantīti. Abhivadantīti, ‘‘idameva saccaṃ moghamañña’’nti abhinivisitvā vadanti, ‘‘ayaṃ dhammo, nāyaṃ dhammo’’tiādinā vivadanti. Abhivadanakiriyāya ajjāpi avicchedabhāvadassanatthaṃ vattamānakālavacanaṃ.

Saññā etassa atthīti saññīti āha ‘‘saññāsamaṅgī’’ti. Natthi etassa rogo bhaṅgoti arogoti arogasaddassa niccapariyāyatā veditabbā. Rogarahitatāsīsena vā nibbikāratāya niccataṃ paṭijānāti diṭṭhigatikoti āha ‘‘arogoti nicco’’ti. Imināti, ‘‘saññī attā arogo paraṃ maraṇā’’ti iminā vacanena. Soḷasa saññīvādāti – rūpīcatukkaṃ, arūpīcatukkaṃ, antavācatukkaṃ, ekantasukhīcatukkanti – imesaṃ catunnaṃ catukkānaṃ vasena soḷasa saññīvādā kathitā. Imesuyeva purimānaṃ dvinnaṃ catukkānaṃ vasena aṭṭha saññīvādā aṭṭha ca nevasaññīnāsaññīvādā veditabbā. Satta ucchedavādāti manussattabhāve kāmāvacaradevattabhāve rūpāvacaradevattabhāve catubbidhāruppattabhāve cavitvā sattassa ucchedapaññāpanavasena satta ucchedavādā kathitā. Asato vināsāsambhavato atthibhāvanibandhano ucchedavādoti vuttaṃ ‘‘satoti vijjamānassā’’ti. Yāvāyaṃ attā na ucchijjati, tāva vijjati evāti gahaṇato nirudayavināso idha ucchedoti adhippetoti āha ‘‘upaccheda’’nti. Visesena nāso vināso, abhāvo, so pana maṃsacakkhu-paññācakkhu-dassanapathātikkamovāti āha ‘‘adassana’’nti. Adassane hi nāsa-saddo loke niruḷho. Bhavavigamanti sabhāvāpagamanaṃ yo hi nirudayavināsavasena ucchijjati, na so attano sabhāveneva tiṭṭhati.

Pañca diṭṭhadhammanibbānavādāti pañcakāmaguṇasukhamanubhogavasena catubbidharūpajjhānasukhaparibhogavasena ca diṭṭhadhamme nibbānappattipaññāpanavādā. Diṭṭhadhammoti dassanabhūtena ñāṇena upaladdhadhammo. Tattha yo anindriyavisayo, sopi supākaṭabhāvena indriyavisayo viya hotīti āha – ‘‘diṭṭhadhammoti paccakkhadhammo vuccatī’’ti. Teneva ca, ‘‘tattha tattha paṭiladdhaattabhāvassetaṃ adhivacana’’nti vuttaṃ. Saññīti ādivasena tīhākārehi santanti saññī asaññī nevasaññīnāsaññīti imehi ākārehi vijjamānaṃ, sadā upalabbhamānaṃ sassatanti attho. Saññī attātiādīni tīṇi dassanāni. Santaatthavasena ekanti sassatassa attano vasena ekaṃ dassanaṃ. Itarāni dveti ucchedavāda-diṭṭhadhammanibbānavādasaññitāni dve dassanāni. Tīṇi hutvā pañca hontīti idaṃ, ‘‘santaatthavasena eka’’nti saṅgahavasena vuttassa saññīti ādivibhāgavasena vuttattā suviññeyyanti aṭṭhakathāyaṃ na uddhaṭaṃ.

22. Rūpīṃ ti ettha (dī. ni. ṭī. 1.76-77) yadi rūpaṃ assa atthīti rūpīti ayamattho adhippeto. Evaṃ sati rūpavinimuttena attanā bhavitabbaṃ saññāya viya rūpassapi attaniyattā. Na hi saññī attāti ettha saññā attā. Tathā hi vuttaṃ sumaṅgalavilāsiniyaṃ (dī. ni. aṭṭha. 1.76-77) ‘‘tattha pavattasaññañcassa saññāti gahetvāti vutta’’nti. Evaṃ sante, ‘‘kasiṇarūpaṃ attāti gaṇhātī’’ti idaṃ kathanti? Na kho panetaṃ evaṃ daṭṭhabbaṃ – ‘‘rūpaṃ assa atthīti rūpī’’ti, atha kho ‘‘ruppanasīlo rūpī’’ti. Ruppanañcettha rūpasarikkhatāya kasiṇarūpassa vaḍḍhitāvaḍḍhitakālavasena visesāpatti, sā ca natthīti na sakkā vattuṃ parittavipulatādivisesasabbhāvato. Yadi evaṃ imassa vādassa sassatadiṭṭhisaṅgaho na yujjatīti? No na yujjati kāyabhedato uddhaṃ attano nibbikāratāya tena adhippetattā. Tathā hi vuttaṃ ‘‘arogo paraṃ maraṇā’’ti. Atha vā ‘‘rūpaṃ assa atthīti rūpī’’ti vuccamānepi na doso. Kappanāsiddhenapi hi bhedena sāminiddesadassanato yathā ‘‘silāputtakassa sarīra’’nti. Ruppanaṃ vā ruppanasabhāvo rūpaṃ, taṃ etassa atthīti rūpī, attā ‘‘rūpino dhammā’’tiādīsu (dha. sa. 11 dukamātikā) viya. Evañca katvā rūpasabhāvattā attano ‘‘rūpaṃ attā’’ti vacanaṃ ñāyāgatamevāti ‘‘kasiṇarūpaṃ attāti gaṇhātī’’ti vuttaṃ. Arūpinti ettāpi vuttanayānusārena yathārahaṃ attho vattabbo. Santasukhumaṃ muñcitvā tabbiparītassa gahaṇe kāraṇaṃ natthīti lābhī, ‘‘kasiṇarūpaṃ attā’’ti gaṇhātīti lābhitakkino ṭhapetvā, sesatakkī lābhiggahaṇeneva gahitā. Anussutitakkikopi suddhatakkikopi vā niraṅkusattā takkanassa kasiṇarūpampi attāti kadācipi gaṇheyyāti vuttaṃ – ‘‘ubhopi rūpāni gaṇhātiyevā’’ti. Suddhatakkikassa ubhayaggahaṇaṃ na kataṃ, tasmā sāsaṅkavacanaṃ.

Kasiṇugghāṭimākāsa-paṭhamāruppaviññāṇa-natthibhāvaākiñcaññāyatanāni arūpasamāpattinimittaṃ. Ṭhapetvā saññākkhandhanti idaṃ saññāya attaniyataṃ hadaye katvā vuttaṃ. ‘‘Rūpiṃ vā’’ti ettha vuttanayena pana atthe vuccamāne saññākkhandhaṃ bahiddhā akatvā ‘‘arūpadhamme’’icceva vattabbaṃ siyā. Missakaggāhavasenāti rūpārūpasamāpattīnaṃ nimittāni ekajjhaṃ katvā, ‘‘eko attā’’ti, tattha pavattasaññañcassa, ‘‘saññā’’ti gahaṇavasena. Ayañhi diṭṭhigatiko rūpārūpasamāpattilābhitāya taṃnimittaṃ rūpabhāvena arūpabhāvena ca gahetvā upatiṭṭhati, tasmā, ‘‘rūpī arūpī cā’’ti abhinivesaṃ janeti ajjhattavādino viya takkamatteneva vā rūpārūpadhamme missakavasena gahetvā, ‘‘rūpī ca arūpīca attā hotī’’ti. Takkagāhenevāti saṅkhārāvasesasukhumabhāvappattadhammā viya ca accantasukhumabhāvapattiyā sakiccasādhanāsamatthatāya thambhakuṭṭahatthapādānaṃ saṅghāto viya neva rūpī, rūpasabhāvānativattanato na arūpīti evaṃ pavattatakkagāhena. Lābhivasenapi vā antānantikacatutthavāde vakkhamānanayena aññamaññapaṭipakkhavasena attho veditabbo. Kevalaṃ pana tattha desakālabhedavasena tatiyacatutthavādā icchitā; idha kālavatthu bhedavasenāti ayameva viseso. Kālabhedavasena cettha tatiyavādassa pavatti rūpārūpanimittānaṃ saha anupaṭṭhānato; catutthavādassa pana vatthubhedavasena pavatti rūpārūpadhammānaṃ samūhato, ‘‘eko attā’’ti takkavasenāti tattha vakkhamānanayānusārena veditabbaṃ.

Yadipi aṭṭhasamāpattilābhino diṭṭhigatikassa vasena samāpattibhedena saññānānattasambhavato dutiyadiṭṭhipi samāpannakavasena labbhati; tathāpi samāpattiyaṃ ekarūpeneva saññāya upaṭṭhānato, ‘‘paṭhamadiṭṭhi samāpannakavārena kathitā’’ti āha. Tenevettha samāpannakaggahaṇaṃ kataṃ. Ekasamāpattilābhino eva vā vasena attho veditabbo. Samāpatti bhedena saññābhedasambhavepi bahiddhā puthuttārammaṇe saññānānattena oḷārikena nānattasaññīti, ‘‘dutiyadiṭṭhi asamāpannakavārenā’’ti āha. Avaḍḍhitakasiṇavasena parittasaññitaṃ, vaḍḍhitakasiṇavasena appamāṇasaññitaṃ dassetuṃ, ‘‘tatiyadiṭṭhi suppamattena vā sarāvamattena vā’’tiādi vuttaṃ. ‘‘Aṅguṭṭhappamāṇo vā attā yavappamāṇo, aṇumatto vā attā’’tiādidassanavasena (udā. aṭṭha. 54; dī. ni. ṭī. 1.76-77) paritto saññīti parittasaññī. Kapilakaṇādādayo (vibha. anuṭī. 189) viya attano sabbagatabhāvapaṭijānanavasena appamāṇo saññīti appamāṇasaññīti evampettha attho daṭṭhabbo.

Etanti, ‘‘rūpiṃ vā’’tiādinā yathāvuttaattavādaṃ. Ekesanti ekaccānaṃ. Upātivattatanti atikkamantānaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ. Viññāṇakasiṇameke abhivadantīti yojanā. Tenāha – ‘‘saññaṃ…pe… abhivadantī’’ti. Tattha ‘‘saññaṃ ṭhapetvā sesāni tīṇī’’ti idaṃ saññāya catukkampi paripuṇṇameva gahetvā, apare aṭṭhakanti vadanti. Tadubhayanti taṃ saññāaṭṭhakanti vuttaṃ ubhayaṃ. Parato āvi bhavissatīti, ‘‘catasso rūpasaññī’’tiādinā upari pakāsessati. Vakkhati hi – ‘‘koṭṭhāsato aṭṭha, atthato pana satta saññā hontī’’ti (ma. ni. aṭṭha. 3.22). Etthāti, ‘‘etaṃ vā panā’’ti etasmiṃ vākye. Samatikkamituṃ sakkonti tattha ādīnavadassanena taduddhaṃ ānisaṃsadassanena ca brūhitasaddhādi guṇattā, vipariyāyena asakkuṇanaṃ veditabbaṃ. Ye sakkonti, teva gahitā tesaṃyeva vasena vakkhamānassa visesassa vattuṃ sakkuṇeyyattā. Sakkontānañca nesaṃ upātivattanaṃ attano ñāṇabalānurūpanti imamatthaṃ upamāya dassetuṃ, ‘‘tesaṃ panā’’tiādi vuttaṃ. Tattha appamāṇanti appamāṇārammaṇo, appamāṇārammaṇatā cassa āgamanavasena veditabbā anantārammaṇato vā. Na hi ārammaṇe anantanti paramānantassa pamāṇaṃ vā gaṇhāti. Sukhadukkhehi aniñjanato rūpavirāgabhāvanāvisesatāya ca āneñjaṃ patvā tiṭṭhati, ayaṃ no attāti abhivadantā tiṭṭhanti. Viññāṇakasiṇameketi viññāṇañcāyatanaṃ eke diṭṭhigatikā attāti vadanti. Tenāha – ‘‘viññāṇañcāyatanaṃ tāva dassetu’’nti. Tassa pana ārammaṇabhūtaṃ kasiṇugghāṭimākāse pavattaviññāṇanti apare. Tañhi kasiṇaṃ manasikāravasena, ‘‘viññāṇakasiṇa’’nti, viññāṇañca taṃ ārammaṇaṭṭhena āyatanañcāti, ‘‘viññāṇañcāyatana’’nti ca vuccati. Ākiñcaññāyatanameketi etthāpi eseva nayo.

Tayidanti ya-kāro padasandhikaroti āha ‘‘taṃ ida’’nti. Diṭṭhigatanti yathā vuttaṃ ‘‘saññī attā’’ti evaṃ vuttaṃ diṭṭhiṃ. Diṭṭhiyeva hi diṭṭhigataṃ ‘‘muttagataṃ (ma. ni. 2.119; a. ni. 9.11), saṅkhāragata’’ntiādīsu (mahāni. 41) viya. Gantabbābhāvato vā diṭṭhiyā gatamattaṃ diṭṭhigataṃ, diṭṭhiyā gahaṇamattanti attho. Diṭṭhipakāro vā diṭṭhigataṃ. Lokiyā hi vidhayuttagatapakārasadde samānatthe icchanti. Diṭṭhipaccayo diṭṭhikāraṇaṃ, avijjādi diṭṭhiṭṭhānanti attho. Tattha avijjāpi hi diṭṭhiṭṭhānaṃ upanissayādibhāvato. Yathāha – ‘‘assutavā, bhikkhave, puthujjano ariyānaṃ adassāvī ariyadhammassa akovido’’tiādi (dha. sa. 1007). Phassopi diṭṭhiṭṭhānaṃ. Yathāha ‘‘tadapi phassapaccayā’’ti (dī. ni. 1.118-124). Saññāpi diṭṭhiṭṭhānaṃ. Yathāha ‘‘saññānidānā hi papañcasaṅkhā’’ti (su. ni. 880; mahāni. 109). Vitakkopi diṭṭhiṭṭhānaṃ. Yathāha – ‘‘takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū’’ti (su. ni. 892; mahāni. 121). Ayonisomanasikāropi diṭṭhiṭṭhānaṃ. Yathāha – ‘‘tassevaṃ manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati, atthi me attāti tassa saccato thetato diṭṭhi uppajjatī’’ti (ma. ni. 1.19). Diṭṭhārammaṇanti diṭṭhiārammaṇabhūtaṃ upādānakkhandhapañcakaṃ. Tenāha – ‘‘rūpaṃ attato samanupassatī’’tiādi (paṭi. ma. 1.130). Rūpavedanādivinimuttassa diṭṭhiyā ārammaṇassa abhāvato anādiyitvā idameva dasseti – ‘‘iminā paccayena idaṃ nāma dassanaṃ gahita’’nti. Iminā paccayenāti vā ettha paccayaggahaṇena ārammaṇampi gahitamevāti daṭṭhabbaṃ.

Tadevāti diṭṭhigatañceva diṭṭhipaccayañca. Rūpasaññānanti ettha iti-saddo ādiattho. Evaṃ-saddo pakārattho, ‘‘yadi rūpasaññāna’’ntiādinā pakārena vuttasaññānanti attho. Nirupakkilesā nīvaraṇādi upakkilesavimuttito. Uttamā paṇītabhāvappattito, tato eva seṭṭhā, seṭṭhattā eva uttaritarābhāvato anuttariyā. Akkhāyatīti upaṭṭhāti. Ākiñcaññāyatanasaññāya visuṃ vuccamānattā catutthāruppasaññāya ca imasmiṃ saññīvāde anotaraṇato, ‘‘yadi āruppasaññānanti iminā ākāsānañcāyatana-viññāṇañcāyatanasaññā’’icceva vuttaṃ. Itarehi pana dvīhīti, ‘‘yadi ekattasaññānaṃ, yadi nānattasaññāna’’nti imehi dvīhi padehi. Samāpannakavāro ca tathā idha kathitoti adhippāyo. Koṭṭhāsato aṭṭha saññā catukkadvayasaṅgahato. Ekattasaññīpadaṃ ṭhapetvā atthato pana satta saññā honti aggahitaggahaṇenāti adhippāyo. Tenāha – ‘‘samāpannaka…pe… saṅgahitoyevā’’ti.

Saññāgatanti saññāvasena gataṃ, saññāsaṅgahaṃ gataṃ vā. Tassa pana adiṭṭhigatassapi upalabbhamānattā, ‘‘saddhiṃ diṭṭhigatenā’’ti vuttaṃ. Paccayehi samāgantvā katanti saha kāraṇabhūtehi paccayehi teneva saha kāraṇabhāvena samāgantvā nibbattitaṃ; paṭiccasamuppannanti attho. Saṅkhatattā oḷārikaṃ uppādavayaññathattasabbhāvato. Yassa hi uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati, taṃ khaṇe khaṇe bhijjanasabhāvato passantassa pākaṭabhūtavikāraṃ oḷārikaṃ siyā. Na cettha maggaphaladhammā nidassetabbā tesaṃ tathā ananupassitabbato; tesampi saṅkhatabhāvena itarehi samānayogakkhamatāya dunnivārayabhāvato. Tathā hi ‘‘asesavirāganirodhā’’ti (udā. 3) vacanato maggassapi nissaraṇabhāvena ‘‘atthi kho pana saṅkhārānaṃ nirodho’’ti nibbānamevettha paṭiyogabhāvena uddhaṭaṃ ‘‘nirujjhanti etthā’’ti katvā. Nirodhasaṅkhātaṃ nibbānaṃ nāma atthīti ettha, – ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ asaṅkhata’’nti suttapadaṃ (udā. 73) ānetvā vattabbaṃ. Nibbānadassīti sacchikiriyābhisamayavasena nibbānadassī, tato eva itarābhisamayatthasiddhiyā taṃ saṅkhataṃ atikkanto.

23. Aṭṭhasu asaññīvādesūti idaṃ brahmajāle (dī. ni. 1.78-80) āgatanayena vuttameva hi sandhāya heṭṭhā, ‘‘saññīti iminā aṭṭha asaññīvādā kathitā’’ti vuttaṃ. Idha pana cattāro vādā eva uddhaṭā. Tenāha ‘‘asaññī’’tiādi. Esa nayo parato ‘‘aṭṭhasu nevasaññīnāsaññīvādesū’’ti etthāpi. Saññāya sati tāya vedanāgāhasabbhāvato ‘‘ābādhanaṭṭhena saññā rogo’’ti vuttaṃ. Dukkhatāsūlayogato kilesāsucipaggharaṇato uppādajarābhaṅgehi uddhumātapakkapabhijjanato ca saññā gaṇḍo; svāyamattho dosaduṭṭhatāya eva hotīti āha – ‘‘sadosaṭṭhena gaṇḍo’’ti. Pīḷājananato antotudanato duruddharaṇato ca saññā sallaṃ; svāyamattho attabhāvaṃ anupavisitvā avaṭṭhānenāti āha ‘‘anupaviṭṭhaṭṭhena salla’’nti. Paṭisandhiggahaṇe viññāṇaṃ kutoci āgataṃ viya hotīti vuttaṃ ‘‘paṭisandhivasena āgati’’nti. Gatinti pavattiṃ. Sā pana tāsu tāsu gatīsu vutti hotīti vuttaṃ – ‘‘cutivasena gati’’nti; vaḍḍhanavasena ghanapabandhavasenāti attho. Tenāha ‘‘aparāpara’’nti. Aparāparañhi pabandhavasena pavattamānaṃ viññāṇaṃ nandūpasecanaṃ; itaraṃ khandhattayaṃ vā nissāya abhivuddhiṃ patiṭṭhaṃ mahantañca pāpuṇātīti. Pavaḍḍhavasena vā gatiṃ, nikkhepavasena cutiṃ, tato aparāparañca rūpapavattanavasena upapattiṃ, indriyaparipākavasena vuḍḍhiṃ tassa tassa kammassa katūpacitabhāvena viruḷhiṃ; tassa kammassa phalanibbattiyā vepullanti yojetabbaṃ.

Kāmañcātiādinā ‘‘aññatra rūpā’’tiādikā codanā lakkhaṇavasena vuttāti dassetvā ayañca nayo codanāya avisiṭṭhavisayatāya siyā; visiṭṭhavisayā panāyaṃ codanāti dassetuṃ, ‘‘ayaṃ pana pañho’’tiādi vuttaṃ. Ettake khandheti yathāvutte rūpavedanādike cattāro khandhe. Aññatra rūpāti iminā yattha katthaci rūpena vinā viññāṇassa pavatti natthīti dīpitaṃ hoti. Bhavavisesacodanāya sabhāvato eva viññāṇena vinā rūpassapi pavatti natthīti dīpitaṃ hotīti āha – ‘‘arūpabhavepi rūpaṃ, asaññābhave ca viññāṇaṃ atthī’’ti. Nirodhasamāpannassāti saññāvedayitanirodhaṃ samāpannassapi viññāṇaṃ atthi. Byañjanacchāyāya ce atthaṃ paṭibāhasīti yadi saddatthameva gahetvā adhippāyaṃ na gaṇhasi neyyatthaṃ suttanti. Ettha ca asaññabhave nibbattasattavasena paṭhamavādo; saññaṃ attato samanupassatīti ettha vuttanayena saññaṃyeva attāti gahetvā tassa kiñcanabhāvena ṭhitāya aññāya saññāya abhāvato asaññīti pavatto dutiyavādo; tathā saññāya saha rūpadhamme sabbe eva vā rūpārūpadhamme attāti gahetvā pavatto tatiyavādo; takkaggāhavaseneva pavatto catutthavādo. Tesu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayeneva veditabbaṃ. Nevasaññīnāsaññīvādepi asaññabhave nibbattassa sattassa cutipaṭisandhīsu; sabbattha vā paṭusaññākiccaṃ kātuṃ asamatthāya sukhumāya saññāya atthibhāvapaṭijānanavasena paṭhamavādo; asaññīvāde vuttanayena sukhumāya saññāya vasena sañjānanasabhāvatāpaṭijānanavasena ca dutiyavādādayo pavattāti. Evamettha etesaṃ vādānaṃ sabbhāvo veditabbo. Sesaṃ vuttanayameva.

24. Yattha na saññā, tattha ñāṇassa sambhavo eva natthīti āha – ‘‘asaññā sammoho’’ti, asaññabhāvo nāma sammohappavattīti attho. Yathā niyyantīti niyyāniyāti bahulaṃ vacanato kattusādhano niyyāniyasaddo, evaṃ idha viññātabbasaddoti āha – ‘‘vijānātīti viññātabba’’nti, vijānanaṃ viññāṇanti attho. Tena diṭṭhasutamutaviññātabbamattenāti diṭṭhasutamutaviññāṇappamāṇenāti attho daṭṭhabbo. Tenāha – ‘‘pañcadvārikasaññāpavattimattenā’’ti, nibbikappabhāvato pañcadvārikasaññāpavattisamena bhāvanābhinīhārenāti attho. Oḷārikasaṅkhārappavattimattenāti oḷārikānaṃ saṅkhārānaṃ pavattiyā. Oḷārikasaṅkhārāti cettha ākiñcaññāyatanapariyosānā samāpattidhammā adhippetā. Upasampadanti ye saññāya, asaññibhāve ca dosaṃ disvā nevasaññānāsaññāyatanaṃ vaṇṇentāpi rūpajjhānapaṭilābhamattena tassa sampādanaṃ paṭilābhaṃ adhigamaṃ paññapenti, tesaṃ tassa byasanaṃ akkhāyati anupāyabhāvato. Tenāha ‘‘vināso’’tiādi. Vuṭṭhānanti sadisasamāpajjanapubbakaṃ parivuṭṭhānaṃ. Samāpatti eva tesaṃ natthi anadhigatattā. Oḷārikasaṅkhārappavattiyā antamaso ākiñcaññāyatanasaṅkhārappavattiyāpi pattabbanti na akkhāyati tepi samatikkamitvā pattabbato. Saṅkhārānanti niddhāraṇe sāmivacanaṃ. Avasesāti ito paraṃ sukhumabhāvo nāma natthīti sukhumabhāvāpattiyā avasesā. Tenāha – ‘‘bhāvanāvasena sabbasukhumabhāvaṃ pattā saṅkhārā’’ti. Etanti nevasaññānāsaññāyatanaṃ, pattabbaṃ nāma hoti tādisasaṅkhārappattiyaṃ tabbohārato. Saṅkhataṃ samecca sambhuyya paccayehi katattā.

25. ‘‘Ye te samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapentī’’ti (ma. ni. 3.25) vakkhamānattā sabuddhiyaṃ viparivattamāne ekajjhaṃ gahetvā, ‘‘tatrā’’ti bhagavatā vuttanti āha – ‘‘tatrāti sattasu ucchedavādesu bhumma’’nti. Uddhaṃ saranti uddhaṃ gataṃ sarantāti taṃ dassento āha ‘‘uddhaṃ vuccatī’’tiādi. Sarantāti yattha patthenti na labhanti, taṃ jānantā. Āsattinti āsīsanaṃ. Peccāti paraloke. Vāṇijūpamā viyāti bhavapariyāpannaphalavisesāpekkhāya paṭipajjanato. Sakkāyassa bhayāti santo kāyoti sakkāyo, paramatthato vijjamāno dhammasamūhoti katvā upādānakkhandhapañcakaṃ, tato bhāyanena. Mā khīyi mā parikkhayaṃ agamāsi. Mā osīdi mā heṭṭhā bhassi. Abbhanti ākāsaṃ mā undriyi mā bhijjitvā pati. Gaddulena baddho gaddulabaddho. Daḷhathambho viya khīlo viya ca sakkāyo dummocanīyato. Sā viya diṭṭhigatiko tassa anuparivattanato. Daṇḍako viya diṭṭhi chedanakaraṇāya asamatthabhāvakaraṇato. Rajju viya taṇhā bandhanato ca, ārammaṇakaraṇavasena samannāgamanavasena ca sambaddhabhāvato. Tena vuttaṃ – ‘‘diṭṭhidaṇḍake pavesitāya taṇhārajjuyā’’ti.

26. Bhagavā attano desanāvilāsena veneyyajjhāsayavasena (catucattārīsa aparantakappikavādā tattha tattha antogadhāti) uddesavasena pañceva saṅgahetvā yathuddesaṃ nigamento, ‘‘imāneva pañcāyatanānī’’ti āha. Tattha dukkhassa nimittabhāvato diṭṭhigatānaṃ kāraṇaṭṭhena āyatanatthoti vuttaṃ – ‘‘imāneva pañca kāraṇānī’’ti. Saññīādivasena tīṇi ucchedavādoti cattāri bhājitāni. Itaraṃ pana diṭṭhadhammanibbānaṃ kuhiṃ paviṭṭhaṃ? Sarūpato abhājitattā yathābhājitesu vādesu kattha antogadhanti pucchati. Uddese pana sarūpato gahitameva, ‘‘diṭṭhadhammanibbānaṃ vā paneke abhivadantī’’ti. Itaro ekattasaññīvāde nānattasaññīvāde antogadhanti dassento ‘‘ekatta…pe… veditabba’’nti āha yathāsukhañcetaṃ vuttaṃ. Paṭhamo hi diṭṭhadhammanibbānavādo nānattasaññīvāde antogadho, itare cattāro ekattasaññīvāde.

27. Atītakoṭṭhāsasaṅkhātanti atītaṃ khandhakoṭṭhāsasaṅkhātaṃ pubbantaṃ. Pubbe nivutthadhammavisayā kappanā idhādhippetā, tasmā atītakālavācako idha pubbasaddo, rūpādikhandhavinimuttañca kappanāvatthu natthi, antasaddo ca koṭṭhāsavācako. Tena vuttaṃ ‘‘atītakoṭṭhāsasaṅkhātaṃ pubbantaṃ kappetvā’’ti. ‘‘Kappetvā’’ti ca tasmiṃ pubbante taṇhāyanābhinivisānaṃ samatthanaṃ pariniṭṭhāpanaṃ vadati. Sesampīti ‘‘pubbantānudiṭṭhī’’ti evamādikaṃ. Pubbe vuttappakāranti ‘‘aparantānudiṭṭhino’’tiādīsu vuttappakāraṃ. Ekekasmiñca attāti āhito ahaṃmāno etthāti katvā, lokoti lokiyanti ettha puññapāpāni tabbipākā cāti katvā, taṃ taṃ gahaṇavisesaṃ upādāya paññāpanaṃ hotīti āha – ‘‘rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā’’ti. Sabbadābhāvena sassato. Amaro nicco dhuvoti tasseva vevacanāni. Maraṇābhāvena amaro, uppādābhāvena sabbakālaṃ vattanato nicco, thiraṭṭhena vikārābhāvena dhuvo, yathāhātiādinā yathāvuttamatthaṃ niddesapaṭisambhidāpāḷīhi vibhāveti. Ayañca attho ‘‘rūpaṃ attato samanupassati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī’’ti (paṭi. ma. 1.130-131) imissā pañcavidhāya sakkāyadiṭṭhiyā vasena vutto. ‘‘Rūpavanta’’ntiādikāya (paṭi. ma. 1.130-131) pana pañcadasavidhāya sakkāyadiṭṭhiyā vasena cattāro cattāro khandhe, ‘‘attā’’ti gahetvā tadaññaṃ – ‘‘loko’’ti paññapentīti ayampi attho labbhati, tathā ekaṃ khandhaṃ, ‘‘attā’’ti gahetvā tadaññe ‘‘loko’’ti paññapentīti evamettha attho daṭṭhabbo. Eseva nayoti iminā yathā ‘‘rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā sassato…pe… dhuvo’’ti attho vutto; evaṃ asassato anicco adhuvo ucchijjati vinassati na hoti paraṃ maraṇā; nicco ca anicco ca nevanicco nāniccoti evamādimatthaṃ atidisati.

Cattāro sassatavādāti lābhīvasena tayo, takkīvasena ekoti evaṃ cattāro. Pubbenivāsañāṇalābhī titthiyo mandapañño anekajātisatasahassamattaṃ anussarati, majjhimapañño dasa saṃvaṭṭavivaṭṭakappāni, tikkhapañño cattārīsa saṃvaṭṭavivaṭṭakappāni, na tato paraṃ. So evaṃ anussaranto attā ca loko cāti abhivadati. Takkī pana takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ sassato attā ca loko cāti abhivadati. Tena vuttaṃ – ‘‘lābhīvasena tayo, takkīvasena ekoti evaṃ cattāro sassatavādā’’ti. Eteneva ca adhiccasamuppattikavādo viya sassatavādo kasmā duvidhena na vibhattoti ce? Paṭikkhittattāti daṭṭhabbaṃ.

Ettha ca, ‘‘sassato attā ca loko cā’’ti vāde ayamayuttatāvibhāvanā – yadi hi parena parikappito attā, loko vā sassato siyā, tassa nibbikāratāya purimarūpāvijahanato kassaci visesādhānassa kātuṃ asakkuṇeyyatāya ahitato nivattanatthaṃ hite ca paṭipattiatthaṃ upadeso eva nippayojano siyā sassatavādino. Kathaṃ vā so upadeso pavattīyati vikārābhāvato; evañca attano ajaṭākāsassa viya dānādikiriyā hiṃsādikiriyā ca na sambhavati; tathā sukhassa dukkhassa ca anubhavananibandho eva sassatavādino na yujjati kammabaddhābhāvato, jātiādīnaṃ asambhavato kuto vimokkho. Atha pana dhammamattaṃ tassa uppajjati ceva vinassati ca, yassa vasenāyaṃ kiriyādivohāroti vadeyya. Evampi purimarūpāvijahanena avaṭṭhitassa attano dhammamattanti na sakkā sambhāvetuṃ; te vā panassa dhammā avatthābhūtā tato aññe vā siyuṃ anaññe vā, yadi aññe, na tāhi tassa uppannāhipi koci viseso atthi. Yo hi karoti paṭisaṃvedeti cavati upapajjati cāti icchitaṃ. Tasmā tadavattho eva yathāvuttadoso, kiñca dhammakappanāpi niratthakā siyā. Atha anaññe, uppādavināsavantīhi avatthāhi anaññassa attano tāsaṃ viya uppādavināsasambhavāpattito kuto niccatāvakāso. Tāsampi vā attano viya niccatāti bandhanavimokkhānaṃ asambhavo evāti na yujjati eva sassatavādo; na cettha koci vādī dhammānaṃ sassatabhāve parisuddhaṃ yuttiṃ vattuṃ samattho atthi; yuttirahitañca vacanaṃ na paṇḍitānaṃ cittamārādhetīti viññūhi chaḍḍito evāyaṃ sassatavādoti.

Satta ucchedavādāti ettha te sarūpamattato heṭṭhā dassitā eva, tattha dve janā ucchedadiṭṭhiṃ gaṇhanti lābhī ca alābhī ca. Tattha lābhī nāma dibbacakkhuñāṇalābhī dibbena cakkhunā arahato cutiṃ disvā upapattiṃ apassanto. Yo vā puthujjanānampi cutimattameva daṭṭhuṃ sakkoti, pubbayogābhāvena parikammākaraṇena vā upapātaṃ daṭṭhuṃ na sakkoti. So ‘‘tattha tattheva attā ucchijjatī’’ti ucchedadiṭṭhiṃ gaṇhāti. Alābhī – ‘‘ko paralokaṃ jānāti, ettako jīvavisayo, yāva indriyagocaro’’ti attano dhītuyā hatthaggaṇhanakarājā viya kāmasukhagiddhatāya vā, ‘‘yathā rukkhapaṇṇāni rukkhato patitāni na paṭisandhiyanti, evaṃ sabbepi sattā appaṭisandhikamaraṇameva gacchanti, jalabubbuḷakūpamā sattā’’ti takkamattavasena vā ucchedadiṭṭhiṃ gaṇhāti. Tattha yaṃ heṭṭhā vuttaṃ – ‘‘manussattabhāve kāmāvacaradevattabhāve rūpāvacaradevattabhāve catubbidhaarūpattabhāve cavitvā sattassa ucchedapaññāpanavasena satta ucchedavādā kathitā’’ti. Tattha yuttaṃ tāva purimesu tīsu vādesu ‘‘kāyassa bhedā’’ti vuttaṃ; pañcavokārabhavapariyāpannaṃ attabhāvaṃ ārabbha pavattattā tesaṃ vādānaṃ, na yuttaṃ catuvokārabhavapariyāpannaṃ attabhāvaṃ nissāya pavattesu catutthādīsu catūsu vādesu, ‘‘kāyassa bhedā’’ti vuttaṃ. Na hi arūpīnaṃ kāyo atthīti? Saccametaṃ, rūpabhave pavattavohāreneva diṭṭhigatiko arūpabhavepi kāyavohāramāropetvā āha ‘‘kāyassa bhedā’’ti. Yathā diṭṭhigatikehi diṭṭhiyo paññattā, tatheva bhagavā dassesīti. Arūpakāyabhāvato vā phassādidhammasamūhabhūte arūpattabhāve kāyaniddeso daṭṭhabbo.

Etthāha – ‘‘kāmāvacaradevattabhāvādiniravasesavibhavapatiṭṭhāpakānaṃ dutiyavādādīnaṃ yutto aparantakappikabhāvo anāgataddhavisayattā tesaṃ vādānaṃ; na pana diṭṭhigatika-paccakkhabhūta-manussattabhāva-samucchedapatiṭṭhāpakassa paṭhamavādassa paccuppannavisayattā’’ti. Yadi evaṃ yathā hi dutiyādivādānaṃ, purimapurimavādasaṅgahitasseva attano uttaruttarabhavopapattiyā samucchedanato yujjati aparantakappikatā, tathā ca ‘‘no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hotī’’tiādi vuttaṃ. Evaṃ anāgatasseva manussattabhāvasamucchedassa adhippetattā paṭhamavādassapi aparantakappikatā yujjati. Evaṃ sabbassapi pubbantato āgatassa ucchedapaññāpanavasena idha pubbantakappikesu desanā gatā. Ete ucchedavādā heṭṭhā aparantakappikesu desanā gatā. Ete ucchedavādā heṭṭhā aparantakappikesu tattha tattheva ucchijjati, na tato uddhaṃ pavatti atthīti dassanatthaṃ vuttā. Jalabubbuḷakūpamā hi sattāti tassa laddhi.

Idhāti pubbantakappikesu. Idheva manussattabhāvādike ucchijjati vinaṭṭhavināsavasena. Evaṃ anāgate anuppattidassanaparānaṃ ucchedavādānaṃ aparantakappikesu gahaṇaṃ; pubbantato pana āgatassa attano idheva ucchedadassanaparānaṃ pubbantakappikesu gahaṇaṃ. Ito paraṃ na gacchatīti pana idaṃ atthato āpannassa atthassa dassanaṃ. Sattesu saṅkhāresu ca ekaccasassatanti pavatto ekaccasassatavādo. So pana brahmakāyika-khiḍḍāpadosika-manopadosikattabhāvato cavitvā idhāgatānaṃ takkino ca uppajjanavasena catubbidhoti āha ‘‘cattāro ekaccasassatavādā’’ti. ‘‘Saṅkhārekaccasassatikā’’ti idaṃ tehi sassatabhāvena gayhamānānaṃ dhammānaṃ yathāsabhāvadassanavasena vuttaṃ, na panekaccasassatikamatadassanavasena. Tassa hi sassatābhimataṃ asaṅkhatamevāti laddhi. Tathā hi vuttaṃ (dī. ni. 1.49) brahmajāle – ‘‘cittanti vā manoti vā viññāṇanti vā ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī’’ti. Na hi yassa bhāvassa paccayehi abhisaṅkhatabhāvaṃ paṭijānāti; tasseva niccadhuvādibhāvo anummattakena na sakkā paṭiññātuṃ. Etena, ‘‘uppādavayadhuvatāyuttabhāvā siyā niccā, siyā aniccā, siyā na vattabbā’’tiādinā pavattassa sattabhaṅgavādassa ayuttatā vibhāvitā hoti.

Tatthāyaṃ (dī. ni. ṭī. 1.38) ayuttatāvibhāvanā – yadi, ‘‘yena sabhāvena yo dhammo atthīti vuccati, teneva sabhāvena so dhammo natthī’’tiādinā vucceyya, siyā anekantavādo; atha aññena, siyā na anekantavādo; na cettha desantarādisambaddhabhāvo yutto vattuṃ tassa sabbalokasiddhattā vivādābhāvato. Ye pana vadanti – ‘‘yathā suvaṇṇaghaṭe makuṭe kate ghaṭabhāvo nassati, makuṭabhāvo uppajjati, suvaṇṇabhāvo tiṭṭhatiyeva, evaṃ sabbabhāvānaṃ koci dhammo nassati, koci uppajjati, sabhāvo pana tiṭṭhatī’’ti. Te vattabbā – kiṃ taṃ suvaṇṇaṃ, yaṃ ghaṭe makuṭe ca avaṭṭhitaṃ? Yadi rūpādi, so saddo viya anicco, atha rūpādisamūho, samūho nāma sammutimattaṃ. Tassa vohāramattassa atthitā natthitā niccatā vā na vattabbā. Tassa paramatthasabhāvena anupalabbhanatoti anekantavādo na siyā. Dhammā ca dhammito aññe vā siyuṃ anaññe vā. Yadi aññe, na tesaṃ aniccatāya dhammī anicco aññattā. Na hi rūpā cakkhuviññāṇaṃ aññattā, na ca rūpe cakkhuviññāṇasaddo hoti; kiñca dhammakappanāpi niratthikā siyā dhammino niccāniccatāya asijjhanato atha anaññe; uppādavināsavantehi anaññassa dhammino tesaṃ viya uppādavināsasabbhāvato kuto niccatāvakāso, tesampi vā dhammino viya niccatāpatti siyā. Apica niccāniccanavattabbarūpo attā ca loko ca paramatthato vijjamānatāpaṭijānanato yathā niccādīnaṃ aññataraṃ rūpaṃ, yathā vā dīpādayo. Na hi dīpādīnaṃ udayabbayasabhāvānaṃ niccāniccanavattabbasabhāvatā sakkā vattuṃ jīvassa niccādīsu aññataraṃ rūpaṃ viyāti evaṃ sattabhaṅgassa viya sesabhaṅgānampi asambhavoyevāti sattabhaṅgavādassa ayuttatā veditabbāti.

Ettha ca, ‘‘issaro nicco, aññe sattā aniccā’’ti evaṃ pavattavādā sattekaccasassatavādā; seyyathāpi issaravādādayo. ‘‘Paramāṇavo niccā dhuvā, dviaṇukādayo aniccā’’ti evaṃ pavattavādā saṅkhārekaccasassatavādā; seyyathāpi kaṇādavādādayo. Nanu ca ‘‘ekacce dhammā sassatā, ekacce asassatā’’ti; etasmiṃ vāde cakkhādīnaṃ asassatatāsanniṭṭhānaṃ yathāsabhāvāvabodho eva, tayidaṃ kathaṃ micchādassananti, ko evamāha – ‘‘cakkhādīnaṃ asassatabhāvasanniṭṭhānaṃ micchādassana’’nti? Asassatesuyeva pana kesañci dhammānaṃ sassatabhāvābhiniveso idha micchādassanaṃ; tena pana ekavāre pavattamānena cakkhādīnaṃ asassatabhāvāvabodho vidūsito saṃsaṭṭhabhāvato; visasaṃsaṭṭho viya sappimaṇḍo sakiccakāraṇāsamattatāya sammādassanapakkhe ṭhapetabbataṃ nārahati. Atha vā asassatabhāvena nicchitāpi cakkhuādayo samāropitajīvasabhāvā eva diṭṭhigati kehi gayhantīti tadavabodhassa micchādassanabhāvo na sakkā nivāretuṃ. Tathā hi vuttaṃ brahmajāle (dī. ni. 1.49) – ‘‘cakkhunti vā…pe… kāyoti vā ayaṃ me attā’’tiādi. Evañca katvā asaṅkhatāya saṅkhatāya ca dhātuyā vasena yathākkamaṃ ekacce dhammā sassatā; ekacce asassatāti evaṃ pavatto vibhajjavādopi ekaccasassatavādo āpajjatīti evaṃpakārā codanā anokāsā hoti aviparītadhammasabhāvasampaṭipattibhāvato.

Na maratīti amarā. Kā sā? ‘‘Evantipi me no’’tiādinā (dī. ni. 1.62) nayena pariyantarahitā diṭṭhigatikassa diṭṭhi ca vācā ca, amarāya diṭṭhiyā vācāya vividho khepoti amarāvikkhepo. So etassa atthīti amarāvikkhepo. Atha vā amarāti ekā macchajāti, sā ummujjananimmujjanādivasena udake sandhāvamānā gāhaṃ na gacchati; evamevaṃ ayampi vādo ito cito ca sandhāvati, gāhaṃ nāgacchatīti amarāvikkhepo, so eva amarāvikkhepiko. Svāyaṃ vādo musāvādaanuyogachandarāgamohahetukatāya catudhā pavattoti āha – ‘‘cattāro amarāvikkhepikā vuttā’’ti. Nanu cettha (dī. ni. ṭī. 1.65-66) catubbidhopi amarāvikkhepiko kusalādike dhamme paralokattikādīni ca yathābhūtaṃ anavabujjhamāno, tattha tattha pañhaṃ puṭṭho pucchāya vikkhepanamattaṃ āpajjatīti tassa kathaṃ diṭṭhigatikabhāvo. Na hi avattukāmassa viya pucchitamatthaṃ ajānantassa vikkhepakaraṇamattena diṭṭhigatikatā yuttāti? Na hevaṃ pucchāvikkhepakaraṇamattena tassa diṭṭhigatikatā icchitā, atha kho micchābhinivesena. Sassatavasena micchābhiniviṭṭhoyeva hi mandabuddhitāya kusalādidhamme paralokattikādīni ca, yāthāvato appaṭipajjamāno attanā aviññātassa atthassa paraṃ viññāpetuṃ asamatthatāya musāvādādibhayena ca vikkhepaṃ āpajjatīti. Tathā hissa vādassa sassatadiṭṭhisaṅgaho vutto. Atha vā puññapāpānaṃ, tabbipākānañca anavabodhena, asaddahanena ca, ‘‘tabbisayāya pucchāya vikkhepakaraṇaṃyeva yuttaṃ sundarañcā’’ti, khantiṃ ruciṃ uppādetvā abhinivisantassa uppannā visuṃyevekā esā diṭṭhi sattabhaṅgadiṭṭhi viyāti daṭṭhabbā. Tathā ceva vuttaṃ – ‘‘pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā cā’’ti (dī. ni. aṭṭha. 1.61). Kathaṃ panassā sassatadiṭṭhisaṅgaho? Ucchedavasena anabhinivesato. ‘‘Natthi koci dhammānaṃ yathābhūtavedī vivādabahulattā lokassa; ‘evameva’nti pana saddantarena dhamme nijjhānanā anādikālikā loke’’ti gāhavasena sassatalesopettha labbhatiyeva.

Amati gacchati ettha sabhāvo osānanti anto, mariyādo, so etassa atthīti antavā. Tenāha ‘‘sapariyanto’’ti. Avaḍḍhitakasiṇassa puggalassa evaṃ hotīti yojanā. Dutiyavādo ‘‘anantavā loko’’ti vādo. Tatiyavādo ‘‘antavā ca anantavā cā’’ti vādo. Catutthavādo ‘‘nevantavā nānantavā’’ti vādo. Ete eva cattāro vādino sandhāya brahmajāle (dī. ni. 1.53) – ‘‘antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhī’’ti vuttaṃ. Tattha (dī. ni. ṭī. 1.53) yuttaṃ tāva purimānaṃ tiṇṇaṃ vādīnaṃ antattañca anantattañca antānantattañca ārabbha pavattavādattā antānantikattaṃ. Pacchimassa pana tadubhayapaṭisedhavasena pavattavādattā kathamantānantikattanti? Tadubhayapaṭisedhavasena pavattavādattā eva. Yasmā paṭisedhavādopi antānantavisayo eva taṃ ārabbha pavattattā. Apare āhu – ‘‘yathā tatiyavāde sambhedavasena etasseva antavantatā anantatā ca sambhavati, evaṃ takkīvādepi kālabhedavasena ubhayasambhavato aññamaññapaṭisedhena ubhayaññeva vuccati. Kathaṃ? Antavantatāpaṭisedhena hi anantatā vuccati, anantatāpaṭisedhena ca antavantatā, antānantānañca tatiyavādabhāvo kālabhedassa adhippetattā. Idaṃ vuttaṃ hoti yasmā ayaṃ lokasaññito attā jhāyīhi adhigatavisesehi ananto kadāci sakkhi diṭṭho anusuyyati; tasmā nevantavā. Yasmā pana tehi eva kadāci antavā sakkhi diṭṭho anusuyyati, tasmā na pana anantavā’’ti. Yathā ca anussutitakkīvasena, evaṃ jātissaratakkiādīnañca vasena yathāsambhavaṃ yojetabbaṃ. Ayañhi takkiko avaḍḍhitabhāvapubbakattā paṭibhāganimittānaṃ vaḍḍhitabhāvassa vaḍḍhitakālavasena apaccakkhakāritāya anussavādimatte ṭhatvā – ‘‘nevantavā’’ti paṭikkhipati, avaḍḍhitakālavasena pana ‘‘nānanto’’ti. Na pana antavantatānantatānaṃ accantamabhāvena yathā taṃ ‘‘nevasaññīnāsaññī’’ti, avassañca etaṃ evaṃ viññātabbaṃ, aññathā vikkhepapakkhaṃyeva bhajeyya catutthavādo. Na hi antavantatānantatātadubhayavinimutto attano pakāro atthi, takkīvādī ca yuttimaggako, kālabhedavasena ca tadubhayampi ekasmiṃ na na yujjatīti. Anantaracatukkanti ekattasaññīti āgatasaññīcatukkaṃ.

Ekantasukhīti ekanteneva sukhī. Taṃ panassa sukhaṃ dukkhena avomissaṃ hotīti āha ‘‘nirantarasukhī’’ti. Ekantasukhamevāti idaṃ sukhabahulataṃ sandhāya vuttaṃ. Atītāsu sattasu jātīsūti idaṃ tato paraṃ jātissarañāṇena anussarituṃ na sakkāti katvā vuttaṃ. Tādisamevāti sukhasamaṅgimeva attabhāvaṃ. ‘‘Evaṃ sukhasamaṅgī’’ti taṃ anussarantassa jātissarassa atītajātiyampi idha viya dukkhaphuṭṭhassa taṃ anussarantassa.

Sabbesampīti lābhīnaṃ takkīnampi. Tathāti iminā ‘‘sabbesampī’’ti idaṃ padaṃ ākaḍḍhati. Kāmāvacaraṃ nāma adukkhamasukhaṃ anuḷāraṃ avibhūtanti āha ‘‘catutthajjhānavasenā’’ti. Catutthajjhānaṃ kāraṇabhūtaṃ etassa atthi, tena vā nibbattanti catutthajjhānikaṃ. Majjhattassāti majjhattabhūtassa majjhattavedanābahulassa. Majjhattabhūtaṭṭhānameva attano majjhattatāpattameva bhūtapubbaṃ anussarantassa. Ekaccasassatikāti ekaccasassatavādino vuttā. Puggalādhiṭṭhānena hi ekaccasassatikā. Esa nayo sesesupi. Adhiccasamuppannavādo sassatavādasamuddiṭṭhoti katvā ‘‘dve adhiccasamuppannikā’’ti ca vuttaṃ.

28. Diṭṭhuddhāranti yathāvuttānaṃ diṭṭhīnaṃ aniyyānikabhāvadassanavasena paduddharaṇaṃ. Paccattaṃyeva ñāṇanti aparappaccayaṃ attaniyeva ñāṇaṃ. Taṃ pana attapaccakkhaṃ hotīti āha ‘‘paccakkhañāṇa’’nti. Suvaṇṇassa viya dosāpagamena upakkilesavigamena ñāṇassa visuddhanti āha ‘‘parisuddhanti nirupakkilesa’’nti. Kilesandhakāravigamato sappabhāsamujjalameva hotīti vuttaṃ – ‘‘pariyodātanti pabhassara’’nti bāhirasamayasmimpi honti jhānassa samijjhanato. Mayamidaṃ jānāmāti ‘‘sassato attā ca loko ca idameva saccaṃ moghamañña’’nti ca micchāgāhavasena aññāṇabhāgameva paribrūhetvā tato eva yathāgahitaṃ gāhaṃ sandhāya – ‘‘mayamidaṃ atthaṃ tattha jānāmā’’ti evaṃ tattha micchāgāhe avijjamānaṃ ñāṇakoṭṭhāsaṃ otārentiyeva anuppavesentiyeva. Na taṃ ñāṇaṃ, micchādassanaṃ nāmetaṃ, kiṃ pana taṃ micchādassanaṃ nāma? Sassato attā ca loko cātiādinā micchābhinivesabhāvato. Tenāha ‘‘tadapi…pe… attho’’ti. Yaṃ taṃ diṭṭhiyā upanissayabhūtaṃ ñāṇaṃ, taṃ sandhāyāha – ‘‘jānanamattalakkhaṇattā ñāṇabhāgamattamevā’’ti. Ñāṇampi hi diṭṭhiyā upanissayo hotiyeva lābhino itarassa ca tathā tathā micchābhinivesato. Anupātivattanato anatikkamanato. Asādhāraṇato na upātivattanti etenāti anupātivattanaṃ, tato. Upādānapaccayatoti upādānassa paccayabhāvato. Etena phalūpacāreneva upādānamāha. Yadi brahmajāle āgatā sabbāpi diṭṭhiyo idha kathitā honti, evaṃ sante idaṃ suttaṃ brahmajālasuttena ekasadisanti āha – ‘‘brahmajāle panā’’tiādi. ‘‘Aññatra rūpaṃ aññatra vedanā sakkāyaṃyeva anuparidhāvantī’’ti vacanato idha sakkāyadiṭṭhi āgatā. Brahmajālaṃ kathitameva hoti tattha āgatānaṃ dvāsaṭṭhiyāpi diṭṭhīnaṃ idhāgatattā. Sassatucchedābhiniveso attābhinivesapubbako, ‘‘attā sassato attā ucchedo’’ti pavattanato.

30. Dvāsaṭṭhi…pe… dassetunti kathaṃ panāyamattho ‘‘idha, bhikkhave, ekacco’’tiādipāḷiyā dassito hotīti? Appahīnasakkāyadiṭṭhikassa pubbantāparantadiṭṭhiupādiyanajotanato. Pariccāgenāti vikkhambhanena. Catutthajjhānanirodhā tatiyajjhānaṃ upasampajja viharatīti ettha na parihīnacatutthajjhānassa tatiyajjhānaṃ bhavati, tatiyajjhānā vuṭṭhitassa pana catutthajjhānā vuṭṭhitassa ca tatiyaṃ paṭilomanayena sambhavati. Tenāha ‘‘ayaṃ panetthā’’tiādi. Evaṃsampadamidaṃ veditabbanti ‘‘pavivekā pīti nirujjhatī’’ti idaṃ, ‘‘nirāmisasukhassanirodhā’’ti ettha viya vuṭṭhānanirodhavasena vuttanti veditabbanti attho. Hīnajjhānapariyādānakadomanassanti nīvaraṇasahagatadomanassamāha. Tañhi jhānapariyādānakaraṃ. Kammanīyabhāvoti samāpattiṃ patto viya samāpattisamāpajjanabhāve kammakkhamabhāvo. Somanassavidhurattā domanassaṃ viyāti domanassanti vuttaṃ. ‘‘Uppajjati pavivekā pītī’’ti puna vuttā pīti jhānadvayapīti. Yaṃ ṭhānaṃ chāyā jahatīti yaṃ padesaṃ ātapena abhibhuyyamānaṃ chāyā jahati. Tattha ātape chāyāti padesena ātapasaññitānaṃ bhūtasaṅkhatānaṃ pahānaṭṭhānamāha. Tenāha ‘‘yasmiṃ ṭhāne’’tiādi.

31. Nirāmisaṃ sukhanti tatiyajjhānasukhaṃ dūrasamussāritakāmāmisattā.

32. Adukkhamasukhanti catutthajjhānavedanaṃ, na yaṃ kiñci upekkhāvedanaṃ.

33. Niggahaṇoti mamaṃkārabhāvena kiñcipi agaṇhanto. Nibbānassa sappāyanti nibbānādhigamassa, nibbānasseva vā avilomavasena ekantikupāyatāya sappāyaṃ. Tenāha ‘‘upakārabhūta’’nti. Sabbatthāti sabbesu tebhūmakadhammesu. Etanti etaṃ yathāvuttasamathabhāvanāya kilesānaṃ vikkhambhanaṃ. Sabbattha nikantiyā asukkhāpitattā kathaṃ nibbānassa upakārapaṭipadā nāma jātaṃ? Na jāyate vātyadhippāyo. Sabbatthāti pubbantānudiṭṭhiādike sabbasmiṃ. Aggaṇhanavasenāti taṇhāgāhena aggahaṇavasena. Yattha hi taṇhāgāho vimocito, tattha diṭṭhimānaggāhā sukkhā viya honti tadekaṭṭhabhāvato. Tādisassa nibbānagāminī paṭipadā eva āsanne, na dūre. Tena vuttaṃ – ‘‘upakārapaṭipadā nāma jāta’’nti. Tādisassa ca santohamasmītiādikā samanupassanā adhimānapakkhe tiṭṭhatīti āha – ‘‘abhivadatīti abhimānena upavadatī’’ti. Idameva upādiyatīti niyamābhāvato ‘‘aṭṭhārasavidhampī’’ti vuttaṃ. Sesapadepi eseva nayo. Diṭṭhupādāne sati sesaupādānasambhavo avuttasiddhoti tadeva uddhaṭaṃ.

Se āyatane veditabbeti nirodhassa kāraṇaṃ nibbānaṃ veditabbaṃ. Dvinnaṃ āyatanānanti cakkhāyatanādīnaṃ dvinnaṃ āyatanānaṃ. Paṭikkhepena nibbānaṃ dassitaṃ veneyyajjhāsayavasena.

Na gādhatīti na patiṭṭhāti. Atoti asmā nibbānā. Sarāti taṇhā. Saṅkhārapaṭikkhepenāti saṅkhārekadesabhūtānaṃ catunnaṃ mahābhūtānaṃ paṭikkhepena.

Viññāṇanti visiṭṭhena ñāṇena jānitabbaṃ. Tato eva anidassanaṃ acakkhuviññeyyaṃ anindriyagocaraṃ. Anantanti antarahitaṃ, niccanti attho. Sabbato pabhanti kilesandhakārābhāvato ca samantato pabhassaraṃ. ‘‘Sabbato papa’’nti vā pāṭho, sabbato patatitthanti attho. Cattārīsakammaṭṭhānasaṅkhātehi titthehi otaritvā anupavisitabbaṃ amatasaranti vuttaṃ hoti. Anupādā kañci dhammaṃ aggahetvā vimuccanti etthāti anupādāvimokkho, nibbānaṃ. Anupādā vimuccati etenāti anupādāvimokkho, aggamaggo. Anupādāvimokkhantikatāya pana arahattaphalaṃ anupādāvimokkhoti vuttaṃ. Sesaṃ suviññeyyameva.

Pañcattayasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Kintisuttavaṇṇanā

34. Bhavoti paritto. Abhavoti mahanto. Vuddhiattho hi ayaṃ a-kāro, ‘‘saṃvarāsaṃvaro, phalāphala’’ntiādīsu viya, tasmā bhavābhavahetūti khuddakassa mahantassa vā bhavassa hetu, taṃ paccāsīsamānoti attho. Tenāha – ‘‘tasmiṃ tasmiṃ bhave sukhaṃ vedissāmī’’tiādi.

35. Lokuttarabodhipakkhiyadhamme uddissa puthujjanānaṃ vivādo sambhavatīti āha – ‘‘lokiyalokuttarāva kathitā’’ti. Lokiyāpi hi bodhipakkhiyadhammā lokuttaradhammādhigamassa āsannakāraṇattā visesakāraṇanti yāva aññehi lokiyadhammehi abhivisiṭṭhoti katvā, ‘‘imesu sattatiṃsabodhipakkhiyadhammesū’’ti avisesena vuttaṃ. Atthato nānaṃ hotīti atthato bhedo hoti bodhipakkhiyadhammānaṃ samadhigatattā. Na hi kāyādayo bhāvetabbā, satiyeva pana bhāvetabbāti. Byañjanato nānaṃ bhedaṃ. Imināpi kāraṇenāti imāyapi yuttiyā. Idāni taṃ yuttiṃ dassento – ‘‘atthañca byañjanañcā’’tiādimāha. Tattha samānetvāti suttantarato samānetvā, suttantarapadehi ca samānetvā. Aññathāti aññato, bhūtato apagataṃ katvāti attho. Micchā ropitabhāvoti ayāthāvato ṭhapitabhāvo. Atthañca byañjanañca viññāpanakāraṇamevāti aviparītatthassa saddassa ca bujjhanahetutāya.

37. Idha dhammavinayaṭṭhāne satiyeva satipaṭṭhānanti gahitā, atthato sameti nāma yāthāvato atthassa gahitattā. Asabhāvaniruttibhāvato byañjanato nānattanti taṃ liṅgabhedena vacanabhedena ca dassento, ‘‘satipaṭṭhānoti vā satipaṭṭhānāti vā micchā ropethā’’ti āha. Appamattakanti aṇumattaṃ sallahukaṃ, na garutaraṃ adhanitaṃ katvā vattabbampi dhanitaṃ ghosavantaṃ katvā ropite vuttadosābhāvatoti tenāha – ‘‘nibbutiṃ pattuṃ sakkā hotī’’ti.

Byañjanassa micchāropanaṃ na visesantarāyakaraṃ hotīti ñāpanatthaṃ, catusu maggesu pañhaṃ kathetvāva parinibbuto. Suttantabyañjanaṃ sandhāyetaṃ vuttaṃ – ‘‘appamattakaṃ kho panā’’ti.

38. Atha catutthavāre vivādo kasmā jāto? Yāvatā nesaṃ vacanaṃ atthato ceva sameti byañjanato cāti adhippāyo. Saññāya vivādoti kiñcāpi sameti atthato ceva byañjanato ca, saññā pana nesaṃ avisuddhā, tāya saññāya vasena vivādo jātoti dassento ‘‘aha’’ntiādimāha. Ahaṃ satipaṭṭhānanti vadāmi, ayaṃ satipaṭṭhānoti vadatīti evaṃ tesaṃ ñāṇaṃ hotīti imamatthaṃ, ‘‘eseva nayo’’ti iminā atidisati.

39. Na codanatthāya vegāyitabbanti sīghaṃ sīghaṃ na codanā kātabbāti attho. Tasmāti yasmā ekacco kodhanabhāvena evaṃ paṭipphari, tasmā. Anādānadiṭṭhīti ādiyitvā anabhinivisanato anādānadiṭṭhī adaḷhaggāhī. Pakkhipanto viyāti gilitvā pakkhipanto viya.

Upaghātoti cittappaghāto pharasupaghāto viya. Vaṇaghaṭṭitassa viyāti vaṇe ghaṭṭitassa viya dukkhuppatti cittadukkhuppatti. Dve vāre vatvāpi visajjetīti suppaṭinissaggī evaṃ pageva coditamatte vissajjeti ceti adhippāyo. Kathanavasena ca kāyacittakilamatho. Evarūpoti sahasā avissajjentena codakassa vihesāvādo hutvāpi akkodhanādisabhāvo.

Upekkhāti sakena kammena paññāyissatīti tasmiṃ puggale ajjhupekkhaṇā. Upekkhaṃ atimaññati nāma tassa anācārassa anajjhupekkhaṇato.

40. Vacanasañcāroti pesuññavasena aññathāvacanupasaṃhāro. Diṭṭhipaḷāsoti yugaggāhavasena laddhi. Sā pana cittassa anārādhaniyabhāvo satthucittassa anārādhakabhāvo. Kalahoti adhikaraṇuppādavasena pavatto viggaho bhaṇḍanassa pubbabhāgo.

Yena kāraṇenāti yena dhammena satthusāsanena. Tameva hi sandhāya vadati – ‘‘dhammoti sāraṇīyadhammo adhippeto’’ti. Etthāti ‘‘dhammassa cānudhamma’’nti ettha. Dhammoti sambuddhassa tassa tathā pavattaṃ byākaraṇaṃ yathā vivādāpannā saññattiṃ gacchanti. Tenāha – ‘‘tesaṃ bhikkhūnaṃ saññattikaraṇa’’nti. Tadeva byākaraṇaṃ anudhammoti bhikkhunā vuccamāno anupavatto dhammo. Tenāha – ‘‘tadeva byākaroti nāmā’’ti. Kocīti yo koci. Sahadhammiko sakāraṇo. Aññattho ayaṃ kiṃ saddoti āha ‘‘añño’’ti. Assāti vuttanayena paṭipannabhikkhuno, tassa paṭipatti na kenaci garahaṇīyā hotīti attho. Sesaṃ sabbaṃ suviññeyyameva.

Kintisuttavaṇṇanāya līnatthappakāsanā samattā.

4. Sāmagāmasuttavaṇṇanā

41. Dvedhikajātāti jātadvedhikā sañjātabhedā. Dvejjhajātāti duvidhabhāvaṃ pattā. Bhaṇḍanti paribhāsanti etenāti bhaṇḍanaṃ, viruddhacittatā. Tanti bhaṇḍanaṃ. Dhammavinayanti pāvacanaṃ. Vitujjantā mukhasattīhi. Sahitaṃ meti mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ pubbāparasambandhaṃ atthayuttaṃ. Tenāha ‘‘atthasaṃhita’’nti. Adhiciṇṇanti āciṇṇaṃ. Viparāvattanti virodhadassanavasena parāvattitaṃ, parāvattaṃ dūsitanti attho. Tenāha – ‘‘cirakālavasena…pe… nivatta’’nti. Pariyesamāno cara, tattha tattha gantvā sikkhāhīti attho. Sace sakkosi, idānimeva mayā veṭhitadosaṃ nibbeṭhehi. Maraṇamevāti aññamaññaghātavasena maraṇameva.

Nāṭaputtassa imeti nāṭaputtiyā. Te pana tassa sissāti āha ‘‘antevāsikesū’’ti. Purimapaṭipattito paṭinivattanaṃ paṭivānaṃ, taṃ rūpaṃ sabhāvo etesanti paṭivānarūpā. Tenāha ‘‘nivattanasabhāvā’’ti. Kathanaṃ atthassa ācikkhanaṃ. Pavedanaṃ tassa hetudāharaṇāni āharitvā bodhanaṃ. Na upasamāya saṃvattatīti anupasamasaṃvattanaṃ, tadeva anupasamasaṃvattanikaṃ, tasmiṃ. Samussitaṃ hutvā patiṭṭhāhetubhāvato thūpaṃ patiṭṭhāti āha – ‘‘bhinnathūpeti bhinnapatiṭṭhe’’ti. Thūpoti vā dhammassa niyyānabhāvo veditabbo, aññadhamme abhibhuyya samussitaṭṭhena. So nigaṇṭhassa samaye kehici abhinnasammatopi bhinno vinaṭṭhoyeva sabbena sabbaṃ abhāvatoti bhinnathūpo. So eva niyyānabhāvo vaṭṭadukkhato muccitukāmānaṃ paṭisaraṇaṃ, taṃ ettha natthīti appaṭisaraṇo, tasmiṃ bhinnathūpe appaṭisaraṇeti evamettha attho veditabbo.

Ācariyappamāṇanti ācariyamuṭṭhi hutvā pamāṇabhūtaṃ. Nānānīhārenāti nānākārena. ‘‘Vivādo na uppajjī’’ti vatvā tassa anuppattikāraṇaṃ dassento, ‘‘satthā hi…pe… avivādakāraṇaṃ katvāva parinibbāyī’’ti vatvā taṃ vivarituṃ ‘‘bhagavatā hī’’tiādi vuttaṃ. Patiṭṭhā ca avassayo ca, ‘‘ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana’’nti vinicchayane mahāpadesā, pañhabyākaraṇāni ca, yasmā tesu patiṭṭhāya te avassāya dhammavinayadharā ca nicchayaṃ gacchanti. Tathā hi suttantamahāpadesato vinaye kenaci pucchito attho catunnaṃ pañhabyākaraṇānaṃ vasena suvinicchitarūpo, tasmā dhammavinayo idha satthu kiccaṃ kātuṃ sakkotīti āha – ‘‘tenevā’’tiādi, tasmā uḷārāya desanāya bhājananti adhippāyo.

42. Paṭipaviṭṭhaṃ katvā āharitabbato, saccaṃ kāritabbato pābhataṃ mūlanti āha – ‘‘kathāpābhata’’nti, dhammakathāya mūlakāraṇanti attho. Yesaṃ vasena vivādo uppanno, teyeva adhammavādino, tesaṃ tāva so ahitāya dukkhāya saṃvattatu, tato aññesaṃ devamanussānaṃ kathanti, codanā paramparāya saṃkilesavatthubhāvatoti parihāro. Tenāha – ‘‘kosambakakkhandhake viyā’’tiādi.

43. Abhiññā desitāti abhivisiṭṭhāya paññāya jānitvā bodhitā. Patissayamānarūpāti apadissa patissayamānā garukavasena nissayamānasabhāvā. Tenāha – ‘‘upanissāya viharantī’’ti, garutaraṃ nissayaṃ katvā viharantīti attho. Parivāre paññattānīti, ‘‘ājīvahetu ājīvakāraṇā’’ti, evaṃ niddhāretvā parivārapāḷiyaṃ (pari. 336) āsaṅkaravasena ṭhapitāni. ‘‘Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyā’’ti (pārā. 39, 42, 43) vibhaṅgapāṭhavaseneva hi tāni bhagavatā paññattāni. Tāni ṭhapetvā sesāni sabbasikkhāpadāni adhipātimokkhaṃ nāmāti, idaṃ gobalībaddañāyena vuttanti daṭṭhabbaṃ tesampi adhipātimokkhabhāvato.

Tatrāyaṃ nayoti tasmiṃ suppajahanāya appamattakabhāve ayaṃ vakkhamāno. Tānīti paṇītabhojanāni. Yo kocīti bhikkhu vā bhikkhunī vā. Dukkaṭavatthukanti yaṃ kiñci dukkaṭāpattivatthukaṃ. Tenāti suppajahanabhāvena mūlāpattivītikkamassa aṇumattatāya.

Pubbabhāgamagganti lokiyamaggaṃ. Tatrāti tasmiṃ pubbabhāgamaggaṃ nissāya vivāduppāde. Obhāsañāṇanti obhāsassa uppattihetubhūtaṃ ñāṇaṃ. Tattha pana so maggasaññibhāvena maggo ca catubbidhoti sutattā, ‘‘paṭṭhamamaggo nāmā’’tiādimāha. Evanti evaṃ asandiddhaṃ aparisaṅkitaṃ pariccattaṃ katvā kammaṭṭhānaṃ kathetuṃ na sakkoti.

Cetiyaṃ na diṭṭhanti tassa kataṃ thūpaṃ vadati. Nindiye puthujjanabhāve ṭhitaṃ pāsaṃsaṃ ariyabhāvaṃ āropetvā taṃ micchāladdhiṃ abhinivissa paggayha voharaṇato saggopi maggopi vāritoyevāti. Vuttañhetaṃ –

‘‘Yo nindiyaṃ pasaṃsati, taṃ vā nindati yo pasaṃsiyo;

Vicināti mukhena so kaliṃ, kalinā tena sukhaṃ na vindatī’’ti. (su. ni. 663; saṃ. ni. 1.180-181; a. ni. 4.3; netti. 92);

‘‘Khaṇeneva arahattaṃ pāpuṇituṃ samatthakammaṭṭhānakathaṃ ācikkhissāmī’’ti hi iminā tattha kohaññampi dissati; itaresu pana vattabbameva natthi. Uppāṭetvāti uddharitvā. ‘‘Atha te bhikkhū’’tiādi sesaṃ nāma. ‘‘Amataṃ te paribhuñjanti, ye kāyagatāsatiṃ paribhuñjantī’’ti (a. ni. 1.600) vacanaṃ duggahitaṃ gaṇhāpetvā, ‘‘ettāvatā vo amataṃ paribhuttaṃ nāma bhavissatī’’ti āha.

44. Evanti ākāralakkhaṇametaṃ, na ākāraniyamanaṃ. Tena imināva kāraṇena ca yo vivādo uppajjeyyāti vuttaṃ hoti. Garusmiṃ garūti pavattaṃ cittaṃ garuvisayattā taṃsahacaritattā garu, tassa bhāvo gāravaṃ, garukaraṇaṃ, taṃ ettha natthīti agāravo. Tenāha ‘‘gāravavirahito’’ti. Garussa gāravavasena patissayanaṃ patissoti vuccati nīcavuttitā, tappaṭipakkhato appatissoti āha – ‘‘appatissayo anīcavuttī’’ti. Ettha yathāyaṃ puggalo satthari agāravo nāma hoti, taṃ dassetuṃ, ‘‘ettha panā’’tiādi vuttaṃ. Tattha tīsukālesu upaṭṭhānaṃ na yātītiādi samudāyakittanaanavasesadassanaṃ, avayavato pana agāravasiddhi yathā taṃ sāmaññato sikkhāpadasamādānaṃ tabbiseso bhedo. Esa nayo sesesupi.

Sakkaccaṃ na gacchatīti ādaravasena na gacchati. Saṅghe katoyeva hoti saṅghapariyāpannattā tassa, yathā saṅghaṃ uddissa dinnaṃ ekena bhikkhunā paṭiggahitaṃ saṅghassa dinnameva hoti. Aparipūrayamānova sikkhāya agāravo. Tenāha bhagavā – ‘‘sikkhāya na paripūrakārī’’ti (ma. ni. 2.135). Attano parisāya uppannaṃ vivādamūlaṃ visesato attanā vūpasametabbato attano ca anatthāvahato ‘‘ajjhatta’’ntveva vuttaṃ. Esa nayo bahiddhāti etthāpi.

46. Chaṭhānānīti chamūlāni. Yathā samanavasena samathānaṃ vivādādīsu adhikattubhāvo, evaṃ vivādādīnaṃ tehi adhikattabbatāpīti āha – ‘‘vūpasamanatthāya…pe… adhikaraṇānī’’ti. Tena adhikaraṇasaddassa kammatthataṃ āha. Samathā vā samanavasena adhikarīyanti etthāti adhikaraṇāni, vivādādayo.

Vivādo uppannamattova hutvā parato kakkhaḷatthāya saṃvattanato yaṃ vatthuṃ nissāya paṭhamaṃ uppanno vivādānusārena mūlakaṃ viya anubandharogo tameva tadaññaṃ vā vatthuṃ katvā pavaḍḍhanto vivādādhikaraṇaṃ patvā upari vaḍḍhati nāma, anuvādāpattikiccādhikaraṇaṃ patvā vivādassa ca vaḍḍhanaṃ pākaṭameva. Tena vuttaṃ – ‘‘cattāri adhikaraṇāni patvā upari vaḍḍhanto so vivādo’’ti. Uppannānaṃ uppannānanti (dī. ni. ṭī. 3.331) uṭṭhitānaṃ uṭṭhitānaṃ. Samathatthanti samanatthaṃ.

Aṭṭhārasahi vatthūhīti lakkhaṇavacanametaṃ yathā ‘‘yadi me byādhī dāheyyuṃ. Dātabbamidamosadha’’nti (saṃ. ni. ṭī. 2.3.39-42; kaṅkhā. abhi. ṭī. adhikaraṇasamathavaṇṇanā), tasmā tesu aññatarena vivadantā, ‘‘aṭṭhārasahi vatthūhi vivadantī’’ti vuccanti. Upavadanāti akkoso. Codanāti anuyogo.

Adhikaraṇassa sammukhāva vinayanato sammukhāvinayo. Sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yebhuyyasikakammassa karaṇaṃ yebhuyyasikā. Kārakasaṅghassa sāmaggivasena sammukhībhāvo, na yathā tathā kārakapuggalānaṃ sammukhatāmattaṃ. Bhūtatāti tacchatā. Saccapariyāyo hi idha dhamma-saddo ‘‘dhammavādī’’tiādīsu (dī. ni. 1.9) viya. Vineti etenāti vinayo, tassa tassa adhikaraṇassa vūpasamāya bhagavatā vuttavidhi, tassa vinayassa sammukhatā vinayasammukhatā. Vivādavatthusaṅkhāte atthe paccatthikā atthapaccatthikā, tesaṃ atthapaccatthikānaṃ. Saṅghasammukhatā parihāyati sammatapuggaleheva vūpasamanato.

Nanti vivādādhikaraṇaṃ. ‘‘Na chandāgatiṃ gacchatī’’tiādinā (pari. 383) vuttaṃ pañcaṅgasamannāgataṃ. Guḷhakādīsu alajjussannāya parisāya guḷhako salākaggāho kātabbo; lajjussannāya vivaṭako, bālussannāya sakaṇṇajappako. Yassā kiriyāya dhammavādino bahutarā, sā yebhuyyasikāti āha – ‘‘dhammavādīnaṃ yebhuyyatāyā’’tiādi.

Evaṃ vinicchitanti āpattiṃ dassetvā ropanavasena vinicchitaṃ, paṭikammaṃ pana āpattādhikaraṇasamathe parato āgamissati. Na samaṇasāruppaṃ assāmaṇakaṃ, samaṇehi akātabbaṃ, tasmiṃ. Ajjhācāre vītikkamesati. Paṭicaratoti paṭicchādentassa. Pāpussannatāya pāpiyo, puggalo, tassa kātabbakammaṃ tassapāpiyasikaṃ.

Sammukhāvinayeneva vūpasamo natthi paṭiññāya, tathārūpāya khantiyā vā vinā avūpasamanato. Etthāti āpattidesanāyaṃ. Paṭiññāte āpannabhāvādike karaṇakiriyā, ‘‘āyatiṃ saṃvareyyāsī’’ti, parivāsadānādivasena ca pavattaṃ vacīkammaṃ paṭiññātakaraṇaṃ.

Yathānurūpanti ‘‘dvīhi catūhi tihi ekenā’’ti evaṃ vuttanayena yathānurūpaṃ. Etthāti imasmiṃ sutte, etasmiṃ vā samathavicāre. Vinicchayanayoti vinicchaye nayamattaṃ. Tenāha ‘‘vitthāro panā’’tiādi.

47. Saṅkhepatova vutto, na samathakkhandhake viya vitthārato. Tathāti iminā ‘‘dhammā’’ti padaṃ ākaḍḍhati, ettha iti-saddo ādiattho, evamādinā iminā pakārenāti vāti vuttaṃ hoti. Bodhipakkhiyadhammānaṃ ekantānavajjabhāvato natthi adhammabhāvo, bhagavato desitākāraṃ hāpetvā vaḍḍhetvā vā kathanaṃ yathādhammaṃ akatanti katvā adhammabhāvoti dassento āha – ‘‘tayo satipaṭṭhānā’’tiādi.

Niyyānikanti sapāṭihīraṃ appaṭivānaṃ hutvā pavattati. Tathevāti iminā ‘‘evaṃ amhāka’’ntiādinā vuttamatthaṃ ākaḍḍhati. Bhūtena…pe… kātabbakammaṃ dhammo nāma yathādhammaṃ karaṇato, vuttavipariyāyato ito paraṃ adhammo. Ayaṃ vinayo nāma rāgādīnaṃ saṃvaraṇato pahānato paṭisaṅkhānato ca. Ayaṃ avinayo nāma rāgādīnaṃ avinayanato. Ayaṃ vinayo nāma yathāvinayakaraṇato, vuttavipariyāyena itaro avinayo. Vatthusampattiādinā eva sabbesaṃ vinayakammānaṃ akuppatāti āha – ‘‘vatthusampatti…pe… ayaṃ vinayo nāmā’’ti, tappaṭipakkhato avinayo veditabbo. Tenāha ‘‘vatthuvipattī’’tiādi.

Sammāpaṭipattiyā nayanaṭṭhena yathāvutto dhammo eva netti, tato eva sattassa viya rajju asithilapavattihetutāya dhammarajjūti attho vutto. Suttantapariyāyena tāva dasa kusalakammapathā dhammoti evaṃ vuttā. Sā eva vā hotu dhammanetti, yo idha imissā vaṇṇanāya, ‘‘chattiṃsa bodhipakkhiyadhammā’’tiādinā dhammena ca vinayena ca vutto, so eva vā dhammanetti hotūti ānetvā yojanā. Tāya dhammanettiyā sameti tāya yathāvuttāya dhammanettiyā saṃsandati, ekalakkhaṇameva hotīti attho. Evaṃ vivādavatthubhūto dhammo ce ‘‘dhammo’’ti, adhammo ce ‘‘adhammo’’ti, vinayo ce ‘‘vinayo’’ti, avinayo ce ‘‘avinayo’’ti nicchinantena ekaccānaṃ vivādādhikaraṇameva dassitaṃ tassa vūpasamadhammānaṃ apariyosāpitattā.

48. Taṃ panetanti vivādādhikaraṇaṃ paccāmasati. Vāre atthasaṃvaṇṇanāvasena pattepi. Dvīhīti yasmiṃ āvāse vivādādhikaraṇaṃ uppannaṃ, tattha vāsīhi dvīhipi bhikkhūhi atirekatarā.

49. Khandhasāmantanti āpattikkhandhabhāvena samīpaṃ. Āpattisāmantaṃ nāma pubbabhāgā āpajjitabbaāpatti. Methunarāgavasena kāyasaṃsagge dukkaṭassa vatthūti āha – ‘‘paṭhamapārājikassa pubbabhāge dukkaṭa’’nti. Sesānaṃ tiṇṇaṃ pārājikānaṃ pubbabhāge thullaccayameva.

50. Parikkamitvā upakkamitvā. Āpattādhikaraṇaṃ dassitaṃ tattheva visesato paṭiññāya kāretabbatāya icchitabbattā.

52. Kammassa vatthu dassitaṃ na samathoti adhippāyo. Nanu cāyaṃ samathādhikāroti? Saccaṃ, samathassa pana kāraṇe dassite samatho dassitova hotīti dassetuṃ ‘‘evarūpassa hī’’tiādi vuttaṃ.

53. Idaṃ kammanti ‘‘idaṃ amhākaṃ bhaṇḍanajātāna’’ntiādinā vuttakammaṃ. Tiṇavatthārakasadisattāti taṃsadisatāya tabbohāroti dasseti yathā – ‘‘esa brahmadatto’’ti. Ākāramattameva tiṇavatthārakakammaṃ nāma, na pana tassa sabbaso karaṇavidhānaṃ. Tenāha ‘‘khandhake’’tiādi. Gihīnaṃ hīnena khuṃsanavambhanaṃ yathā ‘‘tilasaṃguḷikā natthī’’ti. Dhammikapaṭissavesu visaṃvādanavasena āpannā āpatti. Assāti kiccādhikaraṇassa. Sammukhāvinayeneva vūpasamo saṅghasammukhatādināva vūpasamanato.

54. Sotāpattiphalasacchikiriyavacanato kosambiyasutte (ma. ni. 1.492) sotāpattimaggasammādiṭṭhi kathitā, idha pana ‘‘diṭṭhisāmaññagato viharati’’cceva vuttattā, ‘‘imasmiṃ sutte sotāpattiphalasammādiṭṭhi vuttāti veditabbā’’ti vuttaṃ. Pāpakammassa appatā mahantatā sāvajjabhāvassa mudutikkhabhāvena veditabbāti āha ‘‘aṇunti appasāvajjaṃ. Thūlanti mahāsāvajja’’nti. Sesaṃ suviññeyyameva.

Sāmagāmasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Sunakkhattasuttavaṇṇanā

55. Heṭṭhimamaggehi ñātamariyādāya pajānanato aññā, maggapaññā. Tassa phalabhāvato aggaphalapaññā, taṃsahagatā sammāsaṅkappādayo ca ‘‘aññā’’ti vuttāti āha ‘‘aññāti arahatta’’nti. Catūhi padehi kathitā, ‘‘pariciṇṇā me bhagavā’’tiādīsu viya na ekapadeneva. ‘‘Lokuttaro dhammo adhigato mayā’’ti maññanāmattaṃ adhimānoti dassento, ‘‘appatte pattasaññino’’tiādimāha.

56. Idaṃ ṭhānanti idaṃ obhāsādisammutihetubhūtaṃ uḷārataraṃ udayabbayañāṇaṃ. Uḷāratarabhāvena hi taṃ maggaphalapaññāya paccayo hutvā yāthāvato dubbiññeyyatāya vipassakaṃ visaṃvādeti. Tenāha ‘‘avibhūtaṃ andhakāra’’nti. Imaṃ pañhanti imaṃ suttaṃ gambhīraṃ lokuttarapaṭisaṃyuttaṃ attanā ñātuṃ icchitaṃ atthaṃ. Uggahetvāti kevalaṃ piṭakasampādanavaseneva uggaṇhitvā. Tenāha ‘‘ajānitvā’’ti. Visevamānāti kilesavise avamānentā, sāsanassa vā anupakāravirūpapaccaye sevamānā. Evamassāti evaṃ vuttanayena tesaṃ karaṇahetu assa cittassa dhammadesanāvasena pavattassa. Aññathābhāvo adesetukāmatā hoti. Tanti yathāvuttamatthaṃ sandhāya. Etanti ‘‘tassapi hoti aññathatta’’nti evaṃ vuttaṃ.

58. Kilesehi āmasīyatīti āmisaṃ, lokepariyāpannaṃ āmisanti idha pañca kāmaguṇā adhippetāti tesu vaṭṭāmisabhāvepi labhite kāmāmisabhāvo siddhoti āha – ‘‘vaṭṭāmisakāmāmisalokāmisabhūtesū’’ti. Kāmaguṇā hi vaṭṭassa vaḍḍhanato vaṭṭāmisaṃ, kāmetabbato kāmataṇhāya āmasitabbato kāmāmisaṃ, yebhūyyato sattalokassa āmisabhāvato lokāmisaṃ. Kāmaguṇasabhāgāti kāmaguṇānulomā kāmaguṇapaṭisaṃyuttā. Āneñjasamāpattipaṭisaṃyuttāyāti kilesiñjanarahitatāya idha āneñjāti adhippetāhi heṭṭhimāhi arūpasamāpattīhi paṭisaṃyuttāya. Evarūpoti lokāmisabhūtesu paccayesu adhimutto tanninno taggaruko tappabbhāro. Ettāvatāti evaṃ saddhānaṃ manussānaṃ dassanena tesaṃ pavattitāsayena ca. Sīsaṃ nikkhantaṃ hotīti lābhāsāya sīsaṃ bahi nikkhantaṃ viya hoti. Udaraṃ phalitanti atibahubhaṇḍaṃ pakkhipiyamānaṃ pasibbakaṃ viya laddhabbassa atipahūtabhāvena udaraṃ phītaṃ hoti.

59. Yathā purimā dve arūpasamāpattiyo attano paccanīkakilesehi aniñjanato ‘‘aniñjā’’ti vuccanti, evaṃ itarāpi. Taṃ pavuttanti lokāmisasaṃyojanaṃ vigataṃ.

60. Nighaṃsanti ‘‘ettako aya’’nti paricchedanti attho. Silesenāti cammakārasilesādisilesena, vajiralepasilese vattabbameva natthi. Taṃ bhinnanti āneñjasaṃyojanaṃ bhinnaṃ vidhamitaṃ samatikkantaṃ tāsu samāpattīsu apekkhābhāvato. Ajjhāsayena asambaddhattā vuttaṃ – ‘‘dvedhābhinnā selā viya hotī’’ti. Tenāha – ‘‘taṃ samāpajjissāmīti cittaṃ na uppajjatī’’ti.

61. Vantanti chaḍḍitaṃ, vissaṭṭhanti attho.

62. Uparisamāpattilābhinoti ettha uparisamāpattīti arahattaphalasamāpatti adhippetā, arahato ca maggādhigameneva anāgāmiphalasamāpatti, sekkhānaṃ visayā heṭṭhimā phalasamāpattiyo paṭippassaddhā. Lokiyā pana nikantippahānena paṭinissaṭṭhāti āha – ‘‘heṭṭhā…pe… na uppajjatī’’ti.

63. ‘‘Pañca kho ime, sunakkhatta, kāmaguṇā’’tiādinā āraddhadesanā, ‘‘sammā nibbānādhimutto purisapuggalo’’ti arahattakittanena niṭṭhāpitāti tato paraṃ, ‘‘ṭhānaṃ kho panā’’tiādikā desanā, ‘‘pāṭiyekko anusandhī’’ti vuttā. Tenāha ‘‘heṭṭhā hī’’tiādi. Tattha yathā khīṇāsavassa samāpattilābhinoti yojanā, evaṃ vā khīṇāsavassa sukkhavipassakassāti yojetabbā. Paṭikkhittaṃ aṭṭhakathāyaṃ. Tassa paṭikkhepassa kāraṇaṃ dassetuṃ ‘‘samāpattilābhino hī’’tiādi vuttaṃ. Yathā sukkhavipassako adhimāniko samāpattilābhino samānayogakkhamo appatte pattasaññitāya bhedābhāvato, evaṃ sukkhavipassako khīṇāsavo samānayogakkhamo khīṇāsavabhāvena visesābhāvato, tasmā ‘‘samāpattilābhimhi kathite itaropi kathitova hotī’’ti vuttaṃ. Dvinnaṃ bhikkhūnanti samāpattilābhino adhimānikassa khīṇāsavassa ca. Tenevāha ‘‘puthujjanassa tāvā’’tiādi.

Yadaggenāti yena bhāgena. Yadipi khīṇāsavassa asappāyārammaṇaṃ kilesānaṃ uppattiyā paccayo na hoti tesaṃ sabbaso samucchinnattā. Santavihāraparipantho pana siyā visabhāgatoti vuttaṃ – ‘‘khīṇāsavassapi asappāyamevā’’ti. Tenāha – ‘‘visaṃ nāma…pe… visamevā’’ti. Etena ‘‘yathā visajānanaṃ appamāṇaṃ, vikāruppādanato pana taṃ pariharitabbaṃ, evaṃ pariññātampi vattu atthavisesābhāvena ekarūpamevāti taṃ pariharitabbamevā’’ti dasseti. Tenāha ‘‘na hī’’tiādi. Na hi asaṃvutena bhavitabbaṃ asāruppabhāvato. Yuttapayuttenevāti sabhāgārammaṇassa ālokanādīsu yutteneva bhavituṃ vaṭṭati.

64. Yattha sayaṃ nipatati uppajjati, tassa santānassa vippasannavasena ruppanato, visasaṅkhātassa dukkhassa mūlabhāvato ca ‘‘avijjāsaṅkhāto visadoso’’ti vuttaṃ. Ruppatīti kattabbādimucchāpādanena vikāraṃ uppādeti. Anuddhaṃseyyāti vibādheyya. Rāgo hi uppajjamānova kusalacittappavattiyā okāsaṃ adento taṃ vibādhati; tathābhūto saddhāsinehassa samathavipassanābhivuḍḍhiyā vamanena ca taṃ visoseti milāpeti. Tenāha ‘‘soseyya milāpeyyā’’ti. Sagahaṇasesanti gahetabbavisaṃ sāvasesaṃ katvāti attho. Na alaṃ na samatthanti analaṃ. Sūkapariyāyo pāḷiyaṃ vutto suka-saddoti āha – ‘‘vīhisukādi ca sūka’’nti.

Saupādānasalluddhāro viya appahīno avijjāvisadoso daṭṭhabbo mahānatthuppādanato. Asappāya…pe… asaṃvutakālo daṭṭhabbo attabhāvassa apariharaṇabhāvato. Maraṇaṃ viya sikkhaṃ paccakkhāya hīnāyāvattanaṃ adhisīlasaṅkhātassa āyuno apetattā. Maraṇamattaṃ dukkhaṃ viya āpattiyā āpajjanaṃ yathāvuttassa āyuno upapīḷanakabhāvato. Imināva nayena opammasaṃsandananti ettha anupādisesasalluddhāro viya pahīno avijjāvisadoso; sappāya…pe… susaṃvutakālo, tadubhayena vaṇe puthuttaṃ na gate maraṇābhāvo viya sikkhāya apaccakkhānaṃ, maraṇamattadukkhābhāvo viya aññatarāya saṃkiliṭṭhāya āpattiyā anāpajjananti yojanā veditabbā.

65. Satiyāti ettha yasmā ‘‘ariyāyā’’ti na visesitanti āha – ‘‘sati paññāgatikā’’tiādi. Paññā cettha lokiyā adhippetā, na lokuttarāti āha – ‘‘parisuddhāya vipassanāpaññāyā’’ti.

Khīṇāsavassa balanti uḷāratamesu dibbasadisesupi ārammaṇesu manacchaṭṭhānaṃ indriyānaṃ anupanamanahetubhūtaṃ susaṃvutakārisaṅkhātaṃ khīṇāsavabalaṃ dassento, ‘‘saṃvutakārī’’ti vuttaṃ, ukkaṃsagatasativepullattā yathā asaṃvarassa asaṃvaro hoti, evaṃ satisampajaññabalena cakkhādidvārāni saṃvaritvā dassanādikiccakārī. Evaṃ jānitvāti ‘‘upadhi dukkhassa mūla’’nti evaṃ vipassanāpaññāsahitāya maggapaññāya jānitvā. Upadhīyati dukkhaṃ etehīti upadhī, kilesāti āha – ‘‘kilesupadhipahānā nirupadhī’’ti. Tato eva upādīyati dukkhaṃ etehīti kilesā ‘‘upādānā’’tipi vuccantīti āha – ‘‘nirupādānoti attho’’ti. Upadhī sammadeva khīyanti ettāti upadhisaṅkhayo, nibbānanti āha – ‘‘upadhīnaṃ saṅkhayabhūte nibbāne’’ti. Ārammaṇatoti ārammaṇaṃ katvā tadārammaṇāya phalavimuttiyā vimutto. Kāmupadhismiṃ kāyaṃ upasaṃharissatīti ‘‘kāmesevissāmī’’ti tattha kāyaṃ upanāmessati; kāyūpasaṃhāro tāva tiṭṭhatu, tathā cittaṃ vā uppādessatīti etaṃ kāraṇaṃ natthīti. Sesaṃ suviññeyyameva.

Sunakkhattasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Āneñjasappāyasuttavaṇṇanā

66. Khaṇapabhaṅgutāya na niccā na dhuvāti aniccā. Tato eva paṇḍitehi na iccā na upagantabbātipi aniccā. So cāyaṃ aniccattho udayavayaparicchinnatāya veditabboti dassento, ‘‘hutvā abhāvaṭṭhena aniccā’’ti āha; uppajjitvā vinassanatoti attho. Ayañca aniccatā vakkhamānā ca tucchāditā dvinnampi kāmānaṃ sādhāraṇoti āha – ‘‘vatthukāmāpi kilesakāmāpī’’ti. Rittā vivittā, tesaṃ niccasārādīnaṃ attani abhāvato tehi visuṃbhūtā. Yathā pana sabbaso sabhāvarahitamākāsaṃ ‘‘tucchaṃ ritta’’nti vuccati, na evamete. Ete pana kevalaṃ niccasārādivirahato eva tucchā rittāti dassento ‘‘na panā’’tiādimāha. ‘‘Na hi tucchamuṭṭhi nāma natthī’’ti idaṃ lokasamaññāvasena vuttaṃ, lokasamaññā lokiyakathā na laṅghitabbā.

Musāti ittarapaccupaṭṭhānatāya na dissatīti āha ‘‘musāti nāsanakā’’ti. Visaṃvādanaṭṭhena vā musā. Ete hi asubhādisabhāvāpi bālānaṃ subhādibhāvena upaṭṭhahantā subhādiggahaṇassa paccakkhabhāvena satte visaṃvādenti. Nassanasabhāvāti khaṇabhaṅgattā ittarapaccupaṭṭhānatāya dissamānā viyapi hutvā apaññāyanakapakatikā. Tenāha ‘‘khettaṃ viyā’’tiādi. Dhammasaddo cettha ‘‘jātidhammāna’’ntiādīsu (dī. ni. 2.398) viya pakatipariyāyo, tathā sabhāvasaddo cāti daṭṭhabbaṃ. Mosadhammāti mosanapakatikā, kusalabhaṇḍaharaṇasabhāvāti attho. Māyākatanti māyāya kataṃ udakādimaṇiādiākārena māyādinā upaṭṭhāpitaṃ; māyākataṃ viya māyākataṃ aññasabhāvā hutvā atathā upaṭṭhahanato. Tenāha ‘‘yathā’’tiādi. Cakkhupathe eva katavijjāya, na tato paranti vuttaṃ – ‘‘dassanūpacāre ṭhitasseva tathā paññāyatī’’ti. Tayidaṃ sambaravijjāvasena vuttaṃ.

Evaṃ tāvakālikabhāvena kāmānaṃ māyākatabhāvaṃ dassetvā idāni tato aññenapi pakārena dassetuṃ ‘‘yathā cā’’tiādi vuttaṃ. Aniccādisabhāvānaṃ kāmānaṃ niccādisabhāvadassanaṃ vipallāsasahagatatāya veditabbaṃ. Bālānaṃ lāpanatoti apariññātavatthukānaṃ andhabālānaṃ puggalānaṃ vipallāsahetuto. Manussaloke ṭhatvā manussānaṃ vā vasena bhagavatā bhāsitattā vuttaṃ – ‘‘diṭṭhadhammikā kāmāti mānusakā pañca kāmaguṇā’’ti. Tato eva ca ‘‘samparāyikāti te ṭhapetvā avasesā’’tiādi vuttaṃ. Tattha diṭṭhadhammā paccakkhasabhāvā ārammaṇabhūtā etāsaṃ atthīti diṭṭhadhammikā. Samparāyike kāme ārabbha uppannasaññā samparāyikā. Te samecca dhīyati ettha āṇāti dheyyaṃ, āṇāpavattiṭṭhānaṃ. Mārassa dheyyanti māradheyyaṃ tassa issariyapavattanattā. Tenāha ‘‘yehī’’tiādi. Gahitanti visayavisayībhāvena gahitaṃ, ārammaṇavasena ārammaṇakaraṇavasena ca gahitanti attho. Tattha ārammaṇakaraṇavasena gahaṇaṃ nāma ‘‘idaṃ mayha’’nti avibhāgena pariggahakaraṇaṃ; ārammaṇavasena pana gahaṇaṃ bhāgaso ārammaṇānubhavananti vadanti. Ubhayassapi pana taṇhārāgavasena gahaṇaṃ sandhāya, ‘‘ubhayametaṃ gahita’’nti vuttaṃ. Māroti kilesamāro. Yadaggena kilesamāro, tadaggena devaputtamāropi te attano vasaṃ vatteti. Taṃ sandhāyāti dhammamukhena puggalaggahaṇaṃ sandhāya.

Appahīnavipallāsā hi puggalā kāmādhimuttā mārassa issariyavattanaṭṭhānatāya ‘‘māradheyya’’nti vuttā, tathā mārassa nivāpagocarapariyāyehipi te evaṃ vuttāti dassento, ‘‘yathā coḷassā’’tiādimāha. Nivapatīti nivāpo, so eva bījanti nivāpabījaṃ. Teti kāmaguṇā. Yatthāti yasmiṃ padese.

Manasi bhavāti mānasāti āha ‘‘cittasambhūtā’’ti. Te pana avijjādayo pāḷiyaṃ āgatā. Evañhi lohitasannissayo pubbo viya anurodhūpanissayo virodhoti dassento, ‘‘mamāyite vatthusmi’’ntiādimāha. Tedhāti ettha idhāti nipātamattaṃ ‘‘idhāhaṃ, bhikkhave, bhuttāvī assa’’ntiādīsu (ma. ni. 1.30) viya. Kāmalokanti kāmaguṇasaṅkhātaṃ saṅkhāralokaṃ, yattha vā loke kāmaguṇavantaṃ lokaṃ. Cittena adhiṭṭhahitvāti jhānārammaṇaṃ paṭibhāganimittaṃ bhāvanācittena uppādetvā. Parittaṃ nāma vikkhambhanaasamatthattā kilesehi parito khaṇḍitaṃ viya hoti. Tassa paṭikkhepenāti parittabhāvapaṭikkhepena. Pamāṇantipi kāmāvacarameva pāpakānaṃ pamāṇakaraṇadhammānaṃ vikkhambhanavasena appajahanato. Tappaṭikkhepavasena appamāṇaṃ nāma mahaggatanti āha – ‘‘rūpāvacaraṃ arūpāvacara’’nti. Samucchedavasena kilesānaṃ appahānena mahaggatajjhānampi subhāvitaṃ nāma na hoti, pageva parittajjhānanti āha – ‘‘subhāvitanti…pe… lokuttarassevetaṃ nāma’’nti. Etassa vasenāti ‘‘subhāvita’’nti padassa vasena.

Tameva paṭipadanti tameva abhijjhādipahānāvahaṃ jhānapaṭipadaṃ. Arahatte tassa upāyabhūtāya vipassanāya vā catutthajjhāne tassa upāyabhūte upacāre vā sati cittaṃ pasannameva hotīti āha – ‘‘arahattaṃ vā…pe… upacāraṃ vā’’ti. Adhimokkhasampasādoti ‘‘ajjeva arahattaṃ gaṇhissāmī’’ti vā vipassanāya vīthipaṭipannattā; ‘‘ajjeva catutthajjhānaṃ nibbattessāmī’’ti vā upacārasamādhinā cittassa samāhitattā adhimuccanabhūto sampasādo. Paṭilābhasampasādoti arahattassa catutthajjhānassa vā adhigamasaṅkhāto sampasādo. Paṭilābhopi hi kilesakālusiyābhibhavanato cittassa suppasannabhāvāvahattā ‘‘sampasādo’’ti vutto. Paccayāti nāmarūpapaccayā avijjādayo. Sabbathāti samudayato atthaṅgamato assādato ādīnavato nissaraṇatoti sabbappakārena. Āsāti adhimuccanavasena āsīsanā. Tenāha – ‘‘āsā santiṭṭhati, adhimokkhaṃ paṭilabhatī’’ti.

Pādakanti padaṭṭhānaṃ. Kilesā sannisīdantīti nīvaraṇasahagatā eva kilesā vikkhambhanavasena vūpasamanti. Satīti upacārajjhānāvahā sati santiṭṭhati. Saṅkhāragatanti bhāvanāya samatāya pavattamānattā, ime dhammavicayasambojjhaṅgādayo ekarasā hutvā pavattantīti, bhāvanācittuppādapariyāpannaṃ saṅkhāragataṃ vibhūtaṃ pākaṭaṃ hutvā upaṭṭhāti. Cittuppādoti bhāvanācittuppādo. Lepapiṇḍeti silesapiṇḍe laggamāno viya appito viya hoti. Upacārena samādhiyati upacārajjhānena samādhiyati. Ayanti ayaṃ duvidhopi adhimuccanākāro adhimokkhasampasādo nāma. Tasmiṃ sampasāde satīti etasmiṃ vipassanālakkhaṇe, upacārajjhāne vā adhimokkhasampasāde sati. Yo pana arahattaṃ vā paṭilabhati catutthajjhānaṃ vā, tassa cittaṃ vippasannaṃ hotiyeva, ayaṃ nippariyāyato paṭilābhasampasādo, evaṃ santepi idhāmippetameva dassetuṃ, ‘‘idha panā’’tiādi vuttaṃ. Vipassanā hītiādi vuttassa samatthanaṃ. Tattha paññāyāti arahattapaññāya. Adhimuccanassāti saddahanaṃ ussukkāpajjanassa. Upacāranti upacārajjhānaṃ. Āneñjasamāpattiyā adhimuccanassa kāraṇanti yojanā.

Etarahi vāti idānimeva. Āneñjaṃ vāti catutthajjhānaṃ vā. Samāpajjatīti adhigacchati. Idaṃ hītiādinā saṅkhepato vuttamatthaṃ vivarati. Arahattasacchikiriyā nāma aggamaggabhāvanāya sati atthato āpannā hoti, aggamaggapaññā eva tadatthaṃ adhimuccitabbāti dassento, ‘‘atha vā’’ti vikappantaramāha. Tattha yathā nāma pāsādassa atthāya samānītadabbasambhārāvayave appahonte kūṭāgāraṃ kātuṃ na pahontiyeva, evaṃsampadamidanti dassento, ‘‘taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjatī’’ti āha. Catusaccaṃ vā sacchikaroti heṭṭhimamaggādhigamanavasena āneñjaṃ vā samāpajjati ubhayassapi hetupariggahitattā.

Tatrāti tasmiṃ ‘‘paññāya vā adhimuccati, āneñjaṃ vā samāpajjatī’’ti yathāvutte visesādhigame ayaṃ idāni vuccamāno yojanānayo. Evaṃ hotīti idāni vuccamānākārena cittābhinīhāro hoti. Kiccanti pabbajitakiccaṃ. Tatoti arahattādhigamanato. Osakkitamānasoti saṃkucitacitto. Antarā na tiṭṭhatīti asamāhitabhūmiyaṃ na tiṭṭhati. Idāni yathāvuttamatthaṃ upamāya vibhāvetuṃ ‘‘yathā’’tiādi vuttaṃ. Tatrāyaṃ saṅkhepattho – yathā tassa purisassa vanamahiṃsaṃ gahetuṃ ussāhavato osakkantassa sasagodhādiggahaṇe vattabbameva natthi, evaṃ imassapi bhikkhuno arahattaṃ gahetuṃ ussāhavato tato osakkitvā catutthajjhānasamāpajjane vattabbameva natthīti. Eseva nayoti yathāvuttaṃ upamaṃ upamāsaṃsandanañca maggabhāvanāyojanāyaṃ catusaccasacchikiriyāyojanāyañca atidisati.

Hetuatthajotano yanti nipāto, karaṇe vā etaṃ paccattavacananti āha ‘‘yena kāraṇenā’’ti. Tassa saṃvattanaṃ arahati, taṃ vā payojanaṃ etassāti taṃsaṃvattanikaṃ. Viññāṇanti vipākaviññāṇaṃ. Āneñjasabhāvaṃ upagacchatīti āneñjūpagaṃ. Yathā kusalaṃ āneñjasabhāvaṃ, evaṃ taṃ vipākaviññāṇampi āneñjasabhāvaṃ upagataṃ assa bhaveyya. Tenāha – ‘‘kādisameva bhaveyyāti attho’’ti. Kecīti abhayagirivāsino. Kusalaviññāṇanti vipākaviññāṇampi taṃ kusalaṃ viya vadanti. Tannāmakamevāti kusalaṃ viya āneñjanāmakameva siyā. Ettha ca purimavikappe ‘‘āneñjūpaga’’nti taṃsadisatā vuttā, dutiyavikappe tato eva taṃsamaññatā. So panāyamatthoti āneñjasadisatāya vipākakālepi taṃnāmakameva assāti yathāvutto attho. Iminā nayenāti iminā vuttanayena. Ettha hi āneñjābhisaṅkhārahetuvipākaviññāṇaṃ ‘‘āneñjūpagaṃ hoti viññāṇa’’nti vuttattā taṃnāmakameva katvā dīpitaṃ. Arahattassāpīti apisaddena aggamaggabhāvanāyapi heṭṭhimamaggabhāvanāyapīti attho saṅgahitoti daṭṭhabbo. Samādhivasena osakkanā kathitāti ‘‘vipulena mahaggatena cetasā vihareyya’’nti samathanayaṃ dassetvā desanā kathitā.

67. Ayañhi bhikkhūti yaṃ uddissa ayaṃ dutiyāneñjasappāyadesanāya bhikkhu vutto. Paññavantataroti vatvā taṃ dassetuṃ, ‘‘dvinnampi kammaṭṭhānaṃ ekato katvā sammasatī’’ti vuttaṃ. Heṭṭhimassa hi ‘‘ye ca diṭṭhadhammikā kāmā’’tiādinā rūpasaddagandharasaphoṭṭhabbāneva rūpamukhena vipassanābhiniveso kato, imassa pana ‘‘yaṃ kiñci rūpa’’ntiādinā sakalarūpadhammavasena. Bhagavā hi kammaṭṭhānaṃ kathento kammaṭṭhānikassa bhikkhuno kāraṇabalānurūpameva paṭhamaṃ bhāvanābhinivesaṃ dasseti; so pacchā ñāṇe vipulaṃ gacchante anavasesato dhammaṃ pariggaṇhāti. Rūpapaṭibāhanenāti rūpavirāgabhāvanāya sabbaso samatikkamena. Sabbatthāti sabbesu tatiyāneñjādīsu.

Paññavantataroti paññuttaro. Tiṇṇampi kammaṭṭhānaṃ ekato katvāti kāmaguṇā sabbarūpadhammā kāmasaññāti evaṃ tiṇṇaṃ puggalānaṃ kammaṭṭhānavasena tidhā vutte sammasanūpagadhamme ekato katvā, ‘‘sabbametaṃ anicca’’nti ekajjhaṃ gahetvā, sammasati yathā – ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti (dī. ni. 1.298; saṃ. ni. 5.1081; mahāva. 16; cūḷani. ajitamāṇavapucchāniddesa 4, 7, 8; tissametteyyamāṇavapucchāniddesa 10, 11; paṭi. ma. 2.30). Tenāha – ‘‘ubhayametaṃ anicca’’ntiādi. Kāmarūpasaññāvasena diṭṭhadhammikasamparāyikabhedato aṭṭha ekekakoṭṭhāsāti evaṃ kataṃ ubhayanti vuttanti āha – ‘‘diṭṭhadhammika…pe… vasena saṅkhipitvā ubhayanti vutta’’nti. Taṇhādiṭṭhivasenāti taṇhābhinandanāvasena ‘‘etaṃ mamā’’ti, diṭṭhābhinandanāvasena ‘‘eso me attā’’ti evaṃ abhinandituṃ. Eseva nayoti iminā taṇhādiṭṭhivasena ‘‘etaṃ mama, eso me attā’’ti abhinandituṃ ajjhosāya gilitvā pariniṭṭhāpetvā ṭhātunti imamatthaṃ atidisati. Kāmapaṭibāhanenāti idaṃ āgamanapaṭipadādassanatthaṃ, vaṇṇabhaṇanatthañca vuttaṃ. Rūpapaṭibāhanaṃ hissa āsannaṃ, tatopi ākāsānañcāyatanasamatikkamo, taṃsamatikkamena saheva sabbe tā vipassanāvasena osakkanā kathitā ‘‘ubhayametaṃ anicca’’ntiādivacanato.

68. Idha attano cāti ākiñcaññāyatanakammaṭṭhānaṃ sandhāyāha. Nirujjhanti tappaṭibaddhachandarāganirodhena, samāpajjanakkhaṇe pana anuppādanenapi. Tenāha ‘‘ākiñcaññāyatanaṃ patvā’’ti. Atappakaṭṭhenāti uḷāratarabhāvena jhānasamāpattiyā atittikarabhāvena. Tameva paṭipadanti ākiñcaññāyatanabhāvanamāha. Samādhivasena osakkanā kathitā tatiyāruppakammaṭṭhānassa vuttattā ‘‘yatthetā’’tiādinā.

Idha attanoti dvikoṭikasuññatāmanasikārasaṅkhātaṃ vipassanākammaṭṭhānaṃ. Heṭṭhā vuttapaṭipadanti anantaraṃ vuttaākiñcaññāyatanakammaṭṭhānaṃ. Sati samathabhāvanāyaṃ suññatāmanasikārassa idha sātisayattā vuttaṃ. ‘‘Dutiyākiñcaññāyatane vipassanāvasena osakkanā kathitā’’ti.

70. Tatiyākiñcaññāyatane attanoti catukoṭikasuññatāmanasikārasaṅkhātaṃ vipassanākammaṭṭhānaṃ. Etthāti etasmiṃ suññatānupassanādhikāre. Kvacīti katthaci ṭhāne, kāle, dhamme vā. Atha vā kvacīti ajjhattaṃ, bahiddhā vā. Attano attānanti sakattānaṃ. ‘‘Ayaṃ kho, bho brahmā…pe… vasī pitā bhūtabhabyāna’’ntiādinā (dī. ni. 1.42) paraparikappitaṃ attānañca kassaci kiñcanabhūtaṃ na passatīti dassento ‘‘kassacī’’tiādimāha. Tattha parassāti ‘‘parā pajā’’ti ‘‘paro puriso’’ti ca evaṃ gahitassa. Na ca mama kvacanīti ettha mama-saddo aṭṭhānapayuttoti āha ‘‘mamasaddaṃ tāva ṭhapetvā’’ti. Parassa cāti attato aññassa, ‘‘paro puriso nāma atthi mamatthāya sajito, tassa vasena mayhaṃ sabbaṃ ijjhatī’’ti evaṃ ekaccadiṭṭhigatikaparikappitavasena paraṃ attānaṃ, tañca attano kiñcanabhūtaṃ na passatīti dassento, ‘‘na ca kvacanī’’tiādimāha. Ettha ca nāhaṃ kvacanīti sakaattano abhāvaṃ passati. Na kassaci kiñcanatasminti sakaattano eva kassaci anattaniyataṃ passati. Na ca, mamāti etaṃ dvayaṃ yathāsaṅkhyaṃ sambandhitabbaṃ, atthīti paccekaṃ. ‘‘Na ca kvacani parassa attā atthī’’ti parassa attano abhāvaṃ passati, ‘‘tassa parassa attano mama kismiñci kiñcanatā na catthī’’ti parassa attano anattaniyataṃ passati. Evaṃ ajjhattaṃ bahiddhā ca khandhānaṃ attattaniyasuññatā suddhasaṅkhārapuñjatā catukoṭikasuññatāpariggaṇhanena diṭṭhā hoti. Heṭṭhā vuttapaṭipadanti idhāpi ākiñcaññāyatanakammaṭṭhānameva vadati. Vipassanāvaseneva osakkanā kathitā catukoṭikasuññatādassanavisesabhāvato, tappadhānattā cassa manasikārassa.

Idha attanoti nevasaññānāsaññāyatanakammaṭṭhānamāha. Sabbasaññāti rūpasaññā paṭighasaññā nānattasaññā heṭṭhimā tisso arūpasaññāti evaṃ sabbasaññā anavasesā nirujjhantīti vadanti. ‘‘Heṭṭhā vuttā’’ti pana visesitattā imasmiṃ āgatā catutthajjhānasaññādayo api saññāti apare. Tanti sammutimattaṃ kāmasaññāpaṭibāhanavaseneva tesaṃ nānattasaññādinirodhassa atthasiddhattā. Samādhivasena osakkanā kathitā nevasaññānāsaññāyatanabhāvanāya samathakammaṭṭhānabhāvato.

71. Pubbe pañcavidhaṃ kammavaṭṭanti purimakammabhavasmiṃ moho avijjā āyūhanā saṅkhārā nikantitaṇhā upagamanaṃ upādānaṃ cetanā bhavoti evamāgato saparikkhāro kammappabandho. Na āyūhitaṃ assāti na cetitaṃ pakappitaṃ bhaveyya. Etarahi evaṃ pañcavidhaṃ vipākavaṭṭanti viññāṇanāmarūpasaḷāyatanaphassavedanāsaṅkhāto paccuppanno vipākappabandho nappavatteyya kāraṇassa anipphannattā. Sace āyūhitaṃ na bhavissatīti yadi cetitaṃ pakappitaṃ na siyā. Yaṃ atthīti yaṃ paramatthato vijjamānakaṃ. Tenāha ‘‘bhūta’’nti. Tañhi paccayanibbattatāya ‘‘bhūta’’nti vuccati. Taṃ pajahāmīti tappaṭibaddhachandarāgappahānena tato eva āyatiṃ anuppattidhammatāpādanavasena pajahāmi pariccajāmi.

Parinibbāyīti saha parikappanena atītattheti āha ‘‘parinibbāyeyyā’’ti. Parinibbāyeyya nu khoti vā pāṭho, so evattho. Na kiñci kathitanti nevasaññānāsaññāyatanasamāpattiyā saṅkhārāvasesasukhumabhāvena ñāṇuttarasseva visayabhāvato sarūpato na kiñci kathitaṃ, nayena panassa visesaṃ ñāpetukāmattā. Bhagavato kira etadahosi – ‘‘imissaṃyeva parisati nisinno ānando anusandhikusalatāya nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa bhikkhuno paṭisandhiṃ arahattañca sandhāya pañhaṃ pucchissati, iminā pucchānusandhinā tamatthaṃ desessāmī’’ti. Osakkanāya ca idhādhippetattā bhinnarasadesanā hotīti pucchānusandhi pucchitā. Tasmiñhi asati anusandhibhedabhinnesā desanā, na ca buddhāciṇṇā bhinnarasadesanāti. Vipassanānissitanti tannissitaṃ. Tassa bhikkhuno. Upādiyati etenāti ca upādānaṃ. Na parinibbāyati pahātabbassa appajahanato. Tenāha bhagavā – ‘‘dhammāpi kho, bhikkhave, pahātabbā, pageva adhammā’’ti (ma. ni. 1.240). Upādānaseṭṭhanti idaṃ nevasaññānāsaññāyatanabhavassa sabbabhavaggatādassanaparaṃ, na pana ariyabhavaggassa upādānaseṭṭhatāpaṭisedhaparaṃ.

73. Nissāyāti bhavapariyāpannaṃ nāma dhammaṃ nissāya tappariyāpannaṃ nāma nissāya oghanittharaṇā bhagavatā akkhātā; aho acchariyametaṃ, aho abbhutametanti.

Navasupi ṭhānesu samathayānikasseva vasena desanāya āgatattā, idha ca kassacipi pādakajjhānassa anāmaṭṭhattā vuttaṃ – ‘‘ariyasāvakoti sukkhavipassako ariyasāvako’’ti. Navannampi kammaṭṭhānaṃ ekato katvā sammasatīti idaṃ jhānadhammepi anussavaladdhe gahetvā sammasanaṃ sambhavatīti katvā vuttaṃ; tebhūmakasaṅkhāragataṃ idha vuttanti anavasesato pariggahaṇaṃ sandhāya vuttaṃ – ‘‘yāvatā sakkāyo’’ti.

Etaṃ amatanti amataṃ nibbānaṃ ārabbha pavattiyā etaṃ arahattaṃ amatarasaṃ. Tenāha – ‘‘etaṃ amataṃ santaṃ, etaṃ paṇīta’’nti. ‘‘Anupādāya kiñcipi aggahetvā cittaṃ vimuccī’’ti vuttattāpi anupādā cittassa vimokkho nibbānaṃ aññattha sutte vuccati.

Tiṇṇaṃ bhikkhūnanti abhinivesabhedena tividhānaṃ. Pādakaṃ katvā ṭhitassa osakkanāya abhāve kāraṇaṃ heṭṭhā vuttanayeneva veditabbaṃ. Samodhānetvāti sammadeva odahitvā tasmiṃ tasmiṃ ṭhāne asaṅkarato vavatthapetvā. Sukathitaṃ nāma hoti kathetabbassa anavasesetvā kathitattā.

Āneñjasappāyasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Gaṇakamoggallānasuttavaṇṇanā

74. Yathā heṭṭhimasopānaphalakaṃ orohantassa pacchimaṃ nāma hoti, evaṃ ārohantassa paṭhamaṃ nāma hotīti vuttaṃ – ‘‘yāva pacchimasopānakaḷevarāti yāva paṭhamasopānaphalakā’’ti. Vatthuṃ sodhetvāti vatthuvijjācariyena vuttavidhinā pāsādavatthuno sodhanavidhiṃ katvā. Etthāti pāsādakaraṇe. Sattadhā bhinnassa vālaggassa aṃsukoṭivedhako vālavedhi nāma. Ṭhānasampādananti vesākhamaṇḍalādīnaṃ sampādanaṃ. Muṭṭhikaraṇādīhīti usumuṭṭhikaraṇajiyāgāhajiyāvijjhādīhi. Evaṃ gaṇāpemāti ekaṃ nāma ekameva, dve dukā cattāri, tīṇi tikāni nava, cattāri catukkāni soḷasātiādinā evaṃ gaṇanaṃ sikkhāpema.

75. Kerāṭikā hontīti samayassa anupakkiliṭṭhakaraṇamāyāsāṭheyyena samannāgatā honti. Taṃ damanaṃ jīvitahetupi nātikkamati, ayamassa jātidosābhāvo.

76. Satisampajaññāhi samaṅgibhāvatthāyāti satatavihāribhāvasādhanehi satisampajaññehi samannāgamatthāya. Nanu ca khīṇāsavā sativepullappattā paññāvepullappattā ca, kathaṃ tassa satisampajaññaṃ payogasādhanīyaṃ pavattanti āha ‘‘dve hī’’tiādi. Satatavihārīti satataṃ samāpattivihāribahulā, tasmā te icchiticchitakkhaṇe phalasamāpattiṃ samāpajjanti. Vuttavipariyāyena nosatatavihārino daṭṭhabbā. Tenāha ‘‘tatthā’’tiādi. Appetuṃ na sakkoti anāciṇṇabhāvato.

Taṃ vitakkentoti ‘‘sāmaṇerassa senāsanaṃ natthi, araññañca sīhādīhi saparissayaṃ, kiṃ nu kho tassa bhavissatī’’ti taṃ vitakkento. Evarūpoti ediso yathāvuttasāmaṇerasadiso khīṇāsavo. Ime dhammeti imasmiṃ sutte āgate sīlādidhamme. Āvajjitvāvāti attano parisuddhasīlatādiāvajjanahetu eva samāpajjituṃ sakkhissati.

78. ‘‘Yeme, bho gotamā’’ti vacanassa sambandhaṃ dassetuṃ, ‘‘tathāgate kirā’’tiādi vuttaṃ. Evanti ‘‘yeme, bho gotamā’’tiādiākārehi vattumāraddho.

Ajjadhammesūti apurātanadhammesu. Takkanamattāni hi tehi kappetvā sayaṃpaṭibhānaṃ viracitāni. Purātanatāya paripuṇṇatāya ekantaniyyānikatāya ca paramo uttamo. Tenāha – ‘‘tesu…pe… uttamoti attho’’ti. Sesaṃ suviññeyyameva.

Gaṇakamoggallānasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Gopakamoggallānasuttavaṇṇanā

79. Kammaṃyeva kammanto, so ettha atthīti kammakaraṇaṭṭhānaṃ ‘‘kammanto’’ti vuttaṃ. Tenāha ‘‘kammantaṭṭhāna’’nti. Tehi dhammehīti buddhaguṇehi. Te pana sabbaññutaññāṇappamukhāti katvā āha ‘‘sabbaññutaññāṇadhammehī’’ti. Sabbena sabbanti sabbappakārena anavasesaṃ, ettako guṇānaṃ pakārabhedo, tesu kiñcipi pakāraṃ anavasesetvā. Sabbakoṭṭhāsehi sabbanti yattakā guṇabhāgā, tehi sabbehi anavasesaṃ nissesameva katvā. Yopi ahosīti yopi kosambivāsīnaṃ bhikkhūnaṃ vasena kosambiyaṃ kalaho ahosi. Sopi tattheva uppannaṭṭhāneyeva uppannamatto vūpasamito. Parinibbutakāle panassāti assa sammāsambuddhassa parinibbutakāle pana. Bhiyyosomattāya bhikkhū samaggā jātā, kathañca saṃvego jātoti dassetuṃ ‘‘aṭṭhasaṭṭhī’’tiādi vuttaṃ. Sātisayaṃ abhiṇhañca upasamappattiyā ativiya upasantupasantā. Anusaṃyāyamānoti anu anu sammadeva jānanto vicārento vosāsamāno. ‘‘Anusaññāyamāno’’ti vā pāṭho. Tattha ya-kārassa ña-kāraṃ katvā niddesoti āha ‘‘anuvicaramāno’’ti.

80. Heṭṭhimapucchamevāti gopakamoggallānena pucchitapucchameva. So hi ‘‘tehi dhammehī’’tiādinā, ‘‘atthi koci tumhākaṃ sāsanassa sārabhūto bhikkhū’’ti pucchi. Ayañca tameva ‘‘paṭisaraṇo’’ti pariyāyena pucchi. Appaṭisaraṇeti yaṃ tumhe bhikkhuṃ paṭibodheyyātha, tādisassa abhāvena appaṭisaraṇe. Tathāgatena pavedito dhammo paṭisaraṇaṃ etesanti dhammapaṭisaraṇā. Tenāha ‘‘dhammo avassayo’’ti.

81. Āgacchatīti vācuggatabhāvena āgacchati. Vatthuvītikkamasaṅkhāte garugarutaralahulahutarādibhede ajjhācāre āpattisamaññāti āha – ‘‘āpatti…pe… āṇātikkamanamevā’’ti. Yathādhammanti dhammānurūpaṃ. Yathāsiṭṭhanti yathānusiṭṭhaṃ. Dhammo noti ettha no-saddo avadhāraṇe ‘‘na no samaṃ atthi tathāgatenā’’tiādīsu (khu. pā. 6.3; su. ni. 226) viya. Tenevāha ‘‘dhammova kāretī’’ti.

83. ‘‘Yathā taṃ tumhādisehi rakkhakehi gopakehī’’ti evaṃ pasannavesena attānaṃ ukkaṃsāpetukāmo. Ariyūpavādapāpaṃ khamāpane sati antarāyāya na hotīti āha – ‘‘iccetaṃ kusala’’nti. Gonaṅgalamakkaṭoti gonaṅguṭṭhamakkaṭo.

84. Ayaṃ ukkaṃsāpetuṃ icchitaṃ yathāraddhamatthaṃ visaṃvādeti avaṇṇitampi vaṇṇitaṃ katvā kathento; imassa vacanassa paṭikkhepena iminā dātabbapiṇḍapātassa antarāyo mā hotūti evaṃ piṇḍapātaṃ rakkhituṃ na kho pana sakkāti yojanā. Idanti ‘‘na kho, brāhmaṇa, so bhagavā’’tiādidesanaṃ. Abbhantaraṃ karitvāti nibbānantogadhaṃ katvā, antaraṃ vā tassa nijjhānassa kāraṇaṃ katvā. Kāmarāgavasena hi taṃ nijjhānaṃ hotīti. Idhāti imasmiṃ suttapadese. Sabbasaṅgāhikajjhānanti lokiyalokuttarassa antarāyo mā hotūti evaṃ katvāpi rūpāvacarassa maggajhānassa phalajhānassāti sabbassapi saṅgaṇhanavasena desitattā sabbasaṅgāhakajjhānaṃ nāma kathitaṃ.

Yaṃ no mayanti ettha noti nipātamattaṃ. Taṃ noti ettha pana noti amhākanti attho. Usūyati rājakiccapasutatādhīnatāya ekatthābhinivesabhāvato. Mandapaññatāya vassakāragataissābhibhūtacittatāya paripuṇṇaṃ katvā vuttampi atthaṃ anupadhārento āha – ‘‘ekadesameva kathesī’’ti. Sesaṃ suviññeyyameva.

Gopakamoggallānasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Mahāpuṇṇamasuttavaṇṇanā

85. Tasmiṃ ahūti tasmiṃ ahanīti āha ‘‘tasmiṃ divase’’ti. Anasanenāti sabbaso āhārassa abhuñjanena sāsanikasīlena bāhirakaanasanena upetā hutvāti yojanā. -saddena khīrapānamadhusāyanādividhiṃ saṅgaṇhāti. Upecca vasitabbato uposatho, pātimokkhuddeso. Upetena samannāgatena hutvā vasitabbato santāne vāsetabbato uposatho, sīlaṃ. Anasanādidhammādiṃ vā upecca vasanaṃ upavāso uposatho. Tathārūpe hatthijātivisese uposathoti samaññāmattanti āha – ‘‘uposatho nāma nāgarājātiādīsu paññattī’’ti. Vuttanayena upavasanti etthāti uposatho, divaso. So panesa uposatho. Māsapuṇṇatāyāti māsassa pūritabhāvena. Sampuṇṇāti sabbaso puṇṇā. Tāya hi rattiyā vasena māso anavasesato puṇṇo hoti. Māsaddhamāsādibhedaṃ kālaṃ māti minanto viya hotīti ca ‘‘mā’’iti cando vuccati. Etthāti etissā rattiyā. Puṇṇo paripuṇṇakalo jātoti puṇṇamā. Tañhi candapāripūriyā māsapāripūriyā evamāha. Etena tassa uposathabhāvaṃ dasseti.

Dissati phalaṃ sandissatīti deso, hetūti āha ‘‘desanti kāraṇa’’nti. Sabbaṃ kathenti sabbaṃ attanā pariggahitappakāraṃ kathenti. Kathetuṃ na sakkonti avisayattā. Pāsādapariveṇeti pāsādassa purato vivaṭaṅgaṇe. Heṭṭhā vuttanayenāti sekhasutte (ma. ni. aṭṭha. 2.22) vuttanayena vitthāretabbaṃ.

86. Ime nu khoti ettha nūti saṃsayajotanoti āha – ‘‘vimatipucchā viya kathitā’’ti. Jānantenātiādi pucchāvattadassanaparaṃ daṭṭhabbaṃ, na pucchakassa satthu attano ajānanabhāvadīpanaparaṃ. Jānāti hi bhagavā. Ajānantena viya hutvā pucchite. Yathābhūtasabhāvaṃ jānanto viya pucchati kohaññe ṭhatvā. Tenāha – ‘‘thero evarūpaṃ vacanaṃ kiṃ karissatī’’ti kāraṇassa suppahīnattāti adhippāyo.

Chandamūlakāti taṇhāchandamūlakā. Taṇhā hi dukkhasamudayo. Kusalasañño vā thiravisadanipuṇasañño vā, kusalasaṅkhāro vā tikhiṇathiravisadasaṅkhāro vā; suvisuddhavipulodāraviññāṇo vāti imamatthaṃ ‘‘saññādīsupi eseva nayo’’ti iminā atidisati. Kasmā panettha anāgatakālavaseneva desanā āgatāti āha ‘‘yasmā panā’’tiādi.

Khandhānaṃ khandhapaṇṇattīti khandhasaddābhidheyyānaṃ ruppanānubhavanasañjānanābhisaṅkharavijānanasabhāvānaṃ atthānaṃ ‘‘khandho’’ti ayaṃ samaññā. Kittakenāti kiṃparimāṇena atthena, rāsatthabhāgatthādīsu kīdisenāti adhippāyo.

Hetuhetūti hetupaccayabhūto hetu. Yo hi lobhādīnaṃ sahajātadhammesu mūlaṭṭhenupakārakabhāvo nippariyāyena hetuttho; so pathavīādīsupi paccayabhāvamattena hetupariyāyadassanato dutiyena hetu-saddena visesetvā vutto ‘‘hetuhetū’’ti. Avijjā puññābhisaṅkhārādīnaṃ sādhāraṇapaccayattā sādhāraṇahetu, ‘‘atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipāka’’nti ettha vijjamānesupi aññesu paccayesu iṭṭhāniṭṭhavipākaniyāmakattā kammaṃ tassa padhānakāraṇanti āha – ‘‘kusalākusalaṃ attano attano vipākadāne uttamahetū’’ti. ‘‘Mahābhūtā hetū’’ti ayamevattho ‘‘mahābhūtā paccayo’’ti imināpi vuttoti hetusaddapaccayasaddānaṃ samānatthattā paccayo eva hetu paccayahetu, yo ca rūpakkhandhassa hetu, so eva tassa paññāpanāya paccayoti vuttoti āha – ‘‘idha paccayahetu adhippeto’’ti. Yadaggena paccayadhammo attano paccayuppannassa uppādāya ṭhitiyā ca paccayo, tadaggena tassa bhāvato samaññāto paññāpanāyapi so paccayoti vattabbataṃ arahatīti. Pāḷiyaṃ avibhāgena vuttamatthaṃ vibhāgena dassetuṃ, ‘‘tattha pathavīdhātū’’tiādi vuttaṃ. Tattha paññāpanāyāti sahetuahetukantiādiākārehi bodhanāya. Taṃ pana sabbodhanaṃ ñāṇena dassanaṃ hotīti vuttaṃ ‘‘dassanatthāyā’’ti.

Phassoti phassasamaṅgībhāvo. So cettha sakiccanipphādanasamatthassa phassassa nibbatti. Nibbatto hi phasso tathārūpāya vedanāya paccayo hotīti. Etadatthamevettha bhagavatā puggalādhiṭṭhānā desanā katā, tasmā paccuppannātītakālavasena dvikāliko phassasaddo veditabbo. Phasse sati vedeti phassapaccayā vedanāicceva vuttaṃ hoti. Sesapadadvayepi eseva nayo. Yatheva hi vedanāya evaṃ saññāya saṅkhārānampi phasso visesapaccayo tasmiṃ asati abhāvato. Cetanāggahaṇena āyūhanānurūpatāya tappadhānattā saṅkhārakkhandhadhammā gahitā. Tathā hi suttantabhājanīye saṅkhārakkhandhabhājanīye (vibha. 21, 22) ca ‘‘cakkhusamphassajā cetanā’’tiādinā cetanāva niddiṭṭhā. Viññāṇakkhandhassāti ettha ekasmiṃ bhave ādibhūtaviññāṇassa nāmarūpapaccayataṃ dassetuṃ, ‘‘paṭisandhiviññāṇena tāvā’’tiādi vuttaṃ. Tattha gabbhaseyyakassa sabhāvakassa rūpapavattiṃ sandhāya ‘‘uparimaparicchedenā’’ti vuttaṃ samatiṃsato upari paṭisandhikkhaṇe tassa rūpānaṃ asambhavato. Idāni pavattiviññāṇassa nāmarūpapaccayaṃ dvāravasena dassetuṃ, ‘‘cakkhudvāre’’tiādi vuttaṃ. Nanu ca viññāṇassapi phasso paccayo, kasmā tayo eva khandhā phassapaccayā vuttāti? Saccametaṃ, yathā pana viññāṇasahito phasso vedanādīnaṃ paccayo, na evaṃ viññāṇassa. Tenāha bhagavā – ‘‘tiṇṇaṃ saṅgati phasso’’ti (ma. ni. 1.204; ma. ni. 3.421, 425, 426; saṃ. ni. 2.44, 45; 2.4.60) phasso viya nāmarūpaṃ viññāṇassa visesapaccayo yathā nāmarūpapaccayāpi viññāṇanti. Tasmā imaṃ visesaṃ dassetuṃ nāmarūpasseva viññāṇapaccayatā vuttā, na phassassa.

87. Yāva sakkāyadiṭṭhi samuppajjati, tāva vaṭṭassa pariyanto natthevāti appahīnasakkāyadiṭṭhiko vaṭṭe paribbhamatīti āha – ‘‘kathaṃ pana, bhanteti vaṭṭaṃ pucchanto’’ti. Yathā ca sakkāyadiṭṭhijotanā vaṭṭapucchā, evaṃ tabbhedanajotanā vivaṭṭapucchāti āha – ‘‘sakkāyadiṭṭhi na hotīti vivaṭṭaṃ pucchanto’’ti.

88. Ayaṃ rūpe assādoti yāthāvato dassanaṃ pariññābhisamayo, dukkhasaccapariyāpannañca rūpanti āha – ‘‘iminā pariññāpaṭivedho ceva dukkhasaccañca kathita’’nti. ‘‘Yaṃ rūpaṃ anicca’’ntiādivacanato aniccādibhāvo tattha ādīnavo, so cassa paccayādhīnavuttitāya paccayo samudayasaccanti samudayappahānena ādīnavasamatikkamoti ādīnavaggahaṇena siddhamatthamāha – ‘‘pahānapaṭivedho ceva samudayasaccañcā’’ti. Sabbasaṅkhatanissaraṇaṃ nibbānañca sacchikiriyābhisamayavasena paṭivijjhitabbanti āha – ‘‘iminā sacchikiriyāpaṭivedho ceva nirodhasaccañcā’’ti. Imesu tīsu ṭhānesūti yathāvuttesu dukkhādīsu tīsu abhisamayaṭṭhānesu. Ye sammādiṭṭhiādayo dhammāti ye ariyamaggasaññitā sammādiṭṭhiādayo aṭṭha, satta vā dhammā. Bhāvanāpaṭivedho maggasaccanti bhāvanābhisamayavasena pavattaṃ maggasaccaṃ. Sesapadesupīti, ‘‘ayaṃ vedanāya assādo’’tiādipadesupi.

89. Imasminti āsannapaccakkhatāya sakaattabhāvo gahito, tadeva ajjhattā khandhāti tappaṭiyogitāya, ‘‘bahiddhāti parassa saviññāṇake kāye’’ti vuttaṃ. Sabbanimittesūti sabbesu rūpanimittādīsupi. Tāni pana indriyabaddhānipi anindriyabaddhānipi taṃsabhāvānīti āha ‘‘anindriyabaddhampi saṅgaṇhātī’’ti. Viññāṇaggahaṇenevettha vedanādayopi gahitā avinābhāvatoti, ‘‘saviññāṇake kāye’’ti vuttaṃ. ‘‘Kāyo’’ti vā khandhasamūhoti attho.

90. Anattani ṭhatvāti attarahite anattasabhāve khandhakoṭṭhāse ṭhatvā taṃ ādhāraṃ katvā katāni kammāni. Katarasmiṃ attani ṭhatvāti kīdise attani nissayavipākaṃ dassanti vipaccissanti. Etena kārakavedakarahitattā attapakkhakammakāni na yujjantīti dasseti, khandhānaṃ khaṇikattā ca katanāsaakatabbhāgamadoso ca āpajjatīti.

Tatrāyaṃ (itivu. aṭṭha. 74; sārattha. ṭī. 1.5) codanāsodhanāvidhi – pāṇātipātavasena tāva kammapathasambandhavibhāvanā, khaṇe khaṇe hi nirujjhanasabhāvesu saṅkhāresu ko hanti, ko vā haññati, yadi cittacetasikasantāno, so arūpattā na chedanabhedanādivasena vikopanasamattho, napi vikopanīyo. Atha rūpasantāno, so acetanattā kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipātāpuññaṃ pasavati yathā matasarīre. Payogopi pāṇātipātassa paharaṇappahārādiko atītesu vā saṅkhāresu bhaveyya, anāgatesu, paccuppannesu vā, tattha na tāva atītānāgatesu sambhavati tesaṃ abhāvato, paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā, vināsassa ca kāraṇarahitattā na paharaṇappahārādippayogahetukaṃ maraṇaṃ, nirīhakatāya ca saṅkhārānaṃ kassa so payogo? Khaṇikattā vadhādhippāyasamakālabhijjanakassa kiriyāpariyosānakālānavaṭṭhānato kassa pāṇātipātakammabaddhoti?

Vuccateyathāvuttavadhakacetanāsahito saṅkhārapuñjo sattasaṅkhāto hanti. Tena pavattitavadhappayoganimittaṃ apagatausmāviññāṇajīvitindriyo matavohārapavattinibandhano yathāvuttavappayogakaraṇe uppajjanāraho rūpārūpadhammasamūho haññati, kevalo vā cittacetasikasantāno. Vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya rūpasantāne parena payojitajīvitindriyupacchedakapayogavasena tannibbattitavibandhakavisadirūpuppattiyā vigate vicchedo hotīti na pāṇātipātassa asambhavo; nāpi ahetuko pāṇātipāto, na ca payogo nippayojano paccuppannesu saṅkhāresu katappayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito. Khaṇikānaṃ saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ; na ca katturahito pāṇātipātappayogo nirīhakesupi saṅkhāresu sannihitatāmattena upakārakesu attano attano anurūpaphaluppādane niyatesu kāraṇesu kattuvohārasiddhito yathā – ‘‘padīpo pakāseti, nisākaro candimā’’ti. Na ca kevalassa vacādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito santānavasena avaṭṭhitasseva paṭijānanato; santānavasena pavattamānānañca padīpādīnaṃ atthakiriyasiddhi dissatīti attheva pāṇātipātena kammunā baddho; tato eva yasmiṃ santāne pāṇātipātacetanā pavattā; tattheva santāne paccayantarasamavāyena bhavantare nirayādīsu tassā phalappavattīti nattheva katavināso akatabbhāgamo ca. Iminā nayena adinnādānādīnañca vasena yathārahaṃ kammapathasambandhavibhāvanā veditabbāti.

Sabbo diṭṭhiggāho taṇhāvasagatasseva hotīti āha ‘‘taṇhādhipateyyenā’’ti. Tesu tesu dhammesūti mayā desiyamānadassanadhammesu. Pakatikammaṭṭhānanti tassa therassa santike gahetvā parihariyamānakammaṭṭhānaṃ. Aññaṃ navakammaṭṭhānanti bhagavato desanānusārena gahitaṃ aññaṃ navaṃ kammaṭṭhānaṃ. Sesaṃ suviññeyyameva.

Mahāpuṇṇamasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Cūḷapuṇṇamasuttavaṇṇanā

91. Tuṇhībhūtaṃ tuṇhībhūtanti āmeḍitavacanaṃ byāpanicchāvasena vuttanti āha – ‘‘yaṃ yaṃ disa’’ntiādi. Anuviloketvāti ettha anusaddopi byāpanicchāyamevāti anu anu viloketvāti attho. Tenevāha – ‘‘tato tato viloketvā’’ti. Asanto nīco purisoti asappurisoti āha – ‘‘pāpapuriso lāmakapuriso’’ti. Soti asappuriso. Tanti asappurisaṃ jānituṃ na sakkoti asappurisadhammānaṃ yāthāvato ajānanato. Pāpadhammasamannāgatoti kāyaduccaritādiasantuṭṭhitādilāmakadhammasamannāgato. Asappurise bhatti etassāti asappurisabhatti. Tenāha – ‘‘asappurisasevano’’ti. Asappurisadhammo asappuriso uttarapadalopena, tesaṃ cintanasīloti asappurisacintī. Tenāha ‘‘asappurisacintāya cintako’’ti, duccintitacintīti attho. Asappurisamantananti asādhujanavicāraṃ asappurisavīmaṃsaṃ. Asappurisavācanti catubbidhaṃ dubbhāsitaṃ. Asappurisakammaṃ nāma tividhampi kāyaduccaritaṃ. Asappurisadiṭṭhi nāma visesato dasavatthukā micchādiṭṭhi, tāya samannāgato asappurisadiṭṭhiyā samannāgato, asappurisadānaṃ nāma asakkaccadānādi. Sabbopāyamattho pāḷito eva viññāyati.

‘‘Pāṇaṃ hanissāmī’’tiādikā cetanā kāmaṃ parabyābādhāyapi hotiyeva, yathā pana sā attano balavataradukkhatthāya hoti, tathā na parassāti imamatthaṃ dassetuṃ, ‘‘attano dukkhatthāya cinteti’’icceva vutto. Yathā asuko asukantiādīhi pāpako pāpavipākekadesaṃ balavaṃ garutaraṃ vā paccanubhontopi yathā paro paccanubhoti, na tathā sayanti dasseti. Tenāha ‘‘parabyābādhāyā’’ti. Gahetvāti pāpakiriyāya sahāyabhāvena gahetvā.

Asakkaccanti anādaraṃ katvā. Deyyadhammassa asakkaraṇaṃ appasannākāro, puggalassa asakkaraṇaṃ agarukaraṇanti imamatthaṃ dassento, ‘‘deyyadhammaṃ na sakkaroti nāmā’’tiādimāha. Acittīkatvāti na citte katvā, na pūjetvāti attho. Pūjento hi pūjetabbavatthuṃ citte ṭhapeti, tato na bahi karoti. Cittaṃ vā acchariyaṃ katvā paṭipatti cittīkaraṇaṃ, sambhāvanakiriyā. Tappaṭikkhepato acittīkaraṇaṃ, asambhāvanakiriyā. Apaviddhanti ucchiṭṭhādichaḍḍanīyadhammaṃ viya avakhittakaṃ. Tenāha – ‘‘chaḍḍetukāmo viyā’’tiādi. Rogaṃ pakkhipanto viyāti rogikasarīraṃ odanādīhi pamajjitvā vammike rogaṃ pakkhipanto viya. Addhā imassa dānassa phalaṃ mameva āgacchatīti evaṃ yassa tathā diṭṭhi atthi, so āgamanadiṭṭhiko, ayaṃ pana na tādisoti āha ‘‘anāgamanadiṭṭhiko’’ti. Tenāha – ‘‘no phalapāṭikaṅkhī hutvā detī’’ti.

Kāmañcāyaṃ yathāvuttapuggalo asaddhammādīhi pāpadhammehi samannāgato, tehi pana sabbehipi micchādassanaṃ mahāsāvajjanti dassetuṃ, ‘‘tāya micchādiṭṭhiyā niraye upapajjatī’’ti vuttaṃ. Vuttapaṭipakkhanayenāti kaṇhapakkhe vuttassa atthassa vipariyāyena sukkapakkhe attho veditabbo. ‘‘Sadevakaṃ loka’’ntiādīsu (pārā. 1) devasaddo chakāmāvacaradevesu, evamidhāti āha ‘‘chakāmāvacaradevā’’ti. Tattha brahmānaṃ visuṃ gahitattā kāmāvacaradevaggahaṇanti ce? Idha dānaphalassa adhippetattā kāmāvacaradevaggahaṇaṃ, tatthāpi chakāmāvacaraggahaṇaṃ daṭṭhabbaṃ devamahattatādivacanato. Tiṇṇaṃ kulānaṃ sampattīti khattiyamahattādīnaṃ tiṇṇaṃ kulānaṃ sampatti, na kevalaṃ kulasampadā eva adhippetā, atha kho tattha āyuvaṇṇayasabhogaissariyādisampadāpi adhippetāti daṭṭhabbaṃ uḷārassa dānamayapuññassa vasena tesampi samijjhanato. Suddhavaṭṭavaseneva kathitaṃ sukkapakkhepi sabbaso vivaṭṭassa anāmaṭṭhattā. Saddhādayo hi lokiyakusalasambhārā evettha adhippetāti. Sesaṃ suviññeyyameva.

Cūḷapuṇṇamasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca devadahavaggavaṇṇanā.

2. Anupadavaggo

1. Anupadasuttavaṇṇanā

93. Iddhimāti guṇo pākaṭo paratoghosena vinā pāsādakampanadevacārikādīhi sayameva pakāsabhāvato; dhutavādādiguṇānampi tathābhāve eteneva nayena tesaṃ guṇānaṃ pākaṭayogato ca paresaṃ nicchitabhāvato ca. Paññavato guṇāti paññāpabhedapabhāvite guṇavisese sandhāya vadati. Te hi yebhuyyena paresaṃ avisayā. Tenāha – ‘‘na sakkā akathitā jānitu’’nti. Visabhāgā sabhāgā nāma ayonisomanasikārabahulesu puthujjanesu, te pana appahīnarāgadosatāya parassa vijjamānampi guṇaṃ makkhetvā avijjamānaṃ avaṇṇameva ghosentīti āha – ‘‘visabhāga…pe… kathentī’’ti.

Yā aṭṭhārasannaṃ dhātūnaṃ samudayato atthaṅgamato assādato ādīnavato yathābhūtaṃ pajānanā, ayaṃ dhātukusalatā. Āyatanakusalatāyapi eseva nayo. Avijjādīsu dvādasasu paṭiccasamuppādaṅgesu kosallaṃ paṭiccasamuppādakusalatā. Idaṃ imassa phalassa ṭhānaṃ kāraṇaṃ, idaṃ aṭṭhānaṃ akāraṇanti evaṃ ṭhānañca ṭhānato, aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānanā, ayaṃ ṭhānāṭṭhānakusalatā. Yo pana imesu dhātuādīsu pariññābhisamayādivasena nissaṅgagatiyā paṇḍāti laddhanāmena ñāṇena ito gato pavatto, ayaṃ paṇḍito nāmāti āha – ‘‘imehi catūhi kāraṇehi paṇḍito’’ti. Mahantānaṃ atthānaṃ pariggaṇhanato mahatī paññā etassāti mahāpañño. Sesapadesupi eseva nayoti āha – ‘‘mahāpaññādīhi samannāgatoti attho’’ti.

Nānattanti yāhi mahāpaññādīhi samannāgatattā thero ‘‘mahāpañño’’tiādinā kittīyati, tāsaṃ mahāpaññādīnaṃ idaṃ nānattaṃ ayaṃ vemattatā. Yassa kassaci (dī. ni. ṭī. 3.216; saṃ. ni. ṭī. 1.1.110; a. ni. ṭī. 1.1.584) visesato arūpadhammassa mahattaṃ nāma kiccasiddhiyā veditabbanti tadassa kiccasiddhiyā dassento, ‘‘mahante sīlakkhandhe pariggaṇhātīti mahāpaññā’’tiādimāha. Tattha hetumahantatāya paccayamahantatāya nissayamahantatāya pabhedamahantatāya kiccamahantatāya phalamahantatāya ānisaṃsamahantatāya ca sīlakkhandhassa mahantabhāvo veditabbo. Tattha hetū alobhādayo, paccayā hirottappasaddhāsativīriyādayo. Nissayā sāvakabodhipaccekabodhisammāsambodhiniyatatā taṃsamaṅgino ca purisavisesā. Pabhedo cārittādivibhāgo. Kiccaṃ tadaṅgādivasena paṭipakkhassa vidhamanaṃ. Phalaṃ saggasampadā nibbānasampadā ca. Ānisaṃso piyamanāpatādi. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.9) ākaṅkheyyasuttādīsu (ma. ni. 1.64 ādayo) ca āgatanayena veditabbo. Iminā nayena samādhikkhandhādīnampi mahantatā yathārahaṃ niddhāretvā veditabbā, ṭhānāṭṭhānādīnaṃ pana mahantabhāvo mahāvisayatāya veditabbo. Tattha ṭhānāṭṭhānānaṃ mahāvisayatā bahudhātukasutte (ma. ni. 3.124 ādayo) sayameva āgamissati. Vihārasamāpattīnaṃ samādhikkhandhe niddhāritanayena veditabbā, ariyasaccānaṃ sakalasāsanasaṅgahaṇato saccavibhaṅge (vibha. 189 ādayo) taṃsaṃvaṇṇanāsu (vibha. aṭṭha. 189 ādayo) āgatanayena. Satipaṭṭhānādīnaṃ vibhaṅgādīsu (vibha. 355 ādayo) taṃsaṃvaṇṇanādīsu (vibha. aṭṭha. 355 ādayo) ca āgatanayena. Sāmaññaphalānaṃ mahato hitassa mahato sukhassa mahato atthassa mahato yogakkhemassa nipphattibhāvato santapaṇītanipuṇaatakkāvacarapaṇḍitavedanīyabhāvato ca. Abhiññānaṃ mahāsambhārato mahāvisayato mahākiccato mahānubhāvato mahānipphattito ca. Nibbānassa madanimmadanādimahatthasiddhito mahantatā veditabbā.

Puthupaññāti etthāpi vuttanayānusārena attho veditabbo. Ayaṃ pana viseso – nānākhandhesu ñāṇaṃ pavattatīti, ‘‘ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāmā’’ti, evaṃ pañcannaṃ khandhānaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tesupi ‘‘ekavidhena rūpakkhandho, ekādasavidhena rūpakkhandho, ekavidhena vedanākkhandho, bahuvidhena vedanākkhandho, ekavidhena saññākkhandho…pe… ekavidhena viññāṇakkhandho, bahuvidhena viññāṇakkhandho’’ti evaṃ ekekassa khandhassa ekavidhādivasena atītādibhedavasenapi nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tathā ‘‘idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāma. Tattha dasāyatanā kāmāvacarā, dve catubhūmakā’’ti evaṃ āyatananānattaṃ paṭicca ñāṇaṃ pavattati.

Nānādhātūsūti ‘‘ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma. Tattha soḷasa dhātuyo kāmāvacarā, dve catubhūmakā’’ti evaṃ nānādhātūsu paṭicca ñāṇaṃ pavattati. Tayidaṃ upādiṇṇakadhātuvasena vuttanti veditabbaṃ. Paccekabuddhānañhi dvinnañca aggasāvakānaṃ upādiṇṇakadhātūsuyeva nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tañca kho ekadesatova, no nippadesato, anupādiṇṇakadhātūnaṃ pana nānākaraṇaṃ na jānantiyeva. Sabbaññubuddhānaṃyeva pana, ‘‘imāya nāma dhātuyā ussannattā imassa rukkhassa khandho seto hoti, imassa kaṇho, imassa bahalattaco, imassa tanuttaco, imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ, imassa pupphaṃ nīlaṃ pītaṃ lohitaṃ odātaṃ sugandhaṃ duggandhaṃ, phalaṃ khuddakaṃ mahantaṃ dīghaṃ vaṭṭaṃ susaṇṭhānaṃ maṭṭhaṃ pharusaṃ sugandhaṃ madhuraṃ tittakaṃ ambilaṃ kaṭukaṃ kasāvaṃ, kaṇṭako tikhiṇo atikhiṇo ujuko kuṭilo lohito odāto hotī’’ti dhātunānattaṃ paṭicca ñāṇaṃ pavattati.

Atthesūti rūpādīsu ārammaṇesu. Nānāpaṭiccasamuppādesūti ajjhattabahiddhābhedato santānabhedato ca nānappabhedesu paṭiccasamuppādaṅgesu. Avijjādiaṅgānañhi paccekaṃ paṭiccasamuppādasaññitāti. Tenāha – saṅkhārapiṭake ‘‘dvādasa paccayā dvādasa paṭiccasamuppādā’’ti. Nānāsuññatamanupalabbhesūti nānāsabhāvesu niccasārādivirahato suññasabhāvesu, tato eva itthipurisaattaattaniyādivasena anupalabbhesu sabhāvesu. Ma-kāro hettha padasandhikaro. Nānāatthesūti atthapaṭisambhidāvisayesu paccayuppannādinānāatthesu. Dhammesūti dhammapaṭisambhidāvisayesu paccayādinānādhammesu. Niruttīsūti tesaṃyeva atthadhammānaṃ niddhāraṇavacanasaṅkhātāsu nānāniruttīsu. Paṭibhānesūti ettha atthapaṭisambhidādīsu visayabhūtesu, ‘‘imāni idamatthajotakānī’’ti (vibha. 725-745) tathā tathā paṭibhānato paṭibhānānīti laddhanāmesu ñāṇesu. Puthu nānāsīlakkhandhesūtiādīsu sīlassa puthuttaṃ nānattañca vuttameva. Itaresaṃ pana vuttanayānusārena suviññeyyattā pākaṭameva. Yaṃ pana abhinnaṃ ekameva nibbānaṃ, tattha upacāravasena puthuttaṃ gahetabbanti āha – ‘‘puthu nānājanasādhāraṇe dhamme samatikkammā’’ti. Tenassa madanimmadanādipariyāyena puthuttaṃ paridīpitaṃ hoti.

Evaṃ visayavasena paññāya mahattaṃ puthuttañca dassetvā idāni sampayuttadhammavasena hāsabhāvaṃ, pavattiākāravasena javanabhāvaṃ, kiccavasena tikkhādibhāvañca dassetuṃ, ‘‘katamā hāsapaññā’’tiādi vuttaṃ. Tattha hāsabahuloti pītibahulo. Sesapadāni tasseva vevacanāni. Sīlaṃ paripūretīti haṭṭhapahaṭṭho udaggudaggo hutvā pītisahagatāya paññāya. Pītisomanassasahagatā hi paññā abhirativasena ārammaṇe phullā vikasitā viya pavattati; na upekkhāsahagatāti pātimokkhasīlaṃ ṭhapetvā hāsanīyaṃ paraṃ tividhampi sīlaṃ paripūretīti attho. Visuṃ vuttattā puna sīlakkhandhamāha. Samādhikkhandhantiādīsupi eseva nayo.

Rūpaṃ aniccato khippaṃ javatīti rūpakkhandhaṃ aniccanti sīghaṃ vegena pavattiyā paṭipakkhadūrībhāvena pubbābhisaṅkhārassa sātisayattā indena vissaṭṭhavajiraṃ viya lakkhaṇaṃ paṭivijjhantī adandhāyantī rūpakkhandhe aniccalakkhaṇaṃ vegasā paṭivijjhati, tasmā sā javanapaññā nāmāti attho. Sesapadesupi eseva nayo. Evaṃ lakkhaṇārammaṇikavipassanāvasena javanapaññaṃ dassetvā balavavipassanāvasena dassetuṃ, ‘‘rūpa’’ntiādi vuttaṃ. Tattha khayaṭṭhenāti yattha yattha uppajjati, tattha tattheva bhijjanato khayasabhāvattā. Bhayaṭṭhenāti bhayānakabhāvato. Asārakaṭṭhenāti attasāravirahato niccasārādivirahato ca. Tulayitvāti tulābhūtāya vipassanāpaññāya tuletvā. Tīrayitvāti tāya eva tīraṇabhūtāya tīretvā. Vibhāvayitvāti yāthāvato pakāsetvā pañcakkhandhaṃ vibhūtaṃ katvā. Rūpanirodheti rūpakkhandhassa nirodhabhūte nibbāne ninnapoṇapabbhāravasena. Idāni sikhāppattavipassanāvasena javanapaññaṃ dassetuṃ, puna ‘‘rūpa’’ntiādi vuttaṃ. Vuṭṭhānagāminivipassanāvasenāti keci.

Ñāṇassa tikkhabhāvo nāma savisesaṃ paṭipakkhasamucchindanena veditabboti, ‘‘khippaṃ kilese chindatīti tikkhapaññā’’ti vatvā te pana kilese vibhāgena dassento, ‘‘uppannaṃ kāmavitakka’’ntiādimāha. Tikkhapañño hi khippābhiñño hoti, paṭipadā cassa na calatīti āha – ‘‘ekasmiṃ āsane cattāro ariyamaggā adhigatā hontī’’tiādi.

‘‘Sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā nirodhadhammā’’ti yāthāvato dassanena saccasampaṭivedho ijjhati, na aññathāti kāraṇamukhena nibbedhikapaññaṃ dassetuṃ, ‘‘sabbasaṅkhāresu ubbegabahulo hotī’’tiādi vuttaṃ. Tattha ubbegabahuloti vuttanayena sabbasaṅkhāresu abhiṇhaṃ pavattasaṃvego. Uttāsabahuloti ñāṇutrāsavasena sabbasaṅkhāresu bahuso utrastamānaso. Tena ādīnavānupassanamāha. Ukkaṇṭhanabahuloti pana iminā nibbidānupassanaṃ āha – aratibahulotiādinā tassā eva aparāparuppattiṃ. Bahimukhoti sabbasaṅkhārato bahibhūtaṃ nibbānaṃ uddissa pavattañāṇamukho, tathā vā pavattitavimokkhamukho. Nibbijjhanaṃ nibbedho, so etissā atthi, nibbijjhatīti vā nibbedhā, sāva paññā nibbedhikā. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayattā suviññeyyameva.

Pajjati etena vipassanādikoti padaṃ, samāpatti, tasmā anupadanti anusamāpattiyoti attho. Padaṃ vā sammasanupagā dhammā vipassanāya pavattiṭṭhānabhāvato. Tenāha ‘‘samāpattivasena vā’’ti. Jhānaṅgavasena vāti jhānaṅgavasenāti ca attho. Aṭṭhakathāyaṃ pana kamattho idha padasaddo, tasmā anupadaṃ anukkamenāti ayamettha atthoti āha ‘‘anupaṭipāṭiyā’’ti. Dhammavipassananti taṃtaṃsamāpatticittuppādapariyāpannānaṃ dhammānaṃ vipassanaṃ. Vipassatīti samāpattiyo jhānamukhena te te dhamme yāthāvato pariggahetvā, ‘‘itipi dukkhā’’tiādinā sammasati. Addhamāsena arahattaṃ patto ukkaṃsagatassa sāvakānaṃ sammasanacārassa nippadesena pavattiyamānattā, sāvakapāramīñāṇassa ca tathā paṭipādetabbattā. Evaṃ santepīti yadipi mahāmoggallānatthero na cirasseva arahattaṃ patto; dhammasenāpati pana tato cirena, evaṃ santepi yasmā moggallānattheropi mahāpaññova, tasmā sāriputtattherova mahāpaññataroti. Idāni tamatthaṃ pākaṭataraṃ kātuṃ, ‘‘mahāmoggallānatthero hī’’tiādi vuttaṃ. Sammasanaṃ carati etthāti sammasanacāro, vipassanābhūmi, taṃ sammasanacāraṃ. Ekadesamevāti sakaattabhāve saṅkhāre anavasesato pariggahetuñca sammasituñca asakkontaṃ attano abhinīhārasamudāgatañāṇabalānurūpaṃ ekadesameva pariggahetvā sammasanto. Nanu ca ‘‘sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāyā’’ti (saṃ. ni. 4.26) vacanato vaṭṭadukkhato muccitukāmena sabbaṃ pariññeyyaṃ parijānitabbameva? Saccametaṃ, tañca kho sammasanupagadhammavasena vuttaṃ. Tasmā sasantānagate sabbadhamme, parasantānagate ca tesaṃ santānavibhāgaṃ akatvā bahiddhābhāvasāmaññato sammasanaṃ, ayaṃ sāvakānaṃ sammasanacāro. Thero pana bahiddhādhammepi santānavibhāgena keci keci uddharitvā sammasi, tañca kho ñāṇena phuṭṭhamattaṃ katvā. Tena vuttaṃ – ‘‘yaṭṭhikoṭiyā uppīḷento viya ekadesameva sammasanto’’ti. Tattha ñāṇena nāma yāvatā neyyaṃ pavattitabbaṃ, tathā apavattanato ‘‘yaṭṭhikoṭiyā uppīḷento viyā’’tiādi vuttaṃ. Anupadadhammavipassanāya abhāvato ‘‘ekadesameva sammasanto’’ti vuttaṃ.

Buddhānaṃ sammasanacāro dasasahassilokadhātuyaṃ sattasantānagatā, anindriyabaddhā ca saṅkhārāti vadanti, koṭisatasahassacakkavāḷesūti apare. Tathā hi addhattayavasena paṭiccasamuppādanayaṃ osaritvā chattiṃsakoṭisatasahassamukhena buddhānaṃ mahāvajirañāṇaṃ pavattaṃ. Paccekabuddhānaṃ sasantānagatehi saddhiṃ majjhimadesavāsisattasantānagatā anindriyabaddhā ca sammasanacāroti vadanti, jambudīpavāsisattasantānagatāti keci. Dhammasenāpatinopi yathāvuttasāvakānaṃ vipassanābhūmiyeva sammasanacāro. Tattha pana thero sātisayaṃ niravasesaṃ anupadadhammaṃ vipassi. Tena vuttaṃ – ‘‘sāvakānaṃ sammasanacāraṃ nippadesaṃ sammasī’’ti.

Tattha ‘‘sāvakānaṃ vipassanābhūmī’’ti ettha sukkhavipassakā lokiyābhiññappattā pakatisāvakā aggasāvakā paccekabuddhā sammāsambuddhāti chasu janesu sukkhavipassakānaṃ jhānābhiññāhi anadhigatapaññānepuññattā andhānaṃ viya icchitapadesokkamanaṃ vipassanākāle icchikicchitadhammavipassanā natthi. Te yathāpariggahitadhammamatteyeva ṭhatvā vipassanaṃ vaḍḍhenti. Lokiyābhiññappattā pana pakatisāvakā yena mukhena vipassanaṃ ārabhanti; tato aññena vipassanaṃ vitthārikaṃ kātuṃ sakkonti vipulañāṇattā. Mahāsāvakā abhinīhārasampannattā tato sātisayaṃ vipassanaṃ vitthārikaṃ kātuṃ sakkonti. Aggasāvakesu dutiyo abhinīhārasampattiyā samādhānassa sātisayattā vipassanaṃ tatopi vitthārikaṃ karoti. Paṭhamo pana tato mahāpaññatāya sāvakehi asādhāraṇaṃ vitthārikaṃ karoti. Paccekabuddho tehipi mahābhinīhāratāya attano abhinīhārānurūpaṃ tatopi vitthārikavipassanaṃ karonti. Buddhānaṃ, sammadeva, paripūritapaññāpāramipabhāvita-sabbaññutaññāṇādhigamanassa anurūpāyāti. Yathā nāma katavālavedhaparicayena sarabhaṅgasadisena dhanuggahena khitto saro antarā rukkhalatādīsu asajjamāno lakkhaṇeyeva patati; na sajjati na virajjhati, evaṃ antarā asajjamānā avirajjhamānā vipassanā sammasanīyadhammesu yāthāvato nānānayehi pavattati. Yaṃ mahāñāṇanti vuccati, tassa pavattiākārabhedo gaṇato vuttoyeva.

Etesu ca sukkhavipassakānaṃ vipassanācāro khajjotapabhāsadiso, abhiññappattapakatisāvakānaṃ dīpapabhāsadiso, mahāsāvakānaṃ okkāpabhāsadiso, aggasāvakānaṃ osadhitārakāpabhāsadiso, paccekabuddhānaṃ candapabhāsadiso, sammāsambuddhānaṃ rasmisahassapaṭimaṇḍitasaradasūriyamaṇḍalasadiso upaṭṭhāsi. Tathā sukkhavipassakānaṃ vipassanācāro andhānaṃ yaṭṭhikoṭiyā gamanasadiso, lokiyābhiññappattapakatisāvakānaṃ daṇḍakasetugamanasadiso, mahāsāvakānaṃ jaṅghasetugamanasadiso, aggasāvakānaṃ sakaṭasetugamanasadiso, paccekabuddhānaṃ mahājaṅghamaggagamanasadiso, sammāsambuddhānaṃ mahāsakamaggagamanasadisoti veditabbo.

Arahattañca kira patvāti ettha kira-saddo anussavaladdhoyamatthoti dīpetuṃ vutto. Patvā aññāsi attano vipassanācārassa mahāvisayattā tikkhavisadasūrabhāvassa ca sallakkhaṇena. Kathaṃ panāyaṃ mahāthero dandhaṃ arahattaṃ pāpuṇanto sīghaṃ arahattaṃ pattato paññāya attānaṃ sātisayaṃ katvā aññāsīti āha – ‘‘yathā hī’’tiādi. Mahājaṭanti mahājālasākhaṃ ativiya sibbitajālaṃ. Yaṭṭhiṃ pana sāraṃ vā ujuṃ vā na labhati veṇuggahaṇe anuccinitvā veṇussa gahitattā. Evaṃsampadanti yathā tesu purisesu eko veḷuggahaṇe anuccinitvā veḷuyaṭṭhiṃ gaṇhāti, eko uccinitvā, evaṃ nipphattikaṃ. Padhānanti bhāvanānuyuñjanaṃ.

Sattasaṭṭhi ñāṇānīti paṭisambhidāmagge (paṭi. ma. 1.73 mātikā) āgatesu tesattatiyā ñāṇesu ṭhapetvā cha asādhāraṇañāṇāni sutamayañāṇādīni paṭibhānapaṭisambhidāñāṇapariyosānāni sattasaṭṭhi ñāṇāni. Tāni hi sāvakehi pavicitabbāni, na itarāni. Soḷasavidhaṃ paññanti (saṃ. ni. aṭṭha. 3.5.379; saṃ. ni. ṭī. 3.5.379) mahāpaññādikā, navānupubbavihārasamāpattipaññāti idaṃ soḷasavidhaṃ paññaṃ.

Tatrāti tassa. Idaṃ hotīti idaṃ dāni vuccamānaṃ anupubbasammasanaṃ hoti. Vipassanākoṭṭhāsanti vitakkādisammasitabbadhammavibhāgena vibhattavipassanābhāgaṃ.

94. Paṭhame jhāneti upasilese bhummaṃ, tasmā ye paṭhame jhāne dhammāti ye paṭhamajjhānasaṃsaṭṭhā dhammāti attho. Antosamāpattiyanti ca samāpattisahagate cittuppāde samāpattisamaññaṃ āropetvā vuttaṃ. Vavatthitāti katavavatthanā nicchitā. Paricchinnāti ñāṇena paricchinnā salakkhaṇato paricchijja ñātā. Olokentoti ñāṇacakkhunā paccakkhato passanto. Abhiniropanaṃ ārammaṇe cittassa āropanaṃ. Anumajjanaṃ ārammaṇe cittassa anuvicāraṇaṃ. Pharaṇaṃ paṇītarūpehi kāyassa byāpanaṃ, vipphārikabhāvo vā. Sātanti sātamadhuratā. Adhikkhepo vikkhepassa paṭipakkhabhūtaṃ samādhānaṃ. Phusanaṃ indriyavisayaviññāṇassa tato uppajjitvā ārammaṇe phusanākārena viya pavatti. Vedayitaṃ ārammaṇānubhavanaṃ. Sañjānanaṃ nīlādivasena ārammaṇassa sallakkhaṇaṃ. Cetayitaṃ cetaso byāpāro. Vijānanaṃ ārammaṇūpaladdhi. Kattukamyatā cittassa ārammaṇena atthikatā. Tasmiṃ ārammaṇe adhimuccanaṃ, sanniṭṭhānaṃ vā adhimokkho. Kosajjapakkhe patituṃ adatvā cittassa paggaṇhanaṃ paggāho, adhiggahoti attho. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ. Samappavattesu assesu sārathi viya sakiccapasutesu sampayuttesu ajjhupekkhanaṃ majjhattatā. Sampayuttadhammānaṃ ārammaṇe anunayanaṃ saṃcaraṇaṃ anunayo. Sabhāvatoti yathābhūtasabhāvato. Soḷasannaṃ eva cettha dhammānaṃ gahaṇaṃ tesaṃyeva therena vavatthāpitabhāvato, te evassa tadā upaṭṭhahiṃsu, na itareti vadanti. Vīriyasatiggahaṇena cettha indriyabhāvasāmaññato saddhāpaññā; satiggahaṇeneva ekantānavajjabhāvasāmaññato passaddhiādayo cha yugaḷā; alobhādosā ca saṅgahitā jhānacittuppādapariyāpannattā tesaṃ dhammānaṃ. Therena ca dhammā vavatthānasāmaññato āraddhā. Te na upaṭṭhahiṃsūti na sakkā vattunti apare.

Viditā uppajjantīti uppādepi nesaṃ vedanānaṃ pajānanaṃ hotiyevāti attho. Sesapadadvayepi eseva nayo. Taṃ jānātīti taṃñāṇo, tassa bhāvo taṃñāṇatā, ñāṇassa attasaṃvedananti attho. Taṃsamānayogakkhamāhi sampayuttadhammā. Ñāṇabahutāti ñāṇassa bahubhāvo, ekacittuppāde anekañāṇatāti attho. Idāni tamevatthaṃ vivarituṃ, ‘‘yathā hī’’tiādi vuttaṃ. Na sakkā jānituṃ ārammaṇakaraṇassa abhāvato. Asammohāvabodho ca īdisassa ñāṇassa natthi. Ekekameva ñāṇaṃ uppajjati tasmiṃ khaṇe ekasseva āvajjanassa uppajjanato, na ca āvajjanena vinā cittuppatti atthi. Vuttañhetaṃ –

‘‘Cullāsītisahassāni, kappā tiṭṭhanti ye marū;

Na tveva tepi jīvanti, dvīhi cittehi saṃyutā’’ti. (mahāni. 10, 39) ca,

‘‘Natthi citte yugā gahī’’ti ca –

Vatthārammaṇānaṃ pariggahitatāyāti yasmiñca ārammaṇe ye jhānadhammā pavattanti, tesaṃ vatthārammaṇānaṃ pageva ñāṇena paricchijja gahitattā. Yathā nāma migasūkarādīnaṃ āsayepariggahite tatra ṭhitā migā vā sūkarā vā tato uṭṭhānatopi āgamanatopi nesādassa sukhaggahaṇā honti, evaṃsampadamidaṃ. Tenāha ‘‘therena hī’’tiādi. Tenāti vatthārammaṇānaṃ pariggahitabhāvena. Assāti therassa. Tesaṃ dhammānanti jhānacittuppādapariyāpannānaṃ dhammānaṃ. Uppādaṃ āvajjantassātiādinā uppādādīsu yaṃ yadeva ārabbha ñāṇaṃ uppajjati; tasmiṃ tasmiṃ khaṇe tassa tasseva cassa pākaṭabhāvo dīpito. Na hi āvajjanena vinā ñāṇaṃ uppajjati. Ahutvā sambhontīti pubbe avijjamānā hutvā sambhavanti, anuppannā uppajjantīti attho. Udayaṃ passati tesaṃ dhammānaṃ, ‘‘ahutvā sambhontī’’ti uppādakkhaṇasamaṅgibhāvadassanato. Pubbe abhāvabodhako hi attalābho dhammānaṃ udayo. Hutvāti uppajjitvā. Paṭiventīti paṭi khaṇe khaṇe vinassanti. Vayaṃ passati, ‘‘hutvā paṭiventī’’ti tesaṃ dhammānaṃ bhaṅgakkhaṇasamaṅgibhāvadassanato. Viddhaṃsabhāvabodhako hi dhammānaṃ vijjamānato vayo.

Tesu dhammesu natthi etassa upayo rāgavasena upagamananti anupayo, ananurodho. Hutvā viharatīti yojanā. Tathā natthi etassa apāyo paṭighavasena apagamananti anapāyo, avirodho. ‘‘Etaṃ mama, eso me atthā’’ti tassa taṇhādiṭṭhiabhinivesābhāvato taṇhādiṭṭhinissayehi anissito. Appaṭibaddhoti anupayānissitabhāvato vipassanāya paribandhavasena chandarāgena na paṭibaddho na vibandhito. Vippamuttoti tato eva vikkhambhanavimuttivasena kāmarāgato vimutto. Visaṃyutto vikkhambhanavaseneva paṭipakkhadhammehi visaṃyutto.

Kilesamariyādā tena katā bhaveyyāti antosamāpattiyaṃ pavatte soḷasa dhamme ārabbha pavattamānaṃ vipassanāvīthiṃ bhinditvā sace rāgādayo uppajjeyyuṃ; tassa vipassanāvīthiyā kilesamariyādā tena cittena, cittasamaṅginā vā katā bhaveyya. Tesūti tesu dhammesu. Assāti therassa. Ekopīti rāgādīsu ekopīti ca vadanti. Vuttākārena ekaccānaṃ anāpāthagamane sati vipassanā na tesu dhammesu nirantarappavattāti ārammaṇamariyādā bhaveyya. Vikkhambhitapaccanīkattāti vipassanāya paṭipakkhadhammānaṃ pageva vikkhambhitattā idānipi vikkhambhetabbā kilesā natthīti vuttaṃ.

Itoti paṭhamajjhānato. Anantaroti uparimo jhānādiviseso. Tassa pajānanassāti, ‘‘atthi uttari nissaraṇa’’nti evaṃ pavattajānanassa. Bahulīkaraṇenāti punappunaṃ uppādanena.

Sampasādanaṭṭhenāti kilesakālusiyāpagamanena, tassa vicārakkhobhavigamena vā cetaso sammadeva pāsādikabhāvena.

Vīriyaṃ sati upekkhāti āgataṭṭhāne pārisuddhiupekkhā, adukkhamasukhāvedanāti ettha jhānupekkhāti, ‘‘sukhaṭṭhāne vedanupekkhāvā’’ti vuttaṃ. Sukhaṭṭhāneti ca paṭhamajjhānādīsu sukhassa vuttaṭṭhāne. Passaddhattāti samadhuracetayitabhāvena ārammaṇe visaṭavitthatabhāvato yo so cetaso ābhogo vutto. Sāmaññaphalādīsu satiyā pārisuddhi, sā thana atthato sativinimuttā natthīti āha ‘‘parisuddhāsatiyevā’’ti. Pārisuddhiupekkhā, na jhānupekkhādayo.

95. Īdisesu ṭhānesu satiyā na kadācipi ñāṇaviraho atthīti āha – ‘‘ñāṇena sampajāno hutvā’’ti. Tathā hi tatiyajjhāne, ‘‘satimā sukhavihārī’’ti ettha sampajānoti ayamattho vutto eva hoti. Na sāvakānaṃ anupadadhammavipassanā hoti saṅkhārāvasesasukhumappavattiyā duviññeyyattā vinibbhujitvā gahetuṃ asakkuṇeyyabhāvato. Tenāha – ‘‘kalāpavipassanaṃ dassento evamāhā’’ti.

96. Paññāya cassadisvā āsavā parikkhīṇā hontīti dassanasamakālaṃ khīyamānā āsavā, ‘‘disvā parikkhīṇā hontī’’ti vuttā. Samānakālepi hi ediso saddappayogo dissati –

‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.204, 400; 3.421, 425, 426; saṃ. ni. 2.43-45; 2.4.60; kathā. 465, 467).

‘‘Nihantvā timiraṃ sabbaṃ, uggatejo samuggato;

Verocano rasmimālī, lokacakkhupabhaṅkaro’’ti. (paṭṭhā. anuṭī. 1.25-34; visuddhi. mahāṭī. 2.580) ca –

Evamādīsu. Hetuattho vā ayaṃ disvāsaddo asamānakattuko yathā – ‘‘ghataṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hotī’’ti (visuddhi. mahāṭī. 2.802). Dassanahetuko hi āsavānaṃ parikkhayo pariññāsacchikiriyābhāvanābhisamaye sati pahānābhisamayassa labbhanato. Yuganaddhaṃ āharitvāti paṭhamajjhānaṃ samāpajjitvā vuṭṭhāya tattha jhānadhamme sammasanto samathavipassanaṃ yuganaddhaṃ bhāveti. Evaṃ yāva nevasaññānāsaññāyatanaṃ samāpajjitvā vuṭṭhāya tattha sammasanto samathavipassanaṃ yuganaddhaṃ katvā yathā thero arahattaṃ pāpuṇi. Taṃ sandhāya vuttaṃ – ‘‘arahattaṃ pattavāro idha gahito’’ti. Idhāti imasmiṃ sutte. Dīghanakhasuttadesanāya (ma. ni. 2.205-206) hi thero arahattaṃ patto. Tadā ca anāgāmī hutvā nirodhaṃ samāpajjatīti vacanaavasaro natthi, tasmā vuttaṃ – ‘‘arahattaṃ pattavāro idha gahito’’ti. Yadi evaṃ – ‘‘sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharatī’’ti idaṃ kasmā vuttanti? There vijjamāne paṇḍitaguṇe anavasesato dassetvā arahattanikūṭena desanaṃ niṭṭhāpetuṃ. Nirodhasamāpajjanaṃ pana therassa āciṇṇasamāciṇṇaṃ. Tenāha ‘‘nirodhaṃ pana…pe… vadantī’’ti. Tena phalasamāpattimpi antarā samāpajjatiyevāti dasseti.

Vomissaṃ vivarituṃ ‘‘tatthassā’’tiādi vuttaṃ. Tattha ‘‘nirodhaṃ samāpajjissāmī’’ti ābhogena samathavipassanaṃ yuganaddhaṃ āharitvā ṭhitassa nirodhasamāpatti sīsaṃ nāma hoti, tassa ābhogavasena nirodhassa vāro āgacchati. Phalasamāpatti gūḷho hoti, ‘‘phalasamāpattiṃ samāpajjissāmī’’ti ābhogassa abhāvato. Phalasamāpatti sīsaṃ hotīti etthāpi vuttanayena attho veditabbo. Etena ābhogapaṭibaddhametesaṃ āgamananti dīpitanti veditabbaṃ. Jambudīpavāsino therā panātiādi aṭṭhakathāruḷhameva taṃ vacanaṃ. Antosamāpattiyanti nirodhaṃ samāpannakāle. Tisamuṭṭhānikarūpadhammeti utukammāhāravasena tisamuṭṭhānikarūpadhamme.

97. Ciṇṇavasitanti paṭipakkhadūribhāvena subhāvitavasībhāvaṃ. Nipphattiṃ pattoti ukkaṃsaparinipphattiṃ patto. Ure vāyāmajanitāya oraso. Pabhāvitanti uppāditaṃ. Dhammenāti ariyamaggadhammena. Tassa hi adhigamena ariyāya jātiyā jāto nibbattoti katvā, ‘‘dhammajo dhammanimmito’’ti vuccati. Dhammadāyassāti navavidhassa lokuttaradhammadāyassa. Ādiyanatoti gaṇhanato, sasantāne uppādanatoti attho. Sesaṃ suviññeyyameva.

Anupadasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Chabbisodhanasuttavaṇṇanā

98. Khīṇā jātīti attano jātikkhayaṃ paṭijānantena arahattaṃ byākataṃ hoti arahato tadabhāvato. Tathā vusitaṃ brahmacariyanti maggabrahmacariyavāso me pariyositoti paṭijānantenapi. Kataṃ karaṇīyanti catūhi maggehi catūsu saccesu pariññādivasena soḷasavidhassapi kiccassa attanā niṭṭhāpitabhāvaṃ paṭijānantenapi. Nāparaṃ itthattāyāti āyatiṃ punabbhavābhāvaṃ, āyatiṃ vā pariññādikaraṇīyābhāvaṃ paṭijānantenapīti āha – ‘‘ekenapi padena aññā byākatāva hotī’’ti. Dvikkhattuṃ baddhaṃ pana subaddhaṃ viyāti vuttaṃ. Idha pana aññābyākaraṇaṃ catūhi padehi āgataṃ, tasmā vattabbameva cettha natthīti adhippāyo. Cetanāya diṭṭhavāditā nāma ariyavohāro. Sabhāvoti pakatiattho hi ayaṃ dhammasaddo, ‘‘jātidhammā jarādhammā’’tiādīsu (ma. ni. 1.274-275) viya tasmā, anudhammoti ariyabhāvaṃ anugatā pakatīti attho. Paramappicchatāya ariyā attano guṇe anāvikarontāpi sāsanassa niyyānikabhāvapavedanatthañceva sabrahmacārīnaṃ sammāpaṭipattiyaṃ ussāhajananatthañca tādisānaṃ parinibbānasamayeyeva āvikarontīti adhippāyenāha – ‘‘parinibbutassa…pe… kātabbo’’ti.

99. Dubbalanti pheggu viya subhejjanīyaṃ balavirahitaṃ, asāranti attho. Virāgutanti palujjanasabhāvaṃ. Vigacchanasabhāvanti vināsagamanasabhāvaṃ. Aniccadukkhavipariṇāmattā assāsalesassapi abhāvato assāsavirahitaṃ. Ārammaṇakaraṇavasena samannāgamanavasena ca yathārahaṃ upenti upagacchantīti upayā, ‘‘etaṃ mama, eso me attā’’ti upādiyanti daḷhaggāhaṃ gaṇhantīti upādānā. Adhitiṭṭhati cetaso abhinandanabhūtāti cetaso adhiṭṭhānaṃ. Tāhīti taṇhādiṭṭhīhi. Tanti cittaṃ. Abhinivisatīti abhirativasena nivisati, ayañhettha attho – sakkāyadhammesu cittaṃ abhinivisati ‘‘etaṃ mamaṃ, eso me attā’’ti ajjhosāya tiṭṭhati etāhi abhinivesāhi, tathā sakkāyadhammesu cittaṃ anuseti etāhīti anusayā, taṇhādiṭṭhiyo. Yadaggena hi tebhūmakadhammesu rāgādayo anusenti, tadaggena taṃsahagatadhammā tattha anusentīti pariyāyena, ‘‘taṃ anusetī’’ti vuttaṃ. Khayā virāgāti hetumhi nissakkavacananti ‘‘khayena virāgenā’’ti hetumhi karaṇavasena attho vutto. Virāgenāti ca itisaddo ādi attho. Tena ‘‘nirodhenā’’ti evamādikaṃ gahitaṃ hoti. Aññamaññavevacanāneva upayādīnaṃ samucchedasseva bodhanato.

100. Patiṭṭhāti ettha sesabhūtattayaṃ upādārūpañcāti patiṭṭhānā, nijjīvaṭṭhena dhātucāti patiṭṭhānadhātu. Nhānīyacuṇṇaṃ bāhiraudakaṃ viya sesabhūtattayaṃ ābandhatīti ābandhanaṃ. Pacanīyabhattaṃ bāhiratejo viya sesabhūtattayaṃ paripācetīti paripācanaṃ. Bāhiravāto viya sesabhūtattayaṃ vitthambhetīti vitthambhanaṃ. Dhātusaddattho vuttoyeva. Asamphuṭṭhadhātūti asamphusitabhāvo tesaṃ viparimaṭṭhatābhāvato. Vijānanaṃ ārammaṇūpaladdhi. Ahaṃ attāti ahaṃ, ‘‘rūpadhammo me attā’’ti attakoṭṭhāsena attabhāvena na upagamiṃ na gaṇhiṃ. Nissitanissitāpi nissitā eva nāmāti āha ‘‘pathavīdhātunissitāvā’’ti. Attanā vā pana tannissitāti ‘‘ekena pariyāyenā’’ti. Upādārupampi kāmaṃ nissitampi hoti. Tathāpi taṃ nissitaṃ hotiyevāti taṃ na uddhaṭaṃ. Paricchedakarattā paricchedākāsassa ‘‘avinibbhogavasenā’’ti vuttaṃ. Tena ca tathā paricchinnattā sabbampi bhūtupādārūpaṃ ākāsadhātunissitaṃ nāma. Taṃ nissāya pavattiyā upādārūpaṃ viya bhūtarūpāni, arūpakkhandhā viya ca vatthurūpāni, ‘‘taṃnissitarūpavatthukā arūpakkhandhā’’ti vuttanayena ākāsadhātunissitacakkhādirūpadhammavatthukā vedanādayo arūpakkhandhā ākāsadhātunissitā nāmāti imamatthaṃ tathā-saddena upasaṃharati. Idhāpīti ākāsadhātunissitapadepi, na pathavīdhātunissitapadādīsu eva. Rūpārūpanti sabbampi rūpārūpaṃ gahitameva hoti, aggahitaṃ natthi. Sahajātā…pe… nissitanti idaṃ nippariyāyasiddhaṃ nissayattaṃ gahetvā vuttaṃ. Heṭṭhā vuttanayena pariyāyasiddhe nissayatte gayhamāne – ‘‘pacchājātapaccayoti pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo’’ti (paṭṭhā. 1.1.11) vacanato sabbaṃ catusamuṭṭhānikarūpaṃ, ‘‘viññāṇadhātunissita’’nti vattabbaṃ. Tathā anantaraviññāṇadhātupaccayā pavattanato, ‘‘viññāṇadhātunissita’’nti vattabbaṃ.

101. Ruppati vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti rūpanti ayamattho cakkhudvāre āpāthagate rūpāyatane nippariyāyato labbhati, na āpāthamanāgate. Cakkhuviññāṇaviññātabbabhāvo pana āpāthamanāgatepi tasmiṃ labbhateva taṃsabhāvānativatthanato. Rūpāyatanaṃ dvidhā vibhajitvā. Thero pana āpāthaṃ anāgatassāpi rūpāyatanassa rūpabhāvaṃ na sakkā paṭikkhipitunti dvidhākaraṇaṃ nānujānanto channovādaṃ nidasseti, ‘‘upari channovāde kinti karissathā’’ti. Tattha hi ‘‘cakkhuṃ, āvuso channa, cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme’’ti (ma. ni. 3.391) āgataṃ, na cettha cakkhudvāre āpāthaṃ āgatameva rūpāyatanaṃ cakkhuviññāṇaviññātabbapadena gahitaṃ, na āpāthaṃ anāgatanti sakkā viññātuṃ aviseseneva rūpāyatanena taṇhāmānadiṭṭhigāhābhāvassa jotitattā. Tenāha ‘‘na yidaṃ labbhatī’’ti. Rūpamevāti rūpāyatanameva. Yadi evaṃ ‘‘cakkhuviññāṇaviññātabbesu dhammesū’’ti padaṃ kathaṃ netabbanti āha – ‘‘cakkhuviññāṇasampayuttā panā’’tiādi. Cakkhuviññāṇena saddhiṃ viññātabbesūti yena manoviññāṇena cakkhuviññāṇaṃ aniccantiādinā cakkhuviññāṇena saddhiṃ tena viññātabbesu taṃsampayuttadhammesūti attho. Taṇhāchandoti tassanasabhāvo chando, na kattukamyatā chandoyevāti taṇhāchando. Rajjanavasenāti vatthaṃ viya raṅgajātaṃ cittassa anurañjanavasena. Abhinandanavasenāti ārammaṇe abhiramitvā nandanavasena. Sappītikataṇhā hi nandīti vuccati. Taṇhāyanavasena taṇhā.

102. Ahaṅkāroti ‘‘seyyohamasmī’’tiādinā (dha. sa. 1121, 1239; vibha. 832, 866; saṃ. ni. 4.108; mahāni. 21, 178) ahaṃkaraṇaṃ. Yena hi mamaṃ karoti, etaṃ mamaṅkāro. Svevāti ‘‘ahaṅkāro’’ti vuttamāno. Evaṃ catutthajjhāne niddiṭṭhe sabbāsu lokiyābhiññāsu vuccamānāsu heṭṭhā vijjādvayaṃ vattabbanti adhippāyena, ‘‘pubbenivāsaṃ dibbacakkhuñca avatvā kasmā vutta’’nti āha? Itaro idha sabbavāresupi lokuttaradhammapucchā adhikatā tasmā ‘‘so evaṃ samāhite’’tiādinā tatiyā vijjā kathitāti dassento, ‘‘bhikkhū lokiyadhammaṃ na pucchantī’’tiādimāha. Ekavissajjitasuttaṃ nāmetaṃ tatiyavijjāya eva āgatattā. Ariyadhammavasenapissa samaññā atthevāti dassento, ‘‘chabbisodhanantipissa nāma’’nti vatvā tesu dhammesu bhedaṃ dassetuṃ, ‘‘ettha hī’’tiādi vuttaṃ. Visuddhāti tassā codanāya sodhanavasena visodhitā. Ekameva katvāti ekavāravaseneva pāḷiyaṃ ekajjhaṃ āgatattā ekameva koṭṭhāsaṃ katvā. Yadi evaṃ kathaṃ vā chabbisodhanatāti āha – ‘‘catūhi āhārehi saddhi’’nti kathaṃ panettha cattāro āhārā gahetabbāti? Keci tāva āhu – ‘‘sādhūti bhāsitaṃ abhinanditvā anumoditvā uttari pañho pucchitabbo’’ti heṭṭhā āgatena nayena āhāravāro āharitvā vattabboti. ‘‘Bahiddhā sabbanimittesū’’ti ettha āhārānampi saṅgahitattā āhārā atthato āgatā evāti aññe. Apare pana rūpakkhandhaggahaṇena kabaḷīkāro āhāro, saṅkhārakkhandhaggahaṇena phassāhāro, manosañcetanāhāraggahaṇena viññāṇāhāro sarūpatopi gahitoti vadanti.

‘‘Chabbisodhana’’nti imassa suttassa samaññāya anvatthataṃ dassetvā āyatimpi tādisena byākaraṇena bhikkhūnaṃ paṭipattimpi dassanatthaṃ, ‘‘ime panā’’tiādi āraddhaṃ. Vinayaniddesapariyāyenāti vinayaniddese āgatena kāraṇena. Vinaye vā āgataniddesānukkamena.

Adhigantabbato adhigamo, jhānādiadhigamapucchā. Tenāha – ‘‘jhānavimokkhādīsū’’tiādi. Upāyapucchāti adhigamopāyapucchā. Kintīti kena pakārena vidhināti attho.

Katamesaṃ tvaṃ dhammānaṃ lābhīti idaṃ pana pubbe ‘‘kiṃ te adhigata’’nti aniddhāritabhedā jhānādivisesā pucchitāti idāni tesaṃ niddhāretvā pucchanākāradassanaṃ. Tasmāti yasmā yathāvuttehi ākārehi adhigamabyākaraṇaṃ sodhetabbaṃ, tasmā. Ettāvatāvāti ettakena byākaraṇamatteneva na sakkāro kātabbo. Byākaraṇañhi ekaccassa ayāthāvatopi hoti, yathā nāma jātarūpapatirūpaṃ jātarūpaṃ viya khāyatīti jātarūpaṃ nighaṃsanatāpanachedanehi sodhetabbaṃ evamevaṃ imesu idāneva vuttesu chasu ṭhānesu pakkhipitvā sodhanatthaṃ vattabbo vimokkhādīsūti ādi-saddena samādhi-samāpatti-ñāṇadassana-maggabhāvanā-phalasacchikiriyā saṅgaṇhāti.

Pākaṭo hoti adhigatavisesassa satisammosābhāvato. Sesapucchāsupi ‘‘pākaṭo hotī’’ti pade eseva nayo. Uggahaparipucchākusalāti sajjhāyamaggasaṃvaṇṇanāsu nipuṇā. Yāya paṭipadāya yassa ariyamaggo āgacchati, sā pubbabhāgapaṭipatti āgamanapaṭipadā. Sodhetabbāti suddhā udāhu asuddhāti vicāraṇavasena sodhetabbā. Na sujjhatīti tattha tattha pamādapaṭipattibhāvato. Apanetabbo attano paṭiññāya. ‘‘Sujjhatī’’ti vatvā sujjhanākāraṃ dassetuṃ, ‘‘dīgharatta’’ntiādi vuttaṃ. Paññāyatīti ettha ‘‘yadī’’ti padaṃ ānetvā yadi so bhikkhu tāya paṭipadāya yadi paññāyatīti sambandho. Khīṇāsavapaṭipattisadisā paṭipadā hoti dīgharattaṃ vikkhambhitakilesattā.

Nadiyā samuddaṃ pakkhandanaṭṭhānaṃ nadīmukhadvāraṃ. Maddamānoti badarasāḷavaṃ sarasaṃ patte pakkhitto hutvā maddamāno. Sesaṃ suviññeyyameva.

Chabbisodhanasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Sappurisadhammasuttavaṇṇanā

105. Sappurisadhammanti sappurisabhāvakaraṃ dhammaṃ. So pana yasmā sappurisānaṃ paveṇiko dhammo hoti. Tasmā āha – ‘‘sappurisānaṃ dhamma’’nti, esa nayo asappurisadhammanti etthāpi. Evaṃ padhānaṃ anuṭṭhātabbañca sappurisadhammaṃ ādiṃ katvā mātikaṃ ṭhapetvā ayathānupubbiyā niddisanto ‘‘katamo ca, bhikkhave, asappurisadhammo’’tiādimāha. Tathā pana niddisanto udāharaṇapubbakaṃ hetuṃ dassetuṃ, ‘‘yathā nāmā’’tiādi vuttaṃ. Tena icchitabbapariccāgapubbakaṃ gahetabbaggahaṇaṃ nāma ñāyapaṭipatti, tasmā sappurisadhammā sampādetabbāti dīpento satthā ayathānupubbiyā niddhārīyatīti imamatthaṃ dasseti. Tathā aññatthāpi ‘‘asevanā ca bālānaṃ, paṇḍitānañca sevanā’’ti. Etadeva hi kuladvayaṃ ‘‘uccakula’’nti vuccati nippariyāyato. Tathāhi antimabhavikā bodhisattā tattheva paṭisandhiṃ gaṇhanti. Soti sāmīcippaṭipanno bhikkhu. Antaraṃ karitvāti taṃ kāraṇaṃ katvā. Paṭipadā hi viññūnaṃ pūjāya kāraṇaṃ, na uccakulīnatā. Mahākulāti vipulakulā upāditoditakulasampavattikāti attho.

106. Yasasaddo parivāravācako. Yasassīti ca sātisayaparivāravantatā vuccatīti āha ‘‘parivārasampanno’’ti. Ādhipateyyābhāvato paresaṃ uparinatti etesaṃ īso īsanaṃ issariyanti akkhātabbāti appesakkhā. Tenāha ‘‘appaparivārā’’ti. Abhāvattho hi idha appa-saddo.

107. Naveva dhutaṅgāni āgatānīti ettha yathā ukkaṭṭhapaṃsukūlikassa tecīvarikatā sukarā. Evaṃ ukkaṭṭhapiṇḍapātikassa sapadānacārikatā sukarā. Ekāsanikassa ca pattapiṇḍikakhalupacchābhattikatā sukarā evāti – ‘‘paṃsukūliko hotī’’tiādivacaneneva pāḷiyā anāgatānampi āgatabhāvo veditabbo pariharaṇasukaratāya tesampi samādānasambhavato. Tenāha ‘‘terasa hontī’’ti.

108. Kāmataṇhādikāya tāya taṇhāya nibbattāti tammayā, puthujjanā, pakatibhāvūpagamanena tesaṃ bhāvo tammayatā, tappaṭikkhepato atammayatā, nittaṇhatā. Taṃyeva kāraṇaṃ katvāti paṭhamajjhānepi taṇhāpahānaṃyeva kāraṇaṃ katvā. Citte uppādetvāti atammayatāpariyāyena vutte taṇhāya paṭipakkhadhamme sampādetvā. Na maññatīti maññanānaṃ ariyamaggena sabbaso samucchinnattā kismiñci okāse kāmabhavādike kenaci vatthunā hatthiassakhettavatthādinā pattacīvaravihārapariveṇādinā ca puggalaṃ na maññati. Sesaṃ suviññeyyameva.

Sappurisadhammasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Sevitabbāsevitabbasuttavaṇṇanā

109. Aññamaññanti aññaṃ aññaṃ. Tenāha ‘‘aññaṃ sevitabba’’ntiādi. Sattahi padehīti sattahi vākyehi. Pajjati etena yathādhippeto atthoti padaṃ, vākyaṃ. Sāriputtattherassa okāsakaraṇaṃ dhammadāyāde (ma. ni. 1.31) vuttanayena veditabbaṃ.

113. Diṭṭhiyeva paccayavasena paṭiladdhatāya diṭṭhipaṭilābho. Saññāpaṭilābhepi eseva nayo. Micchādiṭṭhisammādiṭṭhiyo…pe… na gahitā kammapathappattānaṃ tesaṃ manosamācārabhāvena gahitattā. Yadi evaṃ kasmā diṭṭhi cittuppādavāre na gahitāti? Kāmaṃ micchādiṭṭhiyā avayavibhāvo labbhati, tathāpi cittuppādakkhaṇe lokiyalokuttaracittuppādesu kammapathakoṭṭhāso na uddhaṭo.

115. Kāmasaññādīnanti ettha ādi-saddena yathā byāpādavihiṃsāsaññā saṅgahitā, evaṃ anabhijjhāabyāpādaavihiṃsāsaññā saṅgahitā paṭhamena ādisaddena ‘‘anabhijjhāsahagatāya saññāyā’’tiādipāṭhassa saṅgahitattā.

117. Ti kāmabhavādīnaṃ apariyosānāya pariyosānaṃ icchatopi tādisassa bhavānaṃ apariyosānameva hoti. Cattāro honti puggalavasena. Tenāha ‘‘puthujjanopi hī’’tiādi. Akusalā dhammā vaḍḍhantīti tesaṃ pahānāya appaṭipajjamānassāti adhippāyo, tato eva kusalā dhammā parihāyanti. Tenassa kilesadukkhena vipākadukkhena ca sadukkhameva attabhāvaṃ abhinibbatteti. Orambhāgiyasaṃyojanāni pahāya suddhāvāsesu nibbattanāraho anāgāmī kathaṃ…pe… abhivaḍḍhantīti āha ‘‘anāgāmīpī’’tiādi. Sadukkhameva attabhāvaṃ abhinibbatteti, yāya labbhamānaakusalābhivuddhiṃ kusalaparihāniñca gahetvā anāgāminopi sabyābajjhaattabhāvābhinibbattanaṃ vuttaṃ. Evaṃ yathālabbhamānaṃ akusalaparihāniṃ kusalābhivuddhiñca gahetvā puthujjanassapi antimabhavikassa abyābajjhaattabhāvābhinibbattanaṃ vuttanti daṭṭhabbaṃ. Tenāha ‘‘puthujjanopī’’tiādi. Akusalameva hāyati,na kusalaṃ tassa buddhipakkhe ṭhitattā. Tatthāpi vipassanameva gabbhaṃ gaṇhāpeti, na vaṭṭagabbhaṃ antimabhavikatāya vivaṭṭūpanissitattā ajjhāsayassa, ñāṇassa ca pākagamanato.

119. Ekaccassāti sāmivacanaṃ ‘‘abhinandatī’’tiādīsu paccattavasena pariṇāmetabbaṃ, tathā ‘‘nibbindatī’’tiādīsupi. Uggaṇhitvāpīti pi-saddo luttaniddiṭṭho. Bhagavato bhāsitassa atthaṃ ajānantā tāva dīgharattaṃ hitasukhato paribāhirā hontu jānantānampi sabbesaṃ dīgharattaṃ hitāya sukhāya hotīti anekaṃsikataṃ codento ‘‘evaṃ santepī’’tiādimāha. Itaro sabbesampi dīgharattaṃ hitāya sukhāya hotiyevāti, ‘‘appaṭisandhikā’’tiādinā anekaṃsikataṃ pariharati. Sesaṃ suviññeyyameva.

Sevitabbāsevitabbasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Bahudhātukasuttavaṇṇanā

124. Bhayanti (a. ni. ṭī. 2.3.1) cittasaṃsappatāti āha ‘‘cittutrāso’’ti. Upaddavoti antarāyo. Tassa pana vikkhepakāraṇattā vuttaṃ ‘‘anekaggatākāro’’ti. Upasaggoti upasajjanaṃ. Tato appatīkāravighātāpatti yasmā patīkārābhāvena vihaññamānassa kiñci kātuṃ asamatthassa osīdanakāraṇaṃ, tasmā vuttaṃ – ‘‘tattha tattha lagganākāro’’ti. Vañcetvā āgantuṃ yathāvutte divase anāgacchantesu. Bahi anikkhamanatthāya dvāre aggiṃ datvā.

Naḷehīti naḷacchannasaṅkhepena upari chādetvā tehiyeva dārukacchadananiyāmena paritopi chāditā. Eseva nayoti iminā tiṇehi channataṃ, sesasambhārānaṃ rukkhamayatañca atidisati. Vidhavāputteti adantabhāvopalakkhaṇaṃ. Te hi nippitikā avinītā asaṃyatā akiccakārino honti.

Matthakaṃ apāpetvāva niṭṭhāpitāti kasmā bhagavā evamakāsīti? Ānandattherassa pucchākosalladīpanatthameva, tattha nisinnānaṃ sannipatitabhikkhūnaṃ desanāya jānanatthañca. Te kira saṅkhepato vuttamatthaṃ ajānantā andhakāraṃ paviṭṭhā viya ṭhitā. Pucchānusandhivasena pariggayha jānissantīti.

125. Rūpapariggahova kathito, na aññaṃ kiñcīti attho. Idāni tato saccāni niddhāretvā catusaccakammaṭṭhānaṃ dassetuṃ, ‘‘sabbāpī’’tiādi vuttaṃ. Pañcakkhandhā hontīti addhekādasa dhātuyo rūpakkhandho, addhaṭṭhamā dhātuyo yathārahaṃ vedanādayo cattāro arūpino khandhāti evaṃ aṭṭhārasa dhātuyo pañcakkhandhā honti. Pañcapi khandhā taṇhāvajjā dukkhasaccaṃ. Appavattīti appavattinimittaṃ. Nirodhapajānanāti paññāsīsena maggakiccamāha. Sammādiṭṭhipamukho hi ariyamaggo. Matthakaṃ pāpetvā kathitaṃ hoti sammasanassa bhūmiyā nipphattiyā ca kathitattā. Jānāti passatīti iminā ñāṇadassanaṃ kathitaṃ taṃ pana lokiyaṃ lokuttaranti duvidhanti tadubhayampi dassento āha – ‘‘saha vipassanāya maggo vutto’’ti.

Ettāvatāpi khoti pi-saddaggahaṇena aññena pariyāyena satthā dhātukosallaṃ desetukāmoti thero, ‘‘siyā pana, bhante’’ti pucchatīti bhagavā pathavīdhātuādivasenapi dhātukosallaṃ vibhāveti. Tattha pathavīdhātuādisaddena desanākāraṇaṃ vibhāvento, ‘‘pathavīdhātu…pe… vuttā’’ti āha. Tāpi hi ādito cha dhātuyo. ‘‘Viññāṇadhātuto nīharitvā pūretabbā’’ti vatvā kathaṃ rūpadhātuyo nīharīyantīti codanaṃ sandhāya taṃ nayaṃ dassetuṃ, ‘‘viññāṇadhātū’’tiādi vuttaṃ. Kāmañcettha kāyaviññāṇadhātuyā ārammaṇaṃ phoṭṭhabbadhātupathavīdhātu ādivasena desanāruḷameva, kāyadhātu pana nīharitabbāti ekaṃsameva nīharaṇavidhiṃ dassento, ‘‘esa nayo sabbatthā’’ti āha. Purimapacchimavasena manodhātūti pacchimabhāgavasena kiriyāmanodhātu gahetabbā tassānurūpabhāvato. Nanu cettha manodhātu nāmāyaṃ manoviññāṇadhātuyā asaṃsaṭṭhā, visuṃyeva cesā dhātūti? Saccametaṃ aṭṭhārasadhātudesanāya, cittavibhattiniddese chaviññāṇakāyadesanāyaṃ pana sā manoviññāṇakāyasaṅgahitāvāti daṭṭhabbaṃ. Yaṃ panettha vattabbaṃ taṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.517) vuttanayena veditabbaṃ. Atha vā purimapacchimavasenāti purecarānucaravasena. Manodhātūti vipākamanodhātu gahetabbā purecaraṇato, parato uppajjanakiriyāmanoviññāṇadhātuyā anantaraṃ manodhātuyā, kiriyāmanodhātuyā anantaraṃ manoviññāṇadhātuyā anuppajjanato ca.

Dhammānaṃ yāvadeva nissattanijjīvavibhāvanatthāya satthu dhātudesanāti aññesu sabhāvadhāraṇādiatthesu labbhamānesupi ayamettha attho padhānoti āha – ‘‘esanayo sabbatthā’’ti. Sappaṭipakkhavasenāti sappaṭibhāgavasena sukhaṃ dukkhena sappaṭibhāgaṃ, dukkhaṃ sukhena, evaṃ somanassadomanassāti. Yathā sukhādīnaṃyeva samudācāro vibhūto, na upekkhāya, evaṃ rāgādīnaṃyeva samudācāro vibhūto, na mohassa, tena vuttaṃ ‘‘avibhūtabhāvenā’’ti. Kāyaviññāṇadhātu pariggahitāva hoti tadavinābhāvato. Sesāsu somanassadhātuādīsu, pariggahitāva hoti avinābhāvato eva. Na hi somanassādayo manodhātuyā vinā vattanti. Upekkhādhātuto nīharitvāti ettha cakkhuviññāṇadhātuādayo catasso viññāṇadhātuyo tāsaṃ vatthārammaṇabhūtā cakkhudhātuādayo cāti aṭṭha rūpadhātuyo, manodhātu, upekkhāsahagatā manoviññāṇadhātu, upekkhāsahagatā eva dhammadhātūti evaṃ pannarasa dhātuyo upekkhādhātuto nīharitabbā. Somanassadhātuādayo pana catasso dhātuyo dhammadhātuantogadhā, evaṃ sukhadhātuto kāyaviññāṇadhātuyā tassā vatthārammaṇabhūtānaṃ kāyadhātuphoṭṭhabbadhātūnañca nīharaṇā heṭṭhā dassitanayāti, ‘‘upekkhādhātuto nīharitvā pūretabbā’’icceva vuttaṃ.

Kāmavitakkādayo idha kāmadhātuādipariyāyena vuttāti ‘‘kāmadhātuādīnaṃ dvedhāvitakke kāmavitakkādīsu vuttanayena attho veditabbo’’ti āha. Tattha hi ‘‘kāmavitakkoti kāmapaṭisaṃyutto vitakko, byāpādavitakkoti byāpādapaṭisaṃyutto vitakko, vihiṃsāvitakkoti vihiṃsāpaṭisaṃyutto vitakko, nekkhammapaṭisaṃyutto vitakko nekkhammavitakko, so yāva paṭhamajjhānā vaṭṭati. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko, so mettāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko, so karuṇāya pubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭatī’’ti vuttaṃ. Ayaṃ panattho abhidhamme vitthārato āgato evāti dassetuṃ, ‘‘abhidhamme’’tiādi vuttaṃ. Kāmadhātuto nīharitvāti ettha kāmaggahaṇena gahitā rūpadhātuādayo cha, taṃvisayā sattaviññāṇadhātuyo, tattha pañcannaṃ viññāṇadhātūnaṃ cakkhudhātuādayo pañcāti aṭṭhārasa. Nekkhammadhātuādayo pana dhammadhātuantogadhā eva.

Kāmataṇhāya visayabhūtā dhammā kāmadhātūti āha – ‘‘pañca kāmāvacarakkhandhā kāmadhātū’’ti. Tathā rūpataṇhāya visayabhūtā dhammā rūpadhātu, arūpataṇhāya visayabhūtā dhammā arūpadhātūti āha – ‘‘cattāro arūpāvacarakkhandhā’’tiādi. Kāmataṇhā kāmo uttarapadalopena, evaṃ rūpārūpataṇhā rūpārūpaṃ. Ārammaṇakaraṇavasena tā yattha avacaranti, te kāmāvacarādayoti evaṃ kāmāvacarakkhandhādīnaṃ kāmataṇhādibhāvo veditabbo. Ādinā nayenāti etena ‘‘uparito paranimmitavasavattideve antokaritvā etthāvacarā’’tiādipāḷiṃ (vibha. 1020) saṅgaṇhāti. Etthāvacarāti avīciparanimmitaparicchinnokāsāya kāmataṇhāya visayabhāvaṃ sandhāya vuttaṃ, tadokāsatā ca taṇhāya tanninnattā veditabbā. Sesapadadvayepi eseva nayo. Paripuṇṇaaṭṭhārasadhātukattā kāmāvacaradhammānaṃ ‘‘kāmadhātuto nīharitvā pūretabbā’’ti vuttaṃ. Manoviññāṇadhātudhammadhātu ekadesamattameva hi rūpārūpāvacaradhammāti.

Samāgantvāti sahitā hutvā. Yattakañhi paccayadhammā attano phalassa kāraṇaṃ, tattha tannibbattane samāgatā viya hoti vekalle tadanibbattanato. Saṅkhatadhātuto nīharitvā pūretabbā asaṅkhatāya dhātuyā dhammadhātuekadesabhāvato.

126. Evaṃ pavattamānā mayaṃ attāti gahaṇaṃ gamissāmāti iminā viya adhippāyena attānaṃ adhikicca uddissa pavattā ajjhattā, tesu bhavā tappariyāpannattāti ajjhattikāni. Tato bahibhūtāni bāhirāni. Āyatanakathā paṭiccasamuppādakathā ca visuddhimagge (visuddhi. 2.510, 570, 571) vuttanayeneva veditabbāti na vitthāritā.

127. Avijjamānaṃ ṭhānaṃ aṭṭhānaṃ (a. ni. ṭī. 1.1.268; vibha. mūlaṭī. 809), natthi ṭhānanti vā aṭṭhānaṃ. Anavakāsoti ettha eseva nayo. Tadatthanigamanameva hi ‘‘netaṃ ṭhānaṃ vijjatī’’ti vacananti. Tenāha ‘‘ubhayenapī’’tiādi. Yanti kāraṇe paccattavacanaṃ, hetuattho ca kāraṇatthoti āha – ‘‘yanti yena kāraṇenā’’ti. Ukkaṭṭhaniddesena ettha diṭṭhisampatti veditabbāti vuttaṃ ‘‘maggadiṭṭhiyā sampanno’’ti. Kuto panāyamattho labbhatīti? Liṅgato. Liṅgañhetaṃ, yadidaṃ niccato upagamanapaṭikkhepo. Catubhūmakesūti idaṃ catutthabhūmakasaṅkhārānaṃ ariyasāvakassa visayabhāvūpagamanato vuttaṃ; na pana te ārabbha niccato upagamanasabbhāvato. Vakkhati ca ‘‘catutthabhūmakasaṅkhārā panā’’tiādinā. Abhisaṅkhatasaṅkhāraabhisaṅkharaṇakasaṅkhārānaṃ sappadesattā nippadesasaṅkhāraggahaṇatthaṃ ‘‘saṅkhatasaṅkhāresū’’ti vuttaṃ. Lokuttarasaṅkhārānaṃ pana nivattane kāraṇaṃ sayameva vakkhati. Etaṃ kāraṇaṃ natthi setughātattā. Tejussadattāti saṃkilesavidhamanatejassa adhikabhāvato. Tathā hi te gambhīrabhāvena duddasā. Akusalānaṃ ārammaṇaṃ na hontīti idaṃ pakaraṇavasena vuttaṃ. Appahīnavipallāsānaṃ sattānaṃ kusaladhammānampi te ārammaṇaṃ na honti.

Asukhe ‘‘sukha’’nti vipallāso ca idha sukhato upagamanassa ṭhānanti adhippetanti dassento, ‘‘ekanta…pe… vutta’’nti. Attadiṭṭhivasenāti padhānadiṭṭhimāha. Diṭṭhiyā nibbānassa avisayabhāvo heṭṭhā vutto evāti ‘‘kasiṇādipaṇṇattisaṅgahattha’’nti vuttaṃ. Paricchedoti saṅkhārānaṃ paricchedo saṅkhārānaṃ paricchijjagahaṇaṃ. Svāyaṃ yesaṃ niccādito upagamanaṃ bhavati tesaṃyeva vasena kātabboti dassento ‘‘sabbavāresū’’tiādimāha. Sabbavāresūti niccādisabbavāresu. Puthujjano hīti hi-saddo hetuattho. Yasmā yaṃ yaṃ saṅkhāraṃ niccādivasena puthujjanakāle upagacchati, taṃ taṃ ariyamaggādhigamena aniccādivasena gaṇhanto yāthāvato jānanto taṃ gāhaṃ taṃ diṭṭhiṃ viniveṭheti vissajjeti. Tasmā yattha gāho tattha vissajjanāti catutthabhūmakasaṅkhārā idha saṅkhāraggahaṇena na gayhatīti attho.

128. Puttasambandhena mātāpitusamaññā, dattakittimādivasenapi puttavohāro loke dissati, so ca kho pariyāyato nippariyāyasiddhaṃ taṃ dassetuṃ, ‘‘janikā va mātā janako pitā’’ti vuttaṃ. Tathā ānantariyakammassa adhippetattā ‘‘manussabhūtova khīṇāsavo arahāti adhippeto’’ti vuttaṃ. ‘‘Aṭṭhānameta’’ntiādinā mātuādīnaṃyeva jīvitā voropane ariyasāvakassa abhabbabhāvadassanato tadaññaṃ ariyasāvako jīvitā voropetīti idaṃ atthato āpannamevāti maññamāno vadati – ‘‘kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyā’’ti? ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī’’ti vacanato, ‘‘etampi aṭṭhāna’’nti vuttaṃ. Tenāha ‘‘sacepi hī’’tiādi. Baladīpanatthanti saddhādibalasamannāgamadīpanatthaṃ. Ariyamaggenāgatasaddhādibalavasena hi ariyasāvako tādisaṃ sāvajjaṃ na karoti.

Pañcahi kāraṇehīti idaṃ atthanipphādakāni tesaṃ pubbabhāgiyāni ca kāraṇāni kāraṇabhāvasāmaññena ekajjhaṃ gahetvā vuttaṃ, na pana sabbesaṃ pañcannaṃ sahayogakkhamato. Ākārehīti kāraṇehi. Anussāvanenāti anurūpaṃ sāvanena. Bhedassa anurūpaṃ yathā bhedo hoti, evaṃ bhinditabbānaṃ bhikkhūnaṃ attano vacanassa sāvanena viññāpanena. Tenāha ‘‘nanu tumhe’’tiādi. Kaṇṇamūle vacībhedaṃ katvāti etena ‘‘pākaṭaṃ katvā bhedakaravatthudīpanaṃ vohāro, tattha attano nicchitamatthaṃ rahassavasena viññāpanaṃ anussāvana’’nti dasseti.

Kammameva uddeso vā pamāṇanti tehi saṅghabhedasiddhito vuttaṃ, itare pana tesaṃ pubbabhāgabhūtā. Tenāha ‘‘vohārā’’tiādi. Tatthāti vohāre. Cutianantaraṃ phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttāni tannibbattanena anantarakaraṇasīlāni, anantarappayojanāni cāti ānantariyāni, tāni eva ‘‘ānantariyakammānī’’ti vuttāni.

Kammatoti ‘‘evaṃ ānantariyakammaṃ hoti, evaṃ anantariyakammasadisa’’nti evaṃ kammavibhāgato. Dvāratoti kāyādidvārato. Kappaṭṭhitiyatoti ‘‘idaṃ kappaṭṭhitikavipākaṃ, idaṃ na kappaṭṭhitikavipāka’’nti evaṃ kappaṭṭhitiyavibhāgato. Pākāti ‘‘idamettha vipaccati, idaṃ na vipaccatī’’ti vipaccanavibhāgato. Sādhāraṇādīhīti gahaṭṭhapabbajitānaṃ sādhāraṇāsādhāraṇato, ādi-saddena vedanādivibhāgato ca.

Yasmā manussattabhāve ṭhitasseva ca kusaladhammānaṃ tikkhavisadasūrabhāvāpatti, yathā taṃ tiṇṇampi bodhisattānaṃ bodhittayanibbattiyaṃ, evaṃ manussabhāve ṭhitasseva akusaladhammānampi tikkhavisadasūrabhāvāpattīti āha ‘‘manussabhūtassevā’’ti. Pākatikamanussānampi ca kusaladhammānaṃ visesappatti vimānavatthuaṭṭhakathāyaṃ (vi. va. aṭṭha. 3) vuttanayena veditabbā. Yathā vutto ca attho samānajātiyassa vikopane kammaṃ garutaraṃ, na tathā vijātiyassāti vuttaṃ – ‘‘manussabhūtaṃ mātaraṃ vā pitaraṃ vā’’ti. Liṅge parivatte ca so eva ekakammanibbatto bhavaṅgappabandho, jīvitindriyappabandho ca, na aññoti āha ‘‘api parivattaliṅga’’nti. Arahantepi eseva nayo. Tassa vipākantiādi kammassa ānantariyabhāvasamatthanaṃ, catukoṭikañcettha sambhavati. Tattha paṭhamā koṭi dassitā, itarāsu visaṅketaṃ dassetuṃ, ‘‘yo panā’’tiādi vuttaṃ. Yadipi tattha visaṅketo, kammaṃ pana garutaraṃ ānantariyasadisaṃ bhāyitabbanti āha – ‘‘ānantariyaṃ āhacceva tiṭṭhatī’’ti. Ayaṃ pañhoti ñāpanicchānibbattā kathā.

Ānantariyaṃ phusati maraṇādhippāyeneva ānantariyavatthuno vikopitattā. Ānantariyaṃ na phusati ānantariyavatthuabhāvato. Sabbattha hi purimaṃ abhisandhicittaṃ appamāṇaṃ, vadhakacittaṃ pana tadārammaṇaṃ jīvitindriyañca ānantariyanānantariyabhāve pamāṇanti daṭṭhabbaṃ. Saṅgāmacatukkaṃ sampattavasena yojetabbaṃ.

Tenevāti teneva payogena. Arahantaghāto hotiyeva arahato māritattā. Puthujjanasseva dinnaṃ hotīti yasmā yathā vadhakacittaṃ paccuppannārammaṇampi pabandhavicchedavasena ca jīvitindriyaṃ ārammaṇaṃ katvā pavattati, na evaṃ cāgacetanā, sā hi cajitabbavatthuṃ ārammaṇaṃ katvā cajanamattameva hoti, aññasantakabhāvakaraṇañca tassa cajanaṃ, tasmā yassa taṃ santakaṃ kataṃ. Tasseva dinnaṃ hotīti.

Lohitaṃ samo saratīti abhighātena pakuppamānaṃ sañcitaṃ hoti. Mahantataranti garutaraṃ. Sarīrapaṭijaggane viyāti satthurūpakāyapaṭijaggane viya.

Asannipatiteti idaṃ sāmaggiyadīpanaṃ. Bhedo ca hotīti saṅghassa bhedo hoti. Vaṭṭatīti saññāyāti īdisakaraṇaṃ saṅghassa bhedāya na hotīti saññāya. Navato ūnaparisāyaṃ karontassa tathāti yojetabbaṃ, tathāti iminā ‘‘na ānantariyakammanti’’ imaṃ ākaḍḍhati, na pana ‘‘bhedo hotī’’ti idaṃ. Heṭṭhimantena hi navannameva vasena saṅghabhedo. Dhammavādino anavajjā yathādhammaṃ avaṭṭhānato. Saṅghabhedassa pubbabhāgo saṅgharāji.

Kāyadvārameva pūrenti kāyakammabhāveneva lakkhitabbato.

‘‘Saṇṭhahante hi…pe… muccatī’’ti idaṃ kappaṭṭhakathāya na sameti. Tathā hi kappaṭṭhakathāyaṃ (kathā. aṭṭha. 654-657) vuttaṃ – ‘‘āpāyikoti idaṃ suttaṃ yaṃ so ekaṃ kappaṃ asītibhāge katvā tato ekabhāgamattaṃ kālaṃ tiṭṭheyya, taṃ āyukappaṃ sandhāya vutta’’nti. Kappavināseyevāti pana āyukappavināseyevāti atthe sati natthi virodho. Ettha ca saṇṭhahanteti idampi ‘‘svevavinassissatī’’ti viya abhūtaparikappavasena vuttaṃ. Ekadivasameva niraye paccati tato paraṃ kappābhāve āyukappassapi abhāvatoti avirodhato atthayojanā daṭṭhabbā. Sesānīti saṅghabhedato aññāni ānantariyakammāni.

Ahosikammaṃ…pe… saṅkhyaṃ gacchanti, evaṃ sati kathaṃ nesaṃ ānantariyatā cutianantaraṃ vipākadānābhāvato. Atha sati phaladāne cutianantaro eva etesaṃ phalakālo, na aññoti phalakālaniyamena niyatatā nicchitā, na phaladānaniyamena, evampi niyataphalakālānaṃ aññesampi upapajjavedanīyānaṃ diṭṭhadhammavedanīyānañca niyatatā āpajjeyya. Tasmā vipākadhammadhammānaṃ paccayantaravikalatādīhi avipaccamānānampi attano sabhāvena vipākadhammatā viya balavatā ānantariyena vipāke dinne avipaccamānānampi ānantariyānaṃ phaladāne niyatasabhāvā ānantariyasabhāvā ca pavattīti attano sabhāvena phaladānaniyameneva niyatatā ānantariyatā ca veditabbā. Avassañca ānantariyasabhāvā tato eva niyatasabhāvā ca tesaṃ pavattīti sampaṭicchitabbametaṃ aññassa balavato ānantariyassa abhāve cutianantaraṃ ekantena phaladānato.

Nanu evaṃ aññesampi upapajjavedanīyānaṃ aññasmiṃ vipākadāyake asati cutianantaramekantena phaladānato niyatasabhāvā anantariyasabhāvā ca pavatti āpajjatīti? Nāpajjati. Asamānajātikena cetopaṇidhivasena upaghātakena ca nivattetabbavipākattā anantare ekantaphaladāyakattābhāvā. Na pana ānantariyakānaṃ paṭhamajjhānādīnaṃ dutiyajjhānādīni viya asamānajātikaṃ phalanivattakaṃ atthi sabbānantariyānaṃ avīciphalattā. Na ca heṭṭhūpapattiṃ icchato sīlavato cetopaṇidhi viya uparūpapattijanakakammaphalaṃ ānantariyaphalaṃ nivattetuṃ samattho cetopaṇidhi atthi anicchantasseva avīcipātanato, na ca ānantariyopaghātakaṃ kiñci kammaṃ atthi, tasmā tesaṃyeva anantare ekantavipākajanakasabhāvā pavattīti. Anekāni ca ānantariyāni katāni ekanteneva vipāke niyatasabhāvattā uparatāvipaccanasabhāvāsaṅkattā nicchitāni sabhāvato niyatāneva. Tesu pana samānasabhāvesu ekena vipāke dinne itarāni attanā kātabbakiccassa teneva katattā na dutiyaṃ tatiyaṃ vā paṭisandhiṃ karonti. Na samatthatāvighātattāti natthi tesaṃ ānantariyakatā nivatti; garutarabhāvo pana tesu labbhatevāti saṅghabhedassa siyā garutarabhāvoti, ‘‘yena…pe… vipaccatī’’ti āha. Ekassa pana aññāni upatthambhakāni hontīti daṭṭhabbāni. Paṭisandhivasena vipaccatīti vacanena itaresaṃ pavattivipākadāyitā anuññātā viya dissati. No vā tathā sīlavatīti yathā pitā sīlavā, tathā sīlavatī no vā hotīti yojanā. Sace mātā sīlavatī, mātughāto paṭisandhivasena vipaccatīti yojanā.

Pakatattoti anukkhitto. Samānasaṃvāsakoti apārājiko. Samānasīmāyanti ekasīmāyaṃ.

Satthukiccaṃ kātuṃ asamatthoti yaṃ satthārā kātabbakiccaṃ anusāsanādi, taṃ kātuṃ asamatthoti bhagavantaṃ paccakkhāya. Aññaṃ titthakaranti aññaṃ satthāraṃ.

129. Abhijātiādisu (a. ni. ṭī. 1.1.277) pakappanena devatūpasaṅkamanādinā jātacakkavāḷena samānayogakkhemaṃ dasasahassaparimāṇaṃ ṭhānaṃ jātikhettaṃ, saraseneva āṇāpavattiṭṭhānaṃ āṇākhettaṃ, visayabhūtaṃ ṭhānaṃ visayakhettaṃ. Dasasahassī lokadhātūti imāya lokadhātuyā saddhiṃ imaṃ lokadhātuṃ parivāretvā ṭhitā dasasahassī lokadhātu. Tattakānaṃyeva jātikhettabhāvo dhammatāvasena veditabbo. ‘‘Pariggahavasenā’’ti keci. ‘‘Sabbesampi buddhānaṃ tattakaṃ eva jātikhettaṃ tannivāsīnaṃyeva ca devatānaṃ dhammābhisamayo’’ti ca vadanti. Mātukucchiokkamanakālādīnaṃ channaṃ eva gahaṇaṃ nidassanamattaṃ mahābhinīhārādikālepi tassa pakampanassa labbhamānato. Āṇākhettaṃ nāma yaṃ ekajjhaṃ saṃvaṭṭati ca vivaṭṭati ca. Āṇā vattati āṇāya tannivāsīnaṃ devatānaṃ sirasā sampaṭicchanena, tañca kho kevalaṃ buddhānaṃ ānubhāveneva, na adhippāyavasena, adhippāyavasena pana ‘‘yāvatā vā pana ākaṅkheyyā’’ti (a. ni. 3.81) vacanato tato parampi āṇā pavatteyya.

Na uppajjantīti pana atthīti, ‘‘na me ācariyo atthi, sadiso me na vijjatī’’tiādiṃ (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405; mi. pa. 4.5.11) imissaṃ lokadhātuyaṃ ṭhatvā vadantena bhagavatā, ‘‘kiṃ panāvuso sāriputta, atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti, evaṃ puṭṭho ahaṃ, bhante, noti vadeyya’’nti (dī. ni. 3.161), vatvā tassa kāraṇaṃ dassetuṃ, ‘‘aṭṭhānametaṃ anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā’’ti imaṃ suttaṃ (dī. ni. 3.161; mi. pa. 5.1.1) dassentena dhammasenāpatinā ca buddhakhettabhūtaṃ imaṃ lokadhātuṃ ṭhapetvā aññattha anuppatti vuttā hotīti adhippāyo.

Ekatoti saha, ekasmiṃ kāleti attho. So pana kālo kathaṃ paricchinnoti carimabhave paṭisandhiggahaṇato paṭṭhāya yāva dhātuparinibbānāti dassento ‘‘tatthā’’tiādimāha. Nisinnakālato paṭṭhāyāti paṭilomakkamena vadati. Parinibbānato paṭṭhāyāti anupādisesāya nibbānadhātuyā parinibbānato paṭṭhāya. Etthantareti carimabhave bodhisattassa paṭisandhiggahaṇaṃ dhātuparinibbānanti etesaṃ antare.

Aññassa buddhassa uppatti na nivāritā, tattha kāraṇaṃ dassetuṃ ‘‘tīṇi hī’’tiādi vuttaṃ. Paṭipattiantaradhānena hi sāsanassa osakkitattā aparassa buddhassa uppatti laddhāvasarā hoti. Paṭipadāti paṭivedhāvahā pubbabhāgapaṭipadā. ‘‘Pariyatti pamāṇa’’nti vatvā tamatthaṃ bodhisattaṃ nidassanaṃ katvā dassetuṃ, ‘‘yathā’’tiādi vuttaṃ tayidaṃ hīnaṃ katanti daṭṭhabbaṃ. Niyyānikadhammassa ṭhitiñhi dassento aniyyānikadhammaṃ nidasseti.

Mātikāya antarahitāyāti, ‘‘yo pana bhikkhū’’tiādinayappattā sikkhāpadapāḷi mātikā, tāya antarahitāya nidānuddesasaṅkhāte pātimokkhuddese pabbajjāyupasampadākammesu ca sāsanaṃ tiṭṭhatīti attho. Atha vā pātimokkhe dharanteyeva pabbajjā upasampadā ca, evaṃ sati tadubhayaṃ pātimokkhe antogadhaṃ tadubhayābhāve pātimokkhābhāvato, tasmā tayidaṃ tayaṃ sāsanassa ṭhitihetūti āha – ‘‘pātimokkhapabbajjāupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhatī’’ti. Yasmā vā upasampadādhīnaṃ pātimokkhaṃ, upasampadā ca pabbajjādhīnā, tasmā pātimokkhe siddhe, siddhāsu pabbajjāupasampadāsu ca sāsanaṃ tiṭṭhati. Pacchimapaṭivedhato hi paraṃ paṭivedhasāsanaṃ, pacchimasīlato ca paraṃ paṭipattisāsanaṃ vinaṭṭhaṃ nāma hoti. Osakkitaṃ nāmāti pacchimakapaṭivedhasīlabhedadvayaṃ ekato katvā tato paraṃ vinaṭṭhaṃ nāma hotīti attho.

Tena kāmaṃ ‘‘sāsanaṭṭhitiyā pariyatti pamāṇa’’nti vuttaṃ, pariyatti pana paṭipattihetukāti paṭipattiyā asati appatiṭṭhā hoti, tasmā paṭipattiantaradhānaṃ sāsanosakkanassa visesakāraṇanti dassetvā tayidaṃ sāsanosakkanaṃ dhātuparinibbānosānanti dassetuṃ, ‘‘tīṇi parinibbānānī’’ti vuttaṃ.

Kāruññanti paridevanakāruññaṃ. Jambudīpe dīpantaresu devanāgabrahmalokesu ca vippakiritvā ṭhitānaṃ dhātūnaṃ mahābodhipallaṅke ekajjhaṃ sannipatanaṃ, rasmivissajjanaṃ, tattha tejodhātuyā uṭṭhānaṃ, ekajālībhāvo cāti sabbametaṃ satthu adhiṭṭhānavaseneva veditabbaṃ.

Anacchariyattāti dvīsupi uppajjamānesu acchariyattābhāvadosatoti attho. Buddhā nāma majjhe bhinnaṃ suvaṇṇaṃ viya ekasadisāti tesaṃ desanāpi ekarasā evāti āha – ‘‘desanāya ca visesābhāvato’’ti. Etenapi anacchariyattameva sādheti. Vivādabhāvatoti etena vivādābhāvatthaṃ dve ekato na uppajjantīti dasseti.

Tatthāti milindapañhe. Ekaṃ buddhaṃ dhāretīti ekabuddhadhāraṇī. Etena evaṃ sabhāvā ete buddhaguṇā, yena dutiyabuddhaguṇe dhāretuṃ asamatthā ayaṃ lokadhātūti dasseti. Paccayavisesanipphannānañhi guṇadhammānaṃ bhāriyo viseso na sakkā dhāretunti, ‘‘na dhāreyyā’’ti vatvā tameva adhāraṇaṃ pariyāyantarenapi pakāsento ‘‘caleyyā’’tiādimāha. Tattha caleyyāti paripphandeyya. Kampeyyāti pavedheyya. Nameyyāti ekapassena nameyya. Onameyyāti osīdeyya. Vinameyyāti vividhaṃ itocito ca nameyya. Vikireyyāti vātena thusamuṭṭhi viya vippakireyya. Vidhameyyāti vinasseyya. Viddhaṃseyyāti sabbaso viddhastā bhaveyya. Tathābhūtā ca katthaci na tiṭṭheyyāti āha ‘‘na ṭhānamupagaccheyyā’’ti.

Idāni tattha nidassanaṃ dassento, ‘‘yathā, mahārājā’’tiādimāha. Tattha samupādikāti samaṃ uddhaṃ pajjati pavattatīti samupādikā, udakassa upari samaṃ gāminīti attho. Vaṇṇenāti saṇṭhānena. Pamāṇenāti ārohena. Kisathūlenāti kisathūlabhāvena, pariṇāhenāti attho.

Chādentanti rocentaṃ ruciṃ uppādentaṃ. Tandīkatoti tena bhojanena tandībhūto. Anonamitadaṇḍajātoti yāvadatthaṃ bhojanena onamituṃ asakkuṇeyyatāya anonamitadaṇḍo viya jāto. Sakiṃ bhutto vameyyāti ekampi ālopaṃ ajjhoharitvā vameyyāti attho.

Atidhammabhārena pathavī calatīti dhammena nāma pathavī tiṭṭheyya. Sā kiṃ teneva calati vinassatīti adhippāyena pucchati. Puna thero ‘‘ratanaṃ nāma loke kuṭumbaṃ sandhārentaṃ abhimatañca lokena attano garusabhāvatāya sakaṭabhaṅgassa kāraṇaṃ atibhārabhūtaṃ diṭṭhaṃ. Evaṃdhammo ca hitasukhavisesehi taṃsamaṅginaṃ dhārento abhimato ca viññūnaṃ gambhīrappameyyabhāvena garusabhāvattā atibhārabhūto pathavīcalanassa kāraṇaṃ hotī’’ti dassento, ‘‘idha, mahārāja, dve sakaṭā’’tiādimāha. Eteneva tathāgatassa mātukucchiokkamanādikāle pathavīkampanakāraṇaṃ saṃvaṇṇitanti daṭṭhabbaṃ. Ekasakaṭato ratananti ekasmā, ekassa vā sakaṭassa ratanaṃ, tasmā sakaṭato gahetvāti attho.

Osāritanti uccāritaṃ, vuttanti attho. Aggoti sabbasattehi aggo.

Sabhāvapakatīti sabhāvabhūtā akittimā pakati. Kāraṇamahantatāyāti mahantehi buddhakārakadhammehi pāramitāsaṅkhātehi kāraṇehi buddhaguṇānaṃ nibbattitoti vuttaṃ hoti. Pathaviādīni mahantāni vatthūni, mahantā ca sakkabhāvādayo attano attano visaye ekekā eva, sammāsambuddhopi mahanto attano visaye ekova, ko ca tassa visayo? Buddhabhūmi, yāvatakaṃ vā ñeyyaṃ. Evaṃ ‘‘ākāso viya anantavisayo bhagavā ekova hotī’’ti vadanto paracakkavāḷesu dutiyassa buddhassa abhāvaṃ dasseti.

Imināva padenāti ‘‘ekissā lokadhātuyā’’ti iminā eva padena. Dasacakkavāḷasahassāni gahitāni jātikhettattā. Ekacakkavāḷenevāti iminā ekacakkavāḷeneva. Yathā – ‘‘imasmiṃyeva cakkavāḷe uppajjantī’’ti vutte imasmimpi cakkavāḷe jambudīpeyeva, tatthapi majjhimapadese evāti paricchindituṃ vaṭṭati; evaṃ ‘‘ekissā lokadhātuyā’’ti jātikhette adhippetepi imināva cakkavāḷena paricchindituṃ vaṭṭati.

Vivādūpacchedatoti vivādūpacchedakāraṇā. Dvīsu uppannesu yo vivādo bhaveyya, tassa anuppādoyevettha vivādupacchedo. Ekasmiṃ dīpetiādinā dīpantarepi ekajjhaṃ na uppajjanti, pageva ekadīpeti dasseti. So parihāyethāti cakkavāḷassa padese eva vattitabbattā parihāyeyya.

130. Manussattanti manussabhāvo tasseva pabbajjādiguṇasampattiādīnaṃ yoggabhāvato. Liṅgasampattīti purisabhāvo. Hetūti manovacīpaṇidhānapubbikā hetusampadā. Satthāradassananti satthusammukhībhāvo. Pabbajjāti kammakiriyavādīsu tāpasesu, bhikkhūsu vā pabbajjā. Guṇasampattīti abhiññādiguṇasampadā. Adhikāroti buddhaṃ uddissa adhiko sakkāro. Chandatāti sammāsambodhiṃ uddissa sātisayo kattukamyatākusalacchando. Aṭṭhadhammasamodhānāti etesaṃ aṭṭhannaṃ dhammānaṃ samāyogena. Abhinīhāroti kāyapaṇidhānaṃ. Samijjhatīti nipphajjatīti ayamettha saṅkhepo, vitthāro pana paramatthadīpaniyā cariyāpiṭakavaṇṇanāya (cariyā. aṭṭha. pakiṇṇakakathā) vuttanayeneva veditabbo.

Sabbākāraparipūramevāti paripuṇṇalakkhaṇatāya sattussadādīhi sabbākārehi sampannameva. Na hi itthiyā kosohitavatthaguyhatā sambhavati, dutiyapakati ca nāma paṭhamapakatito nihīnā eva. Tenevāha anantaravāre ‘‘yasmā’’tiādi.

Idha purisassa tattha nibbattanatoti imasmiṃ manussaloke purisabhūtassa tattha brahmaloke brahmattabhāvena nibbattanato. Tena asatipi purisaliṅge purisākārā brahmāno hontīti dasseti. Taṃyeva hi purisākāraṃ sandhāya vuttaṃ – ‘‘yaṃ puriso brahmattaṃ kareyyā’’ti. Tenevāha ‘‘samānepī’’tiādi. Yadi evaṃ itthiyo brahmaloke na uppajjantīti āha ‘‘brahmatta’’ntiādi.

131. Kāyaduccaritassātiādipāḷiyā kammaniyāmo nāma kathito. Samañjanaṃ samaṅgo, so etassa atthīti samaṅgī, samannāgato. Samañjanasīlo vā samaṅgī. Pubbabhāge āyūhanasamaṅgitā, sanniṭṭhāpakacetanāvasena cetanāsamaṅgitā. Cetanāsantativasena vā āyūhanasamaṅgitā, taṃtaṃcetanākhaṇavasena cetanāsamaṅgitā. Katūpacitassa avipakkavipākassa kammassa vasena kammasamaṅgitā, kamme pana vipaccituṃ āraddhe vipākappavattivasena vipākasamaṅgitā. Kammādīnaṃ upaṭṭhānakālavasena upaṭṭhānasamaṅgitā. Kusalākusalakammāyūhanakkhaṇeti kusalakammassa ca akusalakammassa ca samīhanakkhaṇe. Tathāti iminā kusalākusalakammapadaṃ ākaḍḍhati. Yathā kataṃ kammaṃ phaladānasamatthaṃ hoti, tathā kataṃ upacitaṃ. Vipākārahanti dutiyabhavādīsu vipaccanārahaṃ. Uppajjamānānaṃ upapattinimittaṃ upaṭṭhātīti yojanā. Calatīti parivattati. Ekena hi kammunā tajje nimitte upaṭṭhāpite paccayavisesavasena tato aññena kammunā aññassa nimittassa upaṭṭhānaṃ parivattanaṃ.

Sunakhajīvikoti sunakhehi jīvanasīlo. Talasantharaṇapūjanti bhūmitalassa pupphehi santaraṇapūjaṃ. Āyūhanacetanākammasamaṅgitāvasenāti kāyaduccaritassa aparāparaṃ āyūhanena sanniṭṭhāpakacetanāya tasseva pakappane kammakkhayakarañāṇena akhepitattā yathūpacitakammunā ca samaṅgibhāvassa vasena.

132. Evaṃ sassirikanti vuttappakārena anekadhātuvibhajanādinā nānānayavicittatāya paramanipuṇagambhīratāya ca atthato byañjanato ca sasobhaṃ katvā.

Naṃ dhārehīti ettha nanti nipātamattaṃ. Dhātuādivasena parivaṭṭīyanti atthā etehīti parivaṭṭā, desanābhedā. Cattāro parivaṭṭā etassa, etasmiṃ vāti catuparivaṭṭo, dhammapariyāyo. Dhammo ca so pariyattibhāvato yathāvuttenatthena ādāsoti dhammādāso. Upaṭṭhānaṭṭhena yathādhammānaṃ ādāsotipi dhammādāso. Yathā hi ādāsena sattānaṃ mukhe maladosaharaṇaṃ, evaṃ imināpi suttena yogīnaṃ mukhe maladosaharaṇaṃ. Tasmāti yasmā iminā suttena kilese madditvā samathādhigamena yogino jayappattā; tasmā amatapurappavesane ugghosanamahābheritāya ca amatadundubhi. Idha vuttanti imasmiṃ sutte vuttaṃ. Anuttaro saṅgāmavijayoti anuttarabhāvato kilesasaṅgāmavijayo, ‘‘vijeti etenā’’ti katvā. Sesaṃ suviññeyyameva.

Bahudhātukasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Isigilisuttavaṇṇanā

133. Samaññāyati etāyāti samaññā, nāmanti attho. Ayamayaṃ nāmāti paññāpenti etāya, tathāpaññāpanamattanti vā paññatti, nāmameva. Tenāha ‘‘purimapadasseva vevacana’’nti. Sesesupīti ‘‘paṇḍavassa pabbatassā’’tiādīsu tīsu vāresupi.

Samuṭṭhānaṃ tāva suttassa kathetvā atthasaṃvaṇṇanaṃ kātuṃ ‘‘tadā kirā’’tiādi vuttaṃ. Na pabbatehi atthoti na bhagavato pabbatehi kathitehi attho atthi. Isigilibhāvoti isigilināmatā. Itīti iminā kāraṇena, imaṃ aṭṭhuppattiṃ avekkhantoti attho.

Cetiyagabbheti cetiyaghare cetiyassa abbhantare. Yamakamahādvāranti yamakakavāṭayuttaṃ mahantaṃ dvāraṃ. Dvedhā katvāti pabbatassa abbhantare maṇḍapasaṅkhepena leṇaṃ nimminitvā dvedhā katvā tadā te tattha vasiṃsu.

Vasitakālañca kathento tesaṃ mātuyā yāva tatiyabhavato paṭṭhāya samudāgamaṃ dassetuṃ, ‘‘atīte kirā’’tiādi vuttaṃ. Patthesīti tassā kira khettakuṭiyā vīhayo bhajjantiyā tattha mahākarañjapupphappamāṇā mahantā manoharā pañcasatamattā lājā jāyiṃsu. Sā tā gahetvā mahante paduminipatte ṭhapesi. Tasmiñca samaye eko paccekabuddho tassā anuggahatthaṃ avidūre khettapāḷiyā gacchati. Sā taṃ disvā pasannamānasā supupphitaṃ mahantaṃ ekaṃ padumaṃ gahetvā tattha lāje pakkhipitvā paccekabuddhaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā, ‘‘imassa, bhante, puññassa ānubhāvena ānubhāvasampanne pañcasataputte labheyya’’nti pañca puttasatāni patthesi. Tasmiṃyeva khaṇeti yadā sā yathāvuttaṃ patthanaṃ paṭṭhapesi; tasmiṃyeva khaṇe pañcasatā migaluddakā sambhatasambhārā paripakkapaccekabodhiñāṇā tasseva paccekabuddhassa madhuramaṃsaṃ datvā, ‘‘etissā puttā bhaveyyāmā’’ti patthayiṃsu. Atītāsu anekajātīsu tassā puttabhāvena āgatattā tathā tesaṃ ahosīti vadanti. Pāduddhāreti pāduddhāre pāduddhāre. Pāduddhārasīsena cettha nikkhipanaṃ āha.

Gabbhamalaṃ nissāyāti bahi nikkhantaṃ gabbhamalaṃ nissayaṃ katvā saṃsedajabhāvena nibbattā. Opapātikabhāvenāti keci. Khayavayaṃ paṭṭhapetvāti vipassanaṃ ārabhitvā. Vipassanāti aniccānupassanāpubbikā sappaccayanāmarūpadassanapubbikā ca, saṅkhāre sammasantassa aniccalakkhaṇe diṭṭhe, ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti sesalakkhaṇāni suviññeyyāneva honti. Paccekabodhiñāṇaṃ nibbattayiṃsūti dve asaṅkhyeyyāni kappānaṃ satasahassañca paccekabodhipāramitāya parinipphannattā ñāṇassa paripākattā vuttanayena sayameva vipassanaṃ pavattetvā matthakaṃ pāpetvā paccekabodhiñāṇaṃ adhigacchiṃsu. Sabbepi te taṃyeva gāthaṃ abhāsiṃsūti āha – ‘‘ayaṃ tesaṃ byākaraṇagāthā ahosī’’ti.

Saroruhanti sarasi jātaṃ. Padumapalāsapattajanti khuddakamahantehi kamaladalehi sahajātaṃ. Khuddakamahantakamaladalasaṅkhātāni vā padumapalāsapattāni ettha santīti padumapalāsapattaṃ, padumagacchaṃ. Tattha jātanti padumapalāsapattajaṃ. Supupphitanti suṭṭhu pupphitaṃ sammā vikasitaṃ. Bhamaragaṇānuciṇṇanti bhamaragaṇehi anukulañceva anuparibbhamitañca. Aniccatāyupagatanti khaṇe khaṇe vaṇṇabhedādivasena aniccatāya upagataṃ. Viditvāti vipassanāpaññāsahitāya maggapaññāya jānitvā. Eko careti tasmā aññopi mādiso hotukāmo evaṃ paṭipajjitvā eko care khaggavisāṇakappoti.

135. Satisārasīlasārādisamannāgamanena sattesu sārabhūtā. Sabbaso vaṭṭadukkhassa vigatattā niddukkhā. Samucchinnataṇhatāya nittaṇhā. Mānacchidoti thutivacanaṃ.

Etesaṃ ekanāmakāyevāti etesaṃ āgatānaṃ paccekabuddhānaṃ pāḷiyaṃ anāgatā aññe paccekabuddhā samānanāmakā eva. Vuttamevatthaṃ pākaṭīkaraṇatthaṃ ‘‘imesu hī’’tiādi vuttaṃ. Visuṃ visuṃ avatvāti paccekaṃ sarūpato avatvā. Aññe cāti asādhāraṇattā āha. Sesaṃ suviññeyyameva.

Isigilisuttavaṇṇanāya līnatthappakāsanā samattā.

7. Mahācattārīsakasuttavaṇṇanā

136. Dosehi ārakāti ariyaṃ. Tenāha ‘‘niddosa’’nti. Sā pana niddosatā lokuttarabhāvena savisesāti āha ‘‘lokuttara’’nti. Sammā sundaro pasattho niyyāniko samādhi sammāsamādhīti āha – ‘‘sammāsamādhinti maggasamādhi’’nti. Upanisīdati ettha phalaṃ tappaṭibaddhavuttitāyāti upanisaṃ, kāraṇanti āha – ‘‘saupanisanti sappaccaya’’nti. Parikaroti parivāretīti parikkhāroti āha – ‘‘saparikkhāranti saparivāra’’nti.

Parivāritāti sahajātādipaccayabhāvena parivārantehi viya upagatā. Purecārikāti vuṭṭhānagāminibhāvanā sahajātādipaccayavasena paccayattā purassarā. Tenāha – ‘‘vipassanāsammādiṭṭhi cā’’ti. Idāni tāni kiccato dassetuṃ, ‘‘vipassanāsammādiṭṭhī’’tiādi vuttaṃ. Tattha parivīmaṃsaggahaṇaṃ tattha tattha cittuppāde vīmaṃsādhipateyyena pavattiyā sammādiṭṭhiyā pubbaṅgamabhāvadassanatthaṃ. Tenassa maggasamādhissa nānākhaṇikaṃ pubbaṅgamabhāvaṃ dasseti. Vīmaṃsanapariyosāneti tathāpavattaanulomañāṇassa osāne. Bhūmiladdhaṃ vaṭṭaṃ samugghāṭayamānāti attano santāne dīgharattaṃ anusayitaṃ kilesavaṭṭaṃ samucchindanti. Vūpasamayamānāti tasseva vevacanaṃ. Vūpasamayamānāti vā tato eva avasiṭṭhampi vaṭṭaṃ appavattikaraṇavasena vūpasamenti. Tenevāha – ‘‘maggasammādiṭṭhi…pe… uppajjatī’’ti. ti sammādiṭṭhi. Duvidhāpīti yathāvuttā duvidhāpi. Idha adhippetā vipassanāpaññāsahitāya maggapaññāya kiccassa dassitattā.

Lakkhaṇe paṭivijjhamāne lakkhaṇiko dhammo paṭividdho hotīti āha – ‘‘micchādiṭṭhiṃ…pe… ārammaṇato pajānātī’’ti. Vipassanāsammādiṭṭhiyampi eseva nayo. Kiccatoti bhāvanākiccato. Sammādiṭṭhiyaṃ tadadhigataasammohatāya asammohato pajānāti. Kiccatoti paṭivedhakiccato. Taṃ pana sabbathā asammuyhanamevāti āha ‘‘asammohato’’ti. Evaṃ pajānanāti micchādiṭṭhi micchādiṭṭhīti yāthāvato avabodho. Assāti taṃsamaṅgino puggalassa.

Dvāyanti -kāro dīghaṃ katvā vutto. Tenāha ‘‘dvayaṃ vadāmī’’ti. Dve avayavā etassāti dvayaṃ. Tenāha ‘‘duvidhakoṭṭhāsaṃ vadāmī’’ti. Puññassa eko bhāgo so eva puññabhāgiko, ka-kārassa ya-kāraṃ katvā itthiliṅgavasena ‘‘puññabhāgiyā’’ti vuttaṃ. Upadhisaṅkhātassāti khandhapabandhasaṅkhātassa.

Amatadvāranti ariyamaggaṃ. Paññapetīti niyyānādipakārato paññapeti. Tenāha ‘‘vibhajitvā dassetī’’ti. Tattha sammohassa viddhaṃsanena asammohato dasseti. Tasmiṃ attheti amatadvārapaññāpane atthe. Bojjhaṅgappattāti bojjhaṅgabhāvappattā. Maggabhāvena niyyānabhāvena pavattiyā maggapaññāya aṭṭhannampi sādhāraṇattā samudāyassa ca avayavo aṅganti katvā sesadhamme aṅgikabhāvena dassento ‘‘ariyamaggassa aṅga’’nti āha. So bhikkhūti micchādiṭṭhiṃ ‘‘micchādiṭṭhī’’ti sammādiṭṭhiṃ ‘‘sammādiṭṭhī’’ti jānanto bhikkhu. Pajahanatthāyāti samucchedavasena pajahanāya. Paṭilābhatthāyāti maggasammādiṭṭhiyā adhigamāya. Kusalavāyāmoti vipassanāsampayuttova kosallasambhūto vāyāmo. Saratīti sato, taṃ panassa saraṇaṃ satisamaṅgitāyāti āha ‘‘satiyā samannāgato’’ti. Kāmañcettha vipassanāsammādiṭṭhiṃ yathābhūtā sammāvāyāmasatiyo sahajātā ca purejātā ca hutvā parivārenti, ‘‘itiyime tayo dhammā sammādiṭṭhiṃ anuparidhāvanti anuparivattantī’’ti pana vacanato, ‘‘ettha hī’’tiādinā maggasammādiṭṭhiyā eva sesadhammānaṃ yathārahaṃ sahacaraṇabhāvena parivāraṇaṃ yojitaṃ. Sammāsaṅkappādīnanti ādi-saddena sammāvācākammantājīvānaṃ gahaṇaṃ itaresaṃ parivārabhāvena gahitattā. Na hi sakkā te eva parivāre parivāravante ca katvā vattuṃ saṅkarato sammohajananato ca. Tayoti sammādiṭṭhivāyāmasatiyo sahajātaparivārāva honti maggakkhaṇikānaṃ tesaṃ adhippetattā vipassanākhaṇaviratīnaṃ asambhavato.

137. Takkanavasena lokasiddhenāti adhippāyo. ‘‘Evañcevañca bhavitabba’’nti vividhaṃ takkanaṃ kūpe viya udakassa ārammaṇassa ākaḍḍhanaṃ vitakkanaṃ vitakko. Saṅkappanavasenāti taṃ taṃ ārammaṇaṃ gahetvā kappanavasena. Takkanaṃ kappananti ca ataṃsahajātānamevāti daṭṭhabbaṃ. Ekaggoti iminā samādhinā laddhupakārasseva vitakkassa appanāpariyāyo hotīti dasseti. Visesena vā appanā vitakkassa vasena cittaṃ ārammaṇaṃ abhiropeti, vitakke asati kathanti āha ‘‘vitakke panā’’tiādi. Attanoyeva dhammatāya cittaṃ ārammaṇaṃ abhiruhatīti, etena ārammaṇadhammānaṃ gahaṇaṃ nāma sabhāvasiddhaṃ, na dhammantaramapekkhati, vitakko pana pavattamāno ārammaṇābhiniropanavaseneva pavattatīti dasseti. Evaṃ santepi sabhāvāvitakkacittuppādato savitakkacittuppādassa ārammaṇaggahaṇaviseso vitakkena jātoti katvā vitakko cittassa ārammaṇaggahaṇe visesapaccayoti pākaṭoyamattho. Apare pana bhaṇanti – yathā koci rājavallabhaṃ, taṃsambandhīnaṃ mittaṃ vā nissāya rājagehaṃ ārohati anupavisati, evaṃ vitakkaṃ nissāya cittaṃ ārammaṇaṃ ārohati vitakkassa ārammaṇābhiniropanasabhāvattā, aññesaṃ dhammānañca avitakkasabhāvato. Tenāha bhagavā – ‘‘cetaso abhiniropanā’’ti (dha. sa. 7).

Yadi evaṃ kathaṃ avitakkacittaṃ ārammaṇaṃ ārohatīti? Vitakkabaleneva. Yathā hi so puriso paricayena tena vināpi nirāsaṅko rājagehaṃ pavisati, evaṃ paricayena vitakkena vināpi avitakkaṃ cittaṃ ārammaṇaṃ ārohati. Paricayenāti ca santāne pavattavitakkabhāvanāsaṅkhātena paricayena. Vitakkassa hi santāne abhiṇhaṃ pavattassa vasena cittassa ārammaṇābhiruhanaṃ ciraparicitaṃ; tena taṃ kadāci vitakkena vināpi tattha pavattateva; yathā ñāṇasahagataṃ cittaṃ sammasanavasena ciraparicitaṃ kadāci ñāṇarahitampi sammasanavasena pavattati; yathā vā kilesasahitaṃ hutvā pavattaṃ sabbaso kilesarahitampi paricayena kilesavāsanāvasena pavattati, evaṃ sampadamidaṃ daṭṭhabbaṃ.

Vācaṃ saṅkharotīti vācaṃ uppādeti, vacīghosuppattiyā visesapaccayo hotīti attho. Lokiyavitakko dvattiṃsacittasahagato vācaṃ saṅkharoti vacīviññattijananato. Vacīsaṅkhārotveva panassa nāmaṃ hoti ruḷhito, taṃsamatthatānirodhato vā sambhavato pana saṅkhāroti. ‘‘Lokuttarasammāsaṅkappaṃ parivārentī’’ti vatvā tividhe sammāsaṅkappe kadāci katamaṃ parivārentīti? Codanaṃ sandhāyāha ‘‘etthā’’tiādi. Nānācittesu labbhanti nānāsamannāhārahetukattā, pubbabhāgeyeva ca te uppajjantīti. Tīṇi nāmāni labhati tividhassapi paṭipakkhassa samucchindanena sātisayaṃ tiṇṇampi kiccakaraṇato. Esa nayo sammāvācādīsupi.

138. Viramati etāyāti veramaṇī virati vuccati. Sā musāvādato viramaṇassa kāraṇabhāvato cetanāpi verassa maṇanato vināsanato viratipīti āha – ‘‘viratipi cetanāpi vaṭṭatī’’ti. Ārakā ramatīti samucchinnehi dūrato samussāreti. Vinā tehi ramatīti accantameva tehi vinā bhavati. Tato tatoti diṭṭhe adiṭṭhavādādito musāvādā. Visesato anuppattidhammattā paṭinivattā hutvā.

140. Tividhena kuhanavatthunāti paccayapaṭisevana-sāmantajappana-iriyāpathapavattanasaṅkhātena pāpicchatā nibbattena tividhena kuhanavatthunā. Etāya kuhanāya karaṇabhūtāya paccayuppādanatthaṃ nimittaṃ sīlaṃ etesanti yojanā. Attavisayalābhahetu akkosanakhuṃsanavambhanādivasena pisanaṃ ghaṭṭanaṃ viheṭhanaṃ nippeso. Ito laddhaṃ aññassa, tato laddhaṃ parassa datvā evaṃ lābhena lābhaṃ nijigīṃsatīti lābhena lābhaṃ nijigīṃsanā. Pāḷiyaṃ āgato kuhanādivasena micchāājīvo. Ko pana soti āha ‘‘ājīvahetū’’tiādi. Tāsaṃyevāti avadhāraṇaṃ, ‘‘ājīvo kuppamāno kāyavacīdvāresu eva kuppatī’’ti katvā vuttaṃ.

141. Sammā pasatthā sobhanā niyyānikā diṭṭhi etassāti sammādiṭṭhi, puggalo. Tassa pana yasmā sammādiṭṭhi saccābhisamayassa nibbānasacchikiriyāya avassayo, tasmā vuttaṃ – ‘‘maggasammādiṭṭhiyaṃ ṭhitassā’’ti. Pahoti bhavati tāya saheva uppajjati pavattati. Paccavekkhaṇañāṇaṃ yāthāvato jānanaṭṭhena sammāñāṇanti idhādhippetaṃ, tañca kho maggasamādhimhi ṭhite eva hotīti imamatthaṃ dassetuṃ āha – ‘‘maggasammāsamādhimhi…pe… sammāñāṇaṃ pahotī’’tiādi. Iminā kiṃ dassetīti? Yathā maggasammādiṭṭhiyaṃ ṭhito puggalo, ‘‘sammādiṭṭhī’’ti vutto, evaṃ maggaphalapaccavekkhaṇañāṇe ṭhito, ‘‘sammāñāṇo’’ti vutto, tassa ca maggaphalasammāsamādhipavattiyā pahoti sammāñāṇassa sammāvimuttiyā pahotīti imamatthaṃ dasseti. Phalasamādhi tāva pavattatu, maggasamādhi pana kathanti? Tampi akuppabhāvatāya accantasamādhibhāvato kiccanipphattiyā pavattatevāti vattabbataṃ labhati. Ṭhapetvā aṭṭhaphalaṅgānīti phalabhūtāni sammādiṭṭhiādīni aṭṭhaṅgāni, ‘‘sammādiṭṭhissa sammāsaṅkappo pahotī’’tiādinā visuṃ gahitattā ṭhapetvā. Sammāñāṇaṃ paccavekkhaṇaṃ katvāti paccavekkhaṇañāṇaṃ sammāñāṇaṃ katvā. Phalaṃ kātunti phaladhammasahacaritatāya vipākasabhāvatāya ca ‘‘phala’’nti laddhanāme phalasampayuttadhamme sammāvimuttiṃ kātuṃ vaṭṭatīti vuttaṃ. Tathā ca vuttaṃ sallekhasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.83) ‘‘phalasampayuttāni pana sammādiṭṭhiādīni aṭṭhaṅgāni ṭhapetvā sesadhammā sammāvimuttīti veditabbā’’ti.

142. Nijjiṇṇāti nijjīritā, viddhastā vināsitāti attho. Phalaṃ kathitanti ‘‘sammādiṭṭhissa, bhikkhave, micchādiṭṭhi nijjiṇṇā hotī’’ti iminā vārena sāmaññaphalaṃ kathitanti vadanti, nijjīraṇaṃ paṭippassambhananti adhippāyo. Nijjīraṇaṃ pana samucchindananti katvā, majjhimabhāṇakā…pe… maggo kathitoti vadanti. Dassanaṭṭhenāti pariññābhisamayādivasena catunnaṃ saccānaṃ paccakkhato dassanaṭṭhena. Viditakaraṇaṭṭhenāti paccakkhena yathādiṭṭhānaṃ maggaphalānaṃ pākaṭakaraṇaṭṭhena. Tadadhimuttaṭṭhenāti tasmiṃ yathāsacchikate nibbāne adhimuccanabhāvena.

Kusalapakkhāti anavajjakoṭṭhāsā. Mahāvipākadānenāti mahato vipulassa lokuttarassa sukhavipākassa ceva kāyikādidukkhavipākassa ca dānena.

Yathā mahāvipākassa dānena mahācattārīsakaṃ, tathā bahutāyapi mahācattārīsakoti dassetuṃ, ‘‘imasmiñca pana sutte pañca sammādiṭṭhiyo kathitā’’tiādi vuttaṃ. Bahuatthopi hi mahā-saddo hoti ‘‘mahājano’’tiādīsu (ma. ni. 2.65). Ettha ca ‘‘natthi dinna’’ntiādinā vatthubhedena dasa micchādiṭṭhidhammā kathitā, vatthubhedeneva, ‘‘atthi dinna’’ntiādinā dasa sammādiṭṭhidhammāti vīsati hoti. Yathā ‘‘sammādiṭṭhissa, bhikkhave, sammāsaṅkappo pahotī’’tiādinā maggavasena dasa sammattadhammā, tappaṭipakkhabhūtā ‘‘micchādiṭṭhissa micchāsaṅkappo pahotī’’tiādinā atthato dasa micchattadhammāti vīsati, tathā phalavasena tesu evaṃ vīsati. Kathaṃ vārepi sammādiṭṭhiādayo dasāti vīsati? Evamete dve cattārīsakāni purimena saddhiṃ tayo cattārīsakā vibhāvitāti veditabbā.

143. Pasaṃsiyassa ujuvipaccanīkaṃ nindiyaṃ pasaṃsantopi atthato pasaṃsiyaṃ nindanto nāma hoti. Pasaṃsiyassa guṇaparidhaṃsanamukheneva hi nindiyassa pasaṃsāya pavattanatoti āha – ‘‘micchādiṭṭhināmāyaṃ sobhanāti vadantopi sammādiṭṭhiṃ garahati nāmā’’tiādi. Evamādīti ādisaddena ‘‘natthi hetu natthi paccayo sattānaṃ saṃkilesāyā’’ti (dī. ni. 1.168; ma. ni. 2.227) evamādiṃ saṅgaṇhāti; tasmā evaṃvādinoti evaṃ hetu paṭikkhepavādinoti attho. Okkantaniyāmāti ogāḷhamicchattaniyāmā. Evarūpaṃ laddhiṃ gahetvātiādīsu yaṃ vattabbaṃ, taṃ cūḷapuṇṇamasuttavaṇṇanāyaṃ vuttanayameva tasmā tattha vuttanayeneva veditabbaṃ. Ediso hi ‘‘buddhānampi atekiccho’’tiādi vuttasadiso.

Attano nindābhayenāti ‘‘sammādiṭṭhiñca nāmete garahantī’’ādinā upari parehi vattabbanindābhayena. Ghaṭṭanabhayenāti tathā paresaṃ āsādanābhayena. Sahadhammena parena attano upari kātabbaniggaho upārambho, garahato parittāso upārambhabhayaṃ, taṃ pana atthato upavādabhayaṃ hotīti āha ‘‘upavādabhayenā’’ti. Sesaṃ suviññeyyameva.

Mahācattārīsakasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Ānāpānassatisuttavaṇṇanā

144. Pubbenāti nissakke karaṇavacanaṃ. ‘‘Aparaṃ visesa’’nti vuttattā visesavisayo ca pubbasaddoti āha – ‘‘sīlaparipūraṇādito pubbavisesato’’ti.

145. Āraddho yathānusiṭṭhaṃ paṭipattiyā ārādhito. Yadatthāya sāsane pabbajjā, visesāpatti ca, tadevettha appattanti adhippetaṃ, taṃ jhānavipassanānimittanti āha – ‘‘appattassa arahattassā’’ti. Komudīti kumudavatī. Tadā kira kumudāni supupphitāni honti. Tenāha – ‘‘kumudānaṃ atthitāya komudī’’ti. Kumudānaṃ samūho, kumudāni eva vā komudā, te ettha atthīti komudīti. Pavāraṇasaṅgahanti mahāpavāraṇaṃ akatvā āgamanīyasaṅgahaṇaṃ.

Āraddhavipassakassāti ārabhitavipassanassa, vipassanaṃ vaḍḍhetvā ussukkāpetvā vipassissa. Bhikkhū idha osarissanti vutthavassā pavāritapavāraṇā ‘‘bhagavantaṃ vandissāma, kammaṭṭhānaṃ sodhessāma, yathāladdhaṃ visesañca pavedissāmā’’ti ajjhāsayena. Ime bhikkhūti ime taruṇasamathavipassanā bhikkhū. Visesaṃ nibbattetuṃ na sakkhissanti senāsanasappāyādialābhena. Apalibuddhanti aññehi anupaddutaṃ. Senāsanaṃ gahetuṃ na labhanti antovassabhāvato. Ekassa dinnopi sabbesaṃ dinnoyeva hoti, tasmā sutasutaṭṭhāneyeva ekamāsaṃ vasitvā osariṃsu.

146. Alanti yuttaṃ, opāyikanti attho, ‘‘alameva nibbinditu’’ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.124, 128, 134, 143) viya. Puṭabaddhaṃ pariharitvā asitaṃ puṭosaṃ a-kārassa o-kāraṃ katvā. Tenāha ‘‘pātheyya’’nti.

147. Vipassanā kathitāti aniccasaññāmukheneva vipassanābhāvanā kathitā. Na hi kevalāya aniccānupassanāya vipassanākiccaṃ samijjhati. Bahū bhikkhū te ca vitthārarucikāti adhippāyo. Tenāha ‘‘tasmā’’tiādi.

149. Sabbatthāti sabbavāresu. ‘‘Tasmā tiha, bhikkhave, vedanānupassī’’tiādīsupi pītipaṭisaṃveditādivaseneva vedanānupassanāya vuttattā, ‘‘sukhavedanaṃ sandhāyetaṃ vutta’’nti āha. Satipaṭṭhānabhāvanāmanasikāratāya vuttaṃ – ‘‘sādhukaṃ manasikāra’’nti. Saññānāmena paññā vuttā tesaṃ payogattā. Manasikāranāmena vedanā vuttā, bhāvanāya paricitattā ārammaṇassa manasikāranti katvā. Vitakkavicāre ṭhapetvāti vuttaṃ vacīsaṅkhārattā tesaṃ.

Evaṃ santepīti yadipi manasikārapariyāpannatāya ‘‘manasikāro’’ti vuttaṃ, evaṃ sante vedanānupassanābhāvo na yujjati, assāsapassāsā hissa ārammaṇaṃ. Vatthunti sukhādīnaṃ vedanānaṃ pavattiṭṭhānabhūtaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vediyati, vedanāya ekantabhāvadassanena tassa vedanānupassanābhāvo yujjati evāti imamatthaṃ dasseti. Etassa anuyogassa.

Dvīhākārehīti ye sandhāya vuttaṃ, te dassento ‘‘ārammaṇato asammohato cā’’ti āha. Sappītike dve jhāneti pītisahagatāni paṭhamadutiyajjhānāni paṭipāṭiyā samāpajjati. Samāpattikkhaṇeti samāpajjanakkhaṇe. Jhānapaṭilābhenāti jhānena samaṅgībhāvena. Ārammaṇato ārammaṇamukhena tadārammaṇajhānapariyāpannā pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Yathā nāma sappapariyesanaṃ carantena tassa āsaye paṭisaṃvidite sopi paṭisaṃviditova hoti mantāgadabalena tassa gahaṇassa sukarattā; evaṃ pītiyā āsayabhūte ārammaṇe paṭisaṃvidite sā pīti paṭisaṃviditā eva hoti salakkhaṇato sāmaññalakkhaṇato ca tassā gahaṇassa sukarattā. Vipassanākkhaṇeti vipassanāpaññāpubbaṅgamāya maggapaññāya visesato dassanakkhaṇe. Lakkhaṇapaṭivedhāti pītiyā salakkhaṇassa sāmaññalakkhaṇassa ca paṭivijjhanena. Yañhi pītiyā visesato sāmaññato ca lakkhaṇaṃ, tasmiṃ vidite sā yāthāvato viditā hoti. Tenāha – ‘‘asammohato pīti paṭisaṃviditā hotī’’ti.

Idāni tamatthaṃ pāḷiyā vibhāvetuṃ, ‘‘vuttampi ceta’’ntiādi vuttaṃ. Tattha dīghaṃ assāsavasenāti dīghassa assāsassa ārammaṇabhūtassa vasena. Cittassa ekaggataṃ avikkhepaṃ pajānatoti jhānapariyāpannaṃ avikkhepoti laddhanāmaṃ cittassekaggataṃ taṃsampayuttāya paññāya pajānato. Yatheva hi ārammaṇamukhena pīti paṭisaṃviditā hoti, evaṃ taṃsampayuttadhammāpi ārammaṇamukhena paṭisaṃviditā eva honti. Sati upaṭṭhitā hotīti dīghaṃ assāsavasena jhānasampayuttā sati tasmiṃ ārammaṇe upaṭṭhite ārammaṇamukhena jhānepi upaṭṭhitā eva nāma hoti. Tāya satiyāti evaṃ upaṭṭhitāya tāya satiyā yathāvuttena tena ñāṇena suppaṭividitattā ārammaṇassa tassa vasena tadārammaṇā sā pīti paṭisaṃviditā hoti. Avasesapadānipīti ‘‘dīghaṃ passāsavasenā’’tiādipadānipi.

Evaṃ paṭisambhidāmagge vuttamatthaṃ imasmiṃ sutte yojetvā dassetuṃ, ‘‘itī’’tiādi vuttaṃ. Imināpi yoginā manasikārena paṭilabhitabbato paṭilābhoti vuttaṃ – ‘‘jhānasampayutte vedanāsaṅkhātamanasikārapaṭilābhenā’’ti.

Assāsapassāsanimittanti assāsapassāse nissāya paṭiladdhapaṭibhāganimittaṃ ārammaṇaṃ kiñcāpi karoti; satiñca sampajaññañca upaṭṭhapetvā pavattanato ārammaṇamukhena tadārammaṇassa paṭisaṃviditattā citte cittānupassīyeva nāmesa hoti. Evaṃ cittānupassanāpi satisampajaññabaleneva hotīti āha ‘‘na hī’’tiādi. Pajahati etena, sayaṃ vā pajahatīti pahānaṃ, ñāṇaṃ. Domanassavasena byāpādanīvaraṇaṃ dassitaṃ tadekaṭṭhabhāvato. Tassāti nīvaraṇapabbassa. Pahānakarañāṇanti pajahanañāṇaṃ. Vipassanāparamparanti paṭipāṭiyā vipassanamāha. Samathapaṭipannanti majjhimasamathanimittaṃ paṭipannacittaṃ ajjhupekkhati. Ekato upaṭṭhānanti paṭipakkhavigamena ekabhāvena upaṭṭhānaṃ. Sahajātānaṃ ajjhupekkhanā hotīti paggahaniggahasampahaṃsanesu byāpārassa anāpajjitattā ārammaṇānaṃ ajjhupekkhanā, ‘‘yadatthi yaṃ bhūtaṃ taṃ pajahati upekkhaṃ paṭilabhatī’’ti, evaṃ vuttaajjhupekkhanā pavattāti paṭipannā. Kevalaṃ nīvaraṇādidhammeti nīvaraṇādidhamme eva pahīne disvā, atha kho tesaṃ pajahanañāṇampi yāthāvato paññāya disvā ajjhupekkhitā hoti. Vuttañhetaṃ bhagavatā ‘‘dhammāpi kho, bhikkhave, pahātabbā, pageva adhammā’’ti (ma. ni. 1.240).

150. Aniccādivasena pavicinatīti aniccādippakārehi vicinati passati. Nirāmisāti kilesāmisarahitā. Kāyikacetasikadarathapaṭippassaddhiyāti kāyacittānaṃ sādhubhāvūpagamanena vikkhambhitattā. Sahajātadhammānaṃ ekasabhāvena pavattiyā sahajātaajjhupekkhanāya ajjhupekkhitā hoti.

Tasmiṃ kāye pavattā kāyārammaṇā sati, pubbabhāgiyo satisambojjhaṅgo. Esa nayo sesesupi. Somanassasahagatacittuppādavasena cetaṃ okkamanaṃ oliyanaṃ kosajjaṃ, tato ativattanaṃ atidhāvanaṃ uddhaccaṃ, tadubhayavidhurā bojjhaṅgupekkhābhūtā anosakkanaanativattanasaṅkhātā majjhattākāratā. Idāni yatheva hītiādinā tameva majjhattākāraṃ upamāya vibhāveti. Tudanaṃ vā patodena. Ākaḍḍhanaṃ vā rasminā. Natthi na kātabbaṃ atthi. Ekacittakkhaṇikāti ekekasmiṃ citte vipassanāvasena saha uppajjanakā. Nānārasalakkhaṇāti nānākiccā ceva nānāsabhāvā ca.

152. Vuttatthāneva sabbāsavasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 27) ānāpānārammaṇā aparāparaṃ pavattasatiyo ārammaṇasīsena tadārammaṇā dhammā gahitā, tā panekasantāne lokiyacittasampayuttāti lokiyā, tā vaḍḍhamānā lokiyaṃ catubbidhampi satipaṭṭhānaṃ paripūrenti. Vijjāvimuttiphalanibbānanti vimuttīnaṃ phalabhūtaṃ tehiyeva veditabbaṃ kilesanibbānaṃ, amatamahānibbānameva vijjāvimuttīnaṃ adhigamena adhigantabbatāya tathā vuttaṃ. Paripūraṇañcassa ārammaṇaṃ katvā amatassānubhavanameva. Idha sutte lokiyāpi bojjhaṅgā kathitā lokuttarāpīti ettakaṃ gahetvā, ‘‘iti lokiyassa āgataṭṭhāne lokiyaṃ kathita’’nti ca atthavaṇṇanāvasena aṭṭhakathāyaṃ kathitaṃ. Theroti mahādhammarakkhitatthero. Aññattha evaṃ hotīti aññasmiṃ lokiyalokuttaradhammānaṃ tattha tattha vomissakanayena āgatasutte evaṃ lokiyaṃ āgataṃ, idha lokuttaraṃ āgatanti kathetabbaṃ hoti. Lokuttaraṃ upari āgatanti vijjāvimuttiṃ paripūrentīti evaṃ lokuttaraṃ upari desanāyaṃ āgataṃ; tasmā lokiyā eva bojjhaṅgā vijjāvimutti paripūrikā kathetabbā lokuttarānaṃ bojjhaṅgānaṃ vijjāgahaṇena gahitattā, tasmā therena vuttoyevettha attho gahetabbo. Sesaṃ vuttanayattā suviññeyyameva.

Ānāpānassatisuttavaṇṇanāya līnatthappakāsanā samattā.

9. Kāyagatāsatisuttavaṇṇanā

153-4. Tappaṭisaraṇānaṃ kāmāvacarasattānaṃ paṭisaraṇaṭṭhena gehā kāmaguṇā, gehe sitā ārabbha pavattiyā allīnāti gehassitā. Sarantīti vegasā pavattanti. Vegena hi pavatti dhāvatīti vuccati. Saṅkappāti ye keci micchāsaṅkappā, byāpādavihiṃsāsaṅkappādayopi kāmaguṇasitā evāti. Gocarajjhattasmiṃyevāti pariggahite kammaṭṭhāne eva vattanti. Tañhi dhammavasena upaṭṭhitāya bhāvanāya gocarabhāvato ‘‘gocarajjhatta’’nti vuttaṃ. Assāsapassāsakāye gatā pavattāti kāyagatā, taṃ kāyagatāsatiṃ. Satisīsena taṃsahagate bhāvanādhamme vadati assāsapassāsakāyādike taṃtaṃkoṭṭhāse samathavatthubhāvena pariggahetvā satiyā pariggahitattā; tathāpariggahite vā te ārabbha aniccādimanasikāravasena pavattā kāyārammaṇā satī satibhāvena vatvā ekajjhaṃ dassento ‘‘kāyapariggāhika’’ntiādimāha.

Satipaṭṭhāneti mahāsatipaṭṭhānasutte (dī. ni. 2.378; ma. ni. 1.111), cuddasavidhena kāyānupassanā kathitā, cuṇṇakajātāni aṭṭhikāni pariyosānaṃ katvā kāyānupassanā niddiṭṭhā, idha pana kesādīsu vaṇṇakasiṇavasena nibbattitānaṃ catunnaṃ jhānānaṃ vasena uparidesanāya vaḍḍhitattā aṭṭhārasavidhena kāyagatāsatibhāvanā.

156. Tassa bhikkhunoti yo kāyagatāsatibhāvanāya vasībhūto, tassa bhikkhuno. Sampayogavasena vijjaṃ bhajantīti sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatapaccayavasena vijjaṃ bhajanti, tāya saha ekībhāvamiva gacchantīti attho. Vijjābhāge vijjākoṭṭhāse vattantīti vijjāsabhāgatāya tadekadese vijjākoṭṭhāse vattanti. Tāhi sampayuttadhammā phassādayo. Nanu cettha vijjānaṃ vijjābhāgiyatā na sambhavatīti? No na sambhavati. Yāya hi vijjāya vijjāsampayuttānaṃ vijjābhāgiyatā, sā taṃnimittāya vijjāya upacarīyatīti. Ekā vijjā vijjā, sesā vijjābhāgiyāti aṭṭhasu vijjāsu ekaṃ ‘‘vijjā’’ti gahetvā itarā tassā bhāgatāya ‘‘vijjābhāgiyā’’ti veditabbā. Saddhiṃ pavattanasabhāvāsu ayameva vijjāti vattabbāti niyamassa abhāvato vijjābhāgo viya vijjābhāgiyāpi pavattati evāti vattabbaṃ. Āpopharaṇanti paṭibhāganimittabhūtena āpokasiṇena sabbaso mahāsamuddapharaṇaṃ āpopharaṇaṃ nāma. Dibbacakkhuñāṇassa kiccaṃ pharaṇanti katvā, dibbacakkhuatthaṃ vā ālokapharaṇaṃ dibbacakkhupharaṇanti daṭṭhabbaṃ. Ubhayasmimpi pakkhe samuddaṅgamānaṃ kunnadīnaṃ samuddantogadhattā tesaṃ cetasā phuṭatā veditabbā. Kunnadiggahaṇañcettha kañcimeva kālaṃ sanditvā tāsaṃ udakassa samuddapariyāpannabhāvūpagamanattā, na bahi mahānadiyo viya parittakālaṭṭhitikāti.

Otāranti kilesuppattiyā avasaraṃ, taṃ pana vivaraṃ chiddanti ca vuttaṃ. Ārammaṇanti kilesuppattiyā olambanaṃ. Yāva pariyosānāti mattikāpuñjassa yāva pariyosānā.

158. Abhiññāyāti iddhividhādiabhiññāya. Sacchikātabbassāti paccakkhato kātabbassa adhiṭṭhānavikubbanādidhammassa. Abhiññāva kāraṇanti āha – ‘‘sacchikiriyāpekkhāya, abhiññākāraṇassa pana siddhiyā pākaṭā’’ti. Mariyādabaddhāti udakamātikāmukhe katā.

Yuttayānaṃ viya katāya icchiticchite kāle sukhena paccavekkhitabbattā. Patiṭṭhākatāyāti sampattīnaṃ patiṭṭhābhāvaṃ pāpitāya. Anuppavattitāyāti bhāvanābahulīkārehi anuppavattitāya. Paricayakatāyāti āsevanadaḷhatāya suciraṃ paricayāya. Susampaggahitāyāti sabbaso ukkaṃsaṃ pāpitāya. Susamāraddhāyāti ativiya sammadeva nibbattikatāya. Sesaṃ suviññeyyameva.

Kāyagatāsatisuttavaṇṇanāya līnatthappakāsanā samattā.

10. Saṅkhārupapattisuttavaṇṇanā

160. Saṅkhārupapattinti vipākakkhandhasaññitānaṃ saṅkhārānaṃ uppattiṃ, nibbattinti attho. Yasmā avadhāraṇaṃ etasmiṃ pade icchitabbanti, ‘‘saṅkhārānaṃyeva upapatti’’nti vatvā tena nivattitaṃ dassento, ‘‘na sattassā’’ti āha. Tena satto jīvo uppajjatīti micchāvādaṃ paṭikkhipati. Evaṃ uppajjanakadhammavasena uppattiṃ dassetvā idāni uppattijanakadhammavasenapi taṃ dassetuṃ, ‘‘puññābhisaṅkhārena vā’’tiādi vuttaṃ. Tattha kāmesu puññābhisaṅkhārenapi upapatti hoti, sā pana imasmiṃ sutte gahitāti. Puññābhisaṅkhārena vāti -saddo avuttatthāpekkhaṇavikappattho, avuttatthāpekkhāya pana na āgato ‘‘āneñjābhisaṅkhārenā’’ti. Atha vā upapatti āgatā, evaṃ kiccaṃ āgataṃ, āneñjābhisaṅkhāro panettha sarūpena anāgatopi puññābhisaṅkhāraggahaṇeneva gahitoti daṭṭhabbaṃ. Keci pana ‘‘puññāneñjābhisaṅkhārenā’’ti paṭhanti. Bhavūpagakkhandhānanti sugatibhavūpagānaṃ upādānakkhandhānaṃ.

161. Lokikā vaṭṭanti kammavaṭṭassa gahaṇato. Bhavūpapattihetubhūtā okappanīyasaddhā catupārisuddhisīlaṃ tādisaṃ buddhavacanabāhusaccaṃ āmisapariccāgo kammassakatāñāṇaṃ kammaphaladiṭṭhi ca ime saddhādayo veditabbā. Ṭhapetīti paṇidahanavasena ṭhapeti. Paṇidahatīti hi ayamettha attho. Patiṭṭhāpetīti tattha suppatiṭṭhitaṃ katvā ṭhapeti. Sahapatthanāyāti, ‘‘aho vatāhaṃ…pe… upapajjeyya’’nti evaṃ pavattapatthanāya saha. Saddhādayovāti yathāvuttā saddhādayo eva pañca dhammā upapattiyā saṅkharaṇaṭṭhena saṅkhārā, tasmā eva aññehi visiṭṭhabhavūpaharaṇaṭṭhena vihārā nāmāti. Tasmiṃ ṭhāneti tasmiṃ upapattiṭṭhāne.

Pañcadhammāva taṃsamaṅgīpuggalo upapattiṃ maggati gavesati etenāti maggo. Paṭipajjati etāyāti paṭipadā. Cetanā panettha suddhasaṅkhāratāya saddhādiggahaṇeneva gahitā, tasmā avadhāraṇaṃ kataṃ. Upapattipakappanavaseneva pavattiyā patthanāgahaṇeneva tassā gahaṇanti keci. Cittakarayuttagatinibbattanadhammavasena avadhāraṇassa katattā. Cetanā hi nāma kammaṃ, tassā upapattinibbattane vattabbameva natthi, tassā pana kiccakaraṇā saddhādayo patthanā cāti ime dhammā sahakārino bhavūpapattiyā niyāmakā hontīti tatrūpapattiyā pavattantīti tesaṃ maggādibhāvo vutto. Tenāha ‘‘yassa hī’’tiādi. Tena saddhā patthanā cāti ubhaye dhammā sahitā hutvā kammaṃ visesentā gatiṃ niyamentīti dasseti, paṭisandhiggahaṇaṃ aniyataṃ kevalassa kammassa vasenāti adhippāyo. Kāmañcettha ‘‘kammaṃ katvā’’ti vuttaṃ, kammāyūhanato pana pageva patthanaṃ ṭhapetumpi vaṭṭatiyeva. Kammaṃ katvāti cettha ‘‘tāpetvā bhuñjati, bhutvā sayatī’’tiādīsu viya na kālaniyamo, kammaṃ katvā yadā kadāci patthanaṃ kātuṃ vaṭṭatīti ca idaṃ cārittadassanaṃ viya vuttaṃ. Yathā hi bhavapatthanā yāva maggena na samucchijjati, tāva anuppannābhinavakatūpacitassa kammassa paccayo hotiyeva. Puna tathā visesapaccayo, yathā niyametvā uppāditā. Tena vuttaṃ – ‘‘yassa pañca dhammā atthi, na patthanā tassa gati anibaddhā’’ti.

165. Sabbasovāti ‘‘idaṃ kāḷakaṃ sāmaṃ setaṃ haritaṃ maṇḍalaṃ aparimaṇḍalaṃ caturaṃsaṃ paripuṇṇaṃ khuddakaṃ mahanta’’ntiādinā sabbasova pākaṭaṃ hoti.

167. Sundaroti kāḷakādidosarahitatāya sobhano. Ākarasampanno sampannaākaruppattiyā. Dhovanādīhīti dhovanatāpanamajjanādīhi.

168. Lokadhātūnaṃ satasahassaṃ attano vase vattanato satasahasso. Tassa pana tattha obhāsakaraṇaṃ pākaṭanti āha ‘‘ālokapharaṇabrahmā’’ti. Ayameva nayo heṭṭhā ‘‘sahasso brahmā’’tiādīsupi. Nikkhena katanti nikkhaparimāṇena jambonadena kataṃ. Nikkhaṃ pana vīsatisuvaṇṇanti keci. Pañcavīsatisuvaṇṇanti apare. Suvaṇṇaṃ nāma catudharaṇanti vadanti. Ghaṭṭanamajjanakkhamaṃ na hoti parittabhāvato. Atirekenāti pañcasuvaṇṇaatirekena nikkhappamāṇaṃ asampattena. Vaṇṇavantaṃ pana na hoti avipulatāya uḷāraṃ hutvā anupaṭṭhānato. Avaṇṇavantatāya eva pharusadhātukaṃ khāyati. Tāsūti tāsu bhūmīsu, yattha sākhā vaḍḍhitvā ṭhitā. Teti suvaṇṇaṅkurā. Pacitvāti tāpetvā. Sampahaṭṭhanti samujjalīkatanti āha – ‘‘dhotaghaṭṭitapamajjita’’nti, tambamattikalepaṃ katvā dhotañceva pāsāṇādinā ghaṭṭitañca eḷakalomādinā pamajjitañcāti attho.

Etadevāti ālokaṃ vaḍḍhetvā ettha ālokapharaṇameva. Atha vā yaṃ dibbacakkhupharaṇaṃ, ālokapharaṇampi etadeva. Yattakañhi ṭhānaṃ yogī kasiṇālokena pharati; tattakaṃ ṭhānaṃ dibbacakkhuñāṇaṃ phusatīti dibbacakkhupharaṇe dassite ālokapharaṇaṃ dassitamevāti attho. Sabbatthāti sabbasmiṃ ‘‘pharitvā’’ti āgataṭṭhāne. Avināsentenāti asambhinnena.

Kasiṇapharaṇaṃ viyāti kasiṇobhāsena pharaṇaṃ viya dissati upaṭṭhāti, maṇipabhāpharaṇassa viya brahmaloke dhātupharaṇassa dassitattāti adhippāyo. Sarīrapabhā pana nikkhapabhāsadisāti, ‘‘nikkhopamme sarīrapharaṇaṃ viya dissatī’’ti vuttaṃ. Aṭṭhakathā nāma natthīti pāḷipadassa atthavaṇṇanāya nāma nicchitāya bhavitabbaṃ, avinicchitāya pana natthi viyāti akathanaṃ nāma aṭṭhakathāya anāciṇṇanti tassa vādaṃ paṭikkhipitvā. Yathā hi vattabbaṃ, tathā avatvā ‘‘viyā’’ti vacanaṃ kimatthiyanti adhippāyo. Buddhānaṃ byāmappabhā byāmappadese sabbakālaṃ adhiṭṭhāti viya tassa brahmuno sarīrapharaṇaṃ sarīrābhāya pattharaṇaṃ sabbakālikaṃ. Cattārimāni itarāni pharaṇāni avināsetvā aññamaññamabhinditvā kathetabbaṃ. Pharaṇapadasseva vevacanaṃ ‘‘adhimuccaneneva pharaṇa’’nti. Pattharatīti yathāvuttaṃ pharaṇavasena pattharati. Jānātīti adhimuccanavasena jānāti.

169. Ādayoti ādi-saddena subhe saṅgaṇhāti. Ābhāti dutiyajjhānabhūmike deve ekajjhaṃ gahetvā sādhāraṇato vuttaṃ. Tato subhāti tatiyajjhānabhūmike. Tenāha – ‘‘pāṭiyekkā devā natthī’’tiādi. Sādhāraṇato katāyapi patthanāya jhānaṅgaṃ parittaṃ bhāvitañce, parittābhesu upapatti hoti, majjhimañce, appamāṇābhesu, paṇītañce, ābhassaresu upapatti hotīti daṭṭhabbaṃ. Subhāti etthāpi eseva nayo. Heṭṭhā vuttanayeneva suviññeyyoti āha – ‘‘vehapphalādivārā pākaṭāyevā’’ti.

Kāmāvacaresu nibbattatūtiādinā saddhādīnaṃ ajjhānavipassanānaṃ kathaṃ tadadhiṭṭhānaṃ hotīti āsaṅkati. Itaro saddhādīnaṃ ajjhānasabhāvattepi jhānavipassanānaṃ adhiṭṭhānaṃ nissayapaccayādivasena sappaccayattā brahmalokūpapattiṃ nibbānañca āvahantīti dassento, ‘‘ime pañca dhammā’’tiādimāha. Tattha sīlanti sambhārasīlaṃ. Anāgāmī samucchinnaorambhāgiyasaṃyojano samāno sace sabbaso upapattiyo atikkamituṃ na sakkoti, ariyabhūmīsu eva nibbattati yathūpacitajhānakammunāti āha – ‘‘anāgāmi…pe… nibbattatī’’ti. Uparimagganti aggamaggaṃ bhāvetvā. Āsavakkhayanti sabbaso āsavānaṃ khayaṃ pahānaṃ pāpuṇāti. Sesaṃ suviññeyyameva.

Saṅkhārupapattisuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca anupadavaggavaṇṇanā.

3. Suññatavaggo

1. Cūḷasuññatasuttavaṇṇanā

176. Kālaparicchedaṃ katvāti samāpajjantehi nāma kālaparicchedo kātabbo. Thero pana bhagavato vattakaraṇatthaṃ kālaparicchedaṃ karoti, ‘‘ettake kāle vītivatte idaṃ nāma bhagavato kātabba’’nti. So tatthakaṃyeva samāpattiṃ samāpajjitvā vuṭṭhāti, taṃ sandhāya vuttaṃ ‘‘kālaparicchedaṃ katvā’’ti. Suññatāphalasamāpattiṃ appetvāti etena itare, ‘‘na sotāpannasakadāgāmī phalasamāpattiṃ samāpajjantī’’ti vadanti, taṃ vādaṃ paṭisedheti. Suññatoti attasuññato ca niccasuññato ca saṅkhārā upaṭṭhahiṃsu. Sekkhānañhi suññatāpaṭivedho pādesiko subhasukhasaññānaṃ appahīnattā, tasmā so thero suññatākathaṃ sotukāmo jāto. Dhurena dhuraṃ paharantena viyāti rathadhurena rathadhuraṃ paharantena viya katvā ujukameva suññatā…pe… vatthuṃ na sakkāti yojanā. Ekaṃ padanti ekaṃ suññatāpadaṃ.

Pubbepāhantiādinā bhagavā paṭhamabodhiyampi attano suññatāvihārabāhullaṃ pakāsetīti dassento ‘‘paṭhamabodhiyampī’’ti āha. Ekotiādi therassa suññatākathāya bhājanabhāvadassanatthaṃ. Sotunti aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā sotumpi. Uggahetumpiti yathābhūtaṃ dhammaṃ dhāraṇaparipucchāparicayavasena hadayena uggahitaṃ suvaṇṇabhājane pakkhittasīhavasā viya avinaṭṭhe kātumpi. Kathetumpīti vitthārena paresaṃ dassetumpi sakkā. Tatthāti migāramātupāsāde. Kaṭṭharūpapotthakarūpacittarūpavasena katāti thambhādīsu uttiritvā katānaṃ kaṭṭharūpānaṃ, niyyūhādīsu paṭimāvasena racitānaṃ potthakarūpānaṃ, sittipasse cittakammavasena viracitānaṃ cittarūpānañca katā niṭṭhapitā. Vessavaṇamandhātādīnanti paṭimārūpena katānaṃ vessavaṇamandhātusakkādīnaṃ. Cittakammavasenāti ārāmādicittakammavasena. Saṇṭhitampīti avayavabhāvena saṇṭhitaṃ hutvā ṭhitampi. Jiṇṇapaṭisaṅkharaṇatthanti jiṇṇānaṃ niyyūhakūṭāgārapāsādāvayavānaṃ abhisaṅkharaṇatthāya tasmiṃ tasmiṃ ṭhāne rahassasaññāṇena ṭhapitaṃ. ‘‘Paribhuñjissāmī’’ti tasmiṃ tasmiṃ kicce viniyuñjanavasena paribhuñjitabbassa. Etaṃ vuttanti, ‘‘ayaṃ migāramātupāsādo suñño’’tiādikaṃ vuttaṃ.

Niccanti sabbakālaṃ rattiñca divā ca. Ekabhāvaṃ ekaṃ asuññatanti paccatte upayogavacanaṃ, ekattaṃ eko asuññatoti attho. Gāmoti pavattanavasenāti gehasannivesavīthicaccarasiṅghāṭakādike upādāya gāmoti lokuppattivasena. Kilesavasenāti tattha anunayapaṭighavasena. Eseva nayoti iminā ‘‘pavattavasena vā kilesavasena vā uppannaṃ manussasañña’’nti imamatthaṃ atidisati. Ettha ca yathā gāmaggahaṇena gharādisaññā saṅgahitā, evaṃ manussaggahaṇena itthipurisādisaññā saṅgahitā. Yasmā rukkhādike paṭicca araññasaññā tattha pabbatavanasaṇḍādayo antogadhā, tasmā tattha vijjamānampi taṃ vibhāgaṃ aggahetvā ekaṃ araññaṃyeva paṭicca araññasaññaṃ manasi karoti. Otaratīti anuppavisati. Adhimuccatīti nicchinoti. Pavattadarathāti tathārūpāya passaddhiyā abhāvato oḷārikadhammappavattisiddhā darathā. Kilesadarathāti anunayapaṭighasambhavā kilesadarathā. Dutiyapadeti ‘‘ye assu darathā manussasaññaṃ paṭiccā’’ti imasmiṃ pade. Manasikārasantatāya, – ‘‘nāyaṃ pubbe viya oḷārikā, dhammappavattī’’ti saṅkhāradassanadarathānaṃ sukhumatā sallahukatā ca caritatthāti āha ‘‘pavattadarathamattā atthī’’ti.

Yaṃ kilesadarathajātaṃ, taṃ imissā darathasaññāya na hotīti yojanā. Pavattadarathamattaṃ avasiṭṭhaṃ hoti, vijjamānameva atthi idanti pajānātīti yojanā. Suññatā nibbattīti suññatanti pavatti. Suññatā sahacaritañhi suññaṃ, idha suññatāti vuttā.

177. Assāti bhagavato evaṃ idāni vuccamānākārena cittappavatti ahosi. Accantasuññatanti ‘‘paramānuttara’’nti vuttaṃ arahattaṃ desessāmīti. Araññasaññāya visesānadhigamanatoti, ‘‘araññaṃ arañña’’nti manasikārena jhānādivisesassa adhigamābhāvato, ‘‘pathavī’’ti manasikārena visesādhigamanato. Idāni tamevatthaṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Evaṃ santeti evaṃ vapite sāliādayo sampajjanti. Dhuvasevananti niyatasevanaṃ pārihāriyakammaṭṭhānaṃ. Paṭiccāti ettha ‘‘sambhūta’’nti vacanaseso icchitoti āha ‘‘paṭicca sambhūta’’nti. Pathaviṃ paṭicca sambhūtā hi saññāti.

Pathavīkasiṇe so pathavīsaññī hoti, na pakatipathaviyaṃ. Tassāti pathavīkasiṇassa. Tehīti gaṇḍādīhi. Suṭṭhu vihatanti yathā valīnaṃ lesopi na hoti, evaṃ sammadeva ākoṭitaṃ. Nadītaḷākādīnaṃ tīrappadeso udakassa ākaraṭṭhena kūlaṃ, unnatabhāvato uggataṃ kūlaṃ viyāti ukkūlaṃ, bhūmiyā uccaṭṭhānaṃ. Vigataṃ kūlanti vikkūlaṃ, nīcaṭṭhānaṃ. Tenāha ‘‘uccanīca’’nti. Ekaṃ saññanti ekaṃ pathavītisaññaṃyeva.

182. Satipi saṅkhāranimittavirahe yādisānaṃ nimittānaṃ abhāvena ‘‘animitta’’nti vuccati, tāni dassetuṃ, ‘‘niccanimittādivirahito’’ti vuttaṃ. Catumahābhūtikaṃ catumahābhūtanissitaṃ. Saḷāyatanapaṭisaṃyuttaṃ cakkhāyatanādisaḷāyatanasahitaṃ.

183. Vipassanāya paṭivipassananti dhammānañca puna vipassanaṃ. Idhāti attano paccakkhabhūtayathādhigatamaggaphalaṃ vadatīti āha – ‘‘ariyamagge ceva ariyaphale cā’’ti. Upādisesadarathadassanatthanti sabbaso kilesupadhiyā pahīnāya khandhopadhi avisiṭṭhā, tappaccayā darathā upādisesadarathā, taṃ dassanatthaṃ. Yasmā visayato gāmasaññā oḷārikā, manussasaññā sukhumā, tasmā manussasaññāya gāmasaññaṃ nivattetvā. Yasmā pana manussasaññāpi sabhāgavatthupariggahato oḷārikā, sabhāgavatthuto araññasaññā sukhumā, tasmā araññasaññāya manussasaññaṃ nivattetvā. Pathavīsaññādinivattane kāraṇaṃ heṭṭhā suttantaresu ca vuttameva. Anupubbenāti maggappaṭipāṭiyā. Niccasārādīnaṃ sabbaso avatthutāya accantameva suññattā accantasuññatā.

184. Suññataphalasamāpattinti suññatavimokkhassa phalabhūtattā, suññatānupassanāya vasena samāpajjitabbattā ca suññataphalasamāpattinti laddhanāmaṃ arahattaphalasamāpattiṃ. Yasmā atīte paccekasambuddhā ahesuṃ, anāgate bhavissanti, idāni pana buddhasāsanassa dharamānattā paccekabuddhā na vattanti, tasmā paccekabuddhaggahaṇaṃ akatvā, ‘‘etarahipi buddhabuddhasāvakasaṅkhātā’’icceva vuttaṃ. Na hi buddhasāsane dharante paccekabuddhā bhavanti. Sesaṃ suviññeyyameva.

Cūḷasuññatasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Mahāsuññatasuttavaṇṇanā

185. Chavivaṇṇena so kāḷo, na nāmena. Palālasanthāroti ādīnīti ādi-saddena kocchacimilikākaṭasārādīnaṃ gahaṇaṃ. Gaṇabhikkhūnanti gaṇabandhanavasena bhikkhūnaṃ.

Yadi saṃsayo nāma natthi, ‘‘sambahulā nu kho’’ti idaṃ kathanti āha ‘‘vitakkapubbabhāgā’’tiādi. Tattha vitakko pubbabhāgo etissāti vitakkapubbabhāgā, pucchā. Sā ‘‘sambahulā no ettha bhikkhūviharantī’’ti vacanaṃ, vitakko pana ‘‘sambahulā nu kho idha bhikkhū viharantī’’ti iminā ākārena tadā bhagavato uppanno cittasaṅkappo, tassa parivitakkassa tabbhāvajotanoyaṃ nu-kāro vuttoti dassento āha – ‘‘vitakkapubbabhāge cāyaṃ nu-kāro nipātamatto’’ti. Kiñcāpi gacchanto disvā, ‘‘sambahulā no ettha bhikkhū viharantī’’ti pucchāvasena bhagavatā vutto, atha kho ‘‘na kho, ānanda, bhikkhu sobhati saṅgaṇikārāmo’’tiādi (ma. ni. 3.185) uparidesanāvasena matthakaṃ gacchante avinicchito nāma na hoti, atha kho visuṃ vinicchito eva hoti, disvā nicchinitvāva kathāsamuṭṭhāpanatthaṃ tathā pucchati. Tathā hi vuttaṃ – ‘‘jānantāpi tathāgatā pucchantī’’ti (pārā. 16). Tenāha ‘‘ito kirā’’tiādi.

Yathā nadīotiṇṇaṃ udakaṃ yathāninnaṃ pakkhandati, evaṃ sattā dhātuso saṃsandanti, tasmā ‘‘gaṇavāso nadīotiṇṇaudakasadiso’’ti vuttaṃ. Idāni tamatthaṃ vitthārato dassetuṃ – ‘‘nirayatiracchānayonī’’tiādi vuttaṃ. Kuruvindādinhānīyacuṇṇāni saṇhasukhumabhāvato nāḷiyaṃ pakkhittāni nirantarāneva tiṭṭhantīti āha – ‘‘cuṇṇabharitā nāḷi viyā’’ti. Sattapaṇṇāsa kulasatasahassānīti sattasatasahassādhikāni paññāsa kulānaṃyeva satasahassāni, manussānaṃ pana vasena satta koṭiyo tadā tattha vasiṃsu.

Tato cintesi, kathaṃ? Kāmañcāyaṃ lokapakati, mayhaṃ pana sāsane ayuttova soti āha – ‘‘mayā’’tiādi. Dhammanti sabhāvasiddhaṃ. Saṃvegoti sahottappañāṇaṃ vuccati. Na kho panetaṃ sakkā gilānupaṭṭhānaovādānusāsaniādivasena samāgamassa icchitabbattā. Gaṇabhedananti gaṇasaṅgaṇikāya vivecanaṃ.

186. Kataparibhaṇḍanti pubbe katasaṃvidhānassa cīvarassa vuttākārena paṭisaṅkharaṇaṃ. Noti amhākaṃ. Anattamanoti anārādhitacitto.

Sakagaṇena sahabhāvato saṅgaṇikāti āha ‘‘sakaparisasamodhāna’’nti. Gaṇoti pana idha janasamūhoti vuttaṃ ‘‘nānājanasamodhāna’’nti. Sobhati yathānusiṭṭhaṃ paṭipajjamānato. Kāmato nikkhamatīti nikkhamo, evaṃ nikkhamavasena uppannaṃ sukhaṃ. Gaṇasaṅgaṇikākilesasaṅgaṇikāhi pavivitti paviveko. Pavivekavasena uppannaṃ sukhaṃ. Rāgādīnaṃ upasamāvahaṃ sukhaṃ upasamasukhaṃ. Maggasambodhāvahaṃ sukhaṃ sambodhisukhaṃ. Nikāmetabbassa, nikāmaṃ vā lābhī nikāmalābhī. Nidukkhaṃ sukheneva labhatīti adukkhalābhī. Kasiraṃ vuccati appakanti āha – ‘‘akasiralābhīti vipulalābhī’’ti.

Sāmāyikanti samaye kilesavimuccanaṃ accantamevāti sāmāyikaṃ ma-kāre a-kārassa dīghaṃ katvā. Tenāha – ‘‘appitappitasamaye kilesehi vimutta’’nti. Kantanti aṅgasantatāya ārammaṇasantatāya ca kamanīyaṃ manorammaṃ. Asāmāyikaṃ accantavimuttaṃ.

Ettāvatātiādinā saṅgaṇikārāmassa visesādhigamassa antarāyikabhāvaṃ anvayato byatirekato ca saha nidassanena dasseti. Tattha sā duvidhā antarāyikatā vodānadhammānaṃ anuppattihetukā, saṃkilesadhammānaṃ uppattihetukā ca.

Te paṭhamaṃ ‘‘saṅgaṇikārāmo’’tiādinā vibhāvetvā itaraṃ vibhāvetuṃ, ‘‘idāni dosuppattiṃ dassento’’tiādi vuttaṃ. ‘‘Aṭṭhiñca paṭicca nhāruñca paṭicca cammañca paṭicca maṃsañca paṭicca ākāso parivārito rūpantveva saṅkhaṃ gacchatī’’tiādīsu (ma. ni. 1.306) viya idha rūpasaddo karajakāyapariyāyoti ‘‘rūpanti sarīra’’nti āha. ‘‘Nāhaṃ, ānanda…pe… domanassupāyāsā’’ti kasmā vuttaṃ? Nanu kāye ca jīvite ca anapekkhacittānaṃ āraddhavipassakānampi asappāyavajjanasappāyasevanavasena kāyassa pariharaṇaṃ hotīti? Saccaṃ, taṃ pana yo kallasarīraṃ nissāya dhammasādhanāya anuyuñjitukāmo hoti, tasseva dhammasādhanatāvasena. Dhammasādhanabhāvañhi apekkhitvā asappāyaṃ vajjetvā sappāyavasena posetvā suṭṭhutaraṃ hutvā anuyuñjanato kāyassa pariharaṇaṃ, na so kāye abhirato nāma hoti paccavekkhaṇāyattattā apekkhāya vinoditabbo tādisoti. Upāligahapatinoti etthāpi ‘‘dasabalasāvakattupagamanasaṅkhātenā’’ti ānetvā yojetabbaṃ.

187. Mahākaruṇāvasena parivutāya parisāya majjhe nisinnopi ekantavivekajjhāsayattā ekakova. Etena satthuno pavivittassa pavivekattena vivittataṃ dasseti. Rūpārūpapaṭibhāganimittehi nivattanatthaṃ ‘‘rūpādīnaṃ saṅkhatanimittāna’’nti vuttaṃ. Ativiya santatarapaṇītatamabhāvena visesato sinoti bandhatīti visayo, so eva sasantatipariyāpannatāya ajjhattaṃ. Kiṃ pana tanti āha – ‘‘suññatanti suññataphalasamāpatti’’nti. Upadhivivekatāya asaṅkhatā dhātu idha vivekoti adhippetoti āha – ‘‘vivekaninnenā’’tiādi. Bhaṅgamattampi asesetvā āsavaṭṭhāniyānañca dhammānaṃ tattha vigatattā tesaṃ vasena vigatantena, evaṃbhūtaṃ tesaṃ byantibhāvaṃ pattanti pāḷiyaṃ ‘‘byantibhūtenā’’ti vuttaṃ. Uyyojanaṃ vissajjanaṃ, taṃ etassa atthi, uyyojeti vissajjetīti vā uyyojanikaṃ. Yasmā na sabbakathā uyyojanavaseneva pavattati, tasmā vuttaṃ ‘‘uyyojanikapaṭisaṃyutta’’nti.

Telapākaṃ gaṇhanto viyāti yathā telapāko nāma paricchinnakālo na atikkamitabbo, evaṃ attano samāpattikālaṃ anatikkamitvā. Yathā hi kusalo vejjo telaṃ pacanto taṃ taṃ telakiccaṃ cintetvā yadi vā patthinnapāko, yadi vā majjhimapāko, yadi vā kharapāko icchitabbo, tassa kālaṃ upadhāretvā pacati, evaṃ bhagavā dhammaṃ desento veneyyānaṃ ñāṇaparipākaṃ upadhāretvā taṃ taṃ kālaṃ anatikkamitvā dhammaṃ desetvā parisaṃ uyyojento ca vivekaninneneva cittena uyyojeti. Dve pañcaviññāṇānipi tadabhinīhatamanoviññāṇavasena nibbānaninnāneva. Buddhānañhi saṅkhārānaṃ suṭṭhu pariññātatāya paṇītānampi rūpādīnaṃ āpāthagamane pageva itaresaṃ paṭikūlatāva supākaṭā hutvā upaṭṭhāti, tasmā ghammābhitattassa viya sītajalaṭṭhānaninnatā nibbānaninnameva cittaṃ hoti, tassa ativiya santapaṇītabhāvato.

188. Ajjhattamevāti idha jhānārammaṇaṃ adhippetanti āha ‘‘gocarajjhattamevā’’ti. Idha niyakajjhattaṃ suññataṃ. Apaguṇapādakajjhānañhi ettha ‘‘niyakajjhatta’’nti adhippetaṃ vipassanāvisesassa adhippetattā, niyakajjhattaṃ nijjīvanissattataṃ, anattatanti attho. Asampajjanabhāvajānanenāti idāni me kammaṭṭhānaṃ vīthipaṭipannaṃ na hoti, uppathameva pavattatīti jānanena.

Kasmā panettha bhagavatā vipassanāya eva pādake jhāne avatvā pādakajjhānaṃ gahitanti āha – ‘‘appaguṇapādakajjhānato’’tiādi. Na pakkhandati sammā na samāhitattā. So pana ‘‘ajjhattadhammā mayhaṃ nijjaṭā nigumbā hutvā na upaṭṭhahanti, handāhaṃ bahiddhādhamme manasi kareyyaṃ ekaccesu saṅkhāresu upaṭṭhitesu itarepi upaṭṭhaheyyumevā’’ti parassa…pe… manasi karoti. Pādakajjhānavasena viya sammasitajjhānavasenapi ubhatobhāgavimutto hotiyevāti āha – ‘‘arūpasamāpattiyaṃ nu kho kathanti āneñjaṃ manasi karotī’’ti. Na me cittaṃ pakkhandatīti mayhaṃ vipassanācittaṃ vīthipaṭipannaṃ hutvā na vahatīti. Pādakajjhānamevāti vipassanāya pādakabhūtameva jhānaṃ. Punappunaṃ manasi kātabbanti punappunaṃ samāpajjitabbaṃ vipassanāya tikkhavisadatāpādanāya. Avahante nipuṇābhāvena chedanakiriyāya appavattante. Samāpajjitvā vipassanāya tikkhakammakaraṇaṃ samathavipassanāvihārenāti āha – ‘‘kammaṭṭhāne manasikāro vahatī’’ti.

189. Sampajjati meti vīthipaṭipattiyā pubbenāparaṃ visesābhāvato sampajjati me kammaṭṭhānanti jānanena. Iriyāpathaṃ ahāpetvāti yathā parissamo nāgacchati, evaṃ attano balānurūpaṃ tassa kālaṃ netvā pamāṇameva pavattanena iriyāpathaṃ ahopetvā. Sabbavāresūti ṭhānanisajjāsayanavāresu. Kathāvāresu pana visesaṃ tattha tattha vadanti. Idaṃ vuttanti idaṃ, ‘‘iminā vihārenā’’tiādivacanaṃ vuttaṃ.

190. Kāmavitakkādayo oḷārikakāmarāgabyāpādasabhāgāti āha – ‘‘vitakkapahānena dve magge kathetvā’’ti. Kāmaguṇesūti niddhāraṇe bhummaṃ. Kismiñcideva kilesuppattikāraṇeti tassa puggalassa kilesuppattikāraṇaṃ sandhāya vuttaṃ, aññathā sabbepi pañca kāmaguṇā kilesuppattikāraṇameva. Samudācaratīti samudācāroti āha ‘‘samudācaraṇato’’ti. So pana yasmā cittassa, na sattassa, tasmā vuttaṃ pāḷiyaṃ ‘‘cetaso’’ti. Ma-kāro padasandhikaro e-kārassa ca akāro katoti āha ‘‘evaṃ sante etanti.

191. Anusayoti mānānusayo bhavarāgānusayo avijjānusayoti tividhopi anusayo pahīyati arahattamaggena. Vuttanayenevāti, ‘‘tato maggānantaraṃ phalaṃ, phalato vuṭṭhāya paccavekkhamāno pahīnabhāvaṃ jānāti, tassa jānanena sampajāno hotī’’ti vuttanayena.

Kusalato āyātīti āyato, so etesanti kusalāyatikā. Tenāha ‘‘kusalato āgatā’’ti. Taṃ pana nesaṃ kusalāyatikattaṃ upanissayavasena hoti sahajātavasenapīti tadubhayaṃ dassetuṃ, ‘‘seyyathida’’ntiādi vuttaṃ.

Yasmā pana yathāvuttadhammesu keci lokiyā, keci lokuttarā; atha kasmā visesena ‘‘lokuttarā’’ti vuttanti āha – ‘‘loke uttarā visiṭṭhā’’ti. Tena lokiyadhammesu uttamabhāvena jhānādayo lokuttarā vuttā, na lokassa uttaraṇatoti dasseti. Yaṃ kiñci mahaggatacittaṃ mārassa avisayo akāmāvacarattā, pageva taṃ vipassanāya pādakabhūtaṃ suvikkhālitamalanti āha – ‘‘jānituṃ na sakkotī’’ti. Eko ānisaṃso atthi bhāvanānuyogassa sappāyadhammakathāpaṭilābho.

192. Etadatthanti kevalassa sutassa atthāya. Sappāyāsappāyavasenāti kasmā vuttaṃ? Nanu sappāyavasena dasakathāvatthūni āgatānīti? Saccametaṃ, asappāyakathāvajjanapubbikāya sappāya kathāya vasena āgatattā ‘‘sappāyāsappāyavasena āgatānī’’ti vuttaṃ. Sutapariyattivasenāti sarūpena tattha anāgatānipi dasakathāvatthūni suttageyyādiantogadhattā, ‘‘sutapariyattivasena āgatānī’’ti vuttaṃ. Paripūraṇavasena sarūpato āgatattā imasmiṃ ṭhāne ṭhatvā kathetabbāni. Atthoti sāmaññattho.

193. Anuāvattantīti anuanu abhimukhā hutvā vattanti, payirupāsanādivasena anukūlayanti. Mucchanataṇhanti paccayesu mucchanākāraṃ. Taṇhāya patthanā nāma tenākārena pavattīti āha – ‘‘pattheti pavattetī’’ti. Kilesūpaddavenāti kilesasaṅkhātena upaddavena. Kilesā hi sattānaṃ mahānatthakaraṇato ‘‘upaddavo’’ti vuccanti. Attano abbhantare uppannena kilesūpaddavena antevāsino, upaddavo antevāsūpaddavo, brahmacariyassa upaddavo brahmacārupaddavoti imamatthaṃ ‘‘sesupaddavesupi eseva nayo’’ti iminā atidisati. Guṇamaraṇaṃ kathitaṃ, na jīvitamaraṇaṃ.

Appalābhāti appamattakalābhī visesānaṃ. Evaṃ vuttoti yathāvuttabrahmacārupaddavo dukkhavipākataro ceva kaṭukavipākataro cāti evaṃ vutto. Ācariyantevāsikūpaddavo hi bāhirakasamayavasena vutto, brahmacārupaddavo pana sāsanavasena. Durakkhāte hi dhammavinaye duppaṭipatti na mahāsāvajjā micchābhinivesassa sithilavāyāmabhāvato; svākhyāte pana dhammavinaye duppaṭipatti mahāsāvajjā mahato atthassa bāhirabhāvakaraṇato. Tenāha ‘‘sāsane panā’’tiādi.

196. Tasmāti idaṃ pubbaparāpekkhaṃ purimassa ca atthassa kāraṇabhāvena paccāmasananti āha ‘‘yasmā’’tiādi. Mittaṃ etassa atthīti mittavā, tassa bhāvo mittavatā, tāya. Mittavasena paṭipajjananti āha ‘‘mittapaṭipattiyā’’ti. Sapattavatāyāti etthāpi eseva nayo.

Dukkaṭadubbhāsitamattampīti iminā pageva itaraṃ vītikkamantoti dasseti. Sāvakesu hitaparakkamanaṃ ovādānusāsanīhi paṭipajjananti āha – ‘‘tathā na paṭipajjissāmī’’ti. Āmakamattanti kulālabhājanaṃ vuccati. Nāhaṃ tumhesu tathā paṭipajjissāmīti kumbhakāro viya āmakabhājanesu ahaṃ tumhesu kevalaṃ jānāpento na paṭipajjissāmi. Niggaṇhitvāti nīharitvā. Lokiyaguṇāpi idha sārotveva adhippetā lokuttaraguṇānaṃ adhiṭṭhānabhāvato. Sesaṃ suviññeyyameva.

Mahāsuññatasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Acchariyabbhutasuttavaṇṇanā

197. Vibhattipatirūpakā ca nipātā hontīti yathārahaṃ taṃtaṃvibhattiatthadīpakā, idha paccattavacano yatrasaddo, hisaddo hetuattho, nāmasaddo acchariyattho, padattayassa pana acchariyatthaniddiṭṭhatāya ‘‘acchariyatthe nipāto’’ti vuttaṃ. Ekaṃsato panetaṃ padattayaṃ. Tathā hi vakkhati, ‘‘yatrāti nipātavasena anāgatavacana’’nti. Papañcasaddo heṭṭhā vutto. Chinnavaṭumeti iminā sabbakilesavaṭṭassa akusalakammavaṭṭassa ca chinnattā vipākavaṭṭassa ca upari vakkhamānattā āha – ‘‘vaṭumanti kusalākusalakammavaṭṭaṃ vuccatī’’ti. Nipātavasena yatrasaddayogena. Anāgatavacananti idaṃ anāgatavacanasadisattā vuttaṃ. Anāgatatthavācī hi anāgatavacanaṃ, attho cettha atītoti. Anussarīti idaṃ anussaritabhāvaṃ sandhāya vuttaṃ – ‘‘na anussarissatī’’ti saddapayogassa atītavisayattā. Yadā pana tehi bhikkhūhi yā kathā pavattitā, tato pacchāpi bhagavato tesaṃ buddhānaṃ anussaraṇaṃ hotiyeva.

Khattiyajaccātiādikālato paṭṭhāya asambhinnāya khattiyajātiyā uditoditāya. Brahmajaccāti brāhmaṇajaccā. Evaṃgottepi eseva nayo. Lokiyalokuttarasīlenāti pāramitāsambhūtena buddhāveṇikattā anaññasādhāraṇena lokiyena lokuttarena ca sīlena. Evaṃsīlāti anavasesasīlānaṃ visuṃ paccavekkhaṇakaraṇena evaṃsīlāti anussarissati. Esa nayo sesesu. Yathā vijjābhāgiyā vijjāsampayuttadhammā, evaṃ samādhipakkhā samādhisampayuttadhammāpi sativīriyādayoti āha – ‘‘heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitovā’’ti. Tasmā samādhipakkhadhammavinimutto eva idha vihāro adhippetoti vuttaṃ ‘‘idaṃ hī’’tiādi.

Yathā vā aṭṭhasamāpattivipassanāmaggaphalasaṅgahitā lokiyalokuttarā samādhipaññā ‘‘evaṃdhammā evaṃpaññā’’ti padehi heṭṭhā gahitāpi yathāsakaṃ paṭipakkhato muccanassa pavattivisesaṃ upādāya ‘‘evaṃvimuttā’’ti ettha puna gahitā, tathā ‘‘evaṃdhammā’’ti ettha gahitāpi samādhipakkhadhammā dibbabrahmaāneñjaariyavihārasaṅkhātaṃ attano pavattivisesaṃ upādāya, ‘‘evaṃvihārī’’ti ettha puna gahitāti vuccamāne na koci virodho. Phaladhammānaṃ pavattikālepi kilesānaṃ paṭippassaddhi na taṃānubhāvajātā, atha kho ariyamaggena kilesānaṃ samucchinnattāti āha – ‘‘maggānubhāvena kilesānaṃ paṭipassaddhante uppannattā’’ti. Yo yaṃ pajahati, so pahāyako pahātabbato vimuttoti vuccati visaṃsaṭṭhabhāvatoti pahānavibhāgena vuccamāne apahāyakassa nibbānassa kathaṃ vimuttatā? Visaṃsaṭṭhābhāvato eva. Tañhi pakatiyāva sabbaso kilesehi visaṃsaṭṭhaṃ vinissaṭaṃ suvidūravidūre ṭhitaṃ, tasmāssa tato nissaṭattā nissaraṇavimutti nissaraṇapahānanti vuccatīti āha ‘‘nibbāna’’ntiādi.

199. Ime tathāgatassa acchariyaabbhutadhammā, na sāvakavisayā, mama pana desanā tayā sutā evāti te therasseva bhāraṃ karonto, ‘‘taṃ bhiyyosomattāya paṭibhantū’’ti āha. Sato sampajānoti ettha kālabhedavasena labbhamānampi sampajānabhāvaṃ anāmasitvā gativibhāgena taṃ dassetuṃ, ‘‘dve sampajaññānī’’tiādi vuttaṃ – aṭṭha vare gaṇhantoti ettha kathaṃ varaṃ devatā deti, parassa dīyamānañca taṃ kathaṃ parassa samijjhatīti? Kammabaleneva. Yadi hi taṃ kammaṃ katokāsaṃ yassa tadapadesena phalaṃ vipaccati, evaṃ devatāya tassa varaṃ dinnaṃ, itarena ca laddhanti vohāro hotīti. Apica parassa patthitavarāni nāma vipaccamānassa kammassa paccayabhūto payogavisesoti daṭṭhabbaṃ. Tāni vipaccane ekantikānipi appesakkhā devatā – ‘‘ayamassa patthanā samijjhissati, no’’ti na jānanti, sakko pana paññavā tāni ekaccaṃ jānātiyeva. Tena vuttaṃ – ‘‘sakkena pasīditvā dinne aṭṭha vare gaṇhanto’’tiādi.

Paṭhamajavanavāreti uppannassa sabbapaṭhamajavanavāre. So hi paṭisandhiyā āsannabhāvato avisado hoti, devabhāve nikantivasena uppajjanato na jānāti. Aññāhi devatāhi asādhāraṇajānanaṃ hoti dutiyajavanavārato paṭṭhāya pavattanato.

Aññepi devātiādinā bodhisattassa tattha sampajaññeneva ṭhitabhāvaṃ byatirekamukhena vibhāveti. Āhārūpacchedena kālaṅkarontīti idaṃ khiḍḍāpadosikavasena vuttaṃ. Itaresampi dibbabhogehi mucchitataṃ ajjhāpannānaṃ tiṭṭhantānaṃ sampajaññābhāvo hotiyeva. Kiṃ tathārūpaṃ ārammaṇaṃ natthīti yathārūpaṃ uḷāraṃ paṇītañca ārammaṇaṃ paṭicca te devā saṃmucchitā āhārūpacchedampi karonti, kiṃ tathārūpaṃ uḷāraṃ paṇītañca ārammaṇaṃ bodhisattassa natthīti bodhisattassa sampajaññānubhāvaṃ vibhāvetuṃ codanaṃ samuṭṭhāpeti? Bodhisatto hi yattha yattha nibbattati, tattha tattha aññe satte dasahi visesehi adhiggaṇhāti, pageva tattha devabhūto, tathāpi ‘‘sato sampajāno’’ti ayamettha acchariyadhammo vutto.

200. Sampattibhave dīghāyukatā nāma paññābalena hoti, bodhisatto ca mahāpañño, tasmā tattha tattha bhave tena dīghāyukena bhavitabbanti adhippāyena, ‘‘sesattabhāvesu kiṃ yāvatāyukaṃ na tiṭṭhatī’’ti codeti. Itaro ‘‘āma na tiṭṭhatī’’ti paṭijānitvā, ‘‘aññadā hī’’tiādinā tattha kāraṇamāha. ‘‘Idha na bhavissāmī’’ti adhimuccanavasena kālakiriyā adhimuttikālakiriyā. Pāramidhammānañhi ukkaṃsappattiyā tasmiṃ tasmiṃ attabhāve abhiññāsamāpattīhi santānassa visesitattā attasinehassa tanubhāvena sattesu ca mahākaruṇāya uḷārabhāvena adhiṭṭhānassa tikkhavisadabhāvāpattiyā bodhisattānaṃ adhippāyā samijjhanti, citte viya kammesu ca tesaṃ vasibhāvo, tasmā yatthupapannānaṃ pāramiyo sammadeva paribrūhenti, vuttanayena kālaṃ katvā tattha upapajjanti. Tathā hi ayaṃ mahāsatto imasmiṃyeva kappe nānājātīsu aparihīnajjhāno kālaṃ katvā brahmaloke nibbatto appakameva kālaṃ tattha ṭhatvā tato cavitvā idha nibbatto. Tenāha – ‘‘ayaṃ kālakiriyā aññesaṃ na hotī’’ti. Sabbapāramīnaṃ pūritattāti iminā payojanābhāvato tattha ṭhatvā adhimuttikālakiriyā nāma na hotīti dasseti. Apica carimabhave catumahānidhisamuṭṭhānapubbikāya dibbasampattisadisāya mahāsampattiyā nibbatti viya buddhabhūtassa asadisadānādivasena anaññasādhāraṇalābhuppatti viya ca ito paraṃ mahāpurisassa dibbasampattianubhavanaṃ nāma natthīti yāvatāyukaṭṭhānaṃ ussāhajātassa puññasambhārassa vasenāti daṭṭhabbaṃ. Ayañhettha dhammatā.

Manussagaṇanāvasena, na devagaṇanāvasena. Pubbanimittānīti cutiyā pubbanimittāni. Amilāyitvāti ettha amilātaggahaṇeneva tāsaṃ mālānaṃ vaṇṇasampadāpi gandhasampadāpi sobhāsampadāpi dassitāti daṭṭhabbaṃ. Bāhirabbhantarānaṃ rajojallānaṃ lesassapi abhāvato devānaṃ sarīragatāni vatthāni sabbakālaṃ parisuddhapabhassarāneva hutvā tiṭṭhantīti āha ‘‘vatthesupi eseva nayo’’ti. Neva sītaṃ na uṇhanti yassa sītassa patīkāravasena adhikaṃ seviyamānaṃ uṇhaṃ, sayameva vā kharataraṃ hutvā adhibhavantaṃ sarīre sedaṃ uppādeyya, tādisaṃ neva sītaṃ na uṇhaṃ hoti. Tasmiṃ kāleti yathāvutte maraṇāsannakāle. Bindubinduvasenāti muttaguḷikā viya bindu bindu hutvā sedā muccanti. Dantānaṃ khaṇḍitabhāvo khaṇḍiccaṃ. Kesānaṃ palitabhāvo pāliccaṃ. Ādi-saddena valittacataṃ saṅgaṇhāti. Kilantarūpo attabhāvo hoti, na pana khaṇḍiccapāliccādīhīti adhippāyo. Ukkaṇṭhitāti anabhirati, sā natthi uparūpari uḷāruḷārānameva bhogānaṃ visesato rucijanakānaṃ upatiṭṭhanato.

Paṇḍitā evāti buddhisampannā eva devatā. Yathā devatā ‘‘sampati jātā kīdisena puññakammena idha nibbattā’’ti cintetvā, ‘‘iminā nāma puññakammena idha nibbattā’’ti jānanti, evaṃ atītabhave attanā kataṃ ekaccaṃ aññampi puññaṃ jānantiyeva mahāpuññāti āha – ‘‘ye mahāpuññā’’tiādi.

Na paññāyanti ciratarakālattā paramāyuno. Aniyyānikanti na niyyānāvahaṃ sattānaṃ abhājanabhāvato. Sattā na paramāyuno honti nāma pāpussannatāyāti āha – ‘‘tadā hi sattā ussannakilesā hontī’’ti. Etthāha – ‘‘kasmā sambuddhā manussaloke eva uppajjanti, na devabrahmalokesū’’ti. Devaloke tāva nuppajjanti brahmacariyavāsassa anokāsabhāvato tathā anacchariyabhāvato. Acchariyadhammā hi buddhā bhagavanto, tesaṃ sā acchariyadhammatā devattabhāve ṭhitānaṃ na pākaṭā hoti yathā manussabhūtānaṃ. Devabhūte hi sammāsambuddhe dissamānaṃ buddhānubhāvaṃ devānubhāvatova loko dahati, na buddhānubhāvato, tathā sati sammāsambuddhe nādhimuccati na sampasīdati issarakuttaggāhaṃ na vissajjeti, devattabhāvassa ca cirakālapavattanato ekaccasassatavādato na parimuccati. ‘‘Brahmaloke nuppajjantī’’ti etthāpi eseva nayo. Sattānaṃ tādisagāhavimocanatthañhi buddhā bhagavanto manussasugatiyaṃyeva uppajjanti; na devasugatiyaṃ, manussasugatiyaṃ uppajjantāpi opapātikā na honti, sati ca opapātikūpapattiyaṃ vuttadosānativattanato. Dhammaveneyyānaṃ atthāya dhammatantiyā ṭhapanassa viya dhātuveneyyānaṃ atthāya dhātūnaṃ ṭhapanassa icchitabbattā ca. Na hi opapātikānaṃ parinibbānato uddhaṃ sarīradhātuyo tiṭṭhanti, tasmā na opapātikā honti, carimabhave ca mahābodhisattā, manussabhāvassa pākaṭakaraṇāya dārapariggahampi karontā yāva puttamukhadassanā agāramajjhe tiṭṭhanti. Paripākagatasīlanekkhammapaññādipāramikāpi na abhinikkhamanti, kiṃ vā etāya kāraṇacintāya? Sabbabuddhehi āciṇṇasamāciṇṇā, yadidaṃ manussabhūtānaṃyeva abhisambujjhanā, na devabhūtānanti ayamettha dhammatā. Tathā hi tadattho mahābhinīhāropi manussabhūtānaṃyeva ijjhati, na itaresaṃ.

Kasmā pana sammāsambuddhā jambudīpeyeva uppajjanti, na sesadīpesūti? Keci tāva āhu – ‘‘yasmā pathaviyā nābhibhūtā buddhānubhāvasahitā acalaṭṭhānabhūtā bodhimaṇḍabhūmi jambudīpeyeva uppajjati, tasmā jambudīpeyeva uppajjantī’’ti; ‘‘tathā itaresampi avijahitaṭṭhānānaṃ tattheva labbhamānato’’ti. Ayaṃ panettha amhākaṃ khanti – yasmā purimabuddhānaṃ mahābodhisattānaṃ paccekabuddhānañca nibbattiyā sāvakabodhisattānaṃ sāvakabodhiyā abhinīhāro sāvakapāramīnaṃ sambharaṇaṃ paripācanañca buddhakhettabhūte imasmiṃ cakkavāḷe jambudīpeyeva ijjhati, na aññattha. Veneyyānaṃ vinayanattho ca buddhuppādoti aggasāvakādiveneyyavisesāpekkhāya ekasmiṃ jambudīpeyeva buddhā nibbattanti, na sesadīpesu. Ayañca nayo sabbabuddhānaṃ āciṇṇasamāciṇṇoti tesaṃ uttamapurisānaṃ tattheva uppatti sampatticakkānaṃ viya aññamaññupanissayato aparāparaṃ vattatīti daṭṭhabbaṃ. Tenāha – ‘‘tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantīti dīpaṃ passatī’’ti. Iminā nayena desaniyamepi kāraṇaṃ vattabbaṃ.

Idāni ca khattiyakulaṃ lokasammataṃ brāhmaṇānampi pūjanīyabhāvato. Rājā me pitā bhavissatīti kulaṃ passi pituvasena kulassa niddisitabbato. Dasannaṃ māsānaṃ upari satta divasānīti passi tena attano antarāyābhāvaṃ aññāsi, tassā ca tusitabhave dibbasampattipaccanubhavanaṃ.

Tā devatāti dasasahassicakkavāḷadevatā. Kathaṃ pana tā bodhisattassa pūritapāramibhāvaṃ bhāvinañca sambuddhabhāvaṃ jānantīti? Mahesakkhānaṃ devatānaṃ vasena, yebhuyyena ca tā devatā abhisamayabhāgino. Tathā hi bhagavato ca dhammadānasaṃvibhāge anekavāraṃ dasasahassacakkavāḷavāsidevatāsannipāto ahosi.

Cavāmīti pajānāti cutiāsannajavanehi ñāṇasahitehi cutiyā upaṭṭhitabhāvassa paṭisaṃviditattā. Cuticittaṃ na jānāti cuticittakkhaṇassa ittarabhāvato. Tathā hi taṃ cutūpapātañāṇassapi avisayo eva. Paṭisandhicittepi eseva nayo. Āvajjanapariyāyoti āvajjanakkamo. Yasmā ekavāraṃ āvajjitamattena ārammaṇaṃ nicchinituṃ na sakkā, tasmā tamevārammaṇaṃ dutiyaṃ tatiyañca āvajjitvā nicchīyati, āvajjanasīsena cettha javanavāro gahito. Tenāha – ‘‘dutiyatatiyacittavāreyeva jānissatī’’ti. Cutiyā puretaraṃ katipayacittavārato paṭṭhāya maraṇaṃ me āsannanti jānanato, ‘‘cutikkhaṇepi cavāmīti pajānātī’’ti vuttaṃ. Paṭisandhiyā pana apubbabhāvato paṭisandhicittaṃ na jānāti. Nikantiyā uppattito parato asukasmiṃ ṭhāne mayā paṭisandhi gahitāti pajānāti, dutiyajavanato paṭṭhāya jānātīti vuttovāyamattho. Tasmiṃ kāleti paṭisandhiggahaṇakāle. Dasasahassī kampatīti ettha kampanakāraṇaṃ heṭṭhā vuttameva. Mahākāruṇikā buddhā bhagavanto sattānaṃ hitasukhavidhānatapparatāya bahulaṃ somanassikāva hontīti tesaṃ paṭhamamahāvipākacittena paṭisandhiggahaṇaṃ aṭṭhakathāyaṃ (dī. ni. aṭṭha. 2.17; dha. sa. 498; ma. ni. aṭṭha. 3.199) vuttaṃ. Mahāsīvatthero pana yadipi mahākāruṇikā buddhā bhagavanto sattānaṃ hitasukhavidhānatapparā, vivekajjhāsayā pana visaṅkhāraninnā sabbasaṅkhāresu ajjhupekkhaṇabahulāti pañcamena mahāvipākacittena paṭisandhiggahaṇamāha.

Pure puṇṇamāya sattamadivasato paṭṭhāyāti puṇṇamāya pure sattamadivasato paṭṭhāya, sukkapakkhe navamito paṭṭhāyāti attho. Sattame divaseti āsāḷhīpuṇṇamāya. Idaṃ supinanti idāni vuccamānākāraṃ supinaṃ. Nesaṃ deviyoti mahārājūnaṃ deviyo.

So ca kho purisagabbho, na itthigabbho, putto te bhavissatīti ettakameva te brāhmaṇā attano supinasatthanayena kathesuṃ. Sace agāraṃ ajjhāvasissatītiādi pana devatāviggahena bhāvinamatthaṃ yāthāvato pavedesuṃ.

Gabbhāvakkantiyoti ettha gabbho vuccati mātukucchi, tattha uppatti avakkanti, tāva gabbhāvakkanti, yāva na nikkhamati. Ṭhitakāva nikkhamanti dhammāsanato otaranto dhammakathiko viya.

201. Vattamānasamīpe vattamāne viya voharīyatīti okkamatīti vuttanti āha – ‘‘okkanto hotīti attho’’ti. Evaṃ hotīti evaṃ vuttappakārenassa sampajānanā hoti. Na okkamamāne paṭisandhikkhaṇassa duviññeyyattā. Tathā ca vuttaṃ – ‘‘paṭisandhicittaṃ na jānātī’’ti. Dasasahassacakkavāḷapattharaṇena vā appamāṇo. Ativiya samujjalabhāvena uḷāro. Devānubhāvanti devānaṃ pabhānubhāvaṃ. Devānañhi pabhaṃso obhāso adhibhavati, na tesaṃ ādhipaccaṃ. Tenāha ‘‘devāna’’ntiādi.

Rukkhagacchādinā kenaci na haññatīti aghā, abādhā. Tenāha ‘‘niccavivaṭā’’ti. Asaṃvutāti heṭṭhā upari ca kena ci na pihitā. Tenāha ‘‘heṭṭhāpi appatiṭṭhā’’ti. Tattha pi-saddena yathā heṭṭhā udakassa pidhāyikā pathavī natthīti asaṃvutā lokantarikā, evaṃ uparipi cakkavāḷesu viya devavimānānaṃ abhāvato asaṃvutā appatiṭṭhāti dasseti. Andhakāro ettha atthīti andhakārā. Cakkhuviññāṇaṃ na jāyati ālokassābhāvato, na cakkhuno. Tathā hi ‘‘tena obhāsena aññamaññaṃ sañjānantī’’ti vuttaṃ. Jambudīpe ṭhitamajjhanhikavelāyaṃ pubbavidehavāsīnaṃ atthaṅgamanavasena upaḍḍhaṃ sūriyamaṇḍalaṃ paññāyati, aparagoyānavāsīnaṃ uggamanavasena, evaṃ sesadīpesupīti āha – ‘‘ekappahāreneva tīsu dīpesu paññāyantī’’ti. Ito aññathā pana dvīsu eva dīpesu ekappahāreneva paññāyatīti. Ekekāya disāya nava nava yojanasatasahassāni andhakāravidhamanampi iminā nayena daṭṭhabbaṃ. Pabhāya nappahontīti attano pabhāya obhāsituṃ na abhisambhuṇanti. Yugandharapabbatamatthakappamāṇe ākāse vicaraṇato, ‘‘cakkavāḷapabbatassa vemajjhena carantī’’ti vuttaṃ.

Vāvaṭāti khādanatthaṃ gaṇhituṃ upakkamantā. Viparivattitvāti vivaṭṭitvā. Chijjitvāti mucchāpattiyā ṭhitaṭṭhānato muccitvā, aṅgapaccaṅgacchedanavasena vā chijjitvā. Accantakhāreti ātapasantāpābhāvena atisītabhāvaṃ sandhāya accantakhāratā vuttā siyā. Na hi taṃ kappasaṇṭhānaudakaṃ sampattikaramahāmeghavuṭṭhaṃ pathavīsandhārakaṃ kappavināsakaudakaṃ viya khāraṃ bhavitumarahati. Tathā hi sati pathavīpi vilīyeyya. Tesaṃ vā pāpakammabalena petānaṃ pakatiudakassa pubbakheḷabhāvāpatti viya tassa udakassa tadā khārabhāvāpatti hotīti vuttaṃ ‘‘accantakhāre udake’’ti. Samantatoti sabbabhāgato chappakārampi.

202. Catunnaṃ mahārājūnaṃ vasenāti vessavaṇādicatumahārājabhāvasāmaññena.

203. Sabhāvenevāti parassa santike gahaṇena vinā attano sabhāveneva sayameva adhiṭṭhahitvā sīlasampannā.

Manussesūti idaṃ pakaticārittavasena vuttaṃ – ‘‘manussitthiyā nāma manussapurisesu purisādhippāyacittaṃ uppajjeyyā’’ti, bodhisattamātu pana devesūpi tādisaṃ cittaṃ nuppajjateva. Yathā bodhisattassa ānubhāvena bodhisattassa mātu purisādhippāyacittaṃ nuppajjati, evaṃ tassa ānubhāveneva sā kenaci purisena anatikkamanīyāti āha – ‘‘pādā na vahanti, dibbasaṅkhalikā viya bajjhantī’’ti.

Pubbe ‘‘kāmaguṇūpasaṃhitaṃ cittaṃ nuppajjatī’’ti vuttaṃ, puna ‘‘pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāretī’’ti vuttaṃ, kathamidaṃ aññamaññaṃ na virujjhatīti āha ‘‘pubbe’’tiādi. Vatthupaṭikkhepoti abrahmacariyavatthupaṭisedho. Tenāha ‘‘purisādhippāyavasenā’’ti. Ārammaṇapaṭilābhoti rūpādipañcakāmaguṇārammaṇasseva paṭilābho.

204. Kilamathoti khedo. Kāyassa hi garubhāvakaṭhinabhāvādayopi tassā tadā na honti eva. ‘‘Tirokucchigataṃ passatī’’ti vuttaṃ, kadā paṭṭhāya passatīti āha – ‘‘kalalādikālaṃ atikkamitvā’’tiādi. Dassane payojanaṃ sayameva vadati, tassa abhāvato kalalādikāle na passati. Puttenāti daharena mandena uttānaseyyakena. Yaṃ taṃ mātūtiādi pakaticārittavasena vuttaṃ. Cakkavattigabbhatopi hi savisesaṃ bodhisattagabbho parihāraṃ labhati puññasambhārassa sātisayattā, tasmā bodhisattamātā ativiya sappāyāhārācārā ca hutvā sakkaccaṃ pariharati. Puratthābhimukhoti mātu puratthābhimukho. Idāni tirokucchigatassa dissamānatāya abbhantaraṃ bāhirañca kāraṇaṃ dassetuṃ, ‘‘pubbe katakamma’’ntiādi vuttaṃ. Assāti deviyā. Vatthunti kucchiṃ. Phalikaabbhapaṭalādino viya bodhisattamātukucchitacassa paṭalabhāvena ālokassa vibandhābhāvato yathā bodhisattamātā kucchigataṃ bodhisattaṃ passati, kimevaṃ bodhisattopi mātaraṃ aññañca purato rūpagataṃ passati, noti āha, ‘‘bodhisatto panā’’tiādi. Kasmā pana sati cakkhumhi āloke ca na passatīti āha – ‘‘na hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjatī’’ti. Assāsapassāsā viya hi tattha cakkhuviññāṇampi na uppajjati tajjāsamannāhārassābhāvato.

205. Yathā aññā itthiyo vijātapaccayā tādisena rogena abhibhūtāpi hutvā maranti, bodhisattamātu pana bodhisatte kucchigate na koci rogo uppajjati; kevalaṃ āyuparikkhayeneva kālaṃ karoti, svāyamattho heṭṭhā vuttoyeva. Bodhisattena vasitaṭṭhānaṃ hītiādinā tattha kāraṇamāha. Apanetvāti aggamahesiṭṭhānato nīharitvā. Anurakkhituṃ na sakkotīti sammā gabbhaparihāraṃ nānuyuñjati, tena gabbho bahvābādho hoti. Vatthuvisadaṃ hotīti gabbhāsayo parisuddho hoti. Mātu majjhimavayassa tatiyakoṭṭhāse bodhisattassa gabbhokkamanampi tassā āyuparimāṇavilokaneneva saṅgahitaṃ vayovasena uppajjanakavikārassa parivajjanato, itthisabhāvena uppajjanakavikāro pana bodhisattassa ānubhāveneva vūpasammati.

Sattamāsajātoti paṭisandhiggahaṇato sattame māse jāto. So sītuṇhakkhamo na hoti ativiya sukhumālatāya. Aṭṭhamāsajāto kāmaṃ sattamāsajātato buddhiavayavo, ekacce pana cammapadesā buddhiṃ pāpuṇantā ghaṭṭanaṃ na sahanti, tena so na jīvati. Sattamāsajātassa pana na tāva te jātāti vadanti.

Ṭhitāva hutvāti niddukkhatāya ṭhitā eva hutvā. Dukkhassa hi balavabhāvato taṃ dukkhaṃ asahamānā aññā itthiyo nisinnā vā nipannā vā vijāyanti. Upavijaññāti upagatavijāyanakālā. Sakalanagaravāsinoti kapilavatthuṃ parivāretvā ṭhitesu devadahādīsu chasu nagaresu vasantā.

Devā naṃ paṭhamaṃ paṭiggaṇhantīti lokanāthaṃ mahāpurisaṃ mayameva paṭhamaṃ paṭiggaṇhāmāti sañjātagāravabahumānā attano pītiṃ pavedentā khīṇāsavā suddhāvāsabrahmāno ādito paṭiggaṇhanti. Sūtivesanti sūtijagganadhātivesaṃ. Eketi uttaravihāravāsino. Macchakkhisadisaṃ chavivasena.

206. Ajinappaveṇiyāti ajinacammehi sibbetvā katapaveṇiyā. Mahātejoti mahānubhāvo. Mahāyasoti mahāparivāro vipulakittighoso ca.

Bhaggavibhaggāti sambādhaṭṭhānato nikkhamanena vibhāvitattā bhaggā vibhaggā viya ca hutvā. Tena nesaṃ avisadabhāvameva dasseti. Alaggo hutvāti gabbhāsaye yonipadese ca katthaci alaggo asatto hutvā. Udakenāti gabbhāsayagatena udakena amakkhito nikkhamati sammakkhitassa tādisassa udakasemhādikasseva tattha abhāvato. Bodhisattassa hi puññānubhāvena paṭisandhiggahaṇato paṭṭhāya taṃ ṭhānaṃ visuddhaṃ paramasugandhagandhakuṭi viya candanagandhaṃ vāyantaṃ tiṭṭhati. Udakavaṭṭiyoti udakakkhandhā.

207. Muhuttajātoti muhuttena jāto hutvā muhuttamattova. Anudhāriyamāneti anukūlavasena nīyamāne. Āgatānevāti taṃ ṭhānaṃ upagatāni eva.

Anekasākhanti ratanamayānekasatapatiṭṭhānahīrakaṃ. Sahassamaṇḍalanti tesaṃ upari patiṭṭhitaṃ anekasahassamaṇḍalahīrakaṃ. Marūti devā.

Na kho panevaṃ daṭṭhabbanti sattapadavītihārato pageva disāvilokanassa katattā. Tenāha ‘‘mahāsatto hī’’tiādi. Ekaṅgaṇānīti vivaṭabhāvena vihāraṅgaṇapariveṇaṅgaṇāni viya ekaṅgaṇasadisāni ahesuṃ. Sadisopi natthīti tumhākaṃ idaṃ vilokanaṃ visiṭṭhe passituṃ idha tumhehi sadisopi natthi, kuto uttaritaroti āhaṃsu. Sabbapaṭhamoti sabbappadhāno. Padhānapariyāyo hi idha paṭhamasaddo. Tenāha ‘‘itarānī’’tiādi. Ettha ca mahesakkhā tāva devā tathā vadanti, itare pana kathanti? Mahāsattassa ānubhāvadassaneneva. Mahesakkhānañhi devānaṃ mahāsattassa ānubhāvo viya tena sadisānampi ānubhāvo paccakkho ahosi. Itare pana tesaṃ vacanaṃ sutvā saddahantā anuminantā tathā āhaṃsu.

Jātamattasseva bodhisattassa ṭhānādīni yesaṃ visesādhigamānaṃ pubbanimittabhūtānīti te niddhāretvā dassento, ‘‘ettha cā’’tiādimāha. Tattha patiṭṭhānaṃ catuiddhipādapaṭilābhassa pubbanimittaṃ iddhipādavasena lokuttaradhammesu suppatiṭṭhitabhāvasamijjhanato. Uttarābhimukhabhāvo lokassa uttaraṇavasena gamanassa pubbanimittaṃ. Sattapadagamanaṃ sattabojjhaṅgādigamanassa pubbanimittaṃ, visuddhachattadhāraṇaṃ suvisuddhavimuttichattadhāraṇassa pubbanimittaṃ, pañcarājakakudhabhaṇḍāni pañcavidhavimuttiguṇaparivāratāya pubbanimittaṃ, anāvaṭadisānuvilokanaṃ anāvaṭañāṇatāya pubbanimittaṃ, ‘‘aggohamasmī’’tiādivacanaṃ appaṭivattiyadhammacakkapavattanassa pubbanimittaṃ; ayamantimā jātīti āyatiṃ jātiyā abhāvakittanā anupādi…pe… pubbanimittanti veditabbaṃ; tassa tassa anāgate laddhabbavisesassa taṃ taṃ nimittaṃ abyabhicārīnimittanti daṭṭhabbaṃ. Na āgatoti imasmiṃ sutte aññattha ca vakkhamānāya anupubbiyā anāgatataṃ sandhāya vuttaṃ. Āharitvāti tasmiṃ tasmiṃ sutte aṭṭhakathāsu ca āgatanayena āharitvā dīpetabbo.

Dasasahassilokadhātu kampīti pana idaṃ satipi idha pāḷiyaṃ āgatatte vakkhamānānamacchariyānaṃ mūlabhūtaṃ dassetuṃ vuttaṃ, evaṃ aññampīdisaṃ daṭṭhabbaṃ. Tanti baddhā vīṇā, cammabaddhā bheriyoti pañcaṅgikatūriyassa nidassanamattaṃ, ca-saddena vā itaresampi saṅgaho daṭṭhabbo. Bhijjiṃsūti pādesu baddhaṭṭhānesuyeva bhijjiṃsu. Vigacchiṃsūti vūpasamiṃsu. Sakatejobhāsitānīti ativiya samujjalāya attano pabhāya obhāsitāni ahesuṃ. Na pavattīti na sandī. Vāto na vāyīti kharo vāto na vāyi, mudusukho pana sattānaṃ sukhāvaho vāyi. Pathavīgatā ahesuṃ uccaṭṭhāne ṭhātuṃ avisahantā. Utusampannoti anuṇhāsītatāsaṅkhātena utunā sampanno. Vāmahatthaṃ ure ṭhapetvā dakkhiṇena puthupāṇinā hatthatāḷanena saddakaraṇaṃ apphoṭanaṃ. Mukhena usseḷanaṃ saddamuñcanaṃ seḷanaṃ. Ekaddhajamālā ahosīti ettha iti-saddo ādiattho. Tena vicittapupphasugandhapupphavassadevā vassiṃsu, sūriye dibbamāne eva tārakā obhāsiṃsu, acchaṃ vippasannaṃ udakaṃ pathavito ubbhijji, bilāsayā darisayā tiracchānā āsayato nikkhamiṃsu; rāgadosamohāpi tanu bhaviṃsu, pathaviyaṃ rajo vūpasami, aniṭṭhagandho vigacchi, dibbagandho vāyi, rūpino devā sarūpeneva manussānaṃ āpāthamagamaṃsu, sattānaṃ cutupapātā nāhesunti imesaṃ saṅgaho daṭṭhabbo. Yāni mahābhinīhārasamaye uppannāni dvattiṃsa pubbanimittāni, tāni anavasesāni tadā ahesunti.

Tatrāpīti tesupi pathavikampādīsu evaṃ pubbanimittabhāvo veditabbo, na kevalaṃ sampatijātassa ṭhānādīsu evāti adhippāyo. Sabbaññutaññāṇapaṭilābhassa pubbanimittaṃ sabbassa ñeyyassa titthakaramatassa ca cālanato. Kenaci anussāhitānaṃyeva imasmiṃyeva ekacakkavāḷe sannipāto, kenaci anussāhitānaṃyeva ekappahāreneva sannipatitvā dhammapaṭiggaṇhanassa pubbanimittaṃ, paṭhamaṃ devatānaṃ paṭiggahaṇaṃ dibbavihārapaṭilābhassa, pacchā manussānaṃ paṭiggahaṇaṃ tattheva ṭhānassa niccalasabhāvato āneñjavihārapaṭilābhassa pubbanimittaṃ. Vīṇānaṃ sayaṃ vajjanaṃ parūpadesena vinā sayameva anupubbavihārapaṭilābhassa pubbanimittaṃ. Bherīnaṃ vajjanaṃ cakkavāḷapariyantāya parisāya pavedanasamatthassa dhammabheriyā anusāvanassa amatadundubhighosanassa pubbanimittaṃ. Andubandhanādīnaṃ chedo mānavinibandhachedanassa pubbanimittaṃ; supaṭṭanasampāpuṇanaṃ atthādi anurūpaṃ atthādīsu ñāṇassa bhedādhigamassa pubbanimittaṃ.

Nibbānarasenāti kilesānaṃ nibbāyanarasena. Ekarasabhāvassāti sāsanassa sabbattha ekarasabhāvassa. Vātassa avāyanaṃ kissa pubbanimittanti āha ‘‘dvāsaṭṭhidiṭṭhigatabhindanassā’’ti. Ākāsādiappatiṭṭhavisamacañcalaṭṭhānaṃ pahāya sakuṇānaṃ pathavīgamanaṃ tādisaṃ micchāgāhaṃ pahāya sattānaṃ pāṇehi ratanattayasaraṇagamanassa pubbanimittaṃ. Devatānaṃ apphoṭanādīhi kīḷanaṃ pamodanuppattiudānassa bhavavantagamanena dhammasabhāvabodhanena ca pamodavibhāvanassa pubbanimittaṃ. Dhammavegavassanassāti desanāñāṇavegena dhammāmatassa vassanassa pubbanimittaṃ. Kāyagatāsativasena laddhajjhānaṃ pādakaṃ katvā uppāditamaggaphalasukhānubhavo kāyagatāsatiamatapaṭilābho, tassa pana kāyassapi atappakasukhāvahattā khudāpipāsāpīḷanābhāvo pubbanimittaṃ vutto. Ariyaddhajamālāmālitāyāti sadevakassa lokassa ariyamaggabojjhaṅgadhajamālāhi mālitabhāvassa pubbanimittaṃ. Yaṃ panettha anuddhaṭaṃ, taṃ suviññeyyameva.

Etthāti ‘‘sampatijāto’’tiādinā āgate imasmiṃ ṭhāne. Vissajjitova, tasmā amhehi idha apubbaṃ vattabbaṃ natthīti adhippāyo. Tadā pathaviyaṃ gacchantopi mahāsatto ākāsena gacchanto viya mahājanassa upaṭṭhāsīti ayamettha niyati dhammaniyāmo bodhisattānaṃ dhammatāti idaṃ niyativādavasena kathanaṃ. ‘‘Pubbe purimajātīsu tādisassa puññasambhārakammassa katattā upacitattā mahājanassa tathā upaṭṭhāsī’’ti idaṃ pubbekatakammavādavasena kathanaṃ. Imesaṃ sattānaṃ upari īsanasīlatāya yathāsakaṃ kammameva issaro nāma, tassa nimmānaṃ attano phalassa nibbattanaṃ, mahāpurisopi sadevakaṃ lokaṃ abhibhavituṃ samatthena uḷārena puññakammunā nibbattito tena issarena nimmito nāma, tassa cāyaṃ nimmānaviseso, yadidaṃ mahānubhāvatā. Yāya mahājanassa tathā upaṭṭhāsīti idaṃ issaranimmānavādavasena kathanaṃ. Evaṃ taṃ taṃ bahuṃ vatvā kiṃ imāya pariyāyakathāyāti avasāne ujukameva evaṃ byākāsi. Sampatijāto pathaviyaṃ kathaṃ padasā gacchati, evaṃmahānubhāvo ākāsena maññe gacchatīti parikappanassa vasena ākāsena gacchanto viya ahosi. Sīghataraṃ pana sattapadavītihārena gatattā dissamānarūpopi mahājanassa adissamāno viya ahosi. Acelakabhāvo khuddakasarīratā ca tādisassa iriyāpathassa ananucchavikāti kammānubhāvasañjanitapāṭihāriyavasena alaṅkārapaṭiyatto viya; soḷasavassuddesiko viya ca mahājanassa upaṭṭhāsīti veditabbaṃ; buddhabhāvānucchavikassa bodhisattānubhāvassa yāthāvato paveditattā buddhena viya…pe… attamanā ahosi.

Pākaṭā hutvāti vibhūtā hutvā. Buddhānaṃ ye ye saṅkhāre vavatthapetukāmā, te te uppādakkhaṇepi sabbaso suppaṭividitā supākaṭā hatthatale āmalakaṃ viya suṭṭhu vibhūtā eva hutvā upaṭṭhahanti. Tenāha ‘‘yathā hī’’tiādi. Anokāsagateti pariggahassa anokāsakāle pavatte. Nippadeseti niravasese. Okāsappatteti ṭhānagamanādikāle uppanne, te hi sammasanassa yogyakāle uppattiyā okāsappattāti adhippāyo. Sattadivasabbhantareti idaṃ buddhānaṃ pākatikasammasanavasena vuttaṃ, ākaṅkhantā pana te yadā kadāci uppannasaṅkhāre sammasantiyeva. Sesaṃ suviññeyyameva.

Acchariyabbhutasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Bākulasuttavaṇṇanā

209. Yathā ‘‘dvattiṃsā’’ti vattabbe dvi-saddassa bā-ādesaṃ katvā bāttiṃsāti vuccati, evaṃ ettha bā-kārādesaṃ katvā bākuloti samaññā ahosi, sāyaṃ tassa anvatthasaññāti dassetuṃ, ‘‘tassa hī’’tiādi vuttaṃ. Sīsaṃ nhāpetvāti maṅgalatthaṃ mahāgaṅgāya sīsaṃ nhāpetvā. Nimujjanavasenāti jaṇṇupamāṇe udake thokaṃyeva nimujjanavasena. Chaḍḍetvā palātā maraṇabhayatajjitā. Pahariyamānā maranti, na jālena bandhitamattena. Dārakassa tejenāti dārakassa puññatejena. Nīhaṭamattova mato, tassa maraṇatthaṃ upakkamo na kato, yena upakkamena dārakassa bādho siyā. Tanti macchaṃ. Sakalamevāti paripuṇṇāvayavameva.

Na kelāyatīti na mamāyati kismiñci na maññati. Dārakassa puññatejena piṭṭhito phālentī. Dārakaṃ labhatīti ugghosanavasena bheriṃ carāpetvā. Pavattiṃ ācikkhi, attano puttabhāvaṃ kathesi. Kucchiyā dhāritattā amātā kātuṃ na sakkā jananībhāvato. Macchaṃ gaṇhantāpīti macchaṃ kiṇitvā gaṇhantāpi. Tathā gaṇhantā ca tappariyāpannaṃ sabbaṃ gaṇhāti nāmāti āha – ‘‘vakkayakanādīni bahi katvā gaṇhantā nāma natthī’’ti. Ayampi amātā kātuṃ na sakkā sāmikabhāvato. Dārako ubhinnampi kulānaṃ dāyādo hotu dvinnaṃ puttabhāvato.

Asītimeti jātiyā asītime vasse. Pabbajjāmattena kilesānaṃ asamucchijjanato vītikkamituṃ kāmasaññā uppannapubbāti pucchā pana pucchitabbā. Tenāha – ‘‘evañca kho maṃ, āvuso kassapa, pucchitabba’’nti.

210. Niyametvāti taṃ taṃvāre sesavārena niyametvā. Kammapathabhedakoti kammapathavisesakaro. Tattha kāmavitakko yathā kāyavacīdvāresu copanappatto kammapathappatto nāma hoti; manodvāre parabhaṇḍassa attano pariṇāmanavasena pavattaabhijjhāsahagato; evaṃ kāmasaññāti, tathā byāpādavihiṃsāvitakkasaññāti thero, ‘‘ubhayampetaṃ kammapathabhedakamevā’’ti āha. Kammapathaṃ appattaṃ saññaṃ sandhāya, ‘‘saññā uppannamattāvā’’ti vuccamāne vitakkitampi samānaṃ kammapathaṃ appattameva, ubhayassa pana vasena suttapadaṃ pavattanti therassa adhippāyo.

211. Āyūhanakammanti attanā āyūhitabbakammaṃ. Lomakiliṭṭhānīti kiliṭṭhalomāni, kiliṭṭhaṃsūnīti attho. Kimevaṃ bhogesu paranimmitabhave vasavattidevānaṃ viya sabbaso āyūhanakammena vinā aññassapi pabbajitassa paccayalābho diṭṭhapubbo sutapubboti āha ‘‘anacchariyañceta’’nti. Kulūpakatherānametaṃ kammaṃ, thero pana kadācipi kulūpako nāhosi.

Gadduhanamattanti goduhanamattakālaṃ. Idha pana sakalo goduhano adhippetoti dassento, ‘‘gāviṃ…pe… kālamattampī’’ti āha. Nibandhīti nibaddhadātabbaṃ katvā ṭhapesi.

Sakilesapuggalassa aseribhāvakaraṇena raṇena sadisatāya raṇo, saṃkileso. Aññā udapādīti panāha, tasmā arahattaṃ na paṭiññātanti dasseti. Nanu tathā vacanaṃ paṭijānanaṃ viya hotīti āha ‘‘apicā’’tiādi.

212. Avāpurati dvāraṃ etenāti avāpuraṇaṃ. Paṭhamasaṅgahato pacchā desitattā dutiyasaṅgahe saṅgitaṃ. Sesaṃ suviññeyyameva.

Bākulasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Dantabhūmisuttavaṇṇanā

213. Phuseyyāti ñāṇaphusanā nāma adhippetā, tasmā labheyyāti adhigaccheyya. Evaṃ paṭipannoti, ‘‘appamatto ātāpī pahitatto’’ti vuttappakārena paṭipanno. Ajānanakoṭṭhāseyevāti avadhāraṇena attani kataṃ dosāropanaṃ nivatteti.

214. Appanāupacāranti appanañceva upacārañca pāpetvā kathesīti atthaṃ vadanti, appanāsahito pana upacāro appanāupacāro, taṃ pāpetvā kathesīti attho.

Nikkhamatīti nikkhamo, avaggāhakāmato nikkhamanaṃ nikkhamo eva nekkhammo, paṭhamajjhānādi. Sati kilesakāme attano upahāraṃ upacāretvā assādetvā paribhuñjati nāmāti āha – ‘‘duvidhepi kāme paribhuñjamāno’’ti. Duvidhepīti hīnapaṇītādivasena duvidhe.

215. Kūṭākāranti gāḷhasāṭheyyaṃ appatirūpe ṭhāne khandhagatapātanādi. Dantagamananti dantehi nibbisevanehi gandhabbagatiṃ. Pattabbaṃ bhūminti sammākiriyāya laddhabbasampattiṃ.

216. Byatiharaṇavasena laṅghakaṃ vilaṅghakaṃ, aññamaññahatthaggahaṇaṃ. Tenāha – ‘‘hatthena hatthaṃ gahetvā’’ti.

217. Gahetuṃ samatthoti gaṇikārahatthinīhi upalāpetvā araññahatthiṃ vacanavasena gahetuṃ samattho. Atipassitvā atiṭṭhānavasena passitvā. Etthagedhāti etasmiṃ araññe nāgavane pavattagedhā. Sukhāyatīti sukhaṃ ayati pavatteti, ‘‘sukhaṃ haratī’’ti vā pāṭho. Ḍiṇḍimo ānako. Nihitasabbavaṅkadosoti apagatasabbasāṭheyyadoso. Apanītakasāvoti apetasārambhakasāvo.

219. Pañcakāmaguṇanissitasīlānanti akusalānaṃ. Gehassitasīlānanti vā vaṭṭasannissitasīlānaṃ.

222. Esa nayo sabbatthāti, ‘‘majjhimo, daharo’’ti āgatesu upamāvāresu, ‘‘thero’’tiādinā āgatesu upameyyavāresūti pañcasu saṃkilesapakkhiyesu vāresu esa yathāvuttova nayoti veditabbo. Sesaṃ suviññeyyameva.

Dantabhūmisuttavaṇṇanāya līnatthappakāsanā samattā.

6. Bhūmijasuttavaṇṇanā

223. Āsañcepi karitvāti, ‘‘imināhaṃ brahmacariyena devo vā bhaveyyaṃ devaññataro vā, dukkhato vā mucceyya’’nti patthanaṃ katvā cepi caranti, abhabbā phalassa adhigamāya taṇhāya brahmacariyassa vidūsitattāti adhippāyo. Anāsañcepi karitvāti vuttanayena patthanaṃ akatvā. Abhabbā phalassa adhigamāya aniyamitabhāvato. Paṇidhānavasena hi puññaphalaṃ niyataṃ nāma hoti, tadabhāvato kataṃ puññaṃ na labhatīti adhippāyo. Tatiyapakkhe ubhayaṭṭhānehi vuttaṃ, catutthapakkho sammāvatāro iti catukoṭiko pañho jālavasena āhaṭo, tattha āsā nāma patthanā, micchāgāhasmiṃ sati na vipaccati, sammāgāhasmiṃ sati vipaccati, ubhayathāpi ubhayāpekkhānāma, yo micchattadhamme purakkhatvā brahmacariyaṃ carati, tassa yathādhippāyaphalaṃ samijjhatīti na vattabbaṃ ayoniso brahmacariyassa ciṇṇattā; yo pana sammattaṃ purakkhatvā brahmacariyaṃ carati, tassa yathādhippāyaṃ brahmacariyaphalaṃ na samijjhatīti na vattabbaṃ yoniso brahmacariyassa ciṇṇattā. Tena vuttaṃ – ‘‘āsañcepi karitvā ayoniso brahmacariyaṃ carantī’’tiādi. Sesaṃ suviññeyyameva.

Bhūmijasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Anuruddhasuttavaṇṇanā

230. Upasaṅkamitvā evamāhaṃsūti vuttaṃ upasaṅkamanakāraṇaṃ dassento, ‘‘tassa upāsakassa aphāsukakālo ahosī’’ti āha. Avirādhitanti avirajjhanakaṃ. Yadi vā te dhammā nānatthā, yadi vā ekatthā, yaṃ tattha avirajjhanakaṃ, taṃ taṃyeva paṭibhātūti yojanā. Jhānamevāti appamāṇajjhānameva, ‘‘cetovimuttī’’ti pana vuttattā cittekaggatāyeva evaṃ vuccatīti upāsakassa adhippāyo.

231. Yāvatā majjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā ‘‘rukkhamūla’’nti vuccatīti evaṃ vuttaṃ ekarukkhamūlappamāṇaṭṭhānaṃ. Kasiṇanimittena ottharitvāti kasiṇārammaṇaṃ jhānaṃ samāpajjanto tasmiṃ kasiṇa…pe… viharatīti vutto. Ābhogo natthi jhānakkhaṇe. Kāmaṃ samāpattikkhaṇe ābhogo natthi tato pana pubbe vā siyā so ābhogo, tampi sandhāya mahaggatanti keci. Idāni tāsaṃ cetovimuttīnaṃ satipi kenaci visesena abhede visayādito labbhamānabhedaṃ dassetuṃ, ‘‘etthā’’tiādi vuttaṃ. Nimittaṃ na vaḍḍhati vaḍḍhetabbassa nimittasseva abhāvato. Pathavīkasiṇādīnaṃ viya ākāsabhāvanāya ugghāṭanaṃ na jāyati. Tāni jhānānīti brahmavihārajjhānāni. Cuddasavidhena paridamanābhāvato abhiññānaṃ pādakāni na honti. Nimittugghāṭasseva abhāvato arūpajjhānānaṃ anadhiṭṭhānatāya nirodhassa pādakāni na hontīti. Kammavaṭṭabhāvena kilesavaṭṭavipākavaṭṭānaṃ tiṇṇaṃ vaṭṭānaṃ paccayabhāvo vaṭṭapādakatā. Upapajjanavaseneva taṃ taṃ bhavaṃ okkamati etehīti bhavokkamanāni. Dutiyanayassa vuttavipariyāyena attho veditabbo. Ugghāṭanassa labbhanato arūpajjhānopari samatikkamo hotīti ayameva viseso. Evanti yathāvuttena nimittāvaḍḍhananimittavaḍḍhanādippakārena. Nānatthāti nānāsabhāvā. Evanti appamāṇamahaggatasaddavacanīyatāya nānābyañjanā. Kāmañcettha appamāṇasamāpattitopi nīharitvā vakkhamānabhavūpapattikāraṇaṃ dassetuṃ sakkā, aṭṭhakathāyaṃ pana kasiṇajhānatova nīharitvā yojanā katāti tathā vuttaṃ. Atha vā mahaggatagahaṇenettha appamāṇāti vuttabrahmavihārānampi saṅgaho veditabbo tassā samaññāya ubhayesampi sādhāraṇabhāvato.

232. Evaṃ vuttoti asatipi tathārūpe ābhoge ‘‘parittābhāti pharitvā adhimuccitvā viharatī’’ti vutto. Appamāṇaṃ katvā kasiṇaṃ vaḍḍhentassa kasiṇavaḍḍhanavasena bahulīkārasambhavato siyā jhānassa balavataratā, tadabhāve ca dubbalatā, āciṇṇavasitāya pana paccanīkadhammānaṃ sammā aparisodhane vattabbameva natthīti pañcahākārehi jhānassa appaguṇataṃ dassento, ‘‘suppamatte vā’’tiādimāha. Jhānassa appānubhāvatāya eva tannimittā pabhāpi appatarā aparisuddhāva hotīti āha – ‘‘vaṇṇo…pe… saṃkiliṭṭho cā’’ti. Dutiyanayo vuttavipariyāyena veditabbo. Tatthāpi kasiṇassa parittabhāvena vaṇṇassa parittatā, parittārammaṇāya anurūpatāya vā nimittaṃ pabhāmaṇḍalakampi parittameva siyāti adhippāyo. Vipulaparikammanti vipulabhāvena parikammaṃ. Sesaṃ tatiyacatutthanayesu vattabbaṃ paṭhamadutiyanayesu vuttasadisameva.

Vaṇṇanānattanti yadi pītaṃ yadi lohitaṃ yadi vā odātanti sarīravaṇṇanānattaṃ. Ābhānānattanti parittavipulatāvasena pabhāya nānattaṃ. Accinānattanti tejodhātussa dīghādivasena vemattatā. Abhinivisantīti abhirativasena nivisanti nisīdanti tiṭṭhanti. Tenāha ‘‘vasantī’’ti.

234. Ābhanti dibbantīti ābhāti āha ‘‘ābhāsampannā’’ti. Tadaṅgenāti vā tassā parittatāya appamāṇatāya ca ābhākāraṇaṃ, taṃ pana atthato bhavūpapattikāraṇamevāti āha – ‘‘tassā bhavūpapattiyā aṅgenā’’ti. Kāyālasiyabhāvo tandīādīnaṃ hetubhūtā kāyassa vitthāyitatā.

235. Pāramiyoti mahāsāvakasaṃvattanikā sāvakapāramiyo pūrento. Brahmaloketi brahmattabhāve, brahmaloke vā uppattiṃ paṭilabhi, vuttampi cetaṃ theragāthāsu. Avokiṇṇanti aññehi asammissanti attho. Pubbe sañcaritanti atītabhavesu jātivasena sañcaraṇaṃ mama, sañcaritanti taṃ mamassāti attho. Sesaṃ suviññeyyameva.

Anuruddhasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Upakkilesasuttavaṇṇanā

236. Tasmāti atthakāmattā evamāha, na bhagavato vacanaṃ anādiyanto. Ye pana tadā satthuvacanaṃ na gaṇhiṃsu, te kiñci avatvā tuṇhībhūtā maṅkubhūtā aṭṭhaṃsu, tasmā ubhayesampi satthari agāravapaṭipatti nāhosi.

Yenapi janena na diṭṭhoti yena ubhayajanena aññavihitatāya kuḍḍakavāṭādiantarikatāya vā na diṭṭho. Damanatthanti tehi upāsakehi nimmadabhāvaṃ āpāditānaṃ tesaṃ bhikkhūnaṃ damanatthaṃ. Ṭhapayiṃsūti yo imesaṃ bhikkhūnaṃ deti, tassa sataṃ daṇḍoti, sahassanti ca vadanti.

237. Vaggabhāveneva (sārattha. ṭī. mahāvaggo 3.464) nānāsaddo assāti puthusaddo. Samajanoti bhaṇḍane samajjhāsayo jano. Bālalakkhaṇe ṭhitopi ‘‘ahaṃ bālo’’ti na maññati. Bhiyyo cāti attano bālabhāvassa ajānanatopi bhiyyo ca bhaṇḍanassa upari phoṭo viya saṅghabhedassa attano kāraṇabhāvampi uppajjamānaṃ na maññi naññāsi.

Kalahavasena pavattavācāyeva gocaro etesanti vācāgocarā hutvā. Mukhāyāmanti vivādavasena mukhaṃ āyametvā bhāṇino. Na taṃ jānantīti taṃ kalahaṃ na jānanti. Kalahaṃ karonto ca taṃ na jānanto nāma natthi. Yathā pana na jānanti, taṃ dassetuṃ āha – ‘‘evaṃ sādīnavo aya’’nti. Ayaṃ kalaho nāma attano paresañca atthajāpanato anatthuppādanato diṭṭheva dhamme samparāye ca sādīnavo, sadosoti attho.

Upanayhantīti upanāhavasena anubandhanti. Porāṇoti purimehi buddhādīhi āciṇṇasamāciṇṇatāya purātano.

Na jānantīti aniccasaññaṃ na paccupaṭṭhāpenti.

Tathā pavattaverānanti aṭṭhichinnādibhāvaṃ nissāya upanayavasena cirakālaṃ pavattaverānaṃ.

Bālasahāyatāya ime bhikkhū kalahapasutā, paṇḍitasahāyānaṃ pana idaṃ na siyāti paṇḍitasahāyassa bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Sīhabyagghādike pākaṭaparissaye rāgadosādike paṭicchannaparissaye ca abhibhavitvā.

Mātaṅgo araññe mātaṅgaraññeti saralopena sandhi. Mātaṅgasaddeneva hatthibhāvassa vuttattā nāgavacanaṃ tassa mahattavibhāvanatthanti āha – ‘‘nāgoti mahantādhivacanameta’’nti. Mahantapariyāyopi hi nāga-saddo hoti ‘‘evaṃ nāgassa nāgena, īsādantassa hatthino’’tiādīsu (udā. 25; mahāva. 467).

238. Kirasaddo anussavasūcanattho nipāto. Tena ayamettha sutiparamparāti dasseti. Bhagavatā hi so ādīnavo pageva pariññāto, na tena satthā nibbiṇṇo hoti; tasmiṃ pana antovasse keci buddhaveneyyā nāhesuṃ; tena aññattha gamanaṃ tesaṃ bhikkhūnaṃ damanupāyoti pālileyyakaṃ uddissa gacchanto ekavihāriṃ āyasmantaṃ bhaguṃ, samaggavāsaṃ vasante ca anuruddhattherādike sampahaṃsetuṃ anuruddhattherassa ca. Imaṃ upakkilesovādaṃ dātuṃ tattha gato, tasmā kalahakārake kirassāti etthāpi kirasaddaggahaṇe eseva nayo. Vuttanayameva gosiṅgasālasutte (ma. ni. 1.325 ādayo).

241. ‘‘Yathā kathaṃ panā’’ti vuttapucchānaṃ pacchimabhāvato ‘‘atthi pana voti pacchimapucchāyā’’ti vuttaṃ, na puna ‘‘atthi pana vo’’ti pavattanassa pucchanassa atthibhāvato. So pana lokuttaradhammo. Therānanti anuruddhattherādīnaṃ natthi. Parikammobhāsaṃ pucchatīti dibbacakkhuñāṇe katādhikārattā tassa uppādanatthaṃ parikammobhāsaṃ pucchati. Parikammobhāsanti parikammasamādhinibbattaṃ obhāsaṃ, upacārajjhānasañjanitaṃ obhāsanti attho. Catutthajjhānalābhī hi dibbacakkhuparikammatthaṃ obhāsakasiṇaṃ bhāvetvā upacāre ṭhapito samādhi parikammasamādhi, tattha obhāso parikammobhāsoti vutto. Taṃ sandhāyāha – ‘‘obhāsañceva sañjānāmāti parikammobhāsaṃ sañjānāmā’’ti. Yattake hi ṭhāne dibbacakkhunā rūpagataṃ daṭṭhukāmo, tattakaṃ ṭhānaṃ obhāsakasiṇaṃ pharitvā ṭhito. Taṃ obhāsaṃ tattha ca rūpagataṃ dibbacakkhuñāṇena passati, therā ca tathā paṭipajjiṃsu. Tena vuttaṃ – ‘‘obhāsañceva sañjānāma dassanañca rūpāna’’nti. Yasmā pana tesaṃ rūpagataṃ passantānaṃ parikammavāro atikkami, tato obhāso antaradhāyi, tasmiṃ antarahite rūpagatampi na paññāyati. Parikammanti hi yathāvuttakasiṇārammaṇaṃ upacārajjhānaṃ, rūpagataṃ passantānaṃ kasiṇobhāsavasena rūpagatadassanaṃ, kasiṇobhāso ca parikammavasenāti tadubhayampi parikammassa appavattiyā nāhosi, tayidaṃ kāraṇaṃ ādikammikabhāvato therā na maññiṃsu, tasmā vuttaṃ ‘‘nappaṭivijjhāmā’’ti.

Nimittaṃ paṭivijjhitabbanti kāraṇaṃ paccakkhato dassetvā suvisuddhadibbacakkhuñāṇe theraṃ patiṭṭhāpetukāmo satthā vadati. Kiṃ na āḷulessantīti kiṃ na byāmohessanti, byāmohessanti evāti attho. Vicikicchā udapādīti dibbacakkhuno yathāupaṭṭhitesu rūpagatesu apubbatāya, ‘‘idaṃ nu kho rūpagataṃ kiṃ, idaṃ nu kho ki’’nti maggena asamucchinnattā vicikicchā saṃsayo uppajji. Samādhi cavīti vicikicchāya uppannattā parikammasamādhi vigacchi. Tato eva hi parikammobhāsopi antaradhāyi, dibbacakkhunāpi rūpaṃ na passi. Na manasi karissāmīti manasikāravasena me rūpāni upaṭṭhahiṃsu, rūpāni passato vicikicchā uppajjati, tasmā idāni kiñci na manasi karissāmīti tuṇhī ahosi taṃ pana tuṇhībhāvappattiṃ sandhāyāha ‘‘amanasikāro udapādī’’ti.

Tathābhūtassa amanasikārassa abhāvaṃ āgamma uppilaṃ udapādi. Vīriyaṃ gāḷhaṃ paggahitanti thinamiddhachambhitattānaṃ vūpasamanatthaṃ accāraddhavīriyaṃ ahosi, tena citte samādhidūsikā gehassitā balavapīti uppannā. Tenāha ‘‘uppilaṃ uppanna’’nti. Tatoti sithilavīriyattā. Patameyyāti ativiya khinnaṃ bhaveyya. Taṃ mamāti patthanāabhibhavanīyamanasīsena jappetīti abhijappā, taṇhā. Nānattā nānāsabhāvā saññā nānattasaññā. Ativiya upari katvā nijjhānaṃ pekkhanaṃ atinijjhāyitattaṃ.

243. Parikammobhāsamevāti parikammasamuṭṭhitaṃ obhāsameva. Na ca rūpāni passāmīti obhāsamanasikārapasutatāya dibbacakkhunā rūpāni na passāmi. Visayarūpamevāti tena pharitvā ṭhitaṭṭhāneva dibbacakkhuno visayabhūtaṃ rūpagatameva manasi karomi.

Kasiṇarūpānaṃ vasenettha obhāsassa parittatāti āha ‘‘parittaṭṭhāne obhāsa’’nti. Parittāni rūpānīti katipayāni, sā ca nesaṃ parittatā ṭhānavasenevāti āha ‘‘parittakaṭṭhāne rūpānī’’ti. ‘‘Appamāṇañcevā’’tiādinā vutto dutiyavāro. Obhāsaparittataṃ sandhāya parikammasamādhi ‘‘paritto’’ti vutto tasseva obhāsassa appamāṇatāya appamāṇasamādhīti vacanato. Tasmiṃ samayeti tasmiṃ parittasamādhino uppannasamaye. Dibbacakkhupi parittakaṃ hoti parittarūpagatadassanato.

245. Dukatikajjhānasamādhinti catukkanaye dukajjhānasamādhiṃ, pañcakanaye tikajjhānasamādhinti yojanā. Dukajjhānasamādhinti catukkanaye tatiyacatutthavasena dukajjhānasamādhiṃ, pañcakanaye catutthapañcamavasena dukajjhānasamādhiṃ. Tikacatukkajjhānasamādhinti catukkanaye tikajjhānasamādhiṃ, pañcakanaye catukkajjhānasamādhinti yojanā.

Tividhanti sappītikavasena tippakāraṃ samādhiṃ. Tadantogadhāti sappītikādisabhāvā. Kāmaṃ bhagavā purimayāme pubbenivāsānussatiñāṇaṃ, pacchimayāme dibbacakkhuñāṇaṃ nibbattentopi imāni ñāṇāni bhāvesiyeva. Vipassanāpādakāni pana ñāṇāni sandhāya, ‘‘pacchimayāme’’ti vuttaṃ, tenāha ‘‘bhagavato hī’’tiādi. Pañcamajjhānassāti pañcamajjhānikassa vasena paṭhamajjhāniko maggo natthi. Soti pañcakanayo bhagavato lokiyo ahosi. Etanti etaṃ, ‘‘savitakkampi savicāraṃ samādhiṃ bhāvemī’’tiādivacanaṃ. Lokiyalokuttaramissakaṃ sandhāya vuttaṃ, na ‘‘lokiyaṃ vā lokuttarameva vā’’ti. Sesaṃ suviññeyyamevāti.

Upakkilesasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Bālapaṇḍitasuttavaṇṇanā

246. Etehīti ducintitādīhi. Etena lakkhaṇasaddassa karaṇatthatamāha. Tānevāti lakkhaṇāni eva. Tassāti bālassa. ‘‘Ayaṃ bālo’’ti nimīyati sañcānīyati etehīti bālanimittāni. Apadānaṃ vuccati vikhyātaṃ kammaṃ. Ducintitādīni ca bāle vikhyātāni, avadhāraṇabhāve vā, tasmā bālassa apadānānīti bālāpadānāni. Abhijjhādīhi duṭṭhaṃ dūsitaṃ cintetīti ducintitacintī. Lobhādīhi duṭṭhaṃ bhāsitaṃ musāvādādiṃ bhāsatīti dubbhāsitabhāsī. Tesaṃ tesaṃyeva vasena kattabbato dukkaṭakammaṃ pāṇātipātādiṃ karotīti dukkaṭakammakārī. Tenāha ‘‘cintayanto’’tiādi. Tāni upanissāya jātanti tajjaṃ. Tato eva tesaṃ sāruppaṃ anurūpanti tassāruppaṃ. Tenāha ‘‘tajjātika’’ntiādi. Kacchamānāyāti kathiyamānāya.

248. Yasmā sattānaṃ yathūpacitāni kammāni katokāsāni tadupaṭṭhāpitāni kammanimittagatinimittāni maraṇassa āsannakāle cittassa āpāthaṃ āgacchantāni, tadā olambantāni viya abhibhavantāni viya ajjhottharantāni viya upaṭṭhahanti, tasmā vuttaṃ – ‘‘olambanādiākārena hi tāni upaṭṭhahantī’’ti. Upaṭṭhānākāro eva tadā cittassa gocarabhāvaṃ gacchatīti āha – ‘‘tasmiṃ upaṭṭhānākāre āpāthagate’’ti.

249. Na sakkāti na vadatīti etena dvepi paṭisedhā pakatiatthāti ayamattho vutto hoti. Na sukarāti pana iminā dukkarabhāvo dīpito, dukkarañca tāva upāyena sakkā kātunti dassento āha – ‘‘na sukaraṃ panā’’tiādi. Tenāti vinivijjhitvā gamanena aññamaññaṃ saṃvijjhanena. Assāti corassa. Ito uttaripīti majjhanhikasamayaṃ sāyanhasamayañca sattisatena.

250. Saṅkhampi na upetīti iminā saṅkhātabbamattaṃ natthīti dīpitaṃ hotīti āha – ‘‘gaṇanāmattampi na gacchatī’’ti. Upanikkhepanamattampīti etthāpi eseva nayo. Kalabhāganti kalānaṃ saṅgaṇanakoṭṭhāsaṃ. Tenāha ‘‘satimaṃ kala’’ntiādi. Olokitamattampīti upanikkhepanavasena olokanamattakampi. Taṃ kammakāraṇanti taṃ pañcavidhabandhanakammakāraṇaṃ catunnampi passānaṃ vasena samparivattetvā karontiyeva, pāḷiyaṃ pana ekapassavasena āgatā. Gehassāti mahato gehassa. Sabbatoti sabbāvayavato. Sampajjalite ekajālībhūte. Supakkuthitāyāti suṭṭhu nipakkāya.

Vibhattoti tattha nibbattakasattānaṃ sādhāraṇakammunā vibhatto viya nibbatto. Ayopākārena parito atto gahitoti ayopākārapariyatto parikkhitto.

Yamakagoḷakāti dārakānaṃ kīḷanayugaḷā. Evampi dukkhoti yathāvuttaussadanirayavasenapi sota-ghāna-jivhā-kāya-mano-gocaratāvasenapi iminā ākārena dukkhoti.

251. Dantehi ullehitvāti uttaradantehi añchitvā. Rasavasena atitto assādo rasādo. Tenāha ‘‘rasagedhena paribhuttaraso’’ti.

252. Durūpoti virūpo. Duddasoti teneva virūpabhāvena aniṭṭhadassano. Lakuṇṭhakoti rasso. Paviṭṭhagīvoti khandhantaraṃ anupaviṭṭhagīvo. Mahodaroti vipulakucchi. Yebhuyyena hi lakuṇṭakā sattā rassagīvā puthulakucchikāva hontīti tathā vuttaṃ. Kāṇo nāma cakkhuvikaloti vuttaṃ – ‘‘ekakkhikāṇo vā ubhayakkhikāṇo vā’’ti. Kuṇīti hatthavikalo vuccatīti āha – ‘‘ekahatthakuṇī vā ubhayahatthakuṇī vā’’ti. Vātādinā upahatakāyapakkho idha pakkhahatoti adhippeto, na pakkhihatoti āha – ‘‘pakkhahatoti pīṭhasappī’’ti. Dukkhānupabandhadassanatthanti aparāparajātīsu vipākadukkhassa anupabandhavasena pavattidassanatthaṃ.

Kalīyati khalīyati appahīyati sāsanaṃ etenāti kali, jutaparājayo. So eva gahasadisatāya ‘‘kaliggaho’’ti vutto. Adhibandhanti kuṭumbassa adhivutthassa mūlabhūtassa attano bandhitabbataṃ. Tenāha ‘‘attanāpi bandhaṃ nigaccheyyā’’ti. Bālabhūmiyā bālabhāvassa matthakappatti nirayagāmikammakāritāti ‘‘niraye nibbattati’’cceva vuttaṃ. Taggahaṇeneva pana tato mudumudutarādikammavasena sesāpāyesu aparāparanibbattādibālabhūmi vibhāvitā hotīti.

253. Vuttānusārenāti ‘‘bālo aya’’ntiādinā vuttassa atthavacanassa ‘‘paṇḍito aya’’nti etehi lakkhīyatītiādinā anusārena. Manosucaritādīnaṃ vasenāti cintento anabhijjhā-abyāpāda-sammādassanaṃ sucintitameva cintetītiādinā manosucaritānaṃ tiṇṇaṃ sucaritānaṃ vasena yojetabbāni.

Cakkaratanavaṇṇanā

256. Uposathaṃ (dī. ni. ṭī. 2.243) vuccati aṭṭhaṅgasamannāgataṃ sabbadivasesu gahaṭṭhehi rakkhitabbasīlaṃ, samādānavasena taṃ etassa atthīti uposathiko, tassa. Tenāha ‘‘samādinnauposathaṅgassā’’ti. Tadāti tasmiṃ kāle, yasmiṃ pana kāle cakkavattibhāvasaṃvattaniya-dāna-sīlādi-puññasambhārasamudāgamasampanno pūritacakkavattivatto kādīpadesavisesapaccājātiyā ceva kularūpabhogādhipateyyādiguṇavisesasampattiyā ca tadanurūpe attabhāve ṭhito hoti, tasmiṃ kāle. Tādise hi kāle cakkavattibhāvī purisuttamo yathāvuttaguṇasamannāgato rājā khattiyo hutvā muddhāvasitto visuddhasīlo anuposathaṃ satasahassavissajjanādinā sammāpaṭipattiṃ paṭipajjati, na yadā cakkaratanaṃ uppajjati, tadā eva. Tenāha – ‘‘pāto…pe… dhammatā’’ti. (Tattha damo indriyasaṃvaro, saṃyamo sīlasaṃvaro.)

Vuttappakārapuññakammapaccayanti cakkavattibhāvāvahadānadamasaṃyamādipuññakammahetukaṃ. Nīlamaṇisaṅghāṭasadisanti indanīlamaṇisañcayasamānaṃ. Dibbānubhāvayuttattāti dassanīyatā manuññaghosatā ākāsagāmitā obhāsavissajjanā appaṭighātatā rañño icchitatthanipphattikāraṇatāti evamādīhi dibbasadisehi ānubhāvehi samannāgatattā. Sabbehi ākārehīti sabbehi sundarehi ākārehi. Paripūranti paripuṇṇaṃ. Sā cassa pāripūri idāneva vitthārīyati.

Panāḷīti chiddaṃ. Suddhasiniddhadantapantiyā nibbivarāyāti adhippāyo. Nābhipanāḷi parikkhepapaṭṭesūti nābhiparikkhepapaṭṭe ceva nābhiyā panāḷiparikkhepapaṭṭe ca. Suvibhattāvāti aññamaññaṃ asaṃkiṇṇattā suṭṭhu vibhattā. Paricchedalekhantaresu maṇikā suvibhattā hutvā paññāyantīti vadanti.

Paricchedalekhādīnīti ādi-saddena mālākammādiṃ saṅgaṇhāti. Surattātiādīsu surattaggahaṇena mahānāmavaṇṇataṃ paṭikkhipati, suddhaggahaṇena saṃkiliṭṭhataṃ, siniddhaggahaṇena lūkhataṃ. Kāmaṃ tassa cakkaratanassa nemimaṇḍalaṃ asandhikaṃva nibbattaṃ, sabbatthakameva pana kevalaṃ pavāḷavaṇṇova na sobhatīti pakaticakkassa sandhiyuttesu ṭhānesu rattajambunadaparikkhataṃ ahosi, taṃ sandhāya vuttaṃ ‘‘sandhīsu panassā’’tiādi.

Nemimaṇḍalapiṭṭhiyanti nemimaṇḍalassa piṭṭhipadese. Dasannaṃ dasannaṃ arānamantareti dasannaṃ dasannaṃ arānaṃ antarasamīpe padese. Chiddamaṇḍalacittoti maṇḍalasaṇṭhānachiddavicitto. Sukusalasamannāhatassāti suṭṭhu kusalena sippinā pahatassa, vāditassāti attho. Vaggūti manoramo rajanīyoti suṇantānaṃ rāguppādako. Kamanīyoti kanto. Samosaritakusumadāmāti olambitasugandhakusumadāmā. Nemiparikkhepassāti nemipariyantaparikkhepassa. Nābhipanāḷiyā dvinnaṃ passānaṃ vasena ‘‘dvinnampi nābhipanāḷīna’’nti vuttaṃ. Ekā eva hi sā panāḷi. Yehīti yehi dvīhi sīhamukhehi. Puna yehīti muttākalāpehi.

Odhāpayamānanti sotuṃ avahitāni kurumānaṃ. Cando purato, cakkaratanaṃ pacchāti evaṃ pubbāpariyena pubbāparabhāgena.

Ante purassāti anurādhapure rañño antepurassa uttarasīhapañjaraāsanne tadā rañño pāsāde tādisassa uttaradisāya sīhapañjarassa labbhamānattā vuttaṃ. Sukhena sakkāti kiñci anāruhitvā sarīrañca anullaṅghitvā yathāṭhiteneva hatthena pupphamuṭṭhiyo khipitvā sukhena sakkā hoti pūjetuṃ.

Nānāvirāgaratanappabhāsamujjalanti nānāvidhacittavaṇṇaratanobhāsapabhassaraṃ. Ākāsaṃ abbhuggantvā pavatteti. Āgantvā ṭhitaṭṭhānato upari ākāsaṃ abbhuggantvā pavatte.

Sannivesakkhamoti khandhavārasannivesayogyo. Sulabhāhārūpakaraṇoti sukheneva laddhabbadhaññagorasadārutiṇādibhojanasādhano. Paracakkanti parassa rañño senā, āṇā vā.

Āgatanandanoti āgato hutvā nandijanano. Āgataṃ vā āgamanaṃ, tena nandatīti āgatanandano. Gamanena socetīti gamanasocano. Upakappethāti uparūpari kappetha saṃvidahatha, upanethāti attho. Upaparikkhitvāti hetutopi sabhāvatopi phalatopi diṭṭhadhammikasamparāyikaādīnavatopi vīmaṃsitvā.

Vibhāventi paññāya atthaṃ vibhūtaṃ karontīti vibhāvino, paññavanto. Anuyantāti anuvattakā. Ogacchamānanti osīdantaṃ. Yojanamattanti vitthārato yojanamattaṃ padesaṃ. Gambhīrabhāvena pana yathā bhūmi dissati, evaṃ ogacchati. Tenāha ‘‘mahāsamuddatala’’ntiādi. Ante cakkaratanaṃ udakena senāya anajjhottharaṇatthaṃ.

257. Puratthimo samuddo pariyanto assāti puratthimasamuddapariyanto, puratthimasamuddaṃ pariyantaṃ katvā. Cāturantāyāti cātusamuddantāya pubbavidehādicatukoṭṭhāsantāya.

Hatthiratanavaṇṇanā

258. Haricandanādīhīti ādi-saddena catujjātiyagandhādiṃ saṅgaṇhāti. Āgamanaṃ cintethāti vadanti cakkavattivattassa pūritatāya paricitattā. Bhūmiphusanakehi vāladhi, varaṅgaṃ hatthoti imehi ca tīhi, catūhi pādehi cāti sattahi avayavehi ṭhitattā sattapatiṭṭho. Itaresaṃ amaccādīnaṃ cintayantānaṃ na āgacchati. Apanetvāti attano ānubhāvena apanetvā. Gandhameva hi tassa itare hatthino na sahanti.

Assaratanavaṇṇanā

Sindhavakulatoti sindhavassājānīyakulato.

Maṇiratanavaṇṇanā

Sakaṭanābhisamappamāṇanti pariṇāhato mahāsakaṭassa nābhiyā samappamāṇaṃ. Ubhosu antesūti heṭṭhā upari cāti dvīsu antesu. Kaṇṇikapariyantatoti dvinnaṃ kañcanapadumānaṃ kaṇṇikāya pariyantato. Muttājālake ṭhapetvāti suvisuddhe muttāmaye jālake patiṭṭhapetvā.

Itthiratanavaṇṇanā

‘‘Itthiratanaṃ pātubhavatī’’ti vatvā assa pātubhavanākāraṃ dassetuṃ, ‘‘maddarājakulato vā’’tiādi vuttaṃ. Maddaraṭṭhaṃ kira abhirūpānaṃ itthīnaṃ uppattiṭṭhānaṃ. Saṇṭhānapāripūriyāti hatthapādādisarīrāvayavānaṃ susaṇṭhitatāya. Avayavapāripūriyā hi samudāyapāripūrisiddhi. Rūpanti sarīraṃ. Dassanīyāti surūpabhāvena passitabbayuttā. Somanassavasena cittaṃ pasādeti yoniso cintentānaṃ kammaphalasaddhāya vasena. Pasādāvahattāti kāraṇavacanena yathā pāsādikatāya vaṇṇapokkharatāsiddhi vuttā, evaṃ dassanīyatāya pāsādikatāsiddhi, abhirūpatāya ca dassanīyatāsiddhi vattabbāti nayaṃ dasseti. Paṭilomato vā vaṇṇapokkharatāya pāsādikatāsiddhi, pāsādikatāya dassanīyatāsiddhi, dassanīyatāya abhirūpatāsiddhi yojetabbā. Evaṃ sarīrasampattivasena abhirūpatādike dassetvā idāni sarīre dosābhāvavasenapi te dassetuṃ, ‘‘abhirūpā vā’’tiādi vuttaṃ. Tattha yathā pamāṇayuttā, evaṃ ārohapariṇāhayogato ca pāsādikā nātidīghatādayo. Evaṃ manussānaṃ dibbarūpatāsampattipīti ‘‘appattā dibbavaṇṇa’’nti vuttaṃ. Kāyavipattiyāti sarīradosassa. Abhāvoti accantameva dūrībhāvo.

Satavihatassāti satakkhattuṃ vihatassa. Satavihatassāti ca idaṃ kappāsapicuvasena vuttaṃ, tūlapicuno pana vihananameva natthi. Kuṅkumatagaraturukkhayavanapupphāni catujjāti. Tamālatagaraturukkhayavanapupphānīti apare.

Aggidaḍḍhā viyāti āsanagatena agginā daḍḍhā viya. Paṭhamamevāti aññakiccato paṭhamameva, dassanasamakālamevāti attho. Taṃ taṃ attanā rañño kātabbakiccaṃ kiṃ karomīti pucchitabbatāya kiṃ karaṇanti paṭissāvetīti kiṅkārapaṭissāvinī.

Mātugāmo nāma yebhuyyena saṭhajātiko, itthiratanassa pana taṃ natthīti dassetuṃ, ‘‘svāssā’’tiādi vuttaṃ. Guṇāti rūpaguṇā ceva ācāraguṇā ca. Purimakammānubhāvenāti tassā purimakammānubhāvena. Itthiratanassa tabbhāvasaṃvattaniyapurimakammassa ānubhāvena, cakkavattinopi parivārasaṃvattaniyaṃ puññakammaṃ tādisassa phalavisesassa upanissayo hotiyeva. Tenāha ‘‘cakkavattino puññaṃ upanissāyā’’ti. Etena sesaratanesupi tesaṃ visesānaṃ tadupanissayatā vibhāvitā evāti daṭṭhabbaṃ. Pubbe ekadesavasena labbhamānapāripūrī rañño cakkavattibhāvūpagamanato paṭṭhāya sabbākārapāripūrā jātā.

Gahapatiratanavaṇṇanā

Pakatiyāvāti sabhāveneva, cakkaratanapātubhāvato pubbepi.

Pariṇāyakaratanavaṇṇanā

Nissāyāti upanissāya.

260. Kaṭaggaho vuccati jayaggaho sakānaṃ paṇānaṃ kaṭabhāvena atthasiddhivasena saṅgaṇhananti katvā. Tenāha ‘‘jayaggāhenā’’ti. Ekappahārenevāti ekappayogeneva satasahassāni adhigaccheyyāti yojanā. Sesaṃ vuttanayattā suviññeyyameva.

Bālapaṇḍitasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Devadūtasuttavaṇṇanā

261. Dve agārātiādīti ādi-saddena ‘‘sadvārā…pe… anuvicarantepī’’ti etamatthaṃ saṅgaṇhāti. Ettakameva hi assapurasutte (ma. ni. 1.432; ma. ni. aṭṭha. 1.432) vitthāritaṃ veditabbaṃ. ‘‘Dibbena cakkhunā’’tiādi pana visuddhimagge (visuddhi. 2.397) tathā vitthāritampi suttasaṃvaṇṇanā hotīti katvā, ‘‘assapurasutte vitthāritamevā’’ti vuttaṃ.

262. Nirayato paṭṭhāya desanaṃ devalokena osāpetīti saṃkilesadhammehi saṃvejetvā vodānadhammehi niṭṭhāpento. Dutiyaṃ pana vuttavipariyāyena veditabbaṃ, tadidaṃ veneyyajjhāsayavisiṭṭhanti daṭṭhabbaṃ. Idāni saṅkhipitvā vuttamatthaṃ vivarituṃ, ‘‘sace’’tiādi vuttaṃ. Soti bhagavā.

Ekacce therāti (kathā. anuṭī. 866-868; a. ni. ṭī. 2.3.36) andhakādike, viññāṇavādino ca sandhāya vadati. Nerayike niraye pālenti tato niggantumappadānavasena rakkhantīti nirayapālā. Nerayikānaṃ narakadukkhena pariyonaddhāya alaṃ samatthāti vā nirayapālā. Tanti ‘‘natthi nirayapālā’’tivacanaṃ. Paṭisedhitamevāti ‘‘atthi niraye nirayapālā, atthi ca kāraṇikā’’tiādinā nayena abhidhamme (kathā. 866) paṭisedhitameva. Yadi nirayapālā nāma na siyuṃ, kammakāraṇāpi na bhaveyya. Sati hi kāraṇike kammakāraṇāya bhavitabbanti adhippāyo. Tenāha ‘‘yathā hī’’tiādi. Etthāha – ‘‘kiṃ panete nirayapālā nerayikā, udāhu anerayikā’’ti. Kiñcettha – yadi tāva nerayikā, ime nirayasaṃvattaniyena kammunā nibbattāti sayampi nirayadukkhaṃ anubhaveyyuṃ, tathā sati aññesaṃ nerayikānaṃ yātanāya asamatthā siyuṃ, ‘‘ime nerayikā, ime nirayapālā’’ti vavatthānañca na siyā, ye ca ye yātenti, tehi samānarūpabalappamāṇehi itaresaṃ bhayasantāsā na siyuṃ. Atha anerayikā, nesaṃ tattha kathaṃ sambhavoti vuccate – anerayikā nirayapālā anirayagatisaṃvattaniyakammanibbattito. Nirayūpapattisaṃvattaniyakammato hi aññeneva kammunā te nibbattanti rakkhasajātikattā. Tathā hi vadanti sabbatthivādino –

‘‘Kodhanā kurūrakammantā, pāpābhirucino sadā;

Dukkhitesu ca nandanti, jāyanti yamarakkhasā’’ti. (kathā. anuṭī. 866-868; a. ni. ṭī. 2.3.36);

Tattha yadeke vadanti ‘‘yātanādukkhaṃ paṭisaṃvedeyyuṃ, atha vā aññamaññaṃ yāteyyu’’ntiādi, tayidaṃ asāraṃ nirayapālānaṃ nerayikabhāvasseva abhāvato. Yadipi anerayikā nirayapālā, ayomayāya pana ādittāya sampajjalitāya sajotibhūtāya nirayabhūmiyā parikkamamānā kathaṃ dāhadukkhaṃ nānubhavantīti? Kammānubhāvato. Yathā hi iddhimanto cetovasippattā mahāmoggallānādayo nerayike anukampantā iddhibalena nirayabhūmiṃ upagatā dāhadukkhena na bādhīyanti, evaṃsampadamidaṃ daṭṭhabbaṃ.

Iddhivisayassa acinteyyabhāvatoti ce? Idampi taṃsamānaṃ kammavipākassa acinteyyabhāvato. Tathārūpena hi kammunā te nibbattā. Yathā nirayadukkhena abādhitā eva hutvā nerayike yātenti, na cettakena bāhiravisayābhāvo yujjati iṭṭhāniṭṭhatāya paccekaṃ dvārapurisesu vibhattasabhāvattā. Tathā hi ekaccassa dvārassa purisassa ca iṭṭhaṃ ekaccassa aniṭṭhaṃ, ekaccassa ca aniṭṭhaṃ ekaccassa iṭṭhaṃ hoti. Evañca katvā yadeke vadanti – ‘‘natthi kammavasena tejasā parūpatāpana’’ntiādi, tadapāhataṃ hoti. Yaṃ pana vadanti – ‘‘anerayikānaṃ nesaṃ kathaṃ tattha sambhavo’’ti niraye nerayikānaṃ yātanāsabbhāvato. Nerayikasattayātanāyogyañhi attabhāvaṃ nibbattentaṃ kammaṃ tādisanikantivināmitaṃ nirayaṭṭhāneyeva nibbatteti. Te ca nerayikehi adhikatarabalārohapariṇāhā ativiya bhayānakadassanā kurūratarapayogā ca honti. Eteneva tattha nerayikānaṃ vibādhakakākasunakhādīnampi nibbatti saṃvaṇṇitāti daṭṭhabbaṃ.

Kathaṃ aññagatikehi aññagatikabādhananti ca na vattabbaṃ aññatthāpi tathā dassanato. Yaṃ paneke vadanti – ‘‘asattasabhāvā eva nirayapālā nirayasunakhādayo cā’’ti tampi tesaṃ matimattaṃ aññattha tathā adassanato. Na hi kāci atthi tādisī dhammappavatti, yā asattasabhāvā, sampatisattehi appayojitā ca sattakiccaṃ sādhentī diṭṭhapubbā. Petānaṃ pānīyanivārakānaṃ daṇḍādihatthapurisānampi sabbhāve, asattabhāve ca visesakāraṇaṃ natthi. Supinopaghātopi atthi, kiccasamatthatā pana appamāṇaṃ dassanādimattenapi tadatthasiddhito. Tathā hi supine āhārūpabhogādinā na atthasiddhi, iddhinimmānarūpaṃ panettha laddhaparihāraṃ iddhivisayassa acinteyyabhāvato. Idhāpi kammavipākassa acinteyyabhāvatoti ce? Taṃ na, asiddhattā. Nerayikānaṃ kammavipākato nirayapālāti asiddhametaṃ, vuttanayena pana pāḷito ca tesaṃ sattabhāvo eva siddhoti. Sakkā hi vattuṃ, ‘‘sattasaṅkhātā nirayapālasaññitā dhammappavatti sābhisandhikaparūpaghātī atthi kiccasabbhāvato ojāhārādirakkhasasantati viyā’’ti. Abhisandhipubbakatā cettha na sakkā paṭikkhipituṃ tathā tathā abhisandhiyā yātanato, tato eva na saṅghātapabbatādīhi anekantikatā. Ye pana vadanti – ‘‘bhūtavisesā eva ete vaṇṇasaṇṭhānādivisesavanto bheravākārā ‘narakapālā’ti samaññaṃ labhantī’’ti. Tadasiddhaṃ ujukameva pāḷiyaṃ, – ‘‘atthi nirayesu nirayapālā’’ti (kathā. 866) vādassa patiṭṭhāpitattā.

Apica yathā ariyavinaye narakapālānaṃ bhūtamattatā asiddhā, tathā paññattimattavādinopi tesaṃ bhūtamattatā asiddhāva sabbaso rūpadhammānaṃ atthi bhāvasseva appaṭijānanato. Na hi tassa bhūtāni nāma paramatthato santi. Yadi paramatthaṃ gahetvā voharati, atha kasmā cakkhurūpādīni paṭikkhipatīti? Tiṭṭhatesā anavaṭṭhitatakkānaṃ appahīnasammohavipallāsānaṃ vādavīmaṃsā, evaṃ, ‘‘attheva niraye nirayapālā’’ti niṭṭhamettha gantabbaṃ. Sati ca nesaṃ sabbhāve, asatipi bāhire visaye narake viya desādiniyamo hotīti vādo na sijjhati, sati eva pana bāhire visaye desādiniyamoti daṭṭhabbaṃ.

Devadūtasarāpanavasena satte yathūpacite puññakamme yameti niyametīti yamo, tassa yamassa vemānikapetānaṃ rājabhāvato rañño. Tenāha – ‘‘yamarājā nāma vemānikapetarājā’’ti. Kammavipākanti akusalakammavipākaṃ. Vemānikapetāti kaṇhasukkavasena missakakammaṃ katvā vinipātikadevatā viya sukkena kammunā paṭisandhiṃ gaṇhanti. Tathā hi te maggaphalabhāginopi honti, pavattiyaṃ pana kammānurūpaṃ kadāci puññaphalaṃ, kadāci apuññaphalaṃ paccanubhavanti. Yesaṃ pana ariyamaggo uppajjati, tesaṃ maggādhigamato paṭṭhāya puññaphalameva uppajjatīti daṭṭhabbaṃ. Apuññaphalaṃ pubbe viya kaṭukaṃ na hoti. Manussattabhāve ṭhitānaṃ mudukameva hotīti apare. Dhammiko rājāti ettha tassa dhammikabhāvo dhammadevaputtassa viya uppattiniyamitadhammavaseneva veditabbo. Dvāresūti avīcimahānarakassa catūsu dvāresu.

Jātidhammoti kammakilesavasena jātipakatiko. Tenāha ‘‘jātisabhāvo’’ti. Sabhāvo ca nāma tejodhātuyā uṇhatā viya na kadācipi vigacchatīti āha ‘‘aparimutto jātiyā’’tiādi.

263. Idāni jātiyā devadūtabhāvaṃ niddhāretvā dassetuṃ, ‘‘daharakumāro’’tiādi vuttaṃ. Atthato evaṃ vadati nāmāti vācāya avadantopi atthāpattito evaṃ vadanto viya hoti viññūnanti attho. Evaṃ tumhākampi jāti āgamissatīti evaṃ saṃkiliṭṭhajegucchaasamatthadaharāvatthā jāti tumhākaṃ āgamissati. Kāmañcāyaṃ āgatā eva, sā pana atītānāgatāya uparipi āgamanāya payogo icchitabbo, anāgatāya na icchitabboti āha ‘‘jāti āgamissatī’’ti. Tenevāha – ‘‘iti tassā…pe… karothā’’ti. Tenāti tena kāraṇena viññūnaṃ vedavatthubhāvenāti attho.

Ūrubalanti ūrubalī. Tena dūrepi gamanāgamanalaṅghanādisamatthataṃ dasseti, bāhubalanti pana iminā hatthehi kātabbakiccasamatthataṃ, javaggahaṇena vegassa pavattisamatthataṃ. Antarahitā naṭṭhā. Sesaṃ paṭhamadevadūte vuttanayameva.

Vividhaṃ dukkhaṃ ādahatīti byādhi, visesena vā ādhīyati etenāti byādhi, tena byādhinā. Abhihatoti bādhito, upaddutoti attho.

265. Kāraṇā nāma ‘‘hatthacchedādibhedā adhikapīḷā karīyati etāyā’’ti katvā yātanā, sā eva kāraṇikehi kātabbaṭṭhena kammanti kammakāraṇā yātanākammanti attho.

266. Bahuṃ pāpaṃ katanti bahuso pāpaṃ kataṃ. Tena pāpassa bahulīkaraṇamāha. Bahūti vā mahantaṃ. Mahatthopi hi bahusaddo dissati, ‘‘bahu vata kataṃ assā’’tiādīsu, garukanti vuttaṃ hoti. Soti garukaṃ bahulaṃ vā pāpaṃ katvā ṭhito niraye nibbattatiyeva, na yamapurisehi yamassa santikaṃ nīyati. Parittanti pamāṇaparittatāya kālaparittatāya ca parittaṃ, purimasmiṃ pakkhe agarunti attho, dutiyasmiṃ abahulanti. Yathāvuttamatthaṃ upamāya vibhāvetuṃ, ‘‘yathā hī’’tiādi vuttaṃ. Kattabbamevāti daṇḍameva. Anuvijjitvā vīmaṃsitvā. Vinicchayaṭṭhānanti aṭṭakaraṇaṭṭhānaṃ. Parittapāpakammāti dubbalapāpakammā. Te hi pāpakammassa dubbalabhāvato katūpacitassa ca okāsārahakusalakammassa balavabhāvato attano dhammatāyapi saranti.

Ākāsacetiyanti girisikhare vivaṭaṅgaṇe katacetiyaṃ. Aggijālasaddanti ‘‘paṭapaṭā’’ti pavattamānaṃ aggijālāya saddaṃ sutvā, ‘‘mayā tadā ākāsacetiye pūjitarattapaṭā viyā’’ti attano pūjitapaṭaṃ anussari. Pañcahipi na saratīti balavatā pāpakammena byāmohito pañca saññāṇāni na gaṇhāti. Tuṇhī hoti kammāraho ayanti tattha patīkāraṃ apassanto.

267. Avīcimahānirayo ubbedhenapi yojanasatamevāti vadanti. Navanavayojanikā hoti puthulato. Mahānirayassa mahantattā tathāpi bhittisataṃ yojanasahassaṃ hotīti ussadassa sabbassa parikkhepato ‘‘dasayojanasahassaṃ hotī’’ti vuttaṃ.

268. Jhāyatīti paṭipākatikaṃ hoti. Tādisamevāti purimasadisattā ‘‘ubbhataṃ sadisameva hotī’’ti evaṃ vuttaṃ. Bahusampattoti vā bahuṭṭhānaṃ atikkamitvā puratthimadvāraṃ sampatto hoti.

Channaṃ jālānanti catūhi disāhi heṭṭhā upari ca ubbhatānaṃ channaṃ jālānaṃ. Sattānaṃ nirantaratā nirayasaṃvattaniyakammakatānañca bahubhāvato jālānaṃ tāva sattānañca nirantarattā avīci hotu; dukkhassa pana kathaṃ nirantaratāti taṃ dassento, ‘‘kāyadvāre…pe… ekaṃ dukkhasahagata’’ntiādimāha. Tattha āvajjanaṃ sampaṭicchanaṃ santīraṇaṃ voṭṭhabbanaṃ dve tadārammaṇacittānīti cha upekkhāsahagatāni. Evaṃ santepīti yadipi tattha upekkhāsahagatacittānipi pavattanti upekkhāvedanāpi laddhāvasarā; dukkhavedanā pana balavatarā nisitanisitena tikhiṇena satthena nirantaraṃ sarīraṃ chindantī viya dukkhaṃ upanentī viya tā vedanā abhibhavantī ajjhottharantī uppajjantī nirantarā viya hoti. Tenāha ‘‘anudahanabalavatāyā’’tiādi. Upekkhāvedanāti vā tattha ativiya aniṭṭhaphalatāya aniṭṭhārammaṇā upekkhāvedanā dukkhāti vuccati, yathā iṭṭhaphalabahutāya iṭṭhārammaṇā jhānādipariyāpanne ca sugatibhave ca upekkhāvedanā sukhāti vuccati, evaṃ dukkhassa nirantaratāya avīcīti veditabbaṃ.

269. Eko pādo mahāniraye hoti, eko gūthaniraye nipatati, kammavegukkhitto antarā padamāvahati sesārambhatāya. Hatthigīvappamāṇā pariṇāhena. Ekadoṇikanāvāppamāṇā āyāmena.

Pokkharapattānīti khuradhārāsadisāni tikhiṇaggāni ayosūlamayāneva padumapattāni. Heṭṭhā khuradhārāti heṭṭhābhūmiyaṃ nikkhittā, vettalatāyo ca tikhiṇadhārakaṇṭakā ayomayā eva. Tenāha – ‘‘so tattha dukkhā’’tiādi. Kusatiṇānīti kusatiṇajātitāya tathā vuttāni. Kharavālikāti kharā tikhiṇakoṭikā siṅghāṭakasaṇṭhānā vālikā.

270. Dante samphusetīti heṭṭhimadante yathā kiñci mukhe pakkhipituṃ na sakkā, evaṃ suphusite karoti. Tambalohapānato paṭṭhāyāti vuttakāraṇato paṭilomatopi evaṃ kammakāraṇānaṃ kāraṇamāha. Dutiyenāti kuṭhārīhi tacchanena. Tatiyenāti vāsīhi tacchanena. Avijahitameva saṃvegahetutāya lokassa mahato atthassa saṃvattanato.

271. Hīnakāyaṃ hīnaṃ vā attabhāvaṃ upagatā. Upādāneti catubbidhepi upādāne. Taṃ atthato taṇhādiṭṭhiggāhoti āha ‘‘taṇhādiṭṭhigahaṇe’’ti. Sambhavati jarāmaraṇaṃ etenāti sambhavo, upādānanti āha – ‘‘jātiyā maraṇassa ca kāraṇabhūte’’ti. Anupādāti anupādāya. Tenāha ‘‘anupādiyitvā’’ti.

Sabbadukkhātikkantā nāmāti sakalampi vaṭṭadukkhaṃ atikkantā eva honti carimacittanirodhena vaṭṭadukkhalesassapi asambhavato.

Devadūtasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca suññatavaggavaṇṇanā.

4. Vibhaṅgavaggo

1. Bhaddekarattasuttavaṇṇanā

272. Ekā ratti ekaratto, bhaddo ekaratto etassāti bhaddekarattaṃ, vipassanaṃ paribrūhento puggalo. Tenāha – ‘‘vipassanānuyogasamannāgatattā’’ti. Taṃ uddissa pavattiyā pana bhaddekarattasahacaraṇato bhaddekaratto. Tenāha bhagavā – ‘‘bhaddekarattassa vo, bhikkhave, uddesañca vibhaṅgañca desessāmī’’ti. Desetabbamatthaṃ uddisati etenāti uddeso, saṅkhepadesanā eva. Yasmā pana niddesapadānaṃ jananiṭṭhāne ṭhitattā mātā viyāti mātikāti vuccati, tasmāha ‘‘uddesanti mātika’’nti. Uddiṭṭhamatthaṃ vibhajati etenāti vibhaṅgo vitthāradesanā, tenāha – ‘‘vitthārabhājaniya’’nti ‘‘yathāuddiṭṭhamatthaṃ vitthārato bhājeti vibhajati etenā’’ti katvā.

Uppādādikhaṇattayaṃ patvā atikkamaṃ atikkantaṃ atītaṃ. Taṃ pana atthato vigataṃ khandhapañcakanti āha ‘‘atīte khandhapañcake’’ti. Taṇhādiṭṭhīhi nānugaccheyyāti taṇhādiṭṭhābhinandanāhi nānubhaveyya, nābhinandeyyāti attho. Yathā ‘‘nicca’’ntiādinā viparītaggāhavasena atītesu rūpādīsu micchāabhinivisanaṃ parāmāso diṭṭhābhinandanā; evaṃ ‘‘nicca’’ntiādinā viparītaggāhavasena anāgatesu rūpādīsu micchāabhinivisanaṃ parāmāso diṭṭhi kammasamādānaṃ diṭṭhipatthanāti taṃ paṭikkhipanto āha – ‘‘taṇhādiṭṭhīhi na pattheyyā’’ti. Yadatītanti ettha iti-saddo ādiattho. Tena ‘‘apatta’’nti padaṃ saṅgaṇhāti. Tampi hi kāraṇavacanaṃ. Tenāha ‘‘yasmā cā’’ti. Tatthāyamadhippāyo, ‘‘atītaṃ taṇhādivasena nābhinanditabbaṃ sabbaso avijjamānattā sasavisāṇaṃ viya, tathā anāgatampi na patthetabba’’nti. Tattha siyā – atītaṃ nābhinanditabbaṃ abhinandanāya nippayojanattā, anāgatapatthanā pana saphalāpi siyāti na sabbaso paṭikkhipitabbāti? Na, tassāpi savighātabhāvena paṭikkhipitabbato. Tenāha ‘‘yasmā’’tiādi. Tattha pahīnanti nissaṭṭhasabhāvaṃ. Niruddhanti bhaggaṃ. Atthaṅgatanti vināsaṃ. Appattanti sabhāvaṃ uppādādikaṃ asampattaṃ. Ajātanti na jātaṃ. Anibbattanti tasseva vevacanaṃ.

Yattha yatthāti yasmiṃ yasmiṃ khaṇe, yasmiṃ yasmiṃ vā dhammapuñje uppannaṃ, taṃ sabbampi asesetvā. Araññādīsu vāti -saddo aniyamattho. Tena araññe vā rukkhamūle vā pabbatakandarādīsu vāti ṭhānaniyamābhāvā anupassanāya sātaccakāritaṃ dasseti. Yamakādivasena paribrūhiyamānā vipassanā viya paṭipakkhehi akopaniyāva hotīti āha – ‘‘asaṃhīraṃ asaṃkuppanti idaṃ vipassanāpaṭivipassanādassanatthaṃ vutta’’nti. Gāthāyamayamattho vipassanāvasena yujjatīti āha – ‘‘vipassanā hī’’tiādi. Kiṃ etāya pariyāyakathāyāti nippariyāyatova asaṃhīraṃ asaṃkuppaṃ dassetuṃ, ‘‘atha vā’’tiādi vuttaṃ. Kathaṃ pana niccassa nibbānassa anubrūhanā hotīti āha ‘‘punappuna’’ntiādi. Etena tadārammaṇadhammā brūhanāya, tesaṃ ārammaṇampi atthato anubrūhitaṃ nāma hoti bahulaṃ manasikārenāti dasseti.

Ādito tāpanaṃ ātāpanaṃ, tena ārambhadhātumāha. Parito tāpanaṃ paritāpanaṃ, tena nikkamadhātuparakkamadhātuyo cāti. Tassa senāti tassa maccuno sahakaraṇaṭṭhena senā viyāti senā. Saṅgarotiādīsu mittākāraggahaṇena sāmapayogamāha. Lañjaggahaṇena lañjadānaṃ, tena dānappayogaṃ. Balarāsīti hatthiassādibalakāyo. Tena daṇḍabhedāni vadati. Bhedopi hi balavato eva ijjhati, svāyaṃ catubbidhopi upāyayogena sampavattīyati. Tattha tattha ca saṅgaṃ āsattiṃ arati detīti saṅgaro pubbabhāge vā saṅgaraṇavasena tassa paṭijānanavasena pavattanato.

Uṭṭhāhakaṃ uṭṭhānavīriyasampannaṃ. Saparahitasīvanalakkhaṇena asādhubhāvaparammukhabhāvagamanena vā santo.

273. Manuññarūpavaseneva evaṃrūpo ahosīnti atītaṃ anvāgameti tattha nandiyāsamanvānayanato. Vedanādīsupi eseva nayo. Kusalasukhasomanassavedanāvasenāti kusalavedanāvasena sukhavedanāvasena somanassavedanāvasenāti paccekaṃ vedanāsaddo yojetabbo. Taṇhābhinandanāya sati diṭṭhābhinandanā siddhā evāti – ‘‘taṇhaṃ samanvāneti’’icceva vuttaṃ. Hīnarūpādi…pe… na maññati amanuññopi samāno samanuññabhāvasseva vasena maññanāya pavattanato. Nānupavattayati vikkhambhanavasena nandiyā dūrīkatattā.

274. Uḷārasundarabhāvamukheneva anāgatesupi rūpādīsu taṇhādiṭṭhikappanā pavattatīti āha – ‘‘evaṃrūpo…pe… veditabbā’’ti.

275. Vattabbaṃ siyāti yathā nandiyā asamanvānayanajotanaṃ byatirekamukhena patiṭṭhapetuṃ, ‘‘atītaṃ na nvāgameyyā’’ti uddesassa, ‘‘kathañca, bhikkhave, atītaṃ anvāgametī’’tiādinā (ma. ni. 3.273) vibhaṅgo vutto, evaṃ ‘‘paccuppannañca yo dhamma’’ntiādikassa uddesassa byatirekamukhena vibhaṅge vuccamāne vipassanāpaṭikkhepavasena, ‘‘kathañca…pe… vattabbaṃ siyā’’ti vuttaṃ. Tayidaṃ paramagambhīraṃ satthudesanānayaṃ anupadhāretvā coditaṃ, yasmā ‘‘paccuppannañca yo dhamma’’ntiādikassa uddesassa byatirekamukheneva vipassanāpaṭikkhepavasena, ‘‘kathañca, bhikkhave, paccuppannesū’’ti vibhaṅgadesanā sampavattati. Tenāha ‘‘yasmā panā’’tiādi. Tattha tassā evāti vipassanāya eva. Abhāvaṃ dassetuṃ saṃhīratīti mātikaṃ uddharitvāti kathetukamyatāya mātikāvasena paduddhāraṃ katvā, ‘‘idha, bhikkhave, asutavā sutavā’’ti ca ādinā vitthāro vutto. Vipassanāya abhāvatoti vipassanāya abhāvitatāya avikkhambhitatāya taṇhādiṭṭhīhi sapattehi viya tattha tattha ṭhapanāya ākaḍḍhīyati, tattha tattha visaye tato eva apāyasamuddaṃ saṃsārasamuddaṃ ānīyati. Sukkapakkho vuttavipariyāyena veditabbo. Sesaṃ suviññeyyameva.

Bhaddekarattasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Ānandabhaddekarattasuttavaṇṇanā

276. Bahiddhā puthuttārammaṇato nivattetvā ekasmiṃyeva ārammaṇe cittassa sammadeva layanaṃ appanaṃ paṭisallānaṃ, yo koci samāpattivihāro, idha pana ariyavihāro adhippetoti āha – ‘‘paṭisallānā vuṭṭhito’’tiādi. Jānantova bhagavā kathāsamuṭṭhāpanatthaṃ pucchi. Vuttañhetaṃ – ‘‘jānantāpi tathāgatā pucchanti, jānantāpi na pucchantī’’tiādi (pārā. 16).

278. Sādhukāramadāsīti sādhusaddaṃ sāvesi. Taṃ pana pasaṃsā hotīti pasaṃsattho sādhusaddo. Tenāha ‘‘desanaṃ pasaṃsanto’’ti. Vijjamānehi vaṇṇehi guṇavante udaggatākaraṇaṃ sampahaṃsanaṃ, kevalaṃ guṇasaṃkittanavasena thomanā pasaṃsāti ayametesaṃ viseso.

Ānandabhaddekarattasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Mahākaccānabhaddekarattasuttavaṇṇanā

279. Uṇhabhāvena tapanato tapaṃ udakaṃ etassāti tapodā, rahado. Tenāha ‘‘tattodakassa rahadassā’’ti. Saṅkhepena vuttamatthaṃ vitthārato dassetuṃ, ‘‘vebhārapabbatassā’’tiādi vuttaṃ. Tato udakarahadato, taṃ rahadaṃ upanissāyāti attho. Nāgabhavanāgatopi hi so rahado tato upari manussaloke jalāsayena sambaddho hoti. Tena vuttaṃ – ‘‘tapodā nāma nadī sandatī’’ti. Edisāti kuthitā uṇhā, anvatthanāmavasena tapodāti ca vuccatīti attho. Petalokoti petānaṃ vasanaṭṭhānaṃ paccekanirayaṃ sandhāyāha. Imassa pana ārāmassāti tapodārāmassa. Tatoti tapodāsaṅkhātanadito. Mahāudakarahadoti mahāudakabharitaṃ pallalaṃ.

280. Samiddhoti uḷāro, paripuṇṇoyevāti attho. Ādimhi brahmacariyamassāti ādibrahmacariyo, so eva ādibrahmacariyako. Tenāha ‘‘pubbabhāgappaṭipattibhūto’’ti. ‘‘Atītaṃ anāgataṃ paccuppanna’’nti addhabhedamukhena saṅkhatadhammabodhavacanaṃ.

282. Kāmaṃ khandhādivasena vibhajanaṃ sādhāraṇaṃ, paṭhamadutiyacatutthasuttesu pana khandhavasena vibhajanaṃ katvā idha tathā akatvā evaṃ desanāya ṭhapanaṃ tato aññathā āyatanavasena vibhajanatthaṃ. Evaṃ vibhinnā hi saṅkhepavitthārato anavasesā sammasanupagā dhammā vibhajitvā dassitā honti; ayaṃ kirettha bhagavato ajjhāsayo therena nayato gahitoti dassetuṃ, ‘‘imasmiṃ kirā’’tiādi vuttaṃ. Tattha dvādasāyatanavaseneva mātikaṃ ṭhapesīti lokiyāni dvādasāyatanāni eva sandhāya mātikaṃ ṭhapesi, yathā tīsu suttesu khandhavasena vibhattaṃ, evaṃ yadi bhagavatā idhāpi vibhajanaṃ icchitaṃ siyā, tathā vibhajeyya, yasmā pana tathā avibhajitvāva gandhakuṭiṃ paviṭṭho, tasmā dvādasāyatanavasenevettha vibhajanaṃ bhagavatā ca adhippetanti nayaggāhe ṭhatvā thero vibhaji. Tenāha – ‘‘nayaṃ paṭilabhitvā evamāhā’’ti. Bhāriyaṃ katanti dukkaraṃ kataṃ. Apade padaṃ dassitaṃ ākāse padaṃ kataṃ sādhāraṇassa atthassa visiṭṭhavisayatāya dassitattā. Nikantiviññāṇanti nikantitaṇhāya sampayuttaṃ viññāṇaṃ, ‘‘chandarāgappaṭibaddhaṃ hotī’’ti vacanato. Manoti bhavaṅgacittaṃ manodvārikajavanānaṃ dvārabhūtaṃ.

283. Patthanāvasena ṭhapesīti patthanāvasena cittaṃ pavattesi.

Mahākaccānabhaddekarattasuttavaṇṇanāya līnatthappakāsanā

Samattā.

4. Lomasakakaṅgiyabhaddekarattasuttavaṇṇanā

286. Ghananicitalomo lomaso, ayaṃ pana appatāya lomasakoti āha – ‘‘īsakalomasākāratāyā’’ti, lomasako aṅgiko lomasakakaṅgiyo, paṭhamo ka-kāro appattho, dutiyaṃ pana padavaḍḍhanameva. Rattakambalasilāyanti rattakambalavaṇṇasilāyaṃ. Oruyhāti ākāsato otaritvā. Pāṭihāriyaṃ disvā dinnalābhasakkārassa asādiyanato manussapathe na vasanti.

Dasahi cakkavāḷasahassehīti nissakkavacanato āgantvāti adhippāyo. Sannipatitāhi devatāhīti karaṇavacanaṃ. Paññāpayogamandatāya paṭivijjhituṃ asakkontānaṃ devānaṃ ñāṇassa tikkhavisadabhāvāpādanena samuttejetuṃ saṃvegajananatthaṃ…pe… abhāsi. Tatrāti tasmiṃ devasannipāte, tissaṃ vā desanāyaṃ. Devattassāti devabhāvassa, dibbasampattiyāti attho. Bhaddekarattassa suttassa etāti bhaddekarattiyā.

Savanamukhena byañjanaso atthaso ca upadhāraṇaṃ uggaṇhananti āha – ‘‘tuṇhībhūto nisīditvā suṇanto uggaṇhāti nāmā’’ti. Vācuggatakaraṇaṃ pariyāpuṇananti āha – ‘‘vācāya sajjhāyaṃ karonto pariyāpuṇāti nāmā’’ti. Ganthassa parihaṇaṃ dhāraṇaṃ, taṃ pana paresu patiṭṭhāpanaṃ pākaṭaṃ hotīti āha – ‘‘aññesaṃ vācento dhāreti nāmā’’ti. Sesaṃ heṭṭhā vuttanayameva.

Lomasakakaṅgiyabhaddekarattasuttavaṇṇanāya līnatthappakāsanā

Samattā.

5. Cūḷakammavibhaṅgasuttavaṇṇanā

289. Aṅgasubhatāyāti aṅgānaṃ hatthapādādisarīrāvayavānaṃ sundarabhāvena. Yaṃ apaccaṃ kucchitaṃ muddhaṃ vā, tattha loke māṇavavohāro, yebhuyyena sattā daharakāle suddhadhātukā hontīti vuttaṃ, ‘‘taruṇakāle vohariṃsū’’ti. Adhipatittāti issarabhāvato.

Samāhāranti sannicayaṃ. Paṇḍito gharamāvaseti yasmā appatarepi byayamāne bhogā khīyanti, appatarepi sañcayamāne vaḍḍhanti, tasmā viññujātiko kiñci byayaṃ akatvā ayameva uppādento gharāvāsaṃ anutiṭṭheyyāti lobhādesitamatthaṃ vadati.

Dhanalobhena…pe… nibbatto. Lobhavasikassa hi gati nirayo vā tiracchānayoni vā. Vuttañhetaṃ – ‘‘nimittassādagathitaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati anubyañjanassādagathitaṃ vā. Tasmiṃ samaye kālaṅkareyya, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi – nirayaṃ vā tiracchānayoniṃ vā’’ti (saṃ. ni. 4.235). Niraye nibbattissati katokāsassa kammassa paṭibāhituṃ asakkuṇeyyabhāvato.

Pattakkhandhaadhomukhabhāvaṃ sandhāya ‘‘onāmetvā’’ti vuttaṃ. Brāhmaṇacārittassa bhāvitataṃ sandhāyāha ‘‘brahmaloke nibbatto’’ti. Taṃ pavattiṃ pucchīti sutametaṃ mayā, ‘‘mayhaṃ pitā sunakho hutvā nibbatto’’ti, etaṃ bhotā gotamena vuttanti. Kimidaṃ vuttanti imaṃ pavattiṃ pucchi.

Tatheva vatvāti yathā sunakhassa vuttaṃ, tatheva vatvā. Avisaṃvādanatthanti, ‘‘todeyyabrāhmaṇo sunakho jāto’’ti attano vacanassa avisaṃvādanatthaṃ, visaṃvādanābhāvadassanatthanti adhippāyo. Ñātomhi imināti iminā mama puttena mayhaṃ purimajātiyaṃ pitāti evaṃ ñāto amhīti jānitvā. Buddhānubhāvena kira sunakho tathā dasseti, na jātissaratāya. Bhagavantaṃ disvā bhukkaraṇaṃ pana purimajātisiddhavāsanāya. Bhavapaṭicchannanti bhavantarabhāvena paṭicchannaṃ. Nāma-saddo sambhāvane. Paṭisandhiantaranti aññajātipaṭisandhiggahaṇena heṭṭhimajātaṃ gatiṃ. Aṅgavijjāpāṭhako kiresa, tena appāyukadīghāyukatādivasena cuddasa pañhe abhisaṅkhari; evaṃ kirassa ahosi, ‘‘imesaṃ sattānaṃ appāyukatādayo visesā aṅgapaccaṅgavasena sallakkhiyanti. Na kho panetaṃ yuttaṃ ‘aṅgapaccaṅgāni yāva tesaṃ tesaṃ kāraṇa’nti; tasmā bhavitabbamettha aññeneva kāraṇena. Samaṇo gotamo taṃ kāraṇaṃ vibhajitvā kathessati, evāyaṃ sabbaññūti nicchayo me apaṇṇako bhavissatī’’ti. Apare pana bhaṇanti, ‘‘tiracchānagataṃ manussaṃ vā āvisitvā icchitatthakasāvanaṃ nāma mahāmantavijjāvasena hoti; tasmā na ettāvatā samaṇassa gotamassa sabbaññutā sunicchitā hoti. Yaṃ nūnāhaṃ kammaphalamassa uddissa pañhaṃ puccheyyaṃ, tattha ca me cittaṃ ārādhento pañhaṃ byākarissati. Evāyaṃ sabbaññūti vinicchayo me bhavissatīti te pañhe pucchatī’’ti.

Bhaṇḍakanti sāpateyyaṃ, santakanti attho. Kammunā dātabbaṃ ādiyantīti kammadāyādā, attanā katūpacitakammaphalabhāgīti attho. Taṃ pana kammadāyajjaṃ kāraṇopacārena vadanto, ‘‘kammaṃ etesaṃ dāyajjaṃ bhaṇḍakanti attho’’ti āha – yathā ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī’’ti (dī. ni. 3.80). Yavati phalaṃ sabhāvato bhinnampi abhinnaṃ viya missitaṃ hoti, etenāti yonīti āha – ‘‘kammaṃ etesaṃ yoni kāraṇa’’nti. Mamattavasena bajjhati saṃbajjhatīti bandhu, ñāti sālohito ca. Kammaṃ pana ekantasambandhamevāti āha – ‘‘kammaṃ etesaṃ bandhū’’ti. Patiṭṭhāti avassayo. Kammasadiso hi sattānaṃ avassayo natthi, añño koci issaro brahmā vā na karoti tādisaṃ kattuṃ sajjituṃ asamatthabhāvato. Yaṃ panettha vattabbaṃ, taṃ visuddhimaggasaṃvaṇṇanāyaṃ vuttanayena veditabbaṃ. Kammamevāti kasmā avadhāritaṃ, nanu kilesāpi sattānaṃ hīnapaṇītabhāvakāraṇaṃ, na kevalanti? Saccametaṃ, kilesapayogena vipākavaṭṭaṃ nibbattaṃ kammapavattitamevāti katvā vuttaṃ. ‘‘Kathitassa atthaṃ na sañjānāsī’’ti saṅkhepato vatvā nanu bhagavā mahākāruṇiko paresaṃ ñāpanatthameva dhammaṃ desetīti āha – ‘‘mānanissito kiresā’’tiādi.

290. Samattenāti pariyattena, yathā taṃ phalaṃ dātuṃ samatthaṃ hoti, evaṃ katena, upacitenāti attho. Tādisaṃ pana attano kicce anūnaṃ nāma hotīti āha ‘‘paripuṇṇenā’’ti. Samādinnenāti ettha samādānaṃ nāma taṇhādiṭṭhīhi gahaṇaṃ parāmasananti āha – ‘‘gahitena parāmaṭṭhenā’’ti. Paṭipajjati etāya sugatiduggatīti paṭipadā, kammaṃ. Tathā hi taṃ ‘‘kammapatho’’ti vuccati.

Esāti paṭipadā. Dubbalaṃ upaghātakameva siyāti upapīḷakassa visayaṃ dassetuṃ, ‘‘balavakammenā’’tiādi vuttaṃ. Balavakammenāti puññakammena. Vadati nāmāti vadanto viya hoti. Nibbattāpeyyanti kasmā vuttaṃ, nanu upapīḷakasabhāvaṃ kammaṃ janakasabhāvaṃ na hotīti? Sabbametaṃ parikappanavacanaṃ, yathā manussā paccatthikaṃ paṭipakkhaṃ kiñci kātuṃ asamatthāpi keci ālambanavasena samatthā viya attānaṃ dassenti, evaṃsampadamidanti keci. Apare pana bhaṇanti – yassidaṃ kammassavipākaṃ pīḷeti, sace tasmiṃ anokāse eva sayaṃ vipaccituṃ okāsaṃ labheyya, apāyesu eva taṃsamaṅgipuggalaṃ nibbattāpeyya, yasmā taṃ kammaṃ balavaṃ hutvā avasesapaccayasamavāyena vipaccituṃ āraddhaṃ, tasmā itaraṃ tassa vipākaṃ vibādhentaṃ upapīḷakaṃ nāma jātaṃ. Etadatthameva cettha ‘‘balavakammena nibbatta’’nti balavaggahaṇaṃ kataṃ. Kiccavasena hi nesaṃ kammānaṃ etā samaññā, yadidaṃ upapīḷakaṃ upacchedakaṃ janakaṃ upatthambhakanti, na kusalāni viya upatthambhāni honti nibbattatthāya. Pīḷetvāti viheṭhetvā paṭighāṭanādivasena ucchutelayantādayo viya ucchutilādike vibādhetvā. Nirojanti nittejaṃ. Niyūsanti nirasaṃ. Kasaṭanti nissāraṃ. Parissayanti upaddavaṃ.

Idāni parissayassa upanayanākāraṃ dassentena tattha, ‘‘dārakassā’’tiādiṃ vatvā bhogānaṃ vināsanākāraṃ dassetuṃ, puna ‘‘dārakassā’’tiādi vuttaṃ. Kumbhadohanāti kumbhapūrakhīrā. Gomaṇḍaleti goyūthe.

Aṭṭhusabhagamanaṃ katvāti aṭṭhausabhappamāṇaṃ padesaṃ paccatthikaṃ uddissa dhanuggaho anuyāyiṃ katvā. Tanti saraṃ. Aññoti paccatthiko. Tattheva pāteyya accāsannaṃ katvā sarassa khittattā. Vāḷamacchodakanti makarādivāḷamacchavantaṃ udakaṃ.

Paṭisandhinibbattakaṃ kammaṃ janakakammaṃ nāma paripuṇṇavipākadāyibhāvato, na pavattivipākamattanibbattakaṃ. Bhogasampadādīti ādi-saddena ārogyasampadādi-parivārasampadādīni gaṇhāti. Na dīghāyukatādīni hi appāyukatāsaṃvattanikena kammunā nibbattāni; aññaṃ dīghāyukatākaraṇena upatthambhetuṃ sakkoti; na atidubbaṇṇaṃ appesakkhaṃ nīcakulīnaṃ duppaññaṃ vā vaṇṇavantatādivasena. Tathā hi vakkhati, ‘‘imasmiṃ pana pañhavissajjane’’tiādi, taṃ pana nidassanavasena vuttanti daṭṭhabbaṃ.

Purimānīti upapīḷakopacchedakāni. Upapīḷakupaghātā nāma kusalavipākapaṭibāhakāti adhippāyena ‘‘dve akusalānevā’’ti vuttaṃ. Upatthambhakaṃ kusalamevāti ettha yathā janakaṃ ubhayasabhāvaṃ, evaṃ itaresampi ubhayasabhāvatāya vuccamānāya na koci virodho. Devadattādīnañhi nāgādīnaṃ ito anuppavacchitānaṃ petādīnañca narakādīsu akusalakammavipākassa upatthambhanupapīḷanupaghātanāni na na sambhavanti. Evañca katvā yā heṭṭhā bahūsu ānantariyesu ekena gahitapaṭisandhikassa itaresaṃ tassa anubalappadāyitā vuttā, sāpi samatthitā hoti. Yasmiñhi kamme kate janakanibbattaṃ kusalaphalaṃ vā akusalaphalaṃ vā byādhidhātusamatādinimittaṃ vibādhīyati, tamupatthambhakaṃ. Yasmiṃ pana kate jātisamatthassa paṭisandhiyaṃ pavattiyañca vipākakaṭattārūpānaṃ uppatti hoti, taṃ janakaṃ. Yasmiṃ pana kate aññena janitassa iṭṭhassa vā aniṭṭhassa vā phalassa vibādhāvicchedapaccayānuppattiyā upabrūhanapaccayuppattiyā ca janakasāmatthiyānurūpaṃ parivutticiratarapabandhā hoti, etaṃ upatthambhakaṃ. Tathā yasmiṃ kate janakanibbattaṃ kusalaphalaṃ akusalaphalaṃ vā byādhidhātusamatādinimittaṃ vibādhīyati, taṃ upapīḷakaṃ. Yasmiṃ pana kate janakasāmatthiyavasena ciratarapabandhārahampi samānaṃ phalaṃ vicchedakapaccayuppattiyā vicchijjati, taṃ upaghātakanti ayamettha sāro.

Tatthāti tesu kammesu. Upacchedakakammenāti āyuno upaghātakakammena. Svāyamupaghātakabhāvo dvidhā icchitabboti taṃ dassetuṃ ‘‘pāṇātipātinā’’tiādi vuttaṃ. Na sakkoti pāṇātipātakammunā santānassa tathābhisaṅkhatattā. Yasmiñhi santāne nibbattaṃ, tassa tena abhisaṅkhatatā avassaṃ icchitabbā tattheva tassa vipākassa vinibandhanato. Etena kusalassa kammassa āyūhanakkhaṇeyeva pāṇātipāto tādisaṃ sāmatthiyupaghātaṃ karotīti dasseti, tato kammaṃ appaphalaṃ hoti. ‘‘Dīghāyukā’’tiādinā upaghātasāmatthiyena khette uppannasassaṃ viya upapattiniyāmakā dhammāti dasseti. Upapatti niyatavisese vipaccituṃ okāse karonte eva kusalakamme ākaḍḍhiyamānapaṭisandhikaṃ pāṇātipātakammaṃ appāyukatthāya niyametīti āha – ‘‘paṭisandhimeva vā niyāmetvā appāyukaṃ karotī’’ti. Pāṇātipātacetanāya accantakaṭukavipākattā sanniṭṭhānacetanāya niraye nibbattati tassā atthassa khīṇābhāvato; itare pana na tathā bhāriyāti āha – ‘‘pubbā…pe… hotī’’ti. Idha pana yaṃ heṭṭhā vuttasadisaṃ, taṃ vuttanayena veditabbaṃ.

Manussāmanussaparissayāti mānusakā amānusakā ca upaddavā. Puratoti pubbadvārato. Pacchatoti pacchimavatthuto. Pavaṭṭamānāti parijanassa, devatānaṃ vā desena pavaṭṭamānā. Parehīti purātanehi parehi. Sammukhībhāvanti sāmibhāvavasena paccakkhattaṃ. Āharitvā denti iṇāyikā. Kammantāti vaṇijjādikammāni. Apāṇātipātakammanti pāṇātipātassa paṭipakkhabhūtaṃ kammaṃ; pāṇātipātā virativasena pavattitakammanti attho. Dīghāyukasaṃvattanikaṃ hoti vipākassa kammasarikkhabhāvato. Iminā nayenāti iminā appāyukadīghāyukasaṃvattanikesu kammesu yathāvuttena taṃ saṃvattanikavibhāvananayena.

Viheṭhanakammādīnipīti pi-saddena kodhaissāmanakamaccherathaddhaaviddasubhāvavasena pavattitakammāni saṅgaṇhāti. Tathevāti yathā pāṇātipātakammaṃ atthato evaṃ vadati nāmāti vuttaṃ, tatheva vadamānāni viya. ‘‘Yaṃ yadevātipatthenti, sabbametena labbhatī’’ti (khu. pā. 8.10) vacanato yathā sabbakusalaṃ sabbāsaṃ sampattīnaṃ upanissayo, evaṃ sabbaṃ akusalaṃ sabbāsaṃ vipattīnaṃ upanissayoti, ‘‘upapīḷanena nibbhogataṃ āpādetvā’’tiādi vuttaṃ. Tathā hi pāṇātipātakammavasenapi ayaṃ nayo dassito. Aviheṭhanādīnīti ettha ādi-saddena akkodhana-anissāmana-dāna-anatimāna-viddasubhāvena pavattakammāni saṅgaṇhāti.

293. Issā mano etassāti issāmanakoti āha ‘‘issāsampayuttacitto’’ti. Upakkosantoti akkosavatthūhi akkosanto. Issaṃ bandhatīti issaṃ anubandhati issāsahitameva cittaṃ anupavatteti. Appesakkhoti appānubhāvo appaññāto. Tenāha ‘‘na paññāyatī’’ti. Sā panassa appānubhāvatā parivārābhāvena pākaṭā hotīti āha ‘‘appaparivāro’’ti.

294. Macchariyavasena na dātā hotīti sabbaso deyyadhammassa abhāvena na dātā na hoti. Amaccharī hi puggalo sati deyyadhamme yathārahaṃ detiyeva.

295. Abhivādetabbaṃ khettavasena matthakappattaṃ dassetuṃ, ‘‘buddhaṃ vā’’tiādi vuttaṃ. Aññepi mātupitujeṭṭhabhātarādayo abhivādanādiarahā santi, tesu thaddhādivasena karaṇaṃ nīcakulasaṃvattanikameva. Na hi pavatte sakkā kātunti sambandho. Tena pavattivipākadāyino kammassa visayo esoti dasseti. Tenāha ‘‘paṭisandhimeva panā’’tiādi.

296. Aparipucchanenāti aparipucchāmattena niraye na nibbattati; aparipucchāhetu pana kattabbākaraṇādīhi siyā nirayanibbattīti pāḷiyaṃ, ‘‘na paripucchitā hotī’’tiādi vuttanti dassento, ‘‘aparipucchako panā’’tiādimāha. Yathānusandhiṃ pāpesīti desanaṃ yathānusandhiniṭṭhānaṃ pāpesi. Sesaṃ vuttanayattā suviññeyyameva.

Cūḷakammavibhaṅgasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Mahākammavibhaṅgasuttavaṇṇanā

298. Kammassa moghabhāvo nāma phalena tucchatā phalābhāvoti āha – ‘‘moghanti tucchaṃ aphala’’nti. Tathaṃ bhūtanti saccasaddassa atthamāha. Paribbājako pana ‘‘sacca’’nti iminā tameva saphalanti vadati. Saphalañhi kammaṃ satthu abhimatamanokammanti adhippāyo. Idañca ‘‘moghaṃ kāyakamma’’ntiādivacanaṃ. Taṃ gahetvāti paramparāya gahetvā. Esāti potaliputto paribbājako. Abhisaññānirodhakathaṃ sandhāya vadati. Sāpi hi titthiyānaṃ antare pākaṭā jātāti. Theroti samiddhitthero. Yathā bhagavatā vuttaṃ, tato ca aññathāva dosāropanabhayena gahetvā tato bhagavantaṃ thero rakkhatīti adhippāyena paribbājako, ‘‘parirakkhitabbaṃ maññissatī’’ti avocāti āha – ‘‘parirakkhitabbanti garahato mocanena rakkhitabba’’nti. Sañcetanā assa atthīti sañcetanikaṃ. Kammanti sañcetanikassapi kammassa attano samaye icchitattā paribbājakena vuttaṃ.

Saṅkhatasaṅkhāratāya rūpameva ‘‘tilamattampi saṅkhāra’’nti vuttaṃ. Tenāha – ‘‘maṃsacakkhunāva passatī’’ti. Samāgamadassanaṃ sandhāyāti katthacipi tassa dassanaṃ sandhāya, na pariññādassanaṃ. Tenāha bhagavā – ‘‘kuto panevarūpaṃ kathāsallāpa’’nti.

299. Vaṭṭadukkhanti saṃsāradukkhaṃ. Kilesadukkhanti kilesasambhavarāgapariḷāhadukkhaṃ. Saṅkhāradukkhanti yadaniccaṃ, taṃ dukkhanti evaṃ vuttadukkhaṃ. Sace bhāsitaṃ bhaveyyāti imaṃ īdisaṃ dukkhaṃ sandhāya āyasmatā samiddhinā bhāsitaṃ siyā nu bhagavā, avibhajitvā byākaraṇaṃ yuttamevāti adhippāyo.

300. Ummaṅganti ummujjanaṃ, kathāmuḷhena antarā aññāṇavisayapañhā ummaṅgaṃ. Tenāha – ‘‘pañhāummaṅga’’nti neva dibbacakkhunāti kasmā vuttaṃ. Na hi taṃ ayoniso ummujjanaṃ dibbacakkhuvisayanti? Kāmañcetaṃ na dibbacakkhuvisayaṃ, dibbacakkhuparibhaṇḍañāvisayaṃ pana siyāti tathā vuttaṃ. Adhippāyenevāti udāyittherassa adhippāyeneva gayhamānena taṃ ayoniyo ummujjanaṃ aññāsi. Sannisīdituṃ pubbe nisinnākārena sannisīdituṃ na sakkoti. Samiddhittherena anabhisaṅkhatasseva atthassa kathitattā, ‘‘yaṃ abhūtaṃ, tadeva kathessatī’’ti vuttaṃ. Tenāha ‘‘ayoniso ummujjissatī’’ti. Tisso vedanā pucchitā, ‘‘kiṃ so vediyatī’’ti avibhāgena vediyamānassa jātitattā. Sukhāya vedanāya hitanti sukhavedaniyaṃ. Tenāha ‘‘sukhavedanāya paccayabhūta’’nti. Sesesūti, ‘‘dukkhavedaniya’’ntiādīsu.

Heṭṭhā tikajjhānacetanāti ettha, ‘‘kusalato’’ti adhikārato rūpāvacarakusalato heṭṭhā tikajjhānacetanāti attho. Etthāti etesu kāmāvacararūpāvacarasukhavedaniyakammesu. Adukkhamasukhampīti pi-saddena iṭṭhārammaṇe sukhampīti imamatthaṃ sampiṇḍeti.

Yadi kāyadvāre pavattato aññattha adukkhamasukhaṃ janeti, atha kasmā, ‘‘dukkhasseva jananato’’ti vuttanti āha – ‘‘sā pana vedanā’’tiādi.

Catutthajjhānacetanāti ettha arūpāvacarakusalacetanātipi vattabbaṃ. Yathā hi ‘‘kāyena vācāya manasā’’ti ettha yathālābhaggahaṇavasena manasā sukhavedaniyaṃ adukkhamasukhavedaniyanti ayamattho arūpāvacarakusalepi labbhatīti sukhampi janeti ukkaṭṭhassa ñāṇasampayuttakusalassa soḷasavipākacittanibbattanato, ayañca nayo heṭṭhā, ‘‘adukkhamasukhampī’’ti etthāpi vattabbo. Pubbe pariyāyato dukkhavedanā vuttā, suttantasaṃvaṇṇanā hesāti idāni nippariyāyato puna dassetuṃ, ‘‘apicā’’tiādi vuttaṃ. Tena ettha dukkhavedaniyaṃ pavattivaseneva vaṭṭatīti. Etassāti dukkhavedaniyassa pavattivaseneva yujjamānattā etassa vasena sabbaṃ sukhavedaniyaṃ adukkhamasukhavedaniyañca pavattivaseneva vattuṃ vaṭṭati.

Ālayoti abhiruci. Mahākammavibhaṅgañāṇanti mahati kammavibhajane ñāṇaṃ, mahantaṃ vā kammavibhajanañāṇaṃ. Bhājanaṃ nāma niddeso, ayaṃ pana uddesoti katvā āha – ‘‘katame cattāro…pe… mātikāṭṭhapana’’nti.

301. Pāṭiyekko anusandhi yathāuddiṭṭhassa mahākammavibhaṅgañāṇassa abhājanabhāvato, pucchānusandhiajjhāsayānusandhīsu ca anantogadhattā. Tenāha ‘‘idaṃ hī’’tiādi. Idaṃ ārammaṇaṃ katvāti idha, ‘‘pāṇātipātiṃ adinnādāyi’’ntiādinā puggalādhiṭṭhānena vuttaṃ kammavibhaṅgaṃ ārabbha. Imaṃ paccayaṃ labhitvāti tasseva vevacanaṃ. Idaṃ dassanaṃ gaṇhantīti idaṃ, ‘‘atthi kira, bho, pāpakāni kammāni, natthi kira, bho, pāpakāni kammānī’’ti ca ādīni hatthidassakaandhāviya diṭṭhamatte eva ṭhatvā acittakadassanañca gaṇhanti. Vīriyaṃ kilesānaṃ ātāpanavasena ātappaṃ, tadeva padahavasena padhānaṃ, punappunaṃ yuñjanavasena anuyogo, tathā bhāvanāya nappamajjati etenāti appamādo, sammā yoniso manasi karoti etenāti sammāmanasikāroti vuccatīti adhippāyena, ‘‘pañcapi vīriyasseva nāmānī’’ti āha. Appamādo vā satiyā avippavāso. Yasmiṃ manasikāre sati tassa dibbacakkhuñāṇaṃ ijjhati, ayamettha sammāmanasikāroti ettha attho daṭṭhabbo. Cetosamādhinti dibbacakkhuñāṇasahagataṃ cittasamādhiṃ. Tenāha ‘‘dibbacakkhusamādhi’’nti. Aññathāti akusalakammakaraṇato aññathā, taṃ pana kusalakammakaraṇaṃ hotīti āha – ‘‘ye dassannaṃ kusalānaṃ kammapathānaṃ pūritattā’’ti diṭṭhithāmenāti diṭṭhivasena diṭṭhibalena. Diṭṭhiparāmāsenāti diṭṭhivasena dhammasabhāvaṃ atikkamitvā parāmāsena. Adhiṭṭhahitvāti, ‘‘idameva saccaṃ, moghamañña’’nti adhiṭṭhāya abhinivisitvā. Ādiyitvāti daḷhaggāhaṃ gahetvā. Voharatīti attano gahitaggahaṇaṃ paresaṃ dīpento voharati.

302. Tatrānandāti ettha iti-saddo ādiattho. Idampīti idaṃ vacanaṃ. ‘‘Tatrānandā’’ti evamādivacanampīti attho. Na mahākammavibhaṅgañāṇassa bhājanaṃ tassa aniddesabhāvato. Assāti mahākammavibhaṅgañāṇassa mātikāṭṭhapanameva dibbacakkhukānaṃ samaṇabrāhmaṇānaṃ vasena anuññātabbassa ca dassanavasena uddesabhāvato. Tenāha ‘‘ettha panā’’tiādi. Tattha ettha panāti ‘‘tatrānandā’’tiādipāṭhe. Etesaṃ dibbacakkhukānanti etesaṃ heṭṭhā catūsupi vāresu āgatānaṃ dibbacakkhukānaṃ. Ettakāti ekacciyā saccagirā. Anuññātāti anujānitā. Ananuññātāti paṭikkhepitā. Idha ananuññātamukhena dīpitaṃ ananuññātabhāvamattaṃ. Tatrānandātiādike tatrāti niddhāraṇe bhummanti dassento, ‘‘tesu catūsu samaṇabrāhmaṇesū’’ti āha. Idaṃ vacanaṃ ‘‘atthi kira, bho…pe… vipāko’’ti idaṃ evaṃ vuttaṃ. Assāti tathāvādino samaṇabrāhmaṇassa. Aññenākārenāti ‘‘yo kira, bho’’tiādinā vuttakāraṇato aññena kāraṇena. Dvīsu ṭhānesūti ‘‘atthi kira, bho…pe… vipāko’’ti ca, ‘‘apāyaṃ…pe… nirayaṃ upapanna’’nti ca imesu dvīsu pāṭhapadesesu. Anuññātā tadatthassa atthibhāvato. Tīsu ṭhānesūti ‘‘yo kira, bho…pe… nirayaṃ upapajjati’’, ‘‘yampi so…pe… te sañjānanti’’, ‘‘yampi so yadeva…pe… moghamañña’’nti imesu tīsu pāṭhapadesesu. Ananuññātā tadatthassānekantikattā micchābhinivesato ca. Tenāha bhagavā – ‘‘aññathā hi, ānanda, tathāgatassa mahākammavibhaṅgañāṇa’’nti. Yathā te appahīnavipallāsā padesañāṇasamaṇabrāhmaṇā kammavibhaṅgaṃ sañjānanti, tato aññathāva sabbaso pahīnavipallāsassa tathā āgamanādiatthena tathāgatassa sammāsambuddhassa mahākammavibhaṅgañāṇaṃ hotīti attho.

303. Iminā dibbacakkhukena yaṃ kammaṃ karonto diṭṭho, tato pubbeti yojanā. Tatoti tato kariyamānakammato pubbe. Khandoti kumāro. Sivoti issaro. Pitāmahoti brahmā. Issarādīhīti issarabrahmapajāpatiādīhi. Visaṭṭhoti nimmito. Micchādassanenāti micchādassanavasena. Yanti yaṃ kammaṃ. Tatthāti tesu pāṇātipātādivasena pavattakammesu. Diṭṭheva dhammeti tasmiṃyeva attabhāve vipākaṃ paṭisaṃvedetīti yojanā. Upapajjitvāti dutiyabhave nibbattitvā. Aparasmiṃ pariyāyeti aññasmiṃ yattha katthaci bhave.

Ekaṃ kammarāsinti pāṇātipātādibhedena ekaṃ kammasamudāyaṃ. Ekaṃ vipākarāsinti tasseva aṅgena ekaṃ vipākasamudāyaṃ. Imināti yathāvuttena dibbacakkhukena samaṇena brāhmaṇena vā adiṭṭhā. Tayoti ‘‘pubbe vāssa taṃ kataṃ hotī’’tiādinā vuttā tayo. Dve vipākarāsīti diṭṭhadhammavedaniyo aparāpariyāyavedaniyoti dve vipākarāsī. Upapajjavedaniyaṃ pana tena diṭṭhaṃ, tasmā ‘‘dve’’ti vuttaṃ. Diṭṭho eko, adiṭṭhā tayoti diṭṭhe ca adiṭṭhe ca cattāro kammarāsī, tathā diṭṭho eko, adiṭṭhā dveti tayo vipākarāsī. Imāni satta ṭhānānīti yathāvuttāni satta ñāṇassa pavattanaṭṭhānāni. ‘‘Imassa nāma kammassa idaṃ phalaṃ nibbatta’’nti kammassa, phalassa vā adiṭṭhattā, ‘‘dutiyavāre dibbacakkhukena kiñci na diṭṭha’’nti vuttaṃ. Paṭhamaṃ vuttanayena tayo kammarāsī veditabbā, idha dibbacakkhukena diṭṭhassa abhāvato, ‘‘paccattaṭṭhānānī’’ti vuttaṃ.

Bhavati vaḍḍhati etenāti bhabbaṃ, vaḍḍhinimittaṃ. Na bhabbaṃ abhabbanti āha ‘‘bhūtavirahita’’nti. Attano phale bhāsanaṃ dibbanaṃ ābhāsananti āha – ‘‘ābhāsati abhibhavati paṭibāhatī’’ti. Balavakammanti mahāsāvajjaṃ kammaṃ garusamāsevitādibhedaṃ. Āsanneti maraṇe, abhiṇhaṃ upaṭṭhānena vā tassa maraṇacittassa āsanne. Balavakammanti garusamāsevitatādivasena balavaṃ kusalakammaṃ. Dubbalakammassāti attano dubbalassa. Āsanne kusalaṃ katanti idhāpi āsannatā pubbe vuttanayeneva veditabbā.

Upaṭṭhānākārenāti maraṇassa āsannakāle kammassa upaṭṭhānākārena. Tassāti tassa puggalassa. Nibbattikāraṇabhūtaṃ hutvā upaṭṭhāti akusalanti yojanā. Titthiyā kammantaravipākantaresu akusalatāya yaṃ kiñci kammaṃ yassa kassaci vipākassa kāraṇaṃ katvā gaṇhanti hatthidassakaandhādayo viya diṭṭhamattābhinivesinoti, ‘‘aññatitthiyā…pe… upaṭṭhātī’’ti vuttaṃ. Itarasminti bhabbañceva bhabbābhāsañca, bhabbaṃ abhabbābhāsanti imasmiṃ dvaye. Eseva nayo paṭhamadutiyapuggalavasena purimānaṃ dvinnaṃ kammānaṃ yojanānayo vutto upaṭṭhānākāravasena. Ayameva tatiyacatutthapuggalavasena pacchimānaṃ dvinnaṃ kammānaṃ yojanānayo. Tatiyassa hi kammassa kusalattā tassa ca sagge nibbattattā tattha kāraṇabhūtaṃ kusalaṃ hutvā upaṭṭhāti; tathā catutthassapi kammassa kusalattā, tassa pana niraye nibbattattā tattha nibbattikāraṇabhūtaṃ aññatitthiyānaṃ akusalaṃ hutvā upaṭṭhātīti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Mahākammavibhaṅgasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Saḷāyatanavibhaṅgasuttavaṇṇanā

304. Veditabbānīti ettha yathā viditāni cha ajjhattikāni āyatanāni vaṭṭadukkhasamatikkamāya honti, tathā vedanaṃ adhippetanti āha – ‘‘sahavipassanena maggena jānitabbānī’’ti. Tattha vipassanāya ārammaṇato maggena asammohato jānanaṃ daṭṭhabbaṃ. Sesapadesupi eseva nayo. Mano savisesaṃ upavicarati ārammaṇe pavattati etehīti manopavicārā, vitakkavicārā. Ārammaṇe hi abhiniropanānumajjanehi vitakkavicārehi saha cittaṃ pavattati, na tabbirahitaṃ. Tenāha ‘‘vitakkavicārā’’tiādi. Sattā pajjanti etehi yathārahaṃ vaṭṭaṃ vivaṭṭañcāti sattapadā, gehanissitā vaṭṭapadā. Yoggānaṃ damanaācariyā yoggācariyā. Tenāha ‘‘dametabbadamakāna’’nti. Sesanti vuttāvasesaṃ ekasattatividhaviññāṇaṃ saphassarūpakasseva adhippetattā.

305. Idhāti imissaṃ chaviññāṇakāyadesanāyaṃ. Manodhātuttayavinimuttameva manoviññāṇadhātūti veditabbaṃ.

Cakkhumhi samphassoti cakkhuṃ nissāya uppanno samphasso. Tenāha – ‘‘cakkhuviñāṇasampayuttasamphassassetaṃ adhivacana’’nti.

Yathā kevalena viññāṇena rūpadassanaṃ na hoti, evaṃ kevalena cakkhupasādenapīti vuttaṃ ‘‘cakkhuviññāṇenā’’ti. Tena pāḷiyaṃ cakkhunāti nissayamukhena nissitakiccaṃ vuttanti dasseti. Ārammaṇavasenāti ārammaṇapaccayabhāvena. ‘‘Upavicarati’’cceva kasmā vuttaṃ, nanu tattha vitakkabyāpāropi atthīti? Saccaṃ atthi. So panettha taggatikoti āha – ‘‘vitakko taṃsampayutto cā’’ti. Sampayuttadhammānampi upavicaraṇaṃ vitakkavicārānaṃyevettha kiccanti ‘‘vitakkavicārasaṅkhātā manopavicārā’’ti vuttaṃ. Somanassayutto upavicāro somanassūpavicāro yathā ‘‘ājaññaratho’’ti āha ‘‘somanassena saddhi’’ntiādi.

306. Upavicārānaṃ upassayaṭṭhena gehaṃ viyāti gehaṃ, rūpādayoti āha – ‘‘gehassitānīti kāmaguṇanissitānī’’ti. Niccasaññādinikkhamanato nekkhammaṃ vipassanāti, ‘‘nekkhammassitānīti vipassanānissitānī’’ti vuttaṃ. Iṭṭhānanti kasivaṇijjādivasena pariyiṭṭhānanti āha ‘‘pariyesitāna’’nti. Piyabhāvo pana kantasaddeneva kathitoti kāmitabbānaṃ mano rametīti manoramānaṃ. Lokena āmasīyatīti lokāmisaṃ, taṇhā. Tāya gahetabbatāya iṭṭhabhāvāpādanena paṭisaṅkhatatāya ca paṭisaṃyuttānaṃ. Atīte kataṃ uppajjati ārammaṇikaanubhavanassa asambhavatoti adhippāyo. Edisaṃ anussaraṇaṃ diṭṭhaggahaṇānussarena ca hotīti dassetuṃ, ‘‘yathāha’’ntiādi vuttaṃ.

Aniccākāranti hutvā abhāvākāraṃ. Vipariṇāmavirāganirodhanti jarāya maraṇena cāti dvedhā vipariṇāmetabbañceva, tato eva palokitaṃ bhaṅgañca. Aṭṭhakathāyaṃ pana yasmā uppannaṃ rūpaṃ tenevākārena na tiṭṭhati, atha kho uppādāvatthāsaṅkhātaṃ pakatiṃ vijahati, vijahitañca jarāvatthāya tato vigacchati, vigacchantañca bhaṅguppattiyā nirujjhatīti imaṃ visesaṃ dassetuṃ, ‘‘pakativijahanenā’’tiādi vuttaṃ. Kāmañcettha ‘‘yathābhūtaṃ sammappaññāya passato’’ti vuttaṃ, anubodhañāṇaṃ pana adhippetaṃ vīthipaṭipannāya vipassanāya vasenāti ‘‘vipassanāpaññāyā’’ti vuttaṃ upavicāraniddesabhāvato. Tathā hi vakkhati – ‘‘chasudvāresu iṭṭhārammaṇe āpāthagate’’tiādi. Saṅkhārānaṃ bhedaṃ passatoti sabbesaṃ saṅkhārānaṃ khaṇe khaṇe bhijjanasabhāvaṃ vīthipaṭipannena vipassanāñāṇena passato. Tenāha ‘‘saṅkhāragatamhi tikkhe’’tiādi. Tattha saṅkhāgatamhīti saṅkhāragate visayabhūte. Tikkheti bhāvanābalena indriyānañca samatāya tibbe. Sūreti paṭipakkhehi anabhibhūtatāya, tesañca abhibhavanasamatthatāya visade paṭubhūte pavattante.

Kilesānaṃ vikkhambhanavasena vūpasantatāya santacittassa, saṃsāre bhayassa ikkhanato bhikkhuno, uttarimanussadhammasannissitattā amānusī ratīti vivekarati nekkhammarati. Yato yatoti yathā yathā nayavipassanādīsu yena yena sammasanākārenāti attho. Khandhānaṃ udayabbayanti pañcupādānakkhandhānaṃ uppādañca bhaṅgañca. Amatantaṃ vijānatanti vijānantānaṃ viññūnaṃ āraddhavipassanānaṃ taṃ pītipāmojjaṃ amatādhigamahetutāya amatanti veditabbaṃ.

Chasu dvāresu iṭṭhārammaṇe āpāthagateti rūpādivasena chabbidhe iṭṭhārammaṇe yathārahaṃ chasu dvāresu āpāthagate. Visaye cetaṃ bhummavacanaṃ.

307. Paccuppannanti santatipaccuppannaṃ. Anuttaravimokkho nāma arahattaṃ idha adhippetaṃ ukkaṭṭhaniddesena. Kathaṃ pana tattha pihaṃ upaṭṭhapeti, na hi adhigataṃ arahattaṃ ārammaṇaṃ hoti, na ca taṃ ārabbha pihā pavattatīti? Ko vā evamāha – ‘‘arahattaṃ ārammaṇaṃ katvā pihaṃ upaṭṭhapetī’’ti. Anussutiladdhaṃ pana parikappasiddhaṃ arahattaṃ uddissa patthanaṃ ṭhapeti, tattha cittaṃ paṇidahati. Tenāha bhagavā – ‘‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmī’’ti. Āyatananti arahattameva chaḷaṅgasamannāgamādikāraṇabhāvato, manāyatanadhammāyatanabhāvato ca tathā vuttaṃ, taṃ panetaṃ domanassaṃ patthanaṃ paṭṭhapentassa uppajjati patthanāya sahāvattanato. Na hi lobhadosānaṃ saha vutti atthi. Patthanāmūlakattāti iminā upaṭṭhāpayato padassa hetuatthajotakatamāha. Evanti ‘‘kudāssunāmā’’tiādinā vuttākārena. Ussukkāpetunti yathā maggena ghaṭeti, evaṃ ussukkāpetuṃ.

308. Aññāṇupekkhāti aññāṇasahitā upekkhā asamapekkhanapavattā. Tena tena maggodhinā tassa tassa apāyagamanīyakilesodhissa anavasesato jitattā khīṇāsavo nippariyāyato odhijino nāma; tadabhāvato puthujjano nippariyāyatova anodhijino nāma; sekho pana siyā pariyāyato odhijinoti. Tampi nivattento, ‘‘akhīṇāsavassāti attho’’ti āha. Āyatiṃ vipākaṃ jinitvāti appavattikaraṇavasena sabbaso āyatiṃ vipākaṃ jinitvā ṭhitattā khīṇāsavova nippariyāyato vipākajino nāma; tadabhāvato puthujjano nippariyāyato avipākajino nāma; sekho pana siyā pariyāyato vipākajinoti. Tampi nivattento ‘‘akhīṇāsavassevāti attho’’ti āha. Apassantassa rūpanti pāḷito padaṃ ānetvā sambandhitabbaṃ. Pāḷiyaṃ pubbe ‘‘puthujjanassā’’ti vatvā puna ‘‘assutavato puthujjanassā’’ti vacanaṃ andhaputhujjanassāyaṃ upekkhā, na kalyāṇaputhujjanassāti dassanatthaṃ. Gehassitā upekkhā hi yaṃ kiñci ārammaṇavatthuṃ apekkhasseva, na nirapekkhassāti iṭṭhe, iṭṭhamajjhatte vā ārammaṇe siyāti vuttaṃ ‘‘iṭṭhārammaṇe āpāthagate’’ti. Aññāṇena pana tattha ajjhupekkhanākārappatti hoti. Tenāha ‘‘guḷapiṇḍake’’tiādi.

Iṭṭhe arajjantassa aniṭṭhe adussantassāti idaṃ yebhuyyena sattānaṃ iṭṭhe rajjanaṃ, aniṭṭhe dussananti katvā vuttaṃ. Ayoniyomanasikāro hi taṃtaṃārammaṇavasena na katthacipi javananiyamaṃ karotīti vuttaviparītepi ārammaṇe rajjanadussanaṃ sambhavati, tathāpissa rajjanadussanaṃ atthato paṭikkhittamevāti daṭṭhabbaṃ. Asamapekkhaneti asamaṃ ayuttadassane ayoniso sammohapubbakaṃ ārammaṇassa gahaṇe.

309. Pavattanavasenāti uppādanavasena ceva bahulīkaraṇavasena ca. Nissāya ceva āgamma ti āgamanaṭṭhānabhūte nissayapaccayabhūte ca katvā. Atikkantāni nāma honti vikkhambhanena ussārentā samussārentā.

Somanassabhāvasāmaññaṃ gahetvā, ‘‘sarikkhakeneva sarikkhakaṃ jahāpetvā’’ti vuttaṃ. Idhāpi pahāyakaṃ nāma pahātabbato balavameva, saṃkilesadhammānaṃ balavabhāvato sātisayaṃ pana balavabhāvaṃ sandhāya ‘‘idāni balavatā’’tiādi vuttaṃ. Balavabhāvato vodānadhammānaṃ adhigamassa adhippetattā hettha nekkhammassitadomanassānampi pahānaṃ jotitaṃ.

Upekkhāya pahāyakabhāvena adhippetattā ‘‘upekkhākathā veditabbā’’ti vuttaṃ. Jhānassa alābhino ca lābhino ca pakiṇṇakasaṅkhārasammasanaṃ sandhāya, ‘‘suddhasaṅkhāre ca pādake katvā’’ti. Upekkhāsahagatāti bhāvanāya paguṇabhāvaṃ āgamma kadāci ajjhupekkhanavasenapi hi sammasanaṃ hotīti. Pādakajjhānavasena, sammasitadhammavasena vā āgamanavipassanāya bahulaṃ somanassasahagatabhāvato ‘‘vuṭṭhānagāminī pana vipassanā somanassasahagatāvā’’ti niyametvā vuttaṃ. Upekkhāsahagatā hotīti etthāpi eseva nayo. Catutthajjhānādīnīti ādi-saddena arūpajjhānāni saṅgaṇhāti. Purimasadisāvāti purimasadisā eva, upekkhāsahagatā vā hoti somanassasahagatā vāti attho. Idaṃ sandhāyāti yaṃ catutthajjhānādipādakato eva upekkhāsahagataṃ vuṭṭhānagāminivipassanaṃ nissāya somanassasahagatāya vipassanāya pahānaṃ, idaṃ sandhāya. Pahānanti cettha samatikkamalakkhaṇaṃ veditabbaṃ.

Etaṃ visesaṃ vipassanāya āvajjanaṭṭhānabhūtaṃ. Vuṭṭhānagāminiyā āsanne samāpannajjhānavipassanā pādakajjhānavipassanā, sammasitadhammoti vipassanāya ārammaṇabhūtā khandhā. Puggalajjhāsayoti pādakajjhānassa sammasitajjhānassa ca bhede sati paṭipajjanakassa puggalassa, ‘‘aho vata mayhaṃ pañcaṅgikaṃ jhānaṃ bhaveyya caturaṅgika’’ntiādinā pubbe pavattaajjhāsayo. Tesampi vādeti ettha paṭhamatheravāde. Ayameva…pe… niyameti tato tato dutiyādipādakajjhānato uppannassa saṅkhārupekkhāñāṇassa pādakajjhānātikkantānaṃ aṅgānaṃ asamāpajjitukāmatā virāgabhāvanābhāvato itarassa ca atabbhāvato. Eteneva hi paṭhamatheravāde apādakapaṭhamajjhānapādakamaggā paṭhamajjhānikāva honti, itare ca dutiyajjhānikādimaggā pādakajjhānavipassanāniyamehi taṃtaṃjhānikāva. Evaṃ sesavādesupi vipassanāniyamo yathāsambhavaṃ yojetabbo. Tenāha – ‘‘tesampi vāde ayameva pubbabhāge vuṭṭhānagāminivipassanāva niyametī’’ti. Vuttāva, tasmā na idha vattabbāti adhippāyo.

310. Nānattādi kāmāvacarādikusalādivibhāgato nānāvidhā. Tenāha ‘‘anekappakārā’’ti. Nānattasitāti rūpasaddādinānārammaṇanissayā. Ekattā ekasabhāvā jātibhūmiādivibhāgābhāvato. Ekārammaṇanissitāti ekappakāreneva ārammaṇe pavattā. Heṭṭhā aññāṇupekkhā vuttā ‘‘bālassa muḷhassā’’tiādinā (ma. ni. 3.308). Upari chaḷaṅgupekkhā vakkhati ‘‘upekkhako viharatī’’tiādinā (ma. ni. 3.311). Dve upekkhā gahitā dvinnampi ekattā, ekajjhaṃ gahetabbato, nānattasitāya upekkhāya pakāsitabhāvato ca.

Aññāṇupekkhā aññā saddādīsu tattha tattheva vijjamānattā. Rūpesūti ca iminā na kevalaṃ rūpāyatanavisesā eva gahitā, atha kho kasiṇarūpānipīti āha – ‘‘rūpe upekkhābhāvañca aññā’’tiādi. Ekattasitabhāvopi idha ekattavisayasampayogavaseneva icchito, na ārammaṇavasena cāti dassetuṃ, ‘‘yasmā panā’’tiādi vuttaṃ. Tenevāha ‘‘tatthā’’tiādi. Sampayuttavasenāti sampayogavasena. Ākāsānañcāyatanaṃ nissayatīti ākāsānañcāyatananissitā, ākāsānañcāyatanakhandhanissitā. Sesāsupīti viññāṇañcāyatananissitādīsupi.

Arūpāvacaravipassanupekkhāyāti arūpāvacaradhammārammaṇāya vipassanupekkhāya. Rūpāvacaravipassanupekkhanti etthāpi eseva nayo. Tāya kāmarūpārūpabhedāya taṇhāya nibbattāti tammayā, tebhūmakadhammā, tesaṃ bhāvo tammayatā, taṇhā yassa guṇassa vasena atthe saddaniveso, tadabhidhānakoti āha – ‘‘tammayatā nāma taṇhā’’ti. Atammayatā tammayatāya paṭipakkhoti katvā. Vipassanupekkhanti, ‘‘yadatthi yaṃ bhūtaṃ, taṃ pajahati upekkhaṃ paṭilabhatī’’ti (dī. ni. 3.71; a. ni. 7.55) evamāgataṃ saṅkhāravicinane majjhattabhūtaṃ upekkhaṃ.

311. Yadariyoti ettha da-kāro padasandhikaro, upayogaputhuvacane ca ya-saddoti dassento, ‘‘ye satipaṭṭhāne ariyo’’ti āha. Kāmaṃ ‘‘ariyo’’ti padaṃ sabbesampi paṭividdhasaccānaṃ sādhāraṇaṃ, vakkhamānassa pana visesassa buddhāveṇikattā, ‘‘ariyo sammāsambuddho’’ti vuttaṃ. Na hi paccekabuddhādīnaṃ ayamānubhāvo atthi. Tīsu ṭhānesūti na sussūsantīti vā, ekacce na sussūsanti ekacce sussūsantīti vā, sussūsantīti vā, paṭipannāpaṭipannānaṃ sāvakānaṃ paṭipattisaṅkhātesu tīsu satipaṭṭhānesu. Satiṃ paṭṭhapentoti paṭighānunayehi anavassutattā tadubhayanivattattā sabbadā satiṃ upaṭṭhapento. Buddhānameva sā niccaṃ upaṭṭhitasatitā, na itaresaṃ āveṇikadhammabhāvato. Ādarena sotumicchā idha sussūsāti tadabhāvaṃ dassento, ‘‘saddahitvā sotuṃ na icchantī’’ti āha. Na aññāti ‘‘na aññāyā’’ti vattabbe yakāralopena niddesoti āha ‘‘na jānanatthāyā’’ti. Satthu ovādassa anādiyanameva vokkamananti āha – ‘‘atikkamitvā…pe… maññantī’’ti.

Gehassitadomanassavasenāti idaṃ idha paṭikkhipitabbamattadassanapadaṃ daṭṭhabbaṃ. Nekkhammassitadomanassassapi satthu pasaṅgavasena ‘‘na ceva attamano hotī’’ti attamanapaṭikkhepena anattamanatā vuttā viya hotīti taṃ paṭisedhento – ‘‘appatīto hotīti na evamattho daṭṭhabbo’’ti. Tassa setughāto hi tathāgatānaṃ. Yadi evaṃ kasmā attamanatāpaṭikkhepoti āha – ‘‘appaṭipannakesu pana anattamanatākāraṇassa abhāvenetaṃ vutta’’nti. Paṭighaavassavenāti chahi dvārehi paṭighavissandanena, paṭighappavattiyāti attho. Uppilāvitoti na evamattho daṭṭhabbo uppilāvitattassa bodhimūle eva pahīnattā. Paṭipannakesūti idaṃ adhikāravasena vuttaṃ, appaṭipannakesupi tathāgatassa anattamanatākāraṇaṃ nattheva. Etaṃ vuttanti etaṃ ‘‘attamano ceva hotī’’tiādivacanaṃ vuttaṃ sāvakānaṃ sammāpaṭipattiyā satthu anavajjāya cittārādhanāya sambhavato.

312. Damitoti nibbisevanabhāvāpādanena sikkhāpito. Iriyāpathaparivattanavasena aparivattitvā ekadisāya eva sattadisāvidhāvanassa idhādhippetattā sāritānaṃ hatthidammādīnaṃ ekadisādhāvanampi anivattanavaseneva yuttanti āha – ‘‘anivattitvā dhāvanto ekaṃyeva disaṃ dhāvatī’’ti. Kāyena anivattitvāvāti kāyena aparivattitvā eva. Vimokkhavasena aṭṭha disā vidhāvati, na puratthimādidisāvasena. Ekappahārenevāti ekanīhāreneva, ekasmiṃyeva vā divase ekabhāgena. ‘‘Pahāro’’ti hi divasassa tatiyo bhāgo vuccati. Vidhāvanañcettha jhānasamāpajjanavasena akalaṅkamappatisātaṃ javanacittapavattanti āha ‘‘samāpajjatiyevā’’ti. Sesaṃ suviññeyyameva.

Saḷāyatanavibhaṅgasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Uddesavibhaṅgasuttavaṇṇanā

313. Desetabbassa atthassa uddisanaṃ uddeso, vibhajanaṃ vibhaṅgoti āha – ‘‘mātikañca vibhajanañcā’’ti tuleyyātiādīni cattāripi padāni paññāvevacanāni. Atha vā tuleyyāti tulanabhūtāya paññāya tassa dhammassa paggahādividhinā parituleyya. Tīreyyāti tīraṇabhūtāya paññāya tattha ñāṇakiriyāsamāpanavasena tīreyya. Pariggaṇheyyāti tathāsamāpanno ānisaṃse assādaādīnave ca vicineyya. Paricchindeyyāti paricchindabhūtena ñāṇena atthaṃ paricchinditvā jāneyya. Ārammaṇesūti rūpādiputhuttārammaṇesu. Nikantivasenāti nikāmanavasena apekkhāvasena. Tiṭṭhamānanti pavattamānaṃ. Gocarajjhatteti jhānārammaṇabhūte. Tañhi bhāvanācittenābhibhuyya avissajjitvā gayhamānaṃ ajjhattaṃ viya hotīti ‘‘gocarajjhatta’’nti vuccati. Bhāvanaṃ āraddhassa bhikkhuno yadi bhāvanārammaṇe nikanti uppajjeyya, tāya nikantiyā upari bhāvanaṃ vissajjetvā cittasaṃkocavasena saṇṭhitaṃ nāma, tadabhāvena asaṇṭhitaṃ nāma hotīti, ‘‘ajjhattaṃ asaṇṭhita’’nti vuttanti dassento, ‘‘gocarajjhatte nikantivasena asaṇṭhita’’nti āha. Tathā hi vakkhati – ‘‘nikantivasena hi atiṭṭhamānaṃ hānabhāgiyaṃ na hoti, visesabhāgiyameva hotī’’ti. Aggahetvāti rūpādīsu kiñci taṇhādiggāhavasena aggahetvā. Tathā aggahaṇeneva hi taṇhāparitāsādivasena na paritasseyya. Avasesassa ca dukkhassāti sokādidukkhassa. Avasesassa ca dukkhassāti vā jātijarāmaraṇasīsena vipākadukkhassa gahitattā kilesadukkhassa ceva saṃsāradukkhassa cāti attho.

316. Rūpameva kilesuppattiyā kāraṇabhāvato rūpanimittaṃ. Rāgādivasena taṃ anudhāvatīti rūpanimittānusārī.

318. Nikantivasena asaṇṭhitanti apekkhāvasena saṇṭhitaṃ nikantiṃ pahāya pavattamānaṃ upari visesāvahatoti. Tenāha ‘‘nikantivasena hī’’tiādi.

320. Aggahetvā aparitassanāti pañcupādānakkhandhe, ‘‘etaṃ mamā’’tiādinā taṇhādiggāhavasena upādiyitvā taṇhāparitāsādivasena paritassanā, vuttavipariyāyena aggahetvā aparitassanā veditabbā. Kathaṃ panesā anupādāparitassanā hotīti mahātherassa adhippāyaṃ vivarituṃ codanaṃ samuṭṭhapeti? Upādātabbassa abhāvatoti tassa anupādāparitassanābhāve kāraṇavacanaṃ. Yadi hītiādi tassa samatthanaṃ. Upādāparitassanāva assa tathā upādātabbassa tatheva upādinnattā. Evanti niccādiākārena. Upādinnāpīti gahitaparāmaṭṭhāpi. Anupādinnāva honti ayoniso gahitattā, viññūsu nissāya jānitabbattā ca. Diṭṭhivasenāti micchādiṭṭhiyā gahaṇākāravasena, tassa pana ayathābhūtagāhitāya paramatthato ca abhāvato. Atthatoti paramatthato. Anupādāparitassanāyeva nāma hoti upādātabbākārassa abhāvena taṃ anupādiyitvā eva paritassanāti katvā.

Parivattatīti na tadeva rūpaṃ aññathā pavattaṃ parivattati, atha kho pakatijahanena sabhāvavigamena nassati bhijjati. Vipariṇatanti aññathattaṃ gataṃ vinaṭṭhaṃ. Kammaviññāṇanti abhisaṅkhāraviññāṇaṃ. ‘‘Rūpaṃ attā’’tiādi micchāgāhavasena viññāṇassa rūpabhedena vuttassa bhedānuparivatti hoti. Vipariṇāmaṃ anugantvā viparivattanataṃ ārabbha pavattaṃ vipariṇāmānuparivattaṃ; tato samuppannā paritassanā vipariṇāmānuparivattajā paritassanāti dassento āha – ‘‘vipariṇāmassa…pe… paritassanā’’ti. Akusaladhammasamuppādā cāti, ‘‘yaṃ ahu vata me, taṃ vata me natthī’’tiādinā pavattā akusalacittuppādadhammā. Khepetvāti pavattituṃ appadānavasena anuppattinimittatāya khepetvā. Bhayatāsenāti bhāyanavasenapi cittutrāsena. Taṇhātāsenāti tassanena. Savighātoti cittavighātanavighātena savighāto. Tato eva cetodukkhena sadukkho. Maṇikaraṇḍakasaññāyāti rittakaraṇḍaṃyeva maṇiparipuṇṇakaraṇḍoti uppannasaññāya. Aggahetvā paritassanāti gahetabbassa abhāvena gahaṇampi avijjamānapakkhiyamevāti aggahetvā paritassanā nāma hoti.

321. Kammaviññāṇameva natthi sati kammaviññāṇe rūpabhedānuparivatti siyāti kammaviññāṇābhāvadassanamukhena khīṇāsavassa sabbaso kilesābhāvaṃ dasseti. Sesaṃ suviññeyyameva.

Uddesavibhaṅgasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Araṇavibhaṅgasuttavaṇṇanā

323. Gehassitavasenāti kilesanissitavasena anurodhavasena. Neva ukkhipeyyāti na anuggaṇheyya. Na avakkhipeyyāti gehassitavasena virodhavasena na niggaṇheyya. Anurodhena vinā sampahaṃsanavasena yathābhūtaguṇakathanaṃ nevussādanā vajjābhāvato; tathā virodhena vinā vivecanavasena yathābhūtadosakathanaṃ na apasādanaṃ. Sabhāvamevāti yathābhūtasabhāvameva kassaci puggalassa anādesakaraṇavasena katheyya, seyyathāpi āyasmā subhūtitthero. Vinicchitasukhanti, ‘‘ajjhattaṃ anavajja’’ntiādinā visesato vinicchitasukhāya hoti. Parammukhā avaṇṇanti svāyaṃ rahovādo pesuññūpasaṃhāravasena pavatto idhādhippetoti āha ‘‘pisuṇavācanti attho’’ti. Khīṇātīti khīṇo, yo bhāsati, yañca uddissa bhāsati, dvepi hiṃsati vibādhatīti attho, taṃ khīṇavādaṃ. Svāyaṃ yasmā kilesehi ākiṇṇo saṃkiliṭṭho eva ca hoti, tasmā vuttaṃ – ‘‘ākiṇṇaṃ saṃkiliṭṭhaṃ vāca’’nti. Tena avasiṭṭhaṃ tividhampi vacīduccaritamāha. Adhiṭṭhahitvāti, ‘‘idameva sacca’’nti ajjhosāya. Ādāyāti paggayha. Vohareyyāti samudācareyya. Lokasamaññanti lokasaṅketaṃ.

324. Ārammaṇato sampayogato kāmehi paṭisaṃhitattā kāmapaṭisandhi, kāmasukhaṃ. Tenāha ‘‘kāmūpasaṃhitena sukhenā’’ti. Sadukkhoti vipākadukkhena saṃkilesadukkhena sadukkho. Tathā sapariḷāhoti vipākapariḷāhena ceva kilesapariḷāhena ca sapariḷāho.

326. Vaṭṭato nissarituṃ adatvā tattheva sīdāpanato micchāpaṭipadābhāvena satte saṃyojetīti saṃyojanaṃ, visesato bhavasaṃyojanaṃ taṇhāti āha ‘‘taṇhāyetaṃ nāma’’nti. Na taṇhāyeva mānādayopi saṃyojanattaṃ sādhenti nāma sabbaso saṃyojanato suṭṭhu bandhanato. Tena vuttaṃ – ‘‘avijjānīvaraṇānaṃ, bhikkhave, sattānaṃ taṇhāsaṃyojanāna’’nti (saṃ. ni. 2.125-126).

Imaṃ catukkanti, ‘‘ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā, ye attakilamathānuyogaṃ anuyuttā’’ti evamāgataṃ imaṃ catukkaṃ nissāya. ‘‘Etadagge ṭhapito’’ti, vatvā taṃ nissāya ṭhapitabhāvaṃ vitthārato dassetuṃ, ‘‘bhagavato hī’’tiādi vuttaṃ. Ussādanāapasādanā paññāyanti tathāgatena vinetabbapuggalavasena dhammadesanāya pavattetabbato. Ayaṃ puggalo…pe… ācārasampannoti vā natthi paresaṃ anuddesakavasena dhammadesanāya pavattanato.

329. Parammukhā avaṇṇanti nindiyassa dosassa nindanaṃ. Na hi kadāci nindiyo pasaṃsiyo hoti, taṃ pana kālaṃ ñatvāva kathetabbanti āha, ‘‘yuttapattakālaṃ ñatvāvā’’ti. Khīṇavādepi eseva nayo tassa rahovādena samānayogakkhamattā.

330. Ghātīyatīti vadhīyati. Saddopi bhijjati nassati, bhedo hotīti attho. Gelaññappattoti khedaṃ parissamaṃ patto. Apalibuddhanti dosehi ananupatitaṃ.

331. Abhinivissa voharatīti evametaṃ, na ito aññathāti taṃ janapadaniruttiṃ abhinivisitvā samudācarati. Atidhāvananti samaññaṃ nāmetaṃ lokasaṅketasiddhā paññattīti paññattimatte aṭṭhatvā paramatthato thāmasā parāmassa voharaṇaṃ.

332. Aparāmasantoti anabhinivisanto samaññāmattatova voharati.

333. Mariyādabhājanīyanti yathāvuttasammāpaṭipadāya micchāpaṭipadāya ca aññamaññaṃ saṅkarabhāvavibhājanaṃ. Raṇanti sattā etehi kandanti akandantāpi kandanakāraṇabhāvatoti raṇā; rāgadosamohā, dasapi vā kilesā, sabbepi vā ekantākusalā, tehi nānappakāradukkhanibbattakehi abhibhūtā sattā kandanti; saha raṇehīti saraṇo. Raṇasaddo vā rāgādireṇūsu niruḷho. Tenāha ‘‘sarajo sakileso’’ti. Pāḷiyaṃ pana ‘‘sadukkho eso dhammo’’tiādinā āgatattā kāmasukhānuyogādayopi ‘‘saraṇo’’ti vuttāti dukkhādīnaṃ raṇabhāvo tannibbattakasabhāvānaṃ akusalānaṃ saraṇatā ca veditabbā. Araṇotiādīnaṃ padānaṃ vuttavipariyāyena attho veditabbo.

Vatthuṃ sodhetīti nirodhasamāpajjanena mahapphalabhāvakaraṇena dakkhiṇeyyavatthubhūtaṃ attānaṃ visodheti; nirodhasamāpattiyā vatthuvisodhanaṃ nirodhaṃ samāpajjitvā vuṭṭhitānaṃ paccekabuddhānaṃ mahākassapattherādīnaṃ dinnadakkhiṇāvisuddhiyā dīpetabbaṃ. Tenāha ‘‘tathā hī’’tiādi. Tathevāti iminā ‘‘piṇḍāya caranto’’tiādiṃ upasaṃharati. Mettābhāvanāya mudubhūtacittabahumānapubbakaṃ dentīti, ‘‘subhūtitthero dakkhiṇaṃ visodhetī’’ti vuttaṃ. Tena dāyakatopi dakkhiṇāvisuddhiṃ dasseti. Vatthusodhanaṃ pana paṭibhāgato. Evaṃ pana kātuṃ sakkāti sāvakānampi kimevaṃ lahuvuṭṭhānādhiṭṭhānaṃ sāvakesu ciṇṇavasībhāvo sambhavatīti pucchati. Itaro aggasāvakamahāsāvakesu kiṃ vattabbaṃ, pakatisāvakesupi vasippattesu labbhatīti te dassento, ‘‘āma sakkā’’tiādimāha. Sesaṃ suviññeyyameva.

Araṇavibhaṅgasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Dhātuvibhaṅgasuttavaṇṇanā

342. Aparikkhīṇāyukaṃ pukkusātikulaputtaṃ uddissa gamananti katvā vuttaṃ ‘‘turitagamanacārika’’nti. Mama vāsupagamanena tava cittassa aphāsukaṃ aniṭṭhaṃ sace natthi. Soti pubbupagato. Dinnaṃ dinnameva vaṭṭatīti ekavāraṃ dinnaṃ dinnameva yuttaṃ, na puna dātabbanti adhippāyo. Kataṃ katamevāti saṅgahatthaṃ kataṃ anucchavikakammaṃ katameva, na taṃ puna viparivattetabbanti adhippāyo.

Pukkusātimhi ubhayathāpi kulaputtabhāvo paripuṇṇo evāti āha – ‘‘jātikulaputtopi ācārakulaputtopī’’ti. Tatrāti tasmiṃ takkasīlato āgamane. Aṅke nipannadārakaṃ viya janaṃ toseti tuṭṭhiṃ pāpeti. Ratanāni uppajjanti pabbatasamuddādisannissitattā paccantadesassa. Dassanīyanti dassaneneva sukhāvahaṃ. Evarūpanti dassanīyaṃ savanīyañca.

Anagghakambale mahagghakambale. Sārakaraṇḍaketi candanasārādisāramayakaraṇḍake. Likhāpetvā ukkirāpetvā. Lākhāya vaṭṭāpetvāti mukhaṃ pidahitvā lākhāparikammaṃ kāretvā.

Anto dussabhaṇḍikaṃ atthīti aññāsi nātigarukabhāvato. Anagghā ahesunti vaṇṇasampattiphassasampattipamāṇamahattadunnimmāpiyatāhi mahagghā ahesuṃ, mahāpuñño rājā tassa atthevāti adhippāyo.

Yadi evaṃ, ‘‘kinnu kho pesemī’’ti kasmā vīmaṃsaṃ āpajjīti āha – ‘‘apica kho panā’’tiādi. Soti bimbisāro rājā. Vicinituṃ āraddho ratanassa anekavidhattā uttaruttariñca paṇītatarādibhāvato. Suvaṇṇarajatādīti suvaṇṇarajatapavāḷamaṇimuttāveḷuriyādi. Indriyabaddhanti cakkhādiindriyapaṭibaddhaṃ. Padesanti guṇavasena ekadesaṃ na pāpuṇāti.

Sāmaṃ saccānaṃ abhisambuddhatāsāmaññena, ‘‘buddharatanampi duvidha’’nti vuttaṃ. Buddharatanasamaṃ ratanaṃ nāma natthi, yasmā pana imasmiṃ loke parasmiṃ vā pana buddhena sadiso na vijjatīti. Paṭhamabodhiyaṃyeva pavattatīti katvā vuttaṃ ‘‘ghosopī’’tiādi.

Rājā tuṭṭho cintesi, ‘‘tattha avijjamānaṃyeva pesetuṃ laddha’’nti. Tasmāti yasmā paripuṇṇaṃ ekadivasampi tasmiṃ padese buddhānaṃ āvāsapariggaho natthi, tasmā. Pubbadisāmukhanti pubbadisābhimukhaṃ sīhapañjaraṃ. Tenassa suvibhūtālokataṃ dasseti.

Evaṃ anaññasādhāraṇassa bhagavato īdiso samudāgamoti dassetuṃ, ‘‘evaṃ dasa pāramiyo pūretvā’’tiādi vuttaṃ. Evaṃ sampannasamudāgamassa tadanurūpā ayaṃ phalasampadāti dassetuṃ, ‘‘tusitabhavanato’’tiādi vuttaṃ.

Ariyadhammo nāma ariyamaggappadhāno, ariyamaggo ca sattatiṃsabodhipakkhiyasaṅgaho, te ca uddesamatteneva gahitāti āha – ‘‘sattatiṃsabodhipakkhiye ekadesena likhitvā’’ti. Cūḷasīlādīni brahmajāle (dī. ni. 1.8-9) āgatanayena veditabbāni. Chadvārasaṃvaraṃ satisampajaññanti manacchaṭṭhānaṃ dvārānaṃ saṃvaraṇavasena sattaṭṭhānikaṃ satisampajaññaṃ. Dvādasappabhedaṃ cīvarādicatuppaccayasantosaṃ. Araññarukkhamūlādīnañca vibhaṅgaṃ bhāvanānukūlaṃ senāsanaṃ. ‘‘Abhijjhaṃ loke pahāyā’’tiādinā vuttaṃ nīvaraṇappahānaṃ. Parikammanti kasiṇādiparikammaṃ. Pāḷiyaṃ āgatanayena aṭṭhatiṃsa kammaṭṭhānāni. Visuddhipaṭipāṭiyā yāva āsavakkhayā imaṃ paṭipattiṃ ekadesena likhi. Soḷasavidhanti soḷasavidhabhāvanāya payogaṃ.

Kilañjamayeti nānāvidhabhittivibhatte saṇhasukhumaratanaparisibbite kilañjamayasamugge. Bahi vatthena veṭhetvāti paṭhamaṃ sukhumakambalena veṭhetvā paṭipāṭiyā tettiṃsāya samuggesu pakkhipitvā tato bahi sukhumavatthena veṭhetvā chādetvā. Tiṇagacchapahānasammajjanādinā sodhitamattakameva hotu, kadalipuṇṇaghaṭaṭhapanadhajapaṭākussāpanādialaṅkaraṇena mā niṭṭhāpethāti attho. Rājānubhāvena paṭiyādethāti mama rājānurūpaṃ sajjetha, alaṅkarothāti attho. Antarabhogikānanti anuyuttarājamahāmattānaṃ. Javanadūteti khippaṃ gacchantakadūtapurise. Tāḷehi saha avacarantīti tāḷāvacarā.

Raññā paṇṇākāraṃ uddissa katapūjāsakkārassa amaccato sutattā paṇṇākāraṃ uccaṭṭhāne ṭhapetvā sayaṃ nīcāsane nisinno. Nāyaṃ aññassa ratanassa bhavissatīti ayaṃ parihāro aññassa maṇimuttādibhedassa ratanassa na bhavissati maṇimuttādīhi abhisaṅkhatattā. Balavasomanassaṃ uppajji ciratanakālaṃ buddhasāsane bhāvitabhāvanatāya vāsitavāsanatāya ghaṭe dīpo viya abbhantare eva samujjalamānaparipakkatihetukabhāvato.

Dhāremīti icchāmi, gaṇhāmīti attho. Dvejjhavacananti dveḷhakabhāvo. Antaraṃ karotīti dvinnaṃ pādānaṃ antaraṃ taṃ lekhaṃ karoti, ekena pādena atikkamīti attho. Tassā gatamaggenāti tāya deviyā vivaṭṭamānāya nāsitāya gatamaggena. Taṃ pana lekhanti pukkusātinā katalekhaṃ. Paṇṇacchattakanti tālapattamuṭṭhiṃ.

Satthugāravenāti satthari uppannapasādapemabahumānasambhavena. Tadā satthāraṃyeva manasi katvā tanninnabhāvena gacchanto, ‘‘pucchissāmī’’tipi cittaṃ na uppādesi, ‘‘ettha nu kho satthā vasatī’’ti parivitakkasseva abhāvato; rājagahaṃ pana patvā rañño pesitasāsanavasena tattha ca vihārassa bahubhāvato satthā kahaṃ vasatīti pucchi. Satthu ekakasseva nikkhamanaṃ pañcacattālīsa yojanāni padasā gamanañca dhammapūjāvasena katanti daṭṭhabbaṃ. Dhammapūjāya ca buddhānaṃ āciṇṇabhāvo heṭṭhā vitthāritoyeva. Buddhasobhaṃ pana paṭicchādetvā aññātakavesena tattha gamanaṃ tassa kulaputtassa vissatthavasena maggadarathapaṭipassambhanatthaṃ. Appaṭipassaddhamaggadaratho hi dhammadesanāya bhājanaṃ na hotīti. Tathāhi vakkhati, ‘‘nanu ca bhagavā’’tiādi.

Uruddhanti visālanti keci. Atirekatiyojanasatantiādinā anvayato byatirekato ca maccheravinayane sabrahmacārīnaṃ ovādadānaṃ. Accantasukhumālotiādinā satthu dhammagāravena saddhiṃ kulaputtassapi dhammagāravaṃ saṃsandati sametīti dasseti. Tena bhagavato katassa paccuggamanassa ṭhānagatabhāvaṃ vibhāvento aññesampi bhabbarūpānaṃ kulaputtānaṃ yathārahaṃ saṅgaho kātabboti dasseti.

Brahmalokappamāṇanti uccabhāvena. Ānubhāvenāti iddhānubhāvena yathā so sotapathaṃ na upagacchati, evaṃ vūpasametuṃ sakkoti. Avibbhantanti vibbhamarahitaṃ nilloluppaṃ. ‘‘Bhāvanapuṃsakaṃ paneta’’nti vatvā tassa vivaraṇatthaṃ, ‘‘pāsādikena iriyāpathenā’’ti vuttaṃ. Itthambhūtalakkhaṇe etaṃ karaṇavacanaṃ daṭṭhabbaṃ. Tenāha ‘‘yathā iriyato’’tiādi. Amanāpo hoti passantānaṃ. Sīhaseyyāya nipannassapi hi ekacce sarīrāvayavā adhokhittavikkhittā viya dissanti. Kaṭiyaṃ dvinnaṃ ūrusandhīnaṃ dvinnañca jāṇusandhīnaṃ vasena catusandhikapallaṅkaṃ. Na patiṭṭhātīti nappavattati, ‘‘kaṃsi tva’’ntiādinā apucchite kathāpavatti eva na hoti. Appatiṭṭhitāya kathāya na sañjāyatīti tathā pana pucchāvasena kathāya appavattitāya upari dhammakathā na sañjāyati na uppajjati. Itīti tasmā. Kathāpatiṭṭhāpanatthaṃ kathāpavattanatthaṃ kathāsamuṭṭhāpanatthaṃ vā pucchi.

Sabhāvameva kathetīti attano bhagavato adiṭṭhapubbattā ‘‘adiṭṭhapubbakaṃ kathamahaṃ jāneyya’’nti sabhāvameva kevalaṃ attano ajjhāsayameva katheti; na pana sadevakassa lokassa supākaṭaṃ sabhāvasiddhaṃ buddharūpakāyasabhāvaṃ. Atha vā sabhāvameva kathetīti ‘‘idameva’’nti jānantopi tadā bhagavato ruciyā tathāpavattamānaṃ rūpakāyasabhāvameva katheti appavikkhambhanti adhippāyo. Tenāha – ‘‘tathā hi na’’ntiādi, vipassanālakkhaṇameva paṭipadanti adhippāyo.

343. ‘‘Pubbabhāgapaṭipadaṃ akathetvā’’ti vatvā pubbabhāgapaṭipadāya akathane kāraṇaṃ pubbabhāgapaṭipadañca sarūpato dassetuṃ, ‘‘yassa hī’’tiādi vuttaṃ. Aparisuddhāyapi pubbabhāgapaṭipadāya vipassanā tathā na kiccakārī, pageva avijjamānāyāti, ‘‘yassa hi…pe… aparisuddhā hoti’’cceva vuttaṃ. Pubbabhāgapaṭipadā ca nāma saṅkhepato pannarasa caraṇadhammāti āha – ‘‘sīlasaṃvaraṃ…pe… imaṃ pubbabhāgapaṭipadaṃ ācikkhatī’’ti. Yānakiccaṃ sādheti maggagamanena akilantabhāvasādhanattā. Cirakālaṃ paribhāvitāya paripakkagatāya hetusampadāya upaṭṭhāpitaṃ sāmaṇerasīlampi paripuṇṇaṃ akhaṇḍādibhāvappattiyā, yaṃ pubbahetuttā ‘‘sīla’’nti vuccati.

Dhātuyo paramatthato vijjamānā, paññattimattho puriso avijjamāno. Atha kasmā bhagavā arahattassa padaṭṭhānabhūtaṃ vipassanaṃ kathento ‘‘chadhāturo’’ti avijjamānappadhānaṃ desanaṃ ārabhīti āha – ‘‘bhagavā hī’’tiādi. Katthaci ‘‘tevijjo chaḷabhiñño’’tiādīsu vijjamānena avijjamānaṃ dasseti. Katthaci – ‘‘itthirūpaṃ, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī’’tiādīsu (a. ni. 1.1) avijjamānena vijjamānaṃ dasseti. Katthaci ‘‘cakkhuviññāṇaṃ sotaviññāṇa’’ntiādīsu (vibha. 121) vijjamānena vijjamānaṃ dasseti. Katthaci – ‘‘khattiyakumāro brāhmaṇakaññāya saddhiṃ saṃvāsaṃ kappetī’’tiādīsu (dī. ni. 1.275) avijjamānena avijjamānaṃ dasseti. Idha pana vijjamānena avijjamānaṃ dasseti. ‘‘Chadhāturo’’ti hi samāsattho avijjamāno puggalavisayattā, tassa padassa avayavattho pana appadhānattho vijjamāno, so saddakkamena appadhānopi atthakkamena padhānoti āha – ‘‘vijjamānena avijjamānaṃ dassento’’ti. Puggalādhiṭṭhānāyettha desanāya kāraṇaṃ dassetuṃ, ‘‘sace hī’’tiādi vuttaṃ. Upaṭṭhāpeyyāti – ‘‘dhātuyo’’icceva kulaputtassa cittaṃ niveseyya tathā sañjāneyya, evaṃ dhammaṃ deseyyāti attho. Sandehaṃ kareyyāti asati purise ko karoti? Ko paṭisaṃvedeti, dhātuyo evāti kiṃ nu kho idaṃ, kathaṃ nu kho idanti saṃsayaṃ uppādeyya? Sammohaṃ āpajjeyyāti caturaṅgasamannāgate andhakāre vattamānaṃ viya desiyamāne atthe sammohaṃ āpajjeyya. Tathābhūto ca desanāya abhājanabhūtattā desanaṃ sampaṭicchituṃ na sakkuṇeyya. Evamāhāti evaṃ ‘‘chadhāturo’’ti āha.

Yaṃ tvaṃ purisoti sañjānāsīti yaṃ rūpārūpadhammasamūhaṃ pabandhavasena pavattamānaṃ adhiṭṭhānavisesavisiṭṭhaṃ – ‘‘puriso satto itthī’’tiādinā tvaṃ sañjānāsi, so chadhāturo. Santesupi chadhātuvinimuttesu dhātvantaresu sukhāvaggahaṇatthaṃ tathā vuttaṃ taggahaṇeneva ca tesaṃ gahetabbato, svāyamattho heṭṭhā dassito eva. Sesapadesūti ‘‘chaphassāyatano’’tiādipadesupi. Cattāri adhiṭṭhānāni catasso patiṭṭhā etassāti caturādhiṭṭhāno, adhitiṭṭhati patiṭṭhahati etenāti adhiṭṭhānaṃ, yesu patiṭṭhāya uttamatthaṃ arahattaṃ adhigacchati, tesaṃ paññādīnaṃ etaṃ adhivacanaṃ. Tenāha ‘‘svāyaṃ bhikkhū’’tiādi. Ettoti vaṭṭato. Vivaṭṭitvāti vinivaṭṭitvā apasakkitvā. Ettoti vā etehi chadhātuādīhi. Ettha hi niviṭṭhassa āyattassa uttamāya siddhiyā asambhavoti. Patiṭṭhitanti ariyamaggādhigamavasena suppatiṭṭhitaṃ. Evañhi sabbaso paṭipakkhasamucchindanena tattha patiṭṭhito hoti. Maññassavā nappavattantīti chahipi dvārehi pavattamānasotāya maggena visositāya sabbaso vigatāya sabbaso vicchedappattiyā na sandanti. Tenāha ‘‘nappavattantī’’ti. Yasmā māne sabbaso samucchinne asamucchinno anupasanto kileso nāma natthi, tasmā āha – ‘‘muni santoti vuccatī’’ti rāgaggiādīnaṃ nibbānena nibbuto.

Paññaṃ nappamajjeyyāti, ‘‘divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī’’tiādinayappavattāya (ma. ni. 1.423; 2.24; 3.75; saṃ. ni. 4.120; a. ni. 3.15; vibha. 519; mahāni. 161) appamādappaṭipattiyā samādhivipassanāpaññaṃ nappamajjeyya. Etena pubbabhāgiyaṃ samathavipassanābhāvanamāha. Saccamanurakkheyyāti saccānurakkhanāpadesena sīlavisodhanamāha; sacce ṭhito samādinnasīlaṃ avikopetvā paripūrento samādhisaṃvattaniyataṃ karoti. Tenāha ‘‘vacīsaccaṃ rakkheyyā’’ti. Kilesapariccāgaṃ brūheyyāti tadaṅgādivasena kilesānaṃ pariccajanavidhiṃ vaḍḍheyya. Kilesavūpasamanaṃ sikkheyyāti yathā te kilesā tadaṅgādivasena pariccattā yathāsamudācārappavattiyā santāne pariḷāhaṃ na janenti; evaṃ kilesānaṃ vūpasamanavidhiṃ sikkheyya paññādhiṭṭhānādīnanti lokuttarānaṃ paññādhiṭṭhānādīnaṃ. Adhigamatthāyāti paṭilābhatthāya.

347. Pubbe vuttānanti, ‘‘caturādhiṭṭhāno, yattha ṭhitaṃ maññassavā nappavattantī’’ti (ma. ni. 3.343) evaṃ pubbe vuttānaṃ.

348. Vattabbaṃ bhaveyyāti niddesavasena vattabbaṃ bhaveyya. Ādīhīti evamādīhi. Kiccaṃ natthi kiccābhāvato. Uppaṭipāṭidhātukanti ayathānupubbikaṃ. Yathādhammavasenevāti desetabbadhammānaṃ yathāsabhāveneva. Sappāyaṃ dhutaṅganti attano kilesaniggaṇhanayoggaṃ dhutaṅgaṃ. Cittarucitanti attano cittapakatiyā ācariyehi virocetabbaṃ, cariyānukūlanti attho. Hatthipadopamasuttādīsūti ādi-saddena visuddhimaggadhātuvibhaṅgādiṃ saṅgaṇhāti.

354. Ayampetthāti pi-saddo sampiṇḍanattho. Tena ‘‘athāparaṃ upekkhāyeva avasissatī’’ti uparidesanaṃ sampiṇḍeti. Sopi hi pāṭiyekko anusandhīti. Nanu cāyaṃ yathāuddiṭṭhāya viññāṇadhātuyā niddesopi bhavissatīti yathānusandhinayo vijjatīti? Na, viññāṇadhātuniddesanayena desanāya appavattattā tenāha ‘‘heṭṭhato’’tiādi. Yaṃ vā panātiādinā pana desanāya sānusandhitaṃ vibhāveti. Na hi buddhā bhagavanto ananusandhikaṃ desanaṃ desenti. Āgamanīyavipassanāvasenāti yassā pubbe pavattattā āgamanīyaṭṭhāne ṭhitā vipassanā, tassā vasena. Kammakārakaviññāṇanti ‘‘netaṃ mama nesohamasmi, na meso attā’’ti evaṃ vipassanākiccakārakaṃ vipassanāsahitaṃ viññāṇaṃ. Viññāṇadhātuvasenāti yathāuddiṭṭhāya viññāṇadhātuyā bhājanavasena. Satthu kathanatthāyāti satthārā uddesameva katvā ṭhapitattā niddesavasena kathanatthāya. Akathitabhāvo eva hissa avasiṭṭhatā kathanatthāya paṭivijjhanatthāya ca. Paṭipakkhavigamena tassa cittassa parisuddhatāti āha ‘‘nirupakkilesa’’nti. Upakkilesānaṃ pana pahīnabhāvato pariyodātaṃ. Samudayavasena udayadassanatthañceva paccayanirodhavasena atthaṅgamadassanatthañca. Kāraṇabhāvena sukhāya vedanāya hitanti sukhavedaniyaṃ. Tenāha ‘‘sukhavedanāya paccayabhūta’’nti.

360. Rūpakammaṭṭhānampi catudhātuvavatthānavasena, arūpakammaṭṭhānampi sukhadukkhavedanāmukhena paguṇaṃ jātaṃ.

Satthu kathanatthaṃyeva avasissatīti, ‘‘kulaputtassa paṭivijjhanattha’’nti vuttamevatthaṃ nisedheti, tasmā vuttamevatthaṃ samatthetuṃ, ‘‘imasmiṃ hī’’tiādi vuttaṃ. Kulaputtassa rūpāvacarajjhāneti kulaputtena adhigatarūpāvacarajjhāne. Tenāha – ‘‘bhikkhu paguṇaṃ tava idaṃ rūpāvacaracatutthajjhāna’’nti. Yaṃ kiñci suvaṇṇatāpanayogyaṃ aṅgārabhājanaṃ idha ‘‘ukkā’’ti adhippetanti āha ‘‘aṅgārakapalla’’nti. Sajjeyyāti yathā tattha pakkhittasuvaṇṇañca tappati, evaṃ paṭiyādiyeyya. Nīhaṭadosanti vigatībhūtakāḷakaṃ. Apanītakasāvanti apagatasukhumakāḷakaṃ.

Ariyamagge patiṭṭhāpetukāmena nāma sabbasmimpi lokiyadhamme virajjanatthāya dhammo kathetabboti adhippāyena, ‘‘kasmā panā’’tiādinā codanā katā. Vineyyadamanakusalena bhagavatā veneyyajjhāsayavasena tāva catutthajjhānupekkhāya vaṇṇo kathitoti tassa parihāraṃ vadanto, ‘‘kulaputtassā’’tiādimāha.

361. Tadanudhammanti tassa arūpāvacarassa kusalassa anurūpadhammaṃ, yāya paṭipadāya tassa adhigamo hoti, tassa pubbabhāgapaṭipadanti attho. Tenāha ‘‘rūpāvacarajjhāna’’nti. Taggahaṇāti tassa gahaṇena tassā paṭipattiyā paṭipajjamānena. Ito uttarinti ‘‘viññāṇañcāyatana’’ntiādīsu.

362. Tassevāti arūpāvacarajjhānassa. Etaṃ pana savipākaṃ arūpāvacarajjhānaṃ samecca sambhuyya paccayehi katattā saṅkhataṃ. Pakappitanti paccayavasena savihitaṃ. Āyūhitanti sampiṇḍitaṃ. Karontena karīyatīti paṭipajjanakena paṭipajjīyati saṅkharīyati. Nibbānaṃ viya na niccaṃ na sassataṃ. Atha kho khaṇe khaṇe bhijjanasabhāvatāya tāvakālikaṃ. Tato eva cavanādisabhāvanti sabbametaṃ rūpāvacaradhammesu ādīnavavibhāvanaṃ. Dukkhe patiṭṭhitanti saṅkhāradukkhe patiṭṭhitaṃ. Atāṇanti cavanasabhāvāditāya tāṇarahitaṃ. Aleṇanti tato arakkhattā līyanaṭṭhānarahitaṃ. Asaraṇanti appaṭisaraṇaṃ. Asaraṇībhūtanti sabbakālampi appaṭisaraṇaṃ.

Samattapattavise khandhādīsu gahite duttikicchā siyāti, ‘‘khandhaṃ vā sīsaṃ vā gahetuṃ adatvā’’ti vuttaṃ. Evamevāti etthāyaṃ upamāsaṃsandanā – cheko bhisakko viya sammāsambuddho. Visavikāro viya kilesadukkhānubandho, bhisakkassa visaṃ ṭhānato cāvetvā upari āropanaṃ viya bhagavato desanānubhāvena kulaputtassa kāmabhave nikantiṃ pariyādāya arūpajjhāne bhavanaṃ. Bhisakkassa visaṃ otāretvā pathaviyaṃ pātanaṃ viya kulaputtassa orambhāgiyakilesadukkhāpanayanaṃ.

Asampattassāti arūpāvacarajjhānaṃ anadhigatassa. Appaṭiladdhassevāti tassa vevacanaṃ. Sabbametanti ‘‘aniccaṃ adhuva’’ntiādinā vitthārato vuttaṃ sabbametaṃ ādīnavaṃ. Ekapadeneva ‘‘saṅkhatameta’’nti kathesi saṅkhatapadeneva tassa atthassa anavasesato pariyādinnattā.

Nāyūhatīti bhavakāraṇacetanāvasena byāpāraṃ na samūheti na sampiṇḍeti. Tenāha – ‘‘na rāsiṃ karotī’’ti. Abhisaṅkharaṇaṃ nāma cetanābyāpāroti āha – ‘‘na abhisañcetayatī’’ti. Taṃ pana phaluppādanasamatthatāya phalena kappananti āha ‘‘na kappetī’’ti. Sace abhisaṅkhāracetanā uḷārā, phalamahattasaṅkhātāya vuḍḍhiyā hoti, anuḷārā ca avuḍḍhiyāti āha – ‘‘vuḍḍhiyā vā parihāniyā vā’’ti. Buddhavisaye ṭhatvāti bhagavā attano buddhasubuddhatāya sīhasamānavuttitāya ca desanaṃ ukkaṃsato sāvakehi pattabbaṃ visesaṃ anavasesento tathā vadati, na sāvakavisayaṃ atikkamitvā attano buddhavisayameva desento. Tenāha – ‘‘arahattanikūṭaṃ gaṇhī’’ti. Yadi kulaputto attano…pe… paṭivijjhi, atha kasmā bhagavā desanāya arahattanikūṭaṃ gaṇhīti āha ‘‘yathā nāmā’’tiādi.

Ito pubbeti ito anāgāmiphalādhigamato uttari upari. Assāti kulaputtassa. Kathentassa bhagavato dhamme neva kaṅkhā na vimati paṭhamamaggeneva kaṅkhāya samucchinnattā. Ekaccesu ṭhānesūti tathā vineyyaṭhānesu. Tathā hi ayampi kulaputto anāgāmiphalaṃ patvā bhagavantaṃ sañjāni. Tena vuttaṃ ‘‘yato anenā’’tiādi.

363. Anajjhositāti anajjhosanīyāti ayamatthoti āha – ‘‘gilitvā pariniṭṭhāpetvā gahetuṃ na yuttā’’ti.

364. Rāgova anusayo rāgānusayo, so ca paccayasamavāye uppajjanārahoti vattabbataṃ labhatīti vuttaṃ – ‘‘sukhavedanaṃ ārabbha rāgānusayo uppajjeyyā’’ti. Na pana tassa uppādanaṃ atthi khaṇattayasamāyogāsambhavato. Esa nayo sesesupi. Itaranti adukkhamasukhavedanaṃ. Visaṃyuttoti kenaci saññojanena asaṃyuttatāya eva niyatavippayutto. Kāyassa koṭi paramo anto etassāti kāyakoṭikaṃ. Dutiyapadeti ‘‘jīvitapariyantika’’nti imasmiṃ pade. Visevanassāti upādānassa. Sītībhavissantīti padassa ‘‘nirujjhissantī’’ti attho vutto, kathaṃ pana vedayitānaṃ dvādasasu āyatanesu nirujjhanaṃ sītibhāvappattīti codanaṃ sandhāyāha – ‘‘kilesā hī’’tiādi. Samudayapañhenāti mahāsatipaṭṭhāne (dī. ni. 2.400; ma. ni. 1.133) samudayasaccanirodhapañhena. Nanu sabbaso kilesapariḷāhavigame sītibhāvo nāma vedanānirodhamattena adhippeto; tena idha vedayitāni vuttāni, na kilesāti vedayitānaṃ accantanirodhasaṅkhāto sītibhāvopi kilesasamucchedenevāti āha ‘‘vedayitānipī’’tiādi.

365. Idaṃ opammasaṃsandananti ettha saññojanā dīpasikhā viya, adhiṭṭhānakapallikā viya vedanāya nissayabhūtā cattāro khandhā, telaṃ viya kilesā, vaṭṭi viya kammavaṭṭaṃ, upaharaṇakapuriso viya vaṭṭagāmī puthujjano, tassa sīsacchedakapuriso viya arahattamaggo santānassa samucchedakaraṇato, anāhārāya dīpasikhāya nibbāyanaṃ viya kammakilesānaṃ anantarapaccayato anāhārāya vedanāya anupādisesavasena nibbāyanaṃ.

Ādimhi samādhivipassanāpaññāhīti pubbabhāgapaṭipadābhūtā tayā paguṇasamādhito arahattassa padaṭṭhānabhūtavipassanāpaññāto ca. Uttaritarāti visiṭṭhatarā. Evaṃ samannāgatoti ettha evaṃ-saddo idaṃsaddatthavacanoti āha – ‘‘iminā uttamena arahattaphalapaññādhiṭṭhānenā’’ti. Sabbaṃ vaṭṭadukkhaṃ khepetīti sabbadukkhakkhayo, aggamaggo, taṃpariyāpannatāya tattha ñāṇanti āha – ‘‘sabbadukkhakkhaye ñāṇaṃ nāma arahattamagge ñāṇa’’nti. Arahattaphale ñāṇaṃ adhippetaṃ vuttanayena sabbadukkhakkhaye sante tannimittaṃ vā uppannañāṇanti katvā. Tassāti, ‘‘evaṃ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hotī’’ti vuttabhikkhuno.

366. ti yasmā. Vimuttīti arahattaphalavimutti, tasmā sabbadukkhakkhaye ñāṇanti arahattaphalañāṇaṃ adhippetaṃ. Saccanti paramatthasaccaṃ nibbānaṃ, na maggasaccaṃ. Kāmaṃ arahattaphalavimutti paṭipakkhehi akopanīyatāya akuppā, ‘‘sacce ṭhitā’’ti pana vacanato, ‘‘akuppārammaṇakaraṇena akuppāti vuttā’’ti āha. Vitathanti naṭṭhaṃ, jarāya maraṇena ca vipariṇāmetabbatāya yādisaṃ uppādāvatthāya jātaṃ, tato aññādisanti attho. Tathā hi taṃ jarāmaraṇehi parimusitabbarūpatāya ‘‘musā’’ti vuttaṃ. Tenāha – ‘‘mosadhammanti nassanasabhāva’’nti. Taṃ avitathanti taṃ vuttanayena avitathaṃ nāma, taṃ sabhāvo sabbakālaṃ teneva labbhanato. Samathavipassanāvasena vacīsaccatoti samathavipassanāvasena yaṃ visuddhimattaṃ vacīsaccaṃ, tato. Dukkhasaccasamudayasaccehi tacchavipallāsabhūtasabhāvehi. Iti nesaṃ yathāsakaṃ sabhāvena avitathabhāve amosadhammatāya tehipi avitathabhāvā paramatthasaccaṃ nibbānameva uttaritaraṃ. Tasmāti nibbānasseva uttaritarabhāvato.

367. Upadhīyati ettha dukkhanti upadhī, khandhā kāmaguṇā ca. Upadahanti dukkhanti upadhī, kilesābhisaṅkhārā. Paripūrā gahitā parāmaṭṭhāti pariyattabhāvena taṇhāya gahitā diṭṭhiyā parāmaṭṭhā. Samathavipassanāvasena kilesapariccāgatoti vikkhambhanavasena tadaṅgappahānavasena ca kilesānaṃ pariccajanato. Uttaritaro visiṭṭhatarassa pahānappakārassa abhāvato.

368. Āghātakaraṇavasenāti cetasikāghātassa uppajjanavasena. Byāpajjanavasenāti cittassa vipattibhāvavasena. Sampadussanavasenāti sabbaso dussanavasena. Tīhi padehi yadi arahattamaggena kilesānaṃ pariccāgo cāgādhiṭṭhānaṃ, arahattamaggeneva nesaṃ vūpasamo upasamādhiṭṭhānaṃ hotīti dasseti. Ettha visesena pariccāgo sampajahanaṃ anuppattidhammatāpādanaṃ cāgo, tathā pana pariccāgena yo so nesaṃ tadā vūpasantatāya abhāvo, ayaṃ upasamoti ayametesaṃ viseso.

369. Maññitanti maññanā, ‘‘etaṃ mamā’’tiādinā kappanāti attho. Avijjāvibandhanataṇhāgāhādīnaṃ sādhāraṇabhāvato ayamahanti ettha ahanti diṭṭhimaññanādassanaṃ, sā pana diṭṭhi mānamaññanāya attaniyagāhavasena hotīti sveva ‘‘aya’’nti iminā gahitoti āha – ‘‘ayamahanti ekaṃ taṇhāmaññitameva vaṭṭatī’’ti. Ābādhaṭṭhenāti paṭipīḷanaṭṭhena. Maññanāvasena hi sattānaṃ tathā hoti. Antodosaṭṭhenāti abbhantaraduṭṭhabhāvena. Maññanādūsitattā hi sattānaṃ attabhāvo dukkhatāmūlāyatto, kilesāsucipaggharaṇato uppādanirodhabhaṅgehi uddhamuddhaṃ pakkapabhinno hotīti phalūpacārena ‘‘maññitaṃ gaṇḍo’’ti vutto. Anupaviṭṭhaṭṭhenāti anupavisitvā hadayamāhacca adhiṭṭhānena. Maññitañhi pīḷājananato antotudanato duruddharaṇato sallaṃ. Khīṇāsavamuni sabbaso kilesānaṃ santattā, tato eva pariḷāhānaṃ parinibbutattā vūpasantattā santo upasanto nibbutoti vuccati. Yattha ṭhitanti yasmiṃ asekkhabhūmiyaṃ ṭhitaṃ. Yadi bhagavā attano desanāñāṇānurūpaṃ desanaṃ pavattāpeyya, mahāpathaviṃ pattharantassa viya, ākāsaṃ pasārentassa viya, anantāparimeyyalokadhātuyo paṭicca tesaṃ ṭhitākāraṃ anuppūraṃ vicinantassa viya desanā pariyosānaṃ na gaccheyya. Yasmā panassa vineyyajjhāsayānurūpameva desanā pavatti, na tato paraṃ aṇumattampi vaḍḍhati. Tasmā vuttaṃ – ‘‘sabbāpi dhammadesanā saṃkhittāva, vitthāradesanā nāma natthī’’ti. Nanu sattapakaraṇadesanā vitthārakathāti? Na sāpi vitthārakathāti āha – ‘‘samantapaṭṭhānakathāpi saṃkhittāyevā’’ti. Sannipatitadevaparisāya ajjhāsayānurūpameva hi tassāpi pavatti, na satthudesanāñāṇānurūpanti. Yathānusandhiṃ pāpesi yathāuddiṭṭhe anupubbena anavasesato vibhajanavasena desanāya niṭṭhāpitattā. Vipañcitaññū…pe… kathesi nātisaṅkhepavitthāravasena desitattā.

370. Aṭṭhannaṃ parikkhārānanti nayidamanavasesapariyādānaṃ, lakkhaṇavacanaṃ panetaṃ, aññatarassāti vacanaseso. Tathā hi, ‘‘mayhaṃ iddhimayaparikkhāralābhāya paccayo hotū’’ti patthanaṃ paṭṭhapetvā pattacīvaraṃ, pattaṃ, cīvarameva vā dinne carimabhave iddhimayaparikkhāro nibbattatīti vadanti. Adinnattāti kecivādo, tenāha ‘‘kulaputto’’tiādi. Okāsābhāvatoti upasampadālakkhaṇassa asambhavato. Tenāha – ‘‘kulaputtassa āyuparikkhīṇa’’nti. Udakatittha…pe… āraddho paramappicchabhāvato.

Vibbhantāti bhantacittā. Siṅgena vijjhitvā ghātesi purimajātibaddhāghātatāyāti vadanti.

Mānusaṃ yoganti manussattabhāvaṃ. Attabhāvo hi yujjati kammakilesehīti ‘‘yogo’’ti vuccati. Upaccagunti upagacchiṃsu. Upakotiādi tesaṃ nāmāni.

Gandhakaṭṭhehīti candanāgarusaḷaladevadāruādīhi gandhadārūhi. Sesaṃ suviññeyyameva.

Dhātuvibhaṅgasuttavaṇṇanāya līnatthappakāsanā samattā.

11. Saccavibhaṅgasuttavaṇṇanā

371. Ācikkhanāti – ‘‘idaṃ dukkhaṃ ariyasaccaṃ, ayaṃ dukkhanirodhagāminī paṭipadā ariyasacca’’nti ādito kathanaṃ. Desanāti tasseva atthassa atisajjanaṃ pabodhanaṃ. Paññāpanāti pakārehi ñāpanā, sā pana yasmā itthamidanti veneyyānaṃ paccakkhato dassanā, tesaṃ vā santāne patiṭṭhāpanā hoti, tasmā āha – ‘‘dukkhasaccādīnaṃ ṭhapanā’’ti. Paṭṭhapanāti patiṭṭhāpanā. Yasmā paṭṭhapiyamānasabhāvā desanā bhājanaṃ upagacchantī viya hoti, tasmā vuttaṃ – ‘‘paññāpanā’’ti, jānāpanāti attho. Vivaṭakaraṇāti desiyamānassa atthassa vivaṭabhāvakaraṇaṃ. Vibhāgakiriyāti yathāvuttassa atthavibhāgassa vitthārakaraṇaṃ. Pākaṭabhāvakaraṇanti agambhīrabhāvāpādanaṃ. Aparo nayo – catusaccasaññitassa atthassa paccekaṃ sarūpato dassanavasena idanti ādito sikkhāpanaṃ kathanaṃ ācikkhanā, evaṃ parasantāne pabodhanavasena pavattāpanā desanā, evaṃ vineyyānaṃ cittaparitosajananena tesaṃ buddhiparipācanaṃ ‘‘paññāpanā’’ti vuccati. Evaṃ paññāpentī ca sā desiyamānaṃ atthaṃ veneyyasantāne pakārato ṭhapeti patiṭṭhapetīti ‘‘paṭṭhapanā’’ti vuccati. Pakārato ṭhapentī pana saṃkhittassa vitthārato paṭivuttassa punābhidhānato ‘‘vivaraṇā’’ti, tassevatthassa vibhāgakaraṇato ‘‘vibhajanā’’ti, vuttassa vitthārenābhidhānato vibhattassa hetudāharaṇadassanato, ‘‘uttānīkamma’’nti vuccati. Tenāha – ‘‘pākaṭabhāvakaraṇa’’nti, hetūpamāvasenatthassa pākaṭabhāvakaraṇatoti attho.

Anuggāhakāti anuggaṇhanakāmā. Svāyamanuggaho saṅgahavatthuvasena pākaṭo hotīti āha ‘‘āmisasaṅgahenā’’tiādi. Janetā janettīti āha ‘‘janikā mātā’’ti. Vuddhiṃ parisaṃ āpādetīti āpādetā. Tenāha ‘‘posetā’’ti. Idāni dvinnaṃ mahātherānaṃ yathākkamaṃ sabrahmacārīnaṃ bhagavatā vuttehi janikaposikamātuṭṭhāniyehi saṅgāhakataṃ vitthārato dassetuṃ, ‘‘janikamātā hī’’tiādi vuttaṃ. Paratoghosena vināpi uparimaggādhigamo hotīti ‘‘paccattapurisakārenā’’ti vuttaṃ. Paṭhamamaggo eva hi sāvakānaṃ ekantato ghosāpekkhoti. Pattesupīti pi-saddena pageva appattesūti dasseti. Bhavassa appamattakatā nāma ittarakālatāyāti āha ‘‘accharāsaṅghātamattampī’’ti. Janetāti janako, thero pana ariyāya janayitā. Āpādetāti vaḍḍhetā paribrūhetā. Purimasmiṃ saccadvaye sammasanaggahaṇaṃ lokiyattā tassa, itarasmiṃ tassa aggahaṇaṃ lokuttarattā.

Kāmehi nikkhanto saṅkappo nekkhammasaṅkappo. Svāyamassa tato nikkhamanattho tesaṃ paṭipakkhabhāvato tehi visaṃsaggato virajjanato samucchindanato sabbaso vivittabhāvato ca hotīti dassetuṃ, ‘‘kāmapaccanīkaṭṭhenā’’tiādi vuttaṃ. Tattha kāmapadaghātanti yathā kāmo padaṃ patiṭṭhaṃ na labhati, evaṃ hananaṃ, kāmasamucchedanti attho. Kāmehi sabbaso vivittattā kāmavivitto, ariyamaggo, tassa anto, ariyaphalaṃ, tasmiṃ kāmavivittante. Eseva nayoti iminā ‘‘byāpādapaccanīkaṭṭhenā’’tiādiyojanaṃ atidisati. Sabbe cete nekkhammasaṅkappādayo nānācittesu labbhantīti yojanā. Yadi ekacitte labbhanti, kathaṃ tividhamicchāsaṅkappānaṃ samugghātoti āha ‘‘tatra hī’’tiādi. Na nānā labbhatīti iminā tividhakiccakāritaṃ sammāsaṅkappassa dasseti. Kiccavasena hi tassa nāmassa lābho. Sammāvācādīnampi maggakkhaṇe ekacitte labbhamānānampi catukiccakāritāya catubbidhanāmāditā veditabbā. Sesaṃ suviññeyyameva.

Saccavibhaṅgasuttavaṇṇanāya līnatthappakāsanā samattā.

12. Dakkhiṇāvibhaṅgasuttavaṇṇanā

376. Mahāpajāpatigotamīti ettha gotamīti tassa gotamagottato āgataṃ nāmaṃ, mahāpajāpati pana guṇato. Taṃ vivarituṃ, ‘‘nāmakaraṇadivase panassā’’tiādi vuttaṃ. Mahatiṃ uḷāraṃ pajaṃ jananaposanehi parirakkhatīti mahāpajāpati. Paribhogavasena na haññatīti ahataṃ. Sippikānanti tantavāyānaṃ. Vāyanaṭṭhānanti vīnaṭṭhānaṃ. Tāni maṃ na tosenti kāyikassa puññassa abhāvato. Tenāha – ‘‘sahatthā katameva maṃ tosetī’’ti. Pisitvā nibbattanaṃ katvā. Pothetvāti sukhumabhāvāpādanatthaṃ dhanukena netvā. Kālānukālañca dhātigaṇaparivutā gantvā vemakoṭiṃ aggahesi ekadivasanti adhippāyo. Evañhi ‘‘ekadivasaṃ pana…pe… akāsī’’ti purimavacanena taṃ na virujjheyya.

Cha cetanāti chabbidhā cetanā. Na hi tā chayeva cetanāti. Saṅghe gotami dehi…pe… saṅgho cāti idameva suttapadaṃ. Saṅghe gotami dehīti saṅghassa dānāya niyojesi, tasmā saṅghova dakkhiṇeyyataroti ayamevettha attho. Yadi evantiādinā tattha byabhicāraṃ dasseti. Rājamahāmattādayotiādinā tattha byatirekato nidassanaṃ āha. Mahantatarā bhaveyyunti ānubhāvādinā mahantatarā bhaveyyuṃ, na ca taṃ atthīti. Tasmāti yasmā guṇavisiṭṭhahetukaṃ dakkhiṇeyyataṃ anapekkhitvā attano dīyamānassa dāpanaṃ labhati, tasmā. Mā evaṃ gaṇhāti sammāsambuddhato saṅghova dakkhiṇeyyo’’ti mā gaṇha.

Tattha nicchayasādhakaṃ suttapadaṃ dassento, ‘‘nayimasmiṃ loke…pe… vipulaphalesina’’nti āha. Svāyamattho ratanasutte (khu. pā. 6.3; su. ni. 226), ‘‘yaṃ kiñci vitta’’nti gāthāya, aggapasādasuttādīhi (itivu. 90) ca vibhāvetabboti. Tenāha – ‘‘satthārā uttaritaro dakkhiṇeyyo nāma natthī’’ti.

Gotamiyā antimabhavikatāya dānassa dīgharattaṃ hitāya sukhāya anuppādanato na taṃ garutaraṃ saṅghassa pādāpane kāraṇanti āha – ‘‘pacchimāya janatāyā’’tiādi. Vacanatopīti tassa vatthayugassa satthu eva paṭiggahaṇāya vacanatopi. Tenāha ‘‘na hī’’tiādi.

Satthā saṅghapariyāpannova īdise ṭhāne aggaphalaṭṭhatāya aṭṭha-ariyapuggalabhāvato, sace panassa na sayaṃ saṅghapariyāpannatā, kathaṃ saṅghe pūjite satthā pūjito nāma siyāti adhippāyo. Tīṇi saraṇagamanāni tayo eva aggapasādāti vakkhatīti adhippāyo. Abhidheyyānurūpāni hi liṅgavacanāni. Na ruhati ayāthāvapaṭipattibhāvato, na gihivesaggahaṇādinā gihibhāvassa paṭikkhipitattā. Na vattabbametaṃ ‘‘satthā saṅghapariyāpanno’’ti satthubhāvato. Sāvakasamūho hi saṅgho. Saṅghagaṇe hi satthā uttaritaro anaññasādhāraṇaguṇehi samannāgatabhāvato mūlaratanabhāvato ca.

377. Sampatijātassa mahāsattassa sattapadavītihāragamanaṃ dhammatāvasena jātaṃ, paraṃ tadaññadaharasadisī paṭipattīti āha – ‘‘hatthapādakiccaṃ asādhentesū’’ti.

378. Paccūpakāraṃ na sukaraṃ vadāmi anucchavikakiriyāya kātuṃ asakkuṇeyyattā. Abhivādenti etenāti abhivādanaṃ. Vandamānehi antevāsikehi ācariyaṃ ‘‘sukhī hotū’’tiādinā abhivādenti nāma. Tena vuttaṃ ‘‘abhivādana’’nti. Tadabhimukho…pe… vanditvā nipajjati, seyyathāpi āyasmā sāriputto. Kālānukālaṃ upaṭṭhānaṃ bījayanapādasambāhanādi anucchavikakammassa karaṇaṃ nāma. Anucchavikaṃ kiriyaṃ kātuṃ na sakkotiyeva, yasmā ācariyena katassa dhammānuggahassa antevāsinā kariyamāno āmisānuggaho saṅkhampi kalampi kalabhāgampi na upetiyevāti. Tena vuttaṃ ‘‘na suppatikāraṃ vadāmī’’ti.

379. Pāṭipuggalikaṃ dakkhiṇaṃ ārabbha samuṭṭhitaṃ, ‘‘taṃ me bhagavā paṭiggaṇhatū’’ti mahāpajāpatigotamiyā vacanaṃ nimittaṃ katvā desanāya uṭṭhitattā. Na kevalañca tassā eva vacanaṃ, atha kho ānandattheropi…pe… samādapesi, tasmā vibhāgato cuddasasu…pe… hotīti dassetuṃ, imaṃ desanaṃ ārabhi. Tattha patipaccekaṃ puggalaṃ dīyatīti pāṭipuggalikaṃ. Paṭhamasaddo yathā aggattho, evaṃ seṭṭhapariyāyopīti āha ‘‘jeṭṭhakavasenapī’’ti. Aggā uttame khette pavattattā. Dutiyatatiyāpi paramadakkhiṇāyeva sabbaso sammāvikkhambhitarāgādikilesattā. Rāgādayo hi adakkhiṇeyyabhāvassa kāraṇaṃ. Tenevāha – ‘‘tiṇadosāni khettāni, rāgadosā ayaṃ pajā’’tiādi (dha. pa. 356). Yasmā pana savāsanaṃ sabbaso samucchinnakilesehi tato eva sabbaso appaṭihatañāṇacārehi anantāparimeyyaguṇagaṇādhārehi sammāsambuddhehi sadiso sadevake loke koci dakkhiṇeyyo natthi. Tasmā ‘‘paramadakkhiṇāyevā’’ti sāsaṅkaṃ vadati. Yasmā pañcābhiñño aṭṭhasamāpattilābhī eva hoti lokiyābhiññānaṃ aṭṭhasamāpattiadhiṭṭhānattā, tasmā ‘‘lokiyapañcābhiññe’’icceva vuttaṃ, na ‘‘aṭṭhasamāpattilābhimhī’’ti tāya avuttasiddhattā. Gosīladhātukoti gosīlasabhāvo, sīlavatā sadisasīloti attho. Tenāha ‘‘asaṭho’’tiādi. Tena na alajjidhātuko pakatisiddho idha puthujjanasīlavāti adhippetoti dasseti.

Paricchindantoti ettakoti paccekappamāṇato tato eva aññamaññaṃ asaṅkaratova paricchindanto. Kathaṃ pana asaṅkhyeyyabhāvena vuccamāno vipāko paricchinno hoti? Sopi tassa paricchedo eva itarehi asaṃkiṇṇabhāvadīpanato, etadatthameva pubbe asaṅkaraggahaṇaṃ kataṃ. Guṇavasenāti lakkhaṇasampannādiguṇavasena. Upakāravasenāti bhogarakkhādiupakāravasena. Yaṃ posanatthaṃ dinnaṃ, idaṃ na gahitaṃ dānalakkhaṇāyogato. Anuggahapūjanicchāvasena hi attano deyyavatthupariccāgo dānaṃ bhayarāgaladdhukāmakulādivasena sāvajjābhāvato. Tampi na gahitaṃ ayāvadatthatāaparipuṇṇabhāvena yathādhippetaphaladānāsamatthabhāvato. Sampattassāti santikāgatassa. Tena sampattipayojane anapekkhataṃ dasseti. Phalaṃ paṭikaṅkhitvāti ‘‘idaṃ me dānamayaṃ puññaṃ āyatiṃ sukhahitabhāvāya hotū’’tiādinā phalaṃ paccāsīsitvā. Tenassa phaladāne namiyataṃ dasseti, yāvadatthanti iminā paripuṇṇaphalataṃ. Sataguṇāti ettha guṇasaddo na ‘‘guṇena nāmaṃ uddhareyya’’ntiādīsu (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 1.1.76; netti. aṭṭha. 4.38) viya sampattiattho, ‘‘taddiguṇa’’ntiādīsu viya na vaḍḍhanattho, ‘‘pañca kāmaguṇā loke, manochaṭṭhā paveditā’’tiādīsu (su. ni. 173) viya na koṭṭhāsattho, ‘‘antaṃ antaguṇa’’ntiādīsu (dī. ni. 2.377; ma. ni. 1.110; khu. pā. 3) viya na antabhāgattho, atha kho ānisaṃsatthoti dassento, ‘‘satānisaṃsā’’ti āha, te ānisaṃse sarūpato dassetuṃ, ‘‘āyusata’’ntiādi vuttaṃ. Sataguṇāti vā satavaḍḍhikāti evamettha attho daṭṭhabbo. Nipparitasaṃ karotīti āyuādīnaṃ ānisaṃsānaṃ aparittāsaṃ karoti. Atha vā nipparitasaṃ karotīti āyuādinimittaṃ aparittāsaṃ karoti. Atha vā nipparitasaṃ karotīti āyuādīni tato uttarimpi āhārādihetu aparittāsaṃ karoti. Attabhāvavinimuttasañcaraṇassa abhāvā, ‘‘bhavasatepi vutte ayamevattho’’ti vuttaṃ. Sabbatthāti, ‘‘puthujjanadussīle’’tiādīsu sabbavāresu. Nayo netabboti, ‘‘āyusahassaṃ vaṇṇasahassa’’ntiādiko nayo.

Sāsanāvataraṇaṃ nāma yāvadeva vaṭṭadukkhanittharaṇatthaṃ, tañca maggapaṭivedhanaṃ, tasmā nibbedhabhāgiyasaraṇagamanaṃ sikkhāpadasamādānaṃ pabbajjā upasampadā sīlaparipūraṇaṃ adhicittasikkhānuyogo vipassanābhāvanāti sabbāpesā sotāpattiphalasacchikiriyāya paṭipatti eva hotīti āha – ‘‘tisaraṇaṃ gato upāsakopī’’tiādi. Tattha yathā nibbedhabhāgiyo samādhi tāva nāma paramparāya ariyamaggādhigamassa paccayabhāvato upanissayo; tathā nibbedhabhāgiyaṃ sīlaparipūraṇaṃ upasampadā pabbajjā upāsakassa dasasu pañcasu sīlesu patiṭṭhānaṃ antamaso saraṇādigamanampi nibbedhabhāgiyaṃ ariyamaggādhigamassa upanissayo hotiyevāti, ‘‘sabbāpesā sotāpattiphalasacchikiriyāya paṭipattī’’ti vuttā. Tattha anaññasādhāraṇa-vijjācaraṇādi-asaṅkhyeyyaaparimeyya-guṇa-samudayapūrite bhagavati saddhamme ariyasaṅghe uḷāratarabahumānagāravataṃ gato. ‘‘Sammāsambuddho bhagavā, svākhāto dhammo, suppaṭipanno saṅgho’’ti tapparāyaṇatādiākārappatto ñāṇaparisodhito pasādo saraṇagamananti tena vatthugatena pasādena paribhāvite santāne kataṃ puññakkhettasampattiyā mahapphalaṃ mahānisaṃsameva hotīti āha – ‘‘tasmiṃ dinnadānampi asaṅkhyeyyaṃ appameyya’’nti. Tayidaṃ saraṇaṃ vatthuttaye pasādabhāvena ajjhāsayasampattimattaṃ, tādisassa pana pañcasīlaṃ ajjhāsayasampattiupathambhito kāyavacīsaṃyamoti tattha dinnaṃ tato uttari mahapphalanti, dasasīlaṃ pana paripuṇṇuposathasīlaṃ, tattha dinnaṃ mahapphalanti, ‘‘tato uttari mahapphala’’nti vuttaṃ. Sāmaṇerasīlādīnaṃ pana uttari visiṭṭhatarādibhāvato tattha tattha dinnassa visesamahapphalatā vuttā.

Maggasamaṅgitā nāma maggacittakkhaṇaparicchinnā, tasmiñca khaṇe kathaṃ dātuṃ paṭiggahetuñca sambhavatīti codeti ‘‘kiṃ pana maggasamaṅgissa sakkā dānaṃ dātu’’nti. Itaro tādise sati samayeti dassento, ‘‘āma sakkā’’ti paṭijānitvā, ‘‘āraddhavipassako’’tiādinā tamatthaṃ vivarati. Tasmiṃ khaṇeti tasmiṃ pakkhipanakkhaṇe. Yadi aṭṭhamakassa sotāpannassa dinnadānaṃ phalato asaṅkhyeyyameva, ko nesaṃ visesoti āha ‘‘tatthā’’tiādi. Tena satipi asaṅkhyeyyabhāvasāmaññe atthi nesaṃ appabahubhāvo saṃvaṭṭaṭṭhāyī asaṅkhyeyyamahākappāsaṅkhyeyyānaṃ viyāti dasseti. Maggasamaṅgīnaṃ tena tena odhinā saṃkilesadhammānaṃ pahīyamānattā vodānadhammānaṃ vaḍḍhamānattā apariyositakiccattā aparipuṇṇaguṇatā, pariyositakiccattā phalasamaṅgīnaṃ paripuṇṇaguṇatāti taṃtaṃmaggaṭṭhehi phalaṭṭhānaṃ khettātisayatā veditabbā. Heṭṭhimaheṭṭhimehi pana maggaṭṭhehi uparimānaṃ maggaṭṭhānaṃ phalaṭṭhehi phalaṭṭhānaṃ uttaritaratā pākaṭā eva. Tathā hi uparimānaṃ dinnadānassa mahapphalatā vuttā.

380. Kāmañcettha buddhappamukhe ubhatosaṅghe kevale ca bhikkhusaṅghe dānaṃ atthi eva, na pana buddhappamukhe bhikkhusaṅghe, taṃ pana buddhappamukhaubhatosaṅgheneva saṅgahitanti aviruddhaṃ. Na pāpuṇanti mahapphalabhāvena sadisatampi, kuto adhikataṃ.

‘‘Tathāgate parinibbute ubhatosaṅghassa’’ icceva vuttattā – ‘‘kiṃ panā’’tiādinā codeti. Itaro parinibbute tathāgate taṃ uddissa gandhapupphādipariccāgo viya cīvarādipariccāgopi mahapphalo hotiyevāti katvā paṭipajjanavidhiṃ dassetuṃ, ‘‘ubhatosaṅghassā’’tiādi vuttaṃ. ‘‘Ettakāyeva, bhikkhū uddisathā’’ti evaṃ paricchedassa akaraṇena upacārasīmāpariyāpannānaṃ khettapariyāpannānaṃ vasena aparicchinnakamahābhikkhusaṅghe.

Gottaṃ vuccati sādhāraṇanāmaṃ, mattasaddo luttaniddiṭṭho, tasmā samaṇāti gottamattaṃ anubhavanti dhārentīti gotrabhuno. Tenāha ‘‘nāmamattasamaṇā’’ti. Diṭṭhisīlasāmaññena saṃhato samaṇagaṇo saṅgho, tasmā saṅgho dussīlo nāma natthi. Guṇasaṅkhāyāti ānisaṃsagaṇanāya, mahapphalatāyāti attho. Kāsāva…pe… asaṅkhyeyyāti vuttā saṅghaṃ uddissa dinnattā. Yathā pana saṅghaṃ uddissa dānaṃ hoti, taṃ vidhiṃ dassetuṃ, ‘‘saṅghagatā dakkhiṇā’’tiādi vuttaṃ. Tattha cittīkāranti gāravaṃ.

Saṅghato na puggalato. Aññathattaṃ āpajjatīti ‘‘imassa mayā dinnaṃ saṅghassa dinnaṃ hotī’’ti evaṃ cittaṃ anuppādetvā, ‘‘saṅghassa dassāmī’’ti deyyadhammaṃ paṭiyādetvā sāmaṇerassa nāma dātabbaṃ jātanti aññathattaṃ āpajjati; tasmā tassa dakkhiṇā saṅghagatā na hotiyeva puggalavasena cittassa pariṇāmitattā. Nibbematiko hutvāti ‘‘kiṃ nu kho mayā imassa dinnaṃ hoti vā na vā’’ti vimatiṃ anuppādetvā, ‘‘yo panā’’tiādinā vuttākārena karoti.

Tatthātiādinā vuttassevatthassa pākaṭakaraṇatthaṃ vatthuṃ nidasseti, ‘‘parasamuddavāsino’’tiādinā. Opuñjāpetvā paribhaṇḍaṃ kāretvā, haritagomayena upalimpitvāti attho. Kāsāvakaṇṭhasaṅghassāti kāsāvakaṇṭhasamūhassa. Ko sodhetīti mahapphalabhāvakaraṇena ko visodheti. Mahapphalabhāvāpattiyā hi dakkhiṇā visujjhati nāma. Tattha yesaṃ hatthe dinnaṃ, tesaṃ vasena paṭiggāhakato dakkhiṇāya visuddhattā, – ‘‘tadāpāhaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkhyeyyaṃ appameyyaṃ vadāmī’’ti (ma. ni. 3.380) ca vuttaṃ, tasmā kammavaseneva dakkhiṇāvisuddhiṃ pucchati. Itaro ariyasaṅghe dinnadakkhiṇāya nibbisiṭṭhaṃ katvā vuttattā matthakappattasseva ariyasaṅghassa vasena dakkhiṇāvisuddhiṃ dassento, ‘‘sāriputta…pe… sodhentī’’ti vatvā puna, ‘‘ye keci arahanto sodhentī’’ti dassento, ‘‘apicā’’tiādimāha. Therā ciraparinibbutāti idaṃ ajjatanānampi ariyānaṃ sāvakataṃ dassentena maggasodhanavasena vuttanti daṭṭhabbaṃ, na uddissa puññakaraṇe sati akaraṇappattiyā. Evañhi ‘‘asītimahātherā sodhentī’’ti idaṃ suvuttaṃ hoti, na aññathā.

‘‘Saṅghagatāya dakkhiṇāyā’’ti kāmañcetaṃ sādhāraṇavacanaṃ, tathāpi tattha tattha puggalaviseso ñātabboti dassento, ‘‘atthi buddhappamukho saṅgho’’tiādimāha. Na upanetabbo bhagavato kāle bhikkhūnaṃ abhiññāpaṭisambhidāguṇavasena ativiya uḷārabhāvato, etarahi tadabhāvato. Etarahi saṅgho…pe… na upanetabboti ettha nayānusārena attho vattabbo. Tena teneva samayenāti tassa tassa kālassa sampattivipattimukhena paṭipattiyā uḷārataṃ anuḷāratañca ulliṅgeti. Yattha hi bhikkhū guṇehi sabbaso paripuṇṇā honti, tasmiṃ samaye saṅghagatā dakkhiṇā itarasmiṃ samaye dakkhiṇato mahapphalatarāti daṭṭhabbā. Saṅghe cittīkāraṃ kātuṃ sakkontassāti suppaṭipannatādiṃ saṅghe āvajjitvā saṅghagatena pasādena saṅghassa sammukhā viya tasmiṃ puggale ca gāravavasena dentassa puthujjanasamaṇe dinnaṃ mahapphalataraṃ saṅghato uddisitvā gahitattā, ‘‘saṅghassa demī’’tiyeva dinnattā ca.

Eseva nayoti iminā, ‘‘sotāpanne dinnaṃ mahapphalatara’’nti evamādiṃ atidisati. Ādi-saddena uddisitvā gahito sakadāgāmī, pāṭipuggaliko anāgāmīti evamādi saṅgahitaṃ. Mahapphalatarameva. Tenāha bhagavā – ‘‘na tvevāhaṃ, ānanda, kenaci pariyāyena saṅghagatāya dakkhiṇāya pāṭipuggalikaṃ dānaṃ mahapphalataraṃ vadāmī’’ti (ma. ni. 3.380). Yadi khīṇāsave dinnadānato saṅghato uddisitvā gahitadussīlepi dinnadānaṃ mahapphalaṃ, evaṃ sante – ‘‘sīlavato, mahārāja, dinnaṃ mahapphalaṃ, no tathā dussīle’’ti idaṃ kathanti āha – ‘‘taṃ imaṃ nayaṃ gahāyā’’tiādi. Saṅghato uddisitvā gahaṇavidhiṃ pahāya dussīlasseva gahaṇavasena vuttaṃ. Imasmiṃ catukke daṭṭhabbanti imassa padassa vasena daṭṭhabbaṃ. Tattha hi ‘‘paṭiggāhakā honti dussīlā pāpadhammā’’ti āgataṃ.

381. Visujjhatīti na kilissati, mahājutikārī mahāvipphārā hotīti attho. Sucidhammoti rāgādiasucividhamanena sucisabhāvo. Na pāpadhammoti na nihīnasabhāvo pāpakiriyāya. Akusaladhammo hi ekantanihīno. Jūjako sīlavā kalyāṇadhammo na hoti. Tassa mahābodhisattassa attano puttadānaṃ dānapāramiyā matthakaṃ gaṇhantaṃ mahāpathavīkampanasamatthaṃ jātaṃ, svāyaṃ dānaguṇo vessantaramahāraññā kathetabboti.

Uddharatīti bahulaṃ katapāpakammavasena laddhavinipātato uddharati. Tasmā natthi mayhaṃ kiñci cittassa aññathattanti adhippāyo.

Petadakkhiṇanti pete uddissa dātabbadakkhiṇaṃ. Pāpitakāleyevāti, ‘‘idaṃ dānaṃ asukassa petassa hotū’’ti uddisanavasena patte pāpitakāleyeva. Assāti petassa. Pāpuṇīti phalasamāpattiyā vasena pāpuṇi. Ayañhi pete uddissa dāne dhammatā.

Tadā kosalarañño pariccāgavasena ativiya uḷārajjhāsayataṃ, buddhappamukhassa ca bhikkhusaṅghassa ukkaṃsagataguṇavisiṭṭhataṃ sandhāyāha, ‘‘asadisadānaṃ kathetabba’’nti.

Asārampi khettanti sārahīnaṃ dukkhettaṃ. Samayeti kasanārahe kāle. Paṃsuṃ apanetvāti nissāraṃ paṃsuṃ nīharitvā. Sārabījānīti sabhāvato abhisaṅkhārato ca sārabhūtāni bījāni. Patiṭṭhapetvāti vapitvā. Evanti yathā kassako attano payogasampattiyā asārepi khette phalaṃ adhigacchati. Evaṃ sīlavā attano payogasampattiyā dussīlassapi datvā phalaṃ mahantaṃ adhigacchati. Iminā upāyenāti iminā paṭhamapade vuttanayena. Sabbapadesūti sabbakoṭṭhāsesu visujjhanaṃ vuttaṃ, tatiyapade pana visujjhanaṃ paṭikkhittameva.

382. Arahato dinnadānameva aggaṃ dānacetanāya kenaci upakkilesena anupakkiliṭṭhattā, paṭiggāhakassa aggadakkhiṇeyyattā. Tenāha – ‘‘bhavālayassa bhavapatthanāya abhāvato’’ti, ‘‘ubhinnampī’’ti vacanaseso. Khīṇāsavo dānaphalaṃ na saddahatīti idaṃ tassa appahīnakilesajanassa viya kammakammaphalānaṃ saddahanākārena pavatti natthīti katvā vuttaṃ, yato arahā ‘‘asaddho akataññū ca…pe… poriso’’ti (dha. pa. 97) thomīyati. Asaddahanaṃ anumānapakkhikaṃ, anumānañca saṃsayapubbakaṃ, nissandiddho ca kammakammaphalesu paccakkhabhāvaṃ gato. Tameva hi nicchitabhāvasiddhaṃ nissandiddhataṃ sandhāya – ‘‘dānaphalaṃ saddahantā’’tiādi vuttaṃ. Yadi evaṃ tena katakammaṃ kammalakkhaṇappattaṃ hotīti āha ‘‘khīṇāsavenā’’tiādi. Tenevāha – ‘‘nicchandarāgattā’’ti, etañca lakkhaṇavacanaṃ, kenaci kilesena anupakkiliṭṭhattāti adhippāyo. Assāti khīṇāsavassa dānaṃ.

Kiṃ pana sammāsambuddhenātiādinā dāyakato dakkhiṇāvisuddhi coditā, sāriputtattherenātiādinā pana paṭiggāhakatoti vadanti; tadayuttaṃ, sāvakassa mahapphalabhāve saṃsayābhāvato, heṭṭhā nicchitattā ca, tasmā ubhayenapi dāyakato dakkhiṇāvisuddhi eva coditā. Sā hi idha sādhāraṇavasena nicchitattā saṃsayavatthu. Tenāha ‘‘sammāsambuddhena…pe… vadantī’’ti. Sammāsambuddhaṃ hītiādi yathāvuttaatthassa kāraṇavacanaṃ. Añño dānassa vipākaṃ jānituṃ samattho nāma natthi sabbaso sattānaṃ kammavipākavibhāgajānanañāṇassa ananuññātattā. Tenāha bhagavā – ‘‘yasmā ca kho, bhikkhave, sattā na jānanti, dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi, tasmā adatvā bhuñjantī’’tiādi (itivu. 26). Etena ettha ñāṇavisodhanaṃ nāma kathitaṃ, na dakkhiṇāya visuddhi nāma dāyakato paṭiggāhakato ca vasena hotīti; sammāsambuddhena sāriputtattherassa dinnadānaṃ sabbaso upakkilesavisuddhiyā ñāṇassa ca ativiya uḷārattā mahānubhāvaṃ nāma siyā mahātejavantañca; na mahapphalaṃ tesaṃ santāne paripuṇṇaphalassa asambhavato. Yadi dinnadānaṃ paripuṇṇaphalaṃ na hoti ubhayavipākadānābhāvato, pavattivipākadāyī pana hotīti dassento, ‘‘dānaṃ hī’’tiādimāha.

Catūhīti sahayoge karaṇavacanaṃ, catūhi sampadāhi sahagatā sahitaṃ katvāti attho. Imā catasso sampadā sabbasādhāraṇavasena vuttā, na yathādhigatapuggalavasena. Tenāha – ‘‘deyyadhammassa dhammenā’’tiādi. Tasmiṃyeva attabhāveti yasmiṃ attabhāve taṃ dānamayaṃ puññaṃ uppannaṃ, tasmiṃyeva attabhāve vipākaṃ deti, cetanāya mahantattā diṭṭhadhammavedanīyaṃ hutvā vipaccatīti attho. Pubbacetanādivasenāti sanniṭṭhāpakajavanavīthito pubbāparavīthicetanāvasena, aññathā sanniṭṭhāpakavīthiyaṃyeva pubbacetanādivasenāti vattabbaṃ siyā. Sā hi cetanā diṭṭhadhammavedanīyabhūtā tasmiṃyeva attabhāve vipākaṃ deti, na itarā. Mahattatāti pubbābhisaṅkhāravasena ñāṇasampayogādivasena cetanāya uḷāratā. Khīṇāsavabhāvenāti yassa deti, tassa khīṇāsavabhāvena. Vatthusampannatāti ettha yathā paṭighasaññā nānattasaññānaṃ vigamena dibbavihārānaṃ vasena, byāpādasaññādīnaṃ vigamena brahmavihārānaṃ vasena, sabbaso rūpasaññānānattasaññānaṃ vigamena āneñjavihārānaṃ vasena sabbaso niccasaññādīnaṃ paṭippassaddhiyā sabbasaṅkhāravimukhatāya ariyavihārānaṃ vasena vatthusampannatā icchitā. Taṃtaṃsamāpattisamāpajjanena santānassa nirodhasādhanatā taṃ divasaṃ nirodhassa sādhanatā nāma. Vatthusampannatāti sabbaso nirodhasamāpattisamāpajjanena vatthusampannatā icchitā; na sabbaso anavasesasaññānirodhatāyāti āha – ‘‘taṃ divasaṃ nirodhato vuṭṭhitabhāvena vatthusampannatā’’ti. Saññānirodhassa cettha accāsannataṃ sandhāya, ‘‘taṃ divasa’’nti vuttaṃ. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Dakkhiṇāvibhaṅgasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca vibhaṅgavaggavaṇṇanā.

5. Saḷāyatanavaggo

1. Anāthapiṇḍikovādasuttavaṇṇanā

383. Adhimattagilānoti adhikāya mattāya maraṇassa āsannatāya ativiya gilānoti attho. Tenāha ‘‘maraṇaseyyaṃ upagato’’ti. Akhaṇḍaṃ akāsi gahapatino satthari paramapemattā. Yattakaṃ cassāti, ‘‘sakiṃ vā dvikkhattuṃ vā’’ti vuttaṃ yattakaṃ assa gahapatissa.

384. Osakkantīti parihāyanti. Ottharantīti abhibhavanti. Usmā nāma kammajatejodhātu, sā saha jīvitindriyanirodhā pariyādiyati, yāva tā āyuusmā vattanti, tāva maraṇantikā vedanā vattanteva viññāṇassa aniruddhattā. Tenāha ‘‘yāva usmā’’tiādi.

385. Tīhi gāhehīti taṇhāmānadiṭṭhiggāhehi. Paṭibāhituṃ vikkhambhetuṃ. Cakkhuṃ tīhi gāhehi na gaṇhissāmīti mānaggāhapaṭikkhepamukhena cakkhusmiṃ aniccānupassanāti dasseti. Aniccānupassanāya hi sati appatiṭṭho mānaggāho, dukkhānupassanāya sati appatiṭṭho taṇhāggāho, anattānupassanāya sati appatiṭṭho diṭṭhiggāhoti, gāho ca nāma oḷāriko, tasmiṃ vigatepi nikanti tiṭṭheyyāti taṃ vijahāpetukāmena, – ‘‘na ca me cakkhunissitaṃ viññāṇaṃ bhavissatī’’ti vuttanti āha – ‘‘viññāṇañcāpi me cakkhunissitaṃ na bhavissatī’’ti. Sabbaṃ kāmabhavarūpanti kāmabhūmipariyāpannaṃ sabbaṃ rūpakkhandhamāha – ‘‘kāmarūpabhavarūpa’’nti vā pāṭho. So yutto imassa vārassa eva anavasesapañcavokārabhavapariyāpannato. Tathā hi upari catuvokārabhavo anavasesato vutto.

386. Idhalokanti ettha saṅkhāralokavisayoti adhippāyena, ‘‘vasanaṭṭhānaṃ vā’’tiādi vuttaṃ, tañca kho paṭhamadutiyavārehi idhaloko gahitoti katvā. Paṭhamadutiyavārehi pana idhaloko paralokoti vibhāgena vinā pañcavokārabhavo gahito; tathā tatiyavāre pañcavokārabhavo catuvokārabhavo ca gahitoti puna diṭṭhadhammasamparāyavasena taṃ vibhajitvā dassetuṃ, ‘‘na idhaloka’’ntiādi vuttaṃ. Idhalokanti ca sattasaṅkhāravaseneva gahitaṃ. Sabbampi saṅkhāravasena pariggahetvā dassetuṃ, ‘‘yampi me diṭṭha’’ntiādi vuttanti keci. Aparitassanatthaṃ taṇhāparitassanāya anuppādanatthaṃ. Yassa diṭṭhadhammoti vuccati, tassa pana abhāvato, ‘‘manussalokaṃ ṭhapetvā sesā paralokā nāmā’’ti vuttaṃ. Yesaṃ pana ‘‘idhaloka’’nti iminā sattalokassapi gahaṇaṃ icchitaṃ. Tesaṃ matena, ‘‘manussalokaṃ ṭhapetvā’’ti yojanā.

387. Allīyasīti attabhāve bhogesu ca apekkhaṃ karosīti attho. Evarūpīti yādisī tadā dhammasenāpatinā kathitā, evarūpī. Dhammakathā na sutapubbāti yathākathitākārameva sandhāya paṭikkhepo, na sukhumagambhīrasuññatāpaṭisaṃyuttatāsāmaññaṃ. Tenāha ‘‘evaṃ panā’’tiādi.

Mayā gatamaggameva anugacchasīti dānamayapuññabhāvasāmaññaṃ gahetvā vadati, na bodhisattadānabhūtaṃ dānapāramitaṃ. Na paṭibhātīti ruccanavasena citte na upatiṭṭhati. Tenāha ‘‘na ruccatī’’ti. Tathā hesa vaṭṭābhiratoti. Ujumaggāvahā vipassanā bhagavatā panassa kathitapubbā.

388. Esitaguṇattā esiyamānaguṇattā ca isi, asekkhā sekkhā kalyāṇaputhujjanā ca, isīnaṃ saṅgho, tena nisevitanti isisaṅghanisevitaṃ. Kāmaṃ tassa vihārassa gandhakuṭipāsādakūṭāgārādivasena nisīdananipajjanāya rukkhalatādivasena bhūmisayādivasena ca anaññasādhāraṇā mahatī ramaṇīyatā attheva, sā pana gehassitabhāvena ariyānaṃ cittaṃ tathā na toseti; yathā ariyānaṃ nisevitabhāvenāti āha – ‘‘paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā’’ti. Tenāha bhagavā – ‘‘yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti (dha. pa. 98; theragā. 991; saṃ. ni. 1.261). Apacayagāminī cetanā sattānaṃ suddhimāvahatīti āha – ‘‘kammanti maggacetanā’’ti. Catunnaṃ ariyasaccānaṃ viditakaraṇaṭṭhena kilesānaṃ vikkhambhanaṭṭhena ca vijjā, maggasammādiṭṭhīti āha – ‘‘vijjāti maggapaññā’’ti. Samādhipakkhiko dhammo nāma sammāvāyāmasatisamādhayo. Tathā hi vijjābhāgiyo samādhipi samādhipakkhiko. Sīlaṃ tassa atthīti sīlanti āha – ‘‘sīle patiṭṭhitassa jīvitaṃ uttama’’nti. Diṭṭhisaṅkappoti sammāsaṅkappo. Tattha sammāsaṅkappassa upakārakabhāvena vijjābhāgo. Tathā hi so paññākkhandhasaṅgahitoti vuccati, yathā sammāsaṅkappo paññākkhandhena saṅgahito, evaṃ vāyāmasatiyo samādhikkhandhasaṅgahitāti. Tenāha – ‘‘dhammoti vāyāmasatisamādhayo’’ti. ‘‘Dhammo’’ti hi idha sammāsamādhi adhippeto, – ‘‘evaṃ dhammā te bhagavanto ahesu’’ntiādīsu (dī. ni. 2.13; ma. ni. 3.198; saṃ. ni. 5.378) viya. Vācākammantājīvāti sammāvācākammantājīvā maggapariyāpannā eva, te sabbepi gahitāti. Tenāha – ‘‘etena aṭṭhaṅgikena maggenā’’ti.

Upāyenāti yena vidhinā ariyamaggo bhāvetabbo, tena samādhipakkhiyaṃ vipassanādhammañceva maggadhammañca. ‘‘Ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra’’nti (ma. ni. 3.136) hi vacanato sammāsamādhiādayo maggadhammāpi samādhipakkhiyā. Vicineyyāti vīmaṃseyya, bhāveyyāti attho. Tatthāti hetumhi bhummavacanaṃ. Ariyamaggahetukā hi sattānaṃ visuddhi. Tenāha – ‘‘tasmiṃ ariyamagge visujjhatī’’ti. Pañcakkhandhadhammaṃ vicineyya, pañcupādānakkhandhe vipasseyya. Tesu hi vipassiyamānesu vipassanā ukkaṃsagatā. Yadaggena dukkhasaccaṃ pariññāpaṭivedhena paṭivijjhīyati, tadaggena samudayasaccaṃ pahānapaṭivedhena nirodhasaccaṃ sacchikiriyāpaṭivedhena, maggasaccaṃ bhāvanāpaṭivedhena paṭivijjhīyati, evaṃ accantavisuddhiyā sujjhati. Tenāha – ‘‘evaṃ tesu catūsu saccesu visujjhatī’’ti. Idhāpi nimittatthe bhummavacanaṃ. Saccesu vā paṭivijjhiyamānesūti vacanaseso.

Avadhāraṇavacananti vavatthāpanavacanaṃ, avadhāraṇanti attho. Sāriputtovāti ca avadhāraṇaṃ tassa sāvakabhāvato sāvakesu sāriputtova seyyoti imamatthaṃ dīpeti. Kilesaupasamenāti iminā mahātherassa tādiso kilesūpasamoti dasseti, yassa sāvakassa visaye paññāya pāramippatti ahosi. Yadi evaṃ – ‘‘yopi pāraṅgato bhikkhu, etāvaparamo siyā’’ti idaṃ kathanti? Tesaṃ tesaṃ buddhānaṃ sāsane paññāya pāramippattasāvakavasenetaṃ vuttanti daṭṭhabbaṃ. Atha vā – ‘‘natthi vimuttiyā nānatta’’nti (dī. ni. ṭī. 3.141; vibha. mūlaṭī. suttantabhājanīyavaṇṇanā) vacanato sāvakehi vimuttipaññāmattaṃ sandhāyetaṃ vuttaṃ. Tenāha – ‘‘pāraṅgatoti nibbānaṃ gato’’tiādi. Sesaṃ suviññeyyameva.

Anāthapiṇḍikovādasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Channovādasuttavaṇṇanā

389. Channoti idaṃ tassa nāmanti āha ‘‘evaṃnāmako thero’’ti. Yassa pana satthārā parinibbānakāle brahmadaṇḍo āṇatto, ayaṃ so na hotīti dassento āha – ‘‘na abhinikkhamanaṃ nikkhantatthero’’ti, lokanāthassa abhinikkhamanakāle kapilapurato nikkhantoti attho. Gilānapucchakāti gilānassa pucchanakā, gilānabhāvassa avatthaṃ sotukāmāti attho. Sasanato hiṃsanato satthanti āha ‘‘jīvitahārakasattha’’nti.

390. Upavajjaṃ etassa natthīti anupavajjaṃ, karajakāyaṃ katvā āyatiṃ uppattirahitanti attho. Tenāha ‘‘anuppattika’’nti.

391. Khayavayaṃ ñatvāti saṅkhāragataṃ khaṇabhaṅgaṃ netvā ñāṇena yāthāvato ñatvā. Netaṃ mamāti dukkhato samanupassanā saṅkhāresu diṭṭhesu mamaṃkārābhāvato. Nesohamasmīti aniccato samanupassanā aniccato tesu diṭṭhesu ahaṃkārābhāvato. Na meso attāti anattato samanupassanā anattato tesu diṭṭhesu attaggāhābhāvatoti āha – ‘‘netaṃ mama…pe… attāti samanupassāmī’’ti.

393. Tasmā puthujjanoti yasmā ariyo sabbaso pariññātavatthuko dukkhavedanaṃ adhivāsetuṃ asakkonto nāma natthi, tasmā puthujjano, kevalaṃ pana adhimāneneva – ‘‘nābhikaṅkhāmi jīvitaṃ, pariciṇṇo me satthā, nirodhaṃ disvā’’ti vadatīti adhippāyo. Idampīti idampi, ‘‘nissitassa calita’’ntiādi. Taṇhānissitabhāvena hi āyasmā channo māraṇantikaṃ vedanaṃ adhivāsetuṃ asakkonto ito cito parivattanto calati vipphandati, tasmā ‘‘nissitassa calita’’ntiādi manasikātabbaṃ, tena idaṃ sabbaṃ taṃ vipphanditaṃ na bhavissatīti adhippāyo. Kappasaddo kālapariyāyopi hoti, na kālavisesavācako evāti āha – ‘‘niccakappanti niccakāla’’nti. Yathā appahīnataṇhādiṭṭhiko puggalo taṃnissito allino, evaṃ tāhipi nissito amuttabhāvatoti āha – ‘‘taṇhādiṭṭhīhi nissitassā’’ti. Calitanti yathā yathā asamāraddhāya sammāpaṭipattiyā ādīnavavasena calantaṃ pana yasmā ariyassa vinaye virūpaṃ calitaṃ nāma hoti, tasmā āha – ‘‘vipphanditaṃ hotī’’ti. Tādise pana papañcavikkhambhanavasena cittassa calite asati bhāvanāya vīthipaṭipannatāya kilesapaṭippassaddhi eva hotīti āha ‘‘calite asati passaddhī’’ti. Tena vuttaṃ – ‘‘kilesapassaddhi nāma hotī’’ti.

Bhavantaraṃ disvā namanaṭṭhena nati. Tenāha – ‘‘natiyā asatīti bhavatthāya ālayanikantipariyuṭṭhānesu asatī’’ti. Paṭisandhivasena āgati nāmāti paṭisandhiggahaṇavasena bhavantarato idheva āgamanaṃ nāma, cutivasena cavanavasena ito bhavantarassa gamanaṃ nāma na hoti āgatigatiyā asati katūpacitassapi kammassa uppattiparikappavasena pavattiyā abhāvato. Cavanavasenāti nibbattabhavato cavanavasena cuti, āyatiṃ upapajjanavasena upapāto na hoti. Yato gati āgati cavanaṃ upapāto na hoti, tato eva nevidha, na huraṃ, na ubhayamantarena, kāyassa gatiyā āgatiyā ca abhāvato sabbaso cutūpapāto natthi; tena na idhaloke ṭhitoti vattabbo. Na paraloke ṭhitoti vattabbo, na ubhayamantarena ṭhitoti vattabbo. Tenāha ‘‘nayidha loke’’tiādi. Tattha idhalokaparalokavinimuttassa saṃsaraṇapadesassa abhāvato, ‘‘na ubhayamantarenā’’ti vuttoti ubhayapariyāpanno na hotīti paṭikkhipanto, ‘‘na ubhayattha hotī’’ti āha. Ayameva antoti yo idhaloke paraloke ca abhāvo avijjamānatā anuppajjanaṃ, ayameva sakalassa dukkhamūlassa anto pariyosānaṃ.

394. Kaṇṭhanāḷiṃ chindīti nāḷiṃ chindituṃ ārabhi. Tasmiṃ chindituṃ āraddhakkhaṇe chedo ca vattati; maraṇabhayañca okkami avītarāgabhāvato, tato eva gatinimittaṃ upaṭṭhāti. ‘‘Sopi nāma sabrahmacārīnaṃ anupavajjataṃ byākaritvā sarāgamaraṇaṃ marissatī’’ti saṃviggamānaso saṅkhāre aniccādivasena pariggaṇhanto. Arahattaṃ patvāti pubbe bahuso vipassanāya udayabbayañāṇaṃ pāvitattā tāvadeva arahattaṃ patvā arahattaphalapaccavekkhaṇānantaraṃ kaṇṭhanāḷicchedapaccayā jīvitanirodhena samasīsī hutvā parinibbāyi. Na hi antimabhavikassa arahattaṃ appatvā jīvitantarāyo hoti. Therassāti āyasmato channattherassa. Byākaraṇenāti hetumhi karaṇavacanaṃ ‘‘byākaraṇena hetunā’’ti. Tannimittañhi thero vīriyaṃ paggaṇhanto vipassanaṃ ussukkāpeti. Imināti, ‘‘atthi, bhante’’tiādivacanena. Theroti āyasmā sāriputtatthero. Pucchatīti, bhante, tathā kulasaṃsaggapasuto kathaṃ parinibbāyissatīti pucchati. ‘‘Pubbe kulesu saṃsaṭṭhavihārī’’ti sabrahmacārīnaṃ paññātassapi imasmiṃ ‘‘honti hete sāriputtā’’tiādinā bhagavato vutta-ṭṭhāne asaṃsaṭṭhabhāvo pākaṭo ahosi. Pakkampi nipakkaṃ viya sammāpaṭipajjamānāpi keci asaññatā upaṭṭhahanti. Sesaṃ suviññeyyameva.

Channovādasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Puṇṇovādasuttavaṇṇanā

395. Anantarasutte ‘‘paṭisallānāti phalasamāpattito’’ti vuttaṃ, tattha dhammasenāpatino ariyavihārassa adhippetattā, idha pana akatakiccassa paṭisallānaṃ nāma kāyavivekoti āha – ‘‘paṭisallānāti ekībhāvā’’ti. ‘‘Cakkhuviññeyyā rūpā’’ti panettha viññeyyarūpaṃ vijānantassa dvārabhūtaṃ cakkhunti ubhayaṃ ajjhattikaṃ bāhirañca āyatanaṃ abhinanditādisāmaññena tañceti ettha taṃ-saddena ekajjhaṃ paccāmaṭṭhanti āha – ‘‘tañceti taṃ cakkhuñceva rūpañcā’’ti. Yaṃ panettha viññeyyasaddena jotitaṃ viññāṇaṃ taṃ sampayuttadhammāti tadubhayaṃ, ‘‘manoviññeyyā dhammā’’ti padena kathitamevāti idha na gahitaṃ. Esa nayo sesesupi. Samodhānenāti sahāvaṭṭhānena, cittena nandiyā taṇhāya saha pavattiyā cittasahuppattiyāti attho. Tenāha – ‘‘uppajjati nandī’’ti. Pañcakkhandhadukkhassa samodhānanti pañcakkhandhasaṅkhātassa dukkhasaccassa paccavokāre sahappavatti hoti. Yasmā dukkhaṃ uppajjamānaṃ channaṃ dvārānaṃyeva vasena uppajjati, tathā samudayoti, tasmā āha – ‘‘iti chasu dvāresū’’tiādi. Kilesavaṭṭassa kammavaṭṭassa vipākavaṭṭassa ca kathitattā āha – ‘‘vaṭṭaṃ matthakaṃ pāpetvā dassetī’’ti. Dutiyanayeti ‘‘santi ca kho’’tiādinā vutte dutiye desanānaye. Pāṭiyekko anusandhīti na yathānusandhi nāpi ajjhāsayānusandhīti adhippāyo, pucchānusandhissa pana idha sambhavo eva natthīti. Sattasu ṭhānesūti akkosane paribhāsane pāṇippahāre leḍḍuppahāre daṇḍappahāre satthappahāre jīvitāvoropaneti imesu sattasu. ‘‘Bhaddakā vatime’’tiādinā khantipaṭisaṃyuttaṃ sīhanādaṃ nadāpetuṃ.

396. Caṇḍāti kodhanā, tena dūsitacittatāya duṭṭhāti vuttā. Kibbisāti pāpā. Pharusāti īsakampi pasādasinehābhāvena luddā. Pharusavacanatāya vā pharusā, tathābhūtā pana luddā nāma honti, tasmā vuttaṃ ‘‘kakkhaḷā’’ti. Idañca teti, ‘‘hatthacchedaṃ nāsikaccheda’’nti evamādiṃ idañca aniṭṭhaṃ karissāmāti bhayadassanena tajjessanti.

Ghaṭikamuggarenāti daṇḍānaṃ kira aggapasse ghaṭākāraṃ dassenti, tena so ‘‘ghaṭikamuggaro’’ti vuccati. Ekatodhārādinā satthena karavālakhaggādinā. ‘‘Indriyasaṃvarādīnaṃ etaṃ nāma’’nti vatvā yattha yattha indriyasaṃvarādayo ‘‘damo’’ti vuttā, taṃ pāṭhapadesaṃ dassento ‘‘saccenā’’tiādimāha. Manacchaṭṭhāni indriyāni dameti saṃvaretīti indriyasaṃvaro, damo. Rāgādipāpadhamme dameti upasametīti damo, paññā. Pāṇātipātādikammakilese dameti upasameti vikkhambhetīti damo uposatho. Byāpādavihesādike dameti vinetīti damoti āha – ‘‘imasmiṃ pana sutte khanti ‘damo’ti veditabbā’’ti. Upasamoti tasseva damassa vevacanaṃ, tasmā damo ca so byāpādādīnaṃ vinayanaṭṭhena tesaṃyeva upasamanaṭṭhena upasamo cāti damūpasamo, adhivāsanakhanti.

397. Tattha khantiyaṃ katādhikāro taṃ janapadaṃ gantvā mahājanassa avassayo hoti, tasmā tadassa apadānaṃ samudāgamato paṭṭhāya vibhāvetuṃ, ‘‘ko panesa puṇṇo’’tiādi āraddhaṃ. Etthāti etasmiṃ sunāparantajanapade. Asappāyavihāranti bhāvanābhiyogassa na sappāyaṃ vihāraṃ.

Dve bhātaroti avibhattasāpateyyā avibhattavohārasaṃyogā. Tenāha ‘‘tesū’’tiādi. Janapadacārikaṃ caranto bhaṇḍaṃ gahetvā janapadesu vikkayaṃ karonto.

‘‘Buddhapūjaṃ dhammapūjaṃ saṅghapūjaṃ karissāmā’’ti tanninnā. Aṭṭhimiñjaṃ āhacca aṭṭhāsīti, ‘‘buddho’’ti vacanaṃ assutapubbaṃ sotapathaṃ upagataṃ anappakaṃ pītisomanassaṃ samuṭṭhāpentaṃ pītisamuṭṭhānapaṇītarūpehi chavicammādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Vissajjitanti vikkiṇanavasena viniyojitaṃ. Kammaṭṭhānaṃ na upaṭṭhātīti bhāvanāvīthiṃ na otarati. Mayhaṃ asappāyoti mayhaṃ kammaṭṭhānabhāvanāya sappāyo upakāro na hoti.

Koci caṅkamituṃ samattho nāma natthi mahatā samuddavīcisaddena upaddutattā bhāvanāmanasikārassa anabhisambhuṇanato. Tenāha ‘‘samuddavīciyo’’tiādi. Soti makuḷavihāro.

Uttamajavena gacchamānā yathādhippetaṃ maggaṃ atikkamitvā aññataraṃ dīpakaṃ pāpuṇi.

Uppādikaṃ uṭṭhāpetvāti mahāvātamaṇḍalasamuṭṭhāpanena tasmiṃ padese mahāsamuddaṃ saṃkhobhento mahantaṃ uppādaṃ uṭṭhapetvā.

Thero, ‘‘amhe āvajjeyyāthā’’ti kaniṭṭhassa vacanaṃ saritvā antarantarā āvajjeti, tasmā tadāpi āvajjeti, taṃ sandhāya vuttaṃ – ‘‘tasmiṃyeva khaṇe āvajjitvā’’ti. Sammukheti sīsaṭṭhāne. Paṭivedesunti pavedesuṃ, upāsakā mayanti paṭijāniṃsu. Imināti iminā mayhaṃ pariccattakoṭṭhāsena. Maṇḍalamāḷanti muṇḍamaṇḍalamāḷasadisaṃ paṭissayaṃ. Paricārakāti avasesagāmino.

Saccabandhassa okāsaṃ karonto ‘‘ekūnapañcasatāna’’nti āha. Taṃ divasaṃ…pe… aggahesi, tena so thero paṭhamaṃ salākaṃ gaṇhantānaṃ etadagge ṭhapito.

Vāṇijagāmaṃ gantvāti vāṇijagāmasamīpaṃ gantvā. Buddhakolāhalanti buddhānaṃ upagamma sattānaṃ uppajjanakutūhalaṃ.

Mahāgandhakuṭiyaṃyevāti jetavanamahāvihāre mahāgandhakuṭiyaṃyeva. Paricaritabbanti upaṭṭhātabbaṃ.

Gandhakaṭṭhānīti candanaagarusalaḷādīni sugandhakaṭṭhāni. Sesaṃ suviññeyyamevāti.

Puṇṇovādasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Nandakovādasuttavaṇṇanā

398. Saṅghassa bhāraṃ akāsi upāyena nandakattherassa ovādena vinetabbānaṃ bhikkhunīnaṃ vinayatthaṃ. Tenāha ‘‘imaṃ panā’’tiādi. Pariyāyati pavattatīti pariyāyo, paṭipāṭīti āha – ‘‘pariyāyenāti vārenā’’ti. Assāti nandakattherassa. Vadāpesi aññehi attano anokāsabhāvaṃ. Pariyāyena ovadantīti ovadituṃ samatthā bhikkhuniyo vārena ovadanti. Idaṃ pariyāyena ovadanaṃ. Cittaṃ ekaggaṃ hoti pasīdati pubbacariyasiddhena gāravabahumānena gehassitapemavasena.

Gotamīti mahāpajāpatigotamī. Seṭṭhissāti bārāṇasiseṭṭhino.

Teti paccekabuddhe. Kiṃ nu khoti pucchi ciratarakālaṃ puññakiriyāya paribhāvitasantānatāya, paccekabuddhesu ca gāravabahumānatāya. Duggatehipi sakkā kātunti duggatehipi yathāvibhavaṃ katā kuṭi tumhākaṃ vasituṃ sakkāti pucchi.

Hatthakammaṃ dethāti hatthakammaṃ katvā dethāti attho. Ānisaṃsaṃ ācikkhitvāti ‘‘tādisānaṃ mahesīnaṃ kataṃ veyyāvaccaṃ amhākampi dīgharattaṃ hitāya hoti. Āvāsadānañca nāma mahapphalaṃ mahānisaṃsaṃ nibbattaṭṭhāne mahāsampattiāvahaṃ bhavissatī’’tiādinā ānisaṃsaṃ ācikkhitvā. Gāḷhena ovādena tajjetvāti, ‘‘imesu nāma karontesu tvaṃ kasmā na karosi, mama jeṭṭhakadāsassa bhariyabhāvaṃ na jānāsi. Sabbehipi kariyamānassa hatthakammassa akaraṇe tuyhaṃ idañcidañca dukkhaṃ āgamissatī’’ti bhayena tajjetvā. Sataṃ sataṃ hutvāti sataṃ sataṃ dāsaputtā ekajjhaṃ hutvā ekañca ekañca kuṭiṃ katvā adāsi. Caṅkamanādiparivāranti caṅkamanarattiṭṭhānadivāṭṭhānabhojanādiparivāraṭṭhānasahitaṃ. Jaggitvā upaṭṭhāpetvā. Vissajjāpesīti pariccajāpesi. Parivattāpetvāti cetāpetvā. Ticīvarānīti sahassagghanikāni ticīvarāni katvā adāsi. Kālena kālanti kāle kāle, kismiñci kāleti attho. Rajje ṭhitassāti sabbabhūtūpakārarajje ṭhitassa.

Nandakattheropīti tadā jeṭṭhakadāso etarahi nandakatthero pabbajitvā arahattaṃ patto. Jeṭṭhakadāsidhītā …pe… aggamahesiṭṭhāne ṭhitāti mahāpajāpatigotamiṃ sandhāya vadati. Ayamāyasmā nandakoti ayameva samudāgamato āyasmā nandakatthero. Etāva tā bhikkhuniyoti etāvatā samudāgamato pañcasatā bhikkhuniyo.

399. Hetunāti ñāyena aviparītapaṭipattiyā. Pubbabhāgā hi purimā purimā paṭipadā pacchimāya kāraṇaṃ. Yāthāvasarasato diṭṭhanti yathābhūtasabhāvato paccakkhaṃ viya.

401. Taṃ sabhāvaṃ taṃsabhāvanti tassā vedanāya paccayabhāvena anurūpaṃ.

403. Paṭhamataraṃyeva aniccāti tassāpi chāyāya aniccabhāvo paṭhamataraṃyeva siddho. Na hi kadāci aniccaṃ nissāya pavattaṃ kiñci niccaṃ nāma atthīti.

404. Anupahanitvāti avināsetvā. Kathaṃ pana maṃsakāyaṃ cammakāyañca avināsetvā itaresaṃ kantanaṃ hotīti byatirekamukhena dassetuṃ, ‘‘tatthā’’tiādi vuttaṃ. Cammaṃ alliyāpentoti camme laggāpento cammapaṭibaddhaṃ karonto. Cammaṃ baddhaṃ katvāti vivarakāle na phālento cammabaddhe katvā. Evaṃ akatvāti evaṃ maṃsacammakāyānaṃ vināsanaṃ akatvā, vilimaṃsādivikantanena aññamaññaṃ vivecetvā. Tattha vilimaṃsanti cammanissitamaṃsaṃ, paṭicchannakilomakanti ca vadanti. Nhārūti sukhumanhāru. Bandhananti cammamaṃsānaṃ sambandhaṃ. Tenāha – ‘‘sabbacamme laggavilipanamaṃsamevā’’ti. Antarakilesamevāti antare citte jātattā sattasantānantogadhatāya abbhantarabhūtakilesameva.

405. Tajjaṃ vāyāmanti nidassanamattaṃ daṭṭhabbaṃ. Tathā hi purisena kuṭhārinā chejjaṃ chindite chejjaṭṭhānassa sallakkhaṇaṃ icchitabbaṃ, tassa paṭighātabhāvo icchitabbo, kāyapariḷāhābhāvo icchitabbo, tassa avaṭṭhānaṃ icchitabbaṃ, kiccantare ajjhupekkhaṇaṃ icchitabbaṃ, evaṃ paññāya kilese chindantassa yogino vīriyabalena saddhiṃ sati-pīti-passaddhi-samādhi-upekkhāsambojjhaṅgaṃ icchitabbanti āha – ‘‘evaṃ na vinā chahi…pe… sakkotī’’ti.

407. Tena kāraṇenāti yena tāsaṃ bhikkhunīnaṃ sā dhammadesanā sappāyā, āsevanamandatāya pana ajjhāsayena paripuṇṇasaṅkappā na jātāyeva; puna tathā desanāya sati āsevanabalavatāya paripuṇṇasaṅkappā bhavissanti; tena kāraṇena tvampi tā bhikkhuniyo teneva ovādena ovadeyyāsīti.

415. Sabbapacchimikāti sabbāsaṃ kaniṭṭhā sotāpannā, anariyā tattha kāci natthīti attho. Tenāha – ‘‘sesā pana…pe… khīṇāsavā cā’’ti. Yadi evanti akhīṇāsavāpi tādisā bhikkhunī atthi. Evaṃ sati sukkhavipassakabhāvenapi sati khīṇāsavabhāve ariyassa vinaye aparipuṇṇasaṅkappāvāti adhippāyena codeti, ‘‘kathaṃ paripuṇṇasaṅkappā’’ti? Itaro ajjhāsayapāripūriyāti kāraṇaṃ vatvā, ‘‘yassa hī’’tiādinā tamatthaṃ vivarati. Ajjhāsayapāripūriyāti tattha adhippāyapāripūriyā, na sabbaso guṇapāripūriyāti adhippāyo. Tenāha ‘‘kadā nu kho’’tiādi. Etena pādakajjhānasammasitajjhānānaṃ visadisatāya puggalassa vipassanākāle pavattaajjhāsayavasena ariyamagge bojjhaṅgamaggaṅgajhānaṅgānaṃ visesatāti ayamattho dīpitoti veditabbo. Sesaṃ suviññeyyameva.

Nandakovādasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Rāhulovādasuttavaṇṇanā

416. Vimuttiṃ paripācentīti kilesānaṃ paṭippassaddhivimuttibhūtaṃ arahattaṃ sabbaso pācenti sādhenti nibbāpentīti vimuttiparipācanīyā. Dhammāti kāraṇadhammā. Tenāha – ‘‘visuddhikāraṇavasenā’’ti, arahattasaṅkhātāya visuddhiyā sampādanavasenāti attho. Saddhindriyādayo visujjhamānā maggapaṭipāṭiyāva sabbaso assaddhiyādīhi cittaṃ vimocentā aggaphalavimuttiṃ sampādenti. Tesaṃ pana visuddhi bālaparivajjanena paṇḍitapayirupāsanena pasādāvahadhammapaccavekkhaṇāya ca hoti. Tato idha pannarasa dhammā adhippetāti dassento, ‘‘vuttañheta’’ntiādimāha.

Tattha assaddhe puggaleti saddhārahite puggale. Te hi nissāya na kadāci saddhā sambhavati, tesaṃ pana diṭṭhānugatiāpajjanena aññadatthu asaddhiyameva vaḍḍhati, tasmā te paṭibhayamaggo viya dūrato vajjetabbā. Assaddhiyanti ca saddhāya paṭipakkhabhūtā asaddheyyavatthusmiṃ adhimuccanākārena pavattā saṃkilesadhammā veditabbā. Saddhe puggaleti saddhāsampanne puggale. Te hi nissāya saddheyyavatthusmiṃ anuppannā uppajjati, uppannā bhiyyobhāvaṃ vepullaṃ āpajjati. Saddheyyavatthūti ca buddhādīni ratanāni kammakammaphalāni ca. Sevatoti labbhamānaṃ saddhāsampadaṃ uppādetuṃ vaḍḍhetuñca nisevato. Sesapadāni tasseva vevacanāni. Atha vā sevato upasaṅkamato. Bhajato tesaṃ paṭipattiyaṃ bhattiṃ kubbato. Payirupāsatoti tesaṃ ovādānusāsanikaraṇavasena upaṭṭhahato. Pasādanīyasuttantā nāma buddhādiguṇapaṭisaṃyuttā pasādāvahā sampasādanīyasuttādayo. Te hi paccavekkhato buddhādīsu anuppannā pasannā upajjati, uppannā bhiyyobhāvaṃ vepullaṃ āpajjati. Imehi tīhākārehīti imehi yathāvuttehi tīhi kāraṇehi. Paṭipakkhadūrībhāvato paccekaṃ sūpahārato ca āsevanaṃ bhāvanaṃ labhanti. Saddhindriyaṃ visujjhati maggaphalāvahabhāvena acchati visuddhiṃ pāpuṇāti. Iminā nayena sesapadesupi attho veditabbo.

Ayaṃ pana viseso – kusīteti alase sammāpaṭipattiyaṃ nikkhittadhure. Āraddhavīriyeti paggahitavīriye sammāpaṭipanne. Sammappadhāneti anuppannānaṃ akusalānaṃ anuppādanādivasena pavatte cattāro upāyappadhāne. Paccavekkhato paṭipattiṃ avekkhato. Te hi paccavekkhato līnaṃ abhibhavitvā sammadeva ārambhadhātuādi anuppannānaṃ vidhinā satisampadāya uppādāya bhiyyobhāvāya saṃvattati. Asamāhite bhantamigabhantagoṇasappaṭibhāge vibbhantacitte. Samāhite upacārasamādhinā appanāsamādhinā ca sammadeva samāhitacitte. Jhānavimokkheti savitakkasavicārādijhānāni paṭhamādivimokkhe ca. Tesañhi paccavekkhaṇā uparūpari accantameva samādhānāya saṃvattati. Duppaññeti nippaññe, ariyadhammassa uggahaparipucchāsavanasammasanābhāvena sabbaso paññārahite ca. Paññavanteti vipassanāpaññāya ceva maggapaññāya ca samannāgate. Gambhīrañāṇacariyanti gambhīraṃ khandhāyatanadhātusaccapaṭiccasamuppādādibhedaṃ ñāṇassa caritabbaṭṭhānaṃ, yattha vā gambhīrañāṇassa cariyaṃ pavattati. Tattha hi paccavekkhaṇā sammohaṃ vidhamati, anuppannāya paññāya uppādāya bhiyyobhāvāya saṃvattati. Suttantakkhandheti suttasamūhe.

Pubbe saddhindriyādīnaṃ visuddhikāraṇāni, ‘‘vimuttiparipācanīyā dhammā’’ti vuttānīti idha saddhādike aññe ca dhamme dassento, ‘‘aparepī’’tiādimāha. Tattha saddhādīnaṃ vimuttiparipācanīyatā dassitā eva, aniccasaññādīnaṃ pana vimuttiparipācanīyatāya vattabbameva natthi vipassanābhāvato. Tenāha – ‘‘ime pañca nibbedhabhāgiyā saññā’’ti. Kalyāṇamittatādayoti kalyāṇamittatā sīlasaṃvaro abhisallekhakathā vīriyārambho nibbedhikā paññā ime kalyāṇamittatādayo pañca dhammā. Ayamettha saṅkhepo, vitthāro pana ‘‘meghiyasuttasaṃvaṇṇanāyaṃ’’ (udā. aṭṭha. 31) vuttanayena veditabbo. Lokaṃ volokentassāti buddhaveneyyasattalokaṃ buddhacakkhunā visesato olokentassa.

419. Āyasmato rāhulassa indriyānaṃ paripakkattā saddhiṃ paṭṭhapitapatthanā devatā udikkhamānā tiṭṭhanti, – ‘‘kadā nu kho uttari āsavānaṃ khaye vinessatī’’ti. Yadā pana satthā evaṃ parivitakkesi, tāvadeva samānajjhāsayatāya sabbakālaṃ taṅkhaṇaṃ āgamentiyo tā devatāyo taṃ samavāyaṃ disvā ekasmiṃ andhavanasmiṃyeva sannipatitā. Upālissa gahapatino dīghanakhaparibbājakassa catusaccadhammesu dassanakiccena pavatto sotāpattimaggoti tesu suttesu (paṭi. ma. aṭṭha. 2.2.30) paṭhamamaggo ‘‘dhammacakkhu’’nti vutto, tassa dassanatthassa sātisayattā, brahmāyuno pana phalañāṇāni heṭṭhimāni tīṇi sātisayānīti brahmāyusutte(ma. ni. 2.383 ādayo) tīṇi phalāni ‘‘dhammacakkhu’’nti vuttāni. Idaṃ panettha āyasmato rāhulassa maggañāṇaṃ phalañāṇañca dassanattho sātisayo, tāhi ca devatāhi yaṃ ñāṇaṃ adhigataṃ, taṃ sātisayamevāti vuttaṃ – ‘‘imasmiṃ sutte cattāro maggā, cattāri ca phalāni dhammacakkhunti veditabbānī’’ti. Kiṃ pana sāvakānaṃ saccābhisamayañāṇe atthi koci visesoti? Āma atthi. So ca kho pubbabhāge vuṭṭhānagāminivipassanāya pavattiyākāravisesena labheyya kāci visesamattā. Svāyamattho abhidhamme ‘‘no ca kho yathā diṭṭhippattassā’’ti saddhāvimuttato diṭṭhippattassa kilesappahānaṃ pati visesakittanena dīpetabbo. Kiṃ pana āyasmā rāhulo viya tā devatā sabbā ekacittā pageva cattāri phalāni adhigaṇhiṃsūti? Noti dassento ‘‘tattha hī’’tiādimāha. Kittakā pana tā devatāti āha ‘‘tāsañca panā’’tiādi.

Rāhulovādasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Chachakkasuttavaṇṇanā

420. Ādimhi kalyāṇanti ādikoṭṭhāse kalyāṇaṃ etassāti vā ādikalyāṇo, taṃ ādikalyāṇaṃ, ādikalyāṇabhāvo ca dosavigamena icchitabbo. Yañhi sabbaso vigatadosaṃ, taṃ paripuṇṇaguṇameva hotīti ‘‘niddosa’’nti vuttaṃ. Katvāti ca padaṃ, ‘‘kalyāṇaṃ katvā bhaddakaṃ katvā’’ti purimapadadvayenapi yojetabbaṃ. Desanākāro hi idha kalyāṇasaddena gahito. Tenevāha – ‘‘desetabbadhammassa kalyāṇatā dassitā hotī’’ti, dutiye pana atthavikappe desetabbadhammassa kalyāṇatā mukhyeneva kathitā itarassa atthāpattito. Majjhekalyāṇaṃ pariyosānakalyāṇanti etthāpi eseva nayo. Ayañca desanāya thomanā buddhānaṃ āciṇṇasamāciṇṇāvāti dassetuṃ, ‘‘iti bhagavā ariyavaṃsa’’ntiādi vuttaṃ. Dhammaggahaṇampi desanāya thomanā evāti ‘‘navahi padehī’’ti vuttaṃ.

Vedanā yāthāvato jānanaṃ, tañca maggakiccaṃ, tassa upāyo vipassanātiāha – ‘‘sahavipassanena maggena jānitabbānī’’ti. Pariññābhisamayādikiccena nibbattiyā asammohato ca paṭivijjhitabbo. Tebhūmakacittameva kathitaṃ sammasanaṭṭhānassa adhippetattā. Esa nayo dhammāyatanādīsupi. Dhammāyatanassa vā āyatanabhāvato bahiddhāgahaṇaṃ, na sabbaso anajjhattabhāvato. Vipākavedanāpaccayā javanakkhaṇe uppannataṇhāti chattiṃsavipākavedanaṃ nissāya evaṃ assādentī anubhaveyyanti akusalajavanakkhaṇato uppannataṇhā.

422. Pāṭiyekko anusandhīti yathānusandhiādīnaṃ asambhavatoti adhippāyena vuttaṃ. Heṭṭhāti viññāṇaphassavedanātaṇhānaṃ paccayāyattavuttitādassanena cakkhāyatanādīnaṃ rūpāyatanādīnañca paccayāyattavuttitā dīpitā apaccayuppannassa paccayābhāvato, yañca paccayāyattavuttikaṃ, taṃ aniccaṃ uppādasambhavato, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattāti khandhapañcake ca channaṃ chakkānaṃ vasena ghanavinibbhogakaraṇena atthato anattalakkhaṇaṃ vibhāvitaṃ. Na sarūpatoti sarūpatopi taṃ vibhāvetukāmo teneva chachakkānaṃ vasena ghanavinibbhoganayena byatirekato ca anvayato ca dassento bhagavā – ‘‘cakkhu attāti yo vadeyyā’’tiādimāhāti yathānusandhikāva desanā vibhāvitā. Tenāha ‘‘heṭṭhā kathitānaṃ hī’’tiādi. Heṭṭhā pana channaṃ chakkānaṃ vasena vinibbhogadassanamattaṃ, na anattalakkhaṇaṃ vibhāvitaṃ, idha pana sarūpato anattalakkhaṇaṃ vibhāvitanti adhippāyena anusandhantarabhāvajotanā. Yadipi anattabhāvo nāma catūsupi saccesu labbhateva, sabbepi hi dhammā anattā, ime panettha dvepi nayā sammasanavasena pavattāti vuttaṃ – ‘‘dvinnaṃ saccānaṃ anattabhāvadassanattha’’nti. Na upapajjatīti upapattisaṅkhātayuttiyā na sametīti ayamettha atthoti āha ‘‘na yujjatī’’ti. Attavādinā – ‘‘nicco dhuvo sassato’’ti abhimato, cakkhuñca uppādavantatāya aniccaṃ, yaṃ paccayāyatthavuttitā, tasmā ‘‘cakkhu attāti yo vadeyya, taṃ na upapajjatī’’tiādi. Sakkāyavatthu cakkhu anattā aniccabhāvato seyyathāpi ghaṭo, cakkhuṃ aniccaṃ paccayāyattavuttibhāvato seyyathāpi ghaṭo, cakkhu paccayāyattavutti uppādādisambhavato seyyathāpi ghaṭo. Vigacchatīti bhaṅguppattiyā sabhāvāvigamena vigacchati. Tenāha ‘‘nirujjhatī’’ti.

424. Yasmā kilesavaṭṭamūlakaṃ kammavaṭṭaṃ, kammavaṭṭamūlakañca vipākavaṭṭaṃ. Kilesuppatti ca taṇhādiggāhapubbikā, tasmā ‘‘tiṇṇaṃ vā gāhānaṃ vasena vaṭṭaṃ dassetu’’nti āha. Yasmā pana taṇhāpakkhikā dhammā samudayasaccaṃ, cakkhādayo dukkhasaccaṃ, tasmā vuttaṃ – ‘‘dvinnaṃ saccānaṃ vasena vaṭṭaṃ dassetu’’nti. Taṇhāmānadiṭṭhiggāhāva veditabbā sakkāyagāminipaṭipadāya adhippetattā. ‘‘Etaṃ mamā’’tiādinā gahaṇamevettha anupassanāti āha – ‘‘gāhattayavasena passatī’’ti.

Tiṇṇaṃ gāhānaṃ paṭipakkhavasenāti taṇhādiggāhapaṭipakkhabhūtānaṃ dukkhāniccānattānupassanānaṃ vasena, tāhi vā tiṇṇaṃ gāhānaṃ paṭipakkhavasena viniveṭhanavasena anuppādanavasenāti attho. Paṭipakkhavasena vivaṭṭaṃ dassetunti yojanā. Sakkāyanirodhagāminī paṭipadāti ettha nirodhadhammo sarūpeneva dassitoti āha – ‘‘nirodho…pe… dassetu’’nti. Paṭisedhavacanānīti paṭikkhepavacanāni.

425. Taṇhādīnaṃ anupādiyanavacanāni taṇhādiṭṭhivaseneva vuttāni taṇhādiṭṭhīnaṃyeva abhinandanādivasena pavattisabbhāvato. Appahīnattho anusayatthoti āha – ‘‘anusetīti appahīno hotī’’ti ariyamaggena hi appahīno thāmagato rāgādikileso anusayo kāraṇalābhe sati uppajjanārahabhāvato. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vuttameva. Vaṭṭadukkhakilesadukkhassāti vaṭṭadukkhassa ceva kilesadukkhassa ca. Saupādisesanibbānañhi kilesadukkhassa antakaraṇaṃ, anupādisesanibbānaṃ vaṭṭadukkhassa.

426. Tesanti anusayānaṃ. Paṭikkhepavasenāti pajahanavasena, appavattikaraṇavasenāti attho. Avijjaṃ pajahitvāti anavasesato avijjaṃ appavattidhammataṃ āpādetvā. Kāmaṃ heṭṭhimamaggañāṇampi avijjāpahāyinī vijjā eva, taṃ pana ñāṇaṃ avijjāya anavasesappahāyakaṃ na hoti, aggamaggañāṇe pana uppanne avijjāya lesopi nāvasissatīti tadeva avijjāya pahāyakanti āha – ‘‘arahattamaggavijjaṃ uppādetvā’’ti.

427. Sayameva tathāgate attano buddhānubhāvena desente saṭṭhi bhikkhū arahattaṃ pattāti anacchariyametaṃ, atha kiṃ acchariyanti āha ‘‘ima’’ntiādi. Kathentepīti ettha itisaddo pakārattho, imināva pakārenāti attho. Pattā evāti saṭṭhi bhikkhū arahattaṃ pattā evāti yojanā. Etampi anacchariyaṃ, satthu sammukhā sāvakā samudāgamā mahābhiññā pabhinnapaṭisambhidā tathā tathā sappāṭihāriyaṃ dhammaṃ desentīti. Tenāha – ‘‘mahābhiññappattā hi te sāvakā’’ti.

Mahāmaṇḍapeti lohapāsādassa purato eva mahābhikkhusannipāto jātoti tesaṃ pahonakavasena kate mahati sāṇimaṇḍapeti vadanti. Tesupi ṭhānesūti tesu yathāvuttamahāmaṇḍapādīsu ṭhānesu. Mahāthero atthīti padaṃ ānetvā sambandhitabbaṃ. Devattherassa guṇe sutvā pasannamānaso mahāthero, tathāpi vatthasampattiyā pasīditvā ‘‘tvaṃ pana nhāpehī’’ti āha.

Heṭṭhāpāsādeti ca kalyāṇiyamahāvihāre uposathāgāre heṭṭhāpāsāde ekadā uparipāsāde ekadā, kathesīti. Cūḷanāgassa tathā mahatī parisā devatānubhāvena abhiññāpādanaṃ ahosīti keci. Thero pana mahiddhiko ahosi, tasmā tāva mahatiṃ parisaṃ abhiññāpesīti apare.

Tato tatoti tassaṃ tassaṃ disāyaṃ. Ekovāti ekacco eva, na bahuso, katipayāva puthujjanā ahesunti attho. Sesaṃ heṭṭhā vuttanayattā suviññeyyameva.

Chachakkasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Mahāsaḷāyatanikasuttavaṇṇanā

428. Mahantāni saḷāyatanāni adhikicca pavattattā mahāsaḷāyatanikaṃ, mahantatā ca tesaṃ mahantaṃ lokasannivāsaṃ abhibyāpetvā ṭhitattā ayoniso gayhamānānaṃ mahato anatthāya saṃvattanato, yoniso gayhamānānaṃ mahato atthāya hitāya sukhāya saṃvattanato ca daṭṭhabbā. Jotakanti bodhakaṃ.

429. Sikhāppattāya vipassanāya jānanampi yathābhūtajānanameva maggena jānanassa āsannakāraṇabhāvatoti āha – ‘‘sahavipassanena maggena ajānanto’’ti. Vuḍḍhiṃ gacchantīti paccayasamodhānena bhavayonigatiṭhitisattāvāsapāḷiyā aparāparaṃ parivuddhiṃ gacchanti. Evaṃbhūtā paguṇabhāvamāpāditā samathavipassanādhammā viya suṭṭhutaraṃ vasībhāvaṃ pāpitā jhānābhiññā viya ca vasībhūtā hutvā uparūpari brūhentīti āha – ‘‘vasībhāvaṃ gacchantī’’ti. Tathā hi te kadāci bhavapatthanāya anuppāditāyapi appahīnabhāvenevassā tiṭṭhanti. Akusalā dhammāva yebhuyyena dassanāyatanena vināsadassanato pavattanti parivaḍḍhanti ca. Pañcadvārikadarathāti pañcadvārikajavanasahagatā akusaladarathā. Evaṃ manodvārikadarathā veditabbā. Santāpāti darathehi balavanto sampayuttadhammānaṃ nissayassa ca santāpanakarā. Pariḷāhāti tatopi balavatarā tesaṃyeva paridahanakarā.

430. Pañcadvārikasukhaṃ, na kāyappasādasannissitasukhameva. Manodvārikasukhanti manodvārikacittasannissitasukhaṃ, na yaṃ kiñci cetasikasukhaṃ tassa kāyikasukhaggahaṇeneva gahitattā. Pañcadvārikajavanena samāpajjanaṃ vā vuṭṭhānaṃ vā natthīti idaṃ manodvārikajavanena tassa sambhavaṃ dassetuṃ, maggassa vasena vuttaṃ, na pana tappasaṅgasaṅkānivattanatthaṃ. Viññattimattampi janetuṃ asamatthaṃ samāpajjanassa kathaṃ paccayo hoti, buddhānaṃ pana bhagavantānaṃ hotīti ce? Tathāpi tassa āsannaṭṭhāne pañcadvārikacittappavattiyā asambhavo eva tādisassa pubbābhogassa tasmiṃ kāle asambhavato. Eteneva yā kesañci ariyadhamme akovidānaṃ ghaṭasabhāvādīsu buddhitulyakāritāpatticodanā; sā paṭikkhittāti daṭṭhabbā taṃtaṃpurimābhogavasena tena tena pañcadvārikābhiniyatamanoviññāṇassa parato pavattamānamanoviññāṇena tasmiṃ tasmiṃ atthe vaṇṇasaṇṭhānādivisesassa vinicchinitabbato. Uppannamattakameva hotīti pañcadvārikajavanaṃ tādisaṃ kiñci atthanicchayakiccaṃ kātuṃ na sakkoti, kevalaṃ uppannamattameva hoti. Ayanti ‘‘ādīnavānupassino’’tiādinā vuttā.

431. Kusalacitta…pe… bhūtassāti vuṭṭhānagāminivipassanāsahagatakusalacittassa sampayuttacetosukhasamaṅgībhūtassa. Pubbasuddhikāti magguppattito, vipassanārambhatopi vā pubbeva suddhā. Tenāha – ‘‘ādito paṭṭhāya parisuddhāva hontī’’ti. Sabbatthakakārāpakaṅgānīti sīlavisodhanassa cittasamādhānassa vipassanābhiyogassa maggena pahātabbakilesapahānassāti sabbassapi maggasambhārakiccassa kārāpakaṅgāni. Aṭṭhaṅgiko vāti paṭhamajjhāniko vā aṭṭhaṅgiko, dutiyajjhāniko vā sattaṅgiko hoti.

Imameva suttapadesaṃ gahetvāti, ‘‘yā tathābhūtassa diṭṭhī’’tiādinā sammādiṭṭhiādīnaṃ pañcannaṃyeva tasmiṃ ṭhāne gahitattā lokuttaramaggo pañcaṅgikoti vadati. Soti tathā vadanto vitaṇḍavādī. Anantaravacanenevāti, ‘‘yā tathābhūtassa diṭṭhī’’tiādivacanassa, ‘‘evamassāya’’ntiādinā anantaravacanena. Paṭisedhitabboti paṭikkhipitabbo. ‘‘Ariyo aṭṭhaṅgiko maggo’’ti hi idaṃ vacanaṃ ariyamaggassa pañcaṅgikabhāvaṃ ujukameva paṭikkhipati. Yadi evaṃ ‘‘yā tathābhūtassa diṭṭhī’’tiādinā tattha pañcannaṃ eva aṅgānaṃ gahaṇaṃ kimatthiyanti āha ‘‘uttari cā’’tiādi. Sammāvācaṃ bhāveti ariyamaggasamaṅgī. Tenāha ‘‘micchāvācaṃ pajahatī’’ti. Yasmiñhi khaṇe sammāvācā bhāvanāpāripūriṃ gacchati, tasmiṃyeva micchāvācā pajahīyatīti. Saheva viratiyā pūrenti samucchedaviratiyā vinā dukkhapariññādīnaṃ asambhavato. Ādito paṭṭhāya parisuddhāneva vaṭṭanti parisuddhe sīle patiṭṭhitasseva bhāvanāya ijjhanato. Yathāvuttamatthaṃ ganthantarenapi samatthetuṃ, ‘‘subhaddasuttepi cā’’tiādi vuttaṃ. Anekesu suttasatesu aṭṭhaṅgikova maggo āgato, na pañcaṅgikoti adhippāyo.

Sammāsati maggakkhaṇe kāyānupassanādicatukiccasādhikā hotīti taṃ catubbidhaṃ katvā dassento, ‘‘maggasampayuttāva cattāro satipaṭṭhānā’’ti āha. Na catumaggasampayuttatāvasena. Esa nayo sammappadhānādīsupi. Aññamaññānativattamānā yuganaddhā yuttā viya ariyamaggayuganaddhā aññamaññaṃ paṭibaddhāti yuganaddhā. Tenāha – ‘‘ekakkhaṇikayuganandhā’’ti ariyamaggakkhaṇe eva hi samathavipassanā ekakkhaṇikā hutvā samadhuraṃ vattanti. Tenevāha ‘‘ete hī’’tiādi. Aññasmiṃ khaṇe samāpatti, aññasmiṃ vipassanāti idaṃ tesaṃ tattha tattha kiccato adhikabhāvaṃ sandhāya vuttaṃ, na aññathā. Na hi paññārahitā samāpatti, samādhirahitā ca vipassanā atthi. Ariyamagge pana ekakkhaṇikā samadhuratāya ekarasabhāvenāti attho. Phalavimuttīti arahattaphalavimutti. Sesaṃ heṭṭhā vuttanayattā suviññeyyameva.

Mahāsaḷāyatanikasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Nagaravindeyyasuttavaṇṇanā

435. Samavisamaṃ carantīti kāyasamādiṃ samaññeva, kāyavisamādiṃ visamaññeva caranti karonti paṭipajjanti. Taṃ pana samavisamaṃ aññamaññaṃ viruddhattā visadisattā na ekasmiṃ kāle sambhavatīti āha – ‘‘kālena samaṃ kālena visama’’nti. Samacariyampi hi etanti pubbe samacariyāya jotitattā vuttaṃ.

437. Ākaronti adhippetamatthaṃ ñāpenti pabodhentīti ākārā, ñāpakakāraṇanti āha – ‘‘ke ākārāti kāni kāraṇānī’’ti. Anubuddhiyoti anumānañāṇāni. Tañhi yathādiṭṭhamatthaṃ diṭṭhabhāvena anveti anugacchatīti ‘‘anvayā’’ti vuccati. Haritatiṇacampakavanādivasenāti haritakambalādisadisatiṇādivasena vitthāritakanakapaṭādisadivikasitacampakavanādivasena. Ādisaddena cettha kīcakaveṇusaddamadhurasaphalāphalavasena saddarasānaṃ atthibhāvo veditabboti. Campakavaseneva pana phassagandhānampi atthibhāvo vuttoti. Tenāha – ‘‘rūpādayo pañca kāmaguṇā atthī’’ti. ‘‘Itthirūpādīni sandhāyetaṃ kathita’’nti vatvā indriyabaddhā vā hontu rūpādayo anindriyabaddhā vā, sabbepi cete kilesuppattinimittatāya kāmaguṇā evāti codanaṃ sandhāya visabhāgitthigatā rūpādayo savisesaṃ kilesuppattinimittanti dassento, ‘‘tāni hī’’tiādimāha.

Tattha tānīti rūpādīni. Hi-saddo hetuattho. Tena yathāvuttamatthaṃ samattheti, ‘‘yasmā purisassa cittaṃ pariyādāya tiṭṭhanti, tasmā itthirūpādīni sandhāya etaṃ kathita’’nti. Purisassa cittanti purisassa catubhūmakaṃ kusalacittaṃ pariyādāya gahetvā antomuṭṭhigataṃ viya katvā. ‘‘Hatthikāyaṃ pariyādiyitvā’’tiādīsu (saṃ. ni. 1.126) hi gahaṇaṃ pariyādānaṃ nāma, ‘‘aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī’’tiādīsu (saṃ. ni. 3.102) khepanaṃ pariyādānaṃ, idha ubhayampi vaṭṭati. Idāni yathāvuttamatthaṃ sutteneva sādhetuṃ, ‘‘yathāhā’’tiādi vuttaṃ. Tattha ‘‘nāhaṃ, bhikkhave’’tiādīsu na-kāro paṭisedhattho. Ahanti bhagavā attānaṃ niddisati. Bhikkhaveti bhikkhū ālapati. Aññanti idāni vattabbaṃ itthirūpato aññaṃ. Ekarūpampīti ekampi rūpaṃ. Samanupassāmīti ñāṇassa samanupassanā adhippetā, heṭṭhā na-kāraṃ ānetvā sambandhitabbaṃ. Ayañhettha attho – ‘‘ahaṃ, bhikkhave, sabbaññutaññāṇena sabbaso olokento aññaṃ ekarūpampi na samanupassāmī’’ti. Yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhatīti yaṃ rūpaṃ rūpagarukassa purisassa sabbampi kusalacittaṃ pavattituṃ appadānavasena pariyādiyitvā gahetvā khepetvā ca tiṭṭhati. Yathayidaṃ itthirūpanti itthiyā rūpakāyaṃ. Rūpasaddo khandhādianekatthavācako, idha pana itthiyā catusamuṭṭhāne rūpāyatane vaṇṇadhātuyaṃ daṭṭhabbo. ‘‘Itthirūpaṃ, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī’’ti idaṃ purimasseva daḷhīkaraṇatthaṃ vuttaṃ. Purimaṃ ‘‘yathayidaṃ, bhikkhave, itthirūpa’’nti idaṃ opammavasena vuttaṃ, idaṃ pariyādānabhāve nidassananti daṭṭhabbaṃ. Sesaṃ suviññeyyameva.

Nagaravindeyyasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Piṇḍapātapārisuddhisuttavaṇṇanā

438. Dhammasenāpatino paṭisallīyanassa adhippetattā, upari ca pāḷiyaṃ, ‘‘suññatāvihārena kho ahaṃ, bhante, etarahi bahulaṃ viharāmī’’ti (ma. ni. 3.438) vuttattā ‘‘paṭisallānāti phalasamāpattito’’ti āha.

Vippasannānīti visesato pasannāni. Okāsavasenāti indriyānaṃ patiṭṭhitokāsavasena. Nanu tāni indriyāni sabhāvato vippasannāni hontīti? Saccaṃ honti. Na hidaṃ tādisaṃ pasannataṃ sandhāya vuttaṃ, idaṃ pana santapaṇītasamāpattisamuṭṭhitānaṃ paccupaṭṭhitānaṃ cittajarūpānaṃ vasena sesatisantatirūpānaṃ seṭṭhataraṃ paṇītabhāvāpattiṃ sandhāya vuttaṃ. Phalasamāpattitoti suññatānupassanāvasena samāpannaphalasamāpattito. Mahantānaṃ buddhādīnaṃ purisānaṃ vihāro mahāpurisavihāro. Tenāha – ‘‘buddha…pe… vihāro’’ti. Vihārato paṭṭhāyāti parikkhitte ca vihāre parikkhepato paṭṭhāya, aparikkhitte ca parikkhepārahaṭṭhānato paṭṭhāya. Keci pana ‘‘vihārabbhantarato paṭṭhāyā’’ti vadanti. Yāva gāmassa indakhīlāti gāmassa abbhantarindakhīlo. Gehapaṭipāṭiyācaritvāti piṇḍāya caritvā. Yāva nagaradvārena nikkhamanāti nagaradvārena yāva nikkhamanapadesā. Yāva vihārāti yāva vihārabbhantarā. Paṭikkantamaggoti nivattanamaggo. Ārammaṇe paṭihaññanākārena pavattamānampi paṭighasampayuttaṃ citte paṭihanantaṃ viya pavattatīti āha – ‘‘citte paṭihaññanakilesajāta’’nti. Divasañca rattiñca anusikkhantenāti etaṃyeva rāgādippahāyiniṃ sammāpaṭipattiṃ divā ca rattiñca anu anu sikkhantena uparūpari vaḍḍhentena.

440. Pahīnā nu kho me pañca kāmaguṇāti ettha kāmaguṇappahānaṃ nāma tappaṭibaddhachandarāgappahānaṃ. Tathā hi vuttaṃ – ‘‘tiṭṭhanti citrāni tatheva loke, athettha dhīrā vinayanti chanda’’nti. Ekabhikkhussa paccavekkhaṇā nānāti ekasseva bhikkhuno, ‘‘pahīnā nu kho me pañca kāmaguṇā’’tiādinā pāḷiyaṃ āgatā nānāpaccavekkhaṇā honti. Nānābhikkhūnanti visuṃ visuṃ anekesaṃ bhikkhūnaṃ. Paccavekkhaṇā nānāti vuttanānāpaccavekkhaṇā. Idāni tameva saṅkhepato vuttamatthaṃ vitthārato dassetuṃ, ‘‘katha’’ntiādi vuttaṃ. Tattha ‘‘paccavekkhatī’’ti vuttaṃ, kathaṃ pana paccavekkhatīti āha ‘‘pahīnā nu kho’’tiādi. Vīriyaṃ paggayhāti catubbidhasammappadhānavīriyaṃ ārabhitvā vipassanaṃ vaḍḍhitvā. Maggānantaraṃ anāgāmiphalaṃ patvāti vacanaseso. Phalānantaraṃ magganti tasmiṃ anāgāmimagge ṭhito phalasamāpattito vuṭṭhāya aggamaggatthāya vipassanaṃ ārabhitvā tasmiṃyeva āsane na cireneva vipassanaṃ ussukkāpetvā arahattamaggaṃ gaṇhanto nirodhadhammānuppattiyā vipassanāparivāsābhāvato phalānantaraṃ maggappatto nāma hotīti katvā.

Tato vuṭṭhāyāti maggānantaraphalato vuṭṭhāya. Maggānantarato hi vuṭṭhito maggato vuṭṭhito viya hotīti tathā vuttaṃ. ‘‘Phalānantaraṃ magga’’nti ettha phalaṃ anantaraṃ etassāti phalānantaraṃ. ‘‘Phalānantaraṃ magga’’nti padadvayenapi anāgāmimaggaphalāni ceva vadatīti evamettha attho daṭṭhabbo. Nīvaraṇādīsupi eseva nayoti ettha, ‘‘pahīnā nu kho me pañca nīvaraṇā’’tiādinā yojanā veditabbā. Etesanti ettha etesaṃ nīvaraṇapañcupādānakkhandhasatipaṭṭhānādīnaṃ. Pahānādīnīti pahānapariññābhāvanāsacchikiriyā. Nānāpaccavekkhaṇā hotīti tā paccavekkhaṇā nānāti adhippāyo. Etāsu pana paccavekkhaṇāsūti etāsu kāmaguṇapaccavekkhaṇādīsu dvādasasu paccavekkhaṇāsu. Ekaṃ paccavekkhaṇaṃ paccavekkhati dvādasasu nayesu ekeneva kiccasiddhito. Añño bhikkhu. Ekanti aññaṃ paccavekkhati. Aññattho hi ayaṃ ekasaddo ‘‘ittheke’’tiādīsu (ma. ni. 3.21, 27) viyāti. Nānābhikkhūnaṃ pana ekā paccavekkhaṇā, nānābhikkhūnaṃ nānāpaccavekkhaṇāti evaṃ catukkapaccavekkhaṇampi ettha sambhavati. Imassa pana dvayassa vasena abhisamayo natthīti tadubhayaṃ aṭṭhakathāyaṃ na uddhaṭaṃ. Sesaṃ suviññeyyameva.

Piṇḍapātapārisuddhisuttavaṇṇanāya līnatthappakāsanā samattā.

10. Indriyabhāvanāsuttavaṇṇanā

453. Evaṃnāmaketi ‘‘gajaṅgalā’’ti evaṃ itthiliṅgavasena laddhanāmake majjhimapadesassa mariyādaṭṭhānabhūte nigame. Suveḷu nāma nicalarukkhoti vadanti. Tato aññaṃ evāti pana adhippāyena ‘‘ekā rukkhajātī’’ti vuttaṃ. Cakkhusotānaṃ yathāsakavisayato nivāraṇaṃ damanaṃ indriyabhāvanā, tañca kho sabbaso adassanena asavanenāti āha – ‘‘cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇātī’’ti. Sati hi dassane savane ca tāni adantāni abhāvitānevāti adhippāyo. Cakkhusotāni ca asampattaggāhitāya durakkhitānīti brāhmaṇo tesaṃyeva visayaggahaṇaṃ paṭikkhipi. Asadisāyāti aññatitthiyasamayehi asādhāraṇāya. Ālayanti kathetukāmatākāranti attho.

454. Vipassanupekkhāti āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ aniccabhāvādivicinane majjhattabhūtā vipassanāsaṅkhātā upekkhā. Sā pana yasmā bhāvanāvisesappattiyā heṭṭhimehi vipassanāvārehi santā ceva paṇītā ca, pageva cakkhuviññāṇādisahagatāhi upekkhāhi, tasmā āha – ‘‘esā santā esā paṇītā’’ti. Atappikāti santapaṇītabhāvanārasavasena tittiṃ na janeti. Tenevāha –

‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato’’ti. (dha. pa. 373);

Itīti evaṃ vakkhamānākārenāti attho. Ayaṃ bhikkhūti ayaṃ āraddhavipassako bhikkhūti yojanā. Cakkhudvāre rūpārammaṇamhīti cakkhudvāre āpāthagate rūpārammaṇe. Manāpanti manāpabhāvena pavattanakaṃ. Majjhatte manāpāmanāpanti iṭṭhamajjhatte manāpabhāvena amanāpabhāvena ca pavattanakaṃ manāpāmanāpaṃ nāmāti. Tenāha (‘‘neva manāpaṃ na amanāpa’’nti). Iminā manāpabhāvo gahito, ‘‘neva manāpa’’nti iminā manāpabhāvo majjhatto ca ubhayaṃ ekadesato labbhatīti, ‘‘manāpāmanāpa’’nti vuttaṃ. Evaṃ ārammaṇe labbhamānavisesavasena tadārammaṇassa cittassa pākatikaṃ pavattiākāraṃ dassetvā idāni tappaṭisedhena ariyassa vinaye anuttaraṃ indriyabhāvanaṃ dassetuṃ, ‘‘tassa rajjituṃ vā’’tiādi vuttaṃ. Tatrāyaṃ yojanā – tassa cittaṃ iṭṭhe ārammaṇe rajjituṃ vā aniṭṭhe ārammaṇe dussituṃ vā majjhatte ārammaṇe muyhituṃ vā. Adatvāti nisedhetvā. Pariggahetvāti parijānanavasena ñāṇena gahetvā ñātatīraṇapahānapariññāhi parijānitvā. Vipassanaṃ majjhatte ṭhapetīti anukkamena vipassanupekkhaṃ nibbattetvā taṃ saṅkhārupekkhaṃ pāpetvā ṭhapeti. Cakkhumāti na pasādacakkhuno atthitāmattajotanaṃ; atha kho tassa atisayena atthitājotanaṃ, ‘‘sīlavā’’tiādīsu viyāti āha – ‘‘cakkhumāti sampannacakkhu visuddhanetto’’ti.

456. Īsakaṃ poṇeti majjhe uccaṃ hutvā īsakaṃ poṇe, na antantena vaṅke. Tenāha – ‘‘rathīsā viya uṭṭhahitvā ṭhite’’ti.

461. Paṭikūleti amanuññe ārammaṇe. Appaṭikūlasaññīti na paṭikūlasaññī. Taṃ pana appaṭikūlasaññitaṃ dassetuṃ, ‘‘mettāpharaṇena vā’’tiādi vuttaṃ. Tattha paṭikūle aniṭṭhe vatthusmiṃ sattasaññite mettāpharaṇena vā dhātuso upasaṃhārena vā saṅkhārasaññite pana dhātuso upasaṃhārena vāti yojetabbaṃ. Appaṭikūlasaññī viharatīti hitesitāya dhammasabhāvacintanāya ca nappaṭikūlasaññī hutvā iriyāpathavihārena viharati. Appaṭikūle iṭṭhe vatthusmiṃ sattasaññite kesādiasucikoṭṭhāsamattamevāti asubhapharaṇena vāti asubhato manasikāravasena. Idaṃ rūpārūpamattaṃ aniccaṃ saṅkhatanti aniccato upasaṃhārena vā. Tato eva, ‘‘dukkhaṃ vipariṇāmadhamma’’nti manasi karonto paṭikūlasaññī viharati. Sesapadesūti, ‘‘paṭikūle ca appaṭikūle cā’’tiādinā āgatesu sesesu dvīsu padesu. Tattha hi iṭṭhāniṭṭhavatthūni ekajjhaṃ gahetvā vuttaṃ yathā sattānaṃ paṭhamaṃ paṭikūlato upaṭṭhitameva pacchā gahaṇākāravasena avatthantarena vā appaṭikūlato upaṭṭhāti. Yañca appaṭikūlato upaṭṭhitameva pacchā paṭikūlato upaṭṭhāti, tadubhayepi khīṇāsavo sace ākaṅkhati, vuttanayena appaṭikūlasaññī vihareyya paṭikūlasaññī vāti.

Tadubhayaṃ abhinivajjetvāti sabhāvato bhāvanānubhāvato ca upaṭṭhitaṃ ārammaṇaṃ paṭikūlasabhāvaṃ appaṭikūlasabhāvaṃ vāti taṃ ubhayaṃ pahāya aggahetvā. Sabbasmiṃ vatthusmiṃ pana, ‘‘majjhatto hutvā viharitukāmo kiṃ karotī’’ti, vatvā tattha paṭipajjanavidhiṃ dassento, ‘‘iṭṭhāniṭṭhesu…pe… domanassito hotī’’ti āha. Idāni yathāvuttamatthaṃ paṭisambhidāmaggapāḷiyā vibhāvetuṃ, ‘‘vuttaṃ heta’’ntiādimāha. Tassattho heṭṭhā vuttanayo eva. Satoti sativepullappattiyā satimā. Sampajānoti paññāvepullappattiyā sampajānakārī. Cakkhunā rūpaṃ disvāti kāraṇavasena cakkhūti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena, cakkhunā vā karaṇabhūtena rūpaṃ passitvā. Neva sumano hoti gehassitasomanassapaṭikkhepena nekkhammapakkhikāya kiriyāsomanassavedanāya.

Imesu cāti ‘‘aññathā ca panānanda, ariyassa vinaye anuttarā indriyabhāvanā hotī’’tiādinā (ma. ni. 3.453), – ‘‘kathañcānanda, sekho hoti paṭipado’’tiādinā (ma. ni. 3.460); – ‘‘kathañcānanda, ariyo hoti bhāvitindriyo’’tiādinā (ma. ni. 3.461) ca āgatesu tividhesu nayesu. Manāpaṃ amanāpaṃ manāpāmanāpanti ettha manāpaggahaṇena somanassayuttakusalākusalānaṃ, amanāpaggahaṇena domanassayuttaakusalānaṃ, manāpāmanāpaggahaṇena tabbidhurupekkhāyuttānaṃ saṅgahitattā paṭhamanaye ‘‘saṃkilesaṃ vaṭṭati, nikkilesaṃ vaṭṭatī’’ti vuttaṃ. Paṭhamanaye hi puthujjanassa adhippetattā saṃkilesakilesavippayuttampi yujjati. Dutiyanaye pana ‘‘so…pe… aḍḍīyatī’’tiādivacanato ‘‘paṭhamaṃ saṃkilesaṃ vaṭṭatī’’ti vuttaṃ. Sekkhassa adhippetattā cassa appahīnakilesavasena, ‘‘saṃkilesampi vaṭṭatī’’ti vuttaṃ. Tatiyanaye arahato adhippetattā, ‘‘tatiyaṃ nikkilesameva vaṭṭatī’’ti vuttaṃ. Sekkhavāre pana ‘‘cakkhumā puriso’’tiādikā upamā ekameva atthaṃ ñāpetuṃ āha. Tasmā cakkhudvārassa uppanne rāgādike vikkhambhetvā vipassanupekkhāya patiṭṭhānaṃ ariyā indriyabhāvanāti. Paṭhamanayo vipassakavasena āgato, dutiyo sekkhassa vasena, paṭhamadutiyo ca sekkhaputhujjanānaṃ mūlakammaṭṭhānavasena, tatiyo khīṇāsavassa ariyavihāravasena āgato. Paṭhamanaye ca puthujjanassa vasena, dutiyanaye sekkhassa vasena kusalaṃ vuttaṃ, tatiyanaye asekkhassa vasena kiriyābyākataṃ vuttanti ayaṃ viseso veditabbo.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Indriyabhāvanāsuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca saḷāyatanavaggavaṇṇanā.

Uparipaṇṇāsaṭīkā samattā.