Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Sagāthāvagga-aṭṭhakathā

Ganthārambhakathā

Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ;

Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.

Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;

Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;

Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.

Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;

Yaṃ suvihatantarāyo, hutvā tassānubhāvena.

Saṃyuttavaggapaṭimaṇḍitassa, saṃyuttaāgamavarassa;

Buddhānubuddhasaṃvaṇṇitassa, ñāṇappabhedajananassa.

Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;

Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.

Sīhaḷadīpaṃ pana ābhatātha, vasinā mahāmahindena;

Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.

Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;

Tantinayānucchavikaṃ, āropento vigatadosaṃ.

Samayaṃ avilomento, therānaṃ theravaṃsadīpānaṃ;

Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.

Hitvā punappunāgata-matthaṃ, atthaṃ pakāsayissāmi;

Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.

Sāvatthipabhūtīnaṃ, nagarānaṃ vaṇṇanā katā heṭṭhā;

Saṅgītīnaṃ dvinnaṃ, yā me atthaṃ vadantena.

Vitthāravasena sudaṃ, vatthūni ca yāni tattha vuttāni;

Tesampi na idha bhiyyo, vitthārakathaṃ karissāmi.

Suttānaṃ pana atthā, na vinā vatthūhi ye pakāsanti;

Tesaṃ pakāsanatthaṃ, vatthūnipi dassayissāmi.

Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;

Cariyāvidhānasahito, jhānasamāpattivitthāro.

Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;

Khandhādhātāyatanindriyāni, ariyāni ceva cattāri.

Saccāni paccayākāradesanā, suparisuddhanipuṇanayā;

Avimuttatantimaggā, vipassanābhāvanā ceva.

Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;

Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.

‘‘Majjhe visuddhimaggo, esa catunnampi āgamānañhi;

Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ’’.

Icceva kato tasmā, tampi gahetvāna saddhimetāya;

Aṭṭhakathāya vijānatha, saṃyuttavinissitaṃ atthanti.

1. Devatāsaṃyuttaṃ

1. Naḷavaggo

1. Oghataraṇasuttavaṇṇanā

Tattha saṃyuttāgamo nāma sagāthāvaggo, nidānavaggo, khandhakavaggo, saḷāyatanavaggo, mahāvaggoti pañcavaggo hoti. Suttato –

‘‘Satta suttasahassāni, satta suttasatāni ca;

Dvāsaṭṭhi ceva suttāni, eso saṃyuttasaṅgaho’’.

Bhāṇavārato bhāṇavārasataṃ hoti. Tassa vaggesu sagāthāvaggo ādi, suttesu oghataraṇasuttaṃ. Tassāpi ‘‘evaṃ me suta’’ntiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panesā paṭhamamahāsaṅgīti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ādimhi vitthāritā, tasmā sā tattha vitthāritanayeneva veditabbā.

1. Yaṃ panetaṃ ‘‘evaṃ me suta’’ntiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Sāvatthiyaṃ viharatīti ettha ti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.

Atthato pana evaṃsaddo tāva upamūpadesa-sampahaṃsana-garahaṇa-vacanasampaṭiggahākāranidassanāvadhāraṇādi-anekatthappabhedo. Tathā hesa – ‘‘evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu’’nti (dha. pa. 53) evamādīsu upamāyaṃ āgato. ‘‘Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba’’ntiādīsu (a. ni. 4.122) upadese. ‘‘Evametaṃ bhagavā, evametaṃ sugatā’’tiādīsu (a. ni. 3.66) sampahaṃsane. ‘‘Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī’’tiādīsu (saṃ. ni. 1.187) garahaṇe. ‘‘Evaṃ, bhanteti kho te bhikkhū bhagavato paccassosu’’ntiādīsu (ma. ni. 1.1) vacanasampaṭiggahe. ‘‘Evaṃ byā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādīsu (ma. ni. 1.398) ākāre. ‘‘Ehi tvaṃ māṇavaka, yena samaṇo ānando tenupasaṅkama; upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – ‘subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evañca vadehi – ‘sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā’ti’’ādīsu (dī. ni. 1.445) nidassane. ‘‘Taṃ kiṃ maññatha kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā, bhante. Viññugarahitā vā viññuppasatthā vāti? Viññugarahitā, bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti vā no vā, kathaṃ vo ettha hotīti? Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī’’tiādīsu (a. ni. 3.66) avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.

Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇaṃ anekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanā paṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ? Sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.

Nidassanatthena – ‘‘nāhaṃ sayambhū, na mayā idaṃ sacchikata’’nti attānaṃ parimocento – ‘‘evaṃ me sutaṃ, mayāpi evaṃ suta’’nti idāni vattabbaṃ sakalasuttaṃ nidasseti.

Avadhāraṇatthena – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.220-223) evaṃ bhagavatā – ‘‘āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo’’ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti – ‘‘evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabba’’nti.

Mesaddo tīsu atthesu dissati. Tathā hissa – ‘‘gāthābhigītaṃ me abhojaneyya’’ntiādīsu (su. ni. 81) mayāti attho. ‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū ’’ tiādīsu (saṃ. ni. 4.88) mayhanti attho. ‘‘Dhammadāyādā me, bhikkhave, bhavathā’’tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana ‘‘mayā suta’’nti ca ‘‘mama suta’’nti ca atthadvaye yujjati.

Sutanti ayaṃ sutasaddo saupasaggo anupasaggo ca gamana-vissuta-kilinnaupacitānuyoga-sotaviññeyya-sotadvārānusāraviññātādianekatthappabhedo. Tathā hissa – ‘‘senāya pasuto’’tiādīsu gacchantoti attho. ‘‘Sutadhammassa passato’’tiādīsu (udā. 11) vissutadhammassāti attho. ‘‘Avassutā avassutassā’’tiādīsu (pāci. 657) kilinnākilinnassāti attho. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’ntiādīsu (khu. pā. 7.12) upacitanti attho. ‘‘Ye jhānapasutā dhīrā’’tiādīsu (dha. pa. 181) jhānānuyuttāti attho. ‘‘Diṭṭhaṃ sutaṃ muta’’ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. ‘‘Sutadharo sutasannicayo’’tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vā attho. Me-saddassa hi mayāti atthe sati – ‘‘evaṃ mayā sutaṃ, sotadvārānusārena upadhārita’’nti yujjati. Mamāti atthe sati – ‘‘evaṃ mama sutaṃ, sotadvārānusārena upadhāraṇa’’nti yujjati.

Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvapaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassa sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ. Ayañhettha saṅkhepo – ‘‘nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto’’ti.

Tathā evanti niddisitabbappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti – ‘‘yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ suta’’nti.

Tathā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanagahaṇaṃ hoti, tassa nānākāraniddeso. Evanti hi ayaṃ ākārapaññatti. Meti kattuniddeso. Sutanti visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃsamaṅgino kattuvisaye gahaṇasanniṭṭhānaṃ kataṃ hoti.

Atha vā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo – ‘‘mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena suta’’nti.

Tattha evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha. Sutanti vijjamānapaññatti. Yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti. Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti.

Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, asammosena pana satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā. Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi.

Aparo nayo – evanti vacanena yoniso manasikāraṃ dīpeti, ayoniso manasikaroto hi nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi ‘‘na mayā sutaṃ, puna bhaṇathā’’ti bhaṇati. Yoniso manasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti, sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupanissayamānassa savanaṃ atthīti.

Aparo nayo – yasmā ‘‘evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso’’ti vuttaṃ, so ca evaṃ bhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattimattano dīpeti. Sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpadese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti, purimacakkadvayasiddhiyā payogasuddhi, tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisiddhi. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya sūriyassa udayato, yoniso manasikāro viya ca kusalakammassa, arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evaṃ me sutantiādimāha.

Aparo nayo – evanti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā sotabbabhedapaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ. Evanti ca idaṃ yoniso manasikāradīpakavacanaṃ bhāsamāno – ‘‘ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhā’’ti dīpeti. Sutanti idaṃ savanayogadīpakavacanaṃ bhāsamāno – ‘‘bahū mayā dhammā sutā dhātā vacasā paricitā’’ti dīpeti. Tadubhayenapi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabboti.

Evaṃ me sutanti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. ‘‘Kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacana’’nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.

Apica ‘‘evaṃ me suta’’nti attanā uppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivaranto – ‘‘sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kattabbā’’ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti. Tenetaṃ vuccati –

‘‘Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako’’ti.

Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –

‘‘Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati’’.

Tathā hissa ‘‘appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’’ti evamādīsu (dī. ni. 1.447) samavāyo attho. ‘‘Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) khaṇo. ‘‘Uṇhasamayo pariḷāhasamayo’’tiādīsu (pāci. 358) kālo. ‘‘Mahāsamayo pavanasmi’’ntiādīsu (dī. ni. 2.332) samūho. ‘‘Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati – ‘bhaddāli, nāma bhikkhu satthusāsane sikkhāya aparipūrakārī’ti. Ayampi kho te, bhaddāli, samayo appaṭividdho ahosī’’tiādīsu (ma. ni. 2.135) hetu. ‘‘Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī’’tiādīsu (ma. ni. 2.260) diṭṭhi.

‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. –

Ādīsu (saṃ. ni. 1.129) paṭilābho. ‘‘Sammā mānābhisamayā antamakāsi dukkhassā’’tiādīsu (ma. ni. 1.28) pahānaṃ. ‘‘Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho’’tiādīsu (paṭi. ma. 2.8) paṭivedho. Idha panassa kālo attho. Tena saṃvacchara-utu-māsaḍḍhamāsa-ratti-diva-pubbaṇha-majjhanhika-sāyanha-paṭhamamajjhimapacchimayāma-muhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.

Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yasmiṃ yasmiṃ saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana ‘‘evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā’’ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā ‘‘ekaṃ samaya’’nti āha.

Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya suppakāsā anekakālappabhedā eva samayā. Tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya ‘‘ekaṃ samaya’’nti āha.

Kasmā panettha yathā abhidhamme ‘‘yasmiṃ samaye kāmāvacara’’nti ca ito aññesu suttapadesu ‘‘yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehī’’ti ca bhummavacanena niddeso kato, vinaye ca ‘‘tena samayena buddho bhagavā’’ti karaṇavacanena, tathā akatvā ‘‘ekaṃ samaya’’nti upayogavacanena niddeso katoti. Tattha tathā, idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvenabhāvalakkhaṇattho ca sambhavati. Adhikaraṇañhi kālattho samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati. Tasmā tadatthajotanatthaṃ tattha bhummavacananiddeso kato.

Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi. Tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.

Idha pana aññasmiṃ ca evaṃjātike accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi. Tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.

Tenetaṃ vuccati –

‘‘Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;

Aññatra samayo vutto, upayogena so idhā’’ti.

Porāṇā pana vaṇṇayanti – ‘‘tasmiṃ samaye’’ti vā ‘‘tena samayenā’’ti vā ‘‘ekaṃ samaya’’nti vā abhilāpamattabhedo esa, sabbattha bhummameva atthoti. Tasmā ‘‘ekaṃ samaya’’nti vuttepi ‘‘ekasmiṃ samaye’’ti attho veditabbo.

Bhagavāti garu. Garuṃ hi loke ‘‘bhagavā’’ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā ‘‘bhagavā’’ti veditabbo. Porāṇehipi vuttaṃ –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī’’ti. (visuddhi. 1.142);

Apica –

‘‘Bhagyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti. –

Imissā gāthāya vasenassa padassa vitthārato attho veditabbo. So ca visuddhimagge (visuddhi. 1.144) buddhānussatiniddese vuttoyeva.

Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ dassento bhagavato dhammasarīraṃ paccakkhaṃ karoti. Tena ‘‘nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā’’ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti. Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. Tena ‘‘evaṃvidhassa nāma ariyadhammassa desako dasabaladharo vajirasaṅghātasamānakāyo sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā’’ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti. Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ.

Sāvatthiyanti evaṃnāmake nagare. Samīpatthe cetaṃ bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgīparidīpanametaṃ. Idha pana ṭhānagamananisajjāsayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ, tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā ‘‘viharatī’’ti vuccati.

Jetavaneti jetassa rājakumārassa vane. Tañhi tena ropitaṃ saṃvaḍḍhitaṃ paripālitaṃ ahosi, tasmā ‘‘jetavana’’nti saṅkhaṃ gataṃ. Tasmiṃ jetavane. Anāthapiṇḍikassa ārāmeti anāthapiṇḍikena gahapatinā catupaññāsahiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṅghassa niyyātitattā ‘‘anāthapiṇḍikassa ārāmo’’ti saṅkhaṃ gate ārāme. Ayamettha saṅkhepo, vitthāro pana papañcasūdaniyā majjhimaṭṭhakathāya sabbāsavasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.14) vutto.

Tattha siyā – yadi tāva bhagavā sāvatthiyaṃ viharati, ‘‘jetavane’’ti na vattabbaṃ. Atha tattha viharati, ‘‘sāvatthiya’’nti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ.

Nanu avocumha ‘‘samīpatthe bhummavacana’’nti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni ‘‘gaṅgāyaṃ caranti, yamunāyaṃ carantī’’ti vuccati, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ, tattha viharanto vuccati ‘‘sāvatthiyaṃ viharati jetavane’’ti. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.

Aññatarā devatāti nāmagottavasena apākaṭā ekā devatāti attho. ‘‘Abhijānāti no, bhante, bhagavā ahu ñātaññatarassa mahesakkhassa yakkhassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā’’ti ettha pana abhiññāto sakkopi devarājā ‘‘aññataro’’ti vutto. ‘‘Devatā’’ti ca idaṃ devānampi devadhītānampi sādhāraṇavacanaṃ. Imasmiṃ panatthe devo adhippeto, so ca kho rūpāvacarānaṃ devānaṃ aññataro.

Abhikkantāya rattiyāti ettha abhikkanta-saddo khayasundarābhirūpaabbhānumodanādīsu dissati. Tattha ‘‘abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho, uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti evamādīsu (a. ni. 8.20; cūḷava. 383) khaye dissati. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’ti evamādīsu (a. ni. 4.100) sundare.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. –

Evamādīsu (vi. va. 857) abhirūpe. ‘‘Abhikkantaṃ bho gotama, abhikkantaṃ bho gotamā’’ti evamādīsu (pārā. 15) abbhānumodane. Idha pana khaye. Tena abhikkantāya rattiyā, parikkhīṇāya rattiyāti vuttaṃ hoti. Tatthāyaṃ devaputto majjhimayāmasamanantare āgatoti veditabbo. Niyāmo hi kiresa devatānaṃ yadidaṃ buddhānaṃ vā buddhasāvakānaṃ vā upaṭṭhānaṃ āgacchantā majjhimayāmasamanantareyeva āgacchanti.

Abhikkantavaṇṇāti idha abhikkanta-saddo abhirūpe, vaṇṇa-saddo pana chavithuti-kulavagga-kāraṇa-saṇṭhānappamāṇa-rūpāyatanādīsu dissati. Tattha ‘‘suvaṇṇavaṇṇosi bhagavā’’ti evamādīsu (su. ni. 553) chaviyā. ‘‘Kadā saññūḷhā pana te, gahapati, ime samaṇassa vaṇṇā’’ti evamādīsu (ma. ni. 2.77) thutiyaṃ. ‘‘Cattārome, bho gotama, vaṇṇā’’ti evamādīsu (dī. ni. 3.115) kulavagge. ‘‘Atha kena nu vaṇṇena, gandhathenoti vuccatī’’ti evamādīsu (saṃ. ni. 1.234) kāraṇe. ‘‘Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā’’ti evamādīsu (saṃ. ni. 1.138) saṇṭhāne. ‘‘Tayo pattassa vaṇṇā’’ti evamādīsu (pārā. 602) pamāṇe. ‘‘Vaṇṇo gandho raso ojā’’ti evamādīsu rūpāyatane. So idha chaviyā daṭṭhabbo. Tena abhikkantavaṇṇā abhirūpacchavi, iṭṭhavaṇṇā manāpavaṇṇāti vuttaṃ hoti. Devatā hi manussalokaṃ āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ jahitvā oḷārikaṃ attabhāvaṃ katvā atirekavaṇṇaṃ atirekaiddhiṃ māpetvā naṭasamajjādīni gacchantā manussā viya abhisaṅkhatena kāyena āgacchanti. Tattha kāmāvacarā anabhisaṅkhatenapi āgantuṃ sakkonti, rūpāvacarā pana na sakkonti. Tesañhi atisukhumo attabhāvo, na tena iriyāpathakappanaṃ hoti. Tasmā ayaṃ devaputto abhisaṅkhateneva āgato. Tena vuttaṃ ‘‘abhikkantavaṇṇā’’ti.

Kevalakappanti ettha kevala-saddo anavasesa-yebhuyyābyāmissānatirekadaḷhatthavisaṃyogādianekattho. Tathā hissa ‘‘kevalaparipuṇṇaṃ parisuddhaṃ brahmacariya’’nti evamādīsu (pārā. 1) anavasesatthamattho. ‘‘Kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyabhojanīyaṃ ādāya upasaṅkamissantī’’ti evamādīsu (mahāva. 43) yebhuyyatā. ‘‘Kevalassa dukkhakkhandhassa samudayo hotī’’ti evamādīsu (vibha. 225) abyāmissatā. ‘‘Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā’’ti evamādīsu (mahāva. 244) anatirekatā. ‘‘Āyasmato, bhante, anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito’’ti evamādīsu (a. ni. 4.243) daḷhatthatā. ‘‘Kevalī vusitavā uttamapurisoti vuccatī’’ti evamādīsu (saṃ. ni. 3.57) visaṃyogo attho. Idha panassa anavasesattho adhippeto.

Kappa-saddo panāyaṃ abhisaddahana-vohāra-kāla-paññatti-chedana-vikappa-lesasamantabhāvādianekattho. Tathā hissa ‘‘okappaniyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā’’ti evamādīsu (ma. ni. 1.387) abhisaddahanamattho. ‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu’’nti evamādīsu (cūḷava. 250) vohāro. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’ti evamādīsu (ma. ni. 1.387) kālo. ‘‘Iccāyasmā kappo’’ti evamādīsu paññatti. ‘‘Alaṅkato kappitakesamassū’’ti evamādīsu (vi. va. 1094, 1101) chedanaṃ. ‘‘Kappati dvaṅgulakappo’’ti evamādīsu (cūḷava. 446) vikappo. ‘‘Ātthi kappo nipajjitu’’nti evamādīsu (a. ni. 8.80) leso. ‘‘Kevalakappaṃ veḷuvanaṃ obhāsetvā’’ti evamādīsu (saṃ. ni. 1.94) samantabhāvo. Idha panassa samantabhāvattho adhippeto. Tasmā kevalakappaṃ jetavananti ettha ‘‘anavasesaṃ samantato jetavana’’nti evamattho daṭṭhabbo.

Obhāsetvāti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho.

Yenāti bhummatthe karaṇavacanaṃ. Yena bhagavā tenupasaṅkamīti tasmā ‘‘yattha bhagavā, tattha upasaṅkamī’’ti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti ca gatāti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gatā tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti.

Idāni yenatthena loke aggapuggalassa upaṭṭhānaṃ āgatā, taṃ pucchitukāmā dasanakhasamodhānasamujjalaṃ añjuliṃ sirasi patiṭṭhapetvā ekamantaṃ aṭṭhāsi. Ekamantanti bhāvanapuṃsakaniddeso – ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Tasmā yathā ṭhitā ekamantaṃ ṭhitā hoti, tathā aṭṭhāsīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Aṭṭhāsīti ṭhānaṃ kappesi. Paṇḍitā hi devamanussā garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ tiṭṭhanti, ayañca devo tesaṃ aññataro, tasmā ekamantaṃ aṭṭhāsi.

Kathaṃ ṭhito pana ekamantaṃ ṭhito hotīti? Cha ṭhānadose vajjetvā. Seyyathidaṃ – atidūraṃ, accāsannaṃ, uparivātaṃ, unnatappadesaṃ, atisammukhaṃ, atipacchāti. Atidūre ṭhito hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne ṭhito saṅghaṭṭanaṃ karoti. Uparivāte ṭhito sarīragandhena bādhati. Unnatappadese ṭhito agāravaṃ pakāseti. Atisammukhā ṭhito sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā ṭhito sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha ṭhānadose vajjetvā aṭṭhāsi. Tena vuttaṃ ‘‘ekamantaṃ aṭṭhāsī’’ti.

Etadavocāti etaṃ avoca. Kathaṃ nūti kāraṇapucchā. Bhagavato hi tiṇṇoghabhāvo dasasahassilokadhātuyā pākaṭo, tenimissā devatāya tattha kaṅkhā natthi, iminā pana kāraṇena ‘‘tiṇṇo’’ti na jānāti, tena sā taṃ kāraṇaṃ pucchamānā evamāha.

Mārisāti devatānaṃ piyasamudācāravacanametaṃ. Niddukkhāti vuttaṃ hoti. Yadi evaṃ ‘‘yadā kho te, mārisa, saṅkunā saṅku hadaye samāgaccheyya, atha naṃ tvaṃ jāneyyāsi ‘vassasahassaṃ me niraye paccamānassā’’’ti (ma. ni. 1.512) idaṃ virujjhati. Na hi nerayikasatto niddukkho nāma hoti. Kiñcāpi na niddukkho, ruḷhīsaddena pana evaṃ vuccati. Pubbe kira paṭhamakappikānaṃ niddukkhānaṃ sukhasamappitānaṃ esa vohāro, aparabhāge dukkhaṃ hotu vā mā vā, ruḷhīsaddena ayaṃ vohāro vuccateva nippadumāpi nirudakāpi vā pokkharaṇī pokkharaṇī viya.

Oghamatarīti ettha cattāro oghā, kāmogho bhavogho diṭṭhogho avijjoghoti. Tattha pañcasu kāmaguṇesu chandarāgo kāmogho nāma. Rūpārūpabhavesu chandarāgo jhānanikanti ca bhavogho nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhogho nāma. Catūsu saccesu aññāṇaṃ avijjogho nāma. Tattha kāmogho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, bhavogho catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati, diṭṭhogho catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati, avijjogho sabbākusalesu uppajjati.

Sabbopi cesa avahananaṭṭhena rāsaṭṭhena ca oghoti veditabbo. Avahananaṭṭhenāti adhogamanaṭṭhena. Ayañhi attano vasaṃ gate satte adho gameti, nirayādibhedāya duggatiyaṃyeva nibbatteti, uparibhāvaṃ vā nibbānaṃ gantuṃ adento adho tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu ca gametītipi attho. Rāsaṭṭhenāti mahantaṭṭhena. Mahā heso kilesarāsi avīcito paṭṭhāya yāva bhavaggā patthaṭo, yadidaṃ pañcasu kāmaguṇesu chandarāgo nāma. Sesesupi eseva nayo. Evamayaṃ rāsaṭṭhenāpi oghoti veditabbo. Atarīti imaṃ catubbidhampi oghaṃ kena nu tvaṃ, mārisa, kāraṇena tiṇṇoti pucchati.

Athassā bhagavā pañhaṃ vissajjento appatiṭṭhaṃ khvāhantiādimāha. Tattha appatiṭṭhanti appatiṭṭhahanto. Anāyūhanti anāyūhanto, avāyamantoti attho. Iti bhagavā gūḷhaṃ paṭicchannaṃ katvā pañhaṃ kathesi. Devatāpi naṃ sutvā ‘‘bāhirakaṃ tāva oghaṃ tarantā nāma ṭhātabbaṭṭhāne tiṭṭhantā taritabbaṭṭhāne āyūhantā taranti, ayaṃ pana avīcito yāva bhavaggā patthaṭaṃ kilesoghaṃ kilesarāsiṃ appatiṭṭhahanto anāyūhanto atarinti āha. Kiṃ nu kho etaṃ? Kathaṃ nu kho eta’’nti? Vimatiṃ pakkhantā pañhassa atthaṃ na aññāsi.

Kiṃ pana bhagavatā yathā sattā na jānanti, evaṃ kathanatthāya pāramiyo pūretvā sabbaññutā paṭividdhāti? Na etadatthāya paṭividdhā. Dve pana bhagavato desanā niggahamukhena ca anuggahamukhena ca. Tattha ye paṇḍitamānino honti aññātepi ñātasaññino pañcasatā brāhmaṇapabbajitā viya, tesaṃ mānaniggahatthaṃ yathā na jānanti, evaṃ mūlapariyāyādisadisaṃ dhammaṃ deseti. Ayaṃ niggahamukhena desanā. Vuttampi cetaṃ ‘‘niggayha niggayhāhaṃ, ānanda, vakkhāmi, pavayha pavayha, ānanda, vakkhāmi, yo sāro, so ṭhassatī’’ti (ma. ni. 3.196). Ye pana ujukā sikkhākāmā, tesaṃ suviññeyyaṃ katvā ākaṅkheyyasuttādisadisaṃ dhammaṃ deseti, ‘‘abhirama, tissa, abhirama, tissa, ahamovādena ahamanuggahena ahamanusāsaniyā’’ti (saṃ. ni. 3.84) ca ne samassāseti. Ayaṃ anuggahamukhena desanā.

Ayaṃ pana devaputto mānatthaddho paṇḍitamānī, evaṃ kirassa ahosi – ahaṃ oghaṃ jānāmi, tathāgatassa oghatiṇṇabhāvaṃ jānāmi, ‘‘iminā pana kāraṇena tiṇṇo’’ti ettakamattaṃ na jānāmi. Iti mayhaṃ ñātameva bahu, appaṃ aññātaṃ, tamahaṃ kathitamattameva jānissāmi. Kiñhi nāma taṃ bhagavā vadeyya, yassāhaṃ atthaṃ na jāneyyanti. Atha satthā ‘‘ayaṃ kiliṭṭhavatthaṃ viya raṅgajātaṃ abhabbo imaṃ mānaṃ appahāya desanaṃ sampaṭicchituṃ, mānaniggahaṃ tāvassa katvā puna nīcacittena pucchantassa pakāsessāmī’’ti paṭicchannaṃ katvā pañhaṃ kathesi. Sopi nihatamāno ahosi, sā cassa nihatamānatā uttaripañhapucchaneneva veditabbā. Tassa pana pañhapucchanassa ayamattho – kathaṃ pana tvaṃ, mārisa, appatiṭṭhaṃ anāyūhaṃ oghamatari, yathāhaṃ jānāmi, evaṃ me kathehīti.

Athassa bhagavā kathento yadāsvāhantiādimāha. Tattha yadā svāhanti yasmiṃ kāle ahaṃ. Sukāro nipātamattaṃ. Yathā ca ettha, evaṃ sabbapadesu. Saṃsīdāmīti paṭicchannaṃ katvā ataranto tattheva osīdāmi. Nibbuyhāmīti ṭhātuṃ asakkonto ativattāmi. Iti ṭhāne ca vāyāme ca dosaṃ disvā atiṭṭhanto avāyamanto oghamatarinti evaṃ bhagavatā pañho kathito. Devatāyapi paṭividdho, na pana pākaṭo, tassa pākaṭīkaraṇatthaṃ satta dukā dassitā. Kilesavasena hi santiṭṭhanto saṃsīdati nāma, abhisaṅkhāravasena āyūhanto nibbuyhati nāma. Taṇhādiṭṭhīhi vā santiṭṭhanto saṃsīdati nāma, avasesakilesānañceva abhisaṅkhārānañca vasena āyūhanto nibbuyhati nāma. Taṇhāvasena vā santiṭṭhanto saṃsīdati nāma, diṭṭhivasena āyūhanto nibbuyhati nāma. Sassatadiṭṭhiyā vā santiṭṭhanto saṃsīdati nāma, ucchedadiṭṭhiyā āyūhanto nibbuyhati nāma. Olīyanābhinivesā hi bhavadiṭṭhi, atidhāvanābhinivesā vibhavadiṭṭhi. Līnavasena vā santiṭṭhanto saṃsīdati nāma, uddhaccavasena āyūhanto nibbuyhati nāma. Tathā kāmasukhallikānuyogavasena santiṭṭhanto saṃsīdati nāma, attakilamathānuyogavasena āyūhanto nibbuyhati nāma. Sabbākusalābhisaṅkhāravasena santiṭṭhanto saṃsīdati nāma, sabbalokiyakusalābhisaṅkhāravasena āyūhanto nibbuyhati nāma. Vuttampi cetaṃ – ‘‘seyyathāpi, cunda, ye keci akusalā dhammā, sabbe te adhobhāgaṅgamanīyā, ye keci kusalā dhammā, sabbe te uparibhāgaṅgamanīyā’’ti (ma. ni. 1.86).

Imaṃ pañhavissajjanaṃ sutvāva devatā sotāpattiphale patiṭṭhāya tuṭṭhā pasannā attano tuṭṭhiñca pasādañca pakāsayantī cirassaṃ vatāti gāthamāha. Tattha cirassanti cirassa kālassa accayenāti attho. Ayaṃ kira devatā kassapasammāsambuddhaṃ disvā tassa parinibbānato paṭṭhāya antarā aññaṃ buddhaṃ na diṭṭhapubbā, tasmā ajja bhagavantaṃ disvā evamāha. Kiṃ panimāya devatāya ito pubbe satthā na diṭṭhapubboti. Diṭṭhapubbo vā hotu adiṭṭhapubbo vā, dassanaṃ upādāya evaṃ vattuṃ vaṭṭati. Brāhmaṇanti bāhitapāpaṃ khīṇāsavabrāhmaṇaṃ. Parinibbutanti kilesanibbānena nibbutaṃ. Loketi sattaloke. Visattikanti rūpādīsu ārammaṇesu āsattavisattatādīhi kāraṇehi visattikā vuccati taṇhā, taṃ visattikaṃ appatiṭṭhamānaṃ anāyūhamānaṃ tiṇṇaṃ nittiṇṇaṃ uttiṇṇaṃ cirassaṃ vata khīṇāsavabrāhmaṇaṃ passāmīti attho.

Samanuñño satthā ahosīti tassā devatāya vacanaṃ citteneva samanumodi, ekajjhāsayo ahosi. Antaradhāyīti abhisaṅkhatakāyaṃ jahitvā attano pakatiupādiṇṇakakāyasmiṃyeva ṭhatvā laddhāsā laddhapatiṭṭhā hutvā dasabalaṃ gandhehi ca mālehi ca pūjetvā attano bhavanaṃyeva agamāsīti.

Oghataraṇasuttavaṇṇanā niṭṭhitā.

2. Nimokkhasuttavaṇṇanā

2. Idāni dutiyasuttato paṭṭhāya paṭhamamāgatañca uttānatthañca pahāya yaṃ yaṃ anuttānaṃ, taṃ tadeva vaṇṇayissāma. Jānāsi noti jānāsi nu. Nimokkhantiādīni maggādīnaṃ nāmāni. Maggena hi sattā kilesabandhanato nimuccanti, tasmā maggo sattānaṃ nimokkhoti vutto. Phalakkhaṇe pana te kilesabandhanato pamuttā, tasmā phalaṃ sattānaṃ pamokkhoti vuttaṃ. Nibbānaṃ patvā sattānaṃ sabbadukkhaṃ viviccati, tasmā nibbānaṃ vivekoti vuttaṃ. Sabbāni vā etāni nibbānasseva nāmāni. Nibbānañhi patvā sattā sabbadukkhato nimuccanti pamuccanti viviccanti, tasmā tadeva ‘‘nimokkho pamokkho viveko’’ti vuttaṃ. Jānāmi khvāhanti jānāmi kho ahaṃ. Avadhāraṇattho khokāro. Ahaṃ jānāmiyeva. Sattānaṃ nimokkhādijānanatthameva hi mayā samatiṃsa pāramiyo pūretvā sabbaññutaññāṇaṃ paṭividdhanti sīhanādaṃ nadati. Buddhasīhanādaṃ nāma kira etaṃ suttaṃ.

Nandībhavaparikkhayāti nandīmūlakassa kammabhavassa parikkhayena. Nandiyā ca bhavassa cātipi vaṭṭati. Tattha hi purimanaye nandībhavena tividhakammābhisaṅkhāravasena saṅkhārakkhandho gahito, saññāviññāṇehi taṃsampayuttā ca dve khandhā. Tehi pana tīhi khandhehi sampayuttā vedanā tesaṃ gahaṇena gahitāvāti anupādiṇṇakānaṃ catunnaṃ arūpakkhandhānaṃ appavattivasena saupādisesaṃ nibbānaṃ kathitaṃ hoti. Vedanānaṃ nirodhā upasamāti upādiṇṇakavedanānaṃ nirodhena ca upasamena ca. Tattha vedanāgahaṇena taṃsampayuttā tayo khandhā gahitāva honti, tesaṃ vatthārammaṇavasena rūpakkhandhopi. Evaṃ imesaṃ upādiṇṇakānaṃ pañcannaṃ khandhānaṃ appavattivasena anupādisesaṃ nibbānaṃ kathitaṃ hoti. Dutiyanaye pana nandiggahaṇena saṅkhārakkhandho gahito, bhavaggahaṇena upapattibhavasaṅkhāto rūpakkhandho, saññādīhi sarūpeneva tayo khandhā. Evaṃ imesaṃ pañcannaṃ khandhānaṃ appavattivasena nibbānaṃ kathitaṃ hotīti veditabbaṃ. Imameva ca nayaṃ catunikāyikabhaṇḍikatthero roceti. Iti nibbānavaseneva bhagavā desanaṃ niṭṭhāpesīti.

Nimokkhasuttavaṇṇanā niṭṭhitā.

3. Upanīyasuttavaṇṇanā

3. Tatiye upanīyatīti parikkhīyati nirujjhati, upagacchati vā, anupubbena maraṇaṃ upetīti attho. Yathā vā gopālena gogaṇo nīyati, evaṃ jarāya maraṇasantikaṃ upanīyatīti attho. Jīvitanti jīvitindriyaṃ. Appanti parittaṃ thokaṃ. Tassa dvīhākārehi parittatā veditabbā sarasaparittatāya ca khaṇaparittatāya ca. Sarasaparittatāyapi hi ‘‘yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo’’ti (dī. ni. 2.7; saṃ. ni. 2.143) vacanato parittaṃ. Khaṇaparittatāyapi. Paramatthato hi atiparitto sattānaṃ jīvitakkhaṇo ekacittappavattimattoyeva. Yathā nāma rathacakkaṃ pavattamānampi ekeneva nemippadesena pavattati, tiṭṭhamānampi ekeneva tiṭṭhati, evamevaṃ ekacittakkhaṇikaṃ sattānaṃ jīvitaṃ, tasmiṃ citte niruddhamatte satto niruddhoti vuccati. Yathāha – atīte cittakkhaṇe jīvittha na jīvati na jīvissati, anāgate cittakkhaṇe jīvissati na jīvati na jīvittha, paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati.

‘‘Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;

Ekacittasamāyuttā, lahuso vattate khaṇo.

‘‘Ye niruddhā marantassa, tiṭṭhamānassa vā idha;

Sabbepi sadisā khandhā, gatā appaṭisandhikā.

‘‘Anibbattena na jāto, paccuppannena jīvati;

Cittabhaṅgā mato loko, paññatti paramatthiyā’’ti. (mahāni. 10);

Jarūpanītassāti jaraṃ upagatassa, jarāya vā maraṇasantikaṃ upanītassa. Na santi tāṇāti tāṇaṃ leṇaṃ saraṇaṃ bhavituṃ samatthā nāma keci natthi. Etaṃ bhayanti etaṃ jīvitindriyassa maraṇūpagamanaṃ, āyuparittatā, jarūpanītassa tāṇābhāvoti tividhaṃ bhayaṃ bhayavatthu bhayakāraṇanti attho. Puññāni kayirātha sukhāvahānīti viññū puriso sukhāvahāni sukhadāyakāni puññāni kareyya. Iti devatā rūpāvacarajjhānaṃ sandhāya pubbacetanaṃ aparacetanaṃ muñcacetanañca gahetvā bahuvacanavasena ‘‘puññānī’’ti āha. Jhānassādaṃ jhānanikantiṃ jhānasukhañca gahetvā ‘‘sukhāvahānī’’ti āha. Tassā kira devatāya sayaṃ dīghāyukaṭṭhāne brahmaloke nibbattattā heṭṭhā kāmāvacaradevesu parittāyukaṭṭhāne cavamāne upapajjamāne ca thullaphusitake vuṭṭhipātasadise satte disvā etadahosi ‘‘ahovatime sattā jhānaṃ bhāvetvā aparihīnajjhānā kālaṃ katvā brahmaloke ekakappa-dvekappa-catukappa-aṭṭhakappa-soḷasakappa-dvattiṃsakappa-catusaṭṭhikappappamāṇaṃ addhānaṃ tiṭṭheyyu’’nti. Tasmā evamāha.

Atha bhagavā – ‘‘ayaṃ devatā aniyyānikaṃ vaṭṭakathaṃ kathetī’’ti vivaṭṭamassā dassento dutiyaṃ gāthamāha. Tattha lokāmisanti dve lokāmisā pariyāyena ca nippariyāyena ca. Pariyāyena tebhūmakavaṭṭaṃ lokāmisaṃ, nippariyāyena cattāro paccayā. Idha pariyāyalokāmisaṃ adhippetaṃ. Nippariyāyalokāmisampi vaṭṭatiyeva. Santipekkhoti nibbānasaṅkhātaṃ accantasantiṃ pekkhanto icchanto patthayantoti.

Upanīyasuttavaṇṇanā niṭṭhitā.

4. Accentisuttavaṇṇanā

4. Catutthe accentīti atikkamanti. Kālāti purebhattādayo kālā. Tarayanti rattiyoti rattiyo atikkamamānā puggalaṃ maraṇūpagamanāya tarayanti sīghaṃ sīghaṃ gamayanti. Vayoguṇāti paṭhamamajjhimapacchimavayānaṃ guṇā, rāsayoti attho. ‘‘Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi’’nti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho. ‘‘Sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho. ‘‘Antaṃ antaguṇa’’nti ettha koṭṭhāsaṭṭho. ‘‘Kayirā mālāguṇe bahū’’ti (dha. pa. 53) ettha rāsaṭṭho. ‘‘Pañca kāmaguṇā’’ti ettha bandhanaṭṭho. Idha pana rāsaṭṭho guṇaṭṭho. Tasmā vayoguṇāti vayorāsayo veditabbā. Anupubbaṃ jahantīti anupaṭipāṭiyā puggalaṃ jahanti. Majjhimavaye ṭhitaṃ hi paṭhamavayo jahati, pacchimavaye ṭhitaṃ dve paṭhamamajjhimā jahanti, maraṇakkhaṇe pana tayopi vayā jahanteva. Etaṃ bhayanti etaṃ kālānaṃ atikkamanaṃ, rattidivānaṃ taritabhāvo, vayoguṇānaṃ jahanabhāvoti tividhaṃ bhayaṃ. Sesaṃ purimasadisamevāti.

Accentisuttavaṇṇanā niṭṭhitā.

5. Katichindasuttavaṇṇanā

5. Pañcame kati chindeti chindanto kati chindeyya. Sesapadesupi eseva nayo. Ettha ca ‘‘chinde jahe’’ti atthato ekaṃ. Gāthābandhassa pana maṭṭhabhāvatthaṃ ayaṃ devatā saddapunaruttiṃ vajjayantī evamāha. Kati saṅgātigoti kati saṅge atigato, atikkantoti attho. Saṅgātikotipi pāṭho, ayameva attho. Pañca chindeti chindanto pañca orambhāgiyasaṃyojanāni chindeyya. Pañca jaheti jahanto pañcuddhambhāgiyasaṃyojanāni jaheyya. Idhāpi chindanañca jahanañca atthato ekameva, bhagavā pana devatāya āropitavacanānurūpeneva evamāha. Atha vā pādesu baddhapāsasakuṇo viya pañcorambhāgiyasaṃyojanāni heṭṭhā ākaḍḍhamānākārāni honti, tāni anāgāmimaggena chindeyyāti vadati. Hatthehi gahitarukkhasākhā viya pañcuddhambhāgiyasaṃyojanāni upari ākaḍḍhamānākārāni honti, tāni arahattamaggena jaheyyāti vadati. Pañca cuttari bhāvayeti etesaṃ saṃyojanānaṃ chindanatthāya ceva pahānatthāya ca uttari atirekaṃ visesaṃ bhāvento saddhāpañcamāni indriyāni bhāveyyāti attho. Pañca saṅgātigoti rāgasaṅgo dosasaṅgo mohasaṅgo mānasaṅgo diṭṭhisaṅgoti ime pañca saṅge atikkanto. Oghatiṇṇoti vuccatīti caturoghatiṇṇoti kathīyati. Imāya pana gāthāya pañcindriyāni lokiyalokuttarāni kathitānīti.

Katichindasuttavaṇṇanā niṭṭhitā.

6. Jāgarasuttavaṇṇanā

6. Chaṭṭhe jāgaratanti jāgarantānaṃ. Pañca jāgaratanti vissajjanagāthāyaṃ pana saddhādīsu pañcasu indriyesu jāgarantesu pañca nīvaraṇā suttā nāma. Kasmā? Yasmā taṃsamaṅgīpuggalo yattha katthaci nisinno vā ṭhito vā aruṇaṃ uṭṭhapentopi pamādatāya akusalasamaṅgitāya sutto nāma hoti. Evaṃ suttesu pañcasu nīvaraṇesu pañcindriyāni jāgarāni nāma. Kasmā? Yasmā taṃsamaṅgīpuggalo yattha katthaci nipajjitvā niddāyantopi appamādatāya kusalasamaṅgitāya jāgaro nāma hoti. Pañcahi pana nīvaraṇeheva kilesarajaṃ ādiyati gaṇhāti parāmasati. Purimā hi kāmacchandādayo pacchimānaṃ paccayā hontīti pañcahi indriyehi parisujjhatīti ayamattho veditabbo. Idhāpi pañcindriyāni lokiyalokuttarāneva kathitānīti.

Jāgarasuttavaṇṇanā niṭṭhitā.

7. Appaṭividitasuttavaṇṇanā

7. Sattame dhammāti catusaccadhammā. Appaṭividitāti ñāṇena appaṭividdhā. Paravādesūti dvāsaṭṭhidiṭṭhigatavādesu. Te hi ito paresaṃ titthiyānaṃ vādattā paravādā nāma. Nīyareti attano dhammatāyapi gacchanti, parenapi nīyanti. Tattha sayameva sassatādīni gaṇhantā gacchanti nāma, parassa vacanena tāni gaṇhantā nīyanti nāma. Kālo tesaṃ pabujjhitunti tesaṃ puggalānaṃ pabujjhituṃ ayaṃ kālo. Lokasmiñhi buddho uppanno, dhammo desiyati, saṅgho suppaṭipanno, paṭipadā bhaddikā, ime ca pana mahājanā vaṭṭe suttā nappabujjhantīti devatā āha. Sambuddhāti sammā hetunā kāraṇena buddhā. Cattāro hi buddhā – sabbaññubuddho, paccekabuddho, catusaccabuddho, sutabuddhoti. Tattha samatiṃsapāramiyo pūretvā sammāsambodhiṃ patto sabbaññubuddho nāma. Kappasatasahassādhikāni dve asaṅkhyeyyāni pāramiyo pūretvā sayambhutaṃ patto paccekabuddho nāma. Avasesā khīṇāsavā catusaccabuddhā nāma. Bahussuto sutabuddho nāma. Imasmiṃ atthe tayopi purimā vaṭṭanti. Sammadaññāti sammā hetunā kāraṇena jānitvā. Caranti visame samanti visame vā lokasannivāse visame vā sattanikāye visame vā kilesajāte samaṃ carantīti.

Appaṭividitasuttavaṇṇanā niṭṭhitā.

8. Susammuṭṭhasuttavaṇṇanā

8. Aṭṭhame susammuṭṭhāti paññāya appaṭividdhabhāveneva sunaṭṭhā. Yathā hi dve khettāni kasitvā, ekaṃ vapitvā, bahudhaññaṃ adhigatassa avāpitakhettato aladdhaṃ sandhāya ‘‘bahuṃ me dhaññaṃ naṭṭha’’nti vadanto aladdhameva ‘‘naṭṭha’’nti vadati, evamidhāpi appaṭividitāva susammuṭṭhā nāma. Asammuṭṭhāti paññāya paṭividdhabhāveneva anaṭṭhā. Sesaṃ purimasadisamevāti.

Susammuṭṭhasuttavaṇṇanā niṭṭhitā.

9. Mānakāmasuttavaṇṇanā

9. Navame mānakāmassāti mānaṃ kāmentassa icchantassa. Damoti evarūpassa puggalassa samādhipakkhiko damo natthīti vadati. ‘‘Saccena danto damasā upeto, vedantagū vusitabrahmacariyo’’ti (saṃ. ni. 1.195) ettha hi indriyasaṃvaro damoti vutto. ‘‘Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī’’ti (saṃ. ni. 1.246; su. ni. 191) ettha paññā. ‘‘Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo’’ti (saṃ. ni. 4.365) ettha uposathakammaṃ. ‘‘Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapade viharitu’’nti (saṃ. ni. 4.88; ma. ni. 3.396) ettha adhivāsanakhanti. Imasmiṃ pana sutte damoti samādhipakkhikadhammānaṃ etaṃ nāmaṃ. Tenevāha – ‘‘na monamatthi asamāhitassā’’ti. Tattha monanti catumaggañāṇaṃ, tañhi munātīti monaṃ, catusaccadhamme jānātīti attho. Maccudheyyassāti tebhūmakavaṭṭassa. Tañhi maccuno patiṭṭhānaṭṭhena maccudheyyanti vuccati. Pāranti tasseva pāraṃ nibbānaṃ. Tareyyāti paṭivijjheyya pāpuṇeyya vā. Idaṃ vuttaṃ hoti – eko araññe viharanto pamatto puggalo maccudheyyassa pāraṃ na tareyya na paṭivijjheyya na pāpuṇeyyāti.

Mānaṃ pahāyāti arahattamaggena navavidhamānaṃ pajahitvā. Susamāhitattoti upacārappanāsamādhīhi suṭṭhu samāhitatto. Sucetasoti ñāṇasampayuttatāya sundaracitto. Ñāṇavippayuttacittena hi sucetasoti na vuccati, tasmā ñāṇasampayuttena sucetaso hutvāti attho. Sabbadhi vippamuttoti sabbesu khandhāyatanādīsu vippamutto hutvā. Tareyyāti ettha tebhūmakavaṭṭaṃ samatikkamanto nibbānaṃ paṭivijjhanto taratīti paṭivedhataraṇaṃ nāma vuttaṃ. Iti imāya gāthāya tisso sikkhā kathitā honti. Kathaṃ – māno nāmāyaṃ sīlabhedano, tasmā ‘‘mānaṃ pahāyā’’ti iminā adhisīlasikkhā kathitā hoti. ‘‘Susamāhitatto’’ti iminā adhicittasikkhā. ‘‘Sucetaso’’ti ettha cittena paññā dassitā, tasmā iminā adhipaññāsikkhā kathitā. Adhisīlañca nāma sīle sati hoti, adhicittaṃ citte sati, adhipaññā paññāya sati. Tasmā sīlaṃ nāma pañcapi dasapi sīlāni, pātimokkhasaṃvaro adhisīlaṃ nāmāti veditabbaṃ. Aṭṭha samāpattiyo cittaṃ, vipassanāpādakajjhānaṃ adhicittaṃ. Kammassakatañāṇaṃ paññā, vipassanā adhipaññā. Anuppannepi hi buddhuppāde pavattatīti pañcasīlaṃ dasasīlaṃ sīlameva, pātimokkhasaṃvarasīlaṃ buddhuppādeyeva pavattatīti adhisīlaṃ. Cittapaññāsupi eseva nayo. Apica nibbānaṃ patthayantena samādinnaṃ pañcasīlampi dasasīlampi adhisīlameva. Samāpannā aṭṭha samāpattiyopi adhicittameva. Sabbampi vā lokiyasīlaṃ sīlameva, lokuttaraṃ adhisīlaṃ. Cittapaññāsupi eseva nayoti. Iti imāya gāthāya samodhānetvā tisso sikkhā sakalasāsanaṃ kathitaṃ hotīti.

Mānakāmasuttavaṇṇanā niṭṭhitā.

10. Araññasuttavaṇṇanā

10. Dasame santānanti santakilesānaṃ, paṇḍitānaṃ vā. ‘‘Santo have sabbhi pavedayanti (jā. 2.21.413), dūre santo pakāsantī’’tiādīsu (dha. pa. 304) hi paṇḍitāpi santoti vuttā. Brahmacārinanti seṭṭhacārīnaṃ maggabrahmacariyavāsaṃ vasantānaṃ. Kena vaṇṇo pasīdatīti kena kāraṇena chavivaṇṇo pasīdatīti pucchati. Kasmā panesā evaṃ pucchati? Esā kira vanasaṇḍavāsikā bhummadevatā āraññake bhikkhū pacchābhattaṃ piṇḍapātapaṭikkante araññaṃ pavisitvā rattiṭṭhānadivāṭṭhānesu mūlakammaṭṭhānaṃ gahetvā nisinne passati. Tesañca evaṃ nisinnānaṃ balavacittekaggatā uppajjati. Tato visabhāgasantati vūpasammati, sabhāgasantati okkamati, cittaṃ pasīdati. Citte pasanne lohitaṃ pasīdati, cittasamuṭṭhānāni upādārūpāni parisuddhāni honti, vaṇṭā pamuttatālaphalassa viya mukhassa vaṇṇo hoti. Taṃ disvā devatā cintesi – ‘‘sarīravaṇṇo nāmāyaṃ paṇītāni rasasampannāni bhojanāni sukhasamphassāni nivāsanapāpuraṇasayanāni utusukhe tebhūmikādibhede ca pāsāde mālāgandhavilepanādīni ca labhantānaṃ pasīdati, ime pana bhikkhū piṇḍāya caritvā missakabhattaṃ bhuñjanti, viraḷamañcake vā phalake vā silāya vā sayanāni kappenti, rukkhamūlādīsu vā abbhokāse vā vasanti, kena nu kho kāraṇena etesaṃ vaṇṇo pasīdatī’’ti. Tasmā pucchi.

Athassā bhagavā kāraṇaṃ kathento dutiyaṃ gāthaṃ āha. Tattha atītanti atīte asuko nāma rājā dhammiko ahosi, so amhākaṃ paṇīte paccaye adāsi. Ācariyupajjhāyā lābhino ahesuṃ. Atha mayaṃ evarūpāni bhojanāni bhuñjimhā, cīvarāni pārupimhāti evaṃ ekacce paccayabāhullikā viya ime bhikkhū atītaṃ nānusocanti. Nappajappanti nāgatanti anāgate dhammiko rājā bhavissati, phītā janapadā bhavissanti, bahūni sappinavanītādīni uppajjissanti, ‘‘khādatha bhuñjathā’’ti tattha tattha vattāro bhavissanti, tadā mayaṃ evarūpāni bhojanāni bhuñjissāma, cīvarāni pārupissāmāti evaṃ anāgataṃ na patthenti. Paccuppannenāti yena kenaci taṅkhaṇe laddhena yāpenti. Tenāti tena tividhenāpi kāraṇena.

Evaṃ vaṇṇasampattiṃ dassetvā idāni tasseva vaṇṇassa vināsaṃ dassento anantaraṃ gāthamāha. Tattha anāgatappajappāyāti anāgatassa patthanāya. Etenāti etena kāraṇadvayena. Naḷova harito lutoti yathā harito naḷo lāyitvā uṇhapāsāṇe pakkhitto sussati, evaṃ sussantīti.

Araññasuttavaṇṇanā niṭṭhitā. Naḷavaggo paṭhamo.

2. Nandanavaggo

1. Nandanasuttavaṇṇanā

11. Nandanavaggassa paṭhame tatrāti tasmiṃ ārāme. Khoti byañjanasiliṭṭhatāvasena nipātamattaṃ. Bhikkhū āmantesīti parisajeṭṭhake bhikkhū jānāpesi. Bhikkhavoti tesaṃ āmantanākāradīpanaṃ. Bhadanteti pativacanadānaṃ. Te bhikkhūti ye tattha sammukhībhūtā dhammapaṭiggāhakā bhikkhū. Bhagavato paccassosunti bhagavato vacanaṃ patiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsūti attho. Etadavocāti etaṃ idāni vattabbaṃ ‘‘bhūtapubba’’ntiādivacanaṃ avoca. Tattha tāvatiṃsakāyikāti tāvatiṃsakāye nibbattā. Tāvatiṃsakāyo nāma dutiyadevaloko vuccati. Maghena māṇavena saddhiṃ macalagāme kālaṃ katvā tattha uppanne tettiṃsa devaputte upādāya kira tassa devalokassa ayaṃ paṇṇatti jātāti vadanti. Yasmā pana sesacakkavāḷesupi cha kāmāvacaradevalokā atthi. Vuttampi cetaṃ ‘‘sahassaṃ cātumahārājikānaṃ sahassaṃ tāvatiṃsāna’’nti (a. ni. 10.29), tasmā nāmapaṇṇattiyevesā tassa devalokassāti veditabbā. Evañhi niddosaṃ padaṃ hoti.

Nandane vaneti ettha taṃ vanaṃ paviṭṭhe paviṭṭhe nandayati tosetīti nandanaṃ. Pañcasu hi maraṇanimittesu uppannesu ‘‘sampattiṃ pahāya cavissāmā’’ti paridevamānā devatā sakko devānamindo ‘‘mā paridevittha, abhijjanadhammā nāma saṅkhārā natthī’’ti ovaditvā tattha pavesāpeti. Tāsaṃ aññāhi devatāhi bāhāsu gahetvā pavesitānampi tassa sampattiṃ disvāva maraṇasoko vūpasammati, pītipāmojjameva uppajjati. Atha tasmiṃ kīḷamānā eva uṇhasantatto himapiṇḍo viya vilīyanti, vātāpahatadīpasikhā viya vijjhāyantīti evaṃ yaṃkiñci anto paviṭṭhaṃ nandayati tosetiyevāti nandanaṃ, tasmiṃ nandane. Accharāsaṅghaparivutāti accharāti devadhītānaṃ nāmaṃ, tāsaṃ samūhena parivutā.

Dibbehīti devaloke nibbattehi. Pañcahi kāmaguṇehīti manāpiyarūpasaddagandharasaphoṭṭhabbasaṅkhātehi pañcahi kāmabandhanehi kāmakoṭṭhāsehi vā. Samappitāti upetā. Itaraṃ tasseva vevacanaṃ. Paricārayamānāti ramamānā, tesu tesu vā rūpādīsu indriyāni sañcārayamānā. Tāyaṃ velāyanti tasmiṃ paricāraṇakāle. So panassa devaputtassa adhunā abhinibbattakālo veditabbo. Tassa hi paṭisandhikkhaṇeyeva rattasuvaṇṇakkhandho viya virocayamāno tigāvutappamāṇo attabhāvo nibbatti. So dibbavatthanivattho dibbālaṅkārapaṭimaṇḍito dibbamālāvilepanadharo dibbehi candanacuṇṇehi samaṃ vikiriyamāno dibbehi pañcahi kāmaguṇehi ovuto nivuto pariyonaddho lobhābhibhūto hutvā lobhanissaraṇaṃ nibbānaṃ apassanto āsabhiṃ vācaṃ bhāsanto viya mahāsaddena ‘‘na te sukhaṃ pajānantī’’ti imaṃ gāthaṃ gāyamāno nandanavane vicari. Tena vuttaṃ – ‘‘tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsī’’ti.

Ye na passanti nandananti ye tatra pañcakāmaguṇānubhavanavasena nandanavanaṃ na passanti. Naradevānanti devanarānaṃ, devapurisānanti attho. Tidasānanti tikkhattuṃ dasannaṃ. Yasassinanti parivārasaṅkhātena yasena sampannānaṃ.

Aññatarā devatāti ekā ariyasāvikā devatā. Paccabhāsīti ‘‘ayaṃ bāladevatā imaṃ sampattiṃ niccaṃ acalaṃ maññati, nāssā chedanabhedanaviddhaṃsanadhammataṃ jānātī’’ti adhippāyaṃ vivaṭṭetvā dassentī ‘‘na tvaṃ bāle’’ti imāya gāthāya patiabhāsi. Yathā arahataṃ vacoti yathā arahantānaṃ vacanaṃ, tathā tvaṃ na jānāsīti. Evaṃ tassā adhippāyaṃ paṭikkhipitvā idāni arahantānaṃ vacanaṃ dassentī aniccātiādimāha. Tattha aniccā vata saṅkhārāti sabbe tebhūmakasaṅkhārā hutvā abhāvatthena aniccā. Uppādavayadhamminoti uppādavayasabhāvā. Uppajjitvā nirujjhantīti idaṃ purimasseva vevacanaṃ. Yasmā vā uppajjitvā nirujjhanti, tasmā uppādavayadhamminoti. Uppādavayaggahaṇena cettha tadanantarā vemajjhaṭṭhānaṃ gahitameva hoti. Tesaṃ vūpasamo sukhoti tesaṃ saṅkhārānaṃ vūpasamasaṅkhātaṃ nibbānameva sukhaṃ. Idaṃ arahataṃ vacoti.

Nandanasuttavaṇṇanā niṭṭhitā.

2. Nandatisuttavaṇṇanā

12. Dutiye nandatīti tussati attamano hoti. Puttimāti bahuputto. Tassa hi ekacce puttā kasikammaṃ katvā dhaññassa koṭṭhe pūrenti, ekacce vaṇijjaṃ katvā hiraññasuvaṇṇaṃ āharanti, ekacce rājānaṃ upaṭṭhahitvā yānavāhanagāmanigamādīni labhanti. Atha tesaṃ ānubhāvasaṅkhātaṃ siriṃ anubhavamānā mātā vā pitā vā nandati. Chaṇadivasādīsu vā maṇḍitapasādhite putte sampattiṃ anubhavamāne disvā nandatīti, ‘‘nandati puttehi puttimā’’ti āha. Gohi tathevāti yathā puttimā puttehi, tathā gosāmikopi sampannaṃ gomaṇḍalaṃ disvā gāvo nissāya gorasasampattiṃ anubhavamāno gohi nandati. Upadhī hi narassa nandanāti, ettha upadhīti cattāro upadhī – kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti. Kāmāpi hi ‘‘yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato ‘‘upadhiyati ettha sukha’’nti iminā vacanatthena upadhīti vuccati. Khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Idha pana kāmūpadhi adhippeto. Pañca hi kāmaguṇā tebhūmikādipāsāda-uḷārasayana-vatthālaṅkāra-nāṭakaparivārādivasena paccupaṭṭhitā pītisomanassaṃ upasaṃharamānā naraṃ nandayanti. Tasmā yathā puttā ca gāvo ca, evaṃ imepi upadhī hi narassa nandanāti veditabbā. Na hi so nandati yo nirūpadhīti yo kāmaguṇasampattirahito daliddo dullabhaghāsacchādano, na hi so nandati. Evarūpo manussapeto ca manussanerayiko ca kiṃ nandissati bhagavāti āha.

Idaṃ sutvā satthā cintesi – ‘‘ayaṃ devatā sokavatthumeva nandavatthuṃ karoti, sokavatthubhāvamassā dīpessāmī’’ti phalena phalaṃ pātento viya tāyeva upamāya tassā vādaṃ bhindanto tameva gāthaṃ parivattetvā socatīti āha. Tattha socati puttehīti videsagamanādivasena puttesu naṭṭhesupi nassantesupi idāni nassissantīti nāsasaṅkīpi socati, tathā matesupi marantesupi corehi rājapurisehi gahitesu vā paccatthikānaṃ hatthaṃ upagatesu vā maraṇasaṅkīpi hutvā socati. Rukkhapabbatādīhi patitvā hatthapādādīnaṃ bhedavasena bhinnesupi bhijjantesupi bhedasaṅkīpi hutvā socati. Yathā ca puttehi puttimā, gosāmikopi tatheva navahākārehi gohi socati. Upadhī hi narassa socanāti yathā ca puttagāvo, evaṃ pañca kāmaguṇopadhīpi –

‘‘Tassa ce kāmayānassa, chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppatī’’ti. (su. ni. 773) –

Vuttanayena naraṃ socanti. Tasmā narassa socanā sokavatthukamevāti veditabbā. Na hi so socati, yo nirūpadhīti yassa pana catubbidhāpete upadhiyo natthi, so nirupadhi mahākhīṇāsavo kiṃ socissati, na socati devateti.

Nandatisuttavaṇṇanā niṭṭhitā.

3. Natthiputtasamasuttavaṇṇanā

13. Tatiye natthi puttasamaṃ pemanti virūpepi hi attano puttake suvaṇṇabimbakaṃ viya maññanti, mālāguḷe viya sīsādīsu katvā pariharamānā tehi ohaditāpi omuttikāpi gandhavilepanapatitā viya somanassaṃ āpajjanti. Tenāha – ‘‘natthi puttasamaṃ pema’’nti. Puttapemasamaṃ pemaṃ nāma natthīti vuttaṃ hoti. Gosamitaṃ dhananti gohi samaṃ godhanasamaṃ godhanasadisaṃ aññaṃ dhanaṃ nāma natthi bhagavāti āha. Sūriyasamā ābhāti sūriyābhāya samā aññā ābhā nāma natthīti dasseti. Samuddaparamāti ye keci aññe sarā nāma, sabbe te samuddaparamā, samuddo tesaṃ uttamo, samuddasadisaṃ aññaṃ udakanidhānaṃ nāma natthi, bhagavāti.

Yasmā pana attapemena samaṃ pemaṃ nāma natthi. Mātāpitādayo hi chaḍḍetvāpi puttadhītādayo ca aposetvāpi sattā attānameva posenti. Dhaññena ca samaṃ dhanaṃ nāma natthi. (Yadā hi sattā dubbhikkhā honti), tathārūpe hi kāle hiraññasuvaṇṇādīni gomahiṃsādīnipi dhaññaggahaṇatthaṃ dhaññasāmikānameva santikaṃ gahetvā gacchanti. Paññāya ca samā ābhā nāma natthi. Sūriyādayo hi ekadesaṃyeva obhāsanti, paccuppannameva ca tamaṃ vinodenti. Paññā pana dasasahassimpi lokadhātuṃ ekappajjotaṃ kātuṃ sakkoti, atītaṃsādipaṭicchādakañca tamaṃ vidhamati. Meghavuṭṭhiyā ca samo saro nāma natthi. Nadīvāpi hotu talākādīni vā, vuṭṭhisamo saro nāma natthi. Meghavuṭṭhiyā hi pacchinnāya mahāsamuddo aṅgulipabbatemanamattampi udakaṃ na hoti, vuṭṭhiyā pana pavattamānāya yāva ābhassarabhavanāpi ekodakaṃ hoti. Tasmā bhagavā devatāya paṭigāthaṃ vadanto natthi attasamaṃ pemantiādimāhāti.

Natthiputtasamasuttavaṇṇanā niṭṭhitā.

4. Khattiyasuttavaṇṇanā

14. Catutthe khattiyo dvipadanti dvipadānaṃ rājā seṭṭho. Komārīti kumārikāle gahitā. Ayaṃ sesabhariyānaṃ seṭṭhāti vadati. Pubbajoti paṭhamaṃ jāto kāṇo vāpi hotu kuṇiādīnaṃ vā aññataro, yo paṭhamaṃ jāto, ayameva putto imissā devatāya vāde seṭṭho nāma hoti. Yasmā pana dvipadādīnaṃ buddhādayo seṭṭhā, tasmā bhagavā paṭigāthaṃ āha. Tattha kiñcāpi bhagavā sabbesaṃyeva apadādibhedānaṃ sattānaṃ seṭṭho, uppajjamāno panesa sabbasattaseṭṭho dvipadesuyeva uppajjati, tasmā sambuddho dvipadaṃ seṭṭhoti āha. Dvipadesu uppannassa cassa sabbasattaseṭṭhabhāvo appaṭihatova hoti. Ājānīyoti hatthī vā hotu assādīsu aññataro vā, yo kāraṇaṃ jānāti, ayaṃ ājānīyova catuppadānaṃ seṭṭhoti attho. Kūṭakaṇṇarañño guḷavaṇṇaasso viya. Rājā kira pācīnadvārena nikkhamitvā cetiyapabbataṃ gamissāmīti kalambanadītīraṃ sampatto, asso tīre ṭhatvā udakaṃ otarituṃ na icchati, rājā assācariyaṃ āmantetvā, ‘‘aho vata tayā asso sikkhāpito udakaṃ otarituṃ na icchatī’’ti āha. Ācariyo ‘‘susikkhāpito deva asso, etassa hi cittaṃ – ‘sacāhaṃ udakaṃ otarissāmi, vālaṃ temissati, vāle tinte rañño aṅge udakaṃ pāteyyā’ti, evaṃ tumhākaṃ sarīre udakapātanabhayena na otarati, vālaṃ gaṇhāpethā’’ti āha. Rājā tathā kāresi. Asso vegena otaritvā pāraṃ gato. Sussūsāti sussūsamānā. Kumārikāle vā gahitā hotu pacchā vā, surūpā vā virūpā vā, yā sāmikaṃ sussūsati paricarati toseti, sā bhariyānaṃ seṭṭhā. Assavoti āsuṇamāno. Jeṭṭho vā hi hotu kaniṭṭho vā, yo mātāpitūnaṃ vacanaṃ suṇāti, sampaṭicchati, ovādapaṭikaro hoti, ayaṃ puttānaṃ seṭṭho, aññehi sandhicchedakādicorehi puttehi ko attho devateti.

Khattiyasuttavaṇṇanā niṭṭhitā.

5. Saṇamānasuttavaṇṇanā

15. Pañcame ṭhite majjhanhiketi ṭhitamajjhanhike. Sannisīvesūti yathā phāsukaṭṭhānaṃ upagantvā sannisinnesu vissamamānesu. Ṭhitamajjhanhikakālo nāmesa sabbasattānaṃ iriyāpathadubbalyakālo. Idha pana pakkhīnaṃyeva vasena dassito. Saṇatevāti saṇati viya mahāviravaṃ viya muccati. Saṇamānameva cettha ‘‘saṇatevā’’ti vuttaṃ. Tappaṭibhāgaṃ nāmetaṃ. Nidāghasamayasmiñhi ṭhitamajjhanhikakāle catuppadagaṇesu ceva pakkhīgaṇesu ca sannisinnesu vātapūritānaṃ susirarukkhānañceva chiddaveṇupabbānañca khandhena khandhaṃ sākhāya sākhaṃ saṅghaṭṭayantānaṃ pādapānañca araññamajjhe mahāsaddo uppajjati. Taṃ sandhāyetaṃ vuttaṃ. Taṃ bhayaṃ paṭibhāti manti taṃ evarūpe kāle mahāaraññassa saṇamānaṃ mayhaṃ bhayaṃ hutvā upaṭṭhāti. Dandhapaññā kiresā devatā tasmiṃ khaṇe attano nisajjaphāsukaṃ kathāphāsukaṃ dutiyakaṃ alabhantī evamāha. Yasmā pana tādise kāle piṇḍapātapaṭikkantassa vivitte araññāyatane kammaṭṭhānaṃ gahetvā nisinnassa bhikkhuno anappakaṃ sukhaṃ uppajjati, yaṃ sandhāya vuttaṃ –

‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato’’ti. (dha. pa. 373) ca,

‘‘Purato pacchato vāpi, aparo ce na vijjati;

Atīva phāsu bhavati, ekassa vasato vane’’ti. (theragā. 537) ca;

Tasmā bhagavā dutiyaṃ gāthamāha. Tattha sā rati paṭibhāti manti yā evarūpe kāle ekakassa nisajjā nāma, sā rati mayhaṃ upaṭṭhātīti attho. Sesaṃ tādisamevāti.

Saṇamānasuttavaṇṇanā niṭṭhitā.

6. Niddātandīsuttavaṇṇanā

16. Chaṭṭhe niddāti, ‘‘abhijānāmahaṃ, aggivessana, gimhānaṃ pacchime māse niddaṃ okkamitā’’ti (ma. ni. 1.387) evarūpāya abyākataniddāya pubbabhāgāparabhāgesu sekhaputhujjanānaṃ sasaṅkhārikaakusale citte uppannaṃ thinamiddhaṃ. Tandīti aticchātātisītādikālesu uppannaṃ āgantukaṃ ālasiyaṃ. Vuttampi cetaṃ – ‘‘tattha katamā tandī? Yā tandī tandiyanā tandimanatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ, ayaṃ vuccati tandī’’ti (vibha. 857). Vijambhitāti kāyavijambhanā. Aratīti akusalapakkhā ukkaṇṭhitatā. Bhattasammadoti bhattamucchā bhattakilamatho. Vitthāro pana tesaṃ – ‘‘tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā’’tiādinā nayena abhidhamme āgatova. Etenāti etena niddādinā upakkilesena upakkiliṭṭho nivāritapātubhāvo. Nappakāsatīti na jotati, na pātubhavatīti attho. Ariyamaggoti lokuttaramaggo. Idhāti imasmiṃ loke. Pāṇinanti sattānaṃ. Vīriyenāti maggasahajātavīriyena. Naṃ paṇāmetvāti etaṃ kilesajātaṃ nīharitvā. Ariyamaggoti lokiyalokuttaramaggo. Iti maggeneva upakkilese nīharitvā maggassa visuddhi vuttāti.

Niddātandīsuttavaṇṇanā niṭṭhitā.

7. Dukkarasuttavaṇṇanā

17. Sattame duttitikkhanti dukkhamaṃ duadhivāsiyaṃ. Abyattenāti bālena. Sāmaññanti samaṇadhammo. Iminā devatā idaṃ dasseti – yaṃ paṇḍitā kulaputtā dasapi vassāni vīsatipi saṭṭhipi vassāni dante abhidantamādhāya jivhāya tāluṃ āhaccapi cetasā cittaṃ abhiniggaṇhitvāpi ekāsanaṃ ekabhattaṃ paṭisevamānā āpāṇakoṭikaṃ brahmacariyaṃ carantā sāmaññaṃ karonti. Taṃ bhagavā bālo abyatto kātuṃ na sakkotīti. Bahū hi tattha sambādhāti tasmiṃ sāmaññasaṅkhāte ariyamagge bahū sambādhā maggādhigamāya paṭipannassa pubbabhāge bahū parissayāti dasseti.

Cittañce na nivārayeti yadi ayoniso uppannaṃ cittaṃ na nivāreyya, kati ahāni sāmaññaṃ careyya? Ekadivasampi na careyya. Cittavasiko hi samaṇadhammaṃ kātuṃ na sakkoti. Pade padeti ārammaṇe ārammaṇe. Ārammaṇañhi idha padanti adhippetaṃ. Yasmiṃ yasmiṃ hi ārammaṇe kileso uppajjati, tattha tattha bālo visīdati nāma. Iriyāpathapadampi vaṭṭati. Gamanādīsu hi yattha yattha kileso uppajjati, tattha tattheva visīdati nāma. Saṅkappānanti kāmasaṅkappādīnaṃ.

Kummo vāti kacchapo viya. Aṅgānīti gīvapañcamāni aṅgāni. Samodahanti samodahanto, samodahitvā vā. Manovitakketi manamhi uppannavitakke. Ettāvatā idaṃ dasseti – yathā kummo soṇḍipañcamāni aṅgāni sake kapāle samodahanto siṅgālassa otāraṃ na deti, samodahitvā cassa appasayhataṃ āpajjati, evamevaṃ bhikkhu manamhi uppannavitakke sake ārammaṇakapāle samodahaṃ mārassa otāraṃ na deti, samodahitvā cassa appasayhataṃ āpajjatīti. Anissitoti taṇhādiṭṭhinissayehi anissito hutvā. Aheṭhayānoti avihiṃsamāno. Parinibbutoti kilesanibbānena parinibbuto. Nūpavadeyya kañcīti yaṃkiñci puggalaṃ ācāravipattiādīsu yāya kāyaci maṅkuṃ kātukāmo hutvā na vadeyya, ‘‘kālena vakkhāmi no akālenā’’tiādayo pana pañca dhamme ajjhattaṃ upaṭṭhapetvā ullumpanasabhāvasaṇṭhitena cittena kāruññataṃ paṭicca vadeyyāti.

Dukkarasuttavaṇṇanā niṭṭhitā.

8. Hirīsuttavaṇṇanā

18. Aṭṭhame hirīnisedhoti hiriyā akusale dhamme nisedhetīti hirīnisedho. Koci lokasmiṃ vijjatīti koci evarūpo vijjatīti pucchati. Yo nindaṃ apabodhatīti yo garahaṃ apaharanto bujjhati. Asso bhadro kasāmivāti yathā bhadro assājānīyo kasaṃ apaharanto bujjhati, patodacchāyaṃ disvā saṃvijjhanto viya kasāya attani nipātaṃ na deti, evameva yo bhikkhu bhūtassa dasaakkosavatthuno attani nipātaṃ adadanto nindaṃ apabodhati apaharanto bujjhati, evarūpo koci khīṇāsavo vijjatīti pucchati. Abhūtakkosena pana parimutto nāma natthi. Tanuyāti tanukā, hiriyā akusale dhamme nisedhetvā carantā khīṇāsavā nāma appakāti attho. Sadā satāti niccakālaṃ sativepullena samannāgatā. Antaṃ dukkhassa pappuyyāti vaṭṭadukkhassa koṭiṃ antabhūtaṃ nibbānaṃ pāpuṇitvā. Sesaṃ vuttanayamevāti.

Hirīsuttavaṇṇanā niṭṭhitā.

9. Kuṭikāsuttavaṇṇanā

19. Navame kacci te kuṭikāti ayaṃ devatā dasa māse antovasanaṭṭhānaṭṭhena mātaraṃ kuṭikaṃ katvā, yathā sakuṇā divasaṃ gocarapasutā rattiṃ kulāvakaṃ allīyanti, evamevaṃ sattā tattha tattha gantvāpi mātugāmassa santikaṃ āgacchanti, ālayavasena bhariyaṃ kulāvakaṃ katvā. Kulapaveṇiṃ santānakaṭṭhena putte santānake katvā, taṇhaṃ bandhanaṃ katvā, gāthābandhanena ime pañhe samodhānetvā bhagavantaṃ pucchi, bhagavāpissā vissajjento tagghātiādimāha. Tattha tagghāti ekaṃsavacane nipāto. Natthīti pahāya pabbajitattā vaṭṭasmiṃ vā puna mātukucchivāsassa dārabharaṇassa puttanibbattiyā vā abhāvato natthi.

Devatā ‘‘mayā sannāhaṃ bandhitvā guḷhā pañhā pucchitā, ayañca samaṇo pucchitamatteyeva vissajjesi, jānaṃ nu kho me ajjhāsayaṃ kathesi, udāhu ajānaṃ yaṃ vā taṃ vā mukhāruḷhaṃ kathesī’’ti cintetvā puna kintāhantiādimāha. Tattha kintāhanti kiṃ te ahaṃ. Athassā bhagavā ācikkhanto mātarantiādimāha. Sāhu teti gāthāya anumoditvā sampahaṃsitvā bhagavantaṃ vanditvā gandhamālādīhi pūjetvā attano devaṭṭhānameva gatāti.

Kuṭikāsuttavaṇṇanā niṭṭhitā.

10. Samiddhisuttavaṇṇanā

20. Dasame tapodārāmeti tapodassa tattodakassa rahadassa vasena evaṃ laddhanāme ārāme. Vebhārapabbatassa kira heṭṭhā bhummaṭṭhakanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ devalokasadisaṃ maṇimayena talena ārāmuyyānehi ca samannāgataṃ. Tattha nāgānaṃ kīḷanaṭṭhāne mahāudakarahado, tato tapodā nāma nadī sandati kuthitā uṇhodakā. Kasmā panesā edisā? Rājagahaṃ kira parivāretvā mahāpetaloko tiṭṭhati, tattha dvinnaṃ mahālohakumbhinirayānaṃ antarena ayaṃ tapodā āgacchati, tasmā kuthitā sandati. Vuttampi cetaṃ –

‘‘Yatāyaṃ, bhikkhave, tapodā sandati, so daho acchodako sītodako sātodako setodako suppatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti. Apicāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati, tenāyaṃ tapodā kuthitā sandatī’’ti (pārā. 231).

Imassa pana ārāmassa abhimukhaṭṭhāne tato mahāudakarahado jāto, tassa vasenāyaṃ vihāro ‘‘tapodārāmo’’ti vuccati.

Samiddhīti tassa kira therassa attabhāvo samiddho abhirūpo pāsādiko, tasmā ‘‘samiddhī’’tveva saṅkhaṃ gato. Gattāni parisiñcitunti padhānikatthero esa, balavapaccūse uṭṭhāyāsanā sarīraṃ utuṃ gāhāpetvā bahi saṭṭhihatthamatte mahācaṅkame aparāparaṃ caṅkamitvā ‘‘sedagahitehi gattehi paribhuñjamānaṃ senāsanaṃ kilissatī’’ti maññamāno gattāni parisiñcanatthaṃ sarīradhovanatthaṃ upasaṅkami. Ekacīvaro aṭṭhāsīti nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ hatthena gahetvā aṭṭhāsi.

Gattāni pubbāpayamānoti gattāni pubbasadisāni vodakāni kurumāno. Allasarīre pārutaṃ hi cīvaraṃ kilissati duggandhaṃ hoti, na cetaṃ vattaṃ. Thero pana vattasampanno, tasmā vatte ṭhitova nhāyitvā paccuttaritvā aṭṭhāsi. Tattha idaṃ nhānavattaṃ – udakatitthaṃ gantvā yattha katthaci cīvarāni nikkhipitvā vegena ṭhitakeneva na otaritabbaṃ, sabbadisā pana oloketvā vivittabhāvaṃ ñatvā khāṇugumbalatādīni vavatthapetvā tikkhattuṃ ukkāsitvā avakujja ṭhitena uttarāsaṅgacīvaraṃ apanetvā pasāretabbaṃ, kāyabandhanaṃ mocetvā cīvarapiṭṭheyeva ṭhapetabbaṃ. Sace udakasāṭikā natthi, udakante ukkuṭikaṃ nisīditvā nivāsanaṃ mocetvā sace sinnaṭṭhānaṃ atthi, pasāretabbaṃ. No ce atthi, saṃharitvā ṭhapetabbaṃ. Udakaṃ otarantena saṇikaṃ nābhippamāṇamattaṃ otaritvā vīciṃ anuṭṭhāpentena saddaṃ akarontena nivattitvā āgatadisābhimukhena nimujjitabbaṃ, evaṃ cīvaraṃ rakkhitaṃ hoti. Ummujjantenapi saddaṃ akarontena saṇikaṃ ummujjitvā nhānapariyosāne udakante ukkuṭikena nisīditvā nivāsanaṃ parikkhipitvā uṭṭhāya suparimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ apārupitvāva ṭhātabbanti.

Theropi tathā nhāyitvā paccuttaritvā vigacchamānaudakaṃ kāyaṃ olokayamāno aṭṭhāsi. Tassa pakatiyāpi pāsādikassa paccūsasamaye sammā pariṇatāhārassa uṇhodakena nhātassa ativiya mukhavaṇṇo viroci, bandhanā pavuttatālaphalaṃ viya pabhāsampanno puṇṇacando viya taṅkhaṇavikasitapadumaṃ viya mukhaṃ sassirikaṃ ahosi, sarīravaṇṇopi vippasīdi. Tasmiṃ samaye vanasaṇḍe adhivatthā bhummadevatā pāsādikaṃ bhikkhuṃ olokayamānā samanaṃ niggahetuṃ asakkontī kāmapariḷāhābhibhūtā hutvā, ‘‘theraṃ palobhessāmī’’ti attabhāvaṃ uḷārena alaṅkārena alaṅkaritvā sahassavaṭṭipadīpaṃ pajjalamānā viya candaṃ uṭṭhāpayamānā viya sakalārāmaṃ ekobhāsaṃ katvā theraṃ upasaṅkamitvā avanditvāva vehāse ṭhitā gāthaṃ abhāsi. Tena vuttaṃ – ‘‘atha kho aññatarā devatā…pe… ajjhabhāsī’’ti.

Abhutvāti pañca kāmaguṇe aparibhuñjitvā. Bhikkhasīti piṇḍāya carasi. Mā taṃ kālo upaccagāti ettha kālo nāma pañcakāmaguṇapaṭisevanakkhamo daharayobbanakālo. Jarājiṇṇena hi obhaggena daṇḍaparāyaṇena pavedhamānena kāsasāsābhibhūtena na sakkā kāme paribhuñjituṃ. Iti imaṃ kālaṃ sandhāya devatā ‘‘mā taṃ kālo upaccagā’’ti āha. Tattha mā upaccagāti mā atikkami.

Kālaṃ vohaṃ na jānāmīti ettha voti nipātamattaṃ. Kālaṃ na jānāmīti maraṇakālaṃ sandhāya vadati. Sattānañhi –

‘‘Jīvitaṃ byādhi kālo ca, dehanikkhepanaṃ gati;

Pañcete jīvalokasmiṃ, animittā na nāyare’’.

Tattha jīvitaṃ tāva ‘‘ettakameva, na ito para’’nti vavatthānābhāvato animittaṃ. Kalalakālepi hi sattā maranti, abbuda-pesi-ghana-aḍḍhamāsa-ekamāsa-dvemāsa-temāsa-catumāsapañcamāsa…pe… dasamāsakālepi, kucchito nikkhantasamayepi, tato paraṃ vassasatassa antopi bahipi marantiyeva. Byādhipi ‘‘imināva byādhinā sattā maranti, na aññenā’’ti vavatthānābhāvato animitto. Cakkhurogenapi hi sattā maranti sotarogādīnaṃ aññatarenapi. Kālopi, ‘‘imasmiṃ yeva kāle maritabbaṃ, na aññasmi’’nti evaṃ vavatthānābhāvato animitto. Pubbaṇhepi hi sattā maranti majjhanhikādīnaṃ aññatarasmimpi. Dehanikkhepanampi, ‘‘idheva mīyamānānaṃ dehena patitabbaṃ, na aññatthā’’ti evaṃ vavatthānābhāvato animittaṃ. Antogāme jātānañhi bahigāmepi attabhāvo patati, bahigāmepi jātānaṃ antogāmepi. Tathā thalajānaṃ jale, jalajānaṃ thaleti anekappakārato vitthāretabbaṃ. Gatipi, ‘‘ito cutena idha nibbattitabba’’nti evaṃ vavatthānābhāvato animittā. Devalokato hi cutā manussesupi nibbattanti, manussalokato cutā devalokādīnaṃ yattha katthaci nibbattantīti evaṃ yante yuttagoṇo viya gatipañcake loko samparivattati. Tassevaṃ samparivattato ‘‘imasmiṃ nāma kāle maraṇaṃ bhavissatī’’ti imaṃ maraṇassa kālaṃ vohaṃ na jānāmi.

Channo kālo na dissatīti ayaṃ kālo mayhaṃ paṭicchanno avibhūto na paññāyati. Tasmāti yasmā ayaṃ kālo paṭicchanno na paññāyati, tasmā pañca kāmaguṇe abhutvāva bhikkhāmi. Mā maṃ kālo upaccagāti ettha samaṇadhammakaraṇakālaṃ sandhāya ‘‘kālo’’ti āha. Ayañhi samaṇadhammo nāma pacchime kāle tisso vayosīmā atikkantena obhaggena daṇḍaparāyaṇena pavedhamānena kāsasāsābhibhūtena na sakkā kātuṃ. Tadā hi na sakkā hoti icchiticchitaṃ buddhavacanaṃ vā gaṇhituṃ, dhutaṅgaṃ vā paribhuñjituṃ, araññavāsaṃ vā vasituṃ, icchiticchitakkhaṇe samāpattiṃ vā samāpajjituṃ, padabhāṇa-sarabhaññadhammakathā-anumodanādīni vā kātuṃ, taruṇayobbanakāle panetaṃ sabbaṃ sakkā kātunti ayaṃ samaṇadhammakaraṇassa kālo mā maṃ upaccagā, yāva maṃ nātikkamati, tāva kāme abhutvāva samaṇadhammaṃ karomīti āha.

Pathaviyaṃ patiṭṭhahitvāti sā kira devatā – ‘‘ayaṃ bhikkhu samaṇadhammakaraṇassa kālaṃ nāma katheti, akālaṃ nāma katheti, sahetukaṃ katheti sānisaṃsa’’nti ettāvatāva there lajjaṃ paccupaṭṭhāpetvā mahābrahmaṃ viya aggikkhandhaṃ viya ca naṃ maññamānā gāravajātā ākāsā oruyha pathaviyaṃ aṭṭhāsi, taṃ sandhāyetaṃ vuttaṃ. Kiñcāpi pathaviyaṃ ṭhitā, yena panatthena āgatā, punapi tameva gahetvā daharo tvantiādimāha. Tattha susūti taruṇo. Kāḷakesoti suṭṭhu kāḷakeso. Bhadrenāti bhaddakena. Ekacco hi daharopi samāno kāṇo vā hoti kuṇiādīnaṃ vā aññataro, so bhadrena yobbanena samannāgato nāma na hoti. Yo pana abhirūpo hoti dassanīyo pāsādiko sabbasampattisampanno, yaṃ yadeva alaṅkāraparihāraṃ icchati, tena tena alaṅkato devaputto viya carati, ayaṃ bhadrena yobbanena samannāgato nāma hoti. Thero ca uttamarūpasampanno, tena naṃ evamāha.

Anikkīḷitāvī kāmesūti kāmesu akīḷitakīḷo abhuttāvī, akatakāmakīḷoti attho. Mā sandiṭṭhikaṃ hitvāti yebhuyyena hi tā adiṭṭhasaccā avītarāgā aparacittavidūniyo devatā bhikkhū dasapi vassāni vīsatimpi…pe… saṭṭhimpi vassāni parisuddhaṃ akhaṇḍaṃ brahmacariyaṃ caramāne disvā – ‘‘ime bhikkhū mānusake pañca kāmaguṇe pahāya dibbe kāme patthayantā samaṇadhammaṃ karontī’’ti saññaṃ uppādenti, ayampi tattheva uppādesi. Tasmā mānusake kāme sandiṭṭhike, dibbe ca kālike katvā evamāha.

Na kho ahaṃ, āvusoti, āvuso, ahaṃ sandiṭṭhike kāme hitvā kālike kāme na anudhāvāmi na patthemi na pihemi. Kalikañca kho ahaṃ, āvusoti ahaṃ kho, āvuso, kālikaṃ kāmaṃ hitvā sandiṭṭhikaṃ lokuttaradhammaṃ anudhāvāmi. Iti thero cittānantaraṃ aladdhabbatāya dibbepi mānusakepi pañca kāmaguṇe kālikāti akāsi, cittānantaraṃ laddhabbatāya lokuttaradhammaṃ sandiṭṭhikanti. Pañcakāmaguṇesu samohitesupi sampannakāmassāpi kāmino cittānantaraṃ icchiticchitārammaṇānubhavanaṃ na sampajjati. Cakkhudvāre iṭṭhārammaṇaṃ anubhavitukāmena hi cittakārapotthakārarūpakārādayo pakkosāpetvā, ‘‘idaṃ nāma sajjethā’’ti vattabbaṃ hoti. Etthantare anekakoṭisatasahassāni cittāni uppajjitvā nirujjhanti. Atha pacchā taṃ ārammaṇaṃ sampāpuṇāti. Sesadvāresupi eseva nayo. Sotāpattimaggānantaraṃ pana sotāpattiphalameva uppajjati, antarā aññassa cittassa vāro natthi. Sesaphalesupi eseva nayoti.

So tamevatthaṃ gahetvā kālikā hi, āvusotiādimāha. Tattha kālikāti vuttanayena samohitasampattināpi kālantare pattabbā. Bahudukkhāti pañca kāmaguṇe nissāya pattabbadukkhassa bahutāya bahudukkhā. Taṃvatthukasseva upāyāsassa bahutāya bahupāyāsā. Ādīnavo ettha bhiyyoti pañca kāmaguṇe nissāya laddhabbasukhato ādīnavo bhiyyo, dukkhameva bahutaranti attho. Sandiṭṭhiko ayaṃ dhammoti ayaṃ lokuttaradhammo yena yena adhigato hoti, tena tena parasaddhāya gantabbataṃ hitvā paccavekkhaṇañāṇena sayaṃ daṭṭhabboti sandiṭṭhiko. Attano phaladānaṃ sandhāya nāssa kāloti akālo, akāloyeva akāliko. Yo ettha ariyamaggadhammo, so attano pavattisamanantarameva phalaṃ detīti attho. ‘‘Ehi passa imaṃ dhamma’’nti evaṃ pavattaṃ ehipassavidhiṃ arahatīti ehipassiko. Ādittaṃ celaṃ vā sīsaṃ vā ajjhupekkhitvāpi bhāvanāvasena attano citte upanayaṃ arahatīti opaneyyiko. Sabbehi ugghaṭitaññūādīhi viññūhi ‘‘bhāvito me maggo, adhigataṃ phalaṃ, sacchikato nirodho’’ti attani attani veditabboti paccattaṃ veditabbo viññūhīti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.146 ādayo) dhammānussativaṇṇanāyaṃ vutto.

Idāni sā devatā andho viya rūpavisesaṃ therena kathitassa atthe ajānantī kathañca bhikkhūtiādimāha. Tattha kathañcātipadassa ‘‘kathañca bhikkhu kālikā kāmā vuttā bhagavatā, kathaṃ bahudukkhā, kathaṃ bahupāyāsā’’ti? Evaṃ sabbapadehi sambandho veditabbo.

Navoti aparipuṇṇapañcavasso hi bhikkhu navo nāma hoti, pañcavassato paṭṭhāya majjhimo, dasavassato paṭṭhāya thero. Aparo nayo – aparipuṇṇadasavasso navo, dasavassato paṭṭhāya majjhimo, vīsativassato paṭṭhāya thero. Tesaṃ ahaṃ navoti vadati.

Navopi ekacco sattaṭṭhavassakāle pabbajitvā dvādasaterasavassāni sāmaṇerabhāveneva atikkanto cirapabbajito hoti, ahaṃ pana acirapabbajitoti vadati. Imaṃ dhammavinayanti imaṃ dhammañca vinayañca. Ubhayampetaṃ sāsanasseva nāmaṃ. Dhammena hettha dve piṭakāni vuttāni, vinayena vinayapiṭakaṃ, iti tīhi piṭakehi pakāsitaṃ paṭipattiṃ adhunā āgatomhīti vadati.

Mahesakkhāhīti mahāparivārāhi. Ekekassa hi devarañño koṭisatampi koṭisahassampi parivāro hoti, te attānaṃ mahante ṭhāne ṭhapetvā tathāgataṃ passanti. Tattha amhādisānaṃ appesakkhānaṃ mātugāmajātikānaṃ kuto okāsoti dasseti.

Mayampi āgaccheyyāmāti idaṃ sā devatā ‘‘sacepi cakkavāḷaṃ pūretvā parisā nisinnā hoti, mahatiyā buddhavīthiyā satthu santikaṃ gantuṃ labhatī’’ti ñatvā āha. Puccha bhikkhu, puccha bhikkhūti thirakaraṇavasena āmeḍitaṃ kataṃ.

Akkheyyasaññinoti ettha ‘‘devo, manusso, gahaṭṭho, pabbajito, satto, puggalo, tisso, phusso’’tiādinā nayena akkheyyato sabbesaṃ akkhānānaṃ sabbāsaṃ kathānaṃ vatthubhūtato pañcakkhandhā ‘‘akkheyyā’’ti vuccanti. ‘‘Satto naro poso puggalo itthī puriso’’ti evaṃ saññā etesaṃ atthīti saññino, akkheyyesveva saññinoti akkheyyasaññino, pañcasu khandhesu sattapuggalādisaññinoti attho. Akkheyyasmiṃ patiṭṭhitāti pañcasu khandhesu aṭṭhahākārehi patiṭṭhitā. Ratto hi rāgavasena patiṭṭhito hoti, duṭṭho dosavasena, mūḷho mohavasena, parāmaṭṭho diṭṭhivasena, thāmagato anusayavasena, vinibaddho mānavasena, aniṭṭhaṅgato vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhito hoti. Akkheyyaṃ apariññāyāti pañcakkhandhe tīhi pariññāhi aparijānitvā. Yogamāyanti maccunoti maccuno yogaṃ payogaṃ pakkhepaṃ upakkhepaṃ upakkamaṃ abbhantaraṃ āgacchanti, maraṇavasaṃ gacchantīti attho. Evamimāya gāthāya kālikā kāmā kathitā.

Pariññāyāti ñātapariññā, tīraṇapariññā, pahānapariññāti imāhi tīhi pariññāhi parijānitvā. Tattha katamā ñātapariññā? Pañcakkhandhe parijānāti – ‘‘ayaṃ rūpakkhandho, ayaṃ vedanākkhandho, ayaṃ saññākkhandho, ayaṃ saṅkhārakkhandho, ayaṃ viññāṇakkhandho, imāni tesaṃ lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānī’’ti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā pañcakkhandhe tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi. Ayaṃ tīraṇapariññā. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena pañcasu khandhesu chandarāgaṃ pajahati. Ayaṃ pahānapariññā.

Akkhātāraṃ na maññatīti evaṃ tīhi pariññāhi pañcakkhandhe parijānitvā khīṇāsavo bhikkhu akkhātāraṃ puggalaṃ na maññati. Akkhātāranti kammavasena kāraṇaṃ veditabbaṃ, akkhātabbaṃ kathetabbaṃ puggalaṃ na maññati, na passatīti attho. Kinti akkhātabbanti? ‘‘Tisso’’ti vā ‘‘phusso’’ti vā evaṃ yena kenaci nāmena vā gottena vā pakāsetabbaṃ. Tañhi tassa na hotīti taṃ tassa khīṇāsavassa na hoti. Yena naṃ vajjāti yena naṃ ‘‘rāgena ratto’’ti vā ‘‘dosena duṭṭho’’ti vā ‘‘mohena mūḷho’’ti vāti koci vadeyya, taṃ kāraṇaṃ tassa khīṇāsavassa natthi.

Sace vijānāsi vadehīti sace evarūpaṃ khīṇāsavaṃ jānāsi, ‘‘jānāmī’’ti vadehi. No ce jānāsi, atha ‘‘na jānāmī’’ti vadehi. Yakkhāti devataṃ ālapanto āha. Iti imāya gāthāya sandiṭṭhiko navavidho lokuttaradhammo kathito. Sādhūti āyācanatthe nipāto.

Yo maññatīti yo attānaṃ ‘‘ahaṃ samo’’ti vā ‘‘visesī’’ti vā ‘‘nihīno’’ti vā maññati. Etena ‘‘seyyohamasmī’’tiādayo tayo mānā gahitāva. Tesu gahitesu nava mānā gahitāva honti. So vivadetha tenāti so puggalo teneva mānena yena kenaci puggalena saddhiṃ – ‘‘kena maṃ tvaṃ pāpuṇāsi, kiṃ jātiyā pāpuṇāsi, udāhu gottena, kulapadesena, vaṇṇapokkharatāya, bāhusaccena, dhutaguṇenā’’ti evaṃ vivadeyya. Iti imāyapi upaḍḍhagāthāya kālikā kāmā kathitā.

Tīsu vidhāsūti tīsu mānesu. ‘‘Ekavidhena rūpasaṅgaho’’tiādīsu (dha. sa. 584) hi koṭṭhāso ‘‘vidho’’ti vutto. ‘‘Kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī’’tiādīsu (saṃ. ni. 1.95) ākāro. ‘‘Tisso imā, bhikkhave, vidhā. Katamā tisso? Seyyohamasmīti vidhā, sadisohamasmīti vidhā, hīnohamasmīti vidhā’’tiādīsu (saṃ. ni. 5.162) māno ‘‘vidhā’’ti vutto. Idhāpi mānova. Tena vuttaṃ ‘‘tīsu vidhāsūti tīsu mānesū’’ti. Avikampamānoti so puggalo etesu saṅkhepato tīsu, vitthārato navasu mānesu na kampati, na calati. Samo visesīti na tassa hotīti tassa pahīnamānassa khīṇāsavassa ‘‘ahaṃ sadiso’’ti vā ‘‘seyyo’’ti vā ‘‘hīno’’ti vā na hotīti dasseti. Pacchimapadaṃ vuttanayameva. Iti imāyapi upaḍḍhagāthāya navavidho sandiṭṭhiko lokuttaradhammo kathito.

Pahāsi saṅkhanti, ‘‘paṭisaṅkhā yoniso āhāraṃ āhāretī’’tiādīsu (saṃ. ni. 4.120, 239) paññā ‘‘saṅkhā’’ti āgatā. ‘‘Atthi te koci gaṇako vā muddiko vā saṅkhāyako vā, yo pahoti gaṅgāya vālukaṃ gaṇetu’’nti (saṃ. ni. 4.410) ettha gaṇanā. ‘‘Saññānidānā hi papañcasaṅkhā’’tiādīsu (su. ni. 880) koṭṭhāso. ‘‘Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā’’ti (dha. sa. 1313-1315) ettha paṇṇatti ‘‘saṅkhā’’ti āgatā. Idhāpi ayameva adhippetā. Pahāsi saṅkhanti padassa hi ayamevattho – ratto duṭṭho mūḷho iti imaṃ paṇṇattiṃ khīṇāsavo pahāsi jahi pajahīti.

Na vimānamajjhagāti navabhedaṃ tividhamānaṃ na upagato. Nivāsaṭṭhena vā mātukucchi ‘‘vimāna’’nti vuccati, taṃ āyatiṃ paṭisandhivasena na upagacchītipi attho. Anāgatatthe atītavacanaṃ. Acchecchīti chindi. Chinnaganthanti cattāro ganthe chinditvā ṭhitaṃ. Anīghanti niddukkhaṃ. Nirāsanti nittaṇhaṃ. Pariyesamānāti olokayamānā. Nājjhagamunti na adhigacchanti na vindanti na passanti. Vattamānatthe atītavacanaṃ. Idha vā huraṃ vāti idhaloke vā paraloke vā. Sabbanivesanesūti tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattāvāsā, iti imesupi sabbesu sattanivesanesu evarūpaṃ khīṇāsavaṃ kāyassa bhedā uppajjamānaṃ vā uppannaṃ vā na passantīti attho. Imāya gāthāya sandiṭṭhikaṃ lokuttaradhammameva kathesi.

Imañca gāthaṃ sutvā sāpi devatā atthaṃ sallakkhesi, teneva kāraṇena imassa khvāhaṃ, bhantetiādimāha. Tattha pāpaṃ na kayirāti gāthāya dasakusalakammapathavasenapi kathetuṃ vaṭṭati aṭṭhaṅgikamaggavasenapi. Dasakusalakammapathavasena tāva vacasāti catubbidhaṃ vacīsucaritaṃ gahitaṃ. Manasāti tividhaṃ manosucaritaṃ gahitaṃ. Kāyena vā kiñcana sabbaloketi tividhaṃ kāyasucaritaṃ gahitaṃ. Ime tāva dasakusalakammapathadhammā honti. Kāme pahāyāti iminā pana kāmasukhallikānuyogo paṭikkhitto. Satimā sampajānoti iminā dasakusalakammapathakāraṇaṃ satisampajaññaṃ gahitaṃ. Dukkhaṃ na sevetha anatthasaṃhitanti iminā attakilamathānuyogo paṭisiddho. Iti devatā ‘‘ubho ante vivajjetvā kāraṇehi satisampajaññehi saddhiṃ dasakusalakammapathadhamme tumhehi kathite ājānāmi bhagavā’’ti vadati.

Aṭṭhaṅgikamaggavasena pana ayaṃ nayo – tasmiṃ kira ṭhāne mahatī dhammadesanā ahosi. Desanāpariyosāne devatā yathāṭhāne ṭhitāva desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhāya attanā adhigataṃ aṭṭhaṅgikaṃ maggaṃ dassentī evamāha. Tattha vacasāti sammāvācā gahitā, mano pana aṅgaṃ na hotīti manasāti maggasampayuttakaṃ cittaṃ gahitaṃ. Kāyena vā kiñcana sabbaloketi sammākammanto gahito, ājīvo pana vācākammantapakkhikattā gahitova hoti. Satimāti iminā vāyāmasatisamādhayo gahitā. Sampajānotipadena sammādiṭṭhisammāsaṅkappā. Kāme pahāya, dukkhaṃ na sevethātipadadvayena antadvayavajjanaṃ. Iti ime dve ante anupagamma majjhimaṃ paṭipadaṃ tumhehi kathitaṃ, ājānāmi bhagavāti vatvā tathāgataṃ gandhamālādīhi pūjetvā padakkhiṇaṃ katvā pakkāmīti.

Samiddhisuttavaṇṇanā niṭṭhitā.

Nandanavaggo dutiyo.

3. Sattivaggo

1. Sattisuttavaṇṇanā

21. Sattivaggassa paṭhame sattiyāti desanāsīsametaṃ. Ekatokhārādinā satthenāti attho. Omaṭṭhoti pahato. Cattāro hi pahārā omaṭṭho ummaṭṭho maṭṭho vimaṭṭhoti. Tattha upari ṭhatvā adhomukhaṃ dinnapahāro omaṭṭho nāma; heṭṭhā ṭhatvā uddhaṃmukhaṃ dinno ummaṭṭho nāma; aggaḷasūci viya vinivijjhitvā gato maṭṭho nāma; seso sabbopi vimaṭṭho nāma. Imasmiṃ pana ṭhāne omaṭṭho gahito. So hi sabbadāruṇo duruddharasallo duttikiccho antodoso antopubbalohitova hoti, pubbalohitaṃ anikkhamitvā vaṇamukhaṃ pariyonandhitvā tiṭṭhati. Pubbalohitaṃ niharitukāmehi mañcena saddhiṃ bandhitvā adhosiro kātabbo hoti, maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpuṇāti. Paribbajeti vihareyya.

Imāya gāthāya kiṃ katheti? Yathā sattiyā omaṭṭho puriso sallubbahana-vaṇatikicchanānaṃ atthāya vīriyaṃ ārabhati, payogaṃ karoti parakkamati. Yathā ca ḍayhamāno matthake ādittasīso tassa nibbāpanatthāya vīriyaṃ ārabhati, payogaṃ karoti parakkamati, evameva bhikkhu kāmarāgaṃ pahānāya sato appamatto hutvā vihareyya bhagavāti kathesi.

Atha bhagavā cintesi – imāya devatāya upamā tāva daḷhaṃ katvā ānītā, atthaṃ pana parittakaṃ gahetvā ṭhitā, punappunaṃ kathentīpi hesā kāmarāgassa vikkhambhanapahānameva katheyya. Yāva ca kāmarāgo maggena na samugghāṭiyati, tāva anubaddhova hoti. Iti tameva opammaṃ gahetvā paṭhamamaggavasena desanaṃ vinivaṭṭetvā desento dutiyaṃ gāthamāha. Tassattho purimānusāreneva veditabboti. Paṭhamaṃ.

2. Phusatisuttavaṇṇanā

22. Dutiye nāphusantaṃ phusatīti kammaṃ aphusantaṃ vipāko na phusati, kammameva vā aphusantaṃ kammaṃ na phusati. Kammañhi nākaroto kariyati. Phusantañca tato phuseti kammaṃ phusantaṃ vipāko phusati, kammameva vā phusati. Kammañhi karoto kariyati. Tasmā phusantaṃ phusati, appaduṭṭhapadosinanti yasmā na aphusantaṃ phusati, phusantañca phusati, ayaṃ kammavipākānaṃ dhammatā, tasmā yo ‘‘appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassā’’ti evaṃ vutto appaduṭṭhapadosī puggalo, taṃ puggalaṃ kammaṃ phusantameva kammaṃ phusati, vipāko vā phusati. So hi parassa upaghātaṃ kātuṃ sakkoti vā mā vā, attā panānena catūsu apāyesu ṭhapito nāma hoti. Tenāha bhagavā – ‘‘tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto’’ti. Dutiyaṃ.

3. Jaṭāsuttavaṇṇanā

23. Tatiye antojaṭāti gāthāyaṃ jaṭāti taṇhāya jāliniyā adhivacanaṃ. Sā hi rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanaṭṭhena veḷugumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā. Sā panesā sakaparikkhāraparaparikkhāresu sakaattabhāva-paraattabhāvesu ajjhattikāyatana-bāhirāyatanesu ca uppajjanato antojaṭā bahijaṭāti vuccati. Tāya evaṃ uppajjamānāya jaṭāya jaṭitā pajā. Yathā nāma veḷujaṭādīhi veḷuādayo, evaṃ tāya taṇhājaṭāya sabbāpi ayaṃ sattanikāyasaṅkhātā pajā jaṭitā vinaddhā, saṃsibbitāti attho. Yasmā ca evaṃ jaṭitā, taṃ taṃ gotama pucchāmīti tasmā taṃ pucchāmi. Gotamāti bhagavantaṃ gottena ālapati. Ko imaṃ vijaṭaye jaṭanti imaṃ evaṃ tedhātukaṃ jaṭetvā ṭhitaṃ jaṭaṃ ko vijaṭeyya, vijaṭetuṃ ko samatthoti pucchati.

Athassa bhagavā tamatthaṃ vissajjento sīle patiṭṭhāyātiādimāha. Tattha sīle patiṭṭhāyāti catupārisuddhisīle ṭhatvā. Ettha ca bhagavā jaṭāvijaṭanaṃ pucchito sīlaṃ ārabhanto na ‘‘aññaṃ puṭṭho aññaṃ kathetī’’ti veditabbo. Jaṭāvijaṭakassa hi patiṭṭhādassanatthamettha sīlaṃ kathitaṃ.

Naroti satto. Sapaññoti kammajatihetukapaṭisandhipaññāya paññavā. Cittaṃ paññañca bhāvayanti samādhiñceva vipassanañca bhāvayamāno. Cittasīsena hettha aṭṭha samāpattiyo kathitā, paññānāmena vipassanā. Ātāpīti vīriyavā. Vīriyañhi kilesānaṃ ātāpanaparitāpanaṭṭhena ‘‘ātāpo’’ti vuccati, tadassa atthīti ātāpī. Nipakoti nepakkaṃ vuccati paññā, tāya samannāgatoti attho. Iminā padena pārihāriyapaññaṃ dasseti. Pārihāriyapaññā nāma ‘‘ayaṃ kālo uddesassa, ayaṃ kālo paripucchāyā’’tiādinā nayena sabbattha kārāpitā pariharitabbapaññā. Imasmiñhi pañhābyākaraṇe tikkhattuṃ paññā āgatā. Tattha paṭhamā jātipaññā, dutiyā vipassanāpaññā, tatiyā sabbakiccapariṇāyikā pārihāriyapaññā.

So imaṃ vijaṭaye jaṭanti so imehi sīlādīhi samannāgato bhikkhu. Yathā nāma puriso pathaviyaṃ patiṭṭhāya sunisitaṃ satthaṃ ukkhipitvā mahantaṃ veḷugumbaṃ vijaṭeyya, evamevaṃ sīle patiṭṭhāya samādhisilāyaṃ sunisitaṃ vipassanāpaññāsatthaṃ vīriyabalapaggahitena pārihāriyapaññāhatthena ukkhipitvā sabbampi taṃ attano santāne patitaṃ taṇhājaṭaṃ vijaṭeyya sañchindeyya sampadāleyyāti.

Ettāvatā sekhabhūmiṃ kathetvā idāni jaṭaṃ vijaṭetvā ṭhitaṃ mahākhīṇāsavaṃ dassento yesantiādimāha. Evaṃ jaṭaṃ vijaṭetvā ṭhitaṃ khīṇāsavaṃ dassetvā puna jaṭāya vijaṭanokāsaṃ dassento yattha nāmañcātiādimāha. Tattha nāmanti cattāro arūpino khandhā. Paṭighaṃ rūpasaññā cāti ettha paṭighasaññāvasena kāmabhavo gahito, rūpasaññāvasena rūpabhavo. Tesu dvīsu gahitesu arūpabhavo gahitova hoti bhavasaṅkhepenāti. Etthesā chijjate jaṭāti ettha tebhūmakavaṭṭassa pariyādiyanaṭṭhāne esā jaṭā chijjati, nibbānaṃ āgamma chijjati nirujjhatīti ayaṃ attho dassito hoti. Tatiyaṃ.

4. Manonivāraṇasuttavaṇṇanā

24. Catutthe yato yatoti pāpato vā kalyāṇato vā. Ayaṃ kira devatā ‘‘yaṃkiñci kusalādibhedaṃ lokiyaṃ vā lokuttaraṃ vā mano, taṃ nivāretabbameva, na uppādetabba’’nti evaṃladdhikā. Sa sabbatoti so sabbato. Atha bhagavā – ‘‘ayaṃ devatā aniyyānikakathaṃ katheti, mano nāma nivāretabbampi atthi bhāvetabbampi, vibhajitvā namassā dassessāmī’’ti cintetvā dutiyagāthaṃ āha. Tattha na mano saṃyatattamāgatanti, yaṃ vuttaṃ ‘‘na sabbato mano nivāraye’’ti, kataraṃ taṃ mano, yaṃ taṃ sabbato na nivāretabbanti ce. Mano saṃyatattaṃ āgataṃ, yaṃ mano yattha saṃyatabhāvaṃ āgataṃ, ‘‘dānaṃ dassāmi, sīlaṃ rakkhissāmī’’tiādinā nayena uppannaṃ, etaṃ mano na nivāretabbaṃ, aññadatthu brūhetabbaṃ vaḍḍhetabbaṃ. Yato yato ca pāpakanti yato yato akusalaṃ uppajjati, tato tato ca taṃ nivāretabbanti. Catutthaṃ.

5. Arahantasuttavaṇṇanā

25. Pañcame katāvīti catūhi maggehi katakicco. Ahaṃ vadāmīti ayaṃ devatā vanasaṇḍavāsinī, sā āraññakānaṃ bhikkhūnaṃ ‘‘ahaṃ bhuñjāmi, ahaṃ nisīdāmi, mama patto, mama cīvara’’ntiādikathāvohāraṃ sutvā cintesi – ‘‘ahaṃ ime bhikkhū ‘khīṇāsavā’ti maññāmi, khīṇāsavānañca nāma evarūpā attupaladdhinissitakathā hoti, na hoti nu kho’’ti jānanatthaṃ evaṃ pucchati.

Sāmaññanti lokaniruttiṃ lokavohāraṃ. Kusaloti khandhādīsu kusalo. Vohāramattenāti upaladdhinissitakathaṃ hitvā vohārabhedaṃ akaronto ‘‘ahaṃ, mamā’’ti vadeyya. ‘‘Khandhā bhuñjanti, khandhā nisīdanti, khandhānaṃ patto, khandhānaṃ cīvara’’nti hi vutte vohārabhedo hoti, na koci jānāti. Tasmā evaṃ avatvā lokavohārena voharatīti.

Atha devatā – ‘‘yadi diṭṭhiyā vasena na vadati, mānavasena nu kho vadatī’’ti cintetvā puna yo hotīti pucchi. Tattha mānaṃ nu khoti so bhikkhu mānaṃ upagantvā mānavasena vadeyya nu khoti. Atha bhagavā – ‘‘ayaṃ devatā khīṇāsavaṃ samānaṃ viya karotī’’ti cintetvā, ‘‘khīṇāsavassa navavidhopi māno pahīno’’ti dassento paṭigāthaṃ āha. Tattha vidhūpitāti vidhamitā. Mānaganthassāti mānā ca ganthā ca assa. Maññatanti maññanaṃ. Tividhampi taṇhā-diṭṭhi-māna-maññanaṃ so vītivatto, atikkantoti attho. Sesaṃ uttānatthamevāti. Pañcamaṃ.

6. Pajjotasuttavaṇṇanā

26. Chaṭṭhe puṭṭhunti pucchituṃ. Kathaṃ jānemūti kathaṃ jāneyyāma. Divārattinti divā ca rattiñca. Tattha tatthāti yattha yattheva pajjalito hoti, tattha tattha. Esā ābhāti esā buddhābhā. Katamā pana sāti? Ñāṇāloko vā hotu pītiāloko vā pasādāloko vā dhammakathāāloko vā, sabbopi buddhānaṃ pātubhāvā uppanno āloko buddhābhā nāma. Ayaṃ anuttarā sabbaseṭṭhā asadisāti. Chaṭṭhaṃ.

7. Sarasuttavaṇṇanā

27. Sattame kuto sarā nivattantīti ime saṃsārasarā kuto nivattanti, kiṃ āgamma nappavattantīti attho. Na gādhatīti na patiṭṭhāti. Atoti ato nibbānato. Sesaṃ uttānatthamevāti. Sattamaṃ.

8. Mahaddhanasuttavaṇṇanā

28. Aṭṭhame nidhānagataṃ muttasārādi mahantaṃ dhanametesanti mahaddhanā. Suvaṇṇarajatabhājanādi mahābhogo etesanti mahābhogā. Aññamaññābhigijjhantīti aññamaññaṃ abhigijjhanti patthenti pihenti. Analaṅkatāti atittā apariyattajātā. Ussukkajātesūti nānākiccajātesu anuppannānaṃ rūpādīnaṃ uppādanatthāya uppannānaṃ anubhavanatthāya ussukkesu. Bhavasotānusārīsūti vaṭṭasotaṃ anusarantesu. Anussukāti avāvaṭā. Agāranti mātugāmena saddhiṃ gehaṃ. Virājiyāti virājetvā. Sesaṃ uttānamevāti. Aṭṭhamaṃ.

9. Catucakkasuttavaṇṇanā

29. Navame catucakkanti catuiriyāpathaṃ. Iriyāpatho hi idha cakkanti adhippeto. Navadvāranti navahi vaṇamukhehi navadvāraṃ. Puṇṇanti asucipūraṃ. Lobhena saṃyutanti taṇhāya saṃyuttaṃ. Kathaṃ yātrā bhavissatīti etassa evarūpassa sarīrassa kathaṃ niggamanaṃ bhavissati, kathaṃ mutti parimutti samatikkamo bhavissatīti pucchati. Naddhinti upanāhaṃ, pubbakāle kodho, aparakāle upanāhoti evaṃ pavattaṃ balavakodhanti attho. Varattanti ‘‘chetvā naddhi varattañca, sandānaṃ sahanukkama’’nti gāthāya (dha. pa. 398; su. ni. 627) taṇhā varattā, diṭṭhi sandānaṃ nāma jātaṃ. Idha pana pāḷiniddiṭṭhe kilese ṭhapetvā avasesā ‘‘varattā’’ti veditabbā, iti kilesavarattañca chetvāti attho. Icchā lobhanti ekoyeva dhammo icchanaṭṭhena icchā, lubbhanaṭṭhena lobhoti vutto. Paṭhamuppattikā vā dubbalā icchā, aparāparuppattiko balavā lobho. Aladdhapatthanā vā icchā, paṭiladdhavatthumhi lobho. Samūlaṃ taṇhanti avijjāmūlena samūlakaṃ taṇhaṃ. Abbuyhāti aggamaggena uppāṭetvā. Sesaṃ uttānamevāti. Navamaṃ.

10. Eṇijaṅghasuttavaṇṇanā

30. Dasame eṇijaṅghanti eṇimigassa viya suvaṭṭitajaṅghaṃ. Kisanti athūlaṃ samasarīraṃ. Atha vā ātapena milātaṃ mālāgandhavilepanehi anupabrūhitasarīrantipi attho. Vīranti vīriyavantaṃ. Appāhāranti bhojane mattaññutāya mitāhāraṃ, vikālabhojanapaṭikkhepavasena vā parittāhāraṃ. Alolupanti catūsu paccayesu loluppavirahitaṃ. Rasataṇhāpaṭikkhepo vā esa. Sīhaṃvekacaraṃ nāganti ekacaraṃ sīhaṃ viya, ekacaraṃ nāgaṃ viya. Gaṇavāsino hi pamattā honti, ekacarā appamattā, tasmā ekacarāva gahitāti. Paveditāti pakāsitā kathitā. Etthāti etasmiṃ nāmarūpe. Pañcakāmaguṇavasena hi rūpaṃ gahitaṃ, manena nāmaṃ, ubhayehi pana avinibhuttadhamme gahetvā pañcakkhandhādivasenapettha bhummaṃ yojetabbanti. Dasamaṃ.

Sattivaggo tatiyo.

4. Satullapakāyikavaggo

1. Sabbhisuttavaṇṇanā

31. Satullapakāyikavaggassa paṭhame satullapakāyikāti sataṃ dhammaṃ samādānavasena ullapetvā sagge nibbattāti satullapakāyikā. Tatridaṃ vatthu – sambahulā kira samuddavāṇijā nāvāya samuddaṃ pakkhandiṃsu. Tesaṃ khittasaravegena gacchantiyā nāvāya sattame divase samuddamajjhe mahantaṃ uppātikaṃ pātubhūtaṃ, mahāūmiyo uṭṭhahitvā nāvaṃ udakassa pūrenti. Nāvāya nimujjamānāya mahājano attano attano devatānaṃ nāmāni gahetvā āyācanādīni karonto paridevi. Tesaṃ majjhe eko puriso – ‘‘atthi nu kho me evarūpe bhaye patiṭṭhā’’ti āvajjento attano parisuddhāni saraṇāni ceva sīlāni ca disvā yogī viya pallaṅkaṃ ābhujitvā nisīdi. Tamenaṃ itare sabhayakāraṇaṃ pucchiṃsu. So tesaṃ kathesi – ‘‘ambho ahaṃ nāvaṃ abhirūhanadivase bhikkhusaṅghassa dānaṃ datvā saraṇāni ceva sīlāni ca aggahesiṃ, tena me bhayaṃ natthī’’ti. Kiṃ pana sāmi etāni aññesampi vattantīti? Āma vattantīti tena hi amhākampi dethāti. So te manusse sataṃ sataṃ katvā satta koṭṭhāse akāsi, tato pañcasīlāni adāsi. Tesu paṭhamaṃ jaṅghasataṃ gopphakamatte udake ṭhitaṃ aggahesi, dutiyaṃ jāṇumatte, tatiyaṃ kaṭimatte, catutthaṃ nābhimatte, pañcamaṃ thanamatte, chaṭṭhaṃ galappamāṇe, sattamaṃ mukhena loṇodake pavisante aggahesi. So tesaṃ sīlāni datvā – ‘‘aññaṃ tumhākaṃ paṭisaraṇaṃ natthi, sīlameva āvajjethā’’ti ugghosesi. Tāni sattapi jaṅghasatāni tattha kālaṃ katvā āsannakāle gahitasīlaṃ nissāya tāvatiṃsabhavane nibbattiṃsu, tesaṃ ghaṭāvaseneva vimānāni nibbattiṃsu. Sabbesaṃ majjhe ācariyassa yojanasatikaṃ suvaṇṇavimānaṃ nibbatti, avasenāni tassa parivārāni hutvā sabbaheṭṭhimaṃ dvādasayojanikaṃ ahosi. Te nibbattakkhaṇeyeva kammaṃ āvajjentā ācariyaṃ nissāya sampattilābhaṃ ñatvā, ‘‘gacchāma tāva, dasabalassa santike amhākaṃ ācariyassa vaṇṇaṃ katheyyāmā’’ti majjhimayāmasamanantare bhagavantaṃ upasaṅkamiṃsu, tā devatā ācariyassa vaṇṇabhaṇanatthaṃ ekekaṃ gāthaṃ abhāsiṃsu.

Tattha sabbhirevāti paṇḍitehi, sappurisehi eva. Ra-kāro padasandhikaro. Samāsethāti saha nisīdeyya. Desanāsīsameva cetaṃ, sabbairiyāpathe sabbhireva saha kubbeyyāti attho. Kubbethāti kareyya. Santhavanti mittasanthavaṃ. Taṇhāsanthavo pana na kenaci saddhiṃ kātabbo, mittasanthavo buddha-paccekabuddha-buddhasāvakehi saha kātabbo. Idaṃ sandhāyetaṃ vuttaṃ. Satanti buddhādīnaṃ sappurisānaṃ. Saddhammanti pañcasīladasasīlacatusatipaṭṭhānādibhedaṃ saddhammaṃ, idha pana pañcasīlaṃ adhippetaṃ. Seyyo hotīti vaḍḍhi hoti. Na pāpiyoti lāmakaṃ kiñci na hoti. Nāññatoti vālikādīhi telādīni viya aññato andhabālato paññā nāma na labbhati, tilādīhi pana telādīni viya sataṃ dhammaṃ ñatvā paṇḍitameva sevanto bhajanto labhatīti. Sokamajjheti sokavatthūnaṃ sokānugatānaṃ vā sattānaṃ majjhagato na socati bandhulamallasenāpatissa upāsikā viya, pañcannaṃ corasatānaṃ majjhe dhammasenāpatissa saddhivihāriko saṃkiccasāmaṇero viya ca.

Ñātimajjhe virocatīti ñātigaṇamajjhe saṃkiccatherassa saddhivihāriko adhimuttakasāmaṇero viya sobhati. So kira therassa bhāgineyyo hoti, atha naṃ thero āha – ‘‘sāmaṇera, mahallakosi jāto, gaccha, vassāni pucchitvā ehi, upasampādessāmi ta’’nti. So ‘‘sādhū’’ti theraṃ vanditvā pattacīvaramādāya coraaṭaviyā orabhāge bhaginigāmaṃ gantvā piṇḍāya cari, taṃ bhaginī disvā vanditvā gehe nisīdāpetvā bhojesi. So katabhattakicco vassāni pucchi. Sā ‘‘ahaṃ na jānāmi, mātā me jānātī’’ti āha. Atha so ‘‘tiṭṭhatha tumhe, ahaṃ mātusantikaṃ gamissāmī’’ti aṭaviṃ otiṇṇo. Tamenaṃ dūratova corapuriso disvā corānaṃ ārocesi. Corā ‘‘sāmaṇero kireko aṭaviṃ otiṇṇo, gacchatha naṃ ānethā’’ti āṇāpetvā ekacce ‘‘mārema na’’nti āhaṃsu, ekacce vissajjemāti. Sāmaṇero cintesi – ‘‘ahaṃ sekho sakaraṇīyo, imehi saddhiṃ mantetvā sotthimattānaṃ karissāmī’’ti corajeṭṭhakaṃ āmantetvā, ‘‘upamaṃ te, āvuso, karissāmī’’ti imā gāthā abhāsi –

‘‘Ahu atītamaddhānaṃ, araññasmiṃ brahāvane;

Ceto kūṭāni oḍḍetvā, sasakaṃ avadhī tadā.

‘‘Sasakañca mataṃ disvā, ubbiggā migapakkhino;

Ekarattiṃ apakkāmuṃ, ‘akiccaṃ vattate idha’.

‘‘Tatheva samaṇaṃ hantvā, adhimuttaṃ akiñcanaṃ;

Addhikā nāgamissanti, dhanajāni bhavissatī’’ti.

‘‘Saccaṃ kho samaṇo āha, adhimutto akiñcano;

Addhikā nāgamissanti, dhanajāni bhavissati.

‘‘Sace paṭipathe disvā, nārocessasi kassaci;

Tava saccamanurakkhanto, gaccha bhante yathāsukha’’nti.

So tehi corehi vissajjito gacchanto ñātayopi disvā tesampi na ārocesi. Atha te anuppatte corā gahetvā viheṭhayiṃsu, uraṃ paharitvā paridevamānañcassa mātaraṃ corā etadavocuṃ –

‘‘Kiṃ te hoti adhimutto, udare vasiko asi;

Puṭṭhā me amma akkhāhi, kathaṃ jānemu taṃ maya’’nti.

‘‘Adhimuttassa ahaṃ mātā, ayañca janako pitā;

Bhaginī bhātaro cāpi, sabbeva idha ñātayo.

‘‘Akiccakārī adhimutto, yaṃ disvā na nivāraye;

Etaṃ kho vattaṃ samaṇānaṃ, ariyānaṃ dhammajīvinaṃ.

‘‘Saccavādī adhimutto, yaṃ disvā na nivāraye;

Adhimuttassa suciṇṇena, saccavādissa bhikkhuno;

Sabbeva abhayaṃ pattā, sotthiṃ gacchantu ñātayo’’ti.

Evaṃ te corehi vissajjitā gantvā adhimuttaṃ āhaṃsu –

‘‘Tava tāta suciṇṇena, saccavādissa bhikkhuno;

Sabbeva abhayaṃ pattā, sotthiṃ paccāgamamhase’’ti.

Tepi pañcasatā corā pasādaṃ āpajjitvā adhimuttassa sāmaṇerassa santike pabbajiṃsu. So te ādāya upajjhāyassa santikaṃ gantvā paṭhamaṃ attanā upasampanno pacchā te pañcasate attano antevāsike katvā upasampādesi. Te adhimuttatherassa ovāde ṭhitā sabbe aggaphalaṃ arahattaṃ pāpuṇiṃsu. Imamatthaṃ gahetvā devatā ‘‘sataṃ saddhammamaññāya ñātimajjhe virocatī’’ti āha.

Sātatanti satataṃ sukhaṃ vā ciraṃ tiṭṭhantīti vadati. Sabbāsaṃ voti sabbāsaṃ tumhākaṃ. Pariyāyenāti kāraṇena. Sabbadukkhā pamuccatīti, na kevalaṃ seyyova hoti, na ca kevalaṃ paññaṃ labhati, sokamajjhe na socati, ñātimajjhe virocati, sugatiyaṃ nibbattati, ciraṃ sukhaṃ tiṭṭhati, sakalasmā pana vaṭṭadukkhāpi muccatīti. Paṭhamaṃ.

2. Maccharisuttavaṇṇanā

32. Dutiye maccherā ca pamādā cāti attasampattinigūhanalakkhaṇena maccherena ceva sativippavāsalakkhaṇena pamādena ca. Ekacco hi ‘idaṃ me dentassa parikkhayaṃ gamissati, mayhaṃ vā gharamānusakānaṃ vā na bhavissatī’’ti macchariyena dānaṃ na deti. Ekacco khiḍḍādipasutattā ‘dānaṃ dātabba’’nti cittampi na uppādeti. Evaṃ dānaṃ na dīyatīti evametaṃ yasadāyakaṃ sirīdāyakaṃ sampattidāyakaṃ sukhadāyakaṃ dānaṃ nāma na dīyatītiādinā kāraṇaṃ kathesi. Puññaṃ ākaṅkhamānenāti pubbacetanādibhedaṃ puññaṃ icchamānena. Deyyaṃ hoti vijānatāti atthi dānassa phalanti jānantena dātabbamevāti vadati.

Tameva bālaṃ phusatīti taṃyeva bālaṃ idhalokaparalokesu jighacchā ca pipāsā ca phusati anubandhati na vijahati. Tasmāti yasmā tameva phusati, tasmā. Vineyya maccheranti maccheramalaṃ vinetvā. Dajjā dānaṃ malābhibhūti malābhibhū hutvā taṃ maccheramalaṃ abhibhavitvā dānaṃ dadeyya.

Te matesu na mīyantīti adānasīlatāya maraṇena matesu na mīyanti. Yathā hi mato samparivāretvā ṭhapite bahumhipi annapānādimhi ‘‘idaṃ imassa hotu, idaṃ imassā’’ti uṭṭhahitvā saṃvibhāgaṃ na karoti, evaṃ adānasīlopīti matakassa ca adānasīlassa ca bhogā samasamā nāma honti. Tena dānasīlā evarūpesu matesu na mīyantīti attho. Panthānaṃva saha vajaṃ, appasmiṃ ye pavecchantīti yathā addhānaṃ kantāramaggaṃ saha vajantā pathikā saha vajantānaṃ pathikānaṃ appasmiṃ pātheyye saṃvibhāgaṃ katvā pavecchanti dadantiyeva, evamevaṃ ye pana anamataggaṃ saṃsārakantāraṃ saha vajantā saha vajantānaṃ appasmimpi deyyadhamme saṃvibhāgaṃ katvā dadantiyeva, te matesu na mīyanti.

Esa dhammo sanantanoti esa porāṇako dhammo, sanantanānaṃ vā paṇḍitānaṃ esa dhammoti. Appasmeketi appasmiṃ deyyadhamme eke. Pavecchantīti dadanti. Bahuneke na dicchareti bahunāpi bhogena samannāgatā ekacce na dadanti. Sahassena samaṃ mitāti sahassena saddhiṃ mitā, sahassa dānasadisā hoti.

Duranvayoti duranugamano, duppūroti attho. Dhammaṃ careti dasakusalakammapathadhammaṃ carati. Yopi samuñjakañcareti yo api khalamaṇḍalādisodhanapalālapoṭhanādivasena samuñjakañcarati. Dārañca posanti dārañca posanto. Dadaṃ appakasminti appakasmiṃ paṇṇasākamattasmimpi saṃvibhāgaṃ katvā dadantova so dhammaṃ carati. Sataṃ sahassānanti sahassaṃ sahassaṃ katvā gaṇitānaṃ purisānaṃ sataṃ, satasahassanti attho. Sahassayāginanti bhikkhusahassassa vā yāgo kahāpaṇasahassena vā nibbattito yāgopi sahassayāgo. So etesaṃ atthīti sahassayāgino, tesaṃ sahassayāginaṃ. Etena dasannaṃ vā bhikkhukoṭīnaṃ dasannaṃ vā kahāpaṇakoṭīnaṃ piṇḍapāto dassito hoti. Ye ettakaṃ dadanti, te kalampi nagghanti tathāvidhassāti āha. Yvāyaṃ samuñjakaṃ carantopi dhammaṃ carati, dāraṃ posentopi, appakasmiṃ dadantopi, tathāvidhassa ete sahassayāgino kalampi nagghanti. Yaṃ tena daliddena ekapaṭivīsakamattampi salākabhattamattampi vā dinnaṃ, tassa dānassa sabbesampi tesaṃ dānaṃ kalaṃ nagghatīti. Kalaṃ nāma soḷasabhāgopi satabhāgopi sahassabhāgopi. Idha satabhāgo gahito. Yaṃ tena dānaṃ dinnaṃ, tasmiṃ satadhā vibhatte itaresaṃ dasakoṭisahassadānaṃ tato ekakoṭṭhāsampi nagghatīti āha.

Evaṃ tathāgate dānassa agghaṃ karonte samīpe ṭhitā devatā cintesi – ‘‘evaṃ bhagavā mahantaṃ dānaṃ pādena pavaṭṭetvā ratanasatike viya narake pakkhipanto idaṃ evaṃ parittakaṃ dānaṃ candamaṇḍale paharanto viya ukkhipati, kathaṃ nu kho etaṃ mahapphalatara’’nti jānanatthaṃ gāthāya ajjhabhāsi. Tattha kenāti kena kāraṇena. Mahaggatoti mahattaṃ gato, vipulassetaṃ vevacanaṃ. Samena dinnassāti samena dinnassa dānassa. Athassā bhagavā dānaṃ vibhajitvā dassento dadanti heketiādimāha. Tattha visame niviṭṭhāti visame kāyavacīmanokamme patiṭṭhitā hutvā. Chetvāti pothetvā. Vadhitvāti māretvā. Socayitvāti paraṃ sokasamappitaṃ katvā. Assumukhāti assumukhasammissā. Paraṃ rodāpetvā dinnadānañhi assumukhadānanti vuccati. Sadaṇḍāti daṇḍena tajjetvā paharitvā dinnadakkhiṇā sadaṇḍāti vuccati. Evanti nāhaṃ sammāsambuddhatāya mahādānaṃ gahetvā appaphalaṃ nāma kātuṃ sakkomi parittakadānaṃ vā mahapphalaṃ nāma. Idaṃ pana mahādānaṃ attano uppattiyā aparisuddhatāya evaṃ appaphalaṃ nāma hoti, itaraṃ parittadānaṃ attano uppattiyā parisuddhatāya evaṃ mahapphalaṃ nāmāti imamatthaṃ dassento evantiādimāhāti. Dutiyaṃ.

3. Sādhusuttavaṇṇanā

33. Tatiye udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti vissanditvā gacchati, taṃ avasesakoti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati, evamevaṃ yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho. Saddhāyapi sāhu dānanti kammañca kammaphalañca saddahitvāpi dinnadānaṃ sāhu laddhakaṃ bhaddakameva. Āhūti kathenti. Kathaṃ panetaṃ ubhayaṃ samaṃ nāma hotīti? Jīvitabhīruko hi yujjhituṃ na sakkoti, khayabhīruko dātuṃ na sakkoti. ‘‘Jīvitañca rakkhissāmi yujjhissāmi cā’’ti hi vadanto na yujjhati. Jīvite pana ālayaṃ vissajjetvā, ‘‘chejjaṃ vā hotu maraṇaṃ vā, gaṇhissāmetaṃ issariya’’nti ussahantova yujjhati. ‘‘Bhoge ca rakkhissāmi, dānañca dassāmī’’ti vadanto na dadāti. Bhogesu pana ālayaṃ vissajjetvā mahādānaṃ dassāmīti ussahantova deti. Evaṃ dānañca yuddhañca samaṃ hoti. Kiñca bhiyyo? Appāpi santā bahuke jinantīti yathā ca yuddhe appakāpi vīrapurisā bahuke bhīrupurise jinanti, evaṃ saddhādisampanno appakampi dānaṃ dadanto bahumaccheraṃ maddati, bahuñca dānavipākaṃ adhigacchati. Evampi dānañca yuddhañca samānaṃ. Tenevāha –

‘‘Appampi ce saddahāno dadāti,

Teneva so hoti sukhī paratthā’’ti.

Imassa ca panatthassa pakāsanatthaṃ ekasāṭakabrāhmaṇavatthu ca aṅkuravatthu ca vitthāretabbaṃ.

Dhammaladdhassāti dhammena samena laddhassa bhogassa dhammaladdhassa ca puggalassa. Ettha puggalo laddhadhammo nāma adhigatadhammo ariyapuggalo. Iti yaṃ dhammaladdhassa bhogassa dānaṃ dhammaladdhassa ariyapuggalassa dīyati, tampi sādhūti attho. Yo dhammaladdhassāti imasmimpi gāthāpade ayameva attho. Uṭṭhānavīriyādhigatassāti uṭṭhānena ca vīriyena ca adhigatassa bhogassa. Vetaraṇinti desanāsīsamattametaṃ. Yamassa pana vetaraṇimpi sañjīvakāḷasuttādayopi ekatiṃsamahānirayepi sabbasova atikkamitvāti attho.

Viceyya dānanti vicinitvā dinnadānaṃ. Tattha dve vicinanā dakkhiṇāvicinanaṃ dakkhiṇeyyavicinanañca. Tesu lāmakalāmake paccaye apanetvā paṇītapaṇīte vicinitvā tesaṃ dānaṃ dakkhiṇāvicinanaṃ nāma. Vipannasīle ito bahiddhā pañcanavutipāsaṇḍabhede vā dakkhiṇeyye pahāya sīlādiguṇasampannānaṃ sāsane pabbajitānaṃ dānaṃ dakkhiṇeyyavicinanaṃ nāma. Evaṃ dvīhākārehi viceyya dānaṃ. Sugatappasatthanti sugatena vaṇṇitaṃ. Tattha dakkhiṇeyyavicinanaṃ dassento ye dakkhiṇeyyātiādimāha. Bījāni vuttāni yathāti iminā pana dakkhiṇāvicinanaṃ āha. Avipannabījasadisā hi vicinitvā gahitā paṇītapaṇītā deyyadhammāti.

Pāṇesupi sādhu saṃyamoti pāṇesu saṃyatabhāvopi bhaddako. Ayaṃ devatā itarāhi kathitaṃ dānānisaṃsaṃ atikkamitvā sīlānisaṃsaṃ kathetumāraddhā. Aheṭhayaṃ caranti avihiṃsanto caramāno. Parūpavādāti parassa upavādabhayena. Bhayāti upavādabhayā. Dānā ca kho dhammapadaṃva seyyoti dānato nibbānasaṅkhātaṃ dhammapadameva seyyo. Pubbe ca hi pubbatare ca santoti pubbe ca kassapabuddhādikāle pubbatare ca koṇāgamanabuddhādikāle, sabbepi vā ete pubbe ca pubbatare ca santo nāmāti. Tatiyaṃ.

4. Nasantisuttavaṇṇanā

34. Catutthe kamanīyānīti rūpādīni iṭṭhārammaṇāni. Apunāgamanaṃ anāgantā puriso maccudheyyāti tebhūmakavaṭṭasaṅkhātā maccudheyyā apunāgamanasaṅkhātaṃ nibbānaṃ anāgantā. Nibbānañhi sattā na punāgacchanti, tasmā taṃ apunāgamananti vuccati. Taṃ kāmesu baddho ca pamatto ca anāgantā nāma hoti, so taṃ pāpuṇituṃ na sakkoti, tasmā evamāha. Chandajanti taṇhāchandato jātaṃ. Aghanti pañcakkhandhadukkhaṃ. Dutiyapadaṃ tasseva vevacanaṃ. Chandavinayā aghavinayoti taṇhāvinayena pañcakkhandhavinayo. Aghavinayā dukkhavinayoti pañcakkhandhavinayena vaṭṭadukkhaṃ vinītameva hoti. Citrānīti ārammaṇacittāni. Saṅkapparāgoti saṅkappitarāgo. Evamettha vatthukāmaṃ paṭikkhipitvā kilesakāmo kāmoti vutto. Ayaṃ panattho pasūrasuttena (su. ni. 830 ādayo) vibhāvetabbo. Pasūraparibbājako hi therena ‘‘saṅkapparāgo purisassa kāmo’’ti vutte –

‘‘Na te kāmā yāni citrāni loke,

Saṅkapparāgañca vadesi kāmaṃ;

Saṅkappayaṃ akusale vitakke,

Bhikkhūpi te hehinti kāmabhogī’’ti. –

Āha. Atha naṃ thero avoca –

‘‘Te ce kāmā yāni citrāni loke,

Saṅkapparāgaṃ na vadesi kāmaṃ;

Passanto rūpāni manoramāni,

Satthāpi te hehiti kāmabhogī.

Suṇanto saddāni, ghāyanto gandhāni;

Sāyanto rasāni, phusanto phassāni manoramāni;

Satthāpi te hehiti kāmabhogī’’ti.

Athettha dhīrāti atha etesu ārammaṇesu paṇḍitā chandarāgaṃ vinayanti. Saṃyojanaṃ sabbanti dasavidhampi saṃyojanaṃ. Akiñcananti rāgakiñcanādivirahitaṃ. Nānupatanti dukkhāti vaṭṭadukkhā pana tassa upari na patanti. Iccāyasmā mogharājāti, ‘‘pahāsi saṅkha’’nti gāthaṃ sutvā tassaṃ parisati anusandhikusalo mogharājā nāma thero ‘‘imissā gāthāya attho na yathānusandhiṃ gato’’ti cintetvā yathānusandhiṃ ghaṭento evamāha. Tattha idha vā huraṃ vāti idhaloke vā paraloke vā. Naruttamaṃ atthacaraṃ narānanti kiñcāpi sabbe khīṇāsavā naruttamā ceva atthacarā ca narānaṃ, thero pana dasabalaṃ sandhāyevamāha. Ye taṃ namassanti pasaṃsiyā teti yadi tathāvimuttaṃ devamanussā namassanti, atha ye taṃ bhagavantaṃ kāyena vā vācāya vā anupaṭipattiyā vā namassanti, te kiṃ pasaṃsiyā, udāhu apasaṃsiyāti. Bhikkhūti mogharājattheraṃ ālapati. Aññāya dhammanti catusaccadhammaṃ jānitvā. Saṅgātigā tepi bhavantīti ye taṃ kāyena vā vācāya vā anupaṭipattiyā vā namassanti. Te catusaccadhammaṃ aññāya vicikicchaṃ pahāya saṅgātigāpi honti, pasaṃsiyāpi hontīti. Catutthaṃ.

5. Ujjhānasaññisuttavaṇṇanā

35. Pañcame ujjhānasaññikāti ujjhānasaññī devaloko nāma pāṭiyekko natthi, imā pana devatā tathāgatassa catupaccayaparibhogaṃ nissāya ujjhāyamānā āgatā. Tāsaṃ kira evaṃ ahosi – ‘‘samaṇo gotamo bhikkhūnaṃ paṃsukūlacīvara-piṇḍiyālopa-rukkhamūlasenāsanapūtimuttabhesajjehi santosasseva pariyantakāritaṃ vaṇṇeti, sayaṃ pana pattuṇṇadukūla khomādīni paṇītacīvarāni dhāreti, rājārahaṃ uttamaṃ bhojanaṃ bhuñjati, devavimānakappāya gandhakuṭiyā varasayane sayati, sappinavanītādīni bhesajjāni paṭisevati, divasaṃ mahājanassa dhammaṃ deseti, vacanamassa aññato gacchati, kiriyā aññato’’ti ujjhāyamānā āgamiṃsu. Tena tāsaṃ dhammasaṅgāhakattherehi ‘‘ujjhānasaññikā’’ti nāmaṃ gahitaṃ.

Aññathā santanti aññenākārena bhūtaṃ. Nikaccāti nikatiyā vañcanāya, vañcetvāti attho. Kitavassevāti kitavo vuccati sākuṇiko. So hi agumbova samāno sākhapaṇṇādipaṭicchādanena gumbavaṇṇaṃ dassetvā upagate moratittirādayo sakuṇe māretvā dārabharaṇaṃ karoti. Iti tassa kitavassa imāya vañcanāya evaṃ vañcetvā sakuṇamaṃsabhojanaṃ viya kuhakassāpi paṃsukūlena attānaṃ paṭicchādetvā kathāchekatāya mahājanaṃ vañcetvā khādamānassa vicarato. Bhuttaṃ theyyena tassa tanti sabbopi tassa catupaccayaparibhogo theyyena paribhutto nāma hotīti devatā bhagavantaṃ sandhāya vadati. Parijānanti paṇḍitāti ayaṃ kārako vā akārako vāti paṇḍitā jānanti. Iti tā devatā ‘‘tathāgatāpi mayameva paṇḍitā’’ti maññamānā evamāhaṃsu.

Atha bhagavā nayidantiādimāha. Tattha yāyaṃ paṭipadā daḷhāti ayaṃ dhammānudhammapaṭipadā daḷhā thirā. Yāya paṭipadāya dhīrā paṇḍitā ārammaṇūpanijjhānena lakkhaṇūpanijjhānena cāti dvīhi jhānehi jhāyino mārabandhanā pamuccanti, taṃ paṭipadaṃ bhāsitamattena vā savanamattena vā okkamituṃ paṭipajjituṃ na sakkāti attho. Na ve dhīrā pakubbantīti dhīrā paṇḍitā viditvā lokapariyāyaṃ saṅkhāralokassa udayabbayaṃ ñatvā catusaccadhammañca aññāya kilesanibbānena nibbutā loke visattikaṃ tiṇṇā evaṃ na kubbanti, mayaṃ evarūpāni na kathemāti attho.

Pathaviyaṃ patiṭṭhahitvāti ‘‘ayuttaṃ amhehi kataṃ, akārakameva mayaṃ kārakavādena samudācarimhā’’ti lajjamānā mahābrahmani viya bhagavati gāravaṃ paccupaṭṭhapetvā aggikkhandhaṃ viya bhagavantaṃ durāsadaṃ katvā passamānā ākāsato otaritvā bhūmiyaṃ ṭhatvāti attho. Accayoti aparādho. No, bhante, accāgamāti amhe atikkamma abhibhavitvā pavatto. Āsādetabbanti ghaṭṭayitabbaṃ. Tā kira devatā bhagavantaṃ kāyena vācāyāti dvīhipi ghaṭṭayiṃsu. Tathāgataṃ avanditvā ākāse patiṭṭhamānā kāyena ghaṭṭayiṃsu, kitavopamaṃ āharitvā nānappakārakaṃ asabbhivādaṃ vadamānā vācāya ghaṭṭayiṃsu. Tasmā āsādetabbaṃ amaññimhāti āhaṃsu. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya, puna evarūpassa aparādhassa dosassa akaraṇatthāya.

Sitaṃ pātvākāsīti aggadante dassento pahaṭṭhākāraṃ dassesi. Kasmā? Tā kira devatā na sabhāvena khamāpenti, lokiyamahājanañca sadevake loke aggapuggalaṃ tathāgatañca ekasadisaṃ karonti. Atha bhagavā ‘‘parato kathāya uppannāya buddhabalaṃ dīpetvā pacchā khamissāmī’’ti sitaṃ pātvākāsi. Bhiyyoso mattāyāti atirekappamāṇena. Imaṃ gāthaṃ abhāsīti kupito esa amhākanti maññamānā abhāsi.

Na paṭigaṇhatīti na khamati nādhivāseti. Kopantaroti abbhantare uppannakopo. Dosagarūti dosaṃ garuṃ katvā ādāya viharanto. Sa veraṃ paṭimuñcatīti so evarūpo gaṇṭhikaṃ paṭimuñcanto viya taṃ veraṃ attani paṭimuñcati ṭhapeti, na paṭinissajjatīti attho. Accayo ce na vijjethāti sace accāyikakammaṃ na bhaveyya. No cidhāpagataṃ siyāti yadi aparādho nāma na bhāveyya. Kenīdha kusalo siyāti yadi verāni na sammeyyuṃ, kena kāraṇena kusalo bhaveyya.

Kassaccayāti gāthāya kassa atikkamo natthi? Kassa aparādho natthi? Ko sammohaṃ nāpajjati? Ko niccameva paṇḍito nāmāti attho? Imaṃ kira gāthaṃ bhaṇāpanatthaṃ bhagavato sitapātukammaṃ. Tasmā idāni devatānaṃ buddhabalaṃ dīpetvā khamissāmīti tathāgatassa buddhassātiādimāha. Tattha tathāgatassāti tathā āgatoti evamādīhi kāraṇehi tathāgatassa. Buddhassāti catunnaṃ saccānaṃ buddhattādīhi kāraṇehi vimokkhantikapaṇṇattivasena evaṃ laddhanāmassa. Accayaṃ desayantīnanti yaṃ vuttaṃ tumhehi ‘‘accayaṃ desayantīnaṃ…pe… sa veraṃ paṭimuñcatī’’ti, taṃ sādhu vuttaṃ, ahaṃ pana taṃ veraṃ nābhinandāmi na patthayāmīti attho. Paṭiggaṇhāmi voccayanti tumhākaṃ aparādhaṃ khamāmīti. Pañcamaṃ.

6. Saddhāsuttavaṇṇanā

36. Chaṭṭhe saddhā dutiyā purisassa hotīti purisassa devaloke manussaloke ceva nibbānañca gacchantassa saddhā dutiyā hoti, sahāyakiccaṃ sādheti. No ce assaddhiyaṃ avatiṭṭhatīti yadi assaddhiyaṃ na tiṭṭhati. Yasoti parivāro. Kittīti vaṇṇabhaṇanaṃ. Tatvassa hotīti tato assa hoti. Nānupatanti saṅgāti rāgasaṅgādayo pañca saṅgā na anupatanti. Pamādamanuyuñjantīti ye pamādaṃ karonti nibbattenti, te taṃ anuyuñjanti nāma. Dhanaṃ seṭṭhaṃva rakkhatīti muttāmaṇisārādiuttamadhanaṃ viya rakkhati. Jhāyantoti lakkhaṇūpanijjhānena ca ārammaṇūpanijjhānena ca jhāyanto. Tattha lakkhaṇūpanijjhānaṃ nāma vipassanāmaggaphalāni. Vipassanā hi tīṇi lakkhaṇāni upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Maggo vipassanāya āgatakiccaṃ sādhetīti lakkhaṇūpanijjhānaṃ. Phalaṃ tathalakkhaṇaṃ nirodhasaccaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Aṭṭha samāpattiyo pana kasiṇārammaṇassa upanijjhāyanato ārammaṇūpanijjhānanti veditabbā. Paramaṃ nāma arahattasukhaṃ adhippetanti. Chaṭṭhaṃ.

7. Samayasuttavaṇṇanā

37. Sattame sakkesūti ‘‘sakyā vata, bho kumārā’’ti (dī. ni. 1.267) udānaṃ paṭicca sakkāti laddhanāmānaṃ rājakumārānaṃ nivāso ekopi janapado rūḷhīsaddena sakkāti vuccati. Tasmiṃ sakkesu janapade. Mahāvaneti sayaṃjāte aropime himavantena saddhiṃ ekābaddhe mahati vane. Sabbeheva arahantehīti imaṃ suttaṃ kathitadivaseyeva pattaarahantehi.

Tatrāyaṃ anupubbikathā – sākiyakoliyā hi kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni kārenti. Atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsīnampi kammakārā sannipatiṃsu. Tattha koliyanagaravāsino āhaṃsu – ‘‘idaṃ udakaṃ ubhayato āhariyamānaṃ na tumhākaṃ, na amhākaṃ pahossati, amhākaṃ pana sassaṃ ekena udakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā’’ti. Kapilavatthuvāsino āhaṃsu – ‘‘tumhesu koṭṭhe pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe ca gahetvā pacchipasibbakādihatthā na sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākampi sassaṃ ekeneva udakena nipphajjissati, idaṃ udakaṃ amhākaṃ dethā’’ti. ‘‘Na mayaṃ dassāmā’’ti. ‘‘Mayampi na dassāmā’’ti. Evaṃ kathaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.

Koliyakammakārā vadanti – ‘‘tumhe kapilavatthuvāsike gahetvā gajjatha, ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ saṃvasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī’’ti? Sākiyakammakārā vadanti – ‘‘tumhe dāni kuṭṭhino dārake gahetvā gajjatha, ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī’’ti? Te gantvā tasmiṃ kamme niyuttaamaccānaṃ kathesuṃ, amaccā rājakulānaṃ kathesuṃ. Tato sākiyā – ‘‘bhaginīhi saddhiṃ saṃvasitakānaṃ thāmañca balañca dassessāmā’’ti yuddhasajjā nikkhamiṃsu. Koliyāpi – ‘‘kolarukkhavāsīnaṃ thāmañca balañca dassessāmā’’ti yuddhasajjā nikkhamiṃsu.

Bhagavāpi rattiyā paccūsasamayeva mahākaruṇāsamāpattito uṭṭhāya lokaṃ volokento ime evaṃ yuddhasajje nikkhamante addasa. Disvā – ‘‘mayi gate ayaṃ kalaho vūpasammissati nu kho udāhu no’’ti upadhārento – ‘‘ahamettha gantvā kalahavūpasamanatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasammissati. Atha sāmaggidīpanatthāya dve jātakāni kathetvā attadaṇḍasuttaṃ desessāmi. Desanaṃ sutvā ubhayanagaravāsinopi aḍḍhatiyāni aḍḍhatiyāni kumārasatāni dassanti, ahaṃ te pabbājessāmi, tadā mahāsamāgamo bhavissatī’’ti sanniṭṭhānaṃ akāsi. Tasmā imesu yuddhasajjesu nikkhamantesu kassaci anārocetvā sayameva pattacīvaramādāya gantvā dvinnaṃ senānaṃ antare ākāse pallaṅkaṃ ābhujitvā chabbaṇṇarasmiyo vissajjetvā nisīdi.

Kapilavatthuvāsino bhagavantaṃ disvāva, ‘‘amhākaṃ ñātiseṭṭho satthā āgato. Diṭṭho nu kho tena amhākaṃ kalahakaraṇabhāvo’’ti cintetvā, ‘‘na kho pana sakkā bhagavati āgate amhehi parassa sarīre satthaṃ pātetuṃ. Koliyanagaravāsino amhe hanantu vā bajjhantu vā’’ti. Āvudhāni chaḍḍetvā, bhagavantaṃ vanditvā, nisīdiṃsu. Koliyanagaravāsinopi tatheva cintetvā āvudhāni chaḍḍetvā, bhagavantaṃ vanditvā, nisīdiṃsu.

Bhagavā jānantova, ‘‘kasmā āgatattha, mahārājā’’ti pucchi? ‘‘Na, bhagavā, titthakīḷāya na pabbatakīḷāya, na nadīkīḷāya, na giridassanatthaṃ, imasmiṃ pana ṭhāne saṅgāmaṃ paccupaṭṭhapetvā āgatamhā’’ti. ‘‘Kiṃ nissāya vo kalaho, mahārājāti? Udakaṃ, bhanteti. Udakaṃ kiṃ agghati, mahārājāti? Appaṃ, bhanteti. Pathavī nāma kiṃ agghati, mahārājāti? Anagghā, bhanteti. Khattiyā kiṃ agghantīti? Khattiyā nāma anagghā, bhanteti. Appamūlaṃ udakaṃ nissāya kimatthaṃ anagghe khattiye nāsetha, mahārāja, kalahe assādo nāma natthi, kalahavasena, mahārāja, aṭṭhāne veraṃ katvā ekāya rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto sakalampi imaṃ kappaṃ anuppattoyevāti vatvā phandanajātakaṃ (jā. 1.13.14 ādayo) kathesi’’. Tato ‘‘parapattiyena nāma, mahārāja, na bhavitabbaṃ. Parapattiyā hutvā hi ekassa sasakassa kathāya tiyojanasahassavitthate himavante catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ. Tasmā parapattiyena na bhavitabba’’nti vatvā, pathavīundriyajātakaṃ kathesi. Tato ‘‘kadāci, mahārāja, dubbalopi mahābalassa randhaṃ vivaraṃ passati, kadāci mahābalo dubbalassa. Laṭukikāpi hi sakuṇikā hatthināgaṃ ghātesī’’ti laṭukikajātakaṃ (jā. 1.5.39 ādayo) kathesi. Evaṃ kalahavūpasamanatthāya tīṇi jātakāni kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi. Kathaṃ? ‘‘Samaggānañhi, mahārāja, koci otāraṃ nāma passituṃ na sakkotīti vatvā, rukkhadhammajātakaṃ (jā. 1.1.74) kathesi. Tato ‘‘samaggānaṃ, mahārāja, koci vivaraṃ dassituṃ na sakkhi. Yadā pana aññamaññaṃ vivādamakaṃsu, atha te nesādaputto jīvitā voropetvā ādāya gatoti vivāde assādo nāma natthī’’ti vatvā, vaṭṭakajātakaṃ (jā. 1.1.118) kathesi. Evaṃ imāni pañca jātakāni kathetvā avasāne attadaṇḍasuttaṃ (su. ni. 941 ādayo) kathesi.

Rājāno pasannā – ‘‘sace satthā nāgamissa, mayaṃ sahatthā aññamaññaṃ vadhitvā lohitanadiṃ pavattayissāma. Amhākaṃ puttabhātaro ca gehadvāre na passeyyāma, sāsanapaṭisāsanampi no āharaṇako nābhavissa. Satthāraṃ nissāya no jīvitaṃ laddhaṃ. Sace pana satthā āgāraṃ ajjhāvasissa dīpasahassadvayaparivāraṃ catumahādīparajjamassa hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu, tato khattiyaparivāro avicarissa. Taṃ kho panesa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto. Idānipi khattiyaparivāroyeva vicaratū’’ti ubhayanagaravāsino aḍḍhatiyāni aḍḍhatiyāni kumārasatāni adaṃsu. Bhagavāpi te pabbājetvā mahāvanaṃ agamāsi. Tesaṃ garugāravena na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi tesaṃ – ‘‘ayyaputtā ukkaṇṭhantu, gharāvāso na saṇṭhātī’’tiādīni vatvā sāsanaṃ pesenti. Te ca atirekataraṃ ukkaṇṭhiṃsu.

Bhagavā āvajjento tesaṃ anabhiratibhāvaṃ ñatvā – ‘‘ime bhikkhū mādisena buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, handa nesaṃ kuṇāladahassa vaṇṇaṃ kathetvā tattha netvā anabhiratiṃ vinodemī’’ti kuṇāladahassa vaṇṇaṃ kathesi. Te taṃ daṭṭhukāmā ahesuṃ. Daṭṭhukāmattha, bhikkhave, kuṇāladahanti? Āma bhagavāti. Yadi evaṃ etha gacchāmāti. Iddhimantānaṃ bhagavā gamanaṭṭhānaṃ mayaṃ kathaṃ gamissāmāti. Tumhe gantukāmā hotha, ahaṃ mamānubhāvena gahetvā gamissāmīti. Sādhu, bhanteti. Bhagavā pañca bhikkhusatāni gahetvā ākāse uppatitvā kuṇāladahe patiṭṭhāya te bhikkhū āha – ‘‘bhikkhave, imasmiṃ kuṇāladahe yesaṃ macchānaṃ nāmaṃ na jānātha mamaṃ pucchathā’’ti.

Te pucchiṃsu. Bhagavā pucchitaṃ pucchitaṃ kathesi. Na kevalañca, macchānaṃyeva, tasmiṃ vanasaṇḍe rukkhānampi pabbatapāde dvipadacatuppadasakuṇānampi nāmāni pucchāpetvā kathesi. Atha dvīhi sakuṇehi mukhatuṇḍakena ḍaṃsitvā gahitadaṇḍake nisinno kuṇālasakuṇarājā purato pacchato ubhosu ca passesu sakuṇasaṅghaparivuto āgacchati. Bhikkhū taṃ disvā – ‘‘esa, bhante, imesaṃ sakuṇānaṃ rājā bhavissati, parivārā ete etassā’’ti maññāmāti. Evametaṃ, bhikkhave, ayampi mameva vaṃso mama paveṇīti. Idāni tāva mayaṃ, bhante, ete sakuṇe passāma. Yaṃ pana bhagavā ‘‘ayampi mameva vaṃso mama paveṇī’’ti āha, taṃ sotukāmamhāti. Sotukāmattha, bhikkhaveti? Āma bhagavāti. Tena hi suṇāthāti tīhi gāthāsatehi maṇḍetvā kuṇālajātakaṃ (jā. 2.21.kuṇālajātaka) kathento anabhiratiṃ vinodesi. Desanāpariyosāne sabbepi sotāpattiphale patiṭṭhahiṃsu, maggeneva ca nesaṃ iddhipi āgatā. Bhagavā ‘‘hotu tāva ettakaṃ tesaṃ bhikkhūna’’nti ākāse uppatitvā mahāvanameva agamāsi. Tepi bhikkhū gamanakāle dasabalassa ānubhāvena gantvā āgamanakāle attano ānubhāvena bhagavantaṃ parivāretvā mahāvane otariṃsu.

Bhagavā paññattāsane nisīditvā te bhikkhū āmantetvā – ‘‘etha, bhikkhave, nisīdatha. Uparimaggattayavajjhānaṃ vo kilesānaṃ kammaṭṭhānaṃ kathessāmī’’ti kammaṭṭhānaṃ kathesi. Bhikkhū cintayiṃsu – ‘‘bhagavā amhākaṃ anabhiratabhāvaṃ ñatvā kuṇāladahaṃ netvā anabhiratiṃ vinodesi, tattha sotāpattiphalaṃ pattānaṃ no idāni idha tiṇṇaṃ maggānaṃ kammaṭṭhānaṃ adāsi, na kho pana amhehi ‘sotāpannā maya’nti vītināmetuṃ vaṭṭati, purisapurisehi no bhavituṃ vaṭṭatī’’ti te dasabalassa pāde vanditvā uṭṭhāya nisīdanaṃ papphoṭetvā visuṃ visuṃ pabbhārarukkhamūlesu nisīdiṃsu.

Bhagavā cintesi – ‘‘ime bhikkhū pakatiyāpi avissaṭṭhakammaṭṭhānā, laddhupāyassa pana bhikkhuno kilamanakāraṇaṃ nāma natthi. Gacchantā gacchantā ca vipassanaṃ vaḍḍhetvā arahattaṃ patvā ‘attanā paṭividdhaguṇaṃ ārocessāmā’ti mama santikaṃ āgamissanti. Etesu āgatesu dasasahassacakkavāḷadevatā ekacakkavāḷe sannipatissanti, mahāsamayo bhavissati, vivitte okāse mayā nisīdituṃ vaṭṭatī’’ti tato vivitte okāse buddhāsanaṃ paññāpetvā nisīdi.

Sabbapaṭhamaṃ kammaṭṭhānaṃ gahetvā gatatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. Tato aparo tato aparoti pañcasatāpi paduminiyaṃ padumāni viya vikasiṃsu. Sabbapaṭhamaṃ arahattaṃ pattabhikkhu ‘‘bhagavato ārocessāmī’’ti pallaṅkaṃ vinibbhujitvā nisīdanaṃ papphoṭetvā uṭṭhāya dasabalābhimukho ahosi. Evaṃ aparopi aparopīti pañcasatā bhattasālaṃ pavisantā viya paṭipāṭiyāva āgamiṃsu. Paṭhamaṃ āgato vanditvā nisīdanaṃ paññāpetvā, ekamantaṃ nisīditvā, paṭividdhaguṇaṃ ārocetukāmo ‘‘atthi nu kho añño koci? Natthī’’ti nivattitvā āgatamaggaṃ olokento aparampi addasa aparampi addasayevāti sabbepi te āgantvā ekamantaṃ nisīditvā, ayaṃ imassa harāyamāno na kathesi, ayaṃ imassa harāyamāno na kathesi. Khīṇāsavānaṃ kira dve ākārā honti – ‘‘aho vata mayā paṭividdhaguṇaṃ sadevako loko khippameva paṭivijjheyyā’’ti cittaṃ uppajjati. Paṭividdhabhāvaṃ pana nidhiladdhapuriso viya na aññassa ārocetukāmā honti.

Evaṃ osaṭamatte pana tasmiṃ ariyamaṇḍale pācīnayugandharaparikkhepato abbhā mahikā dhūmo rajo rāhūti, imehi upakkilesehi vippamuttaṃ buddhuppādapaṭimaṇḍitassa lokassa rāmaṇeyyakadassanatthaṃ pācīnadisāya ukkhittarajatamayamahāādāsamaṇḍalaṃ viya, nemivaṭṭiyaṃ gahetvā, parivattiyamānarajatacakkasassirikaṃ puṇṇacandamaṇḍalaṃ ullaṅghitvā, anilapathaṃ paṭipajjittha. Iti evarūpe khaṇe laye muhutte bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi.

Tattha bhagavāpi mahāsammatassa vaṃse uppanno, tepi pañcasatā bhikkhū mahāsammatassa kule uppannā. Bhagavāpi khattiyagabbhe jāto, tepi khattiyagabbhe jātā. Bhagavāpi rājapabbajito, tepi rājapabbajitā. Bhagavāpi setacchattaṃ pahāya hatthagataṃ cakkavattirajjaṃ nissajjitvā pabbajito, tepi setacchattaṃ pahāya hatthagatāni rajjāni vissajjitvā pabbajitā. Iti bhagavā parisuddhe okāse, parisuddhe rattibhāge, sayaṃ parisuddho parisuddhaparivāro, vītarāgo vītarāgaparivāro, vītadoso vītadosaparivāro, vītamoho vītamohaparivāro, nittaṇho nittaṇhaparivāro, nikkileso nikkilesaparivāro, santo santaparivāro, danto dantaparivāro, mutto muttaparivāro, ativiya virocatīti. Vaṇṇabhūmi nāmesā, yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Iti ime bhikkhū sandhāya vuttaṃ, ‘‘pañcamattehi bhikkhusatehi sabbeheva arahantehī’’ti.

Yebhuyyenāti bahutarā sannipatitā, mandā na sannipatitā asaññī arūpāvacaradevatā samāpannadevatāyo ca. Tatrāyaṃ sannipātakkamo – mahāvanassa kira sāmantā devatā caliṃsu, ‘‘āyāma bho! Buddhadassanaṃ nāma bahūpakāraṃ, dhammassavanaṃ bahūpakāraṃ, bhikkhusaṅghadassanaṃ bahūpakāraṃ. Āyāma āyāmā’’ti! Mahāsaddaṃ kurumānā āgantvā bhagavantañca taṃmuhuttaṃ arahattappattakhīṇāsave ca vanditvā ekamantaṃ aṭṭhaṃsu. Eteneva upāyena tāsaṃ tāsaṃ saddaṃ sutvā saddantaraaḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena tiyojanasahassavitthate himavante, tikkhattuṃ tesaṭṭhiyā nagarasahassesu, navanavutiyā doṇamukhasatasahassesu, chanavutiyā paṭṭanakoṭisatasahassesu, chapaṇṇāsāya ratanākaresūti sakalajambudīpe, pubbavidehe, aparagoyāne, uttarakurumhi, dvīsu parittadīpasahassesūti sakalacakkavāḷe, tato dutiyatatiyacakkavāḷeti evaṃ dasasahassacakkavāḷesu devatā sannipatitāti veditabbā. Dasasahassacakkavāḷañhi idha dasalokadhātuyoti adhippetaṃ. Tena vuttaṃ – ‘‘dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā hontī’’ti.

Evaṃ sannipatitāhi devatāhi sakalacakkavāḷagabbhaṃ yāva brahmalokā sūcighare nirantaraṃ pakkhittasūcīhi viya paripuṇṇaṃ hoti. Tattha brahmalokassa evaṃ uccattanaṃ veditabbaṃ – lohapāsāde kira sattakūṭāgārasamo pāsāṇo brahmaloke ṭhatvā adho khitto catūhi māsehi pathaviṃ pāpuṇāti. Evaṃ mahante okāse yathā heṭṭhā ṭhatvā khittāni pupphāni vā dhūmo vā upari gantuṃ, upari vā ṭhatvā khittasāsapā heṭṭhā otarituṃ antaraṃ na labhanti, evaṃ nirantarā devatā ahesuṃ. Yathā kho pana cakkavattirañño nisinnaṭṭhānaṃ asambādhaṃ hoti, āgatāgatā mahesakkhā khattiyā okāsaṃ labhantiyeva, parato parato pana atisambādhaṃ hoti. Evameva bhagavato nisinnaṭṭhānaṃ asambādhaṃ, āgatāgatā mahesakkhā devā ca brahmāno ca okāsaṃ labhantiyeva. Api sudaṃ bhagavato āsannāsannaṭṭhāne vālagganittudanamatte padese dasapi vīsatipi devā sukhume attabhāve māpetvā aṭṭhaṃsu. Sabbaparato saṭṭhi saṭṭhi devatā aṭṭhaṃsu.

Suddhāvāsakāyikānanti suddhāvāsavāsīnaṃ. Suddhāvāsā nāma suddhānaṃ anāgāmikhīṇāsavānaṃ āvāsā pañca brahmalokā. Etadahosīti kasmā ahosi? Te kira brahmāno samāpattiṃ samāpajjitvā yathā paricchedena vuṭṭhitā brahmabhavanaṃ olokentā pacchābhatte bhattagehaṃ viya suññataṃ addasaṃsu. Tato ‘‘kuhiṃ brahmāno gatā’’ti āvajjantā mahāsamāgamaṃ ñatvā – ‘‘ayaṃ samāgamo mahā, mayaṃ ohīnā, ohīnakānaṃ pana okāso dullabho hoti, tasmā gacchantā atucchahatthā hutvā ekekaṃ gāthaṃ abhisaṅkharitvā gacchāma. Tāya mahāsamāgame ca attano āgatabhāvaṃ jānāpessāma, dasabalassa ca vaṇṇaṃ bhāsissāmā’’ti. Iti tesaṃ samāpattito uṭṭhāya āvajjitattā etadahosi.

Bhagavato purato pāturahesunti pāḷiyaṃ bhagavato santike abhimukhaṭṭhāneyeva otiṇṇā viya katvā vuttā, na kho panettha evaṃ attho veditabbo. Te pana brahmaloke ṭhitāyeva gāthā abhisaṅkharitvā eko puratthimacakkavāḷamukhavaṭṭiyaṃ otari, eko dakkhiṇacakkavāḷamukhavaṭṭiyaṃ, eko pacchimacakkavāḷamukhavaṭṭiyaṃ, eko uttaracakkavāḷamukhavaṭṭiyaṃ otari. Tato puratthimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā nīlakasiṇaṃ samāpajjitvā nīlarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ maṇivammaṃ paṭimuñcanto viya attano āgatabhāvaṃ jānāpetvā buddhavīthi nāma kenaci uttarituṃ na sakkā, tasmā mahatiyā buddhavīthiyāva āgantvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho attanā abhisaṅkhataṃ gāthaṃ abhāsi.

Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā pītakasiṇaṃ samāpajjitvā suvaṇṇapabhaṃ muñcitvā dasasahassacakkavāḷadevatānaṃ suvaṇṇapaṭaṃ pārupanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi. Pacchimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā lohitakasiṇaṃ samāpajjitvā lohitakarasmiyo muñcitvā dasasahassacakkavāḷadevatānaṃ rattavarakambalena parikkhipanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi. Uttaracakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā odātakasiṇaṃ samāpajjitvā odātarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ sumanakusumapaṭaṃ pārupanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi.

Pāḷiyaṃ pana bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsūti evaṃ ekakkhaṇe viya purato pātubhāvo ca abhivādetvā ekamantaṃ ṭhitabhāvo ca vutto, so iminā anukkamena ahosi, ekato katvā pana dassito. Gāthābhāsanaṃ pana pāḷiyampi visuṃ visuṃyeva vuttaṃ.

Tattha mahāsamayoti mahāsamūho. Pavanaṃ vuccati vanasaṇḍo. Ubhayenapi bhagavā ‘‘imasmiṃ pana vanasaṇḍe ajja mahāsamūho sannipāto’’ti āha. Tato yesaṃ so sannipāto, te dassetuṃ devakāyā samāgatāti āha. Tattha devakāyāti devaghaṭā. Āgatamha imaṃ dhammasamayanti evaṃ samāgate devakāye disvā mayampi imaṃ dhammasamūhaṃ āgatā. Kiṃ kāraṇā? Dakkhitāye aparājitasaṅghanti kenaci aparājitaṃ ajjeva tayo māre madditvā vijitasaṅgāmaṃ imaṃ aparājitasaṅghaṃ dassanatthāya āgatamhāti attho. So pana, brahmā, imaṃ gāthaṃ bhāsitvā, bhagavantaṃ abhivādetvā, puratthimacakkavāḷamukhavaṭṭiyaṃyeva aṭṭhāsi.

Atha dutiyo vuttanayeneva āgantvā abhāsi. Tattha tatra bhikkhavoti tasmiṃ sannipātaṭṭhāne bhikkhū. Samādahaṃsūti samādhinā yojesuṃ. Cittamattano ujukaṃ akaṃsūti attano citte sabbe vaṅkakuṭilajimhabhāve haritvā ujukaṃ akariṃsu. Sārathīva nettāni gahetvāti yathā samappavattesu sindhavesu odhastapatodo sārathī sabbayottāni gahetvā acodento avārento tiṭṭhati, evaṃ chaḷaṅgupekkhāya samannāgatā guttadvārā sabbepete pañcasatā bhikkhū indriyāni rakkhanti paṇḍitā, ete daṭṭhuṃ idhāgatamhā bhagavāti, sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Atha tatiyo vuttanayeneva āgantvā abhāsi. Tattha chetvā khīlanti rāgadosamohakhīlaṃ chinditvā. Palighanti rāgadosamohapalighameva. Indakhīlanti rāgadosamohaindakhīlameva. Ūhacca manejāti ete taṇhāejāya anejā bhikkhū indakhīlaṃ ūhacca samūhanitvā catūsu disāsu appaṭihatacārikaṃ caranti. Suddhāti nirupakkilesā. Vimalāti nimmalā. Idaṃ tasseva vevacanaṃ. Cakkhumatāti pañcahi cakkhūhi cakkhumantena. Sudantāti cakkhutopi dantā sotatopi ghānatopi jivhātopi kāyatopi manatopi dantā. Susunāgāti taruṇanāgā. Tatrāyaṃ vacanattho – chandādīhi na gacchantīti nāgā, tena tena maggena pahīne kilese na āgacchantīti nāgā, nānappakāraṃ āguṃ na karontīti nāgā. Ayamettha saṅkhepo, vitthāro pana mahāniddese (mahāni. 80) vuttanayeneva veditabbo.

Apica –

‘‘Āguṃ na karoti kiñci loke,

Sabbasaṃyoga visajja bandhanāni;

Sabbattha na sajjatī vimutto,

Nāgo tādi pavuccate tathattā’’ti. –

Evamettha attho veditabbo. Susunāgāti susū nāgā, susunāgabhāvasampattiṃ pattāti attho. Te evarūpe anuttarena yoggācariyena damite taruṇanāge dassanāya āgatamha bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Atha catuttho vuttanayeneva āgantvā abhāsi. Tattha gatāseti nibbematikasaraṇagamanena gatā. Sopi gantvā yathāṭhāneyeva aṭṭhāsīti. Sattamaṃ.

8. Sakalikasuttavaṇṇanā

38. Aṭṭhame maddakucchisminti evaṃnāmake uyyāne. Tañhi ajātasattumhi kucchigate tassa mātarā – ‘‘ayaṃ mayhaṃ kucchigato gabbho rañño sattu bhavissati. Kiṃ me iminā’’ti? Gabbhapātanatthaṃ kucchi maddāpitā. Tasmā ‘‘maddakucchī’’ti saṅkhaṃ gataṃ. Migānaṃ pana abhayavāsatthāya dinnattā migadāyoti vuccati.

Tena kho pana samayenāti ettha ayaṃ anupubbikathā – devadatto hi ajātasattuṃ nissāya dhanuggahe ca dhanapālakañca payojetvāpi tathāgatassa jīvitantarāyaṃ kātuṃ asakkonto ‘‘sahattheneva māressāmī’’ti gijjhakūṭapabbataṃ abhiruhitvā mahantaṃ kūṭāgārappamāṇaṃ silaṃ ukkhipitvā, ‘‘samaṇo gotamo cuṇṇavicuṇṇo hotū’’ti pavijjhi. Mahāthāmavā kiresa pañcannaṃ hatthīnaṃ balaṃ dhāreti. Aṭṭhānaṃ kho panetaṃ, yaṃ buddhānaṃ parūpakkamena jīvitantarāyo bhaveyyāti taṃ tathāgatassa sarīrābhimukhaṃ āgacchantaṃ ākāse aññā silā uṭṭhahitvā sampaṭicchi. Dvinnaṃ silānaṃ sampahārena mahanto pāsāṇassa sakalikā uṭṭhahitvā bhagavato piṭṭhipādapariyantaṃ abhihani, pādo mahāpharasunā pahato viya samuggatalohitena lākhārasamakkhito viya ahosi. Bhagavā uddhaṃ ulloketvā devadattaṃ etadavoca – ‘‘bahu tayā moghapurisa, apuññaṃ pasutaṃ, yo tvaṃ paduṭṭhacitto vadhakacitto tathāgatassa lohitaṃ uppādesī’’ti. Tato paṭṭhāya bhagavato aphāsu jātaṃ. Bhikkhū cintayiṃsu – ‘‘ayaṃ vihāro ujjaṅgalo visamo, bahūnaṃ khattiyādīnañceva pabbajitānañca anokāso’’ti. Te tathāgataṃ mañcasivikāya ādāya maddakucchiṃ nayiṃsu. Tena vuttaṃ – ‘‘tena kho pana samayena bhagavato pādo sakalikāya khato hotī’’ti.

Bhusāti balavatiyo. Sudanti nipātamattaṃ. Dukkhanti sukhapaṭikkhepo. Tibbāti bahalā. Kharāti pharusā. Kaṭukāti tikhiṇā. Asātāti amadhurā. Na tāsu mano appeti, na tā manaṃ appāyanti vaḍḍhentīti amanāpā. Sato sampajānoti vedanādhivāsanasatisampajaññena samannāgato hutvā. Avihaññamānoti apīḷiyamāno, samparivattasāyitāya vedanānaṃ vasaṃ agacchanto.

Sīhaseyyanti ettha kāmabhogiseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha ‘‘yebhuyyena, bhikkhave, kāmabhogī sattā vāmena passena sentī’’ti ayaṃ kāmabhogiseyyā. Tesu hi yebhuyyena dakkhiṇapassena sayāno nāma natthi. ‘‘Yebhuyyena, bhikkhave, petā uttānā sentī’’ti ayaṃ petaseyyā. Appamaṃsalohitattā hi aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti. ‘‘Yebhuyyena, bhikkhave, sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena setī’’ti ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ, ‘pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati, divasampi sayitvā pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti’. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, ‘‘nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa anurūpa’’nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana ‘‘tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida’’nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhānaseyyā pana ‘‘tathāgataseyyā’’ti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.

Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsu hoti. Tasmā evaṃ nipajji. Sato sampajānoti sayanapariggāhakasatisampajaññena samannāgato. ‘‘Uṭṭhānasañña’’nti panettha na vuttaṃ, gilānaseyyā hesā tathāgatassa.

Sattasatāti imasmiṃ sutte sabbāpi tā devatā gilānaseyyaṭṭhānaṃ āgatā. Udānaṃ udānesīti gilānaseyyaṃ āgatānaṃ domanassena bhavitabbaṃ siyā. Imāsaṃ pana tathāgatassa vedanādhivāsanaṃ disvā, ‘‘aho buddhānaṃ mahānubhāvatā! Evarūpāsu nāma vedanāsu vattamānāsu vikāramattampi natthi, sirīsayane alaṅkaritvā ṭhapitasuvaṇṇarūpakaṃ viya aniñjamānena kāyena nipanno, idānissa adhikataraṃ mukhavaṇṇo virocati, ābhāsampanno puṇṇacando viya sampati vikasitaṃ viya ca aravindaṃ assa mukhaṃ sobhati, kāyepi vaṇṇāyatanaṃ idāni susammaṭṭhakañcanaṃ viya vippasīdatī’’ti udānaṃ udapādi.

Nāgo vata bhoti, ettha bhoti dhammālapanaṃ. Balavantaṭṭhena nāgo. Nāgavatāti nāgabhāvena. Sīho vatātiādīsu asantāsanaṭṭhena sīho. Byattaparicayaṭṭhena kāraṇākāraṇajānanena vā ājānīyo. Appaṭisamaṭṭhena nisabho. Gavasatajeṭṭhako hi usabho, gavasahassajeṭṭhako vasabho, gavasatasahassajeṭṭhako nisabhoti vuccati. Bhagavā pana appaṭisamaṭṭhena āsabhaṃ ṭhānaṃ paṭijānāti. Tenevatthena idha ‘‘nisabho’’ti vutto. Dhuravāhaṭṭhena dhorayho. Nibbisevanaṭṭhena danto.

Passāti aniyamitāṇatti. Samādhinti arahattaphalasamādhiṃ. Suvimuttanti phalavimuttiyā suvimuttaṃ. Rāgānugataṃ pana cittaṃ abhinataṃ nāma hoti, dosānugataṃ apanataṃ. Tadubhayapaṭikkhepena na cābhinataṃ na cāpanatanti āha. Na ca sasaṅkhāraniggayhavāritagatanti na sasaṅkhārena sappayogena kilese niggahetvā vāritavataṃ, kilesānaṃ pana chinnattā vataṃ phalasamādhinā samāhitanti attho. Atikkamitabbanti viheṭhetabbaṃ ghaṭṭetabbaṃ. Adassanāti aññāṇā. Aññāṇī hi andhabālova evarūpe satthari aparajjheyyāti devadattaṃ ghaṭṭayamānā vadanti.

Pañcavedāti itihāsapañcamānaṃ vedānaṃ dhārakā. Sataṃ samanti vassasataṃ. Tapassīti tapanissitakā hutvā. Caranti carantā. Na sammāvimuttanti sacepi evarūpā brāhmaṇā vassasataṃ caranti, cittañca nesaṃ sammā vimuttaṃ na hoti. Hīnattarūpā na pāraṃ gamā teti hīnattasabhāvā te nibbānaṅgamā na honti. ‘‘Hīnattharūpā’’tipi pāṭho, hīnatthajātikā parihīnatthāti attho. Taṇhādhipannāti taṇhāya ajjhotthaṭā. Vatasīlabaddhāti ajavatakukkuravatādīhi ca vatehi tādiseheva ca sīlehi baddhā. Lūkhaṃ tapanti pañcātapatāpanaṃ kaṇṭakaseyyādikaṃ tapaṃ. Idāni sā devatā sāsanassa niyyānikabhāvaṃ kathentī na mānakāmassātiādimāha. Taṃ vuttatthamevāti. Aṭṭhamaṃ.

9. Paṭhamapajjunnadhītusuttavaṇṇanā

39. Navame pajjunnassa dhītāti pajjunnassa nāma vassavalāhakadevarañño cātumahārājikassa dhītā. Abhivandeti bhagavā tumhākaṃ pāde vandāmi. Cakkhumatāti pañcahi cakkhūhi cakkhumantena tathāgatena. Dhammo anubuddhoti, ‘‘idaṃ mayā pubbe paresaṃ santike kevalaṃ sutaṃyeva āsī’’ti vadati. Sāhaṃ dānīti, sā ahaṃ idāni. Sakkhi jānāmīti, paṭivedhavasena paccakkhameva jānāmi. Vigarahantāti, ‘‘hīnakkharapadabyañjano’’ti vā ‘‘aniyyāniko’’ti vā evaṃ garahantā. Roruvanti, dve roruvā – dhūmaroruvo ca jālaroruvo ca. Tattha dhūmaroruvo visuṃ hoti, jālaroruvoti pana avīcimahānirayassevetaṃ nāmaṃ. Tattha hi sattā aggimhi jalante jalante punappunaṃ ravaṃ ravanti, tasmā so ‘‘roruvo’’ti vuccati. Ghoranti dāruṇaṃ. Khantiyā upasamena upetāti ruccitvā khamāpetvā gahaṇakhantiyā ca rāgādiupasamena ca upetāti. Navamaṃ.

10. Dutiyapajjunnadhītusuttavaṇṇanā

40. Dasame dhammañcāti ca saddena saṅghañca, iti tīṇi ratanāni namassamānā idhāgatāti vadati. Atthavatīti, atthavatiyo. Bahunāpi kho tanti yaṃ dhammaṃ sā abhāsi, taṃ dhammaṃ bahunāpi pariyāyena ahaṃ vibhajeyyaṃ. Tādiso dhammoti, tādiso hi ayaṃ bhagavā dhammo, taṃsaṇṭhito tappaṭibhāgo bahūhi pariyāyehi vibhajitabbayuttakoti dasseti. Lapayissāmīti, kathayissāmi. Yāvatā me manasā pariyattanti yattakaṃ mayā manasā pariyāpuṭaṃ, tassatthaṃ divasaṃ avatvā madhupaṭalaṃ pīḷentī viya muhutteneva saṃkhittena kathessāmi. Sesaṃ uttānamevāti. Dasamaṃ.

Satullapakāyikavaggo catuttho.

5. Ādittavaggo

1. Ādittasuttavaṇṇanā

41. Ādittavaggassa paṭhame jarāya maraṇena cāti desanāsīsametaṃ, rāgādīhi pana ekādasahi aggīhi loko ādittova. Dānenāti dānacetanāya. Dinnaṃ hoti sunīhatanti dānapuññacetanāhi dāyakasseva hoti gharasāmikassa viya nīhatabhaṇḍakaṃ, tenetaṃ vuttaṃ. Corā harantīti adinne bhoge corāpi haranti rājānopi, aggipi ḍahati, ṭhapitaṭṭhānepi nassanti. Antenāti maraṇena. Sarīraṃ sapariggahanti sarīrañceva corādīnaṃ vasena avinaṭṭhabhoge ca. Saggamupetīti vessantaramahārājādayo viya sagge nibbattatīti. Paṭhamaṃ.

2. Kiṃdadasuttavaṇṇanā

42. Dutiye annadoti yasmā atibalavāpi dve tīṇi bhattāni abhutvā uṭṭhātuṃ na sakkoti, bhutvā pana dubbalopi hutvā balasampanno hoti, tasmā ‘‘annado balado’’ti āha. Vatthadoti yasmā surūpopi duccoḷo vā acoḷo vā virūpo hoti ohīḷito duddasiko, vatthacchanno devaputto viya sobhati, tasmā ‘‘vatthado hoti vaṇṇado’’ti āha. Yānadoti hatthiyānādīnaṃ dāyako. Tesu pana –

‘‘Na hatthiyānaṃ samaṇassa kappati,

Na assayānaṃ, na rathena yātuṃ;

Idañca yānaṃ samaṇassa kappati,

Upāhanā rakkhato sīlakhandha’’nti.

Tasmā chattupāhanakattarayaṭṭhimañcapīṭhānaṃ dāyako, yo ca maggaṃ sodheti, nisseṇiṃ karoti, setuṃ karoti, nāvaṃ paṭiyādeti, sabbopi yānadova hoti. Sukhado hotīti yānassa sukhāvahanato sukhado nāma hoti. Cakkhudoti andhakāre cakkhumantānampi rūpadassanābhāvato dīpado cakkhudo nāma hoti, anuruddhatthero viya dibbacakkhu sampadampi labhati.

Sabbadado hotīti sabbesaṃyeva balādīnaṃ dāyako hoti. Dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassāpi sītalāya pokkharaṇiyā nhāyitvā patissayaṃ pavisitvā muhuttaṃ mañce nipajjitvā uṭṭhāya nisinnassa hi kāye balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇāyatanaṃ vātātapehi jhāyati, patissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nipannassa ca visabhāgasantati vūpasammati, sabhāgasantati okkamati, vaṇṇāyatanaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayo ceva corabhayañca uppajjati, patissayaṃ pavisitvā dvāraṃ pidhāya nipannassa sabbete parissayā na honti, dhammaṃ sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasikarontassa upasamasukhaṃ uppajjati. Tathā bahi vicarantassa ca sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe kūpe otiṇṇo viya hoti, mañcapīṭhādīni na paññāyanti. Muhuttaṃ nisinnassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvārakavāṭavātapānamañcapīṭhādīni paññāyanti. Tena vuttaṃ – ‘‘so ca sabbadado hoti, yo dadāti upassaya’’nti.

Amataṃdado ca so hotīti paṇītabhojanassa pattaṃ pūrento viya amaraṇadānaṃ nāma deti. Yo dhammamanusāsatīti yo dhammaṃ anusāsati, aṭṭhakathaṃ katheti, pāḷiṃ vāceti, pucchitapañhaṃ vissajjeti, kammaṭṭhānaṃ ācikkhati, dhammassavanaṃ karoti, sabbopesa dhammaṃ anusāsati nāma. Sabbadānānañca idaṃ dhammadānameva agganti veditabbaṃ. Vuttampi cetaṃ –

‘‘Sabbadānaṃ dhammadānaṃ jināti,

Sabbarasaṃ dhammaraso jināti;

Sabbaratiṃ dhammarati jināti,

Taṇhakkhayo sabbadukkhaṃ jinātī’’ti. (dha. pa. 354); Dutiyaṃ;

3. Annasuttavaṇṇanā

43. Tatiye abhinandantīti patthenti. Bhajatīti upagacchati, cittagahapatisīvalittherādike viya pacchato anubandhati. Tasmāti yasmā idhaloke paraloke ca annadāyakameva anugacchati, tasmā. Sesaṃ uttānamevāti. Tatiyaṃ.

4. Ekamūlasuttavaṇṇanā

44. Catutthe ekamūlanti avijjā taṇhāya mūlaṃ, taṇhā avijjāya. Idha pana taṇhā adhippetā. Dvīhi sassatucchedadiṭṭhīhi āvaṭṭatīti dvirāvaṭṭā. Sā ca rāgādīhi tīhi malehi timalā. Tatrāssā moho sahajātakoṭiyā malaṃ hoti, rāgadosā upanissayakoṭiyā. Pañca pana kāmaguṇā assā pattharaṇaṭṭhānā, tesu sā pattharatīti pañcapattharā. Sā ca apūraṇīyaṭṭhena samuddo. Ajjhattikabāhiresu panesā dvādasāyatanesu āvaṭṭati parivaṭṭatīti dvādasāvaṭṭā. Apatiṭṭhaṭṭhena pana pātāloti vuccatīti. Ekamūlaṃ…pe… pātālaṃ, atari isi, uttari samatikkamīti attho. Catutthaṃ.

5. Anomasuttavaṇṇanā

45. Pañcame anomanāmanti sabbaguṇasamannāgatattā avekallanāmaṃ, paripūranāmanti attho. Nipuṇatthadassinti bhagavā saṇhasukhume khandhantarādayo atthe passatīti nipuṇatthadassī. Paññādadanti anvayapaññādhigamāya paṭipadaṃ kathanavasena paññāya dāyakaṃ. Kāmālaye asattanti pañcakāmaguṇālaye alaggaṃ. Kamamānanti bhagavā mahābodhimaṇḍeyeva ariyamaggena gato, na idāni gacchati, atītaṃ pana upādāya idaṃ vuttaṃ. Mahesinti mahantānaṃ sīlakkhandhādīnaṃ esitāraṃ pariyesitāranti. Pañcamaṃ.

6. Accharāsuttavaṇṇanā

46. Chaṭṭhe accharāgaṇasaṅghuṭṭhanti ayaṃ kira devaputto satthusāsane pabbajitvā vattapaṭipattiṃ pūrayamāno pañcavassakāle pavāretvā dvemātikaṃ paguṇaṃ katvā kammākammaṃ uggahetvā cittarucitaṃ kammaṭṭhānaṃ uggaṇhitvā sallahukavuttiko araññaṃ pavisitvā yo bhagavatā majjhimayāmo sayanassa koṭṭhāsoti anuññāto. Tasmimpi sampatte ‘‘pamādassa bhāyāmī’’ti mañcakaṃ ukkhipitvā rattiñca divā ca nirāhāro kammaṭṭhānameva manasākāsi.

Athassa abbhantare satthakavātā uppajjitvā jīvitaṃ pariyādiyiṃsu. So dhurasmiṃyeva kālamakāsi. Yo hi koci bhikkhu caṅkame caṅkamamāno vā ālambanatthambhaṃ nissāya ṭhito vā caṅkamakoṭiyaṃ cīvaraṃ sīse ṭhapetvā nisinno vā nipanno vā parisamajjhe alaṅkatadhammāsane dhammaṃ desento vā kālaṃ karoti, sabbo so dhurasmiṃ kālaṃ karoti nāma. Iti ayaṃ caṅkamane kālaṃ katvā upanissayamandatāya āsavakkhayaṃ appatto tāvatiṃsabhavane mahāvimānadvāre niddāyitvā pabujjhanto viya paṭisandhiṃ aggahesi. Tāvadevassa suvaṇṇatoraṇaṃ viya tigāvuto attabhāvo nibbatti.

Antovimāne sahassamattā accharā taṃ disvā, ‘‘vimānasāmiko devaputto āgato, ramayissāma na’’nti tūriyāni gahetvā parivārayiṃsu. Devaputto na tāva cutabhāvaṃ jānāti, pabbajitasaññīyeva accharā oloketvā vihāracārikaṃ āgataṃ mātugāmaṃ disvā lajjī. Paṃsukūliko viya upari ṭhitaṃ ghanadukūlaṃ ekaṃsaṃ karonto aṃsakūṭaṃ paṭicchādetvā indriyāni okkhipitvā adhomukho aṭṭhāsi. Tassa kāyavikāreneva tā devatā ‘‘samaṇadevaputto aya’’nti ñatvā evamāhaṃsu – ‘‘ayya, devaputta, devaloko nāmāyaṃ, na samaṇadhammassa karaṇokāso, sampattiṃ anubhavanokāso’’ti. So tatheva aṭṭhāsi. Devatā ‘‘na tāvāyaṃ sallakkhetī’’ti tūriyāni paggaṇhiṃsu. So tathāpi anolokentova aṭṭhāsi.

Athassa sabbakāyikaṃ ādāsaṃ purato ṭhapayiṃsu. So chāyaṃ disvā cutabhāvaṃ ñatvā, ‘‘na mayā imaṃ ṭhānaṃ patthetvā samaṇadhammo kato, uttamatthaṃ arahattaṃ patthetvā kato’’ti sampattiyā vippaṭisārī ahosi, ‘‘suvaṇṇapaṭaṃ paṭilabhissāmī’’ti takkayitvā yuddhaṭṭhānaṃ otiṇṇamallo mūlakamuṭṭhiṃ labhitvā viya. So – ‘‘ayaṃ saggasampatti nāma sulabhā, buddhānaṃ pātubhāvo dullabho’’ti cintetvā vimānaṃ apavisitvāva asambhinneneva sīlena accharāsaṅghaparivuto dasabalassa santikaṃ āgamma abhivādetvā ekamantaṃ ṭhito imaṃ gāthaṃ abhāsi.

Tattha accharāgaṇasaṅghuṭṭhanti accharāgaṇena gītavāditasaddehi saṅghositaṃ. Pisācagaṇasevitanti tameva accharāgaṇaṃ pisācagaṇaṃ katvā vadati. Vananti nandanavanaṃ sandhāya vadati. Ayañhi niyāmacittatāya attano garubhāvena devagaṇaṃ ‘‘devagaṇo’’ti vattuṃ na roceti. ‘‘Pisācagaṇo’’ti vadati. Nandanavanañca ‘‘nandana’’nti avatvā ‘‘mohana’’nti vadati. Kathaṃ yātrā bhavissatīti kathaṃ niggamanaṃ bhavissati, kathaṃ atikkamo bhavissati, arahattassa me padaṭṭhānabhūtaṃ vipassanaṃ ācikkhatha bhagavāti vadati.

Atha bhagavā ‘‘atisallikhateva ayaṃ devaputto, kiṃ nu kho ida’’nti? Āvajjento attano sāsane pabbajitabhāvaṃ ñatvā – ‘‘ayaṃ accāraddhavīriyatāya kālaṃ katvā devaloke nibbatto, ajjāpissa caṅkamanasmiṃyeva attabhāvo asambhinnena sīlena āgato’’ti cintesi. Buddhā ca akatābhinivesassa ādikammikassa akataparikammassa antevāsino cittakāro bhittiparikammaṃ viya – ‘‘sīlaṃ tāva sodhehi, samādhiṃ bhāvehi, kammassakatapaññaṃ ujuṃ karohī’’ti paṭhamaṃ pubbabhāgappaṭipadaṃ ācikkhanti, kārakassa pana yuttapayuttassa arahattamaggapadaṭṭhānabhūtaṃ saṇhasukhumaṃ suññatāvipassanaṃyeva ācikkhanti, ayañca devaputto kārako abhinnasīlo, eko maggo assa anāgatoti suññatāvipassanaṃ ācikkhanto ujuko nāmātiādimāha.

Tattha ujukoti kāyavaṅkādīnaṃ abhāvato aṭṭhaṅgiko maggo ujuko nāma. Abhayā nāma sā disāti nibbānaṃ sandhāyāha. Tasmiṃ hi kiñci bhayaṃ natthi, taṃ vā pattassa bhayaṃ natthīti ‘‘abhayā nāma sā disā’’ti vuttaṃ. Ratho akūjanoti aṭṭhaṅgiko maggova adhippeto. Yathā hi pākatikaratho akkhe vā anabbhañjite atirekesu vā manussesu abhiruḷhesu kūjati viravati, na evaṃ ariyamaggo. So hi ekappahārena caturāsītiyāpi pāṇasahassesu abhiruhantesu na kūjati na viravati. Tasmā ‘‘akūjano’’ti vutto. Dhammacakkehi saṃyutoti kāyikacetasikavīriyasaṅkhātehi dhammacakkehi saṃyutto.

Hirīti ettha hiriggahaṇena ottappampi gahitameva hoti. Tassa apālamboti yathā bāhirakarathassa rathe ṭhitānaṃ yodhānaṃ apatanatthāya dārumayaṃ apālambanaṃ hoti, evaṃ imassa maggarathassa ajjhattabahiddhāsamuṭṭhānaṃ hirottappaṃ apālambanaṃ. Satyassa parivāraṇanti rathassa sīhacammādiparivāro viya imassāpi maggarathassa sampayuttā sati parivāraṇaṃ. Dhammanti lokuttaramaggaṃ. Sammādiṭṭhipurejavanti vipassanāsammādiṭṭhipurejavā assa pubbayāyikāti sammādiṭṭhipurejavo, taṃ sammādiṭṭhipurejavaṃ. Yathā hi paṭhamataraṃ rājapurisehi kāṇakuṇiādīnaṃnīharaṇena magge sodhite pacchā rājā nikkhamati, evamevaṃ vipassanā sammādiṭṭhiyā aniccādivasena khandhādīsu sodhitesu pacchā bhūmiladdhavaṭṭaṃ parijānamānā maggasammādiṭṭhi uppajjati. Tena vuttaṃ ‘‘dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejava’’nti.

Iti bhagavā desanaṃ niṭṭhāpetvā avasāne cattāri saccāni dīpesi. Desanāpariyosāne devaputto sotāpattiphale patiṭṭhāsi. Yathā hi rañño bhojanakāle attano mukhappamāṇe kabaḷe ukkhitte aṅke nisinno putto attano mukhappamāṇeneva tato kabaḷaṃ karoti, evamevaṃ bhagavati arahattanikūṭena desanaṃ desentepi sattā attano upanissayānurūpena sotāpattiphalādīni pāpuṇanti. Ayampi devaputto sotāpattiphalaṃ patvā bhagavantaṃ gandhādīhi pūjetvā pakkāmīti. Chaṭṭhaṃ.

7. Vanaropasuttavaṇṇanā

47. Sattame dhammaṭṭhā sīlasampannāti ke dhammaṭṭhā, ke sīlasampannāti pucchati. Bhagavā imaṃ pañhaṃ thāvaravatthunā dīpento ārāmaropātiādimāha. Tattha ārāmaropāti pupphārāmaphalārāmaropakā. Vanaropāti sayaṃjāte aropimavane sīmaṃ parikkhipitvā cetiyabodhicaṅkamanamaṇḍapakuṭileṇarattiṭṭhānadivāṭṭhānānaṃ kārakā chāyūpage rukkhe ropetvā dadamānāpi vanaropāyeva nāma. Setukārakāti visame setuṃ karonti, udake nāvaṃ paṭiyādenti. Papanti pānīyadānasālaṃ. Udapānanti yaṃkiñci pokkharaṇītaḷākādiṃ. Upassayanti vāsāgāraṃ. ‘‘Upāsaya’’ntipi pāṭho.

Sadā puññaṃ pavaḍḍhatīti na akusalavitakkaṃ vā vitakkentassa niddāyantassa vā pavaḍḍhati. Yadā yadā pana anussarati, tadā tadā tassa vaḍḍhati. Imamatthaṃ sandhāya ‘‘sadā puññaṃ pavaḍḍhatī’’ti vuttaṃ. Dhammaṭṭhā sīlasampannāti tasmiṃ dhamme ṭhitattā tenapi sīlena sampannattā dhammaṭṭhā sīlasampannā. Atha vā evarūpāni puññāni karontānaṃ dasa kusalā dhammā pūrenti, tesu ṭhitattā dhammaṭṭhā. Teneva ca sīlena sampannattā sīlasampannāti. Sattamaṃ.

8. Jetavanasuttavaṇṇanā

48. Aṭṭhame idaṃ hi taṃ jetavananti anāthapiṇḍiko devaputto jetavanassa ceva buddhādīnañca vaṇṇabhaṇanatthaṃ āgato evamāha. Isisaṅghanisevitanti bhikkhusaṅghanisevitaṃ.

Evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā idāni ariyamaggassa kathento kammaṃ vijjātiādimāha. Tattha kammanti maggacetanā. Vijjāti maggapaññā. Dhammoti samādhipakkhikā dhammā. Sīlaṃ jīvitamuttamanti sīle patiṭṭhitassa jīvitaṃ uttamanti dasseti. Atha vā vijjāti diṭṭhisaṅkappā. Dhammoti vāyāmasatisamādhayo. Sīlanti vācākammantājīvā. Jīvitamuttamanti etasmiṃ sīle ṭhitassa jīvitaṃ nāma uttamaṃ. Etena maccā sujjhantīti etena aṭṭhaṅgikamaggena sattā visujjhanti.

Tasmāti yasmā maggena sujjhanti, na gottadhanehi, tasmā. Yoniso vicine dhammanti upāyena samādhipakkhiyadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tasmiṃ ariyamagge visujjhati. Atha vā yoniso vicine dhammanti upāyena pañcakkhandhadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tesu catūsu saccesu visujjhati.

Idāni sāriputtattherassa vaṇṇaṃ kathento sāriputtovātiādimāha. Tattha sāriputtovāti avadhāraṇavacanaṃ, etehi paññādīhi sāriputtova seyyoti vadati. Upasamenāti kilesaupasamena. Pāraṃ gatoti nibbānaṃ gato. Yo koci nibbānaṃ patto bhikkhu, so etāvaparamo siyā, na therena uttaritaro nāma atthīti vadati. Sesaṃ uttānamevāti. Aṭṭhamaṃ.

9. Maccharisuttavaṇṇanā

49. Navame maccharinoti maccherena samannāgatā. Ekacco hi attano vasanaṭṭhāne bhikkhuṃ hatthaṃ pasāretvāpi na vandati, aññattha gato vihāraṃ pavisitvā sakkaccaṃ vanditvā madhurapaṭisanthāraṃ karoti – ‘‘bhante, amhākaṃ vasanaṭṭhānaṃ nāgacchatha, sampanno padeso, paṭibalā mayaṃ ayyānaṃ yāgubhattādīhi upaṭṭhānaṃ kātu’’nti. Bhikkhū ‘‘saddho ayaṃ upāsako’’ti yāgubhattādīhi saṅgaṇhanti. Atheko thero tassa gāmaṃ gantvā piṇḍāya carati. So taṃ disvā aññena vā gacchati, gharaṃ vā pavisati. Sacepi sammukhībhāvaṃ āgacchati, hatthena vanditvā – ‘‘ayyassa bhikkhaṃ detha, ahaṃ ekena kammena gacchāmī’’ti pakkamati. Thero sakalagāmaṃ caritvā tucchapattova nikkhamati. Idaṃ tāva mudumacchariyaṃ nāma, yena samannāgato adāyakopi dāyako viya paññāyati. Idha pana thaddhamacchariyaṃ adhippetaṃ, yena samannāgato bhikkhūsu piṇḍāya paviṭṭhesu, ‘‘therā ṭhitā’’ti vutte, ‘‘kiṃ mayhaṃ pādā rujjantī’’tiādīni vatvā silāthambho viya khāṇuko viya ca thaddho hutvā tiṭṭhati, sāmīcimpi na karoti. Kadariyāti idaṃ maccharinoti padasseva vevacanaṃ. Mudukampi hi macchariyaṃ ‘‘macchariya’’nteva vuccati, thaddhaṃ pana kadariyaṃ nāma. Paribhāsakāti bhikkhū gharadvāre ṭhite disvā, ‘‘kiṃ tumhe kasitvā āgatā, vapitvā, lāyitvā? Mayaṃ attanopi na labhāma, kuto tumhākaṃ, sīghaṃ nikkhamathā’’tiādīhi saṃtajjakā. Antarāyakarāti dāyakassa saggantarāyo, paṭiggāhakānaṃ lābhantarāyo, attano upaghātoti imesaṃ antarāyānaṃ kārakā.

Samparāyoti paraloko. Ratīti pañcakāmaguṇarati. Khiḍḍāti kāyikakhiḍḍādikā tividhā khiḍḍā. Diṭṭhe dhammesa vipākoti tasmiṃ nibbattabhavane diṭṭhe dhamme esa vipāko. Samparāye ca duggatīti ‘‘yamalokaṃ upapajjare’’ti vutte samparāye ca duggati.

Vadaññūti bhikkhū gharadvāre ṭhitā kiñcāpi tuṇhīva honti, atthato pana – ‘‘bhikkhaṃ dethā’’ti vadanti nāma. Tatra ye ‘‘mayaṃ pacāma, ime pana na pacanti, pacamāne patvā alabhantā kuhiṃ labhissantī’’ti? Deyyadhammaṃ saṃvibhajanti, te vadaññū nāma. Pakāsantīti vimānappabhāya jotanti. Parasambhatesūti parehi sampiṇḍitesu. Samparāye ca suggatīti, ‘‘ete saggā’’ti evaṃ vuttasamparāye sugati. Ubhinnampi vā etesaṃ tato cavitvā puna samparāyepi duggatisugatiyeva hotīti. Navamaṃ.

10. Ghaṭīkārasuttavaṇṇanā

50. Dasame upapannāseti nibbattivasena upagatā. Vimuttāti avihābrahmalokasmiṃ upapattisamanantarameva arahattaphalavimuttiyā vimuttā. Mānusaṃ dehanti idha pañcorambhāgiyasaṃyojanāni eva vuttāni. Dibbayoganti pañca uddhambhāgiyasaṃyojanāni. Upaccagunti atikkamiṃsu. Upakotiādīni tesaṃ therānaṃ nāmāni. Kusalī bhāsasī tesanti, ‘‘kusala’’nti idaṃ vacanaṃ imassa atthīti kusalī, tesaṃ therānaṃ tvaṃ kusalaṃ anavajjaṃ bhāsasi, thomesi pasaṃsasi, paṇḍitosi devaputtāti vadati. Taṃ te dhammaṃ idhaññāyāti te therā taṃ dhammaṃ idha tumhākaṃ sāsane jānitvā. Gambhīranti gambhīratthaṃ. Brahmacārī nirāmisoti nirāmisabrahmacārī nāma anāgāmī, anāgāmī ahosinti attho. Ahuvāti ahosi. Sagāmeyyoti ekagāmavāsī. Pariyosānagāthā saṅgītikārehi ṭhapitāti. Dasamaṃ.

Ādittavaggo pañcamo.

6. Jarāvaggo

1. Jarāsuttavaṇṇanā

51. Jarāvaggassa paṭhame sādhūti laddhakaṃ bhaddakaṃ. Sīlaṃ yāva jarāti iminā idaṃ dasseti – yathā muttāmaṇirattavatthādīni ābharaṇāni taruṇakāleyeva sobhanti, jarājiṇṇakāle tāni dhārento ‘‘ayaṃ ajjāpi bālabhāvaṃ pattheti, ummattako maññe’’ti vattabbataṃ āpajjati, na evaṃ sīlaṃ. Sīlañhi niccakālaṃ sobhati. Bālakālepi hi sīlaṃ rakkhantaṃ ‘‘kiṃ imassa sīlenā’’ti? Vattāro natthi. Majjhimakālepi mahallakakālepīti.

Saddhā sādhu patiṭṭhitāti hatthāḷavakacittagahapatiādīnaṃ viya maggena āgatā patiṭṭhitasaddhā nāma sādhu. Paññā narānaṃ ratananti ettha cittīkataṭṭhādīhi ratanaṃ veditabbaṃ. Vuttañhetaṃ –

‘‘Yadi cittīkatanti ratanaṃ, nanu bhagavā cittīkato purisasīho, ye ca loke cittīkatā, tesaṃ cittīkato bhagavā. Yadi ratikaranti ratanaṃ, nanu bhagavā ratikaro purisasīho, tassa vacanena carantā jhānaratisukhena abhiramanti. Yadi atulyanti ratanaṃ, nanu bhagavā atulo purisasīho. Na hi sakkā tuletuṃ guṇehi guṇapāramiṃ gato. Yadi dullabhanti ratanaṃ, nanu bhagavā dullabho purisasīho. Yadi anomasattaparibhoganti ratanaṃ, nanu bhagavā anomo sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanenā’’ti.

Idha pana dullabhapātubhāvaṭṭhena paññā ‘‘ratana’’nti vuttaṃ. Puññanti puññacetanā, sā hi arūpattā pariharituṃ na sakkāti. Paṭhamaṃ.

2. Ajarasāsuttavaṇṇanā

52. Dutiye ajarasāti ajīraṇena, avipattiyāti attho. Sīlañhi avipannameva sādhu hoti, vipannasīlaṃ ācariyupajjhāyādayopi na saṅgaṇhanti, gatagataṭṭhāne niddhamitabbova hotīti. Dutiyaṃ.

3. Mittasuttavaṇṇanā

53. Tatiye satthoti saddhiṃcaro, jaṅghasattho vā sakaṭasattho vā. Mittanti roge uppanne pāṭaṅkiyā vā aññena vā yānena haritvā khemantasampāpanena mittaṃ. Sake ghareti attano gehe. Tathārūpe roge jāte puttabhariyādayo jigucchanti, mātā pana asucimpi candanaṃ viya maññati. Tasmā sā sake ghare mittaṃ. Sahāyo atthajātassāti uppannakiccassa yo taṃ kiccaṃ vahati nittharati, so kiccesu saha ayanabhāvena sahāyo mittaṃ, surāpānādisahāyā pana na mittā. Samparāyikanti samparāyahitaṃ. Tatiyaṃ.

4. Vatthusuttavaṇṇanā

54. Catutthe puttā vatthūti mahallakakāle paṭijagganaṭṭhena puttā patiṭṭhā. Paramoti aññesaṃ akathetabbassapi guyhassa kathetabbayuttatāya bhariyā paramo sakhā nāma. Catutthaṃ.

5-7. Paṭhamajanasuttādivaṇṇanā

55. Pañcame vidhāvatīti parasamuddādigamanavasena ito cito ca vidhāvati. Pañcamaṃ.

56. Chaṭṭhe dukkhāti vaṭṭadukkhato. Chaṭṭhaṃ.

57. Sattame parāyaṇanti nipphatti avassayo. Sattamaṃ.

8. Uppathasuttavaṇṇanā

58. Aṭṭhame rāgo uppathoti sugatiñca nibbānañca gacchantassa amaggo. Rattindivakkhayoti rattidivehi, rattidivesu vā khīyati. Itthī malanti sesaṃ bāhiramalaṃ bhasmakhārādīhi dhovitvā sakkā sodhetuṃ, mātugāmamalena duṭṭho pana na sakkā suddho nāma kātunti itthī ‘‘mala’’nti vuttā. Etthāti ettha itthiyaṃ pajā sajjati. Tapoti indriyasaṃvaradhutaṅgaguṇavīriyadukkarakārikānaṃ nāmaṃ, idha pana ṭhapetvā dukkarakārikaṃ sabbāpi kilesasantāpikā paṭipadā vaṭṭati. Brahmacariyanti methunavirati. Aṭṭhamaṃ.

9. Dutiyasuttavaṇṇanā

59. Navame kissa cābhiratoti kismiṃ abhirato. Dutiyāti sugatiñceva nibbānañca gacchantassa dutiyikā. Paññā cenaṃ pasāsatīti paññā etaṃ purisaṃ ‘‘idaṃ karohi, idaṃ mākarī’’ti anusāsati. Navamaṃ.

10. Kavisuttavaṇṇanā

60. Dasame chando nidānanti gāyattiādiko chando gāthānaṃ nidānaṃ. Pubbapaṭṭhāpanagāthā ārabhanto hi ‘‘kataracchandena hotū’’ti ārabhati. Viyañjananti jananaṃ. Akkharaṃ hi padaṃ janeti, padaṃ gāthaṃ janeti, gāthā atthaṃ pakāsetīti. Nāmasannissitāti samuddādipaṇṇattinissitā. Gāthā ārabhanto hi samuddaṃ vā pathaviṃ vā yaṃ kiñci nāmaṃ nissayitvāva ārabhati. Āsayoti patiṭṭhā. Kavito hi gāthā pavattanti. So tāsaṃ patiṭṭhā hotīti. Dasamaṃ.

Jarāvaggo chaṭṭho.

7. Addhavaggo

1. Nāmasuttavaṇṇanā

61. Addhavaggassa paṭhame nāmaṃ sabbaṃ addhabhavīti nāmaṃ sabbaṃ abhibhavati anupatati. Opapātikena vā hi kittimena vā nāmena mutto satto vā saṅkhāro vā natthi. Yassapi hi rukkhassa vā pāsāṇassa vā ‘‘idaṃ nāma nāma’’nti na jānanti, anāmakotveva tassa nāmaṃ hoti. Paṭhamaṃ.

2-3. Cittasuttādivaṇṇanā

62. Dutiye sabbeva vasamanvagūti ye cittassa vasaṃ gacchanti, tesaṃyeva anavasesapariyādānametaṃ. Dutiyaṃ.

63. Tatiyepi eseva nayo. Tatiyaṃ.

4-5. Saṃyojanasuttādivaṇṇanā

64. Catutthe kiṃ su saṃyojanoti kiṃ saṃyojano kiṃ bandhano? Vicāraṇanti vicaraṇā pādāni. Bahuvacane ekavacanaṃ kataṃ. Vitakkassa vicāraṇanti vitakko tassa pādā. Catutthaṃ.

65. Pañcamepi eseva nayo. Pañcamaṃ.

6. Attahatasuttavaṇṇanā

66. Chaṭṭhe kenassubbhāhatoti kena abbhāhato. Su-kāro nipātamattaṃ. Icchādhūpāyitoti icchāya āditto. Chaṭṭhaṃ.

7-9. Uḍḍitasuttādivaṇṇanā

67. Sattame taṇhāya uḍḍitoti taṇhāya ullaṅghito. Cakkhuñhi taṇhārajjunā āvunitvā rūpanāgadante uḍḍitaṃ, sotādīni saddādīsūti taṇhāya uḍḍito loko. Maccunā pihitoti anantare attabhāve kataṃ kammaṃ na dūraṃ ekacittantaraṃ, balavatiyā pana māraṇantikavedanāya pabbatena viya otthaṭattā sattā taṃ na bujjhantīti ‘‘maccunā pihito loko’’ti vuttaṃ. Sattamaṃ.

68. Aṭṭhame sveva pañho devatāya heṭṭhupariyāyavasena pucchito. Aṭṭhamaṃ.

69. Navame sabbaṃ uttānameva. Navamaṃ.

10. Lokasuttavaṇṇanā

70. Dasame kismiṃ loko samuppannoti kismiṃ uppanne loko uppannoti pucchati. Chasūti chasu ajjhattikesu āyatanesu uppannesu uppannoti vuccati. Chasu kubbatīti tesuyeva chasu santhavaṃ karoti. Upādāyāti tāniyeva ca upādāya āgamma paṭicca pavattati. Vihaññatīti tesuyeva chasu vihaññati pīḷiyati. Iti ajjhattikāyatanavasena ayaṃ pañho āgato, ajjhattikabāhirānaṃ pana vasena āharituṃ vaṭṭati. Chasu hi ajjhattikāyatanesu uppannesu ayaṃ uppanno nāma hoti, chasu bāhiresu santhavaṃ karoti, channaṃ ajjhattikānaṃ upādāya chasu bāhiresu vihaññatīti. Dasamaṃ.

Addhavaggo sattamo.

8. Chetvāvaggo

1. Chetvāsuttavaṇṇanā

71. Chetvāvaggassa paṭhame chetvāti vadhitvā. Sukhaṃ setīti kodhapariḷāhena aparidayhamānattā sukhaṃ sayati. Na socatīti kodhavināsena vinaṭṭhadomanassattā na socati. Visamūlassāti dukkhavipākassa. Madhuraggassāti kuddhassa paṭikujjhitvā, akkuṭṭhassa paccakkositvā, pahaṭassa ca paṭipaharitvā sukhaṃ uppajjati, taṃ sandhāya madhuraggoti vutto. Imasmiṃ hi ṭhāne pariyosānaṃ agganti vuttaṃ. Ariyāti buddhādayo. Paṭhamaṃ.

2. Rathasuttavaṇṇanā

72. Dutiye paññāyati etenāti paññāṇaṃ. Dhajo rathassāti mahantasmiṃ hi saṅgāmasīse dūratova dhajaṃ disvā ‘‘asukarañño nāma ayaṃ ratho’’ti ratho pākaṭo hoti. Tena vuttaṃ ‘‘dhajo rathassa paññāṇa’’nti. Aggipi dūratova dhūmena paññāyati. Coḷaraṭṭhaṃ paṇḍuraṭṭhanti evaṃ raṭṭhampi raññā paññāyati. Cakkavattirañño dhītāpi pana itthī ‘‘asukassa nāma bhariyā’’ti bhattāraṃ patvāva paññāyati. Tasmā dhūmo paññāṇamagginotiādi vuttaṃ. Dutiyaṃ.

3. Vittasuttavaṇṇanā

73. Tatiye saddhīdha vittanti yasmā saddho saddhāya muttamaṇiādīnipi vittāni labhati, tissopi kulasampadā, cha kāmasaggāni, nava brahmaloke patvā pariyosāne amatamahānibbānadassanampi labhati, tasmā maṇimuttādīhi vittehi saddhāvittameva seṭṭhaṃ. Dhammoti dasakusalakammapatho. Sukhamāvahatīti sabbampi sāsavānāsavaṃ asaṃkiliṭṭhasukhaṃ āvahati. Sādutaranti lokasmiṃ loṇambilādīnaṃ sabbarasānaṃ saccameva madhurataraṃ. Saccasmiṃ hi ṭhitā sīghavegaṃ nadimpi nivattenti, visampi nimmaddenti, aggimpi paṭibāhanti, devampi vassāpenti, tasmā taṃ sabbarasānaṃ madhurataranti vuttaṃ. Paññājīviṃ jīvitamāhu seṭṭhanti yo paññājīvī gahaṭṭho samāno pañcasu sīlesu patiṭṭhāya salākabhattādīni paṭṭhapetvā paññāya jīvati, pabbajito vā pana dhammena uppanne paccaye ‘‘idamattha’’nti paccavekkhitvā paribhuñjanto kammaṭṭhānaṃ ādāya vipassanaṃ paṭṭhapetvā ariyaphalādhigamavasena paññāya jīvati, taṃ paññājīviṃ puggalaṃ seṭṭhaṃ jīvitaṃ jīvatīti āhu. Tatiyaṃ.

4. Vuṭṭhisuttavaṇṇanā

74. Catutthe bījanti uppatantānaṃ sattavidhaṃ dhaññabījaṃ seṭṭhaṃ. Tasmiñhi uggate janapado khemo hoti subhikkho. Nipatatanti nipatantānaṃ meghavuṭṭhi seṭṭhā. Meghavuṭṭhiyañhi sati vividhāni sassāni uppajjanti, janapadā phītā honti khemā subhikkhā. Pavajamānānanti jaṅgamānaṃ padasā caramānānaṃ gāvo seṭṭhā. Tā nissāya hi sattā pañca gorase paribhuñjamānā sukhaṃ viharanti. Pavadatanti rājakulamajjhādīsu vadantānaṃ putto varo. So hi mātāpitūnaṃ anatthāvahaṃ na vadati.

Vijjā uppatataṃ seṭṭhāti purimapañhe kira sutvā samīpe ṭhitā ekā devatā ‘‘devate, kasmā tvaṃ etaṃ pañhaṃ dasabalaṃ pucchasi? Ahaṃ te kathessāmī’’ti attano khantiyā laddhiyā pañhaṃ kathesi. Atha naṃ itarā devatā āha – ‘‘yāva padhaṃsī vadesi devate yāva pagabbhā mukharā, ahaṃ buddhaṃ bhagavantaṃ pucchāmi. Tvaṃ mayhaṃ kasmā kathesī’’ti? Nivattetvā tadeva pañhaṃ dasabalaṃ pucchi. Athassā satthā vissajjento vijjā uppatatantiādimāha. Tattha vijjāti catumaggavijjā. Sā hi uppatamānā sabbākusaladhamme samugghāteti. Tasmā ‘‘uppatataṃ seṭṭhā’’ti vuttā. Avijjāti vaṭṭamūlakamahāavijjā. Sā hi nipatantānaṃ osīdantānaṃ varā. Pavajamānānanti padasā caramānānaṃ jaṅgamānaṃ anomapuññakkhettabhūto saṅgho varo. Tañhi tattha tattha disvā pasannacittā sattā sotthiṃ pāpuṇanti. Buddhoti yādiso putto vā hotu añño vā, yesaṃ kesañci vadamānānaṃ buddho varo. Tassa hi dhammadesanaṃ āgamma anekasatasahassānaṃ pāṇānaṃ bandhanamokkho hotīti. Catutthaṃ.

5. Bhītāsuttavaṇṇanā

75. Pañcame kiṃsūdha bhītāti kiṃ bhītā? Maggo canekāyatanappavuttoti aṭṭhatiṃsārammaṇavasena anekehi kāraṇehi kathito. Evaṃ sante kissa bhītā hutvā ayaṃ janatā dvāsaṭṭhi diṭṭhiyo aggahesīti vadati. Bhūripaññāti bahupañña ussannapañña. Paralokaṃ na bhāyeti imasmā lokā paraṃ lokaṃ gacchanto na bhāyeyya. Paṇidhāyāti ṭhapetvā. Bahvannapānaṃ gharamāvasantoti anāthapiṇḍikādayo viya bahvannapāne ghare vasanto. Saṃvibhāgīti accharāya gahitampi nakhena phāletvā parassa datvāva bhuñjanasīlo. Vadaññūti vuttatthameva.

Idāni gāthāya aṅgāni uddharitvā dassetabbāni – ‘‘vāca’’nti hi iminā cattāri vacīsucaritāni gahitāni, ‘‘manenā’’tipadena tīṇi manosucaritāni, ‘‘kāyenā’’ti padena tīṇi kāyasucaritāni. Iti ime dasa kusalakammapathā pubbasuddhiaṅgaṃ nāma. Bahvannapānaṃ gharamāvasantoti iminā yaññaupakkharo gahito. Saddhoti ekamaṅgaṃ, mudūti ekaṃ, saṃvibhāgīti ekaṃ, vadaññūti ekaṃ. Iti imāni cattāri aṅgāni sandhāya ‘‘etesu dhammesu ṭhito catūsū’’ti āha.

Aparopi pariyāyo – vācantiādīni tīṇi aṅgāni, bahvannapānanti iminā yaññaupakkharova gahito, saddho mudū saṃvibhāgī vadaññūti ekaṃ aṅgaṃ. Aparo dukanayo nāma hoti. ‘‘Vācaṃ manañcā’’ti idamekaṃ aṅgaṃ, ‘‘kāyena pāpāni akubbamāno, bahvannapānaṃ gharamāvasanto’’ti ekaṃ, ‘‘saddho mudū’’ti ekaṃ, ‘‘saṃvibhāgī vadaññū’’ti ekaṃ. Etesu catūsu dhammesu ṭhito dhamme ṭhito nāma hoti. So ito paralokaṃ gacchanto na bhāyati. Pañcamaṃ.

6. Najīratisuttavaṇṇanā

76. Chaṭṭhe nāmagottaṃ na jīratīti atītabuddhānaṃ yāvajjadivasā nāmagottaṃ kathiyati, tasmā na jīratīti vuccati. Porāṇā pana ‘‘addhāne gacchante na paññāyissati, jīraṇasabhāvo pana na hotiyevā’’ti vadanti. Ālasyanti ālasiyaṃ, yena ṭhitaṭṭhāne ṭhitova, nisinnaṭṭhāne nisinnova hoti, telepi uttarante ṭhitiṃ na karoti. Pamādoti niddāya vā kilesavasena vā pamādo. Anuṭṭhānanti kammasamaye kammakaraṇavīriyābhāvo. Asaṃyamoti sīlasaññamābhāvo vissaṭṭhācāratā. Niddāti soppabahulatā. Tāya gacchantopi ṭhitopi nisinnopi niddāyati, pageva nipanno. Tandīti aticchātādivasena āgantukālasiyaṃ. Te chiddeti tāni cha chiddāni vivarāni. Sabbasoti sabbākārena. Tanti nipātamattaṃ. Vivajjayeti vajjeyya jaheyya. Chaṭṭhaṃ.

7. Issariyasuttavaṇṇanā

77. Sattame satthamalanti malaggahitasatthaṃ. Kiṃ su harantaṃ vārentīti kaṃ harantaṃ nisedhenti. Vasoti āṇāpavattanaṃ. Itthīti avissajjanīyabhaṇḍattā ‘‘itthī bhaṇḍānamuttamaṃ, varabhaṇḍa’’nti āha. Atha vā sabbepi bodhisattā ca cakkavattino ca mātukucchiyaṃyeva nibbattantīti ‘‘itthī bhaṇḍānamuttama’’nti āha. Kodho satthamalanti kodho malaggahitasatthasadiso, paññāsatthassa vā malanti satthamalaṃ. Abbudanti vināsakāraṇaṃ, corā lokasmiṃ vināsakāti attho. Harantoti salākabhattādīni gahetvā gacchanto. Salākabhattādīni hi paṭṭhapitakāleyeva manussehi pariccattāni. Tesaṃ tāni haranto samaṇo piyo hoti, anāharante puññahāniṃ nissāya vippaṭisārino honti. Sattamaṃ.

8. Kāmasuttavaṇṇanā

78. Aṭṭhame attānaṃ na dadeti parassa dāsaṃ katvā attānaṃ na dadeyya ṭhapetvā sabbabodhisatteti vuttaṃ. Na pariccajeti sīhabyagghādīnaṃ na pariccajeyya sabbabodhisatte ṭhapetvāyevāti vuttaṃ. Kalyāṇanti saṇhaṃ mudukaṃ. Pāpikanti pharusaṃ vācaṃ. Aṭṭhamaṃ.

9. Pātheyyasuttavaṇṇanā

79. Navame saddhā bandhati pātheyyanti saddhaṃ uppādetvā dānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti, tenetaṃ vuttaṃ. Sirīti issariyaṃ. Āsayoti vasanaṭṭhānaṃ. Issariye hi abhimukhībhūte thalatopi jalatopi bhogā āgacchantiyeva. Tenetaṃ vuttaṃ. Parikassatīti parikaḍḍhati. Navamaṃ.

10. Pajjotasuttavaṇṇanā

80. Dasame pajjototi padīpo viya hoti. Jāgaroti jāgarabrāhmaṇo viya hoti. Gāvo kamme sajīvānanti kammena saha jīvantānaṃ gāvova kamme kammasahāyā kammadutiyakā nāma honti. Gomaṇḍalehi saddhiṃ kasikammādīni nipphajjanti. Sītassa iriyāpathoti sītaṃ assa sattakāyassa iriyāpatho jīvitavutti. Sītanti naṅgalaṃ. Yassa hi naṅgalehi khettaṃ appamattakampi kaṭṭhaṃ na hoti, so kathaṃ jīvissatīti vadati. Dasamaṃ.

11. Araṇasuttavaṇṇanā

81. Ekādasame araṇāti nikkilesā. Vusitanti vusitavāso. Bhojissiyanti adāsabhāvo. Samaṇāti khīṇāsavasamaṇā. Te hi ekantena araṇā nāma. Vusitaṃ na nassatīti tesaṃ ariyamaggavāso na nassati. Parijānantīti puthujjanakalyāṇakato paṭṭhāya sekhā lokiyalokuttarāya pariññāya parijānanti. Bhojissiyanti khīṇāsavasamaṇānaṃyeva niccaṃ bhujissabhāvo nāma. Vandantīti pabbajitadivasato paṭṭhāya vandanti. Patiṭṭhitanti sīle patiṭṭhitaṃ. Samaṇīdhāti samaṇaṃ idha. Jātihīnanti api caṇḍālakulā pabbajitaṃ. Khattiyāti na kevalaṃ khattiyāva, devāpi sīlasampannaṃ samaṇaṃ vandantiyevāti. Ekādasamaṃ.

Chetvāvaggo aṭṭhamo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Devatāsaṃyuttavaṇṇanā niṭṭhitā.

2. Devaputtasaṃyuttaṃ

1. Paṭhamavaggo

1. Paṭhamakassapasuttavaṇṇanā

82. Devaputtasaṃyuttassa paṭhame devaputtoti devānañhi aṅke nibbattā purisā devaputtā nāma, itthiyo devadhītaro nāma honti. Nāmavasena apākaṭāva ‘‘aññatarā devatā’’ti vuccati, pākaṭo ‘‘itthannāmo devaputto’’ti. Tasmā heṭṭhā ‘‘aññatarā devatā’’ti vatvā idha ‘‘devaputto’’ti vuttaṃ. Anusāsanti anusiṭṭhiṃ. Ayaṃ kira devaputto bhagavatā sambodhito sattame vasse yamakapāṭihāriyaṃ katvā tidasapure vassaṃ upagamma abhidhammaṃ desentena jhānavibhaṅge – ‘‘bhikkhūti samaññāya bhikkhu, paṭiññāya bhikkhū’’ti (vibha. 510). Evaṃ bhikkhuniddesaṃ kathiyamānaṃ assosi. ‘‘Evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha. Idaṃ pajahatha, idaṃ upasampajja viharathā’’ti (pārā. 19). Evarūpaṃ pana bhikkhuovādaṃ bhikkhuanusāsanaṃ na assosi. So taṃ sandhāya – ‘‘bhikkhuṃ bhagavā pakāsesi, no ca bhikkhuno anusāsa’’nti āha.

Tena hīti yasmā mayā bhikkhuno anusiṭṭhi na pakāsitāti vadasi, tasmā. Taññevettha paṭibhātūti tuyhevesā anusiṭṭhipakāsanā upaṭṭhātūti. Yo hi pañhaṃ kathetukāmo hoti, na ca sakkoti sabbaññutaññāṇena saddhiṃ saṃsanditvā kathetuṃ. Yo vā na kathetukāmo hoti, sakkoti pana kathetuṃ. Yo vā neva kathetukāmo hoti, kathetuṃ na ca sakkoti. Sabbesampi tesaṃ bhagavā pañhaṃ bhāraṃ na karoti. Ayaṃ pana devaputto kathetukāmo ceva, sakkoti ca kathetuṃ. Tasmā tasseva bhāraṃ karonto bhagavā evamāha. Sopi pañhaṃ kathesi.

Tattha subhāsitassa sikkhethāti subhāsitaṃ sikkheyya, catusaccanissitaṃ dasakathāvatthunissitaṃ sattatiṃsabodhipakkhiyanissitaṃ catubbidhaṃ vacīsucaritameva sikkheyya. Samaṇūpāsanassa cāti samaṇehi upāsitabbaṃ samaṇūpāsanaṃ nāma aṭṭhatiṃsabhedaṃ kammaṭṭhānaṃ, tampi sikkheyya bhāveyyāti attho. Bahussutānaṃ vā bhikkhūnaṃ upāsanampi samaṇūpāsanaṃ. Tampi ‘kiṃ, bhante, kusala’’ntiādinā pañhapucchanena paññāvuddhatthaṃ sikkheyya. Cittavūpasamassa cāti aṭṭhasamāpattivasena cittavūpasamaṃ sikkheyya. Iti devaputtena tisso sikkhā kathitā honti. Purimapadena hi adhisīlasikkhā kathitā, dutiyapadena adhipaññāsikkhā, cittavūpasamena adhicittasikkhāti evaṃ imāya gāthāya sakalampi sāsanaṃ pakāsitameva hoti. Paṭhamaṃ.

2. Dutiyakassapasuttavaṇṇanā

83. Dutiye jhāyīti dvīhi jhānehi jhāyī. Vimuttacittoti kammaṭṭhānavimuttiyā vimuttacitto. Hadayassānupattinti arahattaṃ. Lokassāti saṅkhāralokassa. Anissitoti taṇhādiṭṭhīhi anissito, taṇhādiṭṭhiyo vā anissito. Tadānisaṃsoti arahattānisaṃso. Idaṃ vuttaṃ hoti – arahattānisaṃso bhikkhu arahattaṃ patthento jhāyī bhaveyya, suvimuttacitto bhaveyya, lokassa udayabbayaṃ ñatvā anissito bhaveyya. Tantidhammo pana imasmiṃ sāsane pubbabhāgoti. Dutiyaṃ.

3-4. Māghasuttādivaṇṇanā

84. Tatiye māghoti sakkassetaṃ nāmaṃ. Sveva vattena aññe abhibhavitvā devissariyaṃ pattoti vatrabhū, vatranāmakaṃ vā asuraṃ abhibhavatīti vatrabhū. Tatiyaṃ.

85. Catutthaṃ vuttatthameva. Catutthaṃ.

5. Dāmalisuttavaṇṇanā

86. Pañcame na tenāsīsate bhavanti tena kāraṇena yaṃ kiñci bhavaṃ na pattheti. Āyatapaggaho nāmesa devaputto, khīṇāsavassa kiccavosānaṃ natthi. Khīṇāsavena hi ādito arahattappattiyā vīriyaṃ kataṃ, aparabhāge mayā arahattaṃ pattanti mā tuṇhī bhavatu, tatheva vīriyaṃ daḷhaṃ karotu parakkamatūti cintetvā evamāha.

Atha bhagavā ‘‘ayaṃ devaputto khīṇāsavassa kiccavosānaṃ akathento mama sāsanaṃ aniyyānikaṃ katheti, kiccavosānamassa kathessāmī’’ti cintetvā natthi kiccantiādimāha. Tīsu kira piṭakesu ayaṃ gāthā asaṃkiṇṇā. Bhagavatā hi aññattha vīriyassa doso nāma dassito natthi. Idha pana imaṃ devaputtaṃ paṭibāhitvā ‘‘khīṇāsavena pubbabhāge āsavakkhayatthāya araññe vasantena kammaṭṭhānaṃ ādāya vīriyaṃ kataṃ, aparabhāge sace icchati, karotu, no ce icchati, yathāsukhaṃ viharatū’’ti khīṇāsavassa kiccavosānadassanatthaṃ evamāha. Tattha gādhanti patiṭṭhaṃ. Pañcamaṃ.

6. Kāmadasuttavaṇṇanā

87. Chaṭṭhe dukkaranti ayaṃ kira devaputto pubbayogāvacaro bahalakilesatāya sappayogena kilese vikkhambhento samaṇadhammaṃ katvā pubbūpanissayamandatāya ariyabhūmiṃ appatvāva kālaṃ katvā devaloke nibbatto. So ‘‘tathāgatassa santikaṃ gantvā dukkarabhāvaṃ ārocessāmī’’ti āgantvā evamāha. Tattha dukkaranti dasapi vassāni…pe… saṭṭhipi yadetaṃ ekantaparisuddhassa samaṇadhammassa karaṇaṃ nāma, taṃ dukkaraṃ. Sekhāti satta sekhā. Sīlasamāhitāti sīlena samāhitā samupetā. Ṭhitattāti patiṭṭhitasabhāvā. Evaṃ pucchitapañhaṃ vissajjetvā idāni uparipañhasamuṭṭhāpanatthaṃ anagāriyupetassātiādimāha. Tattha anagāriyupetassāti anagāriyaṃ niggehabhāvaṃ upetassa. Sattabhūmikepi hi pāsāde vasanto bhikkhu vuḍḍhatarena āgantvā ‘‘mayhaṃ idaṃ pāpuṇātī’’ti vutte pattacīvaraṃ ādāya nikkhamateva. Tasmā ‘‘anagāriyupeto’’ti vuccati. Tuṭṭhīti catupaccayasantoso. Bhāvanāyāti cittavūpasamabhāvanāya.

Te chetvā maccuno jālanti ye rattindivaṃ indriyūpasame ratā, te dussamādahaṃ cittaṃ samādahanti. Ye ca samāhitacittā, te catupaccayasantosaṃ pūrentā na kilamanti. Ye santuṭṭhā, te sīlaṃ pūrentā na kilamanti. Ye sīle patiṭṭhitā satta sekhā, te ariyā maccuno jālasaṅkhātaṃ kilesajālaṃ chinditvā gacchanti. Duggamoti ‘‘saccametaṃ, bhante, ye indriyūpasame ratā, te dussamādahaṃ samādahanti…pe… ye sīle patiṭṭhitā, te maccuno jālaṃ chinditvā gacchanti’’. Kiṃ na gacchissanti? Ayaṃ pana duggamo bhagavā visamo maggoti āha. Tattha kiñcāpi ariyamaggo neva duggamo na visamo, pubbabhāgapaṭipadāya panassa bahū parissayā honti. Tasmā evaṃ vutto. Avaṃsirāti ñāṇasirena adhosirā hutvā papatanti. Ariyamaggaṃ ārohituṃ asamatthatāyeva ca te anariyamagge papatantīti ca vuccanti. Ariyānaṃ samo maggoti sveva maggo ariyānaṃ samo hoti. Visame samāti visamepi sattakāye samāyeva. Chaṭṭhaṃ.

7. Pañcālacaṇḍasuttavaṇṇanā

88. Sattame sambādheti nīvaraṇasambādhaṃ kāmaguṇasambādhanti dve sambādhā. Tesu idha nīvaraṇasambādhaṃ adhippetaṃ. Okāsanti jhānassetaṃ nāmaṃ. Paṭilīnanisabhoti paṭilīnaseṭṭho. Paṭilīno nāma pahīnamāno vuccati. Yathāha – ‘‘kathañca, bhikkhave, bhikkhu paṭilīno hoti. Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo’’ti (a. ni. 4.38; mahāni. 87). Paccalatthaṃsūti paṭilabhiṃsu. Sammā teti ye nibbānapattiyā satiṃ paṭilabhiṃsu, te lokuttarasamādhināpi susamāhitāti missakajjhānaṃ kathitaṃ. Sattamaṃ.

8. Tāyanasuttavaṇṇanā

89. Aṭṭhame purāṇatitthakaroti pubbe titthakaro. Ettha ca titthaṃ nāma dvāsaṭṭhi diṭṭhiyo, titthakaro nāma tāsaṃ uppādako satthā. Seyyathidaṃ nando, vaccho, kiso, saṃkicco. Purāṇādayo pana titthiyā nāma. Ayaṃ pana diṭṭhiṃ uppādetvā kathaṃ sagge nibbattoti? Kammavāditāya. Esa kira uposathabhattādīni adāsi, anāthānaṃ vattaṃ paṭṭhapesi, patissaye akāsi, pokkharaṇiyo khaṇāpesi, aññampi bahuṃ kalyāṇaṃ akāsi. So tassa nissandena sagge nibbatto, sāsanassa pana niyyānikabhāvaṃ jānāti. So tathāgatassa santikaṃ gantvā sāsanānucchavikā vīriyappaṭisaṃyuttā gāthā vakkhāmīti āgantvā chinda sotantiādimāha.

Tattha chindāti aniyamitaāṇatti. Sotanti taṇhāsotaṃ. Parakkammāti parakkamitvā vīriyaṃ katvā. Kāmeti kilesakāmepi vatthukāmepi. Panudāti nīhara. Ekattanti jhānaṃ. Idaṃ vuttaṃ hoti – kāme ajahitvā muni jhānaṃ na upapajjati, na paṭilabhatīti attho. Kayirā ce kayirāthenanti yadi vīriyaṃ kareyya, kareyyātha, taṃ vīriyaṃ na osakkeyya. Daḷhamenaṃ parakkameti daḷhaṃ enaṃ kareyya. Sithilo hi paribbājoti sithilagahitā pabbajjā. Bhiyyo ākirate rajanti atirekaṃ upari kilesarajaṃ ākirati. Akataṃ dukkaṭaṃ seyyoti dukkaṭaṃ akatameva seyyo. Yaṃ kiñcīti na kevalaṃ dukkaṭaṃ katvā katasāmaññameva, aññampi yaṃ kiñci sithilaṃ kataṃ evarūpameva hoti. Saṃkiliṭṭhanti dukkarakārikavataṃ. Imasmiṃ hi sāsane paccayahetu samādinnadhutaṅgavataṃ saṃkiliṭṭhameva. Saṅkassaranti saṅkāya saritaṃ, ‘‘idampi iminā kataṃ bhavissati, idampi iminā’’ti evaṃ āsaṅkitaparisaṅkitaṃ. Ādibrahmacariyikāti maggabrahmacariyassa ādibhūtā pubbapadhānabhūtā. Aṭṭhamaṃ.

9. Candimasuttavaṇṇanā

90. Navame candimāti candavimānavāsī devaputto. Sabbadhīti sabbesu khandhaāyatanādīsu. Lokānukampakāti tuyhampi etassapi tādisā eva. Santaramānovāti turito viya. Pamuñcasīti atītatthe vattamānavacanaṃ. Navamaṃ.

10. Sūriyasuttavaṇṇanā

91. Dasame sūriyoti sūriyavimānavāsī devaputto. Andhakāreti cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇe. Virocatīti verocano. Maṇḍalīti maṇḍalasaṇṭhāno. Mā, rāhu, gilī caramantalikkheti antalikkhe caraṃ sūriyaṃ, rāhu, mā gilīti vadati. Kiṃ panesa taṃ gilatīti? Āma, gilati. Rāhussa hi attabhāvo mahā, uccattanena aṭṭhayojanasatādhikāni cattāri yojanasahassāni, bāhantaramassa dvādasayojanasatāni, bahalattena cha yojanasatāni, sīsaṃ nava yojanasataṃ, nalāṭaṃ tiyojanasataṃ, bhamukantaraṃ paṇṇāsayojanaṃ, mukhaṃ dviyojanasataṃ, ghānaṃ tiyojanasataṃ, mukhādhānaṃ tiyojanasatagambhīraṃ hatthatalapādatalāni puthulato dviyojanasatāni. Aṅgulipabbāni paṇṇāsa yojanāni. So candimasūriye virocamāne disvā issāpakato tesaṃ gamanavīthiṃ otaritvā mukhaṃ vivaritvā tiṭṭhati. Candavimānaṃ sūriyavimānaṃ vā tiyojanasatike mahānarake pakkhittaṃ viya hoti. Vimāne adhivatthā devatā maraṇabhayatajjitā ekappahāreneva viravanti. So pana vimānaṃ kadāci hatthena chādeti, kadāci hanukassa heṭṭhā pakkhipati, kadāci jivhāya parimajjati, kadāci avagaṇḍakārakaṃ bhuñjanto viya kapolantare ṭhapeti. Vegaṃ pana vāretuṃ na sakkoti. Sace vāressāmīti gaṇḍakaṃ katvā tiṭṭheyya, matthakaṃ tassa bhinditvā nikkhameyya, ākaḍḍhitvā vā naṃ onameyya. Tasmā vimānena saheva gacchati. Pajaṃ mamanti candimasūriyā kira dvepi devaputtā mahāsamayasuttakathanadivase sotāpattiphalaṃ pattā. Tena bhagavā ‘‘pajaṃ mama’’nti āha, putto mama esoti attho. Dasamaṃ.

Paṭhamo vaggo.

2. Anāthapiṇḍikavaggo

1. Candimasasuttavaṇṇanā

92. Dutiyavaggassa paṭhame kacchevāti kacche viya. Kaccheti pabbatakacchepi nadīkacchepi. Ekodi nipakāti ekaggacittā ceva paññānepakkena ca samannāgatā. Satāti satimanto. Idaṃ vuttaṃ hoti – ye jhānāni labhitvā ekodī nipakā satā viharanti, te amakase pabbatakacche vā nadīkacche vā magā viya sotthiṃ gamissantīti. Pāranti nibbānaṃ. Ambujoti maccho. Raṇañjahāti kilesañjahā. Yepi jhānāni labhitvā appamattā kilese jahanti, te suttajālaṃ bhinditvā macchā viya nibbānaṃ gamissantīti vuttaṃ hoti. Paṭhamaṃ.

2. Veṇḍusuttavaṇṇanā

93. Dutiye veṇḍūti tassa devaputtassa nāmaṃ. Payirupāsiyāti parirupāsitvā. Anusikkhareti sikkhanti. Siṭṭhipadeti anusiṭṭhipade. Kāle te appamajjantāti kāle te appamādaṃ karontā. Dutiyaṃ.

3. Dīghalaṭṭhisuttavaṇṇanā

94. Tatiye dīghalaṭṭhīti devaloke sabbe samappamāṇā tigāvutikāva honti, manussaloke panassa dīghattabhāvatāya evaṃnāmaṃ ahosi. So puññāni katvā devaloke nibbattopi tatheva paññāyi. Tatiyaṃ.

4. Nandanasuttavaṇṇanā

95. Catutthe gotamāti bhagavantaṃ gottena ālapati. Anāvaṭanti tathāgatassa hi sabbaññutaññāṇaṃ pesentassa rukkho vā pabbato vā āvarituṃ samattho nāma natthi. Tenāha ‘‘anāvaṭa’’nti. Iti tathāgataṃ thometvā devaloke abhisaṅkhatapañhaṃ pucchanto kathaṃvidhantiādimāha. Tattha dukkhamaticca iriyatīti dukkhaṃ atikkamitvā viharati. Sīlavāti lokiyalokuttarena sīlena samannāgato khīṇāsavo. Paññādayopi missakāyeva veditabbā. Pūjayantīti gandhapupphādīhi pūjenti. Catutthaṃ.

5-6. Candanasuttādivaṇṇanā

96. Pañcame appatiṭṭhe anālambeti heṭṭhā apatiṭṭhe upari anālambane. Susamāhitoti appanāyapi upacārenapi suṭṭhu samāhito. Pahitattoti pesitatto. Nandīrāgaparikkhīṇoti parikkhīṇanandīrāgo. Nandīrāgo nāma tayo kammābhisaṅkhārā. Iti imāya gāthāya kāmasaññāgahaṇena pañcorambhāgiyasaṃyojanāni, rūpasaṃyojanagahaṇena pañca uddhambhāgiyasaṃyojanāni, nandīrāgena tayo kammābhisaṅkhārā gahitā. Evaṃ yassa dasa saṃyojanāni tayo ca kammābhisaṅkhārā pahīnā, so gambhīre mahoghe na sīdatīti. Kāmasaññāya vā kāmabhavo, rūpasaṃyojanena rūpabhavo gahito, tesaṃ gahaṇena arūpabhavo gahitova, nandīrāgena tayo kammābhisaṅkhārā gahitāti evaṃ yassa tīsu bhavesu tayo saṅkhārā natthi, so gambhīre na sīdatītipi dasseti. Pañcamaṃ.

97. Chaṭṭhaṃ vuttatthameva. Chaṭṭhaṃ.

7. Subrahmasuttavaṇṇanā

98. Sattame subrahmāti so kira devaputto accharāsaṅghaparivuto nandanakīḷikaṃ gantvā pāricchattakamūle paññattāsane nisīdi. Taṃ pañcasatā devadhītaro parivāretvā nisinnā, pañcasatā rukkhaṃ abhiruḷhā. Nanu ca devatānaṃ cittavasena yojanasatikopi rukkho onamitvā hatthaṃ āgacchati, kasmā tā abhiruḷhāti. Khiḍḍāpasutatāya. Abhiruyha pana madhurassarena gāyitvā gāyitvā pupphāni pātenti, tāni gahetvā itarā ekatovaṇṭikamālādivasena ganthenti. Atha rukkhaṃ abhiruḷhā upacchedakakammavasena ekappahāreneva kālaṃ katvā avīcimhi nibbattā mahādukkhaṃ anubhavanti.

Atha kāle gacchante devaputto ‘‘imāsaṃ neva saddo suyyati, na pupphāni pātenti. Kahaṃ nu kho gatā’’ti? Āvajjento niraye nibbattabhāvaṃ disvā piyavatthukasokena ruppamāno cintesi – ‘‘etā tāva yathākammena gatā, mayhaṃ āyusaṅkhāro kittako’’ti. So – ‘‘sattame divase mayāpi avasesāhi pañcasatāhi saddhiṃ kālaṃ katvā tattheva nibbattitabba’’nti disvā balavatarena sokena ruppi. So – ‘‘imaṃ mayhaṃ sokaṃ sadevake loke aññatra tathāgatā niddhamituṃ samattho nāma natthī’’ti cintetvā satthu santikaṃ gantvā niccaṃ utrastanti gāthamāha.

Tattha idanti attano cittaṃ dasseti. Dutiyapadaṃ purimasseva vevacanaṃ. Niccanti ca padassa devaloke nibbattakālato paṭṭhāyāti attho na gahetabbo, sokuppattikālato pana paṭṭhāya niccanti veditabbaṃ. Anuppannesu kicchesūti ito sattāhaccayena yāni dukkhāni uppajjissanti, tesu. Atho uppatitesu cāti yāni pañcasatānaṃ accharānaṃ niraye nibbattānaṃ diṭṭhāni, tesu cāti evaṃ imesu uppannānuppannesu dukkhesu niccaṃ mama utrastaṃ cittaṃ, abbhantare ḍayhamāno viya homi bhagavāti dasseti.

Nāññatra bojjhā tapasāti bojjhaṅgabhāvanañca tapoguṇañca aññatra muñcitvā sotthiṃ na passāmīti attho. Sabbanissaggāti nibbānato. Ettha kiñcāpi bojjhaṅgabhāvanā paṭhamaṃ gahitā, indriyasaṃvaro pacchā, atthato pana indriyasaṃvarova paṭhamaṃ veditabbo. Indiyasaṃvare hi gahite catupārisuddhisīlaṃ gahitaṃ hoti. Tasmiṃ patiṭṭhito bhikkhu nissayamuttako dhutaṅgasaṅkhātaṃ tapoguṇaṃ samādāya araññaṃ pavisitvā kammaṭṭhānaṃ bhāvento saha vipassanāya bojjhaṅge bhāveti. Tassa ariyamaggo yaṃ nibbānaṃ ārammaṇaṃ katvā uppajjati, so ‘‘sabbanissaggo’’ti bhagavā catusaccavasena desanaṃ vinivattesi. Devaputto desanāpariyosāne sotāpattiphale patiṭṭhahīti. Sattamaṃ.

8-10. Kakudhasuttādivaṇṇanā

99. Aṭṭhame kakudho devaputtoti ayaṃ kira kolanagare mahāmoggallānattherassa upaṭṭhākaputto daharakāleyeva therassa santike vasanto jhānaṃ nibbattetvā kālaṅkato, brahmaloke uppajji. Tatrāpi naṃ kakudho brahmātveva sañjānanti. Nandasīti tussasi. Kiṃ laddhāti tuṭṭhi nāma kiñci manāpaṃ labhitvā hoti, tasmā evamāha. Kiṃ jīyitthāti yassa hi kiñci manāpaṃ cīvarādivatthu jiṇṇaṃ hoti, so socati, tasmā evamāha. Aratī nābhikīratīti ukkaṇṭhitā nābhibhavati. Aghajātassāti dukkhajātassa, vaṭṭadukkhe ṭhitassāti attho. Nandījātassāti jātataṇhassa. Aghanti evarūpassa hi vaṭṭadukkhaṃ āgatameva hoti. ‘‘Dukkhī sukhaṃ patthayatī’’ti hi vuttaṃ. Iti aghajātassa nandī hoti, sukhavipariṇāmena dukkhaṃ āgatamevāti nandījātassa aghaṃ hoti. Aṭṭhamaṃ.

100. Navamaṃ vuttatthameva. Navamaṃ.

101. Dasame ānandattherassa anumānabuddhiyā ānubhāvappakāsanatthaṃ aññataroti āha. Dasamaṃ.

Dutiyo vaggo.

3. Nānātitthiyavaggo

1-2. Sivasuttādivaṇṇanā

102. Tatiyavaggassa paṭhamaṃ vuttatthameva. Paṭhamaṃ.

103. Dutiye paṭikaccevāti paṭhamaṃyeva. Akkhacchinnovajhāyatīti akkhacchinno avajhāyati, balavacintanaṃ cinteti. Dutiyagāthāya akkhacchinnovāti akkhacchinno viya. Dutiyaṃ.

3-4. Serīsuttādivaṇṇanā

104. Tatiye dāyakoti dānasīlo. Dānapatīti yaṃ dānaṃ demi, tassa pati hutvā demi, na dāso na sahāyo. Yo hi attanā madhuraṃ bhuñjati, paresaṃ amadhuraṃ deti, so dānasaṅkhātassa deyyadhammassa dāso hutvā deti. Yo yaṃ attanā bhuñjati, tadeva deti, so sahāyo hutvā deti. Yo pana attanā yena tena yāpeti, paresaṃ madhuraṃ deti, so pati jeṭṭhako sāmi hutvā deti. Ahaṃ ‘‘tādiso ahosi’’nti vadati.

Catūsu dvāresuti tassa kira rañño sindhavaraṭṭhaṃ sodhivākaraṭṭhanti dve raṭṭhāni ahesuṃ, nagaraṃ roruvaṃ nāma. Tassa ekekasmiṃ dvāre devasikaṃ satasahassaṃ uppajjati, antonagare vinicchayaṭṭhāne satasahassaṃ. So bahuhiraññasuvaṇṇaṃ rāsibhūtaṃ disvā kammassakatañāṇaṃ uppādetvā catūsu dvāresu dānasālāyo kāretvā tasmiṃ tasmiṃ dvāre uṭṭhitaāyena dānaṃ dethāti amacce ṭhapesi. Tenāha – ‘‘catūsu dvāresu dānaṃ dīyitthā’’ti.

Samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānanti ettha samaṇāti pabbajjūpagatā. Brāhmaṇāti bhovādino. Samitapāpabāhitapāpe pana samaṇabrāhmaṇe esa nālattha. Kapaṇāti duggatā daliddamanussā kāṇakuṇiādayo. Addhikāti pathāvino. Vanibbakāti ye ‘‘iṭṭhaṃ, dinnaṃ, kantaṃ, manāpaṃ, kālena, anavajjaṃ dinnaṃ, dadaṃ cittaṃ pasādeyya, gacchatu bhavaṃ brahmaloka’’ntiādinā nayena dānassa vaṇṇaṃ thomayamānā vicaranti. Yācakāti ye ‘‘pasatamattaṃ detha, sarāvamattaṃ dethā’’tiādīni ca vatvā yācamānā vicaranti. Itthāgārassa dānaṃ dīyitthāti paṭhamadvārassa laddhattā tattha uppajjanakasatasahasse aññampi dhanaṃ pakkhipitvā rañño amacce hāretvā attano amacce ṭhapetvā raññā dinnadānato rājitthiyo mahantataraṃ dānaṃ adaṃsu. Taṃ sandhāyevamāha. Mama dānaṃ paṭikkamīti yaṃ mama dānaṃ tattha dīyittha, taṃ paṭinivatti. Sesadvāresupi eseva nayo. Kocīti katthaci. Dīgharattanti asītivassasahassāni. Ettakaṃ kira kālaṃ tassa rañño dānaṃ dīyittha. Tatiyaṃ.

105. Catutthaṃ vuttatthameva. Catutthaṃ.

5. Jantusuttavaṇṇanā

106. Pañcame kosalesu viharantīti bhagavato santike kammaṭṭhānaṃ gahetvā tattha gantvā viharanti. Uddhatāti akappiye kappiyasaññitāya ca kappiye akappiyasaññitāya ca anavajje sāvajjasaññitāya ca sāvajje anavajjasaññitāya ca uddhaccapakatikā hutvā. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaṃyatavacanā, divasampi niratthakavacanapalāpino. Muṭṭhassatinoti naṭṭhassatino sativirahitā, idha kataṃ ettha pamussanti. Asampajānāti nippaññā. Asamāhitāti appanāupacārasamādhirahitā, caṇḍasote baddhanāvāsadisā. Vibbhantacittāti anavaṭṭhitacittā, panthāruḷhabālamigasadisā. Pākatindriyāti saṃvarābhāvena gihikāle viya vivaṭaindriyā.

Jantūti evaṃnāmako devaputto. Tadahuposatheti tasmiṃ ahu uposathe, uposathadivaseti attho. Pannaraseti cātuddasikādipaṭikkhepo. Upasaṅkamīti codanatthāya upagato. So kira cintesi – ‘‘ime bhikkhū satthu santike kammaṭṭhānaṃ gahetvā nikkhantā, idāni pamattā viharanti, na kho panete pāṭiyekkaṃ nisinnaṭṭhāne codiyamānā kathaṃ gaṇhissanti, samāgamanakāle codissāmī’’ti uposathadivase tesaṃ sannipatitabhāvaṃ ñatvā upasaṅkami. Gāthāhi ajjhabhāsīti sabbesaṃ majjhe ṭhatvā gāthā abhāsi.

Tattha yasmā guṇakathāya saddhiṃ nigguṇassa aguṇo pākaṭo hoti, tasmā guṇaṃ tāva kathento sukhajīvino pure āsuntiādimāha. Tattha sukhajīvino pure āsunti pubbe bhikkhū supposā subharā ahesuṃ, uccanīcakulesu sapadānaṃ caritvā laddhena missakapiṇḍena yāpesunti adhippāyena evamāha. Anicchāti nittaṇhā hutvā.

Evaṃ porāṇakabhikkhūnaṃ vaṇṇaṃ kathetvā idāni tesaṃ avaṇṇaṃ kathento dupposantiādimāha. Tattha gāme gāmaṇikā viyāti yathā gāme gāmakuṭā nānappakārena janaṃ pīḷetvā khīradadhitaṇḍulādīni āharāpetvā bhuñjanti, evaṃ tumhepi anesanāya ṭhitā tumhākaṃ jīvikaṃ kappethāti adhippāyena vadati. Nipajjantīti uddesaparipucchāmanasikārehi anatthikā hutvā sayanamhi hatthapāde vissajjetvā nipajjanti. Parāgāresūti paragehesu, kulasuṇhādīsūti attho. Mucchitāti kilesamucchāya mucchitā.

Ekacceti vattabbayuttakeyeva. Apaviddhāti chaḍḍitakā. Anāthāti apatiṭṭhā. Petāti susāne chaḍḍitā kālaṅkatamanussā. Yathā hi susāne chaḍḍitā nānāsakuṇādīhi khajjanti, ñātakāpi nesaṃ nāthakiccaṃ na karonti, na rakkhanti, na gopayanti, evamevaṃ evarūpāpi ācariyupajjhāyādīnaṃ santikā ovādānusāsaniṃ na labhantīti apaviddhā anāthā, yathā petā, tatheva honti. Pañcamaṃ.

6. Rohitassasuttavaṇṇanā

107. Chaṭṭhe yatthāti cakkavāḷalokassa ekokāse bhummaṃ. Na cavati na upapajjatīti idaṃ aparāparaṃ cutipaṭisandhivasena gahitaṃ. Gamanenāti padagamanena. Nāhaṃ taṃ lokassa antanti satthā saṅkhāralokassa antaṃ sandhāya vadati. Ñāteyyantiādīsu ñātabbaṃ, daṭṭhabbaṃ, pattabbanti attho.

Iti devaputtena cakkavāḷalokassa anto pucchito, satthārā saṅkhāralokassa kathito. So pana attano pañhena saddhiṃ satthu byākaraṇaṃ sametīti saññāya pasaṃsanto acchariyantiādimāha.

Daḷhadhammoti daḷhadhanu, uttamappamāṇena dhanunā samannāgato. Dhanuggahoti dhanuācariyo. Susikkhitoti dasa dvādasa vassāni dhanusippaṃ sikkhito. Katahatthoti usabhappamāṇepi vālaggaṃ vijjhituṃ samatthabhāvena katahattho. Katūpāsanoti katasarakkhepo dassitasippo. Asanenāti kaṇḍena. Atipāteyyāti atikkameyya. Yāvatā so tālacchāyaṃ atikkameyya, tāvatā kālena ekacakkavāḷaṃ atikkamāmīti attano javasampattiṃ dasseti.

Puratthimā samuddā pacchimoti yathā puratthimasamuddā pacchimasamuddo dūre, evaṃ me dūre padavītihāro ahosīti vadati. So kira pācīnacakkavāḷamukhavaṭṭiyaṃ ṭhito pādaṃ pasāretvā pacchimacakkavāḷamukhavaṭṭiyaṃ akkamati, puna dutiyaṃ pādaṃ pasāretvā paracakkavāḷamukhavaṭṭiyaṃ akkamati. Icchāgatanti icchā eva. Aññatrevāti nippapañcataṃ dasseti. Bhikkhācārakāle kiresa nāgalatādantakaṭṭhaṃ khāditvā anotatte mukhaṃ dhovitvā kāle sampatte uttarakurumhi piṇḍāya caritvā cakkavāḷamukhavaṭṭiyaṃ nisinno bhattakiccaṃ karoti, tattha muhuttaṃ vissamitvā puna javati. Vassasatāyukoti tadā dīghāyukakālo hoti, ayaṃ pana vassasatāvasiṭṭhe āyumhi gamanaṃ ārabhi. Vassasatajīvīti taṃ vassasataṃ anantarāyena jīvanto. Antarāva kālaṅkatoti cakkavāḷalokassa antaṃ appatvā antarāva mato. So pana tattha kālaṃ katvāpi āgantvā imasmiṃyeva cakkavāḷe nibbatti. Appatvāti saṅkhāralokassa antaṃ appatvā. Dukkhassāti vaṭṭadukkhassa. Antakiriyanti pariyantakaraṇaṃ. Kaḷevareti attabhāve. Sasaññimhi samanaketi sasaññe sacitte. Lokanti dukkhasaccaṃ. Lokasamudayanti samudayasaccaṃ. Lokanirodhanti nirodhasaccaṃ. Paṭipadanti maggasaccaṃ. Iti – ‘‘nāhaṃ, āvuso, imāni cattāri saccāni tiṇakaṭṭhādīsu paññapemi, imasmiṃ pana cātumahābhūtike kāyasmiṃ yeva paññapemī’’ti dasseti. Samitāvīti samitapāpo. Nāsīsatīti na pattheti. Chaṭṭhaṃ.

108-109. Sattamaṭṭhamāni vuttatthāneva. Sattamaṃ, aṭṭhamaṃ.

9. Susimasuttavaṇṇanā

110. Navame tuyhampi no, ānanda, sāriputto ruccatīti satthā therassa vaṇṇaṃ kathetukāmo, vaṇṇo ca nāmesa visabhāgapuggalassa santike kathetuṃ na vaṭṭati. Tassa santike kathito hi matthakaṃ na pāpuṇāti. So hi ‘‘asuko nāma bhikkhu sīlavā’’ti vutte. ‘‘Kiṃ tassa sīlaṃ? Gorūpasīlo so. Kiṃ tayā añño sīlavā na diṭṭhapubbo’’ti vā? ‘‘Paññavā’’ti vutte, ‘‘kiṃ pañño so? Kiṃ tayā añño paññavā na diṭṭhapubbo’’ti? Vā, ādīni vatvā vaṇṇakathāya antarāyaṃ karoti. Ānandatthero pana sāriputtattherassa sabhāgo, paṇītāni labhitvā therassa deti, attano upaṭṭhākadārake pabbājetvā therassa santike upajjhaṃ gaṇhāpeti, upasampādeti. Sāriputtattheropi ānandattherassa tatheva karoti. Kiṃ kāraṇā? Aññamaññassa guṇesu pasīditvā. Ānandatthero hi – ‘‘amhākaṃ jeṭṭhabhātiko ekaṃ asaṅkhyeyyaṃ satasahassañca kappe pāramiyo pūretvā soḷasavidhaṃ paññaṃ paṭivijjhitvā dhammasenāpatiṭṭhāne ṭhito’’ti therassa guṇesu pasīditvāva theraṃ mamāyati. Sāriputtattheropi – ‘‘sammāsambuddhassa mayā kattabbaṃ mukhodakadānādikiccaṃ sabbaṃ ānando karoti. Ānandaṃ nissāya ahaṃ icchiticchitaṃ samāpattiṃ samāpajjituṃ labhāmī’’ti āyasmato ānandassa guṇesu pasīditvāva taṃ mamāyati. Tasmā bhagavā sāriputtattherassa vaṇṇaṃ kathetukāmo ānandattherassa santike kathetuṃ āraddho.

Tattha tuyhampīti sampiṇḍanattho pi-kāro. Idaṃ vuttaṃ hoti – ‘‘ānanda, sāriputtassa ācāro gocaro vihāro abhikkamo paṭikkamo ālokitavilokitaṃ samiñjitapasāraṇaṃ mayhaṃ ruccati, asītimahātherānaṃ ruccati, sadevakassa lokassa ruccati. Tuyhampi ruccatī’’ti?

Tato thero sāṭakantare laddhokāso balavamallo viya tuṭṭhamānaso hutvā – ‘‘satthā mayhaṃ piyasahāyassa vaṇṇaṃ kathāpetukāmo. Labhissāmi no ajja, dīpadhajabhūtaṃ mahājambuṃ vidhunanto viya valāhakantarato candaṃ nīharitvā dassento viya sāriputtattherassa vaṇṇaṃ kathetu’’nti cintetvā paṭhamataraṃ tāva catūhi padehi puggalapalāpe haranto kassa hi nāma, bhante, abālassātiādimāha. Bālo hi bālatāya, duṭṭho dosatāya, mūḷho mohena, vipallatthacitto ummattako cittavipallāsena vaṇṇaṃ ‘‘vaṇṇo’’ti vā avaṇṇaṃ ‘‘avaṇṇe’’ti vā, ‘‘ayaṃ buddho, ayaṃ sāvako’’ti vā na jānāti. Abālādayo pana jānanti, tasmā abālassātiādimāha. Na rucceyyāti bālādīnaṃyeva hi so na rucceyya, na aññassa kassaci na rucceyya.

Evaṃ puggalapalāpe haritvā idāni soḷasahi padehi yathābhūtaṃ vaṇṇaṃ kathento paṇḍito, bhantetiādimāha. Tattha paṇḍitoti paṇḍiccena samannāgato, catūsu kosallesu ṭhitassetaṃ nāmaṃ. Vuttañhetaṃ – ‘‘yato kho, ānanda, bhikkhu dhātukusalo ca hoti āyatanakusalo ca paṭiccasamuppādakusalo ca ṭhānāṭṭhānakusalo ca, ettāvatā kho, ānanda, ‘paṇḍito bhikkhū’ti alaṃ vacanāyā’’ti (ma. ni. 3.124). Mahāpaññotiādīsu mahāpaññādīhi samannāgatoti attho. Tatridaṃ mahāpaññādīnaṃ nānattaṃ (paṭi. ma. 3.4) – katamā mahāpaññā? Mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe, paññākkhandhe, vimuttikkhandhe, vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā. Mahantāni ṭhānāṭṭhānāni, mahāvihārasamāpattiyo, mahantāni ariyasaccāni, mahante satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, balāni, bojjhaṅgāni, mahante ariyamagge, mahantāni sāmaññaphalāni, mahāabhiññāyo, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.

Sā pana therassa devorohanaṃ katvā saṅkassanagaradvāre ṭhitena satthārā puthujjanapañcake pañhe pucchite taṃ vissajjentassa pākaṭā jātā.

Katamā puthupaññā? Puthu nānākhandhesu, (ñāṇaṃ pavattatīti puthupaññā.) Puthu nānādhātūsu, puthu nānāāyatanesu, puthu nānāpaṭiccasamuppādesu, puthu nānāsuññatamanupalabbhesu, puthu nānāatthesu, dhammesu niruttīsu paṭibhānesu, puthu nānāsīlakkhandhesu, puthu nānāsamādhi-paññāvimutti-vimuttiñāṇadassanakkhandhesu, puthu nānāṭhānāṭṭhānesu, puthu nānāvihārasamāpattīsu, puthu nānāariyasaccesu, puthu nānāsatipaṭṭhānesu, sammappadhānesu, iddhipādesu, indriyesu, balesu, bojjhaṅgesu, puthu nānāariyamaggesu, sāmaññaphalesu, abhiññāsu, puthu nānājanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.

Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti, indriyasaṃvaraṃ paripūreti, bhojane mattaññutaṃ, jāgariyānuyogaṃ, sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti, hāsapaññā. Hāsabahulo pāmojjabahulo ṭhānāṭṭhānaṃ paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhati. Satipaṭṭhāne, sammappadhāne, iddhipāde, indriyāni, balāni, bojjhaṅgāni, ariyamaggaṃ bhāvetīti hāsapaññā. Hāsabahulo sāmaññaphalāni sacchikaroti, abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.

Thero ca sarado nāma tāpaso hutvā anomadassissa bhagavato pādamūle aggasāvakapatthanaṃ paṭṭhapesi. Taṃkālato paṭṭhāya hāsabahulo sīlaparipūraṇādīni akāsīti hāsapañño.

Katamā javanapaññā? Yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ, anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… sabbaṃ viññāṇaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ…pe… viññāṇaṃ. Cakkhu…pe… jarāmaraṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme… uppannaṃ rāgaṃ… dosaṃ… mohaṃ… kodhaṃ… upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti, byantīkaroti, anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, catasso ca paṭisambhidāyo, cha ca abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.

Thero ca bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasutte desiyamāne ṭhitakova sabbakilese chinditvā sāvakapāramiñāṇaṃ paṭividdhakālato paṭṭhāya tikkhapañño nāma jāto. Tenāha – ‘‘tikkhapañño, bhante, āyasmā sāriputto’’ti.

Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ… mohakkhandhaṃ… kodhaṃ… upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā.

Appicchoti santaguṇaniguhanatā, paccayapaṭiggahaṇe ca mattaññutā, etaṃ appicchalakkhaṇanti iminā lakkhaṇena samannāgato. Santuṭṭhoti catūsu paccayesu yathālābhasantoso yathābalasantoso yathāsāruppasantosoti, imehi tīhi santosehi samannāgato. Pavivittoti kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānanti, imesaṃ tiṇṇaṃ vivekānaṃ lābhī. Asaṃsaṭṭhoti dassanasaṃsaggo savanasaṃsaggo samullapanasaṃsaggo paribhogasaṃsaggo kāyasaṃsaggoti, imehi pañcahi saṃsaggehi virahito. Ayañca pañcavidho saṃsaggo rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi upāsakehi upasikāhi bhikkhūhi bhikkhunīhīti aṭṭhahi puggalehi saddhiṃ jāyati, so sabbopi therassa natthīti asaṃsaṭṭho.

Āraddhavīriyoti paggahitavīriyo paripuṇṇavīriyo. Tattha āraddhavīriyo bhikkhu gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannassa nisajjaṃ, nisajjāya uppannassa seyyaṃ pāpuṇituṃ na deti, tasmiṃ tasmiṃ iriyāpathe uppannaṃ tattha tattheva niggaṇhāti. Thero pana catucattālīsa vassāni mañce piṭṭhiṃ na pasāreti. Taṃ sandhāya ‘‘āraddhavīriyo’’ti āha. Vattāti odhunanavattā. Bhikkhūnaṃ ajjhācāraṃ disvā ‘‘ajja kathessāmi, sve kathessāmī’’ti kathāvavatthānaṃ na karoti, tasmiṃ tasmiṃ yeva ṭhāne ovadati anusāsatīti attho.

Vacanakkhamoti vacanaṃ khamati. Eko hi parassa ovādaṃ deti, sayaṃ pana aññena ovadiyamāno kujjhati. Thero pana parassapi ovādaṃ deti, sayaṃ ovadiyamānopi sirasā sampaṭicchati. Ekadivasaṃ kira sāriputtattheraṃ sattavassiko sāmaṇero – ‘‘bhante, sāriputta, tumhākaṃ nivāsanakaṇṇo olambatī’’ti āha. Thero kiñci avatvāva ekamantaṃ gantvā parimaṇḍalaṃ nivāsetvā āgamma ‘‘ettakaṃ vaṭṭati ācariyā’’ti añjaliṃ paggayha aṭṭhāsi.

‘‘Tadahu pabbajito santo, jātiyā sattavassiko;

Sopi maṃ anusāseyya, sampaṭicchāmi matthake’’ti. (mi. pa. 6.4.8) –

Āha.

Codakoti vatthusmiṃ otiṇṇe vā anotiṇṇe vā vītikkamaṃ disvā – ‘‘āvuso, bhikkhunā nāma evaṃ nivāsetabbaṃ, evaṃ pārupitabbaṃ, evaṃ gantabbaṃ, evaṃ ṭhātabbaṃ, evaṃ nisīditabbaṃ, evaṃ khāditabbaṃ, evaṃ bhuñjitabba’’nti tantivasena anusiṭṭhiṃ deti.

Pāpagarahīti pāpapuggale na passe, na tesaṃ vacanaṃ suṇe, tehi saddhiṃ ekacakkavāḷepi na vaseyyaṃ.

‘‘Mā me kadāci pāpiccho, kusīto hīnavīriyo;

Appassuto anādaro, sameto ahu katthacī’’ti. –

Evaṃ pāpapuggalepi garahati, ‘‘samaṇena nāma rāgavasikena dosamohavasikena na hotabbaṃ, uppanno rāgo doso moho pahātabbo’’ti evaṃ pāpadhammepi garahatīti dvīhi kāraṇehi ‘‘pāpagarahī, bhante, āyasmā sāriputto’’ti vadati.

Evaṃ āyasmatā ānandena soḷasahi padehi therassa yathābhūtavaṇṇappakāsane kate – ‘‘kiṃ ānando attano piyasahāyassa vaṇṇaṃ kathetuṃ na labhati, kathetu kiṃ pana tena kathitaṃ tatheva hoti, kiṃ so sabbaññū’’ti? Koci pāpapuggalo vattuṃ mā labhatūti satthā taṃ vaṇṇabhaṇanaṃ akuppaṃ sabbaññubhāsitaṃ karonto jinamuddikāya lañchanto evametantiādimāha.

Evaṃ tathāgatena ca ānandattherena ca mahātherassa vaṇṇe kathiyamāne bhumaṭṭhakā devatā uṭṭhahitvā eteheva soḷasahi padehi vaṇṇaṃ kathayiṃsu. Tato ākāsaṭṭhakadevatā sītavalāhakā uṇhavalāhakā cātumahārājikāti yāva akaniṭṭhabrahmalokā devatā uṭṭhahitvā eteheva soḷasahi padehi vaṇṇaṃ kathayiṃsu. Etenupāyena ekacakkavāḷaṃ ādiṃ katvā dasasu cakkavāḷasahassesu devatā uṭṭhahitvā kathayiṃsu. Athāyasmato sāriputtassa saddhivihāriko susīmo devaputto cintesi – ‘‘imā devatā attano attano nakkhattakīḷaṃ pahāya tattha tattha gantvā mayhaṃ upajjhāyasseva vaṇṇaṃ kathenti, gacchāmi tathāgatassa santikaṃ, gantvā etadeva vaṇṇabhaṇanaṃ devatābhāsitaṃ karomī’’ti, so tathā akāsi. Taṃ dassetuṃ atha kho susīmotiādi vuttaṃ.

Uccāvacāti aññesu ṭhānesu paṇītaṃ uccaṃ vuccati, hīnaṃ avacaṃ. Idha pana uccāvacāti nānāvidhā vaṇṇanibhā. Tassā kira devaparisāya nīlaṭṭhānaṃ atinīlaṃ, pītakaṭṭhānaṃ atipītakaṃ, lohitaṭṭhānaṃ atilohitaṃ, odātaṭṭhānaṃ accodātanti, catubbidhā vaṇṇanibhā pātubhavi. Teneva seyyathāpi nāmāti catasso upamā āgatā. Tattha subhoti sundaro. Jātimāti jātisampanno. Suparikammakatoti dhovanādiparikammena suṭṭhu parikammakato. Paṇḍukambale nikkhittoti rattakambale ṭhapito. Evamevanti rattakambale nikkhittamaṇi viya sabbā ekappahāreneva virocituṃ āraddhā. Nikkhanti atirekapañcasuvaṇṇena katapiḷandhanaṃ. Tañhi ghaṭṭanamajjanakkhamaṃ hoti. Jambonadanti mahājambusākhāya pavattanadiyaṃ nibbattaṃ, mahājambuphalarase vā pathaviyaṃ paviṭṭhe suvaṇṇaṅkurā uṭṭhahanti, tena suvaṇṇena katapiḷandhanantipi attho. Dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhanti sukusalena kammāraputtena ukkāmukhe pacitvā sampahaṭṭhaṃ. Dhātuvibhaṅge (ma. ni. 3.357 ādayo) akatabhaṇḍaṃ gahitaṃ, idha pana katabhaṇḍaṃ.

Viddheti dūrībhūte. Deveti ākāse. Nabhaṃ abbhussakkamānoti ākāsaṃ abhilaṅghanto. Iminā taruṇasūriyabhāvo dassito. Soratoti soraccena samannāgato. Dantoti nibbisevano. Satthuvaṇṇābhatoti satthārā ābhatavaṇṇo. Satthā hi aṭṭhaparisamajjhe nisīditvā ‘‘sevatha, bhikkhave, sāriputtamoggallāne’’tiādinā (ma. ni. 3.371) nayena therassa vaṇṇaṃ āharīti thero ābhatavaṇṇo nāma hoti. Kālaṃ kaṅkhatīti parinibbānakālaṃ pattheti. Khīṇāsavo hi neva maraṇaṃ abhinandati, na jīvitaṃ pattheti, divasasaṅkhepaṃ vetanaṃ gahetvā ṭhitapuriso viya kālaṃ pana pattheti, olokento tiṭṭhatīti attho. Tenevāha –

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā’’ti. (theragā. 1001-1002); Navamaṃ;

10. Nānātitthiyasāvakasuttavaṇṇanā

111. Dasame nānātitthiyasāvakāti te kira kammavādino ahesuṃ, tasmā dānādīni puññāni katvā sagge nibbattā, te ‘‘attano attano satthari pasādena nibbattamhā’’ti saññino hutvā ‘‘gacchāma dasabalassa santike ṭhatvā amhākaṃ satthārānaṃ vaṇṇaṃ kathessāmā’’ti āgantvā paccekagāthāhi kathayiṃsu. Tattha chinditamāriteti chindite ca mārite ca. Hatajānīsūti pothane ca dhanajānīsu ca. Puññaṃ vā panāti attano puññampi na samanupassati, saṅkhepato puññāpuññānaṃ vipāko natthīti vadati. Sa ve vissāsamācikkhīti so – ‘‘evaṃ katapāpānampi katapuññānampi vipāko natthī’’ti vadanto sattānaṃ vissāsaṃ avassayaṃ patiṭṭhaṃ ācikkhati, tasmā mānanaṃ vandanaṃ pūjanaṃ arahatīti vadati.

Tapojigucchāyāti kāyakilamathatapena pāpajigucchanena. Susaṃvutattoti samannāgato pihito vā. Jegucchīti tapena pāpajigucchako. Nipakoti paṇḍito. Cātuyāmasusaṃvutoti cātuyāmena susaṃvuto. Cātuyāmo nāma sabbavārivārito ca hoti sabbavāriyutto ca sabbavāridhuto ca sabbavāriphuṭo cāti ime cattāro koṭṭhāsā. Tattha sabbavārivāritoti vāritasabbaudako, paṭikkhittasabbasītodakoti attho. So kira sītodake sattasaññī hoti, tasmā taṃ na valañjeti. Sabbavāriyuttoti sabbena pāpavāraṇena yuto. Sabbavāridhutoti sabbena pāpavāraṇena dhutapāpo. Sabbavāriphuṭoti sabbena pāpavāraṇena phuṭṭho. Diṭṭhaṃ sutañca ācikkhanti diṭṭhaṃ ‘‘diṭṭhaṃ me’’ti sutaṃ ‘‘sutaṃ me’’ti ācikkhanto, na niguhanto. Na hi nūna kibbisīti evarūpo satthā kibbisakārako nāma na hoti.

Nānātitthiyeti so kira nānātitthiyānaṃyeva upaṭṭhāko, tasmā te ārabbha vadati. Pakudhako kātiyānoti pakudho kaccāyano. Nigaṇṭhoti nāṭaputto. Makkhalipūraṇāseti makkhali ca pūraṇo ca. Sāmaññappattāti samaṇadhamme koṭippattā. Na hi nūna teti sappurisehi na dūre, teyeva loke sappurisāti vadati. Paccabhāsīti ‘‘ayaṃ ākoṭako imesaṃ nagganissirikānaṃ dasabalassa santike ṭhatvā vaṇṇaṃ kathetīti tesaṃ avaṇṇaṃ kathessāmī’’ti patiabhāsīti.

Tattha sahācaritenāti saha caritamattena. Chavo sigāloti lāmako kālasigālo. Kotthukoti tasseva vevacanaṃ. Saṅkassarācāroti āsaṅkitasamācāro. Na sataṃ sarikkhoti paṇḍitānaṃ sappurisānaṃ sadiso na hoti, kiṃ tvaṃ kālasigālasadise titthiye sīhe karosīti?

Anvāvisitvāti ‘‘ayaṃ evarūpānaṃ satthārānaṃ avaṇṇaṃ katheti, teneva naṃ mukhena vaṇṇaṃ kathāpessāmī’’ti cintetvā tassa sarīre anuāvisi adhimucci, evaṃ anvāvisitvā. Āyuttāti tapojigucchane yuttapayuttā. Pālayaṃ pavivekiyanti pavivekaṃ pālayantā. Te kira ‘‘nhāpitapavivekaṃ pālessāmā’’ti sayaṃ kese luñcanti. ‘‘Cīvarapavivekaṃ pātessāmā’’ti naggā vicaranti. ‘‘Piṇḍapātapavivekaṃ pālessāmā’’ti sunakhā viya bhūmiyaṃ vā bhuñjanti hatthesu vā. ‘‘Senāsanapavivekaṃ pālessāmā’’ti kaṇṭakaseyyādīni kappenti. Rūpe niviṭṭhāti taṇhādiṭṭhīhi rūpe patiṭṭhitā. Devalokābhinandinoti devalokapatthanakāmā. Mātiyāti maccā, te ve maccā paralokatthāya sammā anusāsantīti vadati.

Iti viditvāti ‘‘ayaṃ paṭhamaṃ etesaṃ avaṇṇaṃ kathetvā idāni vaṇṇaṃ katheti, ko nu kho eso’’ti āvajjento jānitvāva. Ye cantalikkhasmiṃ pabhāsavaṇṇāti ye antalikkhe candobhāsasūriyobhāsasañjhārāgaindadhanutārakarūpānaṃ pabhāsavaṇṇā. Sabbeva te teti sabbeva te tayā. Namucīti māraṃ ālapati. Āmisaṃva macchānaṃ vadhāya khittāti yathā macchānaṃ vadhatthāya baḷisalaggaṃ āmisaṃ khipati, evaṃ tayā pasaṃsamānena ete rūpā sattānaṃ vadhāya khittāti vadati.

Māṇavagāmiyoti ayaṃ kira devaputto buddhupaṭṭhāko. Rājagahīyānanti rājagahapabbatānaṃ. Setoti kelāso. Aghagāminanti ākāsagāmīnaṃ. Udadhinanti udakanidhānānaṃ. Idaṃ vuttaṃ hoti – yathā rājagahīyānaṃ pabbatānaṃ vipulo seṭṭho, himavantapabbatānaṃ kelāso, ākāsagāmīnaṃ ādicco, udakanidhānānaṃ samuddo, nakkhattānaṃ cando, evaṃ sadevakassa lokassa buddho seṭṭhoti. Dasamaṃ.

Nānātitthiyavaggo tatiyo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Devaputtasaṃyuttavaṇṇanā niṭṭhitā.

3. Kosalasaṃyuttaṃ

1. Paṭhamavaggo

1. Daharasuttavaṇṇanā

112. Kosalasaṃyuttassa paṭhame bhagavatā saddhiṃ sammodīti yathā khamanīyādīni pucchanto bhagavā tena, evaṃ sopi bhagavatā saddhiṃ samappavattamodo ahosi. Sītodakaṃ viya uṇhodakena sammoditaṃ ekībhāvaṃ agamāsi. Yāya ca – ‘‘kacci, bho gotama, khamanīyaṃ, kacci yāpanīyaṃ, kacci bhoto ca gotamassa sāvakānañca appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāro’’tiādikāya kathāya sammodi, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ yuttabhāvato ca sammodanīyaṃ, atthabyañjanamadhuratāya cirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ araharūpato saritabbabhāvato ca sāraṇīyaṃ. Suyyamānasukhato ca sammodanīyaṃ, anussariyamānasukhato sāraṇīyaṃ. Tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhapetvā ito pubbe tathāgatassa adiṭṭhattā guṇāguṇavasena gambhīrabhāvaṃ vā uttānabhāvaṃ vā ajānanto ekamantaṃ nisīdi, ekamantaṃ nisinno kho yaṃ ovaṭṭikasāraṃ katvā āgato lokanissaraṇabhavokkantipañhaṃ satthu sammāsambuddhataṃ pucchituṃ bhavampi notiādimāha.

Tattha bhavampīti pi-kāro sampiṇḍanatthe nipāto, tena ca cha satthāre sampiṇḍeti. Yathā pūraṇādayo ‘‘sammāsambuddhamhā’’ti paṭijānanti, evaṃ bhavampi nu paṭijānātīti attho. Idaṃ pana rājā na attano laddhiyā, loke mahājanena gahitapaṭiññāvasena pucchati. Atha bhagavā buddhasīhanādaṃ nadanto yaṃ hi taṃ mahārājātiādimāha. Tattha ahaṃ hi mahārājāti anuttaraṃ sabbaseṭṭhaṃ sabbaññutaññāṇasaṅkhātaṃ sammāsambodhiṃ ahaṃ abhisambuddhoti attho. Samaṇabrāhmaṇāti pabbajjūpagamanena samaṇā, jātivasena brāhmaṇā. Saṅghinotiādīsu pabbajitasamūhasaṅkhāto saṅgho etesaṃ atthīti saṅghino. Sveva gaṇo etesaṃ atthīti gaṇino. Ācārasikkhāpanavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātāti paññātā pākaṭā. ‘‘Appicchā santuṭṭhā appicchatāya vatthampi na nivāsentī’’ti evaṃ samuggato yaso etesaṃ atthīti yasassino. Titthakarāti laddhikarā. Sādhusammatāti ‘‘santo sappurisā’’ti evaṃ sammatā. Bahujanassāti assutavato andhabālaputhujjanassa. Pūraṇotiādīni tesaṃ nāmagottāni. Pūraṇoti hi nāmameva. Tathā, makkhalīti. So pana gosālāya jātattā gosāloti vutto. Nāṭaputtoti nāṭassa putto. Belaṭṭhaputtoti belaṭṭhassa putto. Kaccāyanoti pakudhassa gottaṃ. Kesakambalassa dhāraṇato ajito kesakambaloti vutto.

Tepi mayāti kappakolāhalaṃ buddhakolāhalaṃ cakkavattikolāhalanti tīṇi kolāhalāni. Tattha ‘‘vassasatasahassamatthake kappuṭṭhānaṃ bhavissatī’’ti kappakolāhalaṃ nāma hoti – ‘‘ito vassasatasahassamatthake loko vinassissati, mettaṃ mārisā, bhāvetha, karuṇaṃ muditaṃ upekkha’’nti manussappathe devatā ghosentiyo vicaranti. ‘‘Vassasahassamatthake pana buddho uppajjissatī’’ti buddhakolāhalaṃ nāma hoti – ‘‘ito vassasahassamatthake buddho uppajjitvā dhammānudhammapaṭipadaṃ paṭipannena saṅgharatanena parivārito dhammaṃ desento vicarissatī’’ti devatā ugghosenti. ‘‘Vassasatamatthake pana cakkavattī uppajjissatī’’ti cakkavattikolāhalaṃ nāma hoti – ‘‘ito vassasatamatthake sattaratanasampanno catuddīpissaro sahassa puttaparivāro vehāsaṅgamo cakkavattirājā uppajjissatī’’ti devatā ugghosenti.

Imesu tīsu kolāhalesu ime cha satthāro buddhakolāhalaṃ sutvā ācariye payirupāsitvā cintāmāṇivijjādīni uggaṇhitvā – ‘‘mayaṃ buddhamhā’’ti paṭiññaṃ katvā mahājanaparivutā janapadaṃ vicarantā anupubbena sāvatthiyaṃ pattā. Tesaṃ upaṭṭhākā rājānaṃ upasaṅkamitvā, ‘‘mahārāja, pūraṇo kassapo…pe… ajito kesakambalo buddho kira sabbaññū kirā’’ti ārocesuṃ. Rājā ‘‘tumheva ne nimantetvā ānethā’’ti āha. Te gantvā tehi, ‘‘rājā vo nimanteti. Rañño gehe bhikkhaṃ gaṇhathā’’ti vuttā gantuṃ na ussahanti, punappunaṃ vuccamānā upaṭṭhākānaṃ cittānurakkhaṇatthāya adhivāsetvā sabbe ekatova agamaṃsu. Rājā āsanāni paññāpetvā ‘‘nisīdantū’’ti āha. Nigguṇānaṃ attabhāve rājusmā nāma pharati, te mahārahesu āsanesu nisīdituṃ asakkontā phalakesu ceva bhūmiyaṃ ca nisīdiṃsu.

Rājā ‘‘ettakeneva natthi tesaṃ anto sukkadhammo’’ti vatvā āhāraṃ adatvāva tālato patitaṃ muggarena pothento viya ‘‘tumhe buddhā, na buddhā’’ti pañhaṃ pucchi. Te cintayiṃsu – ‘‘sace ‘buddhamhā’ti vakkhāma, rājā buddhavisaye pañhaṃ pucchitvā kathetuṃ asakkonte ‘tumhe mayaṃ buddhāti mahājanaṃ vañcetvā āhiṇḍathā’ti jivhampi chindāpeyya, aññampi anatthaṃ kareyyā’’ti sakapaṭiññāya eva ‘na mayaṃ buddhā’ti vadiṃsu. Atha ne rājā gehato nikaḍḍhāpesi. Te rājagharato nikkhante upaṭṭhākā pucchiṃsu – ‘‘kiṃ ācariyā rājā tumhe pañhaṃ pucchitvā sakkārasammānaṃ akāsī’’ti? Rājā ‘‘buddhā tumhe’’ti pucchi, tato mayaṃ – ‘‘sace ayaṃ rājā buddhavisaye pañhaṃ kathiyamānaṃ ajānanto amhesu manaṃ padosessati, bahuṃ apuññaṃ pasavissatī’’ti rañño anukampāya ‘na mayaṃ buddhā’ti vadimhā, mayaṃ pana buddhā eva, amhākaṃ buddhabhāvo, udakena dhovitvāpi harituṃ na sakkāti. Iti bahiddhā ‘buddhamhā’ti āhaṃsu – rañño santike ‘na mayaṃ buddhā’ti vadiṃsūti, idaṃ gahetvā rājā evamāha. Tattha kiṃ pana bhavaṃ gotamo daharo ceva jātiyā, navo ca pabbajjāyāti idaṃ attano paṭiññaṃ gahetvā vadati. Tattha kinti paṭikkhepavacanaṃ. Ete jātimahallakā ca cirapabbajitā ca ‘‘buddhamhā’’ti na paṭijānanti, bhavaṃ gotamo jātiyā ca daharo pabbajjāya ca navo kiṃ paṭijānāti? Mā paṭijānāhīti attho.

Na uññātabbāti na avajānitabbā. Na paribhotabbāti na paribhavitabbā. Katame cattāroti kathetukamyatāpucchā. Khattiyoti rājakumāro. Uragoti āsīviso. Aggīti aggiyeva. Bhikkhūti imasmiṃ pana pade desanākusalatāya attānaṃ abbhantaraṃ katvā sīlavantaṃ pabbajitaṃ dasseti. Ettha ca daharaṃ rājakumāraṃ disvā, ukkamitvā maggaṃ adento, pārupanaṃ anapanento, nisinnāsanato anuṭṭhahanto, hatthipiṭṭhādīhi anotaranto, heṭṭhā katvā maññanavasena aññampi evarūpaṃ anācāraṃ karonto khattiyaṃ avajānāti nāma. ‘‘Bhaddako vatāyaṃ rājakumāro, mahākaṇḍo mahodaro – kiṃ nāma yaṃkiñci corūpaddavaṃ vūpasametuṃ yattha katthaci ṭhāne rajjaṃ anusāsituṃ sakkhissatī’’tiādīni vadanto paribhoti nāma. Añjanisalākamattampi āsīvisapotakaṃ kaṇṇādīsu piḷandhanto aṅgulimpi jivhampi ḍaṃsāpento uragaṃ avajānāti nāma. ‘‘Bhaddako vatāyaṃ āsīviso udakadeḍḍubho viya kiṃ nāma kiñcideva ḍaṃsituṃ kassacideva kāye visaṃ pharituṃ sakkhissatī’’tiādīni vadanto paribhoti nāma. Khajjopanakamattampi aggiṃ gahetvā hatthena kīḷanto bhaṇḍukkhalikāya khipanto cūḷāya vā sayanapiṭṭhasāṭakapasibbakādīsu vā ṭhapento aggiṃ avajānāti nāma. ‘‘Bhaddako vatāyaṃ aggi kataraṃ nu kho yāgubhattaṃ pacissati, kataraṃ macchamaṃsaṃ, kassa sītaṃ vinodessatī’’tiādīni vadanto paribhoti nāma. Daharasāmaṇerampi pana disvā ukkamitvā maggaṃ adentoti rājakumāre vuttaṃ anācāraṃ karonto bhikkhuṃ avajānāti nāma. ‘‘Bhaddako vatāyaṃ sāmaṇero mahākaṇṭho mahodaro yaṃkiñci buddhavacanaṃ uggahetuṃ yaṃkiñci araññaṃ ajjhogāhetvā vasituṃ sakkhissati, saṅghattherakāle manāpo bhavissatī’’tiādīni vadanto paribhoti nāma. Taṃ sabbampi na kātabbanti dassento na uññātabbo na paribhotabboti āha.

Etadavocāti etaṃ gāthābandhaṃ avoca. Gāthā ca nāmetā tadatthadīpanāpi honti visesatthadīpanāpi, tatrimā tadatthampi visesatthampi dīpentiyeva. Tattha khattiyanti khettānaṃ adhipatiṃ. Vuttañhetaṃ ‘‘khettānaṃ adhipatīti kho, vāseṭṭha, ‘khattiyo khattiyo’tveva dutiyaṃ akkharaṃ upanibbatta’’nti (dī. ni. 3.131). Jātisampannanti tāyeva khattiyajātiyā jātisampannaṃ. Abhijātanti tīṇi kulāni atikkamitvā jātaṃ.

Ṭhānaṃ hīti kāraṇaṃ vijjati. Manujindoti manussajeṭṭhako. Rājadaṇḍenāti rañño uddhaṭadaṇḍena, so appako nāma na hoti, dasasahassavīsatisahassappamāṇo hotiyeva. Tasmiṃ pakkamate bhusanti tasmiṃ puggale balavaupakkamaṃ upakkamati. Rakkhaṃ jīvitamattanoti attano jīvitaṃ rakkhamāno taṃ khattiyaṃ parivajjeyya na ghaṭṭeyya.

Uccāvacehīti nānāvidhehi. Vaṇṇehīti saṇṭhānehi. Yena yena hi vaṇṇena caranto gocaraṃ labhati, yadi sappavaṇṇena, yadi deḍḍubhavaṇṇena, yadi dhamanivaṇṇena, antamaso kalandakavaṇṇenapi caratiyeva. Āsajjāti patvā. Bālanti yena bālena ghaṭṭito, taṃ bālaṃ naraṃ vā nāriṃ vā ḍaṃseyya.

Pahūtabhakkhanti bahubhakkhaṃ. Aggissa hi abhakkhaṃ nāma natthi. Jālinanti jālavantaṃ. Pāvakanti aggiṃ. Pāvagantipi pāṭho. Kaṇhavattaninti vattanīti maggo, agginā gatamaggo kaṇho hoti kāḷako, tasmā ‘‘kaṇhavattanī’’ti vuccati.

Mahā hutvānāti mahanto hutvā. Aggi hi ekadā yāvabrahmalokappamāṇopi hoti. Jāyanti tattha pārohāti tattha agginā daḍḍhavane pārohā jāyanti. Pārohāti tiṇarukkhādayo vuccanti. Te hi agginā daḍḍhaṭṭhāne mūlamattepi avasiṭṭhe pādato rohanti jāyanti vaḍḍhanti, tasmā ‘‘pārohā’’ti vuccanti. Puna rohanatthena vā pārohā. Ahorattānamaccayeti rattindivānaṃ atikkame. Nidāghepi deve vuṭṭhamatte jāyanti.

Bhikkhu ḍahati tejasāti ettha akkosantaṃ paccakkosanto bhaṇḍantaṃ paṭibhaṇḍanto paharantaṃ paṭipaharanto bhikkhu nāma kiñci bhikkhutejasā ḍahituṃ na sakkoti. Yo pana akkosantaṃ na paccakkosati, bhaṇḍantaṃ na paṭibhaṇḍati. Paharantaṃ na paṭipaharati, tasmiṃ vippaṭipanno tassa sīlatejena ḍayhati. Tenevetaṃ vuttaṃ. Na tassa puttā pasavoti tassa puttadhītaropi gomahiṃsakukkuṭasūkarādayo pasavopi na bhavanti, vinassantīti attho. Dāyādā vindare dhananti tassa dāyādāpi dhanaṃ na vindanti. Tālāvatthū bhavanti teti te bhikkhutejasā daḍḍhā vatthumattāvasiṭṭho matthakacchinnatālo viya bhavanti, puttadhītādivasena na vaḍḍhantīti attho.

Tasmāti yasmā samaṇatejena daḍḍhā matthakacchinnatālo viya aviruḷhidhammā bhavanti, tasmā. Sammadeva samācareti sammā samācareyya. Sammā samācarantena pana kiṃ kātabbanti? Khattiyaṃ tāva nissāya laddhabbaṃ gāmanigamayānavāhanādiānisaṃsaṃ, uragaṃ nissāya tassa kīḷāpanena laddhabbaṃ vatthahiraññasuvaṇṇādiānisaṃsaṃ aggiṃ nissāya tassānubhāvena pattabbaṃ yāgubhattapacanasītavinodanādiānisaṃsaṃ, bhikkhuṃ nissāya tassa vasena pattabbaṃ asutasavanasutapariyodapana-saggamaggādhigamādiānisaṃsaṃ sampassamānena ‘‘ete nissāya pubbe vuttappakāro ādīnavo atthi. Kiṃ imehī’’ti? Na sabbaso pahātabbā. Issariyatthikena pana vuttappakāraṃ avajānanañca paribhavanañca akatvā pubbuṭṭhāyipacchānipātitādīhi upāyehi khattiyakumāro tosetabbo, evaṃ tato issariyaṃ adhigamissati. Ahituṇḍikena urage vissāsaṃ akatvā nāgavijjaṃ parivattetvā ajapadena daṇḍena gīvāya gahetvā visaharena mūlena dāṭhā dhovitvā peḷāyaṃ pakkhipitvā kīḷāpentena caritabbaṃ. Evaṃ taṃ nissāya ghāsacchādanādīni labhissati. Yāgupacanādīni kattukāmena aggiṃ vissāsena bhaṇḍukkhalikādīsu apakkhipitvā hatthehi anāmasantena gomayacuṇṇādīhi jāletvā yāgupacanādīni kattabbāni, evaṃ taṃ nissāya ānisaṃsaṃ labhissati. Asutasavanādīni patthayantenapi bhikkhuṃ ativissāsena vejjakammanavakammādīsu ayojetvā catūhi paccayehi sakkaccaṃ upaṭṭhātabbo, evaṃ taṃ nissāya asutapubbaṃ buddhavacanaṃ asutapubbaṃ pañhāvinicchayaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ tisso kulasampattiyo cha kāmasaggāni nava ca brahmaloke patvā amatamahānibbānadassanampi labhissatīti imamatthaṃ sandhāya sammadeva samācareti āha.

Etadavocāti dhammadesanaṃ sutvā pasanno pasādaṃ āvikaronto etaṃ ‘‘abhikkanta’’ntiādivacanaṃ avoca. Tattha abhikkantanti abhikantaṃ atiiṭṭhaṃ atimanāpaṃ, atisundaranti attho. Ettha ekena abhikkantasaddena desanaṃ thometi ‘‘abhikkantaṃ, bhante, yadidaṃ bhagavato dhammadesanā’’ti. Ekena attano pasādaṃ ‘‘abhikkantaṃ, bhante, yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādo’’ti.

Tato paraṃ catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti uparimukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādichāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā ‘‘esa maggo’’ti vadeyya. Andhakāreti kāḷapakkhacātuddasī aḍḍharattaghanavanasaṇḍa meghapaṭalehi caturaṅge tame. Idaṃ vuttaṃ hoti – yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patitaṃ maṃ asaddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānā pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggapaṭipannassa me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotaṃ dhārentena mayhaṃ bhagavatā etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.

Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto esāhantiādimāha. Tattha esāhanti eso ahaṃ. Bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañcāti bhagavantañca dhammañca bhikkhusaṅghañcāti imaṃ ratanattayaṃ saraṇaṃ gacchāmi. Upāsakaṃ maṃ, bhante, bhagavā dhāretūti maṃ bhagavā ‘upāsako aya’nti evaṃ dhāretu, jānātūti attho. Ajjataggeti ajjataṃ ādiṃ katvā. Ajjadaggeti vā pāṭho, da-kāro padasandhikaro, ajja aggaṃ katvāti attho. Pāṇupetanti pāṇehi upetaṃ yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretūti ayamettha saṅkhepo, vitthāro pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sāmaññaphalasutte sabbākārena vuttoti. Paṭhamaṃ.

2. Purisasuttavaṇṇanā

113. Dutiye abhivādetvāti purimasutte saraṇagatattā idha abhivādesi. Ajjhattanti niyakajjhattaṃ, attano santāne uppajjantīti attho. Lobhādīsu lubbhanalakkhaṇo lobho, dussanalakkhaṇo doso, muyhanalakkhaṇo mohoti. Hiṃsantīti viheṭhenti nāsenti vināsenti. Attasambhūtāti attani sambhūtā. Tacasāraṃva samphalanti yathā tacasāraṃ veḷuṃ vā naḷaṃ vā attano phalaṃ hiṃsati vināseti, evaṃ hiṃsanti vināsentīti. Dutiyaṃ.

3. Jarāmaraṇasuttavaṇṇanā

114. Tatiye aññatra jarāmaraṇāti jarāmaraṇato mutto nāma atthīti vuccati. Khattiyamahāsālāti khattiyamahāsālā nāma mahāsārappattā khattiyā. Yesaṃ hi khattiyānaṃ heṭṭhimantena koṭisataṃ nidhānagataṃ hoti, tayo kahāpaṇakumbhā valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapitā honti, te khattiyamahāsālā nāma. Yesaṃ brāhmaṇānaṃ asītikoṭidhanaṃ nihitaṃ hoti, diyaḍḍho kahāpaṇakumbho valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te brāhmaṇamahāsālā nāma. Yesaṃ gahapatīnaṃ cattālīsakoṭidhanaṃ nihitaṃ hoti, kahāpaṇakumbho valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te gahapatimahāsālā nāma.

Aḍḍhāti issarā. Nidhānagatadhanassa mahantatāya mahaddhanā. Suvaṇṇarajatabhājanādīnaṃ upabhogabhaṇḍānaṃ mahantatāya mahābhogā. Anidhānagatassa jātarūparajatassa pahūtatāya, pahūtajātarūparajatā. Vittūpakaraṇassa tuṭṭhikaraṇassa pahūtatāya pahūtavittūpakaraṇā. Godhanādīnañca sattavidhadhaññānañca pahūtatāya pahūtadhanadhaññā. Tesampi jātānaṃ natthi aññatra jarāmaraṇāti tesampi evaṃ issarānaṃ jātānaṃ nibbattānaṃ natthi aññatra jarāmaraṇā, jātattāyeva jarāmaraṇato mokkho nāma natthi, antojarāmaraṇeyeva hoti.

Arahantotiādīsu ārakā kilesehīti arahanto. Khīṇā etesaṃ cattāro āsavāti khīṇāsavā. Brahmacariyavāsaṃ vuṭṭhā pariniṭṭhitavāsāti vusitavanto. Catūhi maggehi karaṇīyaṃ etesaṃ katanti katakaraṇīyā. Khandhabhāro kilesabhāro abhisaṅkhārabhāro kāmaguṇabhāroti, ime ohitā bhārā etesanti ohitabhārā. Anuppatto arahattasaṅkhāto sako attho etesanti anuppattasadatthā. Dasavidhampi parikkhīṇaṃ bhavasaṃyojanaṃ etesanti parikkhīṇabhavasaṃyojanā. Sammā kāraṇehi jānitvā vimuttāti sammadaññāvimuttā. Maggapaññāya catusaccadhammaṃ ñatvā phalavimuttiyā vimuttāti attho. Bhedanadhammoti bhijjanasabhāvo. Nikkhepanadhammoti nikkhipitabbasabhāvo. Khīṇāsavassa hi ajīraṇadhammopi atthi, ārammaṇato paṭividdhaṃ nibbānaṃ, taṃ hi na jīrati. Idha panassa jīraṇadhammaṃ dassento evamāha. Atthuppattiko kirassa suttassa nikkhepo. Sivikasālāya nisīditvā kathitanti vadanti. Tattha bhagavā citrāni rathayānādīni disvā diṭṭhameva upamaṃ katvā, ‘‘jīranti ve rājarathā’’ti gāthamāha.

Tattha jīrantīti jaraṃ pāpuṇanti. Rājarathāti rañño abhirūhanarathā. Sucittāti suvaṇṇarajatādīhi suṭṭhu cittitā. Atho sarīrampi jaraṃ upetīti evarūpesu anupādiṇṇakesu sāradārumayesu rathesu jīrantesu imasmiṃ ajjhattike upādiṇṇake maṃsalohitādimaye sarīre kiṃ vattabbaṃ? Sarīrampi jaraṃ upetiyevāti attho. Santo have sabbhi pavedayantīti santo sabbhīhi saddhiṃ sataṃ dhammo na jaraṃ upetīti evaṃ pavedayanti. ‘‘Sataṃ dhammo nāma nibbānaṃ, taṃ na jīrati, ajaraṃ amatanti evaṃ kathentī’’ti attho. Yasmā vā nibbānaṃ āgamma sīdanasabhāvā kilesā bhijjanti, tasmā taṃ sabbhīti vuccati. Iti purimapadassa kāraṇaṃ dassento ‘‘santo have sabbhi pavedayantī’’ti āha. Idaṃ hi vuttaṃ hoti – sataṃ dhammo na jaraṃ upeti, tasmā santo sabbhi pavedayanti. Ajaraṃ nibbānaṃ sataṃ dhammoti ācikkhantīti attho. Sundarādhivacanaṃ vā etaṃ sabbhīti. Yaṃ sabbhidhammabhūtaṃ nibbānaṃ santo pavedayanti kathayanti, so sataṃ dhammo na jaraṃ upetītipi attho. Tatiyaṃ.

4. Piyasuttavaṇṇanā

115. Catutthe rahogatassāti rahasi gatassa. Paṭisallīnassāti nilīnassa ekībhūtassa. Evametaṃ, mahārājāti idha bhagavā imaṃ suttaṃ sabbaññubhāsitaṃ karonto āha. Antakenādhipannassāti maraṇena ajjhotthaṭassa. Catutthaṃ.

5. Attarakkhitasuttavaṇṇanā

116. Pañcame hatthikāyoti hatthighaṭā. Sesesupi eseva nayo. Saṃvaroti pidahanaṃ. Sādhu sabbattha saṃvaroti iminā kammapathabhedaṃ apattassa kammassa saṃvaraṃ dasseti. Lajjīti hirimā. Lajjīgahaṇena cettha ottappampi gahitameva hoti. Pañcamaṃ.

6. Appakasuttavaṇṇanā

117. Chaṭṭhe uḷāre uḷāreti paṇīte ca bahuke ca. Majjantīti mānamajjanena majjanti. Atisāranti atikkamaṃ. Kūṭanti pāsaṃ. Pacchāsanti pacchā tesaṃ. Chaṭṭhaṃ.

7. Aḍḍakaraṇasuttavaṇṇanā

118. Sattame kāmahetūti kāmamūlakaṃ. Kāmanidānanti kāmapaccayā. Kāmādhikaraṇanti kāmakāraṇā. Sabbāni hetāni aññamaññavevacanāneva. Bhadramukhoti sundaramukho. Ekadivasaṃ kira rājā aḍḍakaraṇe nisīdi. Tattha paṭhamataraṃ lañjaṃ gahetvā nisinnā amaccā assāmikepi sāmike kariṃsu. Rājā taṃ ñatvā – ‘‘mayhaṃ tāva pathavissarassa sammukhāpete evaṃ karonti, parammukhā kiṃ nāma na karissanti? Paññāyissati dāni viṭaṭūbho senāpati sakena rajjena, kiṃ mayhaṃ evarūpehi lañjakhādakehi musāvādīhi saddhiṃ ekaṭṭhāne nisajjāyā’’ti cintesi. Tasmā evamāha. Khippaṃva oḍḍitanti kuminaṃ viya oḍḍitaṃ. Yathā macchā oḍḍitaṃ kuminaṃ pavisantā na jānanti, evaṃ sattā kilesakāmena vatthukāmaṃ vītikkamantā na jānantīti attho. Sattamaṃ.

8. Mallikāsuttavaṇṇanā

119. Aṭṭhame atthi nu kho te malliketi kasmā pucchati? Ayaṃ kira mallikā duggatamālākārassa dhītā, ekadivasaṃ āpaṇato pūvaṃ gahetvā ‘‘mālārāmaṃ gantvāva khādissāmī’’ti gacchantī paṭipathe bhikkhusaṅghaparivāraṃ bhagavantaṃ bhikkhācāraṃ pavisantaṃ disvā pasannacittā taṃ bhagavato adāsi. Satthā nisīdanākāraṃ dassesi. Ānandatthero cīvaraṃ paññāpetvā adāsi. Bhagavā tattha nisīditvā taṃ pūvaṃ paribhuñjitvā mukhaṃ vikkhāletvā sitaṃ pātvākāsi. Thero ‘‘imissā, bhante, ko vipāko bhavissatī’’ti pucchi. Ānanda, ajjesā tathāgatassa paṭhamabhojanaṃ adāsi, ajjeva kosalarañño aggamahesī bhavissatīti. Taṃdivasameva ca rājā kāsigāme bhāgineyyena yuddhena parājito palāyitvā nagaraṃ āgacchanto mālārāmaṃ pavisitvā balakāyassa āgamanaṃ āgamesi. Tassa sā vattaṃ akāsi. So tāya vatte pasīditvā taṃ antepūraṃ atihārāpetvā taṃ aggamahesiṭṭhāne ṭhapesi.

Athekadivasaṃ cintesi – ‘‘mayā imissā duggatakulassa dhītuyā mahantaṃ issariyaṃ dinnaṃ, yaṃnūnāhaṃ imaṃ puccheyyaṃ ‘ko te piyo’ti? Sā ‘tvaṃ me, mahārāja, piyo’ti vatvā puna maṃ pucchissati. Athassāhaṃ ‘mayhampi tvaṃyeva piyā’ti vakkhāmī’’ti. Iti so aññamaññaṃ vissāsajananatthaṃ sammodanīyaṃ kathaṃ kathento pucchati. Sā pana devī paṇḍitā buddhupaṭṭhāyikā dhammupaṭṭhāyikā saṅghupaṭṭhāyikā mahāpaññā, tasmā evaṃ cintesi – ‘‘nāyaṃ pañho rañño mukhaṃ oloketvā kathetabbo’’ti. Sā saraseneva kathetvā rājānaṃ pucchi. Rājā tāya sarasena kathitattā nivattituṃ alabhanto sayampi saraseneva kathetvā ‘‘sakāraṇaṃ idaṃ, tathāgatassa naṃ ārocessāmī’’ti gantvā bhagavato ārocesi. Nevajjhagāti nādhigacchati. Evaṃ piyo puthu attā paresanti yathā ekassa attā piyo, evaṃ paresaṃ puthusattānampi attā piyoti attho. Aṭṭhamaṃ.

9. Yaññasuttavaṇṇanā

120. Navame thūṇūpanītānīti thūṇaṃ upanītāni, thūṇāya baddhāni honti. Parikammāni karontīti ettāvatā tehi bhikkhūhi rañño āraddhayañño tathāgatassa ārocito. Kasmā pana raññā ayaṃ yañño āraddho? Dussupinapaṭighātāya. Ekadivasaṃ kira rājā sabbālaṅkārappaṭimaṇḍito hatthikkhandhavaragato nagaraṃ anusañcaranto vātapānaṃ vivaritvā olokayamānaṃ ekaṃ itthiṃ disvā tassā paṭibaddhacitto tatova paṭinivattitvā antepuraṃ pavisitvā ekassa purisassa tamatthaṃ ārocetvā ‘‘gaccha tassā sassāmikabhāvaṃ vā assāmikabhāvaṃ vā jānāhī’’ti pesesi. So gantvā pucchi. Sā ‘‘eso me sāmiko āpaṇe nisinno’’ti dassesi. Rājapuriso rañño tamatthaṃ ācikkhi. Rājā taṃ purisaṃ pakkosāpetvā ‘‘maṃ upaṭṭhahā’’ti āha. ‘‘Nāhaṃ, deva, upaṭṭhahituṃ jānāmī’’ti ca vutte ‘‘upaṭṭhānaṃ nāma na ācariyassa santike uggahetabba’’nti balakkārena āvudhaphalakaṃ gāhāpetvā upaṭṭhākaṃ akāsi. Upaṭṭhahitvā gehaṃ gatamattameva ca naṃ puna pakkosāpetvā ‘‘upaṭṭhākena nāma rañño vacanaṃ kattabbaṃ, gaccha ito yojanamatte amhākaṃ sīsadhovanapokkharaṇī atthi, tato aruṇamattikañca lohituppalamālañca gaṇhitvā ehi. Sace ajjeva nāgacchasi, rājadaṇḍaṃ karissāmī’’ti vatvā pesesi. So rājabhayena nikkhamitvā gato.

Rājāpi tasmiṃ gate dovārikaṃ pakkosāpetvā, ‘‘ajja sāyanheyeva dvāraṃ pidahitvā ‘ahaṃ rājadūto’ti vā ‘uparājadūto’ti vā bhaṇantānampi mā vivarī’’ti āha. So puriso mattikañca uppalāni ca gahetvā dvāre pihitamatte āgantvā bahuṃ vadantopi dvāraṃ alabhitvā parissayabhayena jetavanaṃ gato. Rājāpi rāgapariḷāhena abhibhūto kāle nisīdati, kāle tiṭṭhati, kāle nipajjati, sanniṭṭhānaṃ alabhanto yattha katthaci nisinnakova makkaṭaniddāya niddāyati.

Pubbe ca tasmiṃyeva nagare cattāro seṭṭhiputtā paradārikakammaṃ katvā nandopanandāya nāma lohakumbhiyā nibbattiṃsu. Te pheṇuddehakaṃ paccamānā tiṃsavassasahassāni heṭṭhā gacchantā kumbhiyā talaṃ pāpuṇanti, tiṃsavassasahassāni upari gacchantā matthakaṃ pāpuṇanti. Te taṃ divasaṃ ālokaṃ oloketvā attano dukkaṭabhayena ekekaṃ gāthaṃ vattukāmā vattuṃ asakkontā ekekaṃ akkharameva āhaṃsu. Eko sa-kāraṃ, eko so-kāraṃ, eko na-kāraṃ, eko du-kāraṃ āha. Rājā tesaṃ nerayikasattānaṃ saddaṃ sutakālato paṭṭhāya sukhaṃ avindamānova taṃrattāvasesaṃ vītināmesi.

Aruṇe uṭṭhite purohito āgantvā taṃ sukhaseyyaṃ pucchi. So ‘‘kuto me, ācariya, sukha’’nti? Vatvā, ‘‘supine evarūpe sadde assosi’’nti ācikkhi. Brāhmaṇo – ‘‘imassa rañño iminā supinena vuḍḍhi vā hāni vā natthi, apica kho pana yaṃ imassa gehe atthi, taṃ samaṇassa gotamassa hoti, gotamasāvakānaṃ hoti, brāhmaṇā kiñci na labhanti, brāhmaṇānaṃ bhikkhaṃ uppādessāmī’’ti, ‘‘bhāriyo ayaṃ, mahārāja, supino tīsu jānīsu ekā paññāyati, rajjantarāyo vā bhavissati jīvitantarāyo vā, devo vā na vassissatī’’ti āha. Kathaṃ sotthi bhaveyya ācariyāti? ‘‘Mantetvā ñātuṃ sakkā, mahārājāti. Gacchatha ācariyehi saddhiṃ mantetvā amhākaṃ sotthiṃ karothā’’ti.

So sivikasālāyaṃ brāhmaṇe sannipātetvā tamatthaṃ ārocetvā, ‘‘visuṃ visuṃ gantvā evaṃ vadathā’’ti tayo vagge akāsi. Brāhmaṇā pavisitvā rājānaṃ sukhaseyyaṃ pucchiṃsu. Rājā purohitassa kathitaniyāmeneva kathetvā ‘‘kathaṃ sotthi bhaveyyā’’ti pucchi. Mahābrāhmaṇā – ‘‘sabbapañcasataṃ yaññaṃ yajitvā etassa kammassa sotthi bhaveyya, evaṃ, mahārāja, ācariyā kathentī’’ti āhaṃsu. Rājā tesaṃ sutvā anabhinanditvā appaṭikkositvā tuṇhī ahosi. Atha dutiyavaggabrāhmaṇāpi āgantvā tattheva kathesuṃ. Tathā tatiyavaggabrāhmaṇāpi. Atha rājā ‘‘yaññaṃ karontū’’ti āṇāpesi. Tato paṭṭhāya brāhmaṇā usabhādayo pāṇe āharāpesuṃ. Nagare mahāsaddo udapādi. Taṃ pavattiṃ ñatvā mallikā rājānaṃ tathāgatassa santikaṃ pesesi. So gantvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Atha naṃ bhagavā – ‘‘handa kuto nu tvaṃ, mahārāja, āgacchasi divādivassā’’ti āha. Rājā – ‘‘ajja me, bhante, supinake cattāro saddā sutā, sohaṃ brāhmaṇe pucchiṃ. Brāhmaṇā ‘bhāriyo, mahārāja, supino, sabbapañcasataṃ yaññaṃ yajitvā paṭikammaṃ karomāti āraddhā’’’ti āha. Kinti te, mahārāja, saddā sutāti. So yathāsutaṃ ārocesi. Atha naṃ bhagavā āha – pubbe, mahārāja, imasmiṃyeva nagare cattāro seṭṭhiputtā paradārikā hutvā nandopanandāya lohakumbhiyā nibbattā saṭṭhivassasahassamatthake uggacchiṃsu.

Tattha eko –

‘‘Saṭṭhivassasahassāni, paripuṇṇāni sabbaso;

Niraye paccamānānaṃ, kadā anto bhavissatī’’ti.(pe. va. 802; jā. 1.4.54) –

Imaṃ gāthaṃ vatthukāmo ahosi. Dutiyo –

‘‘Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu’’nti. (pe. va. 805; jā. 1.4.56) –

Imaṃ gāthaṃ vatthukāmo ahosi. Tatiyo –

‘‘Natthi anto kuto anto, na anto paṭidissati;

Tadā hi pakataṃ pāpaṃ, mama tuyhañca mārisā’’ti. (pe. va. 803; jā. 1.4.55) –

Imaṃ gāthaṃ vatthukāmo ahosi. Catuttho –

‘‘Dujjīvitamajīvimhā, ye sante na dadamhase;

Vijjamānesu bhogesu, dīpaṃ nākamha attano’’ti. (pe. va. 804; jā. 1.4.53) –

Imaṃ. Te imā gāthā vattuṃ asakkontā ekekaṃ akkharaṃ vatvā tattheva nimuggā. Iti, mahārāja, te nerayikasattā yathākammena viraviṃsu. Tassa saddassa sutapaccayā tuyhaṃ hāni vā vuḍḍhi vā natthi. Ettakānaṃ pana pasūnaṃ ghātanakammaṃ nāma bhāriyanti nirayabhayena tajjetvā dhammakathaṃ kathesi. Rājā dasabale pasīditvā, ‘‘muñcāmi, nesaṃ jīvitaṃ dadāmi, haritāni ceva tiṇāni khādantu, sītalāni ca pānīyāni pivantu, sīto ca nesaṃ vāto upavāyatū’’ti vatvā, ‘‘gacchatha hārethā’’ti manusse āṇāpesi. Te gantvā brāhmaṇe palāpetvā taṃ pāṇasaṅghaṃ bandhanato mocetvā nagare dhammabheriṃ carāpesuṃ.

Atha rājā dasabalassa santike nisinno āha – ‘‘bhante, ekaratti nāma tiyāmā hoti, mayhaṃ pana ajja dve rattiyo ekato ghaṭitā viya ahesu’’nti. Sopi puriso tattheva nisinno āha – ‘‘bhante, yojanaṃ nāma catugāvutaṃ hoti, mayhaṃ pana ajja dve yojanāni ekato katāni viya ahesu’’nti. Atha bhagavā – ‘‘jāgarassa tāva rattiyā dīghabhāvo pākaṭo, santassa yojanassa dīghabhāvo pākaṭo, vaṭṭapatitassa pana bālaputhujjanassa anamataggasaṃsāravaṭṭaṃ ekantadīghamevā’’ti rājānañca tañca purisaṃ nerayikasatte ca ārabbha dhammapade imaṃ gāthaṃ abhāsi –

‘‘Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;

Dīgho bālānaṃ saṃsāro, saddhammaṃ avijānata’’nti. (dha. pa. 60);

Gāthāpariyosāne so itthisāmiko puriso sotāpattiphale patiṭṭhahi. Etamatthaṃ viditvāti etaṃ kāraṇaṃ jānitvā.

Assamedhantiādīsu – porāṇarājakāle kira sassamedhaṃ purisamedhaṃ sammāpāsaṃ vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitāti attho. Mahāyodhānaṃ chamāsikaṃ bhatta-vetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ hatthato lekhaṃ gahetvā tīṇi vassāni vināva vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti, hadaye bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati. ‘‘Tāta mātulā’’tiādinā nayena saṇhavācābhaṇanaṃ vācāpeyyaṃ nāma, piyavācāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtaannapānaṃ khemaṃ nirabbudaṃ. Manussā mudā modamānā ure putte naccentā apārutagharadvārā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷanti vuccati. Ayaṃ porāṇikā paveṇī.

Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattetvā uddhaṃmūlakaṃ katvā assamedhaṃ purisamedhanti ādike pañca yaññe nāma akaṃsu. Tesu assamettha medhanti vadhantīti assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ majjhimadivaseyeva sattanavutipañcapasusataghātabhiṃsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsentīti sammāpāso. Divase divase sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassevetaṃ adhivacanaṃ. Mahārambhāti mahākiccā mahākaraṇīyā. Sammaggatāti sammā paṭipannā buddhādayo. Nirārambhāti appatthā appakiccā. Yajanti anukulanti anukulesu yajanti, yaṃ niccabhattādi pubbapurisehi paṭṭhapitaṃ, taṃ aparāparaṃ anupacchinnattā manussā dadantīti attho. Navamaṃ.

10. Bandhanasuttavaṇṇanā

121. Dasame idha, bhante, raññāti idaṃ te bhikkhū tesu manussesu ānandattherassa sukatakāraṇaṃ ārocentā ārocesuṃ. Rañño kira sakkena kusarājassa dinno aṭṭhavaṅko maṇi paveṇiyā āgato. Rājā alaṅkaraṇakāle taṃ maṇiṃ āharathāti āha. Manussā ‘‘ṭhapitaṭṭhāne na passāmā’’ti ārocesuṃ. Rājā antogharacārino ‘‘maṇiṃ pariyesitvā dethā’’ti bandhāpesi. Ānandatthero te disvā maṇipaṭisāmakānaṃ ekaṃ upāyaṃ ācikkhi. Te rañño ārocesuṃ. Rājā ‘‘paṇḍito thero, therassa vacanaṃ karothā’’ti. Paṭisāmakamanussā rājaṅgaṇe udakacāṭiṃ ṭhapetvā sāṇiyā parikkhipāpetvā te manusse āhaṃsu – ‘‘sāṭakaṃ pārupitvā ettha gantvā hatthaṃ otārethā’’ti. Maṇicoro cintesi – ‘‘rājabhaṇḍaṃ vissajjetuṃ vā valañjetuṃ vā na sakkā’’ti. So gehaṃ gantvā maṇiṃ upakacchake ṭhapetvā sāṭakaṃ pārupitvā āgamma udakacāṭiyaṃ pakkhipitvā pakkāmi. Mahājane paṭikkante rājamanussā cāṭiyaṃ hatthaṃ otāretvā maṇiṃ disvā āharitvā rañño adaṃsu. ‘‘Ānandattherena kira dassitanayena maṇi diṭṭho’’ti mahājano kolāhalaṃ akāsi. Te bhikkhū taṃ kāraṇaṃ tathāgatassa ārocentā imaṃ pavattiṃ ārocesuṃ. Satthā – ‘‘anacchariyaṃ, bhikkhave, yaṃ ānando manussānaṃ hatthāruḷhamaṇiṃ āharāpeyya, yattha pubbe paṇḍitā attano ñāṇe ṭhatvā ahetukapaṭisandhiyaṃ nibbattānaṃ tiracchānagatānampi hatthāruḷhaṃ bhaṇḍaṃ āharāpetvā rañño adaṃsū’’ti vatvā –

‘‘Ukkaṭṭhe sūramicchanti, mantīsu akutūhalaṃ;

Piyañca annapānamhi, atthe jāte ca paṇḍita’’nti. (jā. 1.1.92) –

Mahāsārajātakaṃ kathesi.

Na taṃ daḷhanti taṃ bandhanaṃ thiranti na kathenti. Yadāyasanti yaṃ āyasā kataṃ. Sārattarattāti suṭṭhu rattarattā, sārattena vā rattā sārattarattā, sāraṃ idanti maññanāya rattāti attho. Apekkhāti ālayo nikanti. Āhūti kathenti. Ohārinanti catūsu apāyesu ākaḍḍhanakaṃ. Sithilanti na āyasādibandhanaṃ viya iriyāpathaṃ nivāretvā ṭhitaṃ. Tena hi bandhanena baddhā paradesampi gacchantiyeva. Duppamuñcanti aññatra lokuttarañāṇena muñcituṃ asakkuṇeyyanti. Dasamaṃ.

Paṭhamo vaggo.

2. Dutiyavaggo

1. Sattajaṭilasuttavaṇṇanā

122. Dutiyavaggassa paṭhame pubbārāme migāramātupāsādeti pubbārāmasaṅkhāte vihāre migāramātuyā pāsāde. Tatrāyaṃ anupubbikathā – atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusaṅghassa satasahassadānaṃ datvā bhagavato pādamūle nipajjitvā – ‘‘anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī’’ti patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaputtassa dhanañcayaseṭṭhino gehe sumanadeviyā kucchismiṃ paṭisandhiṃ gaṇhi. Jātakāle cassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ gatā paṭhamadassanamhiyeva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā. Tattha naṃ migāraseṭṭhi mātiṭṭhāne ṭhapesi, tasmā migāramātāti vuccati. Tāya kārite pāsāde.

Bahi dvārakoṭṭhaketi pāsādadvārakoṭṭhakassa bahi, na vihāradvārakoṭṭhakassa. So kira pāsādo lohapāsādo viya samantā catudvārakoṭṭhakayuttena pākārena parikkhitto. Tesu pācīnadvārakoṭṭhakassa bahi pāsādacchāyāyaṃ pācīnalokadhātuṃ olokento paññatte varabuddhāsane nisinno hoti.

Parūḷhakacchanakhalomāti parūḷhakacchā parūḷhanakhā parūḷhalomā, kacchādīsu dīghalomā dīghanakhā cāti attho. Khārivividhanti vividhakhāriṃ nānappakārakaṃ pabbajitaparikkhārabhaṇḍakaṃ. Avidūre atikkamantīti avidūramaggena nagaraṃ pavisanti. Rājāhaṃ, bhanteti ahaṃ, bhante, rājā pasenadi kosalo, mayhaṃ nāmaṃ tumhe jānāthāti. Kasmā pana rājā loke aggapuggalassa santike nisinno evarūpānaṃ naggabhogganissirikānaṃ añjaliṃ paggaṇhātīti. Saṅgaṇhanatthāya. Evaṃ hissa ahosi – ‘‘sacāhaṃ ettakampi etesaṃ na karissāmi, ‘mayaṃ puttadāraṃ pahāya etassatthāya dubbhojanadukkhaseyyādīni anubhoma, ayaṃ amhākaṃ añjalimattampi na karotī’ti attanā diṭṭhaṃ sutaṃ paṭicchādetvā na katheyyuṃ. Evaṃ kate pana anigūhitvā kathessantī’’ti. Tasmā evamakāsi. Apica satthu ajjhāsayajānanatthaṃ evamakāsi.

Kāsikacandananti saṇhacandanaṃ. Mālāgandhavilepananti vaṇṇagandhatthāya mālaṃ, sugandhabhāvatthāya gandhaṃ, vaṇṇagandhatthāya vilepanañca dhārentena.

Saṃvāsenāti sahavāsena. Sīlaṃ veditabbanti ayaṃ susīlo vā dussīlo vāti saṃvasantena upasaṅkamantena jānitabbo. Tañca kho dīghena addhunā na ittaranti tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena. Dvīhatīhañhi saṃyatākāro ca saṃvutindriyākāro ca na sakkā dassetuṃ. Manasikarotāti sīlamassa pariggahessāmīti manasikarontena paccavekkhanteneva sakkā jānituṃ, na itarena. Paññavatāti tampi sappaññeneva paṇḍitena. Bālo hi manasikarontopi jānituṃ na sakkoti.

Saṃvohārenāti kathanena.

‘‘Yo hi koci manussesu, vohāraṃ upajīvati;

Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo’’ti. (ma. ni. 2.457) –

Ettha hi byavahāro vohāro nāma. ‘‘Cattāro ariyavohārā cattāro anariyavohārā’’ti (dī. ni. 3.313) ettha cetanā. ‘‘Saṅkhā samaññā paññatti vohāro’’ti (dha. sa. 1313-1315) ettha paññatti. ‘‘Vohāramattena so vohareyyā’’ti (saṃ. ni. 1.25) ettha kathā vohāro. Idhāpi esova adhippeto. Ekaccassa hi sammukhā kathā parammukhāya kathāya na sameti, parammukhā kathā ca sammukhāya kathāya, tathā purimakathā ca pacchimakathāya, pacchimakathā ca purimakathāya. So kathenteneva sakkā jānituṃ ‘‘asuci eso puggalo’’ti. Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena sameti, sammukhākathitaṃ parammukhākathitena, parammukhākathitañca sammukhākathitena, tasmā kathentena sakkā sucibhāvo jānitunti pakāsento evamāha.

Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu upaddavesu gahetabbaggahaṇaṃ katabbakiccaṃ apassanto advāragharaṃ paviṭṭho viya carati. Tenāha āpadāsu kho, mahārāja, thāmo veditabboti. Sākacchāyāti saṃkathāya. Duppaññassa hi kathā udake geṇḍu viya uppalavati, paññavato kathentassa paṭibhānaṃ anantaraṃ hoti. Udakavipphanditeneva hi maccho khuddako vā mahanto vāti ñāyati. Ocarakāti heṭṭhācarakā. Carā hi pabbatamatthakena carantāpi heṭṭhā – carakāva honti. Ocaritvāti avacaritvā vīmaṃsitvā, taṃ taṃ pavattiṃ ñatvāti attho. Rajojallanti rajañca jallañca. Vaṇṇarūpenāti vaṇṇasaṇṭhānena. Ittaradassanenāti lahukadassanena. Viyañjanenāti parikkhārabhaṇḍakena. Patirūpako mattikākuṇḍalovāti suvaṇṇakuṇḍalapatirūpako mattikākuṇḍalova. Lohaḍḍhamāsoti lohaḍḍhamāsako. Paṭhamaṃ.

2. Pañcarājasuttavaṇṇanā

123. Dutiye rūpāti nīlapītādibhedaṃ rūpārammaṇaṃ. Kāmānaṃ agganti etaṃ kāmānaṃ uttamaṃ seṭṭhanti rūpagaruko āha. Sesesupi eseva nayo. Yatoti yadā. Manāpapariyantanti manāpanipphattikaṃ manāpakoṭikaṃ. Tattha dve manāpāni puggalamanāpaṃ sammutimanāpañca. Puggalamanāpaṃ nāma yaṃ ekassa puggalassa iṭṭhaṃ kantaṃ hoti, tadeva aññassa aniṭṭhaṃ akantaṃ. Paccantavāsīnañhi gaṇḍuppādāpi iṭṭhā honti kantā manāpā, majjhimadesavāsīnaṃ atijegucchā. Tesañca moramaṃsādīni iṭṭhāni honti, itaresaṃ tāni atijegucchāni. Idaṃ puggalamanāpaṃ. Itaraṃ sammutimanāpaṃ.

Iṭṭhāniṭṭhārammaṇaṃ nāma loke paṭivibhattaṃ natthi, vibhajitvā pana dassetabbaṃ. Vibhajantena ca na atiissarānaṃ mahāsammatamahāsudassanadhammāsokādīnaṃ vasena vibhajitabbaṃ. Tesañhi dippakappampi ārammaṇaṃ amanāpaṃ upaṭṭhāti. Atiduggatānaṃ dullabhannapānānaṃ vasenapi na vibhajitabbaṃ. Tesañhi kaṇājakabhattasitthānipi pūtimaṃsassa rasopi atimadhuro amatasadiso hoti. Majjhimānaṃ pana gaṇakamahāmattaseṭṭhi kuṭumbikavāṇijādīnaṃ kālena iṭṭhaṃ kālena aniṭṭhaṃ labhamānānaṃ vasena vibhajitabbaṃ. Tañca panetaṃ ārammaṇaṃ javanaṃ paricchindituṃ na sakkoti. Javanañhi iṭṭhepi rajjati aniṭṭhepi, iṭṭhepi dussati aniṭṭhepi. Ekantato pana vipākacittaṃ iṭṭhāniṭṭhaṃ paricchindati. Kiñcāpi hi micchādiṭṭhikā buddhaṃ vā saṅghaṃ vā mahācetiyādīni vā uḷārāni ārammaṇāni disvā akkhīni pidahanti domanassaṃ āpajjanti, dhammasaddaṃ sutvā kaṇṇe thakenti, cakkhuviññāṇasotaviññāṇāni pana tesaṃ kusalavipākāneva honti. Kiñcāpi gūthasūkarādayo gūthagandhaṃ ghāyitvā khādituṃ labhissāmāti somanassajātā honti, gūthadassane pana nesaṃ cakkhuviññāṇaṃ, tassa gandhaghāyane ghānaviññāṇaṃ, rasasāyane jivhāviññāṇañca akusalavipākameva hoti. Bhagavā pana puggalamanāpataṃ sandhāya te ca, mahārāja, rūpātiādimāha.

Candanaṅgalikoti idaṃ tassa upāsakassa nāmaṃ. Paṭibhāti maṃ bhagavāti bhagavā mayhaṃ ekaṃ kāraṇaṃ upaṭṭhāti paññāyati. Tassa te pañca rājāno āmuttamaṇikuṇḍale sajjitāya āpānabhūmiyā nisinnavaseneva mahatā rājānubhāvena paramena issariyavibhavena āgantvāpi dasabalassa santike ṭhitakālato paṭṭhāya divā padīpe viya udakābhisitte aṅgāre viya sūriyuṭṭhāne khajjopanake viya ca hatappabhe hatasobhe taṃ tathāgatañca tehi sataguṇena sahassaguṇena virocamānaṃ disvā, ‘‘mahantā vata bho buddhā nāmā’’ti paṭibhānaṃ udapādi. Tasmā evamāha.

Kokanadanti padumassevetaṃ vevacanaṃ. Pātoti kālasseva. Siyāti bhaveyya. Avītagandhanti avigatagandhaṃ. Aṅgīrasanti sammāsambuddhaṃ. Bhagavato hi aṅgato rasmiyo nikkhamanti, tasmā aṅgīrasoti vuccati. Yathā kokanadasaṅkhātaṃ padumaṃ pātova phullaṃ avītagandhaṃ siyā, evameva bhagavantaṃ aṅgīrasaṃ tapantaṃ ādiccamiva antalikkhe virocamānaṃ passāti ayamettha saṅkhepattho. Bhagavantaṃ acchādesīti bhagavato adāsīti attho. Lokavohārato panettha īdisaṃ vacanaṃ hoti. So kira upāsako – ‘‘ete tathāgatassa guṇesu pasīditvā mayhaṃ pañca uttarāsaṅge denti, ahampi te bhagavatova dassāmī’’ti cintetvā adāsi. Dutiyaṃ.

3. Doṇapākasuttavaṇṇanā

124. Tatiye doṇapākakuranti doṇapākaṃ kuraṃ, doṇassa taṇḍulānaṃ pakkabhattaṃ tadūpiyañca sūpabyañjanaṃ bhuñjatīti attho. Bhuttāvīti pubbe bhattasammadaṃ vinodetvā muhuttaṃ vissamitvā buddhupaṭṭhānaṃ gacchati, taṃdivasaṃ pana bhuñjantova dasabalaṃ saritvā hatthe dhovitvā agamāsi. Mahassāsīti tassa gacchato balavā bhattaparīḷāho udapādi, tasmā mahantehi assāsehi assasati, gattatopissa sedabindūni muccanti, tamenaṃ ubhosu passesu ṭhatvā yamakatālavaṇṭehi bījanti, buddhagāravena pana nipajjituṃ na ussahatīti idaṃ sandhāya ‘‘mahassāsī’’ti vuttaṃ. Imaṃ gāthaṃ abhāsīti, rājā bhojane amattaññutāya kilamati, phāsu vihāraṃ dānissa karissāmīti cintetvā abhāsi. Manujassāti sattassa. Kahāpaṇasatanti pātarāse paṇṇāsaṃ sāyamāse paṇṇāsanti evaṃ kahāpaṇasataṃ. Pariyāpuṇitvāti raññā saddhiṃ thokaṃ gantvā ‘‘imaṃ maṅgalaasiṃ kassa dammi, mahārājā’’ti? Asukassa nāma dehīti so taṃ asiṃ datvā dasabalassa santikaṃ āgamma vanditvā ṭhitakova ‘‘gāthaṃ vadatha, bho gotamā’’ti vatvā bhagavatā vuttaṃ pariyāpuṇitvāti attho.

Bhattābhihāre sudaṃ bhāsatīti kathaṃ bhāsati? Bhagavatā anusiṭṭhiniyāmena. Bhagavā hi naṃ evaṃ anusāsi – ‘‘māṇava, imaṃ gāthaṃ naṭo viya pattapattaṭṭhāne mā avaca, rañño bhuñjanaṭṭhāne ṭhatvā paṭhamapiṇḍādīsupi avatvā vosānapiṇḍe gahite vadeyyāsi, rājā sutvāva bhattapiṇḍaṃ chaḍḍessati. Atha rañño hatthesu dhotesu pātiṃ apanetvā sitthāni gaṇetvā tadupiyaṃ byañjanaṃ ñatvā punadivase tāvatake taṇḍule hāreyyāsi, pātarāse ca vatvā sāyamāse mā vadeyyāsī’’ti. So sādhūti paṭissuṇitvā taṃdivasaṃ rañño pātarāsaṃ bhutvā gatattā sāyamāse bhagavato anusiṭṭhiniyāmena gāthaṃ abhāsi. Rājā dasabalassa vacanaṃ saritvā bhattapiṇḍaṃ pātiyaṃyeva chaḍḍesi. Rañño hatthesu dhotesu pātiṃ apanetvā sitthāni gaṇetvā tadupiyaṃ byañjanaṃ ñatvā punadivase tattake taṇḍule hariṃsu.

Nāḷikodanaparamatāya saṇṭhāsīti so kira māṇavo divase divase tathāgatassa santikaṃ gacchati, dasabalassa vissāsiko ahosi. Atha naṃ ekadivasaṃ pucchi ‘‘rājā kittakaṃ bhuñjatī’’ti? So ‘‘nāḷikodana’’nti āha. Vaṭṭissati ettāvatā purisabhāgo esa, ito paṭṭhāya gāthaṃ mā vadīti. Iti rājā tattheva saṇṭhāsi. Diṭṭhadhammikena ceva atthena samparāyikena cāti ettha sallikhitasarīratā diṭṭhadhammikattho nāma, sīlaṃ samparāyikattho. Bhojane mattaññutā hi sīlaṅgaṃ nāma hotīti. Tatiyaṃ.

4. Paṭhamasaṅgāmasuttavaṇṇanā

125. Catutthe vedehiputtoti vedehīti paṇḍitādhivacanametaṃ, paṇḍititthiyā puttoti attho. Caturaṅgininti hatthiassarathapattisaṅkhātehi catūhi aṅgehi samannāgataṃ. Sannayhitvāti cammapaṭimuñcanādīhi sannāhaṃ kāretvā. Saṅgāmesunti yujjhiṃsu. Kena kāraṇena? Mahākosalaraññā kira bimbisārassa dhītaraṃ dentena dvinnaṃ rajjānaṃ antare satasahassuṭṭhāno kāsigāmo nāma dhītu dinno. Ajātasattunā ca pitari mārite mātāpissa rañño viyogasokena nacirasseva matā. Tato rājā pasenadi kosalo – ‘‘ajātasattunā mātāpitaro māritā, mayhaṃ pitu santako gāmo’’ti tassatthāya aḍḍaṃ karoti. Ajātasattupi ‘‘mayhaṃ mātu santako’’ti tassa gāmassatthāya dvepi mātulabhāgineyyā yujjhiṃsu.

Pāpā devadattādayo mittā assāti pāpamitto. Teyevassa sahāyāti pāpasahāyo. Tesvevassa cittaṃ ninnaṃ sampavaṅkanti pāpasampavaṅko. Pasenadissa sāriputtattherādīnaṃ vasena kalyāṇamittāditā veditabbā. Dukkhaṃ setīti jitāni hatthiādīni anusocanto dukkhaṃ sayissati. Idaṃ bhagavā puna tassa jayakāraṇaṃ disvā āha. Jayaṃ veraṃ pasavatīti jinanto veraṃ pasavati, veripuggalaṃ labhati. Catutthaṃ.

5. Dutiyasaṅgāmasuttavaṇṇanā

126. Pañcame abbhuyyāsīti parājaye garahappatto ‘‘ārāmaṃ gantvā bhikkhūnaṃ kathāsallāpaṃ suṇāthā’’ti rattibhāge buddharakkhitena nāma vuḍḍhapabbajitena dhammarakkhitassa vuḍḍhapabbajitassa ‘‘sace rājā imañca upāyaṃ katvā gaccheyya, puna jineyyā’’ti vuttajayakāraṇaṃ sutvā abhiuyyāsi.

Yāvassa upakappatīti yāva tassa upakappati sayhaṃ hoti. Yadā caññeti yadā aññe. Vilumpantīti taṃ vilumpitvā ṭhitapuggalaṃ vilumpanti. Vilumpatīti vilumpiyati. Ṭhānaṃ hi maññatīti ‘‘kāraṇa’’nti hi maññati. Yadāti yasmiṃ kāle. Jetāraṃ labhate jayanti jayanto puggalo pacchā jetārampi labhati. Rosetāranti ghaṭṭetāraṃ. Rosakoti ghaṭṭako. Kammavivaṭṭenāti kammapariṇāmena, tassa vilumpanakammassa vipākadānena. So vilutto viluppatīti so vilumpako vilumpiyati. Pañcamaṃ.

6. Mallikāsuttavaṇṇanā

127. Chaṭṭhe upasaṅkamīti mallikāya deviyā gabbhavuṭṭhānakāle sūtigharaṃ paṭijaggāpetvā ārakkhaṃ datvā upasaṅkami. Anattamano ahosīti, ‘‘duggatakulassa me dhītu mahantaṃ issariyaṃ dinnaṃ, sace puttaṃ alabhissa, mahantaṃ sakkāraṃ adhigamissa, tato dāni parihīnā’’ti anattamano ahosi. Seyyāti dandhapaññasmā elamūgaputtato ekaccā itthīyeva seyyā. Posāti posehi. Janādhipāti janādhibhuṃ rājānaṃ ālapati. Sassudevāti sassusasuradevatā. Disampatīti disājeṭṭhakā. Tādisā subhagiyāti tādisāya subhariyāya. Chaṭṭhaṃ.

7. Appamādasuttavaṇṇanā

128. Sattame samadhiggayhāti samadhiggaṇhitvā, ādiyitvāti attho. Appamādoti kārāpakaappamādo. Samodhānanti samavadhānaṃ upakkhepaṃ. Evameva khoti hatthipadaṃ viya hi kārāpakaappamādo, sesapadajātāni viya avasesā catubhūmakā kusaladhammā. Te hatthipade sesapadāni viya appamāde samodhānaṃ gacchanti, appamādassa anto parivattanti. Yathā ca hatthipadaṃ sesapadānaṃ aggaṃ seṭṭhaṃ, evaṃ appamādo sesadhammānanti dasseti. Mahaggatalokuttaradhammānampi hesa paṭilābhakaṭṭhena lokiyopi samāno aggova hoti.

Appamādaṃ pasaṃsantīti ‘‘etāni āyuādīni patthayantena appamādova kātabbo’’ti appamādameva pasaṃsanti. Yasmā vā puññakiriyāsu paṇḍitā appamādaṃ pasaṃsanti, tasmā āyuādīni patthayantena appamādova kātabboti attho. Atthābhisamayāti atthapaṭilābhā. Sattamaṃ.

8. Kalyāṇamittasuttavaṇṇanā

129. Aṭṭhame so ca kho kalyāṇamittassāti so cāyaṃ dhammo kalyāṇamittasseva svākkhāto nāma hoti, na pāpamittassāti. Kiñcāpi hi dhammo sabbesampi svākkhātova, kalyāṇamittassa pana sussūsantassa saddahantassa atthaṃ pūreti bhesajjaṃ viya vaḷañjantassa na itarassāti. Tenetaṃ vuttaṃ. Dhammoti cettha desanādhammo veditabbo.

Upaḍḍhamidanti thero kira rahogato cintesi – ‘‘ayaṃ samaṇadhammo nāma ovādake anusāsake kalyāṇamitte sati paccattapurisakāre ṭhitassa sampajjati, upaḍḍhaṃ kalyāṇamittato hoti, upaḍḍhaṃ paccattapurisakārato’’ti. Athassa etadahosi – ‘‘ahaṃ padesañāṇe ṭhito nippadesaṃ cintetuṃ na sakkomi, satthāraṃ pucchitvā nikkaṅkho bhavissāmī’’ti. Tasmā satthāraṃ upasaṅkamitvā evamāha. Brahmacariyassāti ariyamaggassa. Yadidaṃ kalyāṇamittatāti yā esā kalyāṇamittatā nāma, sā upaḍḍhaṃ, tato upaḍḍhaṃ āgacchatīti attho. Iti therena ‘‘upaḍḍhupaḍḍhā sammādiṭṭhiādayo kalyāṇamittato āgacchanti, upaḍḍhupaḍḍhā paccattapurisakārato’’ti vuttaṃ. Kiñcāpi therassa ayaṃ manoratho, yathā pana bahūhi silāthambhe ussāpite, ‘‘ettakaṃ ṭhānaṃ asukena ussāpitaṃ, ettakaṃ asukenā’’ti vinibbhogo natthi, yathā ca mātāpitaro nissāya uppannesu puttesu ‘‘ettakaṃ mātito nibbattaṃ, ettakaṃ pitito’’ti vinibbhogo natthi, evaṃ idhāpi avinibbhogadhammo hesa, ‘‘ettakaṃ sammādiṭṭhiādīnaṃ kalyāṇamittato nibbattaṃ, ettakaṃ paccattapurisakārato’’ti na sakkā laddhuṃ, kalyāṇamittatāya pana upaḍḍhaguṇo labbhatīti therassa ajjhāsayena upaḍḍhaṃ nāma jātaṃ, sakalaguṇo paṭilabbhatīti bhagavato ajjhāsayena sakalaṃ nāma jātaṃ. Kalyāṇamittatāti cetaṃ pubbabhāgapaṭilābhaṅgaṃ nāmāti gahitaṃ. Atthato kalyāṇamittaṃ nissāya laddhā sīlasamādhivipassanāvasena cattāro khandhā. Saṅkhārakkhandhotipi vadantiyeva.

Mā hevaṃ, ānandāti, ānanda, mā evaṃ abhaṇi, bahussuto tvaṃ sekhapaṭisambhidappatto aṭṭha vare gahetvā maṃ upaṭṭhahasi, catūhi acchariyabbhutadhammehi samannāgato, tādisassa evaṃ kathetuṃ na vaṭṭati. Sakalameva hidaṃ, ānanda, brahmacariyaṃ, yadidaṃ kalyāṇamittatāti idaṃ bhagavā – ‘‘cattāro maggā cattāri phalāni tisso vijjā cha abhiññā sabbaṃ kalyāṇamittamūlakameva hotī’’ti sandhāyāha. Idāni vacībhedeneva kāraṇaṃ dassento kalyāṇamittassetantiādimāha. Tattha pāṭikaṅkhanti pāṭikaṅkhitabbaṃ icchitabbaṃ, avassaṃbhāvīti attho.

Idhāti imasmiṃ sāsane. Sammādiṭṭhiṃ bhāvetītiādīsu aṭṭhannaṃ ādipadānaṃyeva tāva ayaṃ saṅkhepavaṇṇanā – sammā dassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkappo. Sammā pariggahaṇalakkhaṇā sammāvācā. Sammā samuṭṭhāpanalakkhaṇo sammākammanto. Sammā vodāpanalakkhaṇā sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi.

Tesu ekekassa tīṇi kiccāni honti. Seyyāthidaṃ – sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni ca pajahanti, nirodhañca ārammaṇaṃ karonti. Visesato panettha sammādiṭṭhi sahajātadhamme sammā dasseti. Sammāsaṅkappo sahajātadhamme abhiniropeti, sammāvācā sammā pariggaṇhāti, sammākammanto sammā samuṭṭhāpeti, sammāājīvo sammā vodāpeti, sammāvāyāmo sammā paggaṇhāti, sammāsati sammā upaṭṭhāpeti, sammāsamādhi sammā dahati.

Apicesā sammādiṭṭhi nāma pubbabhāge nānākhaṇā nānārammaṇā hoti, maggakāle ekakkhaṇā ekārammaṇā. Kiccato pana sammādiṭṭhi dukkhe ñāṇantiādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānākhaṇā nānārammaṇā honti, maggakāle ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato nekkhammasaṅkappotiādīni tīṇi nāmāni labhati. Sammāvācādayo tayo viratiyopi honti cetanāyopi, maggakkhaṇe pana viratiyova. Sammāvāyāmo sammāsatīti idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva.

Evaṃ tāva ‘‘sammādiṭṭhi’’ntiādinā nayena vuttānaṃ aṭṭhannaṃ ādipadānaṃyeva atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitantiādīsu evaṃ ñātabbo. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho. Vivekanissitanti vivekaṃ nissitaṃ, viveke vā nissitanti vivekanissitaṃ. Vivekoti vivittatā. Vivittatā cāyaṃ tadaṅgaviveko, vikkhambhana-samuccheda-paṭippassaddhi-nissaraṇavivekoti pañcavidho. Evametasmiṃ pañcavidhe viveke. Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca sammādiṭṭhiṃ bhāvetīti ayamattho veditabbo. Tathā hi ayaṃ ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ sammādiṭṭhiṃ bhāveti. Esa nayo virāganissitādīsu. Vivekatthā eva hi virāgādayo.

Kevalañcettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggoti vipassanākkhaṇe ca tadaṅgavasena, maggakkhaṇe ca samucchedavasena kilesappahānaṃ. Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ, tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ sammādiṭṭhi yathāvuttena pakārena kilese ca pariccajati, nibbānañca pakkhandati.

Vossaggapariṇāminti iminā pana sakalena vacanena vossaggatthaṃ pariṇamantaṃ pariṇatañca, paripaccantaṃ paripakkañcāti idaṃ vuttaṃ hoti. Ayañhi ariyamaggabhāvanānuyutto bhikkhu yathā sammādiṭṭhi kilesapariccāgavossaggatthaṃ nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakkā hoti, tathā naṃ bhāvetīti. Esa nayo sesamaggaṅgesu.

Āgammāti ārabbha sandhāya paṭicca. Jātidhammāti jātisabhāvā jātipakatikā. Tasmāti yasmā sakalo ariyamaggopi kalyāṇamittaṃ nissāya labbhati, tasmā. Handāti vavassaggatthe nipāto. Appamādaṃ pasaṃsantīti appamādaṃ vaṇṇayanti, tasmā appamādo kātabbo. Atthābhisamayāti atthapaṭilābhā. Aṭṭhamaṃ.

9. Paṭhamaaputtakasuttavaṇṇanā

130. Navame divā divassāti divasassa divā, majjhanhikasamayeti attho. Sāpateyyanti dhanaṃ. Ko pana vādo rūpiyassāti suvaṇṇarajatatambalohakāḷalohaphālakacchapakādibhedassa ghanakatassa ceva paribhogabhājanādibhedassa ca rūpiyabhaṇḍassa pana ko vādo? ‘‘Ettakaṃ nāmā’’ti kā paricchedakathāti attho. Kaṇājakanti sakuṇḍakabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ. Sāṇanti sāṇavākamayaṃ. Tipakkhavasananti tīṇi khaṇḍāni dvīsu ṭhānesu sibbitvā katanivāsanaṃ.

Asappurisoti lāmakapuriso. Uddhaggikantiādīsu uparūparibhūmīsu phaladānavasena uddhaṃ aggamassāti uddhaggikā. Saggassa hitā tatrupapattijananatoti sovaggikā. Nibbattaṭṭhānesu sukho vipāko assāti sukhavipākā. Suṭṭhu aggānaṃ dibbavaṇṇādīnaṃ visesānaṃ nibbattanato saggasaṃvattanikā. Evarūpaṃ dakkhiṇadānaṃ na patiṭṭhāpetīti.

Sātodakāti madhurodakā. Settodakāti vīcīnaṃ bhinnaṭṭhāne udakassa setatāya setodakā. Supatitthāti sundaratitthā. Taṃ janoti yena udakena sātodakā, taṃ udakaṃ jano bhājanāni pūretvā neva hareyya. Na yathāpaccayaṃ vā kareyyāti, yaṃ yaṃ udakena udakakiccaṃ kātabbaṃ, taṃ taṃ na kareyya. Tadapeyyamānanti taṃ apeyyamānaṃ. Kiccakaro ca hotīti attanā kattabbakiccakaro ceva kusalakiccakaro ca, bhuñjati ca, kammante ca payojeti, dānañca detīti attho. Navamaṃ.

10. Dutiyaaputtakasuttavaṇṇanā

131. Dasame piṇḍapātena paṭipādesīti piṇḍapātena saddhiṃ saṃyojesi, piṇḍapātaṃ adāsīti attho. Pakkāmīti kenacideva rājupaṭṭhānādinā kiccena gato. Pacchā vippaṭisārī ahosīti so kira aññesupi divasesu taṃ paccekasambuddhaṃ passati, dātuṃ panassa cittaṃ na uppajjati. Tasmiṃ pana divase ayaṃ padumavatideviyā tatiyaputto taggarasikhī paccekabuddho gandhamādanapabbate phalasamāpattisukhena vītināmetvā pubbaṇhasamaye vuṭṭhāya anotattadahe mukhaṃ dhovitvā manosilātale nivāsetvā kāyabandhanaṃ bandhitvā pattacīvaramādāya abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā iddhiyā vehāsaṃ abbhuggantvā nagaradvāre oruyha cīvaraṃ pārupitvā pattamādāya nagaravāsīnaṃ gharadvāresu sahassabhaṇḍikaṃ ṭhapento viya pāsādikehi abhikkantādīhi anupubbena seṭṭhino gharadvāraṃ sampatto. Taṃdivasañca seṭṭhi pātova uṭṭhāya paṇītabhojanaṃ bhuñjitvā, gharadvārakoṭṭhake āsanaṃ paññāpetvā, dantantarāni sodhento nisinno hoti. So paccekabuddhaṃ disvā, taṃdivasaṃ pāto bhutvā nisinnattā dānacittaṃ uppādetvā, bhariyaṃ pakkosāpetvā, ‘‘imassa samaṇassa piṇḍapātaṃ dehī’’ti vatvā pakkāmi.

Seṭṭhibhariyā cintesi – ‘‘mayā ettakena kālena imassa ‘dethā’ti vacanaṃ na sutapubbaṃ, dāpentopi ca ajja na yassa vā tassa vā dāpeti, vītarāgadosamohassa vantakilesassa ohitabhārassa paccekabuddhassa dāpeti, yaṃ vā taṃ vā adatvā paṇītaṃ piṇḍapātaṃ dassāmī’’ti, gharā nikkhamma paccekabuddhaṃ pañcapatiṭṭhitena vanditvā pattaṃ ādāya antonivesane paññattāsane nisīdāpetvā suparisuddhehi sālitaṇḍulehi bhattaṃ sampādetvā tadanurūpaṃ khādanīyaṃ byañjanaṃ supeyyañca sallakkhetvā pattaṃ pūretvā bahi gandhehi samalaṅkaritvā paccekabuddhassa hatthesu patiṭṭhapetvā vandi. Paccekabuddho – ‘‘aññesampi paccekabuddhānaṃ saṅgahaṃ karissāmī’’ti aparibhuñjitvāva anumodanaṃ katvā pakkāmi. Sopi kho seṭṭhi bāhirato āgacchanto paccekabuddhaṃ disvā mayaṃ ‘‘tumhākaṃ piṇḍapātaṃ dethā’’ti vatvā pakkantā, api vo laddhoti? Āma, seṭṭhi laddhoti. ‘‘Passāmī’’ti gīvaṃ ukkhipitvā olokesi. Athassa piṇḍapātagandho uṭṭhahitvā nāsāpuṭaṃ pahari. So cittaṃ saṃyametuṃ asakkonto pacchā vippaṭisārī āhosīti.

Varametantiādi vippaṭisārassa uppannākāradassanaṃ. Bhātu ca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesīti tadā kirassa avibhatteyeva kuṭumbe mātāpitaro ca jeṭṭhabhātā ca kālamakaṃsu. So bhātujāyāya saddhiṃyeva saṃvāsaṃ kappesi. Bhātu panassa eko putto hoti, taṃ vīthiyā kīḷantaṃ manussā vadanti – ‘‘ayaṃ dāso ayaṃ dāsī idaṃ yānaṃ idaṃ dhanaṃ tava santaka’’nti. So tesaṃ kathaṃ gahetvā – ‘‘ayaṃ dāso mayhaṃ santaka’’ntiādīni katheti.

Athassa cūḷapitā cintesi – ‘‘ayaṃ dārako idāneva evaṃ kathesi, mahallakakāle kuṭumbaṃ majjhe bhindāpeyya, idānevassa kattabbaṃ karissāmī’’ti ekadivasaṃ vāsiṃ ādāya – ‘‘ehi putta, araññaṃ gacchāmā’’ti taṃ araññaṃ netvā viravantaṃ viravantaṃ māretvā āvāṭe pakkhipitvā paṃsunā paṭicchādesi. Idaṃ sandhāyetaṃ vuttaṃ. Sattakkhattunti sattavāre. Pubbapacchimacetanāvasena cettha attho veditabbo. Ekapiṇḍapātadānasmiñhi ekāva cetanā dve paṭisandhiyo na deti, pubbapacchimacetanāhi panesa sattakkhattuṃ sagge, sattakkhattuṃ seṭṭhikule nibbatto. Purāṇanti paccekasambuddhassa dinnapiṇḍapātacetanākammaṃ.

Pariggahanti pariggahitavatthu. Anujīvinoti ekaṃ mahākulaṃ nissāya paṇṇāsampi saṭṭhipi kulāni jīvanti, te manusse sandhāyetaṃ vuttaṃ. Sabbaṃ nādāya gantabbanti sabbametaṃ na ādiyitvā gantabbaṃ. Sabbaṃ nikkhippagāminanti sabbametaṃ nikkhippasabhāvaṃ, pariccajitabbasabhāvamevāti attho. Dasamaṃ.

Dutiyo vaggo.

3. Tatiyavaggo

1. Puggalasuttavaṇṇanā

132. Tatiyavaggassa paṭhame ‘‘nīce kule paccājāto’’tiādikena tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato tamaparāyaṇo. Iti ubhayenapi khandhatamova kathito hoti. ‘‘Ucce kule paccājāto’’tiādikena jotinā yuttato joti, ālokībhūtoti vuttaṃ hoti. Kāyasucaritādīhi puna saggūpapattijotibhāvūpagamanato jotiparāyaṇo. Iminā nayena itarepi dve veditabbā.

Venakuleti vilīvakārakule. Nesādakuleti migaluddakādīnaṃ kule. Rathakārakuleti cammakārakule. Pukkusakuleti pupphachaḍḍakakule. Kasiravuttiketi dukkhavuttike. Dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasikoti vijātamātuyāpi amanāpadassano. Okoṭimakoti lakuṇḍako. Kāṇoti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappī. Padīpeyyassāti telakapallakādino padīpaupakaraṇassa. Evaṃ kho, mahārājāti ettha eko puggalo bahiddhā ālokaṃ adisvā mātukucchismiṃyeva kālaṃ katvā apāyesu nibbattanto sakalaṃ kappampi saṃsarati, sopi tamotamaparāyaṇova. So pana kuhakapuggalo bhaveyya. Kuhakassa hi evarūpā nibbatti hotīti vuttaṃ.

Ettha ca ‘‘nīce kule paccājāto hoti caṇḍālakule vā’’tiādīhi āgamanavipatti ceva pubbuppannapaccayavipatti ca dassitā. Daliddetiādīhi pavattapaccayavipatti. Kasiravuttiketiādīhi ājīvupāyavipatti. Dubbaṇṇotiādīhi attabhāvavipatti. Bavhābādhotiādīhi dukkhakāraṇasamāyogo. Na lābhītiādīhi sukhakāraṇavipatti ceva upabhogavipatti ca. Kāyena duccaritantiādīhi tamaparāyaṇabhāvassa kāraṇasamāyogo. Kāyassa bhedātiādīhi samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena veditabbo.

Akkosatīti dasahi akkosavatthūhi akkosati. Paribhāsatīti, ‘‘kasmā tiṭṭhatha? Kiṃ tumhehi amhākaṃ kasikammādīni katānī’’tiādīhi? Paribhavavacanehi paribhāsati. Rosakoti ghaṭṭako. Abyaggamanasoti ekaggacitto. Paṭhamaṃ.

2. Ayyikāsuttavaṇṇanā

133. Dutiye jiṇṇāti jarājiṇṇā. Vuḍḍhāti vayovuḍḍhā. Mahallikāti jātimahallikā. Addhagatāti addhaṃ cirakālaṃ atikkantā. Vayoanuppattāti pacchimavayaṃ sampattā. Piyā manāpāti rañño kira mātari matāya ayyikā mātuṭṭhāne ṭhatvā paṭijaggi, tenassa ayyikāya balavapemaṃ uppajji. Tasmā evamāha. Hatthiratanenāti satasahassagghanako hatthī satasahassagghanakena alaṅkārena alaṅkato hatthiratanaṃ nāma. Assaratanepi eseva nayo. Gāmavaropi satasahassuṭṭhānakagāmova. Sabbāni tāni bhedanadhammānīti tesu hi kiñci kariyamānameva bhijjati, kiñci katapariyositaṃ cakkato anapanītameva, kiñci apanetvā bhūmiyaṃ ṭhapitamattaṃ, kiñci tato paraṃ, evameva sattesupi koci paṭisandhiṃ gahetvā marati, koci mūḷhagabbhāya mātari mātukucchito anikkhantova, koci nikkhantamatto, koci tato paranti. Tasmā evamāha. Dutiyaṃ.

134. Tatiye sabbaṃ uttānameva. Tatiyaṃ.

4. Issattasuttavaṇṇanā

135. Catutthassa aṭṭhuppattiko nikkhepo. Bhagavato kira paṭhamabodhiyaṃ mahālābhasakkāro udapādi bhikkhusaṅghassa ca. Titthiyā hatalābhasakkārā hutvā kulesu evaṃ kanthentā vicaranti – ‘‘samaṇo gotamo evamāha, ‘mayhameva dānaṃ dātabbaṃ, na aññesaṃ dānaṃ dātabbaṃ. Mayhameva sāvakānaṃ dānaṃ dātabbaṃ, na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ. Mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ. Mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, na aññesaṃ sāvakānaṃ dinnaṃ mahapphala’nti. Yuttaṃ nu kho sayampi bhikkhācāranissitena paresaṃ bhikkhācāranissitānaṃ catunnaṃ paccayānaṃ antarāyaṃ kātuṃ, ayuttaṃ karoti ananucchavika’’nti. Sā kathā pattharamānā rājakulaṃ sampattā. Rājā sutvā cintesi – ‘‘aṭṭhānametaṃ yaṃ tathāgato paresaṃ lābhantarāyaṃ kareyya. Ete tathāgatassa alābhāya ayasāya parisakkanti. Sacāhaṃ idheva ṭhatvā ‘mā evaṃ avocuttha, na satthā evaṃ kathetī’ti vadeyyaṃ, evaṃ sā kathā nijjhattiṃ na gaccheyya, imassa mahājanassa sannipatitakāleyeva naṃ nijjhāpessāmī’’ti ekaṃ chaṇadivasaṃ āgamento tuṇhī ahosi.

Aparena samayena mahāchaṇe sampatte ‘‘ayaṃ imassa kālo’’ti nagare bheriṃ carāpesi – ‘‘saddhā vā assaddhā vā sammādiṭṭhikā vā micchādiṭṭhikā vā geharakkhake dārake vā mātugāme vā ṭhapetvā avasesā ye vihāraṃ nāgacchanti, paññāsaṃ daṇḍo’’ti. Sayampi pātova nhatvā katapātarāso sabbābharaṇapaṭimaṇḍito mahatā balakāyena saddhiṃ vihāraṃ agamāsi. Gacchanto ca cintesi – ‘‘bhagavā tumhe kira evaṃ vadatha ‘mayhameva dānaṃ dātabbaṃ…pe… na aññesaṃ sāvakānaṃ dinnaṃ mahapphala’nti evaṃ pucchituṃ ayuttaṃ, pañhameva pucchissāmi, pañhaṃ kathento ca me bhagavā avasāne titthiyānaṃ vādaṃ bhañjissatī’’ti. So pañhaṃ pucchanto kattha nu kho, bhante, dānaṃ dātabbanti āha. Yatthāti yasmiṃ puggale cittaṃ pasīdati, tasmiṃ dātabbaṃ, tassa vā dātabbanti attho.

Evaṃ vutte rājā yehi manussehi titthiyānaṃ vacanaṃ ārocitaṃ, te olokesi. Te raññā olokitamattāva maṅkubhūtā adhomukhā pādaṅguṭṭhakena bhūmiṃ lekhamānā aṭṭhaṃsu. Rājā – ‘‘ekapadeneva, bhante, hatā titthiyā’’ti mahājanaṃ sāvento mahāsaddena abhāsi. Evañca pana bhāsitvā – ‘‘bhagavā cittaṃ nāma nigaṇṭhācelakaparibbājakādīsu yattha katthaci pasīdati, kattha pana, bhante, dinnaṃ mahapphala’’nti pucchi. Aññaṃ kho etanti, ‘‘mahārāja, aññaṃ tayā paṭhamaṃ pucchitaṃ, aññaṃ pacchā, sallakkhehi etaṃ, pañhākathanaṃ pana mayhaṃ bhāro’’ti vatvā sīlavato khotiādimāha. Tattha idha tyassāti idha te assa. Samupabyūḷhoti rāsibhūto. Asikkhitoti dhanusippe asikkhito. Akatahatthoti muṭṭhibandhādivasena asampāditahattho. Akatayoggoti tiṇapuñjamattikāpuñjādīsu akataparicayo. Akatūpāsanoti rājarājamahāmattānaṃ adassitasarakkhepo. Chambhīti pavedhitakāyo.

Kāmacchando pahīnotiādīsu arahattamaggena kāmacchando pahīno hoti, anāgāmimaggena byāpādo, arahattamaggeneva thinamiddhaṃ, tathā uddhaccaṃ, tatiyeneva kukkuccaṃ, paṭhamamaggena vicikicchā pahīnā hoti. Asekkhena sīlakkhandhenāti asekkhassa sīlakkhandho asekkho sīlakkhandho nāma. Esa nayo sabbattha. Ettha ca purimehi catūhi padehi lokiyalokuttarasīlasamādhipaññāvimuttiyo kathitā. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ hoti, taṃ lokiyameva.

Issattanti ususippaṃ. Balavīriyanti ettha balaṃ nāma vāyodhātu, vīriyaṃ kāyikacetasikavīriyameva. Bhareti bhareyya. Nāsūraṃ jātipaccayāti, ‘‘ayaṃ jātisampanno’’ti evaṃ jātikāraṇā asūraṃ na bhareyya.

Khantisoraccanti ettha khantīti adhivāsanakhanti, soraccanti arahattaṃ. Dhammāti ete dve dhammā. Assameti āvasathe. Vivaneti araññaṭṭhāne, nirudake araññe caturassapokkharaṇiādīni kārayeti attho. Duggeti visamaṭṭhāne. Saṅkamanānīti paṇṇāsahatthasaṭṭhihatthāni samokiṇṇaparisuddhavālikāni saṅkamanāni kareyya.

Idāni etesu araññasenāsanesu vasantānaṃ bhikkhūnaṃ bhikkhācāravattaṃ ācikkhanto annaṃ pānantiādimāha. Tattha senāsanānīti mañcapīṭhādīni. Vippasannenāti khīṇāsavassa dentopi sakaṅkhena kilesamalinena cittena adatvā vippasanneneva cittena dadeyya. Thanayanti gajjanto. Satakkakūti satasikharo, anekakūṭoti attho. Abhisaṅkhaccāti abhisaṅkharitvā samodhānetvā rāsiṃ katvā.

Āmodamānoti tuṭṭhamānaso hutvā. Pakiretīti dānagge vicirati, pakiranto viya vā dānaṃ deti. Puññadhārāti anekadānacetanāmayā puññadhārā. Dātāraṃ abhivassatīti yathā ākāse samuṭṭhitameghato nikkhantā udakadhārā pathaviṃ sinehayantī tementī kiledayantī abhivassati, evameva ayampi dāyakassa abbhantare uppannā puññadhārā tameva dātāraṃ anto sineheti pūreti abhisandeti. Tena vuttaṃ ‘‘dātāraṃ abhivassatī’’ti. Catutthaṃ.

5. Pabbatūpamasuttavaṇṇanā

136. Pañcame muddhāvasittānanti khattiyābhisekena muddhani avasittānaṃ katābhisekānaṃ. Kāmagedhapariyuṭṭhitānanti kāmesu gedhena pariyuṭṭhitānaṃ abhibhūtānaṃ. Janapadatthāvariyappattānanti janapade thirabhāvappattānaṃ. Rājakaraṇīyānīti rājakammāni rājūhi kattabbakiccāni. Tesu khvāhanti tesu ahaṃ. Usukkamāpannoti byāpāraṃ āpanno. Esa kira rājā divasassa tikkhattuṃ bhagavato upaṭṭhānaṃ gacchati, antarāgamanāni bahūnipi honti. Tassa nibaddhaṃ gacchato balakāyo mahāpi hoti appopi. Athekadivasaṃ pañcasatā corā cintayiṃsu – ‘‘ayaṃ rājā avelāya appena balena samaṇassa gotamassa upaṭṭhānaṃ gacchati, antarāmagge naṃ gahetvā rajjaṃ gaṇhissāmā’’ti. Te andhavane nilīyiṃsu. Rājāno ca nāma mahāpuññā honti. Atha tesaṃyeva abbhantarato eko puriso nikkhamitvā rañño ārocesi. Rājā mahantaṃ balakāyaṃ ādāya andhavanaṃ parivāretvā te sabbe gahetvā andhavanato yāva nagaradvārā maggassa ubhosu passesu yathā aññamaññaṃ cakkhunā cakkhuṃ upanibandhitvā olokenti, evaṃ āsannāni sūlāni ropāpetvā sūlesu uttāsesi. Idaṃ sandhāya evamāha.

Atha satthā cintesi – ‘‘sacāhaṃ vakkhāmi, ‘mahārāja, mādise nāma sammāsambuddhe dhuravihāre vasante tayā evarūpaṃ dāruṇaṃ kammaṃ kataṃ, ayuttaṃ te kata’nti, athāyaṃ rājā maṅku hutvā santhambhituṃ na sakkuṇeyya, pariyāyena dhammaṃ kathentasseva me sallakkhessatī’’ti dhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha. Tattha saddhāyikoti saddhātabbo, yassa tvaṃ vacanaṃ saddahasīti attho. Paccayikoti tasseva vevacanaṃ, yassa vacanaṃ pattiyāyasīti attho. Abbhasamanti ākāsasamaṃ. Nippothento āgacchatīti pathavitalato yāva akaniṭṭhabrahmalokā sabbe satte saṇhakaraṇīyaṃ tiṇacuṇṇaṃ viya karonto pisanto āgacchati.

Aññatra dhammacariyāyāti ṭhapetvā dhammacariyaṃ aññaṃ kātabbaṃ natthi, dasakusalakammapathasaṅkhātā dhammacariyāva kattabbā, bhanteti – samacariyādīni tasseva vevacanāni. Ārocemīti ācikkhāmi. Paṭivedayāmīti jānāpemi. Adhivattatīti ajjhottharati. Hatthiyuddhānīti nāḷāgirisadise hemakappane nāge abhiruyha yujjhitabbayuddhāni. Gatīti nipphatti. Visayoti okāso, samatthabhāvo vā. Na hi sakkā tehi jarāmaraṇaṃ paṭibāhituṃ. Mantino mahāmattāti mantasampannā mahosadhavidhurapaṇḍitādisadisā mahāamaccā. Bhūmigatanti mahālohakumbhiyo pūretvā bhūmiyaṃ ṭhapitaṃ. Vehāsaṭṭhanti cammapasibbake pūretvā tulāsaṅghāṭādīsu laggetvā ceva niyyuhādīsu ca pūretvā ṭhapitaṃ. Upalāpetunti aññamaññaṃ bhindituṃ. Yathā dve janā ekena maggena na gacchanti evaṃ kātuṃ.

Nabhaṃ āhaccāti ākāsaṃ pūretvā. Evaṃ jarā ca maccu cāti idha dveyeva pabbatā gahitā, rājovāde pana ‘‘jarā āgacchati sabbayobbanaṃ vilumpamānā’’ti evaṃ jarā maraṇaṃ byādhi vipattīti cattāropete āgatāva. Tasmāti yasmā hatthiyuddhādīhi jarāmaraṇaṃ jinituṃ na sakkā, tasmā. Saddhaṃ nivesayeti saddhaṃ niveseyya, patiṭṭhāpeyyāti. Pañcamaṃ.

Tatiyo vaggo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Kosalasaṃyuttavaṇṇanā niṭṭhitā.

4. Mārasaṃyuttaṃ

1. Paṭhamavaggo

1. Tapokammasuttavaṇṇanā

137. Mārasaṃyuttassa paṭhame uruvelāyaṃ viharatīti paṭividdhasabbaññutaññāṇo uruvelagāmaṃ upanissāya viharati. Paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamaṃ antosattāhasmiṃyeva. Dukkarakārikāyāti chabbassāni katāya dukkarakārikāya. Māro pāpimāti attano visayaṃ atikkamituṃ paṭipanne satte māretīti māro. Pāpe niyojeti, sayaṃ vā pāpe niyuttoti pāpimā. Aññānipissa kaṇho, adhipati, vasavattī, antako, namuci, pamattabandhūtiādīni bahūni nāmāni, idha pana nāmadvayameva gahitaṃ. Upasaṅkamīti – ‘‘ayaṃ samaṇo gotamo ‘muttosmī’ti maññati, amuttabhāvamassa kathessāmī’’ti cintetvā upasaṅkami.

Tapokammā apakkammāti tapokammato apakkamitvā. Aparaddhoti ‘‘dūre tvaṃ suddhimaggā’’ti vadati. Amaraṃ tapanti amaratapaṃ amarabhāvatthāya kataṃ lūkhatapaṃ, attakilamathānuyogo. Sabbānatthāvahaṃ hotīti, ‘‘sabbaṃ tapaṃ mayhaṃ atthāvahaṃ na bhavatī’’ti ñatvā. Phiyārittaṃva dhammanīti araññe thale phiyārittaṃ viya. Idaṃ vuttaṃ hoti – yathā araññe thale nāvaṃ ṭhapetvā bhaṇḍassa pūretvā mahājanā abhirūhitvā phiyārittaṃ gahetvā saṃkaḍḍheyyuṃ ceva uppīleyyuṃ ca, so mahājanassa vāyāmo ekaṅguladvaṅgulamattampi nāvāya gamanaṃ asādhento niratthako bhaveyya na anatthāvaho, evameva ahaṃ ‘sabbaṃ amaraṃ tapaṃ anatthāvahaṃ hotī’ti ñatvā vissajjesinti.

Idāni taṃ amaraṃ tapaṃ pahāya yena maggena buddho jāto, taṃ dassento sīlantiādimāha. Tattha sīlanti vacanena sammāvācākammantājīvā gahitā, samādhinā sammāvāyāmasatisamādhayo, paññāya sammādiṭṭhisaṅkappā. Maggaṃ bodhāya bhāvayanti imaṃ aṭṭhaṅgikameva ariyamaggaṃ bodhatthāya bhāvayanto. Ettha ca bodhāyāti maggatthāya. Yathā hi yāgutthāya yāgumeva pacanti, pūvatthāya pūvameva pacanti, na aññaṃ kiñci karonti, evaṃ maggameva maggatthāya bhāveti. Tenāha ‘‘maggaṃ bodhāya bhāvaya’’nti. Paramaṃ suddhinti arahattaṃ. Nihatoti tvaṃ mayā nihato parājito. Paṭhamaṃ.

2. Hatthirājavaṇṇasuttavaṇṇanā

138. Dutiye rattandhakāratimisāyanti rattiṃ andhabhāvakārake mahātame caturaṅge tamasi. Abbhokāse nisinno hotīti gandhakuṭito nikkhamitvā caṅkamanakoṭiyaṃ pāsāṇaphalake mahācīvaraṃ sīse ṭhapetvā padhānaṃ pariggaṇhamāno nisinno hoti.

Nanu ca tathāgatassa abhāvito vā maggo, appahīnā vā kilesā, appaṭividdhaṃ vā akuppaṃ, asacchikato vā nirodho natthi, kasmā evamakāsīti? Anāgate kulaputtānaṃ aṅkusatthaṃ. ‘‘Anāgate hi kulaputtā mayā gatamaggaṃ āvajjitvā abbhokāsavāsaṃ vasitabbaṃ maññamānā padhānakammaṃ karissantī’’ti sampassamāno satthā evamakāsi. Mahāti mahanto. Ariṭṭhakoti kāḷako. Maṇīti pāsāṇo. Evamassa sīsaṃ hotīti evarūpaṃ tassa kāḷavaṇṇaṃ kūṭāgārappamāṇaṃ mahāpāsāṇasadisaṃ sīsaṃ hoti.

Subhāsubhanti dīghamaddhānaṃ saṃsaranto sundarāsundaraṃ vaṇṇaṃ katvā āgatosīti vadati. Atha vā saṃsaranti saṃsaranto āgacchanto. Dīghamaddhānanti vasavattiṭṭhānato yāva uruvelāya dīghamaggaṃ, pure bodhāya vā chabbassāni dukkarakārikasamayasaṅkhātaṃ dīghakālaṃ. Vaṇṇaṃ katvā subhāsubhanti sundarañca asundarañca nānappakāraṃ vaṇṇaṃ katvā anekavāraṃ mama santikaṃ āgatosīti attho. So kira vaṇṇo nāma natthi, yena vaṇṇena māro vibhiṃsakatthāya bhagavato santikaṃ na āgatapubbo. Tena taṃ bhagavā evamāha. Alaṃ te tenāti alaṃ tuyhaṃ etena māravibhiṃsākāradassanabyāpārena. Dutiyaṃ.

3. Subhasuttavaṇṇanā

139. Tatiye susaṃvutāti supihitā. Na te māravasānugāti, māra, te tuyhaṃ vasānugā na honti. Na te mārassa baddhagūti te tuyhaṃ mārassa baddhacarā sissā antevāsikā na honti. Tatiyaṃ.

4. Paṭhamamārapāsasuttavaṇṇanā

140. Catutthe yoniso manasikārāti upāyamanasikārena. Yoniso sammappadhānāti upāyavīriyena kāraṇavīriyena. Vimuttīti arahattaphalavimutti. Ajjhabhāsīti ‘‘ayaṃ attanā vīriyaṃ katvā arahattaṃ patvāpi na tussati, idāni aññesampi ‘pāpuṇāthā’ti ussāhaṃ karoti, paṭibāhessāmi na’’nti cintetvā abhāsi.

Mārapāsenāti kilesapāsena. Ye dibbā ye ca mānusāti ye dibbā kāmaguṇasaṅkhātā mānusā kāmaguṇasaṅkhātā ca mārapāsā nāma atthi, sabbehi tehi tvaṃ baddhoti vadati. Mārabandhanabaddhoti mārabandhanena baddho, mārabandhane vā baddho. Na me samaṇa mokkhasīti samaṇa tvaṃ mama visayato na muccissasi. Catutthaṃ.

5. Dutiyamārapāsasuttavaṇṇanā

141. Pañcame muttāhanti mutto ahaṃ. Purimaṃ suttaṃ antovasse vuttaṃ, idaṃ pana pavāretvā vuṭṭhavassakāle. Cārikanti anupubbagamanacārikaṃ. (Pavāretvā) divase divase yojanaparamaṃ gacchantā carathāti vadati. Mā ekena dveti ekamaggena dve janā mā agamittha. Evañhi gatesu ekasmiṃ dhammaṃ desente, ekena tuṇhībhūtena ṭhātabbaṃ hoti. Tasmā evamāha.

Ādikalyāṇanti ādimhi kalyāṇaṃ sundaraṃ bhaddakaṃ. Tathā majjhapariyosānesu. Ādimajjhapariyosānañca nāmetaṃ sāsanassa ca desanāya ca vasena duvidhaṃ. Tattha sāsanassa sīlaṃ ādi, samathavipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhayo vā ādi, vipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhivipassanā vā ādi, maggo majjhaṃ, phalanibbānāni pariyosānaṃ. Desanāya pana catuppadikāya gāthāya tāva paṭhamapādo ādi, dutiyatatiyā majjhaṃ, catuttho pariyosānaṃ. Pañcapadachappadānaṃ paṭhamapādo ādi, avasānapādo pariyosānaṃ, avasesā majjhaṃ. Ekānusandhikasuttassa nidānaṃ ādi, ‘‘idamavocā’’ti pariyosānaṃ, sesaṃ majjhaṃ. Anekānusandhikassa majjhe bahūpi anusandhi majjhameva, nidānaṃ ādi, ‘‘idamavocā’’ti pariyosānaṃ.

Sātthanti sātthakaṃ katvā desetha. Sabyañjananti byañjanehi ceva padehi ca paripūraṃ katvā desetha. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ. Pakāsethāti āvikarotha.

Apparajakkhajātikāti paññācakkhumhi appakilesarajasabhāvā, dukūlasāṇiyā paṭicchannā viya catuppadikagāthāpariyosāne arahattaṃ pattuṃ samatthā santīti attho. Assavanatāti assavanatāya. Parihāyantīti alābhaparihāniyā dhammato parihāyanti. Senānigamoti paṭhamakappikānaṃ senāya niviṭṭhokāse patiṭṭhitagāmo, sujātāya vā pitu senānī nāma nigamo. Tenupasaṅkamissāmīti nāhaṃ tumhe uyyojetvā pariveṇādīni kāretvā upaṭṭhākādīhi paricariyamāno viharissāmi, tiṇṇaṃ pana jaṭilānaṃ aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā dhammameva desetuṃ upasaṅkamissāmīti. Tenupasaṅkamīti, ‘‘ayaṃ samaṇo gotamo mahāyuddhaṃ vicārento viya, ‘mā ekena dve agamittha, dhammaṃ desethā’ti saṭṭhi jane uyyojeti, imasmiṃ pana ekasmimpi dhammaṃ desente mayhaṃ cittassādaṃ natthi, evaṃ bahūsu desentesu kuto bhavissati, paṭibāhāmi na’’nti cintetvā upasaṅkami. Pañcamaṃ.

6. Sappasuttavaṇṇanā

142. Chaṭṭhe soṇḍikākilañjanti surākārakānaṃ piṭṭhapattharaṇakakilañjaṃ. Kosalikā kaṃsapātīti kosalarañño rathacakkappamāṇā paribhogapāti. Gaḷagaḷāyanteti gajjante. Kammāragaggariyāti kammāruddhanapaṇāḷiyā. Dhamamānāyāti bhastavātena pūriyamānāya. Iti viditvāti – ‘‘samaṇo gotamo padhānamanuyutto sukhena nisinno, ghaṭṭayissāmi na’’nti vuttappakāraṃ attabhāvaṃ māpetvā niyāmabhūmiyaṃ ito cito ca sañcarantaṃ vijjulatālokena disvā, ‘‘ko nu kho eso satto’’ti? Āvajjento, ‘‘māro aya’’nti evaṃ viditvā.

Suññagehānīti suññāgārāni. Seyyāti seyyatthāya. Ṭhassāmi caṅkamissāmi nisīdissāmi nipajjissāmīti etadatthāya yo suññāgārāni sevatīti attho. So muni attasaññatoti so buddhamuni hatthapādakukkuccābhāvena saṃyatattabhāvo. Vossajja careyya tattha soti so tasmiṃ attabhāve ālayaṃ nikantiṃ vossajjitvā pahāya careyya. Patirūpaṃ hi tathāvidhassa tanti tādisassa taṃsaṇṭhitassa buddhamunino taṃ attabhāve nikantiṃ vossajjitvā caraṇaṃ nāma patirūpaṃ yuttaṃ anucchavikaṃ.

Carakāti sīhabyagghādikā sañcaraṇasattā. Bheravāti saviññāṇakaaviññāṇakabheravā. Tattha saviññāṇakā sīhabyagghādayo, aviññāṇakā rattibhāge khāṇuvammikādayo. Tepi hi tasmiṃ kāle yakkhā viya upaṭṭhahanti, rajjuvalliyādīni sabbāni sappā viya upaṭṭhahanti. Tatthāti tesu bheravesu suññāgāragato buddhamuni lomacalanamattakampi na karoti.

Idāni aṭṭhānaparikappaṃ dassento nabhaṃ phaleyyātiādimāha. Tattha phaleyyāti kākapadaṃ viya hīrahīraso phaleyya. Caleyyāti pokkharapatte vātāhato udakabindu viya caleyya. Sallampi ce urasi pakappayeyyunti tikhiṇasattisallaṃ cepi urasmiṃ cāreyeyyuṃ. Upadhīsūti khandhūpadhīsu. Tāṇaṃ na karontīti tikhiṇe salle urasmiṃ cāriyamāne bhayena gumbantarakandarādīni pavisantā tāṇaṃ karonti nāma. Buddhā pana samucchinnasabbabhayā evarūpaṃ tāṇaṃ nāma na karonti. Chaṭṭhaṃ.

7. Supatisuttavaṇṇanā

143. Sattame pāde pakkhāletvāti utugāhāpanatthaṃ dhovitvā. Buddhānaṃ pana sarīre rajojallaṃ na upalimpati, udakampi pokkharapatte pakkhittaṃ viya vivaṭṭitvā gacchati. Apica kho dhotapādake gehe pāde dhovitvā pavisanaṃ pabbajitānaṃ vattaṃ. Tattha buddhānaṃ vattabhedo nāma natthi, vattasīse pana ṭhatvā dhovanti. Sace hi tathāgato neva nhāyeyya, na pāde dhoveyya, ‘‘nāyaṃ manusso’’ti vadeyyuṃ. Tasmā manussakiriyaṃ amuñcanto dhovati. Sato sampajānoti soppapariggāhakena satisampajaññena samannāgato. Upasaṅkamīti samaṇo gotamo sabbarattiṃ abbhokāse caṅkamitvā gandhakuṭiṃ pavisitvā niddāyati, ativiya sukhasayito bhavissati, ghaṭṭayissāmi nanti cintetvā upasaṅkami.

Kiṃ soppasīti kiṃ supasi, kiṃ soppaṃ nāmidaṃ tavāti vadati. Kiṃ nu soppasīti kasmā nu supasi? Dubbhago viyāti mato viya, visaññī viya ca. Suññamagāranti suññaṃ me gharaṃ laddhanti soppasīti vadati. Sūriye uggateti sūriyamhi uṭṭhite. Idāni hi aññe bhikkhū sammajjanti, pānīyaṃ upaṭṭhapenti, bhikkhācāragamanasajjā bhavanti, tvaṃ kasmā soppasiyeva.

Jālinīti tayo bhave ajjhottharitvā ṭhitena ‘‘ajjhattikassupādāya aṭṭhārasataṇhāvicaritānī’’tiādinā (vibha. 842) tena tena attano koṭṭhāsabhūtena jālena jālinī. Visattikāti rūpādīsu tattha tattha visattatāya visamūlatāya visaparibhogatāya ca visattikā. Kuhiñci netaveti katthaci netuṃ. Sabbūpadhi parikkhayāti sabbesaṃ khandhakilesābhisaṅkhārakāmaguṇabhedānaṃ upadhīnaṃ parikkhayā. Kiṃ tavettha, mārāti, māra, tuyhaṃ kiṃ ettha? Kasmā tvaṃ uṇhayāguyaṃ nilīyituṃ asakkontī khuddakamakkhikā viya antanteneva ujjhāyanto āhiṇḍasīti. Sattamaṃ.

8. Nandatisuttavaṇṇanā

144. Aṭṭhamaṃ devatāsaṃyutte vuttatthameva. Aṭṭhamaṃ.

9. Paṭhamaāyusuttavaṇṇanā

145. Navame appaṃ vā bhiyyoti bhiyyo jīvanto aparaṃ vassasataṃ jīvituṃ na sakkoti, paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati. Ajjhabhāsīti samaṇo gotamo ‘‘manussānaṃ appamāyū’’ti katheti, dīghabhāvamassa kathessāmīti paccanīkasātatāya abhibhavitvā abhāsi.

Na naṃ hīḷeti taṃ āyuṃ ‘‘appakamida’’nti na hīḷeyya. Khīramatto vāti yathā daharo kumāro uttānaseyyako khīraṃ pivitvā dukūlacumbaṭake nipanno asaññī viya niddāyati, kassaci āyuṃ appaṃ vā dīghaṃ vāti na cinteti, evaṃ sappuriso. Careyyādittasīso vāti āyuṃ parittanti ñatvā pajjalitasīso viya careyya. Navamaṃ.

10. Dutiyaāyusuttavaṇṇanā

146. Dasame nemīva rathakubbaranti yathā divasaṃ gacchantassa rathassa cakkanemi kubbaraṃ anupariyāyati na vijahati, evaṃ āyu anupariyāyatīti. Dasamaṃ.

Paṭhamo vaggo.

2. Dutiyavaggo

1. Pāsāṇasuttavaṇṇanā

147. Dutiyavaggassa paṭhame nisinnoti pubbe vuttanayeneva padhānaṃ pariggaṇhanto nisinno. Māropissa sukhanisinnabhāvaṃ ñatvā ghaṭṭayissāmīti upasaṅkamanto. Padālesīti pabbatapiṭṭhe ṭhatvā pavijjhi. Pāsāṇā nirantarā aññamaññaṃ abhihanantā patanti. Kevalanti sakalaṃ. Sabbanti tasseva vevacanaṃ. Paṭhamaṃ.

2. Kinnusīhasuttavaṇṇanā

148. Dutiye vicakkhukammāyāti parisāya paññācakkhuṃ vināsetukamyatāya. Buddhānaṃ panesa paññācakkhuṃ vināsetuṃ na sakkoti, parisāya bheravārammaṇaṃ sāvento vā dassento vā sakkoti. Vijitāvī nu maññasīti kiṃ nu tvaṃ ‘‘vijitavijayo aha’’nti maññasi? Mā evaṃ maññi, natthi te jayo. Parisāsūti, aṭṭhasu parisāsu. Balappattāti dasabalappattā. Dutiyaṃ.

3. Sakalikasuttavaṇṇanā

149. Tatiye mandiyā nūti mandabhāvena momūhabhāvena. Udāhu kāveyyamattoti udāhu yathā kavi kabbaṃ cintento tena kabbakaraṇena matto sayati, evaṃ sayasi. Sampacurāti bahavo. Kimidaṃ soppase vāti kasmā idaṃ soppaṃ soppasiyeva? Atthaṃ sameccāti atthaṃ samāgantvā pāpuṇitvā. Mayhaṃ hi asaṅgaho nāma saṅgahavipanno vā attho natthi. Sallanti tikhiṇaṃ sattisallaṃ. Jaggaṃ na saṅketi yathā ekacco sīhapathādīsu jagganto saṅkati, tathā ahaṃ jaggantopi na saṅkāmi. Napi bhemi sottunti yathā ekacco sīhapathādīsuyeva supituṃ bhāyati, evaṃ ahaṃ supitumpi na bhāyāmi. Nānutapanti māmanti yathā ācariyassa vā antevāsikassa vā aphāsuke jāte uddesaparipucchāya ṭhitattā antevāsiṃ rattindivā atikkamantā anutapanti, evaṃ maṃ nānutapanti. Na hi mayhaṃ kiñci apariniṭṭhitakammaṃ nāma atthi. Tenevāha hāniṃ na passāmi kuhiñci loketi. Tatiyaṃ.

4. Patirūpasuttavaṇṇanā

150. Catutthe anurodhavirodhesūti rāgapaṭighesu. Mā sajjittho tadācaranti evaṃ dhammakathaṃ ācaranto mā laggi. Dhammakathaṃ kathentassa hi ekacce sādhukāraṃ dadanti, tesu rāgo uppajjati. Ekacce asakkaccaṃ suṇanti, tesu paṭigho uppajjati. Iti dhammakathiko anurodhavirodhesu sajjati nāma. Tvaṃ evaṃ mā sajjitthoti vadati. Yadaññamanusāsatīti yaṃ aññaṃ anusāsati, taṃ. Sambuddho hitānukampī hitena anupakampati. Yasmā ca hitānukampī, tasmā anurodhavirodhehi vippamutto tathāgatoti. Catutthaṃ.

5. Mānasasuttavaṇṇanā

151. Pañcame ākāse carantepi bandhatīti antalikkhacaro. Pāsoti rāgapāso. Mānasoti manasampayutto. Pañcamaṃ.

6. Pattasuttavaṇṇanā

152. Chaṭṭhe pañcannaṃ upādānakkhandhānaṃ upādāyāti pañca upādānakkhandhe ādiyitvā, sabhāvasāmaññalakkhaṇavasena nānappakārato vibhajitvā dassento. Sandassetīti khandhānaṃ sabhāvalakkhaṇādīni dasseti. Samādapetīti gaṇhāpeti. Samuttejetīti samādānamhi ussāhaṃ janeti. Sampahaṃsetīti paṭividdhaguṇena vodāpeti jotāpeti. Aṭṭhiṃ katvāti atthikaṃ katvā, ‘‘ayaṃ no adhigantabbo attho’’ti evaṃ sallakkhetvā tāya desanāya atthikā hutvā. Manasi katvāti citte ṭhapetvā. Sabbacetaso samannāharitvāti sabbena tena kammakārakacittena samannāharitvā. Ohitasotāti ṭhapitāsotā. Abbhokāse nikkhittāti otāpanatthāya ṭhapitā.

Rūpaṃ vedayitaṃ saññānti, ete rūpādayo tayo khandhā. Yañca saṅkhatanti iminā saṅkhārakkhandho gahito. Evaṃ tattha virajjatīti ‘‘eso ahaṃ na homi, etaṃ mayhaṃ na hotī’’ti passanto evaṃ tesu khandhesu virajjati. Khemattanti khemībhūtaṃ attabhāvaṃ. Iminā phalakkhaṇaṃ dasseti. Anvesanti bhavayonigatiṭhitisattāvāsasaṅkhātesu sabbaṭṭhānesu pariyesamānā. Nājjhagāti na passīti. Chaṭṭhaṃ.

7. Chaphassāyatanasuttavaṇṇanā

153. Sattame phassāyatanānanti sañjātisamosaraṇaṭṭhena chadvārikassa phassassa āyatanānaṃ. Bhayabheravaṃ saddanti meghadundubhiasanipātasaddasadisaṃ bhayajanakaṃ saddaṃ. Pathavī maññe undrīyatīti ayaṃ mahāpathavī paṭapaṭasaddaṃ kurumānā viya ahosi. Ettha loko vimucchitoti etesu chasu ārammaṇesu loko adhimucchito. Māradheyyanti mārassa ṭhānabhūtaṃ tebhūmakavaṭṭaṃ. Sattamaṃ.

8. Piṇḍasuttavaṇṇanā

154. Aṭṭhame pāhunakāni bhavantīti tathārūpe nakkhatte tattha tattha pesetabbāni pāhunakāni bhavanti, āgantukapaṇṇākāradānāni vā. Sayaṃcaraṇadivase samavayajātigottā kumārakā tato tato sannipatanti. Kumārikāyopi attano attano vibhavānurūpena alaṅkatā tahaṃ tahaṃ vicaranti. Tatra kumārikāyopi yathārucikānaṃ kumārakānaṃ paṇṇākāraṃ pesenti, kumārakāpi kumārikānaṃ aññasmiṃ asati antamaso mālāguḷenapi parikkhipanti. Anvāviṭṭhāti anu āviṭṭhā. Taṃdivasaṃ kira pañcasatā kumārikāyo uyyānakīḷaṃ gacchantiyo paṭipathe satthāraṃ disvā chaṇapūvaṃ dadeyyuṃ. Satthā tāsaṃ dānānumodanatthaṃ pakiṇṇakadhammadesanaṃ deseyya, desanāpariyosāne sabbāpi sotāpattiphale patiṭṭhaheyyuṃ. Māro tāsaṃ sampattiyā antarāyaṃ karissāmīti anvāvisi. Pāḷiyaṃ pana mā samaṇo gotamo piṇḍamalatthāti ettakaṃyeva vuttanti.

Kiṃ pana satthā mārāvaṭṭanaṃ ajānitvā paviṭṭhoti? Āma ajānitvā. Kasmā? Anāvajjanatāya. Buddhānañhi – ‘‘asukaṭṭhāne bhattaṃ labhissāma, na labhissāmā’’ti āvajjanaṃ na ananucchavikaṃ. Paviṭṭho pana manussānaṃ upacārabhedaṃ disvā, ‘‘kiṃ ida’’nti? Āvajjento ñatvā, ‘‘āmisatthaṃ mārāvaṭṭanaṃ bhindituṃ ananucchavika’’nti abhinditvāva nikkhanto.

Upasaṅkamīti amittavijayena viya tuṭṭho sakalagāme kaṭacchumattampi bhattaṃ alabhitvā gāmato nikkhamantaṃ bhagavantaṃ gāmiyamanussavesena upasaṅkami. Tathāhaṃ karissāmīti idaṃ so musā bhāsati. Evaṃ kirassa ahosi – ‘‘mayā evaṃ vutte puna pavisissati, atha naṃ gāmadārakā ‘sakalagāme caritvā kaṭacchubhikkhampi alabhitvā gāmato nikkhamma puna paviṭṭhosī’tiādīni vatvā uppaṇḍessantī’’ti. Bhagavā pana – ‘‘sacāyaṃ maṃ evaṃ viheṭhessati muddhamasseva sattadhā phalissatī’’ti tasmiṃ anukampāya apavisitvā gāthādvayamāha.

Tattha pasavīti janesi nipphādesi. Āsajjāti āsādetvā ghaṭṭetvā. Na me pāpaṃ vipaccatīti mama pāpaṃ na paccati. Nipphalaṃ etanti kiṃ nu tvaṃ evaṃ maññasi? Mā evaṃ maññi, atthi tayā katassa pāpassa phalanti dīpeti. Kiñcananti maddituṃ samatthaṃ rāgakiñcanādi kilesajātaṃ. Ābhassarā yathāti yathā ābhassarā devā sappītikajjhānena yāpentā pītibhakkhā nāma honti, evaṃ bhavissāmāti. Aṭṭhamaṃ.

9. Kassakasuttavaṇṇanā

155. Navame nibbānapaṭisaṃyuttāyāti nibbānaṃ apadisitvā pavattāya. Haṭahaṭakesoti purimakese pacchato, pacchimakese purato vāmapassakese dakkhiṇato, dakkhiṇapassakese vāmato pharitvā pharitvā vippakiṇṇakeso. Mama cakkhusamphassaviññāṇāyatananti cakkhuviññāṇena sampayutto cakkhusamphassopi viññāṇāyatanampi mamevāti. Ettha ca cakkhusamphassena viññāṇasampayuttakā dhammā gahitā, viññāṇāyatanena sabbānipi cakkhudvāre uppannāni āvajjanādiviññāṇāni. Sotadvārādīsupi eseva nayo. Manodvāre pana manoti sāvajjanakaṃ bhavaṅgacittaṃ. Dhammāti ārammaṇadhammā. Manosamphassoti sāvajjanena bhavaṅgena sampayuttaphasso. Viññāṇāyatananti javanacittaṃ tadārammaṇampi vaṭṭati.

Taveva pāpima, cakkhūti yaṃ loke timirakācādīhi upaddutaṃ anekarogāyatanaṃ upakkavipakkaṃ antamaso kāṇacakkhupi, sabbaṃ taṃ taveva bhavatu. Rūpādīsupi eseva nayo.

Yaṃ vadantīti yaṃ bhaṇḍakaṃ ‘‘mama ida’’nti vadanti. Ye vadanti mamanti cāti ye ca puggalā ‘‘mama’’nti vadanti. Ettha ce te mano atthīti etesu ca ṭhānesu yadi cittaṃ atthi. Na me samaṇa mokkhasīti samaṇa mayhaṃ visayato na muccissasi. Yaṃ vadantīti yaṃ bhaṇḍakaṃ vadanti, na taṃ mayhaṃ. Ye vadantīti yepi puggalā evaṃ vadanti, na te ahaṃ. Na me maggampi dakkhasīti bhavayonigatiādīsu mayhaṃ gatamaggampi na passasi. Navamaṃ.

10. Rajjasuttavaṇṇanā

156. Dasame ahanaṃ aghātayanti ahanantena aghātayantena. Ajinaṃ ajāpayanti parassa dhanajāniṃ akarontena akārāpentena. Asocaṃ asocāpayanti asocantena asocāpayantena. Iti bhagavā adhammikarājūnaṃ rajje vijite daṇḍakarapīḷite manusse disvā kāruññavasena evaṃ cintesi. Upasaṅkamīti ‘‘samaṇo gotamo ‘sakkā nu kho rajjaṃ kāretu’nti cintesi, rajjaṃ kāretukāmo bhavissati, rajjañca nāmetaṃ pamādaṭṭhānaṃ, rajjaṃ kārente sakkā otāraṃ labhituṃ, gacchāmi ussāhamassa janessāmī’’ti cintetvā upasaṅkami. Iddhipādāti ijjhanakakoṭṭhāsā. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhaṭṭhenavatthukatā. Anuṭṭhitāti avijahitā niccānubaddhā. Paricitāti sātaccakiriyāya suparicitā katā issāsassa avirādhitavedhihattho viya. Susamāraddhāti suṭṭhu samāraddhā paripuṇṇabhāvanā. Adhimucceyyāti cinteyya.

Pabbatassāti pabbato bhaveyya. Dvittāvāti tiṭṭhatu eko pabbato, dvikkhattumpi tāva mahanto suvaṇṇapabbato ekassa nālaṃ, na pariyattoti attho. Iti vidvā samañcareti evaṃ jānanto samaṃ careyya. Yatonidānanti dukkhaṃ nāma pañcakāmaguṇanidānaṃ, taṃ yatonidānaṃ hoti, evaṃ yo adakkhi. Kathaṃ nameyyāti so jantu tesu dukkhassa nidānabhūtesu kāmesu kena kāraṇena nameyya. Upadhiṃ viditvāti kāmaguṇaupadhiṃ ‘‘saṅgo eso, lagganameta’’nti evaṃ viditvā. Tasseva jantu vinayāya sikkheti tasseva upadhissa vinayāya sikkheyya. Dasamaṃ.

Dutiyo vaggo.

3. Tatiyavaggo

1. Sambahulasuttavaṇṇanā

157. Tatiyavaggassa paṭhame jaṭaṇḍuvenāti jaṭācumbaṭakena. Ajinakkhipanivatthoti sakhuraṃ ajinacammaṃ ekaṃ nivattho ekaṃ pāruto. Udumbaradaṇḍanti appicchabhāvappakāsanatthaṃ īsakaṃ vaṅkaṃ udumbaradaṇḍaṃ gahetvā. Etadavocāti loke brāhmaṇassa vacanaṃ nāma sussūsanti, brāhmaṇesupi pabbajitassa, pabbajitesupi mahallakassāti mahallakabrāhmaṇassa pabbajitavesaṃ gahetvā padhānabhūmiyaṃ kammaṃ karonte te bhikkhū upasaṅkamitvā hatthaṃ ukkhipitvā etaṃ ‘‘daharā bhavanto’’tiādivacanaṃ avoca. Okampetvāti hanukena uraṃ paharanto adhonataṃ katvā. Jivhaṃ nillāletvāti kabaramahājivhaṃ nīharitvā uddhamadho ubhayapassesu ca lāletvā. Tivisākhanti tisākhaṃ. Nalāṭikanti bhakuṭiṃ, nalāṭe uṭṭhitaṃ valittayanti attho. Pakkāmīti tumhe jānantānaṃ vacanaṃ akatvā attanova tele paccissathāti vatvā ekaṃ maggaṃ gahetvā gato. Paṭhamaṃ.

2. Samiddhisuttavaṇṇanā

158. Dutiye lābhā vata me, suladdhaṃ vata meti evarūpassa satthu ceva dhammassa ca sabrahmacārīnañca laddhattā mayhaṃ lābhā mayhaṃ suladdhanti. So kirāyasmā pacchā mūlakammaṭṭhānaṃ sammasitvā ‘‘arahattaṃ gahessāmī’’ti pāsādikaṃ tāva kammaṭṭhānaṃ gahetvā buddhadhammasaṅghaguṇe āvajjetvā cittakallataṃ uppādetvā cittaṃ hāsetvā tosetvā nisinno. Tenassa evamahosi. Upasaṅkamīti ‘‘ayaṃ samiddhi bhikkhu pāsādikaṃ kammaṭṭhānaṃ gahetvā nisinnasadiso, yāva mūlakammaṭṭhānaṃ gahetvā arahattaṃ na gaṇhāti, tāvassa antarāyaṃ karissāmī’’ti upasaṅkami. Gaccha tvanti satthā sakalajambudīpaṃ olokento ‘‘tasmiṃyeva ṭhāne tassa kammaṭṭhānaṃ sappāyaṃ bhavissatī’’ti addasa, tasmā evamāha. Satipaññā ca me buddhāti mayā sati ca paññā ca ñātā. Karassu rūpānīti bahūnipi vibhiṃsakārahāni rūpāni karassu. Neva maṃ byādhayissasīti maṃ neva vedhayissasi na kampassesi. Dutiyaṃ.

3. Godhikasuttavaṇṇanā

159. Tatiye isigilipasseti isigilissa nāma pabbatassa passe. Kāḷasilāyanti kāḷavaṇṇāya silāyaṃ. Sāmayikaṃ cetovimuttinti appitappitakkhaṇe paccanīkadhammehi vimuccati, ārammaṇe ca adhimuccatīti lokiyasamāpatti sāmayikā cetovimutti nāma. Phusīti paṭilabhi. Parihāyīti kasmā yāva chaṭṭhaṃ parihāyi? Sābādhattā. Therassa kira vātapittasemhavasena anusāyiko ābādho atthi, tena samādhissa sappāye upakārakadhamme pūretuṃ na sakkoti, appitappitāya samāpattiyā parihāyati.

Yaṃnūnāhaṃ satthaṃ āhareyyanti so kira cintesi, yasmā parihīnajjhānassa kālaṅkaroto anibaddhā gati hoti, aparihīnajjhānassa nibaddhā gati hoti, brahmaloke nibbattati, tasmā satthaṃ āharitukāmo ahosi. Upasaṅkamīti – ‘‘ayaṃ samaṇo satthaṃ āharitukāmo, satthāharaṇañca nāmetaṃ kāye ca jīvite ca anapekkhassa hoti. Yo evaṃ kāye ca jīvite ca anapekkho hoti, so mūlakammaṭṭhānaṃ sammasitvā arahattampi gahetuṃ samattho hoti, mayā pana paṭibāhitopi esa na oramissati, satthārā paṭibāhito oramissatī’’ti therassa atthakāmo viya hutvā yena bhagavā tenupasaṅkami.

Jalāti jalamānā. Pāde vandāmi cakkhumāti pañcahi cakkhūhi cakkhumā tava pāde vandāmi. Jutindharāti ānubhāvadharā. Appattamānasoti appattaarahatto. Sekhoti sīlādīni sikkhamāno sakaraṇīyo. Jane sutāti jane vissutā. Satthaṃ āharitaṃ hotīti thero kira ‘‘kiṃ mayhaṃ iminā jīvitenā’’ti? Uttāno nipajjitvā satthena galanāḷiṃ chindi, dukkhā vedanā uppajjiṃsu. Thero vedanaṃ vikkhambhetvā taṃyeva vedanaṃ pariggahetvā satiṃ upaṭṭhapetvā mūlakammaṭṭhānaṃ sammasanto arahattaṃ patvā samasīsī hutvā parinibbāyi. Samasīsī nāma tividho hoti iriyāpathasamasīsī, rogasamasīsī, jīvitasamasīsīti.

Tattha yo ṭhānādīsu iriyāpathesu aññataraṃ adhiṭṭhāya – ‘‘imaṃ akopetvāva arahattaṃ pāpuṇissāmī’’ti vipassanaṃ paṭṭhapeti, athassa arahattappatti ca iriyāpathakopanañca ekappahāreneva hoti. Ayaṃ iriyāpathasamasīsī nāma. Yo pana cakkhurogādīsu aññatarasmiṃ sati – ‘‘ito anuṭṭhitova arahattaṃ pāpuṇissāmī’’ti vipassanaṃ paṭṭhapeti, athassa arahattappatti ca rogato vuṭṭhānañca ekappahāreneva hoti. Ayaṃ rogasamasīsī nāma. Keci pana tasmiṃyeva iriyāpathe tasmiñca roge parinibbānavasenettha samasīsitaṃ paññāpenti. Yassa pana āsavakkhayo ca jīvitakkhayo ca ekappahāreneva hoti. Ayaṃ jīvitasamasīsī nāma. Vuttampi cetaṃ – ‘‘yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca, ayaṃ vuccati puggalo samasīsī’’ti (pu. pa. 16).

Ettha ca pavattisīsaṃ kilesasīsanti dve sīsāni. Tattha pavattisīsaṃ nāma jīvitindriyaṃ, kilesasīsaṃ nāma avijjā. Tesu jīvitindriyaṃ cuticittaṃ khepeti, avijjā maggacittaṃ. Dvinnaṃ cittānaṃ ekato uppādo natthi. Maggānantaraṃ pana phalaṃ, phalānantaraṃ bhavaṅgaṃ, bhavaṅgato vuṭṭhāya paccavekkhaṇaṃ, taṃ paripuṇṇaṃ vā hoti aparipuṇṇaṃ vā. Tikhiṇena asinā sīse chijjantepi hi eko vā dve vā paccavekkhaṇavārā avassaṃ uppajjantiyeva, cittānaṃ pana lahuparivattitāya āsavakkhayo ca jīvitapariyādānañca ekakkhaṇe viya paññāyati.

Samūlaṃ taṇhamabbuyhāti avijjāmūlena samūlakaṃ taṇhaṃ arahattamaggena uppāṭetvā. Parinibbutoti anupādisesanibbānena parinibbuto.

Vivattakkhandhanti parivattakkhandhaṃ. Semānanti uttānaṃ hutvā sayitaṃ hoti. Thero pana kiñcāpi uttānako sayito, tathāpissa dakkhiṇena passena paricitasayanattā sīsaṃ dakkhiṇatova parivattitvā ṭhitaṃ. Dhūmāyitattanti dhūmāyitabhāvaṃ. Tasmiṃ hi khaṇe dhūmavalāhakā viya timiravalāhakā viya ca uṭṭhahiṃsu. Viññāṇaṃ samanvesatīti paṭisandhicittaṃ pariyesati. Appatiṭṭhitenāti paṭisandhiviññāṇena appatiṭṭhitena, appatiṭṭhitakāraṇāti attho. Beluvapaṇḍuvīṇanti beluvapakkaṃ viya paṇḍuvaṇṇaṃ suvaṇṇamahāvīṇaṃ. Ādāyāti kacche ṭhapetvā. Upasaṅkamīti ‘‘godhikattherassa nibbattaṭṭhānaṃ na jānāmi, samaṇaṃ gotamaṃ pucchitvā nikkaṅkho bhavissāmī’’ti khuddakadārakavaṇṇī hutvā upasaṅkami. Nādhigacchāmīti na passāmi. Sokaparetassāti sokena phuṭṭhassa. Abhassathāti pādapiṭṭhiyaṃ patitā. Tatiyaṃ.

4. Sattavassānubandhasuttavaṇṇanā

160. Catutthe satta vassānīti pure bodhiyā chabbassāni, bodhito pacchā ekaṃ vassaṃ. Otārāpekkhoti ‘‘sace samaṇassa gotamassa kāyadvārādīsu kiñcideva ananucchavikaṃ passāmi, codessāmi na’’nti evaṃ vivaraṃ apekkhamāno. Alabhamānoti rathareṇumattampi avakkhalitaṃ apassanto. Tenāha –

‘‘Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato’’ti. (su. ni. 448);

Upasaṅkamīti ‘‘ajja samaṇaṃ gotamaṃ atigahetvā gamissāmī’’ti upasaṅkami.

Jhāyasīti jhāyanto avajjhāyanto nisinnosīti vadati. Vittaṃ nu jīnoti sataṃ vā sahassaṃ vā jitosi nu. Āguṃ nu gāmasminti, kiṃ nu antogāme pamāṇātikkantaṃ pāpakammaṃ akāsi, yena aññesaṃ mukhaṃ oloketuṃ avisahanto araññe vicarasi? Sakkhinti mittabhāvaṃ.

Palikhāyāti khaṇitvā. Bhavalobhajappanti bhavalobhasaṅkhātaṃ taṇhaṃ. Anāsavo jhāyāmīti nittaṇho hutvā dvīhi jhānehi jhāyāmi. Pamattabandhūti māraṃ ālapati. So hi yekeci loke pamattā, tesaṃ bandhu.

Sace maggaṃ anubuddhanti yadi tayā maggo anubuddho. Apehīti apayāhi. Amaccudheyyanti maccuno anokāsabhūtaṃ nibbānaṃ. Pāragāminoti yepi pāraṃ gatā, tepi pāragāmino. Yepi pāraṃ gacchissanti, yepi pāraṃ gantukāmā, tepi pāragāmino.

Visūkāyikānīti māravisūkāni. Visevitānīti viruddhasevitāni, ‘‘appamāyu manussānaṃ, accayanti ahorattā’’ti vutte. ‘‘Dīghamāyu manussānaṃ, nāccayanti ahorattā’’tiādīni paṭilomakāraṇāni. Vipphanditānīti, tamhi tamhi kāle hatthirājavaṇṇasappavaṇṇādidassanāni. Nibbejanīyāti ukkaṇṭhanīyā.

Anupariyagātiādīsu kiñcāpi atītavacanaṃ kataṃ, attho pana vikappavasena veditabbo. Idaṃ vuttaṃ hoti – yathā medavaṇṇaṃ pāsāṇaṃ vāyaso disvā – ‘‘api nāmettha muduṃ vindeyyāma, api assādo siyā’’ti anuparigaccheyya, atha so tattha assādaṃ alabhitvāva vāyaso etto apakkameyya, tato pāsāṇā apagaccheyya, evaṃ mayampi so kāko viya selaṃ gotamaṃ āsajja assādaṃ vā santhavaṃ vā alabhantā gotamā nibbinditvā apagacchāma. Catutthaṃ.

5. Māradhītusuttavaṇṇanā

161. Pañcame abhāsitvāti ettha a-kāro nipātamattaṃ, bhāsitvāti attho. Abhāsayitvātipi pāṭho. Upasaṅkamiṃsūti ‘‘gopālakadārakaṃ viya daṇḍakena bhūmiṃ lekhaṃ datvā ativiya dummano hutvā nisinno. ‘Kinnu kho kāraṇa’nti? Pucchitvā, jānissāmā’’ti upasaṅkamiṃsu.

Socasīti cintesi. Āraññamiva kuñjaranti yathā araññato pesitagaṇikārahatthiniyo āraññakaṃ kuñjaraṃ itthikuttadassanena palobhetvā bandhitvā ānayanti, evaṃ ānayissāma. Māradheyyanti tebhūmakavaṭṭaṃ.

Upasaṅkamiṃsūti – ‘‘tumhe thokaṃ adhivāsetha, mayaṃ taṃ ānessāmā’’ti pitaraṃ samassāsetvā upasaṅkamiṃsu. Uccāvacāti nānāvidhā. Ekasataṃ ekasatanti ekekaṃ sataṃ sataṃ katvā. Kumārivaṇṇasatanti iminā nayena kumāriattabhāvānaṃ sataṃ.

Atthassa pattiṃ hadayassa santinti, dvīhipi padehi arahattameva kathesi. Senanti kilesasenaṃ. Sā hi piyarūpasātarūpā nāma. Ekāhaṃ jhāyanti eko ahaṃ jhāyanto. Sukhamanubodhinti arahattasukhaṃ anubujjhiṃ. Idaṃ vuttaṃ hoti – piyarūpaṃ sātarūpaṃ senaṃ jinitvā ahaṃ eko jhāyanto ‘‘atthassa pattiṃ hadayassa santi’’nti saṅkhaṃ gataṃ arahattasukhaṃ anubujjhiṃ. Tasmā janena mittasanthavaṃ na karomi, teneva ca me kāraṇena kenaci saddhiṃ sakkhī na sampajjatīti.

Kathaṃvihārībahuloti katamena vihārena bahulaṃ viharanto. Aladdhāti alabhitvā. Yoti nipātamattaṃ. Idaṃ vuttaṃ hoti – katamena jhānena bahulaṃ jhāyantaṃ taṃ puggalaṃ kāmasaññā alabhitvāva paribāhirā hontīti.

Passaddhakāyoti catutthajjhānena assāsapassāsakāyassa passaddhattā passaddhakāyo. Suvimuttacittoti arahattaphalavimuttiyā suṭṭhu vimuttacitto. Asaṅkharānoti tayo kammābhisaṅkhāre anabhisaṅkharonto. Anokoti anālayo. Aññāya dhammanti catusaccadhammaṃ jānitvā. Avitakkajhāyīti avitakkena catutthajjhānena jhāyanto. Na kuppatītiādīsu dosena na kuppati, rāgena na sarati, mohena na thīno. Imesu tīsu mūlakilesesu gahitesu diyaḍḍhakilesasahassaṃ gahitameva hoti. Paṭhamapadena vā byāpādanīvaraṇaṃ gahitaṃ, dutiyena kāmacchandanīvaraṇaṃ, tatiyena thinaṃ ādiṃ katvā sesanīvaraṇāni. Iti iminā nīvaraṇappahānena khīṇāsavaṃ dasseti.

Pañcoghatiṇṇoti pañcadvārikaṃ kilesoghaṃ tiṇṇo. Chaṭṭhanti manodvārikampi chaṭṭhaṃ kilesoghaṃ atari. Pañcoghaggahaṇena vā pañcorambhāgiyāni saṃyojanāni, chaṭṭhaggahaṇena pañcuddhambhāgiyāni veditabbāni. Gaṇasaṅghacārīti gaṇe ca saṅghe ca caratīti satthā gaṇasaṅghacārī nāma. Addhā carissantīti aññepi saddhā bahujanā ekaṃsena carissanti. Ayanti ayaṃ satthā. Anokoti anālayo.

Acchejja nessatīti acchinditvā nayissati, maccurājassa hatthato acchinditvā nibbānapāraṃ nayissatīti vuttaṃ hoti. Nayamānānanti nayamānesu.

Selaṃva sirasūhacca, pātāle gādhamesathāti mahantaṃ kūṭāgārappamāṇaṃ silaṃ sīse ṭhapetvā pātāle patiṭṭhagavesanaṃ viya. Khāṇuṃva urasāsajjāti urasi khāṇuṃ paharitvā viya. Apethāti apagacchatha. Imasmiṃ ṭhāne saṅgītikārā ‘‘idamavocā’’ti desanaṃ niṭṭhapetvā daddallamānāti gāthaṃ āhaṃsu. Tattha daddallamānāti ativiya jalamānā sobhamānā. Āgañchunti āgatā. Panudīti nīhari. Tūlaṃ bhaṭṭhaṃva mālutoti yathā phalato bhaṭṭhaṃ simbalitūlaṃ vā poṭakitūlaṃ vā vāto panudati nīharati, evaṃ panudīti. Pañcamaṃ.

Tatiyo vaggo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Mārasaṃyuttavaṇṇanā niṭṭhitā.

5. Bhikkhunīsaṃyuttaṃ

1. Āḷavikāsuttavaṇṇanā

162. Bhikkhunīsaṃyuttassa paṭhame āḷavikāti āḷaviyaṃ jātā āḷavinagaratoyeva ca nikkhamma pabbajitā. Andhavananti kassapasammāsambuddhassa cetiye navakammatthāya dhanaṃ samādapetvā āgacchantassa yasodharassa nāma dhammabhāṇakassa ariyapuggalassa akkhīni uppāṭetvā tattheva akkhibhedappattehi pañcahi corasatehi nivutthattā tato paṭṭhāya ‘‘andhavana’’nti saṅkhaṃ gataṃ vanaṃ. Taṃ kira sāvatthito dakkhiṇapasse gāvutamatte hoti rājārakkhāya guttaṃ. Tattha pavivekakāmā bhikkhū ca bhikkhuniyo ca gacchanti. Tasmā ayampi kāyavivekatthinī yena taṃ vanaṃ, tenupasaṅkami. Nissaraṇanti nibbānaṃ. Paññāyāti paccavekkhaṇañāṇena. Na tvaṃ jānāsi taṃ padanti tvaṃ etaṃ nibbānapadaṃ vā nibbānagāmimaggapadaṃ vā na jānāsi. Sattisūlūpamāti vinivijjhanatthena sattisūlasadisā. Khandhāsaṃ adhikuṭṭanāti khandhā tesaṃ adhikuṭṭanabhaṇḍikā. Paṭhamaṃ.

2. Somāsuttavaṇṇanā

163. Dutiye ṭhānanti arahattaṃ. Durabhisambhavanti duppasahaṃ. Dvaṅgulapaññāyāti parittapaññāya. Yasmā vā dvīhi aṅgulehi kappāsavaṭṭiṃ gahetvā suttaṃ kantanti, tasmā itthī ‘‘dvaṅgulapaññā’’ti vuccati. Ñāṇamhi vattamānamhīti phalasamāpattiñāṇe pavattamāne. Dhammaṃ vipassatoti catusaccadhammaṃ vipassantassa, pubbabhāge vā vipassanāya ārammaṇabhūtaṃ khandhapañcakameva. Kiñci vā pana aññasmīti aññaṃ vā kiñci ‘‘ahaṃ asmī’’ti taṇhāmānadiṭṭhivasena yassa siyā. Dutiyaṃ.

3. Kisāgotamīsuttavaṇṇanā

164. Tatiye kisāgotamīti appamaṃsalohitatāya kisā, gotamīti panassā nāmaṃ. Pubbe kira sāvatthiyaṃ ekasmiṃ kule asītikoṭidhanaṃ sabbaṃ aṅgārāva jātaṃ. Kuṭumbiko aṅgārajātāni anīharitvā – ‘‘avassaṃ koci puññavā bhavissati, tassa puññena puna pākatikaṃ bhavissatī’’ti suvaṇṇahiraññassa cāṭiyo pūretvā āpaṇe ṭhapetvā samīpe nisīdi. Athekā duggatakulassa dhītā – ‘‘aḍḍhamāsakaṃ gahetvā dārusākaṃ āharissāmī’’ti vīthiṃ gatā taṃ disvā kuṭumbikaṃ āha – ‘‘āpaṇe tāva dhanaṃ ettakaṃ, gehe kittakaṃ bhavissatī’’ti. Kiṃ disvā amma evaṃ kathesīti? Imaṃ hiraññasuvaṇṇanti. So ‘‘puññavatī esā bhavissatī’’ti tassā vasanaṭṭhānaṃ pucchitvā āpaṇe bhaṇḍaṃ paṭisāmetvā tassā mātāpitaro upasaṅkamitvā evamāha – ‘‘amhākaṃ gehe vayappatto dārako atthi, tassetaṃ dārikaṃ dethā’’ti. Kiṃ sāmi duggatehi saddhiṃ keḷiṃ karosīti? Mittasanthavo nāma duggatehipi saddhiṃ hoti, detha naṃ, kuṭumbasāminī bhavissatīti naṃ gahetvā gharaṃ ānesi. Sā saṃvāsamanvāya puttaṃ vijātā. Putto padasā āhiṇḍanakāle kālamakāsi. Sā duggatakule uppajjitvā mahākulaṃ gantvāpi ‘‘puttavināsaṃ pattāmhī’’ti uppannabalavasokā puttassa sarīrakiccaṃ vāretvā taṃ matakaḷevaraṃ ādāya nagare vippalapantī carati.

Ekadivasaṃ mahatiyā buddhavīthiyā dasabalassa santikaṃ gantvā – ‘‘puttassa me arogabhāvatthāya bhesajjaṃ detha bhagavā’’ti āha. Gaccha sāvatthiṃ āhiṇḍitvā yasmiṃ gehe matapubbo natthi, tato siddhatthakaṃ āhara, puttassa te bhesajjaṃ bhavissatīti. Sā nagaraṃ pavisitvā dhuragehato paṭṭhāya bhagavatā vuttanayena gantvā siddhatthakaṃ yācantī ghare ghare, ‘‘kuto tvaṃ evarūpaṃ gharaṃ passissasī’’ti vuttā katipayāni gehāni āhiṇḍitvā – ‘‘sabbesampi kirāyaṃ dhammatā, na mayhaṃ puttassevā’’ti sālāyaṃ chavaṃ chaḍḍetvā pabbajjaṃ yāci. Satthā ‘‘imaṃ pabbājetū’’ti bhikkhuniupassayaṃ pesesi. Sā khuraggeyeva arahattaṃ pāpuṇi. Imaṃ theriṃ sandhāya ‘‘atha kho kisāgotamī’’ti vuttaṃ.

Ekamāsīti ekā āsi. Rudammukhīti rudamānamukhī viya. Accantaṃ mataputtāmhīti ettha antaṃ atītaṃ accantaṃ, bhāvanapuṃsakametaṃ. Idaṃ vuttaṃ hoti – yathā puttamaraṇaṃ antaṃ atītaṃ hoti, evaṃ mataputtā ahaṃ, idāni mama puna puttamaraṇaṃ nāma natthi. Purisā etadantikāti purisāpi me etadantikāva. Yo me puttamaraṇassa anto, purisānampi me esevanto, abhabbā ahaṃ idāni purisaṃ gavesitunti. Sabbattha vihatā nandīti sabbesu khandhāyatanadhātubhavayonigatiṭhitinivāsesu mama taṇhānandī vihatā. Tamokkhandhoti avijjākkhandho. Padālitoti ñāṇena bhinno. Tatiyaṃ.

4. Vijayāsuttavaṇṇanā

165. Catutthe pañcaṅgikenāti ātataṃ vitataṃ ātatavitataṃ ghanaṃ susiranti evaṃ pañcaṅgasamannāgatena. Niyyātayāmi tuyhevāti sabbe tuyhaṃyeva demi. Nāhaṃ tenatthikāti nāhaṃ tena atthikā. Pūtikāyenāti suvaṇṇavaṇṇopi kāyo niccaṃ uggharitapaggharitaṭṭhena pūtikāyova, tasmā evamāha. Bhindanenāti bhijjanasabhāvena. Pabhaṅgunāti cuṇṇavicuṇṇaṃ āpajjanadhammena. Aṭṭīyāmīti aṭṭā pīḷitā homi. Harāyāmīti lajjāmi. Santā samāpattīti aṭṭhavidhā lokiyasamāpatti ārammaṇasantatāya aṅgasantatāya ca santāti vuttā. Sabbatthāti sabbesu rūpārūpabhavesu, tesaṃ dvinnaṃ bhavānaṃ gahitattā gahite kāmabhave aṭṭhasu ca samāpattīsūti etesu sabbesu ṭhānesu mayhaṃ avijjātamo vihatoti vadati. Catutthaṃ.

5. Uppalavaṇṇāsuttavaṇṇanā

166. Pañcame supupphitagganti aggato paṭṭhāya suṭṭhu pupphitaṃ sālarukkhaṃ. Na catthi te dutiyā vaṇṇadhātūti tava vaṇṇadhātusadisā dutiyā vaṇṇadhātu natthi, tayā sadisā aññā bhikkhunī natthīti vadati. Idhāgatā tādisikā bhaveyyunti yathā tvaṃ idhāgatā kiñci santhavaṃ vā sinehaṃ vā na labhasi, evamevaṃ tepi tayāva sadisā bhaveyyuṃ. Pakhumantarikāyanti dvinnaṃ akkhīnaṃ majjhe nāsavaṃsepi tiṭṭhantiṃ maṃ na passasi. Vasībhūtamhīti vasībhūtā asmi. Pañcamaṃ.

6. Cālāsuttavaṇṇanā

167. Chaṭṭhe ko nu taṃ idamādapayīti ko nu mandabuddhi bālo taṃ evaṃ gāhāpesi? Pariklesanti aññampi nānappakāraṃ upaddavaṃ. Idāni yaṃ māro āha – ‘‘ko nu taṃ idamādapayī’’ti, taṃ maddantī – ‘‘na maṃ andhabālo ādapesi, loke pana aggapuggalo satthā dhammaṃ desesī’’ti dassetuṃ, buddhotiādimāha. Tattha sacce nivesayīti paramatthasacce nibbāne nivesesi. Nirodhaṃ appajānantāti nirodhasaccaṃ ajānantā. Chaṭṭhaṃ.

7. Upacālāsuttavaṇṇanā

168. Sattame enti māravasaṃ punāti punappunaṃ maraṇamārakilesamāradevaputtamārānaṃ vasaṃ āgacchanti. Padhūpitoti santāpito. Agati yattha mārassāti yattha tuyhaṃ mārassa agati. Tatthāti tasmiṃ nibbāne. Sattamaṃ.

8. Sīsupacālāsuttavaṇṇanā

169. Aṭṭhame samaṇī viya dissasīti samaṇisadisā dissasi. Kimiva carasi momūhāti kiṃ kāraṇā momūhā viya carasi? Ito bahiddhāti imamhā sāsanā bahi. Pāsaṃ ḍentīti pāsaṇḍā, sattānaṃ cittesu diṭṭhipāsaṃ khipantīti attho. Sāsanaṃ pana pāse moceti, tasmā pāsaṇḍoti na vuccati, ito bahiddhāyeva pāsaṇḍā honti. Pasīdantīti saṃsīdanti lagganti.

Idāni ‘‘kaṃ nu uddissa muṇḍāsī’’ti pañhaṃ kathentī atthi sakyakule jātotiādimāha. Tattha sabbābhibhūti sabbāni khandhāyatanadhātubhavayonigatiādīni abhibhavitvā ṭhito. Maraṇamārādayo nudi nīharīti māranudo. Sabbatthamaparājitoti sabbesu rāgādīsu vā mārayuddhe vā ajito. Sabbattha muttoti sabbesu khandhādīsu mutto. Asitoti taṇhādiṭṭhinissayena anissito. Sabbakammakkhayaṃ pattoti sabbakammakkhayasaṅkhātaṃ arahattaṃ patto. Upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte nibbāne ārammaṇato vimutto. Aṭṭhamaṃ.

9. Selāsuttavaṇṇanā

170. Navame kenidaṃ pakatanti kena idaṃ kataṃ. Bimbanti attabhāvaṃ sandhāya vadati. Aghanti dukkhapatiṭṭhānattā attabhāvameva vadati. Hetubhaṅgāti hetunirodhena paccayavekallena. Navamaṃ.

10. Vajirāsuttavaṇṇanā

171. Dasame nayidha sattupalabbhatīti imasmiṃ suddhasaṅkhārapuñje paramatthato satto nāma na upalabbhati. Khandhesu santesūti pañcasu khandhesu vijjamānesu tena tenākārena vavatthitesu. Sammutīti sattoti samaññāmattameva hoti. Dukkhanti pañcakkhandhadukkhaṃ. Nāññatra dukkhāti ṭhapetvā dukkhaṃ añño neva sambhoti na nirujjhatīti. Dasamaṃ.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Bhikkhunīsaṃyuttavaṇṇanā niṭṭhitā.

6. Brahmasaṃyuttaṃ

1. Paṭhamavaggo

1. Brahmāyācanasuttavaṇṇanā

172. Brahmasaṃyuttassa paṭhame parivitakko udapādīti sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso vitakko udapādi. Kadā udapādīti? Buddhabhūtassa aṭṭhame sattāhe rājāyatanamūle sakkena devānamindena ābhataṃ dantakaṭṭhañca osadhaharītakañca khāditvā mukhaṃ dhovitvā catūhi lokapālehi upanīte paccagghe selamayapatte tapussabhallikānaṃ piṇḍapātaṃ paribhuñjitvā puna paccāgantvā ajapālanigrodhe nisinnamattassa.

Adhigatoti paṭividdho. Dhammoti catusaccadhammo. Gambhīroti uttānapaṭikkhepavacanametaṃ. Duddasoti gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodho dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Santoti nibbuto. Paṇītoti atappako. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Nipuṇoti saṇho. Paṇḍitavedanīyoti sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo. Ālayarāmāti sattā pañcasu kāmaguṇesu allīyanti, tasmā te ālayāti vuccanti. Aṭṭhasatataṇhāvicaritāni vā allīyanti, tasmāpi ālayāti vuccanti. Tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, sammudito āmoditapamodito hoti, na ukkaṇṭhati, sāyampi nikkhamituṃ na icchati, evamimehipi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sammuditā anukkaṇṭhitā vasanti. Tena tesaṃ bhagavā duvidhaṃ ālayaṃ uyyānabhūmiṃ viya dassento ‘‘ālayarāmā’’tiādimāha.

Tattha yadidanti nipāto, tassa ṭhānaṃ sandhāya ‘‘yaṃ ida’’nti, paṭiccasamuppādaṃ sandhāya ‘‘yo aya’’nti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. Saṅkhārādipaccayānaṃ etaṃ adhivacanaṃ. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni samanti, vūpasammanti, tasmā sabbasaṅkhārasamathoti vuccati. Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodhoti vuccati. Yā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. So mamassa kilamathoti yā ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā assāti attho. Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti. Citte pana ubhayampetaṃ buddhānaṃ natthi. Apissūti anubrūhanatthe nipāto. So ‘‘na kevalaṃ ayaṃ parivitakko udapādi, imāpi gāthā paṭibhaṃsū’’ti dīpeti. Anacchariyāti anuacchariyā. Paṭibhaṃsūti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitabbataṃ pāpuṇiṃsu.

Kicchenāti dukkhena, na dukkhāya paṭipadāya. Buddhānaṃ hi cattāropi maggā sukhapaṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatāgatānaṃ yācakānaṃ alaṅkatapaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsappadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Halanti ettha ha-kāro nipātamatto, alanti attho. Pakāsitunti desituṃ, evaṃ kicchena adhigatassa alaṃ desituṃ pariyattaṃ desituṃ. Ko attho desitenāti vuttaṃ hoti? Rāgadosaparetehīti rāgadosaphuṭṭhehi rāgadosānugatehi vā.

Paṭisotagāminti niccādīnaṃ paṭisotaṃ, ‘‘aniccaṃ dukkhamanattā asubha’’nti evaṃ gataṃ catusaccadhammaṃ. Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti, te apassante ko sakkhissati evaṃ gāhāpetuṃ. Tamokhandhena āvuṭāti avijjārāsinā ajjhotthaṭā.

Appossukkatāyāti nirussukkabhāvena, adesetukāmatāyāti attho. Kasmā panassa evaṃ cittaṃ nami? Nanu esa mutto mocessāmi, tiṇṇo tāressāmi –

‘‘Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevaka’’nti. (bu. vaṃ. 2.56) –

Patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti? Saccametaṃ, tadevaṃ paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ, dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā. Athassa – ‘‘ime sattā kañjiyapuṇṇā lābu viya, takkabharitā cāṭi viya, vasātelapītapilotikā viya, añjanamakkhitahattho viya ca kilesabharitā atisaṃkiliṭṭhā rāgarattā dosaduṭṭhā mohamūḷhā, te kiṃ nāma paṭivijjhissantī’’ti? Cintayato kilesagahanapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ nami.

‘‘Ayañca dhammo pathavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭiyā koṭipaṭipādanaṃ viya duranubodho. Nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi, tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi pathavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme dibbacakkhuṃ visodhentassāpi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassilokadhātu kampittha. Iti mādisenāpi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho. Taṃ lokiyamahājanā kathaṃ paṭivijjhissantī’’ti? Dhammagambhīrapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ namīti veditabbaṃ.

Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā – ‘‘mama appossukkatāya citte namamāne maṃ mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā. Te ‘satthā kira dhammaṃ na desetukāmo ahosi. Atha naṃ mahābrahmā yācitvā desāpesi. Santo vata bho dhammo, paṇīto vata bho dhammo’ti maññamānā sussūsissantī’’ti. Idampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.

Sahampatissāti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyukabrahmā hutvā nibbatto. Tatra naṃ ‘‘sahampatibrahmā’’ti paṭisañjānanti. Taṃ sandhāyāha ‘‘brahmuno sahampatissā’’ti. Nassati vata bhoti so kira imaṃ saddaṃ tathā nicchāresi, yathā dasasahassilokadhātubrahmāno sutvā sabbe sannipatiṃsu. Yatra hi nāmāti yasmiṃ nāma loke. Purato pāturahosīti tehi dasahi brahmasahassehi saddhiṃ pāturahosi. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvāti apparajakkhajātikā. Assavanatāti assavanatāya. Bhavissantīti purimabuddhesu dasapuññakiriyavasena katādhikārā paripākagatā padumāni viya sūriyarasmisamphassaṃ, dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.

Pāturahosīti pātubhavi. Samalehi cintitoti samalehi chahi satthārehi cintito. Te hi puretaraṃ uppajjitvā sakalajambudīpe kaṇṭake pattharamānā viya, visaṃ siñcamānā viya ca samalaṃ micchādiṭṭhidhammaṃ desayiṃsu. Apāpuretanti vivaraṃ etaṃ. Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati.

Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekagghane pabbatamuddhani yathāṭhitova. Na hi tassa ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho – yathā selapabbatamuddhani ṭhitova cakkhumā puriso samantato janataṃ passeyya, tathā tvampi sumedha sundarapañña sabbaññutañāṇena samantacakkhu bhagavā dhammamayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtaṃ janataṃ avekkhassu upadhāraya upaparikkha. Ayaṃ panettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā, tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ, caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ na kedārapāḷiyo na kuṭiyo na tattha sayitamanussā paññāyeyyuṃ. Kuṭikāsu pana aggijālāmattakameva paññāyeyya, evaṃ dhammapāsādaṃ āruyha sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittā sarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ āgacchanti so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ –

‘‘Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā’’ti. (dha. pa. 304);

Ajjhesananti yācanaṃ. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesaṃ hi dvinnaṃ ñāṇānaṃ ‘‘buddhacakkhū’’ti nāmaṃ, sabbaññutaññāṇassa ‘‘samantacakkhū’’ti, tiṇṇaṃ maggañāṇānaṃ ‘‘dhammacakkhū’’ti. Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.

Ayaṃ panettha pāḷi – ‘‘saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. Āraddhavīriyo, kusīto. Upaṭṭhitassati, muṭṭhassati. Samāhito, asamāhito. Paññavā, duppañño puggalo mahārajakkho. Tathā saddho puggalo tikkhindriyo…pe… paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. Lokoti khandhaloko, āyatanaloko, dhātuloko, sampattibhavaloko, sampattisambhavaloko, vipattibhavaloko, vipattisambhavaloko. Eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhārā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasa lokā aṭṭhārasa dhātuyo. Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā, iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāsi paṭivijjhi. Idaṃ tathāgatassa indriyaparopariyatte ñāṇa’’nti (paṭi. ma. 1.112).

Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni anto nimuggāneva posiyanti. Udakaṃ accuggamma ṭhitānī ti udakaṃ atikkamitvā ṭhitāni. Tattha yāni accuggamma ṭhitāni, tāni sūriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni pana samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakānuggatāni antonimuggaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalādīni nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti, tāni pāḷiṃ nāruḷhāni. Āharitvā pana dīpetabbānīti dīpitāni. Yatheva hi tāni catubbidhāni pupphāni, evamevaṃ ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā.

Tattha ‘‘yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo (pu. pa. 148-151). Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento – ‘‘ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipañcitaññū, tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni pupphāni viya padaparamo’’ti addassa. Passanto ca ‘‘ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū’’ti evaṃ sabbākāratova addasa.

Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti. Padaparamānaṃ anāgatatthāya vāsanā hoti. Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ – ‘‘katame sattā abhabbā? Ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame sattā bhabbā? Ye te sattā na kammāvaraṇena…pe… ime te sattā bhabbā’’ti (vibha. 827; paṭi. ma. 1.115). Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā, ‘‘ettakā rāgacaritā ettakā dosa-mohacaritā vitakka-saddhā-buddhicaritā’’ti cha koṭṭhāse akāsi. Evaṃ katvā dhammaṃ desessāmīti cintesi.

Paccabhāsīti patiabhāsi. Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā vivaritvā ṭhapitoti dasseti. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu vissajjentu. Pacchimapadadvaye ayamattho – ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ. Idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi tesaṃ saṅkappanti.

Antaradhāyīti satthāraṃ gandhamālādīhi pūjetvā antarahito, sakaṭṭhānameva gatoti attho. Gate ca pana tasmiṃ bhagavā ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti? Āḷārudakānaṃ kālaṅkatabhāvaṃ, pañcavaggiyānañca bahūpakārabhāvaṃ ñatvā tesaṃ dhammaṃ desetukāmo bārāṇasiyaṃ isipatanaṃ gantvā dhammacakkaṃ pavattesīti. Paṭhamaṃ.

2. Gāravasuttavaṇṇanā

173. Dutiye udapādīti ayaṃ vitakko pañcame sattāhe udapādi. Agāravoti aññasmiṃ gāravarahito, kañci garuṭṭhāne aṭṭhapetvāti attho. Appatissoti patissayarahito, kañci jeṭṭhakaṭṭhāne aṭṭhapetvāti attho.

Sadevaketiādīsu saddhiṃ devehi sadevake. Devaggahaṇena cettha mārabrahmesu gahitesupi māro nāma vasavattī sabbesaṃ upari vasaṃ vatteti, brahmā nāma mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati. Dvīhi dvīsu…pe… dasahi aṅgulīhi dasasupi cakkavāḷasahassesu ālokaṃ pharati, so iminā sīlasampannataroti vattuṃ mā labhatūti samārake sabrahmaketi visuṃ vuttaṃ. Tathā samaṇā nāma ekanikāyādivasena bahussutā sīlavanto paṇḍitā, brāhmaṇāpi vatthuvijjādivasena bahussutā paṇḍitā, te iminā sīlasampannatarāti vattuṃ mā labhantūti sassamaṇabrāhmaṇiyā pajāyāti vuttaṃ. Sadevamanussāyāti idaṃ pana nippadesato dassanatthaṃ gahitameva gahetvā vuttaṃ. Apicettha purimāni tīṇi padāni lokavasena vuttāni, pacchimāni dve pajāvasena. Sīlasampannataranti sīlena sampannataraṃ, adhikataranti attho. Sesesupi eseva nayo. Ettha ca sīlādayo cattāro dhammā lokiyalokuttarā kathitā, vimuttiñāṇadassanaṃ lokiyameva. Paccavekkhaṇañāṇaṃ hetaṃ.

Pāturahosīti – ‘‘ayaṃ satthā avīcito yāva bhavaggā sīlādīhi attanā adhikataraṃ apassanto ‘mayā paṭividdhaṃ navalokuttaradhammameva sakkatvā garuṃ katvā upanissāya viharissāmī’ti cinteti, kāraṇaṃ bhagavā cinteti, atthaṃ vuḍḍhivisesaṃ cinteti, gacchāmissa ussāhaṃ janessāmī’’ti cintetvā purato pākaṭo ahosi, abhimukhe aṭṭhāsīti attho.

Viharanti cāti ettha yo vadeyya ‘‘viharantīti vacanato paccuppannepi bahū buddhā’’ti, so ‘‘bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho’’ti iminā vacanena paṭibāhitabbo.

‘‘Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo’’ti. (mahāva. 11; ma. ni. 1.285) –

Ādīhi cassa suttehi aññesaṃ buddhānaṃ abhāvo dīpetabbo. Tasmāti yasmā sabbepi buddhā saddhammagaruno, tasmā. Mahattamabhikaṅkhatāti mahantabhāvaṃ patthayamānena. Saraṃ buddhāna-sāsananti buddhānaṃ sāsanaṃ sarantena. Dutiyaṃ.

3. Brahmadevasuttavaṇṇanā

174. Tatiye ekoti ṭhānādīsu iriyāpathesu ekako, ekavihārīti attho. Vūpakaṭṭhoti kāyena vūpakaṭṭho nissaṭo. Appamattoti satiyā avippavāse ṭhito. Ātāpīti vīriyātāpena samannāgato. Pahitattoti pesitatto. Kulaputtāti ācārakulaputtā. Sammadevāti na iṇaṭṭā na bhayaṭṭā na jīvitapakatā hutvā, yathā vā tathā vā pabbajitāpi ye anulomapaṭipadaṃ pūrenti, te sammadeva agārasmā anagāriyaṃ pabbajanti nāma. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ ariyaphalaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti sāmaṃ jānitvā paccakkhaṃ katvā. Upasampajjāti paṭilabhitvā sampādetvā vihāsi. Evaṃ viharanto ca khīṇā jāti…pe… abbhaññāsīti. Etenassa paccavekkhaṇabhūmi dassitā.

Katamā panassa jāti khīṇā, kathañca naṃ abbhaññāsīti? Vuccate, na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā tattha vāyāmābhāvato, na paccuppannā vijjamānattā. Maggassa pana abhāvitattā yā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti. Sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā – ‘‘kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotī’’ti jānanto jānāti.

Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhāpitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyabhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ itthattāyāti idāni puna itthabhāvāya, evaṃ soḷasakiccabhāvāya, kilesakkhayāya vā katamaggabhāvanā natthīti. Atha vā itthattāyāti itthattabhāvato, imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahataṃ abbhantaro ahosi.

Sapadānanti sapadānacāraṃ, sampattagharaṃ anukkamma paṭipāṭiyā caranto. Upasaṅkamīti upasaṅkamanto. Mātā panassa puttaṃ disvāva gharā nikkhamma pattaṃ gahetvā antonivesanaṃ pavesetvā paññattāsane nisīdāpesi.

Āhutiṃ niccaṃ paggaṇhātīti niccakāle āhutipiṇḍaṃ paggaṇhāti. Taṃ divasaṃ pana tasmiṃ ghare bhūtabalikammaṃ hoti. Sabbagehaṃ haritupalittaṃ vippakiṇṇalājaṃ vanamālaparikkhittaṃ ussitaddhajapaṭākaṃ tattha tattha puṇṇaghare ṭhapetvā daṇḍadīpikā jāletvā gandhacuṇṇamālādīhi alaṅkataṃ, samantato sañchādiyamānā dhūmakaṭacchu ahosi. Sāpi brāhmaṇī kālasseva vuṭṭhāya soḷasahi gandhodakaghaṭehi nhāyitvā sabbālaṅkārena attabhāvaṃ alaṅkari. Sā tasmiṃ samaye mahākhīṇāsavaṃ nisīdāpetvā, yāguuḷuṅkamattampi adatvā, ‘‘mahābrahmaṃ bhojessāmī’’ti suvaṇṇapātiyaṃ pāyāsaṃ pūretvā sappimadhusakkharādīhi yojetvā nivesanassa pacchābhāge haritupalittabhāvādīhi alaṅkatā bhūtapīṭhikā atthi. Sā taṃ pātiṃ ādāya, tattha gantvā, catūsu koṇesu majjhe ca ekekaṃ pāyāsapiṇḍaṃ ṭhapetvā, ekaṃ piṇḍaṃ hatthena gahetvā, yāva kapparā sappinā paggharantena pathaviyaṃ jāṇumaṇḍalaṃ patiṭṭhāpetvā ‘‘bhuñjatu bhavaṃ mahābrahmā, sāyatu bhavaṃ mahābrahmā, tappetu bhavaṃ mahābrahmā’’ti vadamānā brahmānaṃ bhojeti.

Etadahosīti mahākhīṇāsavassa sīlagandhaṃ chadevaloke ajjhottharitvā brahmalokaṃ upagataṃ ghāyamānassa etaṃ ahosi. Saṃvejeyyanti codeyyaṃ, sammāpaṭipattiyaṃ yojeyyaṃ. ‘Ayaṃ hi evarūpaṃ aggadakkhiṇeyyaṃ mahākhīṇāsavaṃ nisīdāpetvā yāguuḷuṅkamattampi adatvā, ‘‘mahābrahmaṃ bhojessāmī’’ti tulaṃ pahāya hatthena tulayantī viya, bheriṃ pahāya kucchiṃ vādentī viya, aggiṃ pahāya khajjopanakaṃ dhamamānā viya bhūtabaliṃ kurumānā āhiṇḍati. Gacchāmissā micchādassanaṃ bhinditvā apāyamaggato uddharitvā yathā asītikoṭidhanaṃ buddhasāsane vippakiritvā saggamaggaṃ ārohati, tathā karomīti vuttaṃ hoti.

Dūre itoti imamhā ṭhānā dūre brahmaloko. Tato hi kūṭāgāramattā silā pātitā ekena ahorattena aṭṭhacattālīsayojanasahassāni khepayamānā catūhi māsehi pathaviyaṃ patiṭṭhaheyya, sabbaheṭṭhimopi brahmaloko evaṃ dūre. Yassāhutinti yassa brahmuno āhutiṃ paggaṇhāsi, tassa brahmaloko dūreti attho. Brahmapathanti ettha brahmapatho nāma cattāri kusalajjhānāni, vipākajjhānāni pana nesaṃ jīvitapatho nāma, taṃ brahmapathaṃ ajānantī tvaṃ kiṃ jappasi vippalapasi? Brahmāno hi sappītikajjhānena yāpenti, na etaṃ tiṇabījāni pakkhipitvā randhaṃ goyūsaṃ khādanti, mā akāraṇā kilamasīti.

Evaṃ vatvā puna so mahābrahmā añjaliṃ paggayha avakujjo hutvā theraṃ upadisanto eso hi te brāhmaṇi brahmadevotiādimāha. Tattha nirūpadhikoti kilesābhisaṅkhārakāmaguṇopadhīhi virahito. Atidevapattoti devānaṃ atidevabhāvaṃ brahmānaṃ atibrahmabhāvaṃ patto. Anaññaposīti ṭhapetvā imaṃ attabhāvaṃ aññassa attabhāvassa vā puttadārassa vā aposanatāya anaññaposī.

Āhuneyyoti āhunapiṇḍaṃ paṭiggahetuṃ yutto. Vedagūti catumaggasaṅkhātehi vedehi dukkhassantaṃ gato. Bhāvitattoti attānaṃ bhāvetvā vaḍḍhetvā ṭhito. Anūpalittoti taṇhādīhi lepehi ālitto. Ghāsesanaṃ iriyatīti āhārapariyesanaṃ carati.

Na tassa pacchā na puratthamatthīti pacchā vuccati atītaṃ, puratthaṃ vuccati anāgataṃ, atītānāgatesu khandhesu chandarāgavirahitassa pacchā vā puratthaṃ vā natthīti vadati. Santotiādīsu rāgādisantatāya santo. Kodhadhūmavigamā vidhūmo, dukkhābhāvā anīgho, kattaradaṇḍādīni gahetvā vicarantopi vadhakacetanāya abhāvā nikkhittadaṇḍo. Tasathāvaresūti ettha pana puthujjanā tasā nāma, khīṇāsavā thāvarā nāma. Satta pana sekhā tasāti vattuṃ na sakkā, thāvarā na honti, bhajamānā pana thāvarapakkhameva bhajanti. So tyāhutinti so te āhutiṃ.

Visenibhūtoti kilesasenāya viseno jāto. Anejoti nittaṇho. Susīloti khīṇāsavasīlena susīlo. Suvimuttacittoti phalavimuttiyā suṭṭhu vimuttacitto. Oghatiṇṇanti cattāro oghe tiṇṇaṃ. Ettakena kathāmaggena brahmā therassa vaṇṇaṃ kathento āyatane brāhmaṇiṃ niyojesi. Avasānagāthā pana saṅgītikārehi ṭhapitā. Patiṭṭhapesi dakkhiṇanti catupaccayadakkhiṇaṃ patiṭṭhapesi. Sukhamāyatikanti sukhāyatikaṃ āyatiṃ sukhavipākaṃ, sukhāvahanti attho. Tatiyaṃ.

4. Bakabrahmasuttavaṇṇanā

175. Catutthe pāpakaṃ diṭṭhigatanti lāmikā sassatadiṭṭhi. Idaṃ niccanti idaṃ saha kāyena brahmaṭṭhānaṃ aniccaṃ ‘‘nicca’’nti vadati. Dhuvādīni tasseva vevacanāni. Tattha dhuvanti thiraṃ. Sassatanti sadā vijjamānaṃ. Kevalanti akhaṇḍaṃ sakalaṃ. Acavanadhammanti acavanasabhāvaṃ. Idaṃ hi na jāyatītiādīsu imasmiṃ ṭhāne koci jāyanako vā jīyanako vā mīyanako vā cavanako vā upapajjanako vā natthi, taṃ sandhāya vadati. Ito ca panaññanti ito sahakāyā brahmaṭṭhānā uttari aññaṃ nissaraṇaṃ nāma natthīti. Evamassa thāmagatā sassatadiṭṭhi uppannā hoti. Evaṃvādī ca pana so upari tisso jhānabhūmiyo cattāro magge cattāri phalāni nibbānanti sabbaṃ paṭibāhati. Kadā panassa sā diṭṭhi uppannāti? Paṭhamajjhānabhūmiyaṃ nibbattakāle. Dutiyajjhānabhūmiyanti eke.

Tatrāyaṃ anupubbikathā – heṭṭhupapattiko kiresa brahmā anuppanne buddhuppāde isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā samāpattiyo nibbattetvā aparihīnajjhāno kālaṃ katvā catutthajjhānabhūmiyaṃ vehapphalabrahmaloke pañcakappasatikaṃ āyuṃ gahetvā nibbatti. Tattha yāvatāyukaṃ ṭhatvā heṭṭhupapattikaṃ katvā tatiyajjhānaṃ paṇītaṃ bhāvetvā subhakiṇhabrahmaloke catusaṭṭhikappaṃ āyuṃ gahetvā nibbatti. Tattha dutiyajjhānaṃ bhāvetvā ābhassare aṭṭha kappe āyuṃ gahetvā nibbatti. Tattha paṭhamajjhānaṃ bhāvetvā, paṭhamajjhānabhūmiyaṃ kappāyuko hutvā nibbatti. So paṭhamakāle attanā katakammañca nibbattaṭṭhānañca aññāsi, kāle pana gacchante gacchante ubhayaṃ pamussitvā sassatadiṭṭhiṃ uppādesi.

Avijjāgatoti avijjāya gato samannāgato aññāṇī andhībhūto. Yatra hi nāmāti yo nāma. Vakkhatīti bhaṇati. ‘‘Yatrā’’ti nipātayogena pana anāgatavacanaṃ kataṃ.

Evaṃ vutte so brahmā yathā nāma maggacoro dve tayo pahāre adhivāsento sahāye anācikkhitvāpi uttariṃ pahāraṃ pahariyamāno ‘‘asuko ca asuko ca mayhaṃ sahāyo’’ti ācikkhati, evameva bhagavatā santajjiyamāno satiṃ labhitvā, ‘‘bhagavā mayhaṃ padānupadaṃ pekkhanto maṃ nippīḷitukāmo’’ti bhīto attano sahāye ācikkhanto dvāsattatītiādimāha. Tassattho – bho gotama, mayaṃ dvāsattati janā puññakammā tena puññakammena idha nibbattā. Vasavattino sayaṃ aññesaṃ vase avattitvā pare attano vase vattema, jātiñca jarañca atītā, ayaṃ no vedehi gatattā ‘‘vedagū’’ti saṅkhaṃ gatā bhagavā antimā brahmupapatti. Asmābhijappanti janā anekāti anekajanā amhe abhijappanti. ‘‘Ayaṃ kho bhavaṃ brahmā, mahābrahmā, abhibhū, anabhibhūto, aññadatthudaso, vasavattī, issaro, kattā, nimmātā, seṭṭho, sajitā, vasī, pitā bhūtabhabyāna’’nti evaṃ patthenti pihentīti.

Atha naṃ bhagavā appaṃ hi etantiādimāha. Tattha etanti yaṃ tvaṃ idha tava āyuṃ ‘‘dīgha’’nti maññasi, etaṃ appaṃ parittakaṃ. Sataṃ sahassānaṃ nirabbudānanti nirabbudagaṇanāya satasahassanirabbudānaṃ. Āyuṃ pajānāmīti, ‘‘idāni tava avasiṭṭhaṃ ettakaṃ āyū’’ti ahaṃ jānāmi. Anantadassī bhagavā hamasmīti, bhagavā, tumhe ‘‘ahaṃ anantadassī jātiādīni upātivatto’’ti vadatha. Kiṃ me purāṇanti, yadi tvaṃ anantadassī, evaṃ sante idaṃ me ācikkha, kiṃ mayhaṃ purāṇaṃ? Vatasīlavattanti sīlameva vuccati. Yamahaṃ vijaññāti yaṃ ahaṃ tayā kathitaṃ jāneyyaṃ, taṃ me ācikkhāti vadati.

Idānissa ācikkhanto bhagavā yaṃ tvaṃ apāyesītiādimāha. Tatrāyaṃ adhippāyo – pubbe kiresa kulaghare nibbattitvā kāmesu ādīnavaṃ disvā – ‘‘jātijarāmaraṇassa antaṃ karissāmī’’ti nikkhamma isipabbajjaṃ pabbajitvā samāpattiyo nibbattetvā abhiññāpādakajjhānassa lābhī hutvā gaṅgātīre paṇṇasālaṃ kāretvā jhānaratiyā vītināmeti. Tadā ca kālenakālaṃ satthavāhā pañcahi sakaṭasatehi marukantāraṃ paṭipajjanti. Marukantāre pana divā na sakkā gantuṃ, rattiṃ gamanaṃ hoti. Atha purimasakaṭassa aggayuge yuttabalibaddā gacchantā gacchantā nivattitvā āgatamaggābhimukhā ahesuṃ, sabbasakaṭāni tatheva nivattitvā aruṇe uggate nivattitabhāvaṃ jāniṃsu. Tesañca tadā kantāraṃ atikkamanadivaso ahosi. Sabbaṃ dārudakaṃ parikkhīṇaṃ – tasmā ‘‘natthi dāni amhākaṃ jīvita’’nti cintetvā, goṇe cakkesu bandhitvā, manussā sakaṭacchāyaṃ pavisitvā nipajjiṃsu.

Tāpasopi kālasseva paṇṇasālato nikkhamitvā paṇṇasāladvāre nisinno gaṅgaṃ olokayamāno addasa gaṅgaṃ mahatā udakoghena pūriyamānaṃ pavattitamaṇikkhandhaṃ viya āgacchantaṃ, disvā cintesi – ‘‘atthi nu kho imasmiṃ loke evarūpassa madhurodakassa alābhena kilissamānā sattā’’ti? So evaṃ āvajjento marukantāre taṃ satthaṃ disvā ‘ime sattā mā nassantū’ti ‘‘ito cito ca mahāudakakkhandho chijjitvā marukantāre satthābhimukho gacchatū’’ti abhiññācittena adhiṭṭhāsi. Saha cittuppādena mātikāruḷhaṃ viya udakaṃ tattha agamāsi. Manussā udakasaddena vuṭṭhāya udakaṃ disvā haṭṭhatuṭṭhā nhāyitvā pivitvā goṇepi pāyetvā sotthinā icchitaṭṭhānaṃ agamaṃsu. Satthā taṃ brahmuno pubbakammaṃ dassento paṭhamaṃ gāthamāha. Tattha apāyesīti pāyesi. A-kāro nipātamattaṃ. Gammanīti gimhe. Sampareteti gimhātapena phuṭṭhe anugate.

Aparasmimpi samaye tāpaso gaṅgātīre paṇṇasālaṃ māpetvā araññagāmakaṃ nissāya vasati. Tena ca samayena corā taṃ gāmaṃ paharitvā hatthasāraṃ gahetvā gāviyo ca karamare ca gahetvā gacchanti. Gāvopi sunakhāpi manussāpi mahāviravaṃ viravanti. Tāpaso taṃ saddaṃ sutvā ‘‘kinnu kho eta’’nti? Āvajjento ‘‘manussānaṃ bhayaṃ uppanna’’nti ñatvā ‘‘mayi passante ime sattā mā nassantū’’ti abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya abhiññācittena corānaṃ paṭipathe caturaṅginiṃ senaṃ māpesi. Kammasajjā āgacchantā corā disvā, ‘‘rājā maññe āgato’’ti vilopaṃ chaḍḍetvā pakkamiṃsu. Tāpaso ‘‘yaṃ yassa santakaṃ, taṃ tasseva hotū’’ti adhiṭṭhāsi, taṃ tatheva ahosi. Mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento dutiyaṃ gāthamāha. Tattha eṇikūlasminti gaṅgātīre. Gayhakaṃ nīyamānanti gahetvā nīyamānaṃ, karamaraṃ nīyamānantipi attho.

Puna ekasmiṃ samaye uparigaṅgāvāsikaṃ ekaṃ kulaṃ heṭṭhāgaṅgāvāsikena kulena saddhiṃ mittasanthavaṃ katvā, nāvāsaṅghāṭaṃ bandhitvā, bahuṃ khādanīyañceva bhojanīyañca gandhamālādīni ca āropetvā gaṅgāsotena āgacchati. Manussā khādamānā bhuñjamānā naccantā gāyantā devavimānena gacchantā viya balavasomanassā ahesuṃ. Gaṅgeyyako nāgo disvā kupito ‘‘ime mayi saññampi na karonti. Idāni ne samuddameva pāpessāmī’’ti mahantaṃ attabhāvaṃ māpetvā udakaṃ dvidhā bhinditvā uṭṭhāya phaṇaṃ katvā, susukāraṃ karonto aṭṭhāsi. Mahājano disvā bhīto vissaramakāsi. Tāpaso paṇṇasālāyaṃ nisinno sutvā, ‘‘ime gāyantā naccantā somanassajātā āgacchanti. Idāni pana bhayaravaṃ raviṃsu, kinnu kho’’ti? Āvajjento nāgarājaṃ disvā, ‘‘mayi passante sattā mā nassantū’’ti abhiññāpādakajjhānaṃ samāpajjitvā attabhāvaṃ pajahitvā supaṇṇavaṇṇaṃ māpetvā nāgarājassa dassesi. Nāgarājā bhīto phaṇaṃ saṃharitvā udakaṃ paviṭṭho, mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento tatiyaṃ gāthamāha. Tattha luddenāti dāruṇena. Manussakamyāti manussakāmatāya, manusse viheṭhetukāmatāyāti attho.

Aparasmimpi samaye esa isipabbajjaṃ pabbajitvā kesavo nāma tāpaso ahosi. Tena samayena amhākaṃ bodhisatto kappo nāma māṇavo kesavassa baddhacaro antevāsiko hutvā ācariyassa kiṃkārapaṭissāvī manāpacārī buddhisampanno atthacaro ahosi. Kesavo tena vinā vasituṃ na sakkoti, taṃ nissāyeva jīvikaṃ kappesi. Satthā idampi tassa pubbakammaṃ dassento catutthaṃ gāthamāha.

Tattha baddhacaroti antevāsiko, so pana jeṭṭhantevāsiko ahosi. Sambuddhimantaṃ vatinaṃ amaññīti, ‘‘sammā buddhimā vatasampanno aya’’nti evaṃ maññamāno kappo tava antevāsiko ahosiṃ ahaṃ so tena samayenāti dasseti. Aññepi jānāsīti na kevalaṃ mayhaṃ āyumeva, aññepi tvaṃ jānāsiyeva. Tathā hi buddhoti tathā hi tvaṃ buddho, yasmā buddho, tasmā jānāsīti attho. Tathā hi tyāyaṃ jalitānubhāvoti yasmā ca tvaṃ buddho, tasmā te ayaṃ jalito ānubhāvo. Obhāsayaṃ tiṭṭhatīti sabbaṃ brahmalokaṃ obhāsayanto tiṭṭhati. Catutthaṃ.

5. Aññatarabrahmasuttavaṇṇanā

176. Pañcame tejodhātuṃ samāpajjitvāti tejokasiṇaparikammaṃ katvā pādakajjhānato vuṭṭhāya, ‘‘sarīrato jālā nikkhamantū’’ti adhiṭṭhahanto adhiṭṭhānacittānubhāvena sakalasarīrato jālā nikkhamanti, evaṃ tejodhātuṃ samāpanno nāma hoti, tathā samāpajjitvā. Tasmiṃ brahmaloketi kasmā thero tattha agamāsi? Therassa kira tejodhātuṃ samāpajjitvā tassa brahmuno upari nisinnaṃ tathāgataṃ disvā ‘‘aṭṭhivedhī ayaṃ puggalo, mayāpettha gantabba’’nti ahosi, tasmā agamāsi. Sesānaṃ gamanepi eseva nayo. So hi brahmā tathāgatassa ceva tathāgatasāvakānañca ānubhāvaṃ adisvā abhabbo vinayaṃ upagantuṃ, tena so sannipāto ahosi. Tattha tathāgatassa sarīrato uggatajālā sakalabrahmalokaṃ atikkamitvā ajaṭākāse pakkhandā, tā ca pana chabbaṇṇā ahesuṃ, tathāgatassa sāvakānaṃ ābhā pakativaṇṇāva.

Passasi vītivattantanti imasmiṃ brahmaloke aññabrahmasarīravimānālaṅkārādīnaṃ pabhā atikkamamānaṃ buddhassa bhagavato pabhassaraṃ pabhaṃ passasīti pucchati. Na me, mārisa, sā diṭṭhīti yā mesā, ‘‘idhāgantuṃ samattho añño samaṇo vā brāhmaṇo vā natthī’’ti pure diṭṭhi, natthi me sā. Kathaṃ vajjanti kena kāraṇena vadeyyaṃ. Niccomhi sassatoti imassa kira brahmuno laddhidiṭṭhi sassatadiṭṭhi cāti dve diṭṭhiyo. Tatrāssa tathāgatañceva tathāgatasāvake ca passato laddhidiṭṭhi pahīnā. Bhagavā panettha mahantaṃ dhammadesanaṃ desesi. Brahmā desanāpariyosāne sotāpattiphale patiṭṭhahi. Itissa maggena sassatadiṭṭhi pahīnā, tasmā evamāha.

Brahmapārisajjanti brahmapāricārikaṃ. Therānañhi bhaṇḍagāhakadaharā viya brahmānampi pārisajjā brahmāno nāma honti. Tenupasaṅkamāti kasmā therasseva santikaṃ pesesi? There kirassa tattakeneva kathāsallāpena vissāso udapādi, tasmā tasseva santikaṃ pesesi aññepīti yathā tumhe cattāro janā, kinnu kho evarūpā aññepi atthi, udāhu tumhe cattāro eva mahiddhikāti? Tevijjāti pubbenivāsadibbacakkhuāsavakkhayasaṅkhātāhi tīhi vijjāhi samannāgatā. Iddhipattāti iddhividhañāṇaṃ pattā. Cetopariyāyakovidāti paresaṃ cittācāre kusalā. Evamettha pañca abhiññāpi sarūpena vuttā. Dibbasotaṃ pana tāsaṃ vasena āgatameva hoti. Bahūti evarūpā chaḷabhiññā buddhasāvakā bahū gaṇanapathaṃ atikkantā, sakalaṃ jambudīpaṃ kāsāvapajjotaṃ katvā vicarantīti. Pañcamaṃ.

6. Brahmalokasuttavaṇṇanā

177. Chaṭṭhe paccekaṃ dvārabāhanti ekeko ekekaṃ dvārabāhaṃ nissāya dvārapālā viya aṭṭhaṃsu. Iddhoti jhānasukhena samiddho. Phītoti abhiññāpupphehi supupphito. Anadhivāsentoti asahanto. Etadavocāti etesaṃ nimmitabrahmānaṃ majjhe nisinno etaṃ ‘‘passasi me’’tiādivacanaṃ avoca.

Tayo supaṇṇāti gāthāya pañcasatāti satapadaṃ rūpavasena vā pantivasena vā yojetabbaṃ. Rūpavasena tāva tayo supaṇṇāti tīṇi supaṇṇarūpasatāni. Caturo ca haṃsāti cattārihaṃsarūpasatāni. Bugghīnisā pañcasatāti byagghasadisā ekacce migā byagghīnisā nāma, tesaṃ byagghīnisārūpakānaṃ pañcasatāni, pantivasena tayo supaṇṇāti tīṇi supaṇṇapantisatāni, caturo haṃsāti cattāri haṃsapantisatāni. Byagghīnisā pañcasatāti pañca byagghīnisā pantisatāni. Jhāyinoti jhāyissa mayhaṃ vimāne ayaṃ vibhūtīti dasseti. Obhāsayanti obhāsayamānaṃ. Uttarassaṃ disāyanti taṃ kira kanakavimānaṃ tesaṃ mahābrahmānaṃ ṭhitaṭṭhānato uttaradisāyaṃ hoti. Tasmā evamāha. Ayaṃ panassa adhippāyo – evarūpe kanakavimāne vasanto ahaṃ kassa aññassa upaṭṭhānaṃ gamissāmīti. Rūpe raṇaṃ disvāti rūpamhi jātijarābhaṅgasaṅkhātaṃ dosaṃ disvā. Sadā pavedhitanti sītādīhi ca niccaṃ pavedhitaṃ calitaṃ ghaṭṭitaṃ rūpaṃ disvā. Tasmā na rūpe ramati sumedhoti yasmā rūpe raṇaṃ passati, sadā pavedhitañca rūpaṃ passati, tasmā sumedho sundarapañño so satthā rūpe na ramatīti. Chaṭṭhaṃ.

7. Kokālikasuttavaṇṇanā

178. Sattame appameyyaṃ paminantoti appameyyaṃ khīṇāsavapuggalaṃ ‘‘ettakaṃ sīlaṃ, ettako samādhi, ettakā paññā’’ti evaṃ minanto. Kodhavidvā vikappayeti ko idha vidvā medhāvī vikappeyya, khīṇāsavova khīṇāsavaṃ minanto kappeyyāti dīpeti. Nivutaṃ taṃ maññeti yo pana puthujjano taṃ pametuṃ ārabhati, taṃ nivutaṃ avakujjapaññaṃ maññāmīti. Sattamaṃ.

8. Katamodakatissasuttavaṇṇanā

179. Aṭṭhame akissavanti kissavā vuccati paññā, nippaññoti attho. Aṭṭhamaṃ.

9. Turūbrahmasuttavaṇṇanā

180. Navame ābādhikoti ‘‘sāsapamattīhi pīḷakāhī’’tiādinā nayena anantarasutte āgatena ābādhena ābādhiko. Bāḷhagilānoti adhimattagilāno. Turūti kokālikassa upajjhāyo turutthero nāma anāgāmiphalaṃ patvā brahmaloke nibbatto. So bhūmaṭṭhakadevatā ādiṃ katvā, ‘‘ayuttaṃ kokālikena kataṃ aggasāvake antimavatthunā abbhācikkhantenā’’ti paramparāya brahmalokasampattaṃ kokālikassa pāpakammaṃ sutvā – ‘‘mā mayhaṃ passantasseva varāko nassi, ovadissāmi naṃ theresu cittapasādatthāyā’’ti āgantvā tassa purato aṭṭhāsi. Taṃ sandhāya vuttaṃ ‘‘turū paccekabrahmā’’ti. Pesalāti piyasīlā. Kosi tvaṃ, āvusoti nipannakova kabarakkhīni ummīletvā evamāha. Passa yāvañca teti passa yattakaṃ tayā aparaddhaṃ, attano nalāṭe mahāgaṇḍaṃ apassanto sāsapamattāya pīḷakāya maṃ codetabbaṃ maññasīti āha.

Atha naṃ ‘‘adiṭṭhippatto ayaṃ varāko, gilaviso viya kassaci vacanaṃ na karissatī’’ti ñatvā purisassa hītiādimāha. Tattha kuṭhārīti kuṭhārisadisā pharusā vācā. Chindatīti kusalamūlasaṅkhāte mūleyeva nikantati. Nindiyanti ninditabbaṃ dussīlapuggalaṃ. Pasaṃsatīti uttamatthe sambhāvetvā khīṇāsavoti vadati. Taṃ vā nindati yo pasaṃsiyoti, yo vā pasaṃsitabbo khīṇāsavo, taṃ antimavatthunā codento ‘‘dussīlo aya’’nti vadati. Vacināti mukhena so kalinti, so taṃ aparādhaṃ mukhena vicināti nāma. Kalinā tenāti tena aparādhena sukhaṃ na vindati. Nindiyapasaṃsāya hi pasaṃsiyanindāya ca samakova vipāko.

Sabbassāpi sahāpi attanāti sabbena sakenapi attanāpi saddhiṃ yo akkhesu dhanaparājayo nāma, ayaṃ appamattako aparādho. Yo sugatesūti yo pana sammaggatesu puggalesu cittaṃ padusseyya, ayaṃ cittapadosova tato kalito mahantataro kali.

Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha. Tattha sataṃ sahassānanti nirabbudagaṇanāya satasahassaṃ. Chattiṃsatīti aparāni chattiṃsati nirabbudāni. Pañca cāti abbudagaṇanāya pañca abbudāni. Yamariyagarahīti yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti. Navamaṃ.

10. Kokālikasuttavaṇṇanā

181. Dasame kokāliko bhikkhu yena bhagavā tenupasaṅkamīti, ko ayaṃ kokāliko, kasmā ca upasaṅkami? Ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa putto pabbajitvā pitarā kārāpite vihāre paṭivasati cūḷakokālikoti nāmena, na devadattassa sisso. So hi brāhmaṇaputto mahākokāliko nāma. Bhagavati pana sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekāvāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā taṃ vihāraṃ agamaṃsu. Tattha nesaṃ kokāliko vattaṃ dassesi. Te tena saddhiṃ sammoditvā, ‘‘āvuso, mayaṃ idha temāsaṃ vasissāma, mā kassaci ārocehī’’ti paṭiññaṃ gahetvā vasiṃsu. Vasitvā pavāraṇādivase pavāretvā, ‘‘gacchāma mayaṃ, āvuso’’ti kokālikaṃ āpucchiṃsu. Kokāliko ‘‘ajjekadivasaṃ, āvuso, vasitvā sve gamissathā’’ti vatvā dutiyadivase nagaraṃ pavisitvā manusse āmantesi – ‘‘āvuso, tumhe aggasāvake idhāgantvā vasamānepi na jānātha, na ne koci paccayenāpi nimantetī’’ti. Nagaravāsino, ‘‘kahaṃ, bhante, therā, kasmā no na ārocayitthā’’ti? Kiṃ āvuso ārocitena, kiṃ na passatha dve bhikkhū therāsane nisīdante, ete aggasāvakāti. Te khippaṃ sannipatitvā sappiphāṇitādīni ceva cīvaradussāni ca saṃhariṃsu.

Kokāliko cintesi – ‘‘paramappicchā aggasāvakā payuttavācāya uppannaṃ lābhaṃ na sādiyissanti, asādiyantā ‘āvāsikassa dethā’ti vakkhantī’’ti. Taṃ taṃ lābhaṃ gāhāpetvā therānaṃ santikaṃ agamāsi. Therā disvāva ‘‘ime paccayā neva amhākaṃ, na kokālikassa kappantī’’ti paṭikkhipitvā pakkamiṃsu. Kokāliko ‘‘kathaṃ hi nāma attanā agaṇhantā mayhampi adāpetvā pakkamissantī’’ti? Āghātaṃ uppādesi. Tepi bhagavato santikaṃ gantvā bhagavantaṃ vanditvā puna attano parisaṃ ādāya janapadacārikaṃ carantā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ paccāgamiṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjitvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ. Therā bhikkhusaṅghassa niyyādayiṃsu. Taṃ disvā kokāliko cintesi – ‘‘ime pubbe appicchā ahesuṃ, idāni pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisā maññe’’ti there upasaṅkamitvā, ‘‘āvuso, tumhe pubbe appicchā viya, idāni pana pāpabhikkhū jātā’’ti vatvā ‘‘mūlaṭṭhāneyeva nesaṃ patiṭṭhaṃ bhindissāmī’’ti taramānarūpo nikkhamitvā sāvatthiṃ gantvā yena bhagavā tenupasaṅkami. Ayameva kokāliko iminā ca kāraṇena upasaṅkamīti veditabbo.

Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjento aññāsi – ‘‘ayaṃ aggasāvake akkositukāmo āgato’’ti. ‘‘Sakkā nu kho paṭisedhetu’’nti ca āvajjento, ‘‘na sakkā paṭisedhetuṃ, theresu aparajjhitvā kālaṅkato ekaṃsena padumaniraye nibbattissatī’’ti disvā, ‘‘sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī’’ti vādamocanatthaṃ ariyūpavādassa ca mahāsāvajjabhāvadassanatthaṃ mā hevanti tikkhattuṃ paṭisedhesi. Tattha mā hevanti mā evaṃ abhaṇi. Saddhāyikoti saddhāya ākaro pasādāvaho saddhātabbavacano vā. Paccayikoti pattiyāyitabbavacano.

Pakkāmīti kammānubhāvena codiyamāno pakkāmi. Okāsakataṃ hi kammaṃ na sakkā paṭibāhituṃ, taṃ tassa tattha ṭhātuṃ na adāsi. Acirapakkantassāti pakkantassa sato na cireneva. Sabbo kāyo phuṭo ahosīti kesaggamattampi okāsaṃ āvajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Yasmā pana buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ na deti, dassanūpacāre vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu. Kalāyamattiyoti caṇakamattiyo. Beluvasalāṭukamattiyoti taruṇabeluvamattiyo. (Billamattiyoti mahābeluvamattiyo.) Pabhijjiṃsūti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena jetavanadvārakoṭṭhake visagilito maccho viya kadalipattesu sayi. Atha dhammasavanatthaṃ āgatāgatā manussā – ‘‘dhi kokālika, dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ patto’’ti āhaṃsu. Tesaṃ sutvā ārakkhadevatā dhi-kāraṃ akaṃsu. Ārakkhakadevatānaṃ ākāsadevatāti iminā upāyena yāva akaniṭṭhabhavanā ekadhikāro udapādi. Athassa upajjhāyo āgantvā ovādaṃ agaṇhantaṃ ñatvā garahitvā pakkāmi.

Kālamakāsīti upajjhāye pakkante kālamakāsi. Padumaṃ nirayanti pāṭiyekko padumanirayo nāma natthi, avīcimahānirayamhiyeva pana padumagaṇanāya paccitabbe ekasmiṃ ṭhāne nibbatti.

Vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe ekapattho hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti māgadhakānaṃ sukhumatilānaṃ tilasakaṭaṃ. Abbudo nirayoti abbudo nāma pāṭiyekko nirayo natthi. Avīcimhiyeva pana abbudagaṇanāya paccitabbaṭṭhānassetaṃ nāmaṃ. Nirabbudādīsupi eseva nayo.

Vassagaṇanāpi panettha evaṃ veditabbā – yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo koṭipakoṭi nāma, sataṃ satasahassakoṭipakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ. Eseva nayo sabbatthāti. Dasamaṃ.

Paṭhamo vaggo.

2. Dutiyavaggo

1. Sanaṅkumārasuttavaṇṇanā

182. Dutiyavaggassa paṭhame sappinītīreti sappinīnāmikāya nadiyā tīre. Sanaṅkumāroti so kira pañcasikhakumārakakāle jhānaṃ bhāvetvā brahmaloke nibbatto kumārakavaṇṇeneva vicarati. Tena naṃ ‘‘kumāro’’ti sañjānanti, porāṇakattā pana ‘‘sanaṅkumāro’’ti vuccati. Janetasminti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārinoti ye janetasmiṃ gottaṃ paṭisaranti tesu loke gottapaṭisārīsu khattiyo seṭṭho. Vijjācaraṇasampannoti bhayabheravasuttapariyāyena (ma. ni. 1.34 ādayo) pubbenivāsādīhi vā tīhi, ambaṭṭhasuttapariyāyena (dī. ni. 1.278 ādayo) vipassanāñāṇaṃ manomayiddhi cha abhiññāyoti imāhi vā aṭṭhahi vijjāhi, sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satta saddhammā cattāri rūpāvacarajjhānānīti evaṃ pannarasadhammabhedena caraṇena ca samannāgato. So seṭṭho devamānuseti so khīṇāsavabrāhmaṇo devesu ca manussesu ca seṭṭho uttamoti. Paṭhamaṃ.

2. Devadattasuttavaṇṇanā

183. Dutiye acirapakkanteti saṅghaṃ bhinditvā nacirasseva veḷuvanato gayāsīsaṃ gate. Assatarinti gadrabhassa vaḷavāya jātaṃ. Dutiyaṃ.

3. Andhakavindasuttavaṇṇanā

184. Tatiye andhakavindanti evaṃnāmakaṃ gāmaṃ. Upasaṅkamīti ‘‘satthā idānipi vīriyaṃ karoti padhānamanuyuñjati, gacchāmissa santike ṭhatvā sāsanānucchavikaṃ vīriyapaṭisaṃyuttaṃ gāthaṃ vakkhāmī’’ti upasaṅkami.

Pantānīti janataṃ atikkamitvā manussānaṃ anupacāre ṭhitāni. Saṃyojanavippamokkhāti tāni ca senāsanāni sevamāno na cīvarādīnaṃ atthāya seveyya, atha kho dasasaṃyojanavippamokkhatthāya careyya. Saṅghe vaseti tesu senāsanesu ratiṃ alabhanto upaṭṭhākādīnaṃ cittānurakkhaṇatthaṃ gadrabhapiṭṭhe rajaṃ viya uppatanto araññe acaritvā saṅghamajjhe vaseyya. Rakkhitatto satīmāti tattha ca vasanto sagavacaṇḍo goṇo viya sabrahmacārino avijjhanto aghaṭṭento rakkhitatto satipaṭṭhānaparāyaṇo hutvā vaseyya.

Idāni saṅghe vasamānassa bhikkhuno bhikkhācāravattaṃ ācikkhanto kulākulantiādimāha. Tattha piṇḍikāya carantoti piṇḍatthāya caramāno. Sevetha pantāni senāsanānīti saṅghamajjhaṃ otaritvā vasamānopi dhurapariveṇe tālanāḷikeraādīni ropetvā upaṭṭhākādisaṃsaṭṭho na vaseyya, cittakallataṃ pana janetvā cittaṃ hāsetvā tosetvā puna pantasenāsane vaseyyāti araññasseva vaṇṇaṃ katheti. Bhayāti vaṭṭabhayato. Abhayeti nibbāne. Vimuttoti adhimutto hutvā vaseyya.

Yattha bheravāti yasmiṃ ṭhāne bhayajanakā saviññāṇakā sīhabyagghādayo, aviññāṇakā rattibhāge khāṇuvalliādayo bahū atthi. Sarīsapāti dīghajātikādisarīsapā. Nisīdi tattha bhikkhūti tādise ṭhāne bhikkhu nisinno. Iminā idaṃ dīpeti – bhagavā yathā tumhe etarahi tatraṭṭhakabheravārammaṇāni ceva sarīsape ca vijjunicchāraṇādīni ca amanasikatvā nisinnā, evamevaṃ padhānamanuyuttā bhikkhū nisīdantīti.

Jātu me diṭṭhanti ekaṃsena mayā diṭṭhaṃ. Na yidaṃ itihītihanti idaṃ itiha itihāti na takkahetu vā nayahetu vā piṭakasampadānena vā ahaṃ vadāmi. Ekasmiṃ brahmacariyasminti ekāya dhammadesanāya. Dhammadesanā hi idha brahmacariyanti adhippetā. Maccuhāyinanti maraṇapariccāginaṃ khīṇāsavānaṃ.

Dasā ca dasadhā dasāti ettha dasāti daseva, dasadhā dasāti sataṃ, aññe ca dasuttaraṃ sekhasataṃ passāmīti vadati. Sotasamāpannāti maggasotaṃ samāpannā. Atiracchānagāminoti desanāmattametaṃ, avinipātadhammāti attho. Saṅkhātuṃ nopi sakkomīti musāvādabhayena ettakā nāma puññabhāgino sattāti gaṇetuṃ na sakkomīti bahuṃ brahmadhammadesanaṃ sandhāya evamāha. Tatiyaṃ.

4. Aruṇavatīsuttavaṇṇanā

185. Catutthe abhibhūsambhavanti abhibhū ca sambhavo ca. Tesu abhibhūthero sāriputtatthero viya paññāya aggo, sambhavatthero mahāmoggallāno viya samādhinā aggo. Ujjhāyantīti avajjhāyanti, lāmakato vā cintenti. Khiyyantīti, kinnāmetaṃ kinnāmetanti? Aññamaññaṃ kathenti. Vipācentīti vitthārayantā punappunaṃ kathenti. Heṭṭhimena upaḍḍhakāyenāti nābhito paṭṭhāya heṭṭhimakāyena. Pāḷiyaṃ ettakameva āgataṃ. Thero pana ‘‘pakativaṇṇaṃ vijahitvā nāgavaṇṇaṃ gahetvā dasseti, supaṇṇavaṇṇaṃ gahetvā vā dassetī’’tiādinā (paṭi. ma. 3.13) nayena āgataṃ anekappakāraṃ iddhivikubbanaṃ dassesi. Imā gāthāyo abhāsīti thero kira cintesi – ‘‘kathaṃ desitā nu kho dhammadesanā sabbesaṃ piyā assa manāpā’’ti. Tato āvajjento – ‘‘sabbepi pāsaṇḍā sabbe devamanussā attano attano samaye purisakāraṃ vaṇṇayanti, vīriyassa avaṇṇavādī nāma natthi, vīriyapaṭisaṃyuttaṃ katvā desessāmi, evaṃ ayaṃ dhammadesanā sabbesaṃ piyā bhavissati manāpā’’ti ñatvā tīsu piṭakesu vicinitvā imā gāthā abhāsi.

Tattha ārambhathāti ārambhavīriyaṃ karotha. Nikkamathāti nikkamavīriyaṃ karotha. Yuñjathāti payogaṃ karotha parakkamatha. Maccuno senanti maccuno senā nāma kilesasenā, taṃ dhunātha. Jātisaṃsāranti jātiñca saṃsārañca, jātisaṅkhātaṃ vā saṃsāraṃ. Dukkhassantaṃ karissatīti vaṭṭadukkhassa paricchedaṃ karissati. Kiṃ pana katvā thero sahassilokadhātuṃ viññāpesīti? Nīlakasiṇaṃ tāva samāpajjitvā sabbattha ālokaṭṭhāne andhakāraṃ phari, odātakasiṇaṃ samāpajjitvā andhakāraṭṭhāne obhāsaṃ. Tato ‘‘kimidaṃ andhakāra’’nti? Sattānaṃ ābhoge uppanne ālokaṃ dassesi. Ālokaṭṭhāne ālokakiccaṃ natthi, ‘‘kiṃ āloko aya’’nti? Vicinantānaṃ attānaṃ dassesi. Atha tesaṃ theroti vadantānaṃ imā gāthāyo abhāsi, sabbe osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ suṇiṃsu. Atthopi nesaṃ pākaṭo ahosi. Catutthaṃ.

5. Parinibbānasuttavaṇṇanā

186. Pañcame upavattane mallānaṃ sālavaneti yatheva hi kadambanadītīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatikāya nāma nadiyā pārimatīrato sālavanaṃ uyyānaṃ. Yathā anurādhapurassa thūpārāmo, evaṃ taṃ kusinārāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā. Tasmā taṃ ‘‘upavattana’’nti vuccati. Tasmiṃ upavattane mallānaṃ sālavane. Antarena yamakasālānanti mūlakkhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālānaṃ antarikāya. Appamādena sampādethāti satiavippavāsena kattabbakiccāni sampādayatha. Iti bhagavā yathā nāma maraṇamañce nipanno mahaddhano kuṭumbiko puttānaṃ dhanasāraṃ ācikkheyya, evamevaṃ parinibbānamañce nipanno pañcacattālīsa vassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā abhāsi. Ayaṃ tathāgatassa pacchimā vācāti idaṃ pana saṅgītikārānaṃ vacanaṃ.

Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto, taṃ dassetuṃ, atha kho bhagavā paṭhamaṃ jhānantiādi vuttaṃ. Tattha saññāvedayitanirodhaṃ samāpanne bhagavati assāsapassāsānaṃ appavattiṃ disvā, ‘‘parinibbuto satthā’’ti saññāya devamanussā ekappahārena viraviṃsu, ānandattheropi – ‘‘parinibbuto nu kho, bhante, anuruddha bhagavā’’ti theraṃ pucchi. Thero ‘‘na kho, āvuso ānanda, tathāgato parinibbuto, apica saññāvedayitanirodhaṃ samāpanno’’ti āha. Kathaṃ pana so aññāsi? Thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ samāpajjanto yāva nevasaññānāsaññāyatanavuṭṭhānaṃ, tāva gantvā, ‘‘idāni bhagavā nirodhaṃ samāpanno, antonirodhe ca kālaṃkiriyā nāma natthī’’ti aññāsi.

Atha kho bhagavā saññāvedayitanirodhasamāpattito vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji…pe… tatiyajjhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajjīti ettha pana bhagavā catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajji, terasasu ṭhānesu dutiyaṃ jhānaṃ… tathā tatiyaṃ… pannarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Kathaṃ? Dasasu asubhesu dvattiṃsākāre aṭṭhasu kasiṇesu mettākaruṇāmuditesu ānāpāne paricchedākāseti imesu tāva catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajji. Ṭhapetvā pana dvattiṃsākārañca dasa ca asubhāni sesesu terasasu dutiyaṃ jhānaṃ… tesuyeva tatiyaṃ jhānaṃ samāpajji. Aṭṭhasu pana kasiṇesu upekkhābrahmavihāre ānāpāne paricchedākāse catūsu arūpesūti imesu pannarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Ayampi ca saṅkhepakathāva. Nibbānapuraṃ pavisanto pana bhagavā dhammassāmi sabbāpi catuvīsatikoṭisatasahassasaṅkhā samāpattiyo pavisitvā videsaṃ gacchanto ñātijanaṃ āliṅgetvā viya sabbasamāpattisukhaṃ anubhavitvā paviṭṭho.

Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyīti ettha ca jhānasamanantaraṃ paccavekkhaṇasamanantaranti, dve samanantarāni. Catutthajjhānā vuṭṭhāya bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma, catutthajjhānā vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ paccavekkhaṇasamanantaraṃ nāma. Imāni dvepi samanantarāneva. Bhagavā pana jhānaṃ samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena dukkhasaccena parinibbāyi. Ye hi keci buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ karonti.

Bhūtāti sattā. Appaṭipuggaloti paṭibhāgapuggalavirahito. Balappattoti dasavidhaṃ ñāṇabalaṃ patto. Uppādavayadhamminoti uppādavayasabhāvā. Tesaṃ vūpasamoti tesaṃ saṅkhārānaṃ vūpasamo. Sukhoti asaṅkhataṃ nibbānameva sukhanti attho. Tadāsīti ‘‘saha parinibbānā mahābhūmicālo ahosī’’ti evaṃ mahāparinibbāne (dī. ni. 2.220) vuttaṃ bhūmicālaṃ sandhāyāha. So hi lomahaṃsanako ca bhiṃsanako ca āsi. Sabbākāravarūpeteti sabbākāravaraguṇūpete. Nāhu assāsapassāsoti na jāto assāsapassāso. Anejoti taṇhāsaṅkhātāya ejāya abhāvena anejo. Santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti khandhaparinibbānena parinibbuto. Asallīnenāti anallīnena asaṅkuṭitena suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito samparivatti. Vimokkhoti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jātoti. Pañcamaṃ.

Dutiyo vaggo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Brahmasaṃyuttavaṇṇanā niṭṭhitā.

7. Brāhmaṇasaṃyuttaṃ

1. Arahantavaggo

1. Dhanañjānīsuttavaṇṇanā

187. Brāhmaṇasaṃyuttassa paṭhame dhanañjānīti dhanañjānigottā. Ukkaṭṭhagottā kiresā. Sesabrāhmaṇā kira brahmuno mukhato jātā, dhanañjānigottā matthakaṃ bhinditvā nikkhantāti tesaṃ laddhi. Udānaṃ udānesīti kasmā udānesi? So kira brāhmaṇo micchādiṭṭhiko ‘‘buddho dhammo saṅgho’’ti vutte kaṇṇe pidahati, thaddho khadirakhāṇusadiso. Brāhmaṇī pana sotāpannā ariyasāvikā. Brāhmaṇo dānaṃ dento pañcasatānaṃ brāhmaṇānaṃ appodakaṃ pāyāsaṃ deti, brāhmaṇī buddhappamukhassa saṅghassa nānārasabhojanaṃ. Brāhmaṇassa dānadivase brāhmaṇī tassa vasavattitāya pahīnamaccheratāya ca sahatthā parivisati. Brāhmaṇiyā pana dānadivase brāhmaṇo pātova gharā nikkhamitvā palāyati. Athekadivasaṃ brāhmaṇo brāhmaṇiyā saddhiṃ asammantetvā pañcasate brāhmaṇe nimantetvā brāhmaṇiṃ āha – ‘‘sve bhoti amhākaṃ ghare pañcasatā brāhmaṇā bhuñjissantī’’ti. Mayā kiṃ kātabbaṃ brāhmaṇāti? Tayā aññaṃ kiñci kātabbaṃ natthi, sabbaṃ pacanaparivesanaṃ aññe karissanti. Yaṃ pana tvaṃ ṭhitāpi nisinnāpi khipitvāpi ukkāsitvāpi ‘‘namo buddhassā’’ti tassa muṇḍakassa samaṇakassa namakkāraṃ karosi, taṃ sve ekadivasamattaṃ mā akāsi. Taṃ hi sutvā brāhmaṇā anattamanā honti, mā maṃ brāhmaṇehi bhindasīti. Tvaṃ brāhmaṇehi vā bhijja devehi vā, ahaṃ pana satthāraṃ anussaritvā na sakkomi anamassamānā saṇṭhātunti. Bhoti kulasatike gāme gāmadvārampi tāva pidahituṃ vāyamanti, tvaṃ dvīhaṅgulehi pidahitabbaṃ mukhaṃ brāhmaṇānaṃ bhojanakālamattaṃ pidahituṃ na sakkosīti. Evaṃ punappunaṃ kathetvāpi so nivāretuṃ asakkonto ussīsake ṭhapitaṃ maṇḍalaggakhaggaṃ gahetvā – ‘‘bhoti sace sve brāhmaṇesu nisinnesu taṃ muṇḍasamaṇakaṃ namassasi, iminā taṃ khaggena pādatalato paṭṭhāya yāva kesamatthakā kaḷīraṃ viya koṭṭetvā rāsiṃ karissāmī’’ti imaṃ gāthaṃ abhāsi –

‘‘Iminā maṇḍalaggena, pādato yāva matthakā;

Kaḷīramiva chejjāmi, yadi micchaṃ na kāhasi.

‘‘Sace buddhoti bhaṇasi, sace dhammoti bhāsasi;

Sace saṅghoti kittesi, jīvantī me nivesane’’ti.

Ariyasāvikā pana pathavī viya duppakampā, sineru viya dupparivattiyā. Sā tena naṃ evamāha –

‘‘Sace me aṅgamaṅgāni, kāmaṃ chejjasi brāhmaṇa;

Nevāhaṃ viramissāmi, buddhaseṭṭhassa sāsanā.

‘‘Nāhaṃ okkā varadharā, sakkā rodhayituṃ jinā;

Dhītāhaṃ buddhaseṭṭhassa, chinda vā maṃ vadhassu vā’’ti.

Evaṃ dhanañjānigajjitaṃ nāma gajjantī pañca gāthāsatāni abhāsi. Brāhmaṇo brāhmaṇiṃ parāmasituṃ vā paharituṃ vā asakkonto ‘‘bhoti yaṃ te ruccati, taṃ karohī’’ti vatvā khaggaṃ sayane khipi. Punadivase gehaṃ haritupalittaṃ kārāpetvā lājāpuṇṇaghaṭamālāgandhādīhi tattha tattha alaṅkārāpetvā pañcannaṃ brāhmaṇasatānaṃ navasappisakkharamadhuyuttaṃ appodakapāyāsaṃ paṭiyādāpetvā kālaṃ ārocāpesi.

Brāhmaṇīpi pātova gandhodakena sayaṃ nhāyitvā sahassagghanakaṃ ahatavatthaṃ nivāsetvā pañcasatagghanakaṃ ekaṃsaṃ katvā sabbālaṅkārapaṭimaṇḍitā suvaṇṇakaṭacchuṃ gahetvā bhattagge brāhmaṇe parivisamānā tehi saddhiṃ ekapantiyaṃ nisinnassa tassa brāhmaṇassa bhattaṃ upasaṃharantī dunnikkhitte dārubhaṇḍe pakkhali. Pakkhalanaghaṭṭanāya dukkhā vedanā uppajji. Tasmiṃ samaye dasabalaṃ sari. Satisampannatāya pana pāyāsapātiṃ achaḍḍetvā saṇikaṃ otāretvā bhūmiyaṃ saṇṭhapetvā pañcannaṃ brāhmaṇasatānaṃ majjhe sirasi añjaliṃ ṭhapetvā yena veḷuvanaṃ, tenañjaliṃ paṇāmetvā imaṃ udānaṃ udānesi.

Tasmiñca samaye tesu brāhmaṇesu keci bhuttā honti, keci bhuñjamānā, keci hatthe otāritamattā, kesañci bhojanaṃ purato ṭhapitamattaṃ hoti. Te taṃ saddaṃ sutvāva sinerumattena muggarena sīse pahaṭā viya kaṇṇesu sūlena viddhā viya dukkhadomanassaṃ paṭisaṃvediyamānā ‘‘iminā aññaladdhikena mayaṃ gharaṃ pavesitā’’ti kujjhitvā hatthe piṇḍaṃ chaḍḍetvā mukhena gahitaṃ niṭṭhubhitvā dhanuṃ disvā kākā viya brāhmaṇaṃ akkosamānā disāvidisā pakkamiṃsu. Brāhmaṇo evaṃ bhijjitvā gacchante brāhmaṇe disvā brāhmaṇiṃ sīsato paṭṭhāya oloketvā, ‘‘idameva bhayaṃ sampassamānā mayaṃ hiyyo paṭṭhāya bhotiṃ yācantā na labhimhā’’ti nānappakārehi brāhmaṇiṃ akkositvā, etaṃ ‘‘evamevaṃ panā’’tiādivacanaṃ avoca.

Upasaṅkamīti ‘‘samaṇo gotamo gāmanigamaraṭṭhapūjito, na sakkā gantvā yaṃ vā taṃ vā vatvā santajjetuṃ, ekameva naṃ pañhaṃ pucchissāmī’’ti gacchantova ‘‘kiṃsu chetvā’’ti gāthaṃ abhisaṅkharitvā – ‘‘sace ‘asukassa nāma vadhaṃ rocemī’ti vakkhati, atha naṃ ‘ye tuyhaṃ na ruccanti, te māretukāmosi, lokavadhāya uppanno, kiṃ tuyhaṃ samaṇabhāvenā’ti? Niggahessāmi. Sace ‘na kassaci vadhaṃ rocemī’ti vakkhati, atha naṃ ‘tvaṃ rāgādīnampi vadhaṃ na icchasi. Kasmā samaṇo hutvā āhiṇḍasī’ti? Niggahessāmī. Iti imaṃ ubhatokoṭikaṃ pañhaṃ samaṇo gotamo neva gilituṃ na uggilituṃ sakkhissatī’’ti cintetvā upasaṅkami. Sammodīti attano paṇḍitatāya kuddhabhāvaṃ adassetvā madhurakathaṃ kathento sammodi. Pañho devatāsaṃyutte kathito. Sesampi heṭṭhā vitthāritamevāti. Paṭhamaṃ.

2. Akkosasuttavaṇṇanā

188. Dutiye akkosakabhāradvājoti bhāradvājova so, pañcamattehi pana gāthā satehi tathāgataṃ akkosanto āgatoti. ‘‘Akkosakabhāradvājo’’ti tassa saṅgītikārehi nāmaṃ gahitaṃ. Kupito anattamanoti ‘‘samaṇena gotamena mayhaṃ jeṭṭhakabhātaraṃ pabbājentena jāni katā, pakkho bhinno’’ti kodhena kupito domanassena ca anattamano hutvāti attho. Akkosatīti ‘‘corosi, bālosi, mūḷhosi, thenosi, oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosī’’ti dasahi akkosavatthūhi akkosati. Paribhāsatīti ‘‘hotu muṇḍakasamaṇaka, ‘adaṇḍo aha’nti karosi, idāni te rājakulaṃ gantvā daṇḍaṃ āropessāmī’’tiādīni vadanto paribhāsati nāma.

Sambhuñjatīti ekato bhuñjati. Vītiharatīti katassa paṭikāraṃ karoti. Bhagavantaṃ kho, gotamanti kasmā evamāha? ‘‘Tavevetaṃ, brāhmaṇa, tavevetaṃ, brāhmaṇā’’ti kirassa sutvā. ‘‘Isayo nāma kupitā sapanaṃ denti kisavacchādayo viyā’’ti anussavavasena ‘‘sapati maṃ maññe samaṇo gotamo’’ti bhayaṃ uppajji. Tasmā evamāha.

Dantassāti nibbisevanassa. Tādinoti tādilakkhaṇaṃ pattassa. Tasseva tena pāpiyoti tasseva puggalassa tena kodhena pāpaṃ hoti. Sato upasammatīti satiyā samannāgato hutvā adhivāseti. Ubhinnaṃ tikicchantānanti ubhinnaṃ tikicchantaṃ. Ayameva vā pāṭho. Yo puggalo sato upasammati, ubhinnamatthaṃ carati tikicchati sādheti, taṃ puggalaṃ janā bāloti maññanti. Kīdisā janā? Ye dhammassa akovidā. Dhammassāti pañcakkhandhadhammassa vā catusaccadhammassa vā. Akovidāti tasmiṃ dhamme akusalā andhabālaputhujjanā. Dutiyaṃ.

3. Asurindakasuttavaṇṇanā

189. Tatiye asurindakabhāradvājoti akkosakabhāradvājassa kaniṭṭho. Kupitoti teneva kāraṇena kuddho. Jayañcevassa taṃ hotīti asseva taṃ jayaṃ hoti, so jayo hotīti attho. Katamassāti? Yā titikkhā vijānato adhivāsanāya guṇaṃ vijānantassa titikkhā adhivāsanā, ayaṃ tassa vijānatova jayo. Bālo pana pharusaṃ bhaṇanto ‘‘mayhaṃ jayo’’ti kevalaṃ jayaṃ maññati. Tatiyaṃ.

4. Bilaṅgīkasuttavaṇṇanā

190. Catutthe bilaṅgikabhāradvājoti bhāradvājova so, nānappakāraṃ pana suddhañca sambhārayuttañca kañjikaṃ kāretvā vikkiṇāpento bahudhanaṃ saṅkharīti ‘‘bilaṅgikabhāradvājo’’ti tassa saṅgītikārehi nāmaṃ gahitaṃ. Tuṇhībhūtoti ‘‘tayo me jeṭṭhakabhātaro iminā pabbājitā’’ti ativiya kuddho kiñci vattuṃ asakkonto tuṇhībhūto aṭṭhāsi. Gāthā pana devatāsaṃyutte kathitāva. Catutthaṃ.

5. Ahiṃsakasuttavaṇṇanā

191. Pañcame ahiṃsakabhāradvājoti bhāradvājovesa, ahiṃsakapañhaṃ pana pucchi, tenassetaṃ saṅgītikārehi nāmaṃ gahitaṃ. Nāmena vā esa ahiṃsako, gottena bhāradvājo. Ahiṃsakāhanti ahiṃsako ahaṃ, iti me bhavaṃ gotamo jānātūti āha. Tathā cassāti tathā ce assa, bhaveyyāsīti attho. Na hiṃsatīti na viheṭheti na dukkhāpeti. Pañcamaṃ.

6. Jaṭāsuttavaṇṇanā

192. Chaṭṭhe jaṭābhāradvājoti bhāradvājovesa, jaṭāpañhassa pana pucchitattā saṅgītikārehi evaṃ vutto. Sesaṃ devatāsaṃyutte kathitameva. Chaṭṭhaṃ.

7. Suddhikasuttavaṇṇanā

193. Sattame suddhikabhāradvājoti ayampi bhāradvājova, suddhikapañhassa pana pucchitattā saṅgītikārehi evaṃ vutto. Sīlavāpi tapokaranti sīlasampannopi tapokammaṃ karonto. Vijjācaraṇasampannoti ettha vijjāti tayo vedā. Caraṇanti gottacaraṇaṃ. So sujjhati na aññā itarā pajāti so tevijjo brāhmaṇo sujjhati, ayaṃ pana aññā nāmikā pajā na sujjhatīti vadati. Bahumpi palapaṃ jappanti bahumpi palapaṃ jappanto, ‘‘brāhmaṇova sujjhatī’’ti evaṃ vacanasahassampi bhaṇantoti attho. Antokasambūti anto kilesapūtisabhāvena pūtiko. Saṃkiliṭṭhoti kiliṭṭhehi kāyakammādīhi samannāgato. Sattamaṃ.

8. Aggikasuttavaṇṇanā

194. Aṭṭhame aggikabhāradvājoti ayampi bhāradvājova, aggi paricaraṇavasena panassa saṅgītikārehi etaṃ nāmaṃ gahitaṃ. Sannihito hotīti saṃyojito hoti. Aṭṭhāsīti kasmā tattha aṭṭhāsi? Bhagavā kira paccūsasamaye lokaṃ olokento imaṃ brāhmaṇaṃ disvā cintesi – ‘‘ayaṃ brāhmaṇo evarūpaṃ aggapāyāsaṃ gahetvā ‘mahābrahmānaṃ bhojemī’ti aggimhi jhāpento aphalaṃ karoti apāyamaggaṃ okkamati, imaṃ laddhiṃ avissajjanto apāyapūrakova bhavissati, gacchāmissa dhammadesanāya, micchādiṭṭhiṃ bhinditvā pabbājetvā cattāro magge ceva cattāri ca phalāni demī’’ti, tasmā pubbaṇhasamaye rājagahaṃ pavisitvā tattha aṭṭhāsi.

Tīhi vijjāhīti tīhi vedehi. Jātimāti yāva sattamā pitāmahayugā parisuddhāya jātiyā samannāgato. Sutavā bahūti bahu nānappakāre ganthe sutavā. Somaṃ bhuñjeyyāti so tevijjo brāhmaṇo imaṃ pāyāsaṃ bhuñjituṃ yutto, tumhākaṃ panesa pāyāso ayuttoti vadati.

Vedīti pubbenivāsañāṇena jāni paṭivijjhi. Saggāpāyanti dibbena cakkhunā saggampi apāyampi passati. Jātikkhayanti arahattaṃ. Abhiññāvositoti jānitvā vositavosāno. Brāhmaṇo bhavanti avīcito yāva bhavaggā bhotā gotamena sadiso jātisampanno khīṇāsavabrāhmaṇo natthi, bhavaṃyeva brāhmaṇoti.

Evañca pana vatvā suvaṇṇapātiṃ pūretvā dasabalassa pāyāsaṃ upanāmesi. Satthā uppattiṃ dīpetvā bhojanaṃ paṭikkhipanto gāthābhigītaṃ metiādimāha. Tattha gāthābhigītanti gāthāhi abhigītaṃ. Abhojaneyyanti abhuñjitabbaṃ. Idaṃ vuttaṃ hoti – tvaṃ, brāhmaṇa, mayhaṃ ettakaṃ kālaṃ bhikkhācāravattena ṭhitassa kaṭacchumattampi dātuṃ nāsakkhi, idāni pana mayā tuyhaṃ kilañjamhi tile vitthārentena viya sabbe buddhaguṇā pakāsitā, iti gāyanena gāyitvā laddhaṃ viya idaṃ bhojanaṃ hoti, tasmā idaṃ gāthābhigītaṃ me abhojaneyyanti. Sampassataṃ, brāhmaṇa, nesa dhammoti, brāhmaṇa, atthañca dhammañca sampassantānaṃ ‘‘evarūpaṃ bhojanaṃ bhuñjitabba’’nti esa dhammo na hoti. Sudhābhojanampi gāthābhigītaṃ panudanti buddhā, gāthāhi gāyitvā laddhaṃ buddhā nīharantiyeva. Dhamme sati, brāhmaṇa, vuttiresāti, brāhmaṇa, dhamme sati dhammaṃ apekkhitvā dhamme patiṭṭhāya jīvitaṃ kappentānaṃ esā vutti ayaṃ ājīvo – evarūpaṃ nīharitvā dhammaladdhameva bhuñjitabbanti.

Atha brāhmaṇo cintesi – ahaṃ pubbe samaṇassa gotamassa guṇe vā aguṇe vā na jānāmi. Idāni panassāhaṃ guṇe ñatvā mama gehe asītikoṭimattaṃ dhanaṃ sāsane vippakiritukāmo jāto, ayañca ‘‘mayā dinnapaccayā akappiyā’’ti vadati. Appaṭiggayho ahaṃ samaṇena gotamenāti. Atha bhagavā sabbaññutaññāṇaṃ pesetvā tassa cittācāraṃ vīmaṃsanto, ‘‘ayaṃ sabbepi attanā dinnapaccaye ‘akappiyā’ti sallakkheti. Yaṃ hi bhojanaṃ ārabbha kathā uppannā, etadeva na vaṭṭati, sesā niddosā’’ti brāhmaṇassa catunnaṃ paccayānaṃ dānadvāraṃ dassento aññena cātiādimāha. Tattha kukkuccavūpasantanti hatthakukkuccādīnaṃ vasena vūpasantakukkuccaṃ. Annena pānenāti desanāmattametaṃ. Ayaṃ panattho – aññehi tayā ‘‘pariccajissāmī’’ti sallakkhitehi cīvarādīhi paccayehi upaṭṭhahassu. Khettaṃ hi taṃ puññapekkhassa hotīti etaṃ tathāgatasāsanaṃ nāma puññapekkhassa puññatthikassa tuyhaṃ appepi bīje bahusassaphaladāyakaṃ sukhettaṃ viya paṭiyattaṃ hoti. Aṭṭhamaṃ.

9. Sundarikasuttavaṇṇanā

195. Navame sundarikabhāradvājoti sundarikāya nadiyā tīre aggijuhaṇena evaṃladdhanāmo. Sundarikāyāti evaṃnāmikāya nadiyā. Aggiṃ juhatīti āhutiṃ pakkhipanena jāleti. Aggihuttaṃ paricaratīti agyāyatanaṃ sammajjanupalepanabalikammādinā payirupāsati. Ko nu kho imaṃ habyasesaṃ bhuñjeyyāti so kira brāhmaṇo aggimhi hutāvasesaṃ pāyāsaṃ disvā cintesi – ‘‘aggimhi tāva pakkhittapāyāso mahābrahmunā bhutto, ayaṃ pana avaseso atthi, taṃ yadi brahmuno mukhato jātassa brāhmaṇassa dadeyyaṃ, evaṃ me pitarā saha puttopi santappito bhaveyya, suvisodhito cassa brahmalokagāmimaggo’’ti. So brāhmaṇassa dassanatthaṃ uṭṭhāyāsanā catuddisā anuvilokesi, ‘‘ko nu kho imaṃ habyasesaṃ bhuñjeyyā’’ti?

Rukkhamūleti tasmiṃ vanasaṇḍe jeṭṭhakarukkhassa mūle. Sasīsaṃ pārutaṃ nisinnanti saha sīsena pārutakāyaṃ nisinnaṃ. Kasmā pana bhagavā tattha nisīdi? Bhagavā kira paccūsasamaye lokaṃ olokento imaṃ brāhmaṇaṃ disvā cintesi – ayaṃ brāhmaṇo evarūpaṃ aggapāyāsaṃ gahetvā ‘‘mahābrahmānaṃ bhojemī’’ti aggimhi jhāpento aphalaṃ karoti…pe… cattāro magge ceva cattāri ca phalāni demīti. Tasmā kālasseva vuṭṭhāya sarīrapaṭijagganaṃ katvā pattacīvaraṃ ādāya gantvā vuttanayena tasmiṃ rukkhamūle nisīdi. Atha kasmā sasīsaṃ pārupīti? Himapātassa ca sītavātassa ca paṭibāhaṇatthaṃ, paṭibalova etaṃ tathāgato adhivāsetuṃ. Sace pana apārupitvā nisīdeyya, brāhmaṇo dūratova sañjānitvā nivatteyya, evaṃ sati kathā nappavatteyya. Iti bhagavā – ‘‘brāhmaṇe āgate sīsaṃ vivarissāmi, atha maṃ so disvā kathaṃ pavattessati, tassāhaṃ kathānusārena dhammaṃ desessāmī’’ti kathāpavattanatthaṃ evamakāsi.

Upasaṅkamīti brāhmaṇo – ‘‘ayaṃ sasīsaṃ pārupitvā sabbarattiṃ padhānamanuyutto. Imassa dakkhiṇodakaṃ datvā imaṃ habyasesaṃ dassāmī’’ti, brāhmaṇasaññī hutvā upasaṅkami. Muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavanti sīse vivaritamatte nīcakesantaṃ disvā ‘‘muṇḍo’’ti āha. Tato suṭṭhutaraṃ olokento pavattamattampi sikhaṃ adisvā hīḷento ‘‘muṇḍako’’ti āha. Tatovāti yattha ṭhito addasa, tamhāva padesā. Muṇḍāpi hīti kenaci kāraṇena muṇḍitasīsāpi honti.

jātiṃ pucchāti yadi dānassa mahapphalataṃ paccāsīsasi, jātiṃ mā puccha. Akāraṇaṃ hi dakkhiṇeyyabhāvassa jāti. Caraṇañca pucchāti apica kho sīlādiguṇabhedaṃ caraṇaṃ puccha. Etaṃ hi dakkhiṇeyyabhāvassa kāraṇaṃ. Idānissa tamatthaṃ vibhāvento kaṭṭhā have jāyati jātavedotiādimāha. Tatrāyaṃ adhippāyo – idha kaṭṭhā aggi jāyati, na ca so sālādikaṭṭhā jātova aggikiccaṃ karoti, sāpāna-doṇiādikaṭṭhā jāto na karoti, attano pana acciyādiguṇasampattiyā yato vā tato vā jāto karotiyeva. Evaṃ na brāhmaṇakulādīsu jātova dakkhiṇeyyo hoti, caṇḍālakulādīsu jāto na hoti, apica kho nīcakulinopi uccakulinopi khīṇāsava-muni dhitimā hirīnisedho ājānīyo hoti. Imāya dhitihiripamokkhāya guṇasampattiyā jātimā uttamadakkhiṇeyyo hoti. So hi dhitiyā guṇe dhāreti, hiriyā dose nisedhetīti. Apicettha munīti monadhammena samannāgato. Dhitimāti vīriyavā. Ājānīyoti kāraṇākāraṇajānanako. Hirīnisedhoti hiriyā pāpāni nisedhetvā ṭhito.

Saccena dantoti paramatthasaccena danto. Damasā upetoti indriyadamena upeto. Vedantagūti catunnaṃ maggavedānaṃ antaṃ, catūhi vā maggavedehi kilesānaṃ antaṃ gato. Vusitabrahmacariyoti maggabrahmacariyavāsaṃ vuttho. Yaññopanītoti upanītayañño paṭiyāditayañño ca. Tamupavhayethāti yena yañño paṭiyādito, so taṃ paramatthabrāhmaṇaṃ avhayeyya. ‘‘Indamavhayāma, somamavhayāma, varuṇamavhayāma, īsānamavhayāma, yāmamavhayāmā’’ti idaṃ pana avhānaṃ niratthakaṃ. Kālenāti avhayanto ca ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti antomajjhanhikakāleyeva taṃ upavhayeyya. So juhati dakkhiṇeyyeti yo evaṃ kāle khīṇāsavaṃ āmantetvā tattha catupaccayadakkhiṇaṃ patiṭṭhapeti, so dakkhiṇeyye juhati nāma, na acetane aggimhi pakkhipanto.

Iti brāhmaṇo bhagavato kathaṃ suṇanto pasīditvā idāni attano pasādaṃ āvikaronto addhā suyiṭṭhantiādimāha. Tassattho – addhā mama yidaṃ idāni suyiṭṭhañca suhutañca bhavissati, pubbe pana aggimhi jhāpitaṃ niratthakaṃ ahosīti. Añño janoti ‘‘ahaṃ brāhmaṇo, ahaṃ brāhmaṇo’’ti vadanto andhabālaputhujjano. Habyasesanti hutasesaṃ. Bhuñjatu bhavantiādi purimasutte vuttanayeneva veditabbaṃ.

Na khvāhanti na kho ahaṃ. Kasmā panevamāhāti? Tasmiṃ kira bhojane upahaṭamatteva ‘‘satthā bhuñjissatī’’ti saññāya catūsu mahādīpesu dvīsu parittadīpasahassesu devatā pupphaphalādīni ceva sappinavanītatelamadhuphāṇitādīni ca ādāya madhupaṭalaṃ pīḷetvā madhuṃ gaṇhantiyo viya dibbānubhāvena nibbattitojameva gahetvā pakkhipiṃsu. Tena taṃ sukhumattaṃ gataṃ, manussānañca oḷārikaṃ vatthūti tesaṃ tāva oḷārikavatthutāya sammā pariṇāmaṃ na gacchati. Goyūse pana tilabījāni pakkhipitvā pakkattā oḷārikamissakaṃ jātaṃ, devānañca sukhumaṃ vatthūti tesaṃ sukhumavatthutāya sammā pariṇāmaṃ na gacchati. Sukkhavipassakakhīṇāsavassāpi kucchiyaṃ na pariṇamati. Aṭṭhasamāpattilābhīkhīṇāsavassa pana samāpattibalena pariṇāmeyya. Bhagavato pana pākatikeneva kammajatejena pariṇāmeyya.

Appahariteti aharite. Sace hi haritesu tiṇesu pakkhipeyya, siniddhapāyāsena tiṇāni pūtīni bhaveyyuṃ. Buddhā ca bhūtagāmasikkhāpadaṃ na vītikkamanti, tasmā evamāha. Yattha pana galappamāṇāni mahātiṇāni, tādise ṭhāne pakkhipituṃ vaṭṭati. Appāṇaketi sappāṇakasmiṃ hi parittake udake pakkhitte pāṇakā maranti, tasmā evamāha. Yaṃ pana gambhīraṃ mahāudakaṃ hoti, pātisatepi pātisahassepi pakkhitte na āluḷati, tathārūpe udake vaṭṭati. Opilāpesīti suvaṇṇapātiyā saddhiṃyeva nimujjāpesi. Cicciṭāyati ciṭiciṭāyatīti evarūpaṃ saddaṃ karoti. Kiṃ panesa pāyāsassa ānubhāvo, udāhu tathāgatassāti? Tathāgatassa. Ayaṃ hi brāhmaṇo taṃ pāyāsaṃ opilāpetvā ummaggaṃ āruyha satthu santikaṃ anāgantvāva gaccheyya, atha bhagavā – ‘‘ettakaṃ acchariyaṃ disvā mama santikaṃ āgamissati. Athassāhaṃ dhammadesanāya micchādiṭṭhigahaṇaṃ bhinditvā sāsane otāretvā amatapānaṃ pāyessāmī’’ti adhiṭṭhānabalena evamakāsi.

Dāru samādahānoti dāruṃ jhāpayamāno. Bahiddhā hi etanti etaṃ dārujjhāpanaṃ nāma ariyadhammato bahiddhā. Yadi etena suddhi bhaveyya, ye davaḍāhakādayo bahūni dārūni jhāpenti, te paṭhamataraṃ sujjheyyuṃ. Kusalāti khandhādīsu kusalā. Ajjhattamevujjalayāmi jotinti niyakajjhatte attano santānasmiṃyeva ñāṇajotiṃ jālemi. Niccagginīti āvajjanapaṭibaddhena sabbaññutaññāṇena niccaṃ pajjalitaggi. Niccasamāhitattoti niccaṃ sammā ṭhapitacitto. Brahmacariyaṃ carāmīti bodhimaṇḍe caritaṃ brahmacariyaṃ gahetvā evaṃ vadati.

Māno hi te, brāhmaṇa, khāribhāroti yathā khāribhāro khandhena vayhamāno upari ṭhitopi akkantakkantaṭṭhāne pathaviyā saddhiṃ phuseti, evameva jātigottakulādīni mānavatthūni nissāya ussāpito mānopi tattha tattha issaṃ uppādento catūsu apāyesu saṃsīdāpeti. Tenāha ‘‘māno hi te, brāhmaṇa, khāribhāro’’ti. Kodho dhūmoti tava ñāṇaggissa upakkilesaṭṭhena kodho dhumo. Tena hi te upakkiliṭṭho ñāṇaggi na virocati. Bhasmani mosavajjanti nirojaṭṭhena musāvādo chārikā nāma. Yathā hi chārikāya paṭicchanno aggi na joteti, evaṃ te musāvādena paṭicchannaṃ ñāṇanti dasseti. Jivhā sujāti yathā tuyhaṃ suvaṇṇarajatalohakaṭṭhamattikāsu aññataramayā yāgayajanatthāya sujā hoti, evaṃ mayhaṃ dhammayāgaṃ yajanatthāya pahūtajivhā sujāti vadati. Hadayaṃ jotiṭṭhānanti yathā tuyhaṃ nadītīre jotiṭṭhānaṃ, evaṃ mayhaṃ dhammayāgassa yajanaṭṭhānatthena sattānaṃ hadayaṃ jotiṭṭhānaṃ. Attāti cittaṃ.

Dhammo rahadoti yathā tvaṃ aggiṃ paricaritvā dhūmachārikasedakiliṭṭhasarīro sundarikaṃ nadiṃ otaritvā nhāyasi, evaṃ mayhaṃ sundarikāsadisena bāhirena rahadena attho natthi, aṭṭhaṅgikamaggadhammo pana mayhaṃ rahado, tatrāhaṃ pāṇasatampi pāṇasahassampi caturāsītipāṇasahassānipi ekappahārena nhāpemi. Sīlatitthoti tassa pana me dhammarahadassa catupārisuddhisīlaṃ titthanti dasseti. Anāviloti yathā tuyhaṃ sundarikā nadī catūhi pañcahi ekato nhāyantehi heṭṭhupariyavālikā āluḷā hoti, na evaṃ mayhaṃ rahado, anekasatasahassesupi pāṇesu otaritvā nhāyantesu so anāvilo vippasannova hoti. Sabbhi sataṃ pasatthoti paṇḍitehi paṇḍitānaṃ pasaṭṭho. Uttamatthena vā so sabbhīti vuccati, paṇḍitehi pasatthattā sataṃ pasattho. Taranti pāranti nibbānapāraṃ gacchanti.

Idāni ariyamaggarahadassa aṅgāni uddharitvā dassento saccaṃ dhammotiādimāha. Tattha saccanti vacīsaccaṃ. Dhammoti iminā diṭṭhisaṅkappavāyāmasatisamādhayo dasseti. Saṃyamoti iminā kammantājīvā gahitā. Saccanti vā iminā maggasaccaṃ gahitaṃ. Sā atthato sammādiṭṭhi. Vuttañhetaṃ – ‘‘sammādiṭṭhi maggo ceva hetu cā’’ti (dha. sa. 1039). Sammādiṭṭhiyā pana gahitāya taggatikattā sammāsaṅkappo gahitova hoti. Dhammoti iminā vāyāmasatisamādhayo. Saṃyamoti iminā vācākammantājīvā. Evampi aṭṭhaṅgiko maggo dassito hoti. Atha vā saccanti paramatthasaccaṃ, taṃ atthato nibbānaṃ. Dhammotipadena diṭṭhi saṅkappo vāyāmo sati samādhīti pañcaṅgāni gahitāni. Saṃyamoti vācā kammanto ājīvoti tīṇi. Evampi aṭṭhaṅgiko maggo dassito hoti. Brahmacariyanti etaṃ brahmacariyaṃ nāma. Majjhe sitāti sassatucchede vajjetvā majjhe nissitā. Brahmapattīti seṭṭhapatti. Sa tujjubhūtesu namo karohīti ettha ta-kāro padasandhikaro, sa tvaṃ ujubhūtesu khīṇāsavesu namo karohīti attho. Tamahaṃ naraṃ dhammasārīti brūmīti yo evaṃ paṭipajjati, tamahaṃ puggalaṃ ‘‘dhammasārī eso dhammasāriyā paṭicchanno’’ti ca ‘‘kusaladhammehi akusaladhamme sāretvā ṭhito’’ti vāti vadāmīti. Navamaṃ.

10. Bahudhītarasuttavaṇṇanā

196. Dasame aññatarasmiṃ vanasaṇḍeti paccūsasamaye lokaṃ olokento tassa brāhmaṇassa arahattassa upanissayaṃ disvā ‘‘gacchāmissa saṅgahaṃ karissāmī’’ti gantvā tasmiṃ vanasaṇḍe viharati. Naṭṭhā hontīti kasitvā vissaṭṭhā aṭavimukhā caramānā brāhmaṇe bhuñjituṃ gate palātā honti. Pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā, aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ – ‘‘ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā’’ti (vibha. 537). Atha vā ‘‘parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā’’ti evaṃ paṭisambhidāyaṃ (paṭi. ma. 1.164) vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo – ‘‘pariggahitaniyyānaṃ satiṃ katvā’’ti. Evaṃ nisīdanto ca pana chabbaṇṇā ghanabuddharasmiyo vissajjetvā nisīdi. Upasaṅkamīti domanassābhibhūto āhiṇḍanto, ‘‘sukhena vatāyaṃ samaṇo nisinno’’ti cintetvā upasaṅkami.

Ajjasaṭṭhiṃ na dissantīti ajja chadivasamattakā paṭṭhāya na dissanti. Pāpakāti lāmakā tilakhāṇukā. Tena kira tilakhette vapite tadaheva devo vassitvā tile paṃsumhi osīdāpesi, pupphaṃ vā phalaṃ vā gahetuṃ nāsakkhiṃsu. Yepi vaḍḍhiṃsu, tesaṃ upari pāṇakā patitvā paṇṇāni khādiṃsu, ekapaṇṇadupaṇṇā khāṇukā avasissiṃsu. Brāhmaṇo khettaṃ oloketuṃ gato te disvā – ‘‘vaḍḍhiyā me tilā gahitā, tepi naṭṭhā’’ti domanassajāto ahosi, taṃ gahetvā imaṃ gāthamāha.

Ussoḷhikāyāti ussāhena kaṇṇanaṅguṭṭhādīni ukkhipitvā vicarantā uppatanti. Tassa kira anupubbena bhogesu parikkhīṇesu pakkhipitabbassa abhāvena tucchakoṭṭhā ahesuṃ. Tassa ito cito ca sattahi gharehi āgatā mūsikā te tucchakoṭṭhe pavisitvā uyyānakīḷaṃ kīḷantā viya naccanti, taṃ gahetvā evamāha.

Uppāṭakehi sañchannoti uppāṭakapāṇakehi sañchanno. Tassa kira brāhmaṇassa sayanatthāya santhataṃ tiṇapaṇṇasanthāraṃ koci antarantarā paṭijagganto natthi. So divasaṃ araññe kammaṃ katvā sāyaṃ āgantvā tasmiṃ nipajjati. Athassa uppāṭakapāṇakā sarīraṃ ekacchannaṃ karontā khādanti, taṃ gahetvā evamāha.

Vidhavāti matapatikā. Yāva kira tassa brāhmaṇassa gehe vibhavamattā ahosi, tāva tā vidhavāpi hutvā patikulesu vasituṃ labhiṃsu. Yadā pana so niddhano jāto, tadā tā ‘‘pitugharaṃ gacchathā’’ti sassusasurādīhi nikkaḍḍhitā tato tasseva gharaṃ āgantvā vasantiyo brāhmaṇassa bhojanakāle ‘‘gacchatha ayyakena saddhiṃ bhuñjathā’’ti putte pesenti, tehi pātiyaṃ hatthesu otāritesu brāhmaṇo hatthassa okāsaṃ na labhati. Taṃ gahetvā imaṃ gāthamāha.

Piṅgalāti kaḷārapiṅgalā. Tilakāhatāti kāḷasetādivaṇṇehi tilakehi āhatagattā. Sottaṃ pādena bodhetīti niddaṃ okkantaṃ pādena paharitvā pabodheti. Ayaṃ kira brāhmaṇo mūsikasaddena ubbāḷho uppāṭakehi ca khajjamāno sabbarattiṃ niddaṃ alabhitvā paccūsakāle niddāyati. Atha naṃ akkhīsu nimmilitamattesveva – ‘‘kiṃ karosi, brāhmaṇa, pacchā ca pubbe ca gahitassa iṇassa? Vaḍḍhi matthakaṃ pattā, satta dhītaro posetabbā. Idāni iṇāyikā āgantvā gehaṃ parivāressanti, gaccha kammaṃ karohī’’ti pādena paharitvā pabodheti. Taṃ gahetvā imaṃ gāthamāha.

Iṇāyikāti yesaṃ anena hatthato iṇaṃ gahitaṃ. So kira kassaci hatthato ekaṃ kahāpaṇaṃ kassaci dve kassaci dasa…pe… kassaci satanti evaṃ bahūnaṃ hatthato iṇaṃ aggahesi. Te divā brāhmaṇaṃ apassantā ‘‘gehato taṃ nikkhantameva gaṇhissāmā’’ti balavapaccūse gantvā codenti. Taṃ gahetvā imaṃ gāthamāha.

Bhagavā tena brāhmaṇena imāhi sattahi gāthāhi dukkhe kathite ‘‘yaṃ yaṃ, brāhmaṇa, tayā dukkhaṃ kathitaṃ, sabbametaṃ mayhaṃ natthī’’ti dassento paṭigāthāhi brāhmaṇassa dhammadesanaṃ vaḍḍhesi. Brāhmaṇo tā gāthā sutvā bhagavati pasanno saraṇesu patiṭṭhāya pabbajitvā arahattaṃ pāpuṇi. Taṃ dassetuṃ evaṃ vutte bhāradvājagottotiādi vuttaṃ. Tattha alatthāti labhi.

Tañca pana brāhmaṇaṃ bhagavā pabbājetvā ādāya jetavanaṃ gantvā punadivase tena therena pacchāsamaṇena kosalarañño gehadvāraṃ agamāsi. Rājā ‘‘satthā āgato’’ti sutvā pāsādā oruyha vanditvā hatthato pattaṃ gahetvā tathāgataṃ uparipāsādaṃ āropetvā varāsane nisīdāpetvā gandhodakena pāde dhovitvā satapākatelena makkhetvā yāguṃ āharāpetvā rajatadaṇḍaṃ suvaṇṇakaṭacchuṃ gahetvā satthu upanāmesi. Satthā pattaṃ pidahi. Rājā tathāgatassa pādesu patitvā, ‘‘sace me, bhante, doso atthi, khamathā’’ti āha. Natthi, mahārājāti. Atha kasmā yāguṃ na gaṇhathāti? Palibodho atthi, mahārājāti. Kiṃ pana, bhante, yāguṃ agaṇhanteheva labhitabbo esa palibodho, paṭibalo ahaṃ palibodhaṃ dātuṃ, gaṇhatha, bhanteti. Satthā aggahesi. Mahallakattheropi dīgharattaṃ chāto yāvadatthaṃ yāguṃ pivi. Rājā khādanīyabhojanīyaṃ datvā bhattakiccāvasāne bhagavantaṃ vanditvā āha – ‘‘bhagavā tumhe paveṇiyā āgate okkākavaṃse uppajjitvā cakkavattisiriṃ pahāya pabbajitvā loke aggataṃ patto, ko nāma, bhante, tumhākaṃ palibodho’’ti? Mahārāja, etassa mahallakattherassa palibodho amhākaṃ palibodhasadisovāti.

Rājā theraṃ vanditvā – ‘‘ko, bhante, tumhākaṃ palibodho’’ti pucchi? Iṇapalibodho, mahārājāti. Kittako, bhanteti? Gaṇehi, mahārājāti. Rañño ‘‘ekaṃ dve sataṃ sahassa’’nti gaṇentassa aṅguliyo nappahonti. Athekaṃ purisaṃ pakkositvā, ‘‘gaccha, bhaṇe, nagare bheriṃ carāpehi ‘sabbe bahudhītikabrāhmaṇassa iṇāyikā rājaṅgaṇe sannipatantū’’ti. Manussā bheriṃ sutvā sannipatiṃsu. Rājā tesaṃ hatthato paṇṇāni āharāpetvā sabbesaṃ anūnaṃ dhanamadāsi. Tattha suvaṇṇameva satasahassagghanakaṃ ahosi. Puna rājā pucchi – ‘‘aññopi atthi, bhante, palibodho’’ti. Iṇaṃ nāma, mahārāja, datvā muccituṃ sakkā, etā pana satta dārikā mahāpalibodhā mayhanti. Rājā yānāni pesetvā tassa dhītaro āharāpetvā attano dhītaro katvā taṃ taṃ kulagharaṃ pesetvā, ‘‘aññopi, bhante, atthi palibodho’’ti pucchi? Brāhmaṇī, mahārājāti. Rājā yānaṃ pesetvā, tassa brāhmaṇiṃ āharāpetvā, ayyikaṭṭhāne ṭhapetvā puna pucchi – ‘‘aññopi, bhante, atthi palibodho’’ti? Natthi, mahārājāti vutte rājāpi cīvaradussāni dāpetvā, ‘‘bhante, mama santakaṃ tumhākaṃ bhikkhubhāvaṃ jānāthā’’ti āha. Āma, mahārājāti. Atha naṃ rājā āha – ‘‘bhante, cīvarapiṇḍapātādayopi sabbe paccayā amhākaṃ santakā bhavissanti. Tumhe tathāgatassa manaṃ gahetvā samaṇadhammaṃ karothā’’ti. Thero tatheva appamatto samaṇadhammaṃ karonto nacirasseva āsavakkhayaṃ pattoti. Dasamaṃ.

Paṭhamo vaggo.

2. Upāsakavaggo

1. Kasibhāradvājasuttavaṇṇanā

197. Dutiyavaggassa paṭhame magadhesūti evaṃnāmake janapade. Dakkhiṇāgirisminti rājagahaṃ parivāretvā ṭhitassa girino dakkhiṇabhāge janapado atthi, tasmiṃ janapade, tattha vihārassāpi tadeva nāmaṃ. Ekanāḷāyaṃ brāhmaṇagāmeti ekanāḷāti tassa gāmassa nāmaṃ. Brāhmaṇā panettha sambahulā paṭivasanti, brāhmaṇabhogo eva vā so. Tasmā ‘‘brāhmaṇagāmo’’ti vuccati.

Tena kho pana samayenāti yaṃ samayaṃ bhagavā magadharaṭṭhe ekanāḷaṃ brāhmaṇagāmaṃ upanissāya dakkhiṇagirimahāvihāre brāhmaṇassa indriyaparipākaṃ āgamayamāno viharati, tena samayena. Kasibhāradvājassāti so brāhmaṇo kasiṃ nissāya jīvati, bhāradvājoti cassa gottaṃ. Pañcamattānīti pañca pamāṇāni, anūnāni anadhikāni pañcanaṅgalasatānīti vuttaṃ hoti. Payuttānīti yojitāni, balībaddānaṃ khandhesu ṭhapetvā yuge yottehi yojitānīti attho.

Vappakāleti vappanakāle bījanikkhepasamaye. Tattha dve vappāni kalalavappañca paṃsuvappañca. Paṃsuvappaṃ idha adhippetaṃ, tañca kho paṭhamadivase maṅgalavappaṃ. Tatthāyaṃ upakaraṇasampadā – tīṇi balibaddasahassāni upaṭṭhāpitāni honti, sabbesaṃ suvaṇṇamayāni siṅgāni paṭimukkāni, rajatamayā khurā, sabbe setamālāhi ceva gandhapañcaṅgulīhi ca alaṅkatā paripuṇṇapañcaṅgā sabbalakkhaṇasampannā, ekacce kāḷā añjanavaṇṇā, ekacce setā phalikavaṇṇā, ekacce rattā pavāḷavaṇṇā, ekacce kammāsā masāragallavaṇṇā. Evaṃ pañcasatā kassakā sabbe ahatasetavatthā gandhamālālaṅkatā dakkhiṇaaṃsakūṭesu patiṭṭhitapupphacumbaṭakā haritālamanosilālañjanujjalagattā dasa dasa naṅgalā ekekagumbā hutvā gacchanti. Naṅgalānaṃ sīsañca yugañca patodā ca suvaṇṇakhacitā. Paṭhamanaṅgale aṭṭha balībaddā yuttā, sesesu cattāro cattāro, avasesā kilantaparivattanatthaṃ ānītā. Ekekagumbe ekekabījasakaṭaṃ ekeko kasati, ekeko vappati.

Brāhmaṇo pana pageva massukammaṃ kārāpetvā nhāyitvā sugandhagandhehi vilitto pañcasatagghanakaṃ vatthaṃ nivāsetvā sahassagghanakaṃ ekaṃsaṃ karitvā ekekissā aṅguliyā dve dveti vīsati aṅgulimuddikāyo kaṇṇesu sīhakuṇḍalāni sīse brahmaveṭhanaṃ paṭimuñcitvā suvaṇṇamālaṃ kaṇṭhe katvā brāhmaṇagaṇaparivuto kammantaṃ vosāsati. Athassa brāhmaṇī anekasatabhājanesu pāyāsaṃ pacāpetvā mahāsakaṭesu āropetvā gandhodakena nhāyitvā sabbālaṅkāravibhūsitā brāhmaṇīgaṇaparivutā kammantaṃ agamāsi. Gehampissa haritupalittaṃ vippakiṇṇalājaṃ puṇṇaghaṭakadalidhajapaṭākāhi alaṅkataṃ gandhapupphādīhi sukatabalikammaṃ, khettañca tesu tesu ṭhānesu samussitaddhajapaṭākaṃ ahosi. Parijanakammakārehi saddhiṃ osaṭaparisā aḍḍhateyyasahassā ahosi, sabbe ahatavatthā, sabbesaṃ pāyāsabhojanameva paṭiyattaṃ.

Atha brāhmaṇo suvaṇṇapātiṃ dhovāpetvā pāyāsassa pūretvā sappimadhuphāṇitehi abhisaṅkharitvā naṅgalabalikammaṃ kārāpesi. Brāhmaṇī pañcannaṃ kassakasatānaṃ suvaṇṇarajatakaṃsatambalohamayāni bhājanāni dāpetvā suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī gacchati. Brāhmaṇo pana balikammaṃ kāretvā rattabandhikāyo upāhanāyo ārohitvā rattasuvaṇṇadaṇḍakaṃ gahetvā, ‘‘idha pāyāsaṃ detha, idha sappiṃ detha, idha sakkharaṃ dethā’’ti vosāsamāno vicarati. Ayaṃ tāva kammante pavatti.

Vihāre pana yattha yattha buddhā vasanti, tattha tattha nesaṃ devasikaṃ pañca kiccāni bhavanti, seyyathidaṃ – purebhattakiccaṃ pacchābhattakiccaṃ purimayāmakiccaṃ majjhimayāmakiccaṃ pacchimayāmakiccanti.

Tatridaṃ purebhattakiccaṃ – bhagavā hi pātova uṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādiparikammaṃ katvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā bhikkhācāravelāya nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekako kadāci bhikkhusaṅghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathidaṃ – piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatiyo vātā pathaviṃ sodhenti, valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni upaharitvā magge okiranti. Unnatā bhūmippadesā onamanti, onatā unnamanti. Pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti. Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrā chabbaṇṇarasmiyo nikkhamitvā suvaṇṇarasasiñcanāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni karontiyo ito cito ca vidhāvanti. Hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bherivīṇādīni tūriyāni manussānañca kāyūpagāni ābharaṇāni. Tena saññāṇena manussā jānanti ‘‘ajja bhagavā idha piṇḍāya paviṭṭho’’ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā – ‘‘amhākaṃ, bhante, dasa bhikkhū, amhākaṃ vīsati, amhākaṃ bhikkhusataṃ dethā’’ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti.

Bhagavā katabhattakicco tesaṃ santānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamane patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti. Evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha gandhamaṇḍalamāḷe paññattavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ.

Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadati – ‘‘bhikkhave, appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā saddhāsampatti, dullabhā pabbajjā, dullabhaṃ saddhammassavana’’nti. Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti. Bhagavā tesaṃ attano cariyānurūpaṃ kammaṭṭhānaṃ deti. Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti, keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti. Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ samayayuttaṃ. Atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ.

So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā vuṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gāhāpeti. Upaṭṭhākopi buddhāsanaṃ ānetvā papphoṭetvā gandhakuṭipariveṇe paññāpeti. Bhagavā surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ katvā tattha āgantvā nisīdati ekakova muhuttaṃ paṭisallīno. Atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ gacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃ vītināmeti. Idaṃ purimayāmakiccaṃ.

Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkamantesu sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ.

Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāpīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti. Dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti. Tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ oloketi. Idaṃ pacchimayāmakiccaṃ.

Tadāpi evaṃ olokento kasibhāradvājaṃ brāhmaṇaṃ arahattassa upanissayasampannaṃ disvā – ‘‘tattha mayi gate kathā pavattissati, kathāvasāne dhammadesanaṃ sutvā eso brāhmaṇo saputtadāro tīsu saraṇesu patiṭṭhāya asītikoṭidhanaṃ mama sāsane vippakiritvā aparabhāge nikkhamma pabbajitvā arahattaṃ pāpuṇissatī’’ti ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā dhammaṃ desesi. Etamatthaṃ dassetuṃ atha kho bhagavātiādi vuttaṃ.

Tattha pubbaṇhasamayanti bhummatthe upayogavacanaṃ, pubbaṇhasamayeti attho. Nivāsetvāti paridahitvā. Vihāracīvaraparivattanavasenetaṃ vuttaṃ. Pattacīvaramādāyāti pattaṃ hatthehi, cīvaraṃ kāyena ādiyitvā, sampaṭicchitvā dhāretvāti attho. Bhagavato kira piṇḍāya pavisitukāmassa bhamaro viya vikasitapadumadvayamajjhaṃ, indanīlamaṇivaṇṇaselamayapatto hatthadvayamajjhaṃ āgacchati. Taṃ evamāgataṃ pattaṃ hatthehi sampaṭicchitvā cīvarañca parimaṇḍalaṃ pārutaṃ kāyena dhāretvāti vuttaṃ hoti. Tenupasaṅkamīti yena maggena kammanto gantabbo, tena ekakova upasaṅkami. Kasmā pana naṃ bhikkhū nānubandhiṃsūti? Yadā hi bhagavā ekakova katthaci gantukāmo hoti, yāva bhikkhācāravelā dvāraṃ pidahitvā antogandhakuṭiyaṃ nisīdati. Bhikkhū tāya saññāya jānanti ‘‘ajja bhagavā ekakova piṇḍāya caritukāmo, addhā kañci eva vinetabbapuggalaṃ addasā’’ti. Te attano pattacīvaraṃ gahetvā gandhakuṭiṃ padakkhiṇaṃ katvā vanditvā bhikkhācāraṃ gacchanti. Tadā ca bhagavā evamakāsi, tasmā bhikkhū nānubandhiṃsūti.

Parivesanā vattatīti tesaṃ suvaṇṇabhājanādīni gahetvā nisinnānaṃ pañcasatānaṃ kassakānaṃ parivisanā vippakatā hoti. Ekamantaṃ aṭṭhāsīti yattha ṭhitaṃ brāhmaṇo passati, tathārūpe dassanūpacāre kathāsavanaphāsuke uccaṭṭhāne aṭṭhāsi. Ṭhatvā ca rajatasuvaṇṇarasapiñjaraṃ candimasūriyānaṃ pabhaṃ atirocamānaṃ samantato sarīrappabhaṃ muñci, yāya ajjhotthaṭattā brāhmaṇassa kammantasālābhittirukkhakasitamattikapiṇḍādayo suvaṇṇamayā viya ahesuṃ. Atha manussā bhuñjantā ca kasantā ca sabbakiccāni pahāya asītianubyañjanaparivāraṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ sarīraṃ byāmappabhāparikkhepavibhūsitaṃ bāhuyugalaṃ jaṅgamaṃ viya padumasaraṃ, rasmijālasamujjalitatārāgaṇamiva gaganatalaṃ, vijjulatāvinaddhamiva ca kanakasikharaṃ siriyā jalamānaṃ sammāsambuddhaṃ ekamantaṃ ṭhitaṃ disvā hatthapāde dhovitvā añjaliṃ paggayha samparivāretvā aṭṭhaṃsu. Evaṃ tehi samparivāritaṃ addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ, disvāna bhagavantaṃ etadavoca – ahaṃ kho, samaṇa, kasāmi ca vapāmi cāti.

Kasmā panāyaṃ evamāha, kiṃ samantapāsādike pasādanīye uttamadamathasamathamanuppattepi tathāgate appasādena, udāhu aḍḍhatiyānaṃ janasahassānaṃ pāyāsaṃ paṭiyādetvāpi kaṭacchubhikkhāya maccherenāti? Ubhayathāpi no, bhagavato panassa dassanena atittaṃ nikkhittakammantaṃ janaṃ disvā ‘‘kammabhaṅgaṃ me kātuṃ āgato’’ti anattamanatā ahosi, tasmā evamāha. Bhagavato ca lakkhaṇasampattiṃ disvā – ‘‘sacāyaṃ kammante appayojayissa, sakalajambudīpe manussānaṃ sīse cūḷāmaṇi viya abhavissa, ko nāmassa attho na sampajjissati, evamevaṃ alasatāya kammante appayojetvā vappamaṅgalādīsu piṇḍāya caratī’’tipissa anattamanatā ahosi. Tenāha – ‘‘ahaṃ kho, samaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī’’ti.

Ayaṃ kirassa adhippāyo – mayhampi tāva kammantā na byāpajjanti, na camhi yathā tvaṃ evaṃ lakkhaṇasampanno, tvampi kasitvā ca vapitvā ca bhuñjassu, ko te attho na sampajjeyya evaṃ lakkhaṇasampannassāti. Apicāyaṃ assosi – ‘‘sakyarājakule kira kumāro uppanno, so cakkavattirajjaṃ pahāya pabbajito’’ti. Tasmā idāni ‘‘ayaṃ so’’ti ñatvā ‘‘cakkavattirajjaṃ pahāya kilantosī’’ti upārambhaṃ āropento evamāha. Apica tikkhapañño esa brāhmaṇo, na bhagavantaṃ apasādento bhaṇati, bhagavato pana rūpasampattiṃ disvā puññasampattiṃ sambhāvayamāno kathāpavattanatthampi evamāha. Atha bhagavā veneyyavasena sadevake loke aggakassakavappakabhāvaṃ attano dassento ahampi kho brāhmaṇotiādimāha.

Atha brāhmaṇo cintesi – ‘‘ayaṃ samaṇo’’ ‘ahampi kasāmi ca vapāmi cā’ti bhaṇati. Na cassa oḷārikāni yuganaṅgalādīni kasibhaṇḍāni passāmi, kiṃ nu kho musā bhaṇatī’’ti? Bhagavantaṃ pādatalato paṭṭhāya yāva kesaggā olokayamāno, aṅgavijjāya katādhikārattā dvattiṃsavaralakkhaṇasampattimassa ñatvā, ‘‘aṭṭhānametaṃ yaṃ evarūpo musā bhaṇeyyā’’ti sañjātabahumāno bhagavati samaṇavādaṃ pahāya gottena bhagavantaṃ samudācaramāno na kho pana mayaṃ passāma bhoto gotamassātiādimāha. Bhagavā pana yasmā pubbadhammasabhāgatāya kathanaṃ nāma buddhānaṃ ānubhāvo, tasmā buddhānubhāvaṃ dīpento saddhā bījantiādimāha.

Kā panettha pubbadhammasabhāgatā? Nanu brāhmaṇena bhagavā naṅgalādikasisambhārasamāyogaṃ puṭṭho apucchitassa bījassa sabhāgatāya āha ‘‘saddhā bīja’’nti, evañca sati kathāpi ananusandhikā hoti? Na hi buddhānaṃ ananusandhikakathā nāma atthi, napi pubbadhammassa asabhāgatāya kathenti. Evaṃ panettha anusandhi veditabbā – brāhmaṇena hi bhagavā yuganaṅgalādikasisambhāravasena kasiṃ pucchito. So tassa anukampāya ‘‘idaṃ apucchita’’nti aparihāpetvā samūlaṃ saupakāraṃ sasambhāraṃ saphalaṃ kasiṃ paññāpetuṃ mūlato paṭṭhāya dassento ‘‘saddhā bīja’’ntiādimāha. Tattha bījaṃ kasiyā mūlaṃ, tasmiṃ sati kattabbato, asati akattabbato, tappamāṇena ca kattabbato. Bīje hi sati kasiṃ karonti, na asati. Bījappamāṇena ca kusalā kassakā khettaṃ kasanti, na ūnaṃ ‘‘mā no sassaṃ parihāyī’’ti, na adhikaṃ ‘‘mā no mogho vāyāmo ahosī’’ti. Yasmā ca bījameva mūlaṃ, tasmā bhagavā mūlato paṭṭhāya kasisambhāraṃ dassento tassa brāhmaṇassa kasiyā pubbadhammassa bījassa sabhāgatāya attano kasiyā pubbadhammaṃ dassento āha ‘‘saddhā bīja’’nti. Evamettha pubbadhammasabhāgatāpi veditabbā.

Pucchitaṃyeva vatvā apucchitaṃ pacchā kiṃ na vuttanti ce? Tassa upakārabhāvato ca dhammasambandhasamatthabhāvato ca. Ayaṃ hi brāhmaṇo paññavā, micchādiṭṭhikule pana jātattā saddhārahito, saddhārahito ca paññavā paresaṃ saddhāya attano avisaye apaṭipajjamāno visesaṃ nādhigacchati, kilesakālussiyaparāmaṭṭhāpi cassa dubbalā saddhā balavatiyā paññāya sahasā vattamānā atthasiddhiṃ na karoti hatthinā saddhiṃ ekadhure yutto goṇo viya. Itissa saddhā upakārikāti taṃ brāhmaṇaṃ saddhāya patiṭṭhāpentena pacchāpi vattabbo ayamattho desanākusalatāya pubbe vutto. Bījassa ca upakārikā vuṭṭhi, sā tadanantaraṃyeva vuccamānā samatthā hoti. Evaṃ dhammasambandhasamatthabhāvato pacchāpi vattabbo ayamattho, añño ca evarūpo īsāyottādi pubbe vuttoti veditabbo.

Tattha sampasādalakkhaṇā saddhā, okappanalakkhaṇā vā. Bījanti pañcavidhaṃ bījaṃ mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamanti. Taṃ sabbampi viruhaṇaṭṭhena bījanteva saṅkhaṃ gacchati.

Tattha yathā brāhmaṇassa kasiyā mūlabhūtaṃ bījaṃ dve kiccāni karoti, heṭṭhā mūlena patiṭṭhāti, upari aṅkuraṃ uṭṭhāpeti, evaṃ bhagavato kasiyā mūlabhūtā saddhā heṭṭhā sīlamūlena patiṭṭhāti, upari samathavipassanaṅkuraṃ uṭṭhāpeti. Yathā ca taṃ mūlena pathavirasaṃ āporasaṃ gahetvā nāḷena dhaññaparipākagahaṇatthaṃ vaḍḍhati, evamayaṃ sīlamūlena samathavipassanārasaṃ gahetvā ariyamagganāḷena ariyaphaladhaññaparipākagahaṇatthaṃ vaḍḍhati. Yathā ca taṃ subhūmiyaṃ patiṭṭhahitvā mūlaṅkurapaṇṇanāḷakaṇḍapasavehi vuddhiṃ virūḷhiṃ vepullaṃ patvā khīraṃ janetvā anekasāliphalabharitaṃ sālisīsaṃ nipphādeti, evamesā cittasantāne patiṭṭhahitvā chahi visuddhīhi vuddhiṃ virūḷhiṃ vepullaṃ patvā ñāṇadassanavisuddhikhīraṃ janetvā anekapaṭisambhidābhiññābharitaṃ arahattaphalaṃ nipphādeti. Tena vuttaṃ ‘‘saddhā bīja’’nti.

Kasmā pana aññesu paropaññāsāya kusaladhammesu ekato uppajjamānesu saddhāva ‘‘bīja’’nti vuttāti ce? Bījakiccakaraṇato. Yathā hi tesu viññāṇaṃyeva vijānanakiccaṃ karoti, evaṃ saddhā bījakiccaṃ. Sā ca sabbakusalānaṃ mūlabhūtā. Yathāha – ‘‘saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati…pe… paññāya ca naṃ ativijjha passatī’’ti (ma. ni. 2.183).

Akusaladhamme ceva kāyañca tapatīti tapo. Indriyasaṃvaravīriyadhutaṅgadukkarakārikānaṃ etaṃ adhivacanaṃ, idha pana indriyasaṃvaro adhippeto. Vuṭṭhīti vassavuṭṭhi vātavuṭṭhītiādi anekavidhā, idha vassavuṭṭhi adhippetā. Yathā hi brāhmaṇassa vassavuṭṭhisamanuggahitaṃ bījaṃ bījamūlakañca sassaṃ viruhati na milāyati nipphattiṃ gacchati, evaṃ bhagavato indriyasaṃvarasamanuggahitā saddhā, saddhāmūlā ca sīlādayo dhammā viruhanti, na milāyanti nipphattiṃ gacchanti. Tenāha ‘‘tapo vuṭṭhī’’ti.

Paññā meti ettha vutto me-saddo purimapadesupi yojetabbo ‘‘saddhā me bījaṃ, tapo me vuṭṭhī’’ti tena kiṃ dīpeti? Yathā, brāhmaṇa, tayā vapite khette sace vuṭṭhi atthi, iccetaṃ kusalaṃ. No ce atthi, udakampi tāva dātabbaṃ hoti. Tathā mayā hiriīse paññāyuganaṅgale manoyottena ekābaddhe kate vīriyabalībadde yojetvā satipācanena vijjhitvā attano cittasantānakhettamhi saddhābīje vapite vuṭṭhiyā abhāvo nāma natthi, ayaṃ pana me niccakālaṃ indriyasaṃvaratapo vuṭṭhīti.

Paññāti kāmāvacarādibhedato anekavidhā. Idha pana saha vipassanāya maggapaññā adhippetā. Yuganaṅgalanti yugañca naṅgalañca yuganaṅgalaṃ. Yathā hi brāhmaṇassa yuganaṅgalaṃ, evaṃ bhagavato duvidhāpi vipassanā paññā ca. Tattha yathā yugaṃ īsāya upanissayaṃ hoti, purato ca īsābaddhaṃ hoti, yottānaṃ nissayaṃ hoti, balībaddānaṃ ekato gamanaṃ dhāreti, evaṃ paññā hirippamukhānaṃ dhammānaṃ upanissayā hoti. Yathāha – ‘‘paññuttarā sabbe kusalā dhammā’’ti (a. ni. 8.83; 10.58) ca, ‘‘paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakāna’’nti (jā. 2.17.81) ca. Kusalānaṃ dhammānaṃ pubbaṅgamaṭṭhena purato ca hoti. Yathāha – ‘‘sīlaṃ sirī cāpi satañca dhammo, anvāyikā paññavato bhavantī’’ti hirivippayogena anuppattito pana īsābaddho hoti. Manosaṅkhātassa samādhiyottassa nissayapaccayato yottānaṃ nissayo hoti. Accāraddhātilīnabhāvapaṭisedhanato vīriyabalībaddānaṃ ekato gamanaṃ dhāreti, yathā ca naṅgalaṃ phālayuttaṃ kasanakāle pathavighanaṃ bhindati, mūlasantānakāni padāleti, evaṃ satiyuttā paññā vipassanākāle dhammānaṃ santatisamūhakiccārammaṇaghanaṃ bhindati, sabbakilesamūlasantānakāni padāleti. Sā ca kho lokuttarāva, itarā pana lokikāpi siyā. Tenāha ‘‘paññā me yuganaṅgala’’nti.

Hirīyati pāpakehi dhammehīti hirī. Taggahaṇena tāya avippayuttaṃ ottappampi gahitameva hoti. Īsāti yuganaṅgalasandhārikā rukkhalaṭṭhi. Yathā hi brāhmaṇassa īsā yuganaṅgalaṃ dhāreti, evaṃ bhagavatopi hirī lokiyalokuttarapaññāsaṅkhātaṃ yuganaṅgalaṃ dhāreti hiriabhāve paññāya abhāvato. Yathā ca īsāpaṭibaddhayuganaṅgalaṃ kiccakaraṃ hoti acalaṃ asithilaṃ, evaṃ hiripaṭibaddhā ca paññā kiccakārī hoti acalā asithilā abbokiṇṇā ahirikena. Tenāha ‘‘hirī īsā’’ti. Munātīti mano, cittassetaṃ nāmaṃ. Idha pana manosīsena taṃsampayutto samādhi adhippeto. Yottanti rajjubandhanaṃ. Taṃ tividhaṃ īsāya saha yugassa bandhanaṃ, yugena saha balībaddānaṃ bandhanaṃ, sārathinā saha balībaddānaṃ ekābandhananti. Tattha yathā brāhmaṇassa yottaṃ īsāyugabalībadde ekābaddhe katvā sakakicce paṭipādeti, evaṃ bhagavato samādhi sabbeva te hiripaññāvīriyadhamme ekārammaṇe avikkhepasabhāvena bandhitvā sakakicce paṭipādeti. Tenāha ‘‘mano yotta’’nti.

Cirakatādimatthaṃ saratīti sati. Phāletīti phālo. Pājenti etenāti pājanaṃ. Taṃ idha ‘‘pācana’’nti vuttaṃ. Patodassetaṃ nāmaṃ. Phālo ca pācanañca phālapācanaṃ. Yathā hi brāhmaṇassa phālapācanaṃ, evaṃ bhagavato vipassanāsampayuttā maggasampayuttā ca sati. Tattha yathā phālo naṅgalaṃ anurakkhati, purato cassa gacchati, evaṃ sati kusalākusalānaṃ dhammānaṃ gatiyo samanvesamānā ārammaṇe vā upaṭṭhāpayamānā paññānaṅgalaṃ rakkhati. Tenevesā ‘‘satārakkhena cetasā viharatī’’tiādīsu (a. ni. 10.20) viya ārakkhāti vuttā. Appamussanavasena cassā purato hoti. Satiparicite hi dhamme paññā pajānāti, no pamuṭṭhe. Yathā ca pācanaṃ balībaddānaṃ vijjhanabhayaṃ dassentaṃ saṃsīdituṃ na deti, uppathagamanaṃ vāreti, evaṃ sati vīriyabalībaddānaṃ apāyabhayaṃ dassentī kosajjasaṃsīdanaṃ na deti, kāmaguṇasaṅkhāte agocare cāraṃ nivāretvā kammaṭṭhāne niyojentī uppathagamanaṃ vāreti. Tenāha ‘‘sati me phālapācana’’nti.

Kāyaguttoti tividhena kāyasucaritena gutto. Vacīguttoti catubbidhena vacīsucaritena gutto. Ettāvatā pātimokkhasaṃvarasīlaṃ vuttaṃ. Āhāre udare yatoti ettha āhāramukhena sabbapaccayānaṃ gahitattā catubbidhepi paccaye yato saṃyato nirupakkilesoti attho. Iminā ājīvapārisuddhisīlaṃ vuttaṃ. Udare yatoti udare yato saṃyato mitabhojī, āhāre mattaññūti vuttaṃ hoti. Iminā bhojane mattaññutāmukhena paccayapaṭisevanasīlaṃ vuttaṃ. Tena kiṃ dīpeti? Yathā tvaṃ, brāhmaṇa, bījaṃ vapitvā sassaparipālanatthaṃ kaṇṭakavatiṃ vā rukkhavatiṃ vā pākāraparikkhepaṃ vā karosi, tena te gomahiṃsamigagaṇā pavesaṃ alabhantā sassaṃ na vilumpanti, evamahampi taṃ saddhābījaṃ vapitvā nānappakārakusalasassaparipālanatthaṃ kāyavacīāhāraguttimayaṃ tividhaṃ parikkhepaṃ karomi, tena me rāgādiakusaladhammagomahiṃsamigagaṇā pavesaṃ alabhantā nānappakārakaṃ kusalasassaṃ na vilumpantīti.

Saccaṃ karomi niddānanti ettha dvīhākārehi avisaṃvādanaṃ saccaṃ. Niddānanti chedanaṃ lunanaṃ uppāṭanaṃ. Karaṇatthe cetaṃ upayogavacanaṃ veditabbaṃ. Ayaṃ hettha attho ‘‘saccena karomi niddāna’’nti. Kiṃ vuttaṃ hoti – ‘‘yathā tvaṃ bāhiraṃ kasiṃ katvā sassadūsakānaṃ tiṇānaṃ hatthena vā asitena vā niddānaṃ karosi, evaṃ ahampi ajjhattikaṃ kasiṃ katvā kusalasassadūsakānaṃ visaṃvādanatiṇānaṃ saccena niddānaṃ karomī’’ti. Yathābhūtañāṇaṃ vā ettha saccanti veditabbaṃ. Tena attasaññādīnaṃ tiṇānaṃ niddānaṃ karomīti dasseti. Atha vā niddānanti chedakaṃ lāvakaṃ uppāṭakanti attho. Yathā tvaṃ dāsaṃ vā kammakaraṃ vā niddānaṃ karosi, ‘‘niddehi tiṇānī’’ti tiṇānaṃ chedakaṃ lāvakaṃ uppāṭakaṃ karosi, evamahaṃ saccaṃ karomīti dasseti, atha vā saccanti diṭṭhisaccaṃ. Tamahaṃ niddānaṃ karomi, chinditabbaṃ lunitabbaṃ uppāṭetabbaṃ karomīti. Iti imesu dvīsu vikappesu upayogenevattho yujjati.

Soraccaṃ me pamocananti ettha yaṃ taṃ ‘‘kāyiko avītikkamo vācasiko avītikkamo’’ti sīlameva ‘‘soracca’’nti vuttaṃ, na taṃ adhippetaṃ. ‘‘Kāyagutto’’tiādinā hi taṃ vuttameva. Arahattaphalaṃ pana adhippetaṃ. Taṃ hi sundare nibbāne ratattā ‘‘soracca’’nti vuccati. Pamocananti yogavissajjanaṃ. Idaṃ vuttaṃ hoti – yathā tava pamocanaṃ punapi sāyanhe vā dutiyadivase vā anāgatasaṃvacchare vā yojetabbato appamocanameva hoti, na mama evaṃ. Na hi mama antarā mocanaṃ nāma atthi. Ahaṃ hi dīpaṅkaradasabalakālato paṭṭhāya paññānaṅgale vīriyabalībadde yojetvā kappasatasahassādhikāni cattāri asaṅkhyeyyāni mahākasiṃ kasanto tāva na muñciṃ, yāva na sammāsambodhiṃ abhisambujjhiṃ. Yadā ca me sabbaṃ taṃ kālaṃ khepetvā bodhimūle aparājitapallaṅke nisinnassa sabbaguṇaparivāraṃ arahattaphalaṃ udapādi, tadā mayā taṃ sabbussukkapaṭippassaddhiyā pamuttaṃ, na dāni puna yojetabbaṃ bhavissatīti. Etamatthaṃ sandhāyāha ‘‘soraccaṃ me pamocana’’nti.

Vīriyaṃ me dhuradhorayhanti ettha vīriyanti kāyikacetasiko vīriyārambho. Dhuradhorayhanti dhurāyaṃ dhorayhaṃ, dhurāvahanti attho. Yathā hi brāhmaṇassa dhurāyaṃ dhorayhākaḍḍhitaṃ naṅgalaṃ bhūmighanaṃ bhindati, mūlasantānakāni ca padāleti, evaṃ bhagavato vīriyākaḍḍhitaṃ paññānaṅgalaṃ yathā vuttaṃ ghanaṃ bhindati, kilesasantānakāni ca padāleti. Tenāha ‘‘vīriyaṃ me dhuradhorayha’’nti. Atha vā purimadhurāvahattā dhurā, mūladhurāvahattā dhorayhā, dhurā ca dhorayhā ca dhuradhorayhā. Iti yathā brāhmaṇassa ekekasmiṃ naṅgale catubalībaddapabhedaṃ dhuradhorayhaṃ vahantaṃ uppannuppannaṃ tiṇamūlaghātañceva sassasampattiñca sādheti, evaṃ bhagavato catusammappadhānavīriyabhedaṃ dhuradhorayhaṃ vahantaṃ uppannuppannaṃ akusalaghātañceva kusalasampattiñca sādheti. Tenāha ‘‘vīriyaṃ me dhuradhorayha’’nti.

Yogakkhemādhivāhananti ettha yogehi khemattā nibbānaṃ yogakkhemaṃ nāma, taṃ adhikicca vāhīyati, abhimukhaṃ vā vāhīyatīti adhivāhanaṃ, yogakkhemassa adhivāhanaṃ yogakkhemādhivāhananti. Idaṃ vuttaṃ hoti – yathā tava dhuradhorayhaṃ puratthimādīsu aññataradisābhimukhaṃ vāhīyati, tathā mama dhuradhorayhaṃ nibbānābhimukhaṃ vāhīyatīti. Evaṃ vāhīyamānaṃva gacchati anivattantaṃ. Yathā tava naṅgalaṃ vahantaṃ dhuradhorayhaṃ khettakoṭiṃ patvā puna nivattati, evaṃ anivattantaṃ dīpaṅkarakālato paṭṭhāya gacchateva. Yasmā vā tena tena maggena pahīnā kilesā na punappunaṃ pahātabbā honti, yathā tava naṅgalena chinnāni tiṇāni puna aparasmiṃ samaye chinditabbāni honti, tasmāpi evaṃ paṭhamamaggavasena diṭṭhekaṭṭhe kilese, dutiyavasena oḷārike, tatiyavasena aṇusahagate, catutthavasena sabbakilese pajahantaṃ gacchati anivattantaṃ. Atha vā gacchati anivattanti nivattanarahitaṃ hutvā gacchatīti attho. Tanti taṃ dhuradhorayhaṃ. Evamettha attho veditabbo. Evaṃ gacchantañca yathā tava dhuradhorayhaṃ na taṃ ṭhānaṃ gacchati, yattha gantvā kassako asoko virajo hutvā na socati. Etaṃ pana taṃ ṭhānaṃ gacchati yattha gantvā na socati. Yattha satipācanena etaṃ vīriyadhuradhorayhaṃ codento gantvā mādiso kassako asoko virajo hutvā na socati, taṃ sabbasokasallasamugghātabhūtaṃ nibbānaṃ nāma asaṅkhataṃ ṭhānaṃ gacchatīti.

Idāni nigamanaṃ karonto evamesā kasīti gāthamāha. Tassāyaṃ saṅkhepattho – yassa, brāhmaṇa, esā saddhābījā tapovuṭṭhiyā anuggahitā kasī paññāmayaṃ yuganaṅgalaṃ hirimayañca īsaṃ manomayena yottena ekābaddhaṃ katvā paññānaṅgalena satiphālaṃ ākoṭetvā satipācanaṃ gahetvā kāyavacīāhāraguttiyā gopetvā saccaṃ niddānaṃ katvā soraccapamocanaṃ vīriyadhuradhorayhaṃ yogakkhemābhimukhaṃ anivattantaṃ vāhantena kaṭṭhā kasī kammapariyosānaṃ catubbidhaṃ sāmaññaphalaṃ pāpitā, sā hoti amatapphalā, sā esā kasī amatapphalā hoti. Amataṃ vuccati nibbānaṃ, nibbānānisaṃsā hotīti attho. Sā kho panesā kasī na mamevekassa amatapphalā hoti, atha kho yo koci khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā etaṃ kasiṃ kasati, so sabbopi etaṃ kasitvāna sabbadukkhā pamuccatīti.

Evaṃ bhagavā brāhmaṇassa arahattanikūṭena nibbānapariyosānaṃ katvā desanaṃ niṭṭhāpesi. Tato brāhmaṇo gambhīratthaṃ desanaṃ sutvā – ‘‘mama kasiphalaṃ bhuñjitvā punapi divaseyeva chāto hoti, imassa pana kasī amatapphalā, tassa phalaṃ bhuñjitvā sabbadukkhā pamuccatī’’ti ñatvā pasanno pasannākāraṃ karonto bhuñjatu bhavaṃ gotamotiādimāha. Taṃ sabbaṃ tato parañca vuttatthamevāti. Paṭhamaṃ.

2. Udayasuttavaṇṇanā

198. Dutiye odanena pūresīti attano atthāya sampāditena sūpabyañjanena odanena pūretvā adāsi. Bhagavā kira paccūsasamaye lokaṃ olokentova taṃ brāhmaṇaṃ disvā, pātova sarīrapaṭijagganaṃ katvā, gandhakuṭiṃ pavisitvā, dvāraṃ pidhāya, nisinno tassa bhojanaṃ upasaṃhariyamānaṃ disvā, ekakova pattaṃ aṃsakūṭe laggetvā, gandhakuṭito nikkhamma, nagaradvāre pattaṃ nīharitvā, antonagaraṃ pavisitvā, paṭipāṭiyā gacchanto brāhmaṇassa dvārakoṭṭhake aṭṭhāsi. Brāhmaṇo bhagavantaṃ disvā, attano sajjitaṃ bhojanaṃ adāsi. Taṃ sandhāyetaṃ vuttaṃ. Dutiyampīti dutiyadivasepi. Tatiyampīti tatiyadivasepi. Tāni kira tīṇi divasāni nirantaraṃ brāhmaṇassa gharadvāraṃ gacchantassa bhagavato antarā añño koci uṭṭhāya pattaṃ gahetuṃ samattho nāma nāhosi, mahājano olokentova aṭṭhāsi.

Etadavocāti brāhmaṇo tīṇi divasāni pattaṃ pūretvā dentopi na saddhāya adāsi, ‘‘gharadvāraṃ āgantvā ṭhitassa pabbajitassa bhikkhāmattampi adatvā bhuñjatī’’ti upārambhabhayena adāsi. Dadanto ca dve divasāni datvā kiñci avatvāva nivatto. Bhagavāpi kiñci avatvāva pakkanto. Tatiyadivase pana adhivāsetuṃ asakkonto etaṃ ‘‘pakaṭṭhako’’tiādivacanaṃ avoca. Bhagavāpi etaṃ vacanaṃ nicchārāpanatthameva yāva tatiyamagamāsi. Tattha pakaṭṭhakoti rasagiddho.

Punappunaṃ ceva vapanti bījanti satthā brāhmaṇassa vacanaṃ sutvā, ‘‘brāhmaṇa, tvaṃ tīṇi divasāni piṇḍapātaṃ datvā osakkasi, punappunaṃ kātabbā nāma lokasmiṃ soḷasa dhammā’’ti vatvā te dhamme dassetuṃ imaṃ desanaṃ ārabhi. Tattha punappunaṃ ceva vapantīti ekasmiṃ sassavāre vuttaṃ ‘‘alamettāvatā’’ti anosakkitvā aparāparesupi sassavāresu ca vapantiyeva. Punappunaṃ vassatīti na ekadivasaṃ vassitvā tiṭṭhati, punappunadivasesupi punappunasaṃvaccharesupi vassatiyeva, evaṃ janapadā iddhā honti. Etenupāyena sabbattha nayo veditabbo.

Yācakāti imasmiṃ pade satthā desanākusalatāya attānampi pakkhipitvā dasseti. Khīranikāti khīrakārakā godohakā. Na hi te ekavārameva thanaṃ añchanti, punappunaṃ añchantā dhenuṃ duhantīti attho. Kilamati phandati cāti ayaṃ satto tena iriyāpathena kilamati ceva phandati ca. Gabbhanti soṇasiṅgālādīnampi tiracchānagatānaṃ kucchiṃ. Sivathikanti susānaṃ, mataṃ mataṃ sattaṃ tattha punappunaṃ harantīti attho. Maggañca laddhā apunabbhavāyāti apunabbhavāya maggo nāma nibbānaṃ, taṃ labhitvāti attho.

Evaṃ vutteti evaṃ bhagavatā antaravīthiyaṃ ṭhatvāva soḷasa punappunadhamme desentena vutte. Etadavocāti desanāpariyosāne pasanno saddhiṃ puttadāramittañātivaggena bhagavato pāde vanditvā etaṃ ‘‘abhikkantaṃ bho’’tiādivacanaṃ avoca. Dutiyaṃ.

3. Devahitasuttavaṇṇanā

199. Tatiye vātehīti udaravātehi. Bhagavato kira chabbassāni dukkarakārikaṃ karontassa pasatamuggayūsādīni āhārayato dubbhojanena ceva dukkhaseyyāya ca udaravāto kuppi. Aparabhāge sambodhiṃ patvā paṇītabhojanaṃ bhuñjantassāpi antarantarā so ābādho attānaṃ dassetiyeva. Taṃ sandhāyetaṃ vuttaṃ. Upaṭṭhāko hotīti paṭhamabodhiyaṃ anibaddhupaṭṭhākakāle upaṭṭhāko hoti. Tasmiṃ kira kāle satthuasītimahātheresu upaṭṭhāko abhūtapubbo nāma natthi. Nāgasamālo upavāno sunakkhatto cundo samaṇuddeso sāgato bodhi meghiyoti ime pana pāḷiyaṃ āgatupaṭṭhākā. Imasmiṃ pana kāle upavānatthero pātova uṭṭhāya pariveṇasammajjanaṃ dantakaṭṭhadānaṃ nhānodakapariyādanaṃ pattacīvaraṃ gahetvā anugamananti sabbaṃ bhagavato upaṭṭhānamakāsi. Upasaṅkamīti paṭhamabodhiyaṃ kira vīsati vassāni niddhūmaṃ araññameva hoti, bhikkhusaṅghassa udakatāpanampi na bhagavatā anuññātaṃ. So ca brāhmaṇo uddhanapāḷiṃ bandhāpetvā mahācāṭiyo uddhanamāropetvā uṇhodakaṃ kāretvā, nhānīyacuṇṇādīhi saddhiṃ taṃ vikkiṇanto jīvikaṃ kappeti. Nhāyitukāmā tattha gantvā mūlaṃ datvā nhāyitvā gandhe vilimpitvā mālaṃ piḷandhitvā pakkamanti. Tasmā thero tattha upasaṅkami.

Kiṃ patthayānoti kiṃ icchanto. Kiṃ esanti kiṃ gavesanto. Pūjito pūjaneyyānanti idaṃ thero dasabalassa vaṇṇaṃ kathetumārabhi. Gilānabhesajjatthaṃ gatena kira gilānassa vaṇṇo kathetabboti vattametaṃ. Vaṇṇaṃ hi sutvā manussā sakkaccaṃ bhesajjaṃ dātabbaṃ maññanti. Sappāyabhesajjaṃ laddhā gilāno khippameva vuṭṭhāti. Kathentena ca jhānavimokkhasamāpattimaggaphalāni ārabbha kathetuṃ na vaṭṭati. ‘‘Sīlavā lajjī kukkuccako bahussuto āgamadharo vaṃsānurakkhako’’ti evaṃ pana āgamanīyapaṭipadaṃyeva kathetuṃ vaṭṭati. Pūjaneyyānanti asītimahātherā sadevakena lokena pūjetabbāti pūjaneyyā. Teyeva sakkātabbāti sakkareyyā. Tesaṃyeva apaciti kattabbāti apaceyyā. Bhagavā tesaṃ pūjito sakkato apacito ca, iccassa taṃ guṇaṃ pakāsento thero evamāha. Hātaveti harituṃ.

Phāṇitassa ca puṭanti mahantaṃ nicchārikaṃ guḷapiṇḍaṃ. So kira ‘‘kiṃ samaṇassa gotamassa aphāsuka’’nti? Pucchitvā, ‘‘udaravāto’’ti sutvā, ‘‘tena hi mayamettha bhesajjaṃ jānāma, ito thokena udakena idaṃ phāṇitaṃ āloḷetvā nhānapariyosāne pātuṃ detha, iti uṇhodakena bahi parisedo bhavissati, iminā antoti evaṃ samaṇassa gotamassa phāsukaṃ bhavissatī’’ti vatvā therassa patte pakkhipitvā adāsi.

Upasaṅkamīti tasmiṃ kira ābādhe paṭippassaddhe ‘‘devahitena tathāgatassa bhesajjaṃ dinnaṃ, teneva rogo vūpasanto, aho dānaṃ paramadānaṃ brāhmaṇassā’’ti kathā vitthāritā jātā. Taṃ sutvā kittikāmo brāhmaṇo ‘‘ettakenapi tāva me ayaṃ kittisaddo abbhuggato’’ti somanassajāto attanā katabhāvaṃ jānāpetukāmo tāvatakeneva dasabale vissāsaṃ āpajjitvā upasaṅkami.

Dajjāti dadeyya. Kathaṃ hi yajamānassāti kena kāraṇena yajantassa. Ijjhatīti samijjhati mahapphalo hoti. Yovedīti yo avedi aññāsi, viditaṃ pākaṭamakāsi ‘‘yovetī’’tipi pāṭho, yo aveti jānātīti attho. Passatīti dibbacakkhunā passati. Jātikkhayanti arahattaṃ. Abhiññāvositoti jānitvā vosito vosānaṃ katakiccataṃ patto. Evaṃ hi yajamānassāti iminā khīṇāsave yajanākārena yajantassa. Tatiyaṃ.

4. Mahāsālasuttavaṇṇanā

200. Catutthe lūkho lūkhapāvuraṇoti jiṇṇo jiṇṇapāvuraṇo. Upasaṅkamīti kasmā upasaṅkami? Tassa kira ghare aṭṭhasatasahassadhanaṃ ahosi. So catunnaṃ puttānaṃ āvāhaṃ katvā cattāri satasahassāni adāsi. Athassa brāhmaṇiyā kālaṅkatāya puttā sammantayiṃsu – ‘‘sace aññaṃ brāhmaṇiṃ ānessati, tassā kucchiyaṃ nibbattavasena kulaṃ bhijjissati. Handa naṃ mayaṃ saṅgaṇhāmā’’ti. Te cattāropi paṇītehi ghāsacchādanādīhi upaṭṭhahantā hatthapādasambāhanādīni karontā saṅgaṇhitvā ekadivasaṃ divā niddāyitvā vuṭṭhitassa hatthapāde sambāhamānā pāṭiyekkaṃ gharāvāse ādīnavaṃ vatvā – ‘‘mayaṃ tumhe iminā nīhārena yāvajīvaṃ upaṭṭhahissāma, sesadhanampi no dethā’’ti yāciṃsu. Brāhmaṇo puna ekekassa satasahassaṃ satasahassaṃ datvā attano nivatthapārupanamattaṃ ṭhapetvā sabbaṃ upabhogaparibhogaṃ cattāro koṭṭhāse katvā niyyādesi. Taṃ jeṭṭhaputto katipāhaṃ upaṭṭhahi.

Atha naṃ ekadivasaṃ nhatvā āgacchantaṃ dvārakoṭṭhake ṭhatvā suṇhā evamāha – ‘‘kiṃ tayā jeṭṭhaputtassa sataṃ vā sahassaṃ vā atirekaṃ dinnamatthi? Nanu sabbesaṃ dve dve satasahassāni dinnāni, kiṃ sesaputtānaṃ gharassa maggaṃ na jānāsī’’ti? So ‘‘nassa vasalī’’ti kujjhitvā aññassa gharaṃ agamāsi, tatopi katipāhaccayena imināva upāyena palāpito aññassāti evaṃ ekagharepi pavesanaṃ alabhamāno paṇḍaraṅgapabbajjaṃ pabbajitvā bhikkhāya caranto kālānamaccayena jarājiṇṇo dubbhojanadukkhaseyyāhi milātasarīro bhikkhācārato āgamma, pīṭhakāya nipanno niddaṃ okkamitvā vuṭṭhāya nisinno attānaṃ oloketvā puttesu patiṭṭhaṃ apassanto cintesi – ‘‘samaṇo kira gotamo abbhākuṭiko uttānamukho sukhasambhāso paṭisanthārakusalo, sakkā samaṇaṃ gotamaṃ upasaṅkamitvā paṭisanthāraṃ labhitu’’nti nivāsanapāvuraṇaṃ saṇṭhapetvā bhikkhābhājanamādāya yena bhagavā tenupasaṅkami.

Dārehi saṃpuccha gharā nikkhāmentīti sabbaṃ mama santakaṃ gahetvā mayhaṃ niddhanabhāvaṃ ñatvā attano bhariyāhi saddhiṃ mantayitvā maṃ gharā nikkaḍḍhāpenti.

Nandissanti nandijāto tuṭṭho pamudito ahosiṃ. Bhavamicchisanti vuḍḍhiṃ patthayiṃ. Sāva vārenti sūkaranti yathā sunakhā vaggavaggā hutvā bhussantā bhussantā sūkaraṃ vārenti, punappunaṃ mahāravaṃ ravāpenti, evaṃ dārehi saddhiṃ maṃ bahuṃ vatvā viravantaṃ palāpentīti attho.

Asantāti asappurisā. Jammāti lāmakā. Bhāsareti bhāsanti. Puttarūpenāti puttavesena. Vayogatanti tayo vaye gataṃ atikkantaṃ pacchimavaye ṭhitaṃ maṃ. Jahantīti pariccajanti.

Nibbhogoti nipparibhogo. Khādanā apanīyatīti asso hi yāvadeva taruṇo hoti javasampanno, tāvassa nānārasaṃ khādanaṃ dadanti, jiṇṇaṃ nibbhogaṃ tato apanenti, antimavaye taṃ vattaṃ na labhati, gāvīhi saddhiṃ aṭaviyaṃ sukkhatiṇāni khādanto carati. Yathā so asso, evaṃ jiṇṇakāle viluttasabbadhanattā nibbhogo mādisopi bālakānaṃ pitā thero paragharesu bhikkhati.

Yañceti nipāto. Idaṃ vuttaṃ hoti – ye mama puttā anassavā appatissā avasavattino, tehi daṇḍova kira seyyo sundarataroti. Idānissa seyyabhāvaṃ dassetuṃ caṇḍampi goṇantiādi vuttaṃ.

Pure hotīti aggato hoti, taṃ purato katvā gantuṃ sukhaṃ hotīti attho. Gādhamedhatīti udakaṃ otaraṇakāle gambhīre udake patiṭṭhaṃ labhati.

Pariyāpuṇitvāti uggaṇhitvā vā vācuggatā katvā. Sannisinnesūti tathārūpe brāhmaṇānaṃ samāgamadivase sabbālaṅkārapaṭimaṇḍitesu puttesu taṃ sabhaṃ ogāhetvā brāhmaṇānaṃ majjhe mahārahe āsane nisinnesu. Abhāsīti ‘ayaṃ me kālo’ti sabhāya majjhe pavisitvā hatthaṃ ukkhipitvā, ‘‘bho ahaṃ tumhākaṃ gāthā bhāsitukāmo, bhāsite suṇissathā’’ti vatvā – ‘‘bhāsa, brāhmaṇa, suṇomā’’ti vutto ṭhitakova abhāsi. ‘‘Tena ca samayena manussānaṃ vattaṃ hoti yo mātāpitūnaṃ santakaṃ khādanto mātāpitaro na poseti, so māretabbo’’ti. Tasmā te brāhmaṇaputtā pitupādesu nipatitvā ‘‘jīvitaṃ no tāta, dehī’’ti yāciṃsu. So pituhadayassa puttānaṃ muduttā ‘‘mā me, bho, bālake vināsayittha, posissanti ma’’nti āha.

Athassa putte manussā āhaṃsu – ‘‘sace, bho, ajja paṭṭhāya pitaraṃ na sammā paṭijaggissatha, ghātessāma vo’’ti. Te bhītā gharaṃ netvā paṭijaggiṃsu. Taṃ dassetuṃ atha kho naṃ brāhmaṇamahāsālantiādi vuttaṃ. Tattha netvāti pīṭhe nisīdāpetvā sayaṃ ukkhipitvā nayiṃsu. Nhāpetvāti sarīraṃ telena abbhañjitvā ubbaṭṭetvā gandhacuṇṇādīhi nhāpesuṃ. Brāhmaṇiyopi pakkosāpetvā, ‘‘ajja paṭṭhāya amhākaṃ pitaraṃ sammā paṭijaggatha. Sace pamādaṃ āpajjissatha, gharato vo nikkaḍḍhissāmā’’ti vatvā, paṇītabhojanaṃ bhojesuṃ.

Brāhmaṇo subhojanañca sukhaseyyañca āgamma katipāhaccayena sañjātabalo pīṇitindriyo attabhāvaṃ oloketvā, ‘‘ayaṃ me sampatti samaṇaṃ gotamaṃ nissāya laddhā’’ti paṇṇākāraṃ ādāya bhagavato santikaṃ agamāsi. Taṃ dassetuṃ atha kho sotiādi vuttaṃ. Tattha etadavocāti dussayugaṃ pādamūle ṭhapetvā etaṃ avoca. Saraṇagamanāvasāne cāpi bhagavantaṃ evamāha – ‘‘bho gotama, mayhaṃ puttehi cattāri dhurabhattāni dinnāni, tato ahaṃ dve tumhākaṃ dammi, dve sayaṃ paribhuñjissāmī’’ti. Kalyāṇaṃ, brāhmaṇa, pāṭiyekkaṃ pana mā niyyādehi, amhākaṃ ruccanaṭṭhānameva gamissāmāti. ‘‘Evaṃ, bho’’ti kho brāhmaṇo bhagavantaṃ vanditvā gharaṃ gantvā putte āmantesi ‘‘tātā, samaṇo gotamo mayhaṃ sahāyo, tassa dve dhurabhattāni dinnāni, tumhe tasmiṃ sampatte mā pamajjathā’’ti. Sādhu, tātāti. Punadivase bhagavā pubbaṇhasamaye pattacīvaraṃ ādāya jeṭṭhaputtassa nivesanadvāraṃ gato. So satthāraṃ disvāva hatthato pattaṃ gahetvā gharaṃ pavesetvā mahārahe pallaṅke nisīdāpetvā paṇītabhojanamadāsi. Satthā punadivase itarassa, punadivase itarassāti paṭipāṭiyā sabbesaṃ gharāni agamāsi. Sabbe tatheva sakkāraṃ akaṃsu.

Athekadivasaṃ jeṭṭhaputtassa ghare maṅgalaṃ paccupaṭṭhitaṃ. So pitaraṃ āha – ‘‘tāta, kassa maṅgalaṃ demā’’ti. Amhe aññaṃ na jānāma? Nanu samaṇo gotamo mayhaṃ sahāyoti? Tena hi tumhe pañcahi bhikkhusatehi saddhiṃ svātanāya samaṇaṃ gotamaṃ nimantethāti. Brāhmaṇo tathā akāsi. Bhagavā adhivāsetvā punadivase bhikkhusaṅghaparivuto tassa gehadvāraṃ agamāsi. So haritupalittaṃ sabbālaṅkārapaṭimaṇḍitaṃ gehaṃ satthāraṃ pavesetvā buddhappamukhaṃ bhikkhusaṅghaṃ paññattāsanesu nisīdāpetvā appodakapāyāsañceva khajjakavikatiñca adāsi. Antarabhattasmiṃyeva brāhmaṇassa cattāropi puttā satthu santike nisīditvā āhaṃsu – ‘‘bho gotama, mayaṃ amhākaṃ pitaraṃ paṭijaggāma nappamajjāma, passathassa attabhāva’’nti. Satthā ‘‘kalyāṇaṃ vo kataṃ, mātāpituposakaṃ nāma porāṇakapaṇḍitānaṃ āciṇṇamevā’’ti vatvā mahānāgajātakaṃ (jā. 1.11.1 ādayo; cariyā. 2.1 ādayo) nāma kathetvā, cattāri saccāni dīpetvā dhammaṃ desesi. Desanāpariyosāne brāhmaṇo saddhiṃ catūhi puttehi catūhi ca suṇhāhi desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Tato paṭṭhāya satthā na sabbakālaṃ tesaṃ gehaṃ agamāsīti. Catutthaṃ.

5. Mānatthaddhasuttavaṇṇanā

201. Pañcame mānatthaddhoti vātabharitabhastā viya mānena thaddho. Ācariyanti sippuggahaṇakāle ācariyo anabhivādentassa sippaṃ na deti, aññasmiṃ pana kāle taṃ na abhivādeti, atthibhāvampissa na jānāti. Nāyaṃ samaṇoti evaṃ kirassa ahosi – ‘‘yasmā ayaṃ samaṇo mādise jātisampannabrāhmaṇe sampatte paṭisanthāramattampi na karoti, tasmā na kiñci jānātī’’ti.

Abbhutavittajātāti abhūtapubbāya tuṭṭhiyā samannāgatā. Kesu cassāti kesu bhaveyya. Kyassāti ke assa puggalassa. Apacitā assūti apacitiṃ dassetuṃ yuttā bhaveyyuṃ. Arahanteti imāya gāthāya desanākusalattā attānaṃ antokatvā pūjaneyyaṃ dasseti. Pañcamaṃ.

6. Paccanīkasuttavaṇṇanā

202. Chaṭṭhe ‘‘sabbaṃ seta’’nti vutte ‘‘sabbaṃ kaṇha’’ntiādinā nayena paccanīkaṃ karontassevassa sātaṃ sukhaṃ hotīti paccanīkasāto. Yo ca vineyya sārambhanti yo karaṇuttariyalakkhaṇaṃ sārambhaṃ vinetvā suṇātīti attho. Chaṭṭhaṃ.

7. Navakammikasuttavaṇṇanā

203. Sattame navakammikabhāradvājoti so kira araññe rukkhaṃ chindāpetvā tattheva pāsādakūṭāgārādīni yojetvā nagaraṃ āharitvā vikkiṇāti, iti navakammaṃ nissāya jīvatīti navakammiko, gottena bhāradvājoti navakammikabhāradvājo. Disvānassa etadahosīti chabbaṇṇarasmiyo vissajjetvā nisinnaṃ bhagavantaṃ disvāna assa etaṃ ahosi. Vanasminti imasmiṃ vanasaṇḍe. Ucchinnamūlaṃ me vananti mayhaṃ kilesavanaṃ ucchinnamūlaṃ. Nibbanathoti nikkilesavano. Eko rameti ekako abhiramāmi. Aratiṃ vippahāyāti pantasenāsanesu ceva bhāvanāya ca ukkaṇṭhitaṃ jahitvā. Sattamaṃ.

8. Kaṭṭhahārasuttavaṇṇanā

204. Aṭṭhame antevāsikāti veyyāvaccaṃ katvā sippuggaṇhanakā dhammantevāsikā. Nisinnanti chabbaṇṇarasmiyo vissajjetvā nisinnaṃ. Gambhīrarūpeti gambhīrasabhāve.

Bahubheraveti tatraṭṭhakasaviññāṇakaaviññāṇakabheravehi bahubherave. Vigāhiyāti anupavisitvā. Aniñjamānenātiādīni kāyavisesanāni, evarūpena kāyenāti attho. Sucārurūpaṃ vatāti atisundaraṃ vata jhānaṃ jhāyasīti vadati.

Vanavassito munīti vanaṃ avassito buddhamuni. Idanti idaṃ tumhākaṃ evaṃ vane nisinnakāraṇaṃ mayhaṃ accherarūpaṃ paṭibhāti. Pītimanoti tuṭṭhacitto. Vane vaseti vanamhi vasi.

Maññāmahanti maññāmi ahaṃ. Lokādhipatisahabyatanti lokādhipatimahābrahmunā sahabhāvaṃ. Ākaṅkhamānoti icchamāno. Tidivaṃ anuttaranti idaṃ brahmalokameva sandhāyāha. Kasmā bhavaṃ vijanamaraññamassitoti ahaṃ tāva brahmalokaṃ ākaṅkhamānoti maññāmi. Yadi evaṃ na hoti, atha me ācikkha, kasmā bhavanti? Pucchati. Brahmapattiyāti seṭṭhapattiyā. Idha idaṃ tapo kasmā karosīti aparenapi ākārena pucchati.

Kaṅkhāti taṇhā. Abhinandanāti abhinandanavasena taṇhāva vuttā. Anekadhātūsūti anekasabhāvesu ārammaṇesu. Puthūti nānappakārā taṇhā sesakilesā vā. Sadāsitāti niccakālaṃ avassitā. Aññāṇamūlappabhavāti avijjāmūlā hutvā jātā. Pajappitāti taṇhāva ‘‘idampi mayhaṃ, idampi mayha’’nti pajappāpanavasena pajappitā nāmāti vuttā. Sabbā mayā byantikatāti sabbā taṇhā mayā aggamaggena vigatantā nirantā katā. Samūlikāti saddhiṃ aññāṇamūlena.

Anūpayoti anupagamano. Sabbesu dhammesu visuddhadassanoti iminā sabbaññutaññāṇaṃ dīpeti. Sambodhimanuttaranti arahattaṃ sandhāyāha. Sivanti seṭṭhaṃ. Jhāyāmīti dvīhi jhānehi jhāyāmi. Visāradoti vigatasārajjo. Aṭṭhamaṃ.

9. Mātuposakasuttavaṇṇanā

205. Navame peccāti ito paṭigantvā. Navamaṃ.

10. Bhikkhakasuttavaṇṇanā

206. Dasame idhāti imasmiṃ bhikkhubhāve. Vissaṃ dhammanti duggandhaṃ akusaladhammaṃ. Bāhitvāti aggamaggena jahitvā. Saṅkhāyāti ñāṇena. Sa ve bhikkhūti vuccatīti so ve bhinnakilesattā bhikkhu nāma vuccati. Dasamaṃ.

11. Saṅgāravasuttavaṇṇanā

207. Ekādasame paccetīti icchati pattheti. Sādhu, bhanteti āyācamāno āha. Therassa kiresa gihisahāyo, tasmā thero ‘‘ayaṃ varāko maṃ sahāyaṃ labhitvāpi micchādiṭṭhiṃ gahetvā mā apāyapūrako ahosī’’ti āyācati. Apicesa mahāparivāro, tasmiṃ pasanne pañcakulasatāni anuvattissantīti maññamānopi āyācati. Atthavasanti atthānisaṃsaṃ atthakāraṇaṃ. Pāpanti pāṇātipātādiakusalaṃ. Pavāhemīti galappamāṇaṃ udakaṃ otaritvā pavāhemi palāpemi. Dhammoti gāthā vuttatthāva. Ekādasamaṃ.

12. Khomadussasuttavaṇṇanā

208. Dvādasame khomadussaṃ nāmāti khomadussānaṃ ussannattā evaṃladdhanāmaṃ. Sabhāyanti sālāyaṃ. Phusāyatīti phusitāni muñcati vassati. Satthā kira taṃ sabhaṃ upasaṅkamitukāmo – ‘‘mayi evamevaṃ upasaṅkamante aphāsukadhātukaṃ hoti, ekaṃ kāraṇaṃ paṭicca upasaṅkamissāmī’’ti adhiṭṭhānavasena vuṭṭhiṃ uppādesi. Sabhādhammanti sukhanisinne kira asañcāletvā ekapassena pavisanaṃ tesaṃ sabhādhammo nāma, na mahājanaṃ cāletvā ujukameva pavisanaṃ. Bhagavā ca ujukameva āgacchati, tena te kupitā bhagavantaṃ hīḷentā ‘‘ke ca muṇḍakā samaṇakā, ke ca sabhādhammaṃ jānissantī’’ti āhaṃsu. Santoti paṇḍitā sappurisā. Pahāyāti ete rāgādayo jahitvā rāgādivinayāya dhammaṃ bhaṇanti, tasmā te santo nāmāti. Dvādasamaṃ.

Upāsakavaggo dutiyo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Brāhmaṇasaṃyuttavaṇṇanā niṭṭhitā.

8. Vaṅgīsasaṃyuttaṃ

1. Nikkhantasuttavaṇṇanā

209. Vaṅgīsasaṃyuttassa paṭhame aggāḷave cetiyeti āḷaviyaṃ aggacetiye. Anuppanne buddhe aggāḷavagotamakādīni yakkhanāgādīnaṃ bhavanāni, cetiyāni ahesuṃ. Uppanne buddhe tāni apanetvā manussā vihāre kariṃsu. Tesaṃ tāneva nāmāni jātāni. Nigrodhakappenāti nigrodharukkhamūlavāsinā kappattherena. Ohiyyakoti ohīnako. Vihārapāloti so kira tadā avassiko hoti pattacīvaraggahaṇe akovido. Atha naṃ therā bhikkhū – ‘‘āvuso, imāni chattupāhanakattarayaṭṭhiādīni olokento nisīdā’’ti vihārarakkhakaṃ katvā piṇḍāya pavisiṃsu. Tena vuttaṃ ‘‘vihārapālo’’ti. Samalaṅkaritvāti attano vibhavānurūpena alaṅkārena alaṅkaritvā. Cittaṃ anuddhaṃsetīti kusalacittaṃ viddhaṃseti vināseti. Taṃ kutettha labbhāti etasmiṃ rāge uppanne taṃ kāraṇaṃ kuto labbhā. Yaṃ me paroti yena me kāraṇena añño puggalo vā dhammo vā anabhiratiṃ vinodetvā idāneva abhiratiṃ uppādeyya ācariyupajjhāyāpi maṃ vihāre ohāya gatā.

Agārasmāti agārato nikkhantaṃ. Anagāriyanti pabbajjaṃ upagatanti attho. Kaṇhatoti kaṇhapakkhato mārapakkhato ādhāvanti. Uggaputtāti uggatānaṃ puttā mahesakkhā rājaññabhūtā. Daḷhadhamminoti daḷhadhanuno, uttamappamāṇaṃ ācariyadhanuṃ dhārayamānā. Sahassaṃ apalāyinanti ye te samantā sarehi parikireyyuṃ, tesaṃ apalāyīnaṃ saṅkhaṃ dassento ‘‘sahassa’’nti āha. Etato bhiyyoti etasmā sahassā atirekatarā. Neva maṃ byādhayissantīti maṃ cāletuṃ na sakkhissanti. Dhamme samhi patiṭṭhitanti anabhiratiṃ vinodetvā abhiratiṃ uppādanasamatthe sake sāsanadhamme patiṭṭhitaṃ. Idaṃ vuttaṃ hoti – issāsasahasse tāva samantā sarehi parikirante sikkhito puriso daṇḍakaṃ gahetvā sabbe sare sarīre apatamāne antarāva paharitvā pādamūle pāteti. Tattha ekopi issāso dve sare ekato na khipati, imā pana itthiyo rūpārammaṇādivasena pañca pañca sare ekato khipanti. Evaṃ khipantiyo etā sacepi atirekasahassā honti, neva maṃ cāletuṃ sakkhissantīti.

Sakkhī hi me sutaṃ etanti mayā hi sammukhā etaṃ sutaṃ. Nibbānagamanaṃ magganti vipassanaṃ sandhāyāha. So hi nibbānassa pubbabhāgamaggo, liṅgavipallāsena pana ‘‘magga’’nti āha. Tattha meti tasmiṃ me attano taruṇavipassanāsaṅkhāte nibbānagamanamagge mano nirato. Pāpimāti kilesaṃ ālapati. Maccūtipi tameva ālapati. Na me maggampi dakkhasīti yathā me bhavayoniādīsu gatamaggampi na passasi, tathā karissāmīti. Paṭhamaṃ.

2. Aratīsuttavaṇṇanā

210. Dutiye nikkhamatīti vihārā nikkhamati. Aparajju vā kāleti dutiyadivase vā bhikkhācārakāle. Vihāragaruko kiresa thero. Aratiñca ratiñcāti sāsane aratiṃ kāmaguṇesu ca ratiṃ. Sabbaso gehasitañca vitakkanti pañcakāmaguṇagehanissitaṃ pāpavitakkañca sabbākārena pahāya. Vanathanti kilesamahāvanaṃ. Kuhiñcīti kismiñci ārammaṇe. Nibbanathoti nikkilesavano. Aratoti taṇhāratirahito.

Pathaviñca vehāsanti pathaviṭṭhitañca itthipurisavatthālaṅkārādivaṇṇaṃ, vehāsaṭṭhakañca candasūriyobhāsādi. Rūpagatanti rūpameva. Jagatogadhanti jagatiyā ogadhaṃ, antopathaviyaṃ nāgabhavanagatanti attho. Parijīyatīti parijīrati. Sabbamaniccanti sabbaṃ taṃ aniccaṃ. Ayaṃ therassa mahāvipassanāti vadanti. Evaṃ samaccāti evaṃ samāgantvā. Caranti mutattāti viññātattabhāvā viharanti.

Upadhīsūti khandhakilesābhisaṅkhāresu. Gadhitāti giddhā. Diṭṭhasuteti cakkhunā diṭṭhe rūpe, sotena sute sadde. Paṭighe ca mute cāti ettha paṭighapadena gandharasā gahitā, mutapadena phoṭṭhabbārammaṇaṃ. Yo ettha na limpatīti yo etesu pañcakāmaguṇesu taṇhādiṭṭhilepehi na limpati.

Atha saṭṭhinissitā savitakkā, puthū janatāya adhammā niviṭṭhāti atha cha ārammaṇanissitā puthū adhammavitakkā janatāya niviṭṭhāti attho. Na ca vaggagatassa kuhiñcīti tesaṃ vasena na katthaci kilesavaggagato bhaveyya. No pana duṭṭhullabhāṇīti duṭṭhullavacanabhāṇīpi na siyā. Sa bhikkhūti so evaṃvidho bhikkhu nāma hoti.

Dabboti dabbajātiko paṇḍito. Cirarattasamāhitoti dīgharattaṃ samāhitacitto. Nipakoti nepakkena samannāgato pariṇatapañño. Apihālūti nittaṇho. Santaṃ padanti nibbānaṃ. Ajjhagamā munīti adhigato muni. Paṭicca parinibbuto kaṅkhati kālanti nibbānaṃ paṭicca kilesaparinibbānena parinibbuto parinibbānakālaṃ āgameti. Dutiyaṃ.

3. Pesalasuttavaṇṇanā

211. Tatiye atimaññatīti ‘‘kiṃ ime mahallakā? Na etesaṃ pāḷi, na aṭṭhakathā, na padabyañjanamadhuratā, amhākaṃ pana pāḷipi aṭṭhakathāpi nayasatena nayasahassena upaṭṭhātī’’ti atikkamitvā maññati. Gotamāti gotamabuddhasāvakattā attānaṃ ālapati. Mānapathanti mānārammaṇañceva mānasahabhuno ca dhamme. Vippaṭisārīhuvāti vippaṭisārī ahuvā, ahosīti attho. Maggajinoti maggena jitakileso. Kittiñca sukhañcāti vaṇṇabhaṇanañca kāyikacetasikasukhañca. Akhilodha padhānavāti akhilo idha padhānavā vīriyasampanno. Visuddhoti visuddho bhaveyya. Asesanti nissesaṃ navavidhaṃ. Vijjāyantakaroti vijjāya kilesānaṃ antakaro. Samitāvīti rāgādīnaṃ samitatāya samitāvī. Tatiyaṃ.

4. Ānandasuttavaṇṇanā

212. Catutthe rāgoti āyasmā ānando mahāpuñño sambhāvito, taṃ rājarājamahāmattādayo nimantetvā antonivesane nisīdāpenti. Sabbālaṅkārapaṭimaṇḍitāpi itthiyo theraṃ upasaṅkamitvā vanditvā tālavaṇṭena bījenti, upanisīditvā pañhaṃ pucchanti dhammaṃ suṇanti. Tattha āyasmato vaṅgīsassa navapabbajitassa ārammaṇaṃ pariggahetuṃ asakkontassa itthirūpārammaṇe rāgo cittaṃ anuddhaṃseti. So saddhāpabbajitattā ujujātiko kulaputto ‘‘ayaṃ me rāgo vaḍḍhitvā diṭṭhadhammikasamparāyikaṃ atthaṃ nāseyyā’’ti cintetvā anantaraṃ nisinnova therassa attānaṃ āvikaronto kāmarāgenātiādimāha.

Tattha nibbāpananti rāganibbānakāraṇaṃ. Vipariyesāti vipallāsena. Subhaṃ rāgūpasañhitanti rāgaṭṭhāniyaṃ iṭṭhārammaṇaṃ. Parato passāti aniccato passa. Mā ca attatoti attato mā passa. Kāyagatā tyatthūti kāyagatā te atthu. Animittañca bhāvehīti niccādīnaṃ nimittānaṃ ugghāṭitattā vipassanā animittā nāma, taṃ bhāvehīti vadati. Mānābhisamayāti mānassa dassanābhisamayā ceva pahānābhisamayā ca. Upasantoti rāgādisantatāya upasanto. Catutthaṃ.

5. Subhāsitasuttavaṇṇanā

213. Pañcame aṅgehīti kāraṇehi, avayavehi vā. Musāvādāveramaṇiādīni hi cattāri subhāsitavācāya kāraṇāni, saccavacanādayo cattāro avayavā. Kāraṇatthe ca aṅgasadde ‘‘catūhī’’ti nissakkavacanaṃ hoti, avayavatthe karaṇavacanaṃ. Samannāgatāti samanuāgatā pavattā yuttā ca. Vācāti samullapanavācā, yā ‘‘vācā girā byappatho’’ti (dha. sa. 636) ca, ‘‘nelā kaṇṇasukhā’’ti (dī. ni. 1.9) ca āgatā. ‘‘Yā pana vācāya ce kataṃ kamma’’nti evaṃ viññatti ca ‘‘yā catūhi vacīduccaritehi ārati…pe… ayaṃ vuccati sammāvācā’’ti (vibha. 206) evaṃ virati ca, ‘‘pharusavācā, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā hotī’’ti (a. ni. 8.40) evaṃ cetanā ca vācāti āgatā, na sā idha adhippetā. Kasmā? Abhāsitabbato. Subhāsitāti suṭṭhu bhāsitā. Tenassā atthāvahataṃ dīpeti. No dubbhāsitāti na duṭṭhu bhāsitā. Tenassā anatthāvahanapahānataṃ dīpeti. Anavajjāti rāgādivajjarahitā. Imināssā kāraṇasuddhiṃ catudosābhāvañca dīpeti. Ananuvajjāti anuvādavimuttā. Imināssā sabbākārasampattiṃ dīpeti. Viññūnanti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā appamāṇāti dīpeti.

Subhāsitaṃyeva bhāsatīti puggalādhiṭṭhānāya desanāya catūsu vācaṅgesu aññataraniddosavacanametaṃ. No dubbhāsitanti tasseva vācaṅgassa paṭipakkhabhāsananivāraṇaṃ. No dubbhāsitanti iminā micchāvācappahānaṃ dīpeti. Subhāsitanti iminā pahīnamicchāvācena bhāsitabbavacanalakkhaṇaṃ. Aṅgaparidīpanatthaṃ panettha abhāsitabbaṃ pubbe avatvā bhāsitabbamevāha. Esa nayo dhammaṃyevātiādīsupi. Ettha ca paṭhamena pisuṇadosarahitaṃ samaggakaraṇaṃ vacanaṃ vuttaṃ, dutiyena samphappalāpadosarahitaṃ dhammato anapetaṃ mantāvacanaṃ, itarehi dvīhi pharusālikarahitāni piyasaccavacanāni. Imehi khoti ādinā tāni aṅgāni paccakkhato dassento taṃ vācaṃ nigameti. Yañca aññe paṭiññādīhi avayavehi, nāmādīhi padehi, liṅgavacanavibhattikālakārakasampattīhi ca samannāgataṃ musāvādādivācampi subhāsitanti maññanti, taṃ paṭisedheti. Avayavādisamannāgatāpi hi tathārūpī vācā dubbhāsitāva hoti attano ca paresañca anatthāvahattā. Imehi pana catūhaṅgehi samannāgatā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannāpi hoti, tathāpi subhāsitāva lokiyalokuttarahitasukhāvahattā. Tathā hi maggapasse sassaṃ rakkhantiyā sīhaḷaceṭikāya sīhaḷakeneva jātijarāmaraṇayuttaṃ gītikaṃ gāyantiyā saddaṃ sutvā maggaṃ gacchantā saṭṭhimattā vipassakā bhikkhū arahattaṃ pāpuṇiṃsu. Tathā tisso nāma āraddhavipassako bhikkhu padumasarasamīpena gacchanto padumasare padumāni bhañjitvā –

‘‘Pātova phullitakokanadaṃ, sūriyālokena bhijjiyate;

Evaṃ manussattaṃ gatā sattā, jarābhivegena maddiyantī’’ti. –

Imaṃ gītikaṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto.

Buddhantarepi aññataro puriso sattahi puttehi saddhiṃ aṭavito āgamma aññatarāya itthiyā musalena taṇḍule koṭṭentiyā –

‘‘Jarāya parimadditaṃ etaṃ, milātachavicammanissitaṃ;

Maraṇena bhijjati etaṃ, maccussa ghāsamāmisaṃ.

‘‘Kimīnaṃ ālayaṃ etaṃ, nānākuṇapena pūritaṃ;

Asucissa bhājanaṃ etaṃ, kadalikkhandhasamaṃ ida’’nti. –

Imaṃ gītikaṃ sutvā paccavekkhanto saha puttehi paccekabodhiṃ patto. Evaṃ imehi catūhi aṅgehi samannāgatā vācā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannāpi hoti, tathāpi subhāsitāti veditabbā. Subhāsitattā eva ca anavajjā ca ananuvajjā ca viññūnaṃ atthatthikānaṃ atthapaṭisaraṇānaṃ, no byañjanapaṭisaraṇānanti.

Sāruppāhīti anucchavikāhi. Abhitthavīti pasaṃsi. Na tāpayeti vippaṭisārena na tāpeyya na vibādheyya. Pareti parehi bhindanto nābhibhaveyya na bādheyya. Iti imāya gāthāya apisuṇavācāvasena bhagavantaṃ thometi. Paṭinanditāti piyāyitā. Yaṃ anādāyāti yaṃ vācaṃ bhāsanto paresaṃ pāpāni appiyāni pharusavacanāni anādāya atthabyañjanamadhuraṃ piyameva bhāsati, taṃ vācaṃ bhāseyyāti piyavācāvasena abhitthavi.

Amatāti sādhubhāvena amatasadisā. Vuttampi hetaṃ – ‘‘saccaṃ have sādutaraṃ rasāna’’nti (saṃ. ni. 1.246) nibbānāmatapaccayattā vā amatā. Esa dhammo sanantanoti yā ayaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇī. Idameva hi porāṇānaṃ āciṇṇaṃ, na te alikaṃ bhāsiṃsu. Tenevāha – sacce atthe ca dhamme ca, āhu santo patiṭṭhitāti.

Tattha sacce patiṭṭhitattāva attano ca paresañca atthe patiṭṭhitā, atthe patiṭṭhitattā eva dhamme patiṭṭhitā hontīti veditabbā. Saccavisesanameva vā etaṃ. Idaṃ hi vuttaṃ hoti – sacce patiṭṭhitā, kīdise? Atthe ca dhamme ca, yaṃ paresaṃ atthato anapetattā atthaṃ anuparodhakaraṃ, dhammato anapetattā dhammaṃ dhammikameva atthaṃ sādhetīti. Iti imāya gāthāya saccavacanavasena abhitthavi.

Khemanti abhayaṃ nirupaddavaṃ. Kena kāraṇenāti ce. Nibbānapattiyā dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya saṃvattatīti attho. Atha vā yaṃ buddho nibbānapattiyā dukkhassantakiriyāyāti dvinnaṃ nibbānadhātūnaṃ atthāya khemamaggappakāsanato khemaṃ vācaṃ bhāsati, sā ve vācānamuttamāti sā vācā sabbavācānaṃ seṭṭhāti evamettha attho daṭṭhabbo. Iti imāya gāthāya mantāvacanavasena bhagavantaṃ abhitthavanto arahattanikūṭena desanaṃ niṭṭhapesīti. Pañcamaṃ.

6. Sāriputtasuttavaṇṇanā

214. Chaṭṭhe poriyāti akkharādiparipuṇṇāya. Vissaṭṭhāyāti avibaddhāya apalibuddhāya. Dhammasenāpatissa hi kathentassa pittādīnaṃ vasena apalibuddhavacanaṃ hoti, ayadaṇḍena pahatakaṃsatālato saddo viya niccharati. Anelagalāyāti anelāya agalāya niddosāya ceva akkhalitapadabyañjanāya ca. Therassa hi kathayato padaṃ vā byañjanaṃ vā na parihāyati. Atthassa viññāpaniyāti atthassa viññāpanasamatthāya. Bhikkhunanti bhikkhūnaṃ.

Saṃkhittenapīti ‘‘cattārimāni, āvuso, ariyasaccāni. Katamāni cattāri? Dukkhaṃ ariyasaccaṃ…pe… imāni kho, āvuso, cattāri ariyasaccāni, tasmātiha, āvuso, idaṃ dukkhaṃ ariyasaccanti yogo karaṇīyo’’ti (saṃ. ni. 5.1096-1098) evaṃ saṃkhittenapi deseti. Vitthārenapīti ‘‘katamaṃ, āvuso, dukkhaṃ ariyasacca’’ntiādinā (ma. ni. 3.373) nayena tāneva vibhajanto vitthārenapi bhāsati. Khandhādidesanāsupi eseva nayo. Sāḷikāyiva nigghosoti yathā madhuraṃ ambapakkaṃ sāyitvā pakkhehi vātaṃ datvā madhurassaraṃ nicchārentiyā sāḷikasakuṇiyā nigghoso, evaṃ therassa dhammaṃ kathentassa madhuro nigghoso hoti. Paṭibhānaṃ udīrayīti samuddato ūmiyo viya anantaṃ paṭibhānaṃ uṭṭhahati. Odhentīti odahanti. Chaṭṭhaṃ.

7. Pavāraṇāsuttavaṇṇanā

215. Sattame tadahūti tasmiṃ ahu, tasmiṃ divaseti attho. Upavasanti etthāti uposatho. Upavasantīti ca sīlena vā anasanena vā upetā hutvā vasantīti attho. So panesa uposathadivaso aṭṭhamīcātuddasīpannarasībhedena tividho, tasmā sesadvayanivāraṇatthaṃ pannaraseti vuttaṃ. Pavāraṇāyāti vassaṃ-vuṭṭha-pavāraṇāya. Visuddhipavāraṇātipi etissāva nāmaṃ. Nisinno hotīti sāyanhasamaye sampattaparisāya kālayuttaṃ dhammaṃ desetvā udakakoṭṭhake gattāni parisiñcitvā nivatthanivāsano ekaṃsaṃ sugatamahācīvaraṃ katvā majjhimatthambhaṃ nissāya paññatte varabuddhāsane puratthimadisāya uṭṭhahato candamaṇḍalassa siriṃ siriyā abhibhavamāno nisinno hoti. Tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtameva. Tattha hi ekabhikkhussāpi hatthakukkuccaṃ vā pādakukkuccaṃ vā natthi, sabbe niravā santena iriyāpathena nisīdiṃsu. Anuviloketvāti dissamānapañcapasādehi nettehi anuviloketvā. Handāti vossaggatthe nipāto. Na ca me kiñci garahathāti ettha na ca kiñcīti pucchanatthe na-kāro. Kiṃ me kiñci garahatha? Yadi garahatha, vadatha, icchāpemi vo vattunti attho. Kāyikaṃ vā vācasikaṃ vāti iminā kāyavacīdvārāneva pavāreti, na manodvāraṃ. Kasmā? Apākaṭattā. Kāyavacīdvāresu hi doso pākaṭo hoti, na manodvāre. ‘‘Ekamañce sayatopi hi kiṃ cintesī’’ti? Pucchitvā cittācāraṃ jānāti. Iti manodvāraṃ apākaṭattā na pavāreti, no aparisuddhattā. Bodhisattabhūtassāpi hi tassa bhūridattachaddantasaṅkhapāladhammapālādikāle manodvāraṃ parisuddhaṃ, idānettha vattabbameva natthi.

Etadavocāti dhammasenāpatiṭṭhāne ṭhitattā bhikkhusaṅghassa bhāraṃ vahanto etaṃ avoca. Na kho mayaṃ, bhanteti, bhante, mayaṃ bhagavato na kiñci garahāma. Kāyikaṃ vā vācasikaṃ vāti idaṃ catunnaṃ arakkhiyataṃ sandhāya thero āha. Bhagavato hi cattāri arakkhiyāni. Yathāha –

‘‘Cattārimāni, bhikkhave, tathāgatassa arakkhiyāni. Katamāni cattāri? Parisuddhakāyasamācāro, bhikkhave, tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya ‘mā me idaṃ paro aññāsī’ti. Parisuddhavacīsamācāro, bhikkhave, tathāgato, natthi tathāgatassa vacīduccaritaṃ, yaṃ tathāgato rakkheyya, ‘mā me idaṃ paro aññāsī’ti. Parisuddhamanosamācāro, bhikkhave, tathāgato, natthi tathāgatassa manoduccaritaṃ, yaṃ tathāgato rakkheyya, ‘mā me idaṃ paro aññāsī’ti. Parisuddhājīvo, bhikkhave, tathāgato, natthi tathāgatassa micchāājīvo, yaṃ tathāgato rakkheyya ‘‘mā me idaṃ paro aññāsī’’ti (a. ni. 7.58).

Idāni bhagavato yathābhūtaguṇe kathento bhagavā hi, bhantetiādimāha. Tattha anuppannassāti kassapasammāsambuddhato paṭṭhāya aññena samaṇena vā brāhmaṇena vā anuppāditapubbassa. Asañjātassāti idaṃ anuppannavevacanameva. Anakkhātassāti aññena adesitassa. Pacchā samannāgatāti paṭhamagatassa bhagavato pacchā samanuāgatā. Iti thero yasmā sabbepi bhagavato sīlādayo guṇā arahattamaggameva nissāya āgatā, tasmā arahattamaggameva nissāya guṇaṃ kathesi. Tena sabbaguṇā kathitāva honti. Ahañca kho, bhanteti idaṃ thero sadevake loke aggapuggalassa attano ceva saṅghassa ca kāyikavācasikaṃ pavārento āha.

Pitarā pavattitanti cakkavattimhi kālaṅkate vā pabbajite vā sattāhaccayena cakkaṃ antaradhāyati, tato dasavidhaṃ dvādasavidhaṃ cakkavattivattaṃ pūretvā nisinnassa puttassa aññaṃ pātubhavati, taṃ so pavatteti. Ratanamayattā pana sadisaṭṭhena tadeva vattaṃ katvā ‘‘pitarā pavattita’’nti vuttaṃ. Yasmā vā so ‘‘appossukko tvaṃ, deva, hohi, ahamanusāsissāmī’’ti āha, tasmā pitarā pavattitaṃ āṇācakkaṃ anuppavatteti nāma. Sammadeva anuppavattesīti sammā nayena hetunā kāraṇeneva anuppavattesi. Bhagavā hi catusaccadhammaṃ katheti, thero tameva anukatheti, tasmā evamāha. Ubhatobhāgavimuttāti dvīhi bhāgehi vimuttā, arūpāvacarasamāpattiyā rūpakāyato vimuttā, aggamaggena nāmakāyatoti. Paññāvimuttāti paññāya vimuttā tevijjādibhāvaṃ appattā khīṇāsavā.

Visuddhiyāti visuddhatthāya. Saṃyojanabandhanacchidāti saṃyojanasaṅkhāte ceva bandhanasaṅkhāte ca kilese chinditvā ṭhitā. Vijitasaṅgāmanti vijitarāgadosamohasaṅgāmaṃ, mārabalassa vijitattāpi vijitasaṅgāmaṃ. Satthavāhanti aṭṭhaṅgikamaggarathe āropetvā veneyyasatthaṃ vāheti saṃsārakantāraṃ uttāretīti bhagavā satthavāho, taṃ satthavāhaṃ. Palāpoti antotuccho dussīlo. Ādiccabandhunanti ādiccabandhuṃ satthāraṃ dasabalaṃ vandāmīti vadati. Sattamaṃ.

8. Parosahassasuttavaṇṇanā

216. Aṭṭhame parosahassanti atirekasahassaṃ. Akutobhayanti nibbāne kutoci bhayaṃ natthi, nibbānappattassa vā kutoci bhayaṃ natthīti nibbānaṃ akutobhayaṃ nāma. Isīnaṃ isisattamoti vipassito paṭṭhāya isīnaṃ sattamako isi.

Kiṃ nu te vaṅgīsāti idaṃ bhagavā atthuppattivasena āha. Saṅghamajjhe kira kathā udapādi ‘‘vaṅgīsatthero vissaṭṭhavatto, neva uddese, na paripucchāya, na yonisomanasikāre kammaṃ karoti, gāthā bandhanto cuṇṇiyapadāni karonto vicaratī’’ti. Atha bhagavā cintesi – ‘‘ime bhikkhū vaṅgīsassa paṭibhānasampattiṃ na jānanti, cintetvā cintetvā vadatīti maññanti, paṭibhānasampattimassa jānāpessāmī’’ti cintetvā, ‘‘kiṃ nu te vaṅgīsā’’tiādimāha.

Ummaggapathanti anekāni kilesummujjanasatāni, vaṭṭapathattā pana pathanti vuttaṃ. Pabhijja khilānīti rāgakhilādīni pañca bhinditvā carasi. Taṃ passathāti taṃ evaṃ abhibhuyya bhinditvā carantaṃ buddhaṃ passatha. Bandhapamuñcakaranti bandhanamocanakaraṃ. Asitanti anissitaṃ. Bhāgaso pavibhajanti satipaṭṭhānādikoṭṭhāsavasena dhammaṃ vibhajantaṃ. Pavibhajjāti vā pāṭho, aṅgapaccaṅgakoṭṭhāsavasena vibhajitvā vibhajitvā passathāti attho.

Oghassāti caturoghassa. Anekavihitanti satipaṭṭhānādivasena anekavidhaṃ. Tasmiṃ ca amate akkhāteti tasmiṃ tena akkhāte amate. Dhammaddasāti dhammassa passitāro. Ṭhitā asaṃhīrāti asaṃhāriyā hutvā patiṭṭhitā.

Ativijjhāti ativijjhitvā. Sabbaṭṭhitīnanti sabbesaṃ diṭṭhiṭṭhānānaṃ viññāṇaṭṭhitīnaṃ vā. Atikkamamaddasāti atikkamabhūtaṃ nibbānamaddasa. Agganti uttamadhammaṃ. Aggeti vā pāṭho, paṭhamataranti attho. Dasaddhānanti pañcannaṃ, aggadhammaṃ pañcavaggiyānaṃ, agge vā pañcavaggiyānaṃ dhammaṃ desesīti attho. Tasmāti yasmā esa dhammo sudesitoti jānantena ca pamādo na kātabbo, tasmā. Anusikkheti tisso sikkhā sikkheyya. Aṭṭhamaṃ.

9. Koṇḍaññasuttavaṇṇanā

217. Navame aññāsikoṇḍaññoti paṭhamaṃ dhammassa aññātattā evaṃ gahitanāmo thero. Sucirassevāti kīvacirassa? Dvādasannaṃ saṃvaccharānaṃ. Ettakaṃ kālaṃ kattha vihāsīti. Chaddantabhavane mandākinipokkharaṇiyā tīre paccekabuddhānaṃ vasanaṭṭhāne. Kasmā? Vihāragarutāya. So hi paññavā mahāsāvako. Yatheva bhagavato, evamassa dasasahassacakkavāḷe devamanussānaṃ abbhantare guṇā patthaṭāva. Devamanussā tathāgatassa santikaṃ gantvā gandhamālādīhi pūjaṃ katvā ‘‘aggadhammaṃ paṭividdhasāvako’’ti anantaraṃ theraṃ upasaṅkamitvā pūjenti. Santikaṃ āgatānañca nāma tathārūpā dhammakathā vā paṭisanthāro vā kātabbo hoti. Thero ca vihāragaruko, tenassa so papañco viya upaṭṭhāti. Iti vihāragarutāya tattha gantvā vihāsi.

Aparampi kāraṇaṃ – bhikkhācāravelāyaṃ tāva sabbasāvakā vassaggena gacchanti. Dhammadesanākāle pana majjhaṭṭhāne alaṅkatabuddhāsanamhi satthari nisinne dakkhiṇahatthapasse dhammasenāpati, vāmahatthapasse mahāmoggallānatthero nisīdati, tesaṃ piṭṭhibhāge aññāsikoṇḍaññattherassa āsanaṃ paññāpenti. Sesā bhikkhū taṃ parivāretvā nisīdanti. Dve aggasāvakā aggadhammapaṭividdhattā ca mahallakattā ca there sagāravā theraṃ mahābrahmaṃ viya aggikkhandhaṃ viya āsīvisaṃ viya ca maññamānā dhurāsane nisīdantā ottappanti harāyanti. Thero cintesi – ‘‘imehi dhurāsanatthāya kappasatasahassādhikaṃ asaṅkhyeyyaṃ pāramiyo pūritā, te idāni dhurāsane nisīdantā mama ottappanti harāyanti, phāsuvihāraṃ nesaṃ karissāmī’’ti. So patirūpe kāle tathāgataṃ upasaṅkamitvā ‘‘icchāmahaṃ, bhante, janapade vasitu’’nti āha, satthā anujāni.

Thero senāsanaṃ saṃsāmetvā pattacīvaramādāya chaddantabhavane mandākinitīraṃ gato. Pubbe paccekabuddhānaṃ pāricariyāya kataparicayā aṭṭhasahassā hatthināgā theraṃ disvāva ‘‘amhākaṃ puññakkhettaṃ āgata’’nti nakhehi caṅkamanaṃ nittiṇaṃ katvā āvaraṇasākhā haritvā therassa vasanaṭṭhānaṃ paṭijaggitvā vattaṃ katvā sabbe sannipatitvā mantayiṃsu – ‘‘sace hi mayaṃ ‘ayaṃ therassa kattabbaṃ karissati, ayaṃ karissatī’ti paṭipajjissāma, thero bahuñātikagāmaṃ gato viya yathādhoteneva pattena gamissati, vārena naṃ paṭijaggissāma, ekassa pana vāre patte sesehipi nappamajjitabba’’nti vāraṃ ṭhapayiṃsu. Vārikanāgo pātova therassa mukhodakañca dantakaṭṭhañca ṭhapeti, vattaṃ karoti.

Mandākinipokkharaṇī nāma cesā paṇṇāsayojanā hoti. Tassā pañcavīsatiyojanamatte ṭhāne sevālo vā paṇakaṃ vā natthi, phalikavaṇṇaṃ udakameva hoti. Tato paraṃ pana kaṭippamāṇe udake aḍḍhayojanavitthataṃ sesapadumavanaṃ paṇṇāsayojanaṃ saraṃ parikkhipitvā ṭhitaṃ. Tadanantaraṃ tāva mahantameva rattapadumavanaṃ, tadanantaraṃ rattakumudavanaṃ, tadanantaraṃ setakumudavanaṃ, tadanantaraṃ nīluppalavanaṃ, tadanantaraṃ rattuppalavanaṃ, tadanantaraṃ sugandharattasālivanaṃ, tadanantaraṃ eḷālukalābukumbhaṇḍādīni madhurarasāni valliphalāni, tadanantaraṃ aḍḍhayojanavitthārameva ucchuvanaṃ, tattha pūgarukkhakkhandhappamāṇā ucchū, tadanantaraṃ kadalivanaṃ, yato duve pakkāni khādantā kilamanti, tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ, tadanantaraṃ jambuvanaṃ, tadanantaraṃ ambavanaṃ, tadanantaraṃ kapitthavananti. Saṅkhepato tasmiṃ dahe khāditabbayuttakaṃ phalaṃ nāma natthīti na vattabbaṃ. Kusumānaṃ pupphanasamaye vāto reṇuvaṭṭiṃ uṭṭhāpetvā paduminipattesu ṭhapeti, tattha udakaphusitāni patanti. Tato ādiccapākena paccitvā pakkapayoghanikā viya tiṭṭhati, etaṃ pokkharamadhu nāma, taṃ therassa āharitvā denti. Muḷālaṃ naṅgalasīsamattaṃ hoti, tampi āharitvā denti. Bhisaṃ mahābheripokkharappamāṇaṃ hoti, tassa ekasmiṃ pabbe pādaghaṭakappamāṇaṃ khīraṃ hoti, taṃ āharitvā denti. Pokkharaṭṭhīni madhusakkharāya yojetvā denti. Ucchuṃ pāsāṇapiṭṭhe ṭhapetvā pādena akkamanti. Tato raso paggharitvā soṇḍiāvāṭe pūretvā, ādiccapākena paccitvā khīrapāsāṇapiṇḍo viya tiṭṭhati, taṃ āharitvā denti. Panasakadaliambapakkādīsu kathāva natthi.

Kelāsapabbate nāgadatto nāma devaputto vasati. Thero kālena kālaṃ tassa vimānadvāraṃ gacchati. So navasappipokkharamadhucuṇṇayuttassa nirudakapāyāsassa pattaṃ pūretvā deti. So kira kassapabuddhakāle vīsativassasahassāni sugandhasappinā khīrasalākaṃ adāsi. Tenassetaṃ bhojanaṃ uppajjati. Evaṃ thero dvādasa vassāni vasitvā attano āyusaṅkhāraṃ olokento parikkhīṇabhāvaṃ ñatvā ‘‘kattha parinibbāyissāmī’’ti cintetvā – ‘‘hatthināgehi maṃ dvādasa vassāni upaṭṭhahantehi dukkaraṃ kataṃ, satthāraṃ anujānāpetvā etesaṃyeva santike parinibbāyissāmī’’ti ākāsena bhagavato santikaṃ agamāsi. Tena vuttaṃ ‘‘sucirasseva yena bhagavā tenupasaṅkamī’’ti.

Nāmañcāti kasmā nāmaṃ sāveti? Therañhi keci sañjānanti, keci na sañjānanti. Tattha thero cintesi – ‘‘ye maṃ ajānantā ‘ko esa paṇḍarasīso obhaggo gopānasivaṅko mahallako satthārā saddhiṃ paṭisanthāraṃ karotī’ti cittaṃ padūsessanti, te apāyapūrakā bhavissanti. Ye pana maṃ jānantā – ‘dasasahassacakkavāḷe satthā viya paññāto pākaṭo mahāsāvako’ti cittaṃ pasādessanti, te saggūpagā bhavissantī’’ti, sattānaṃ apāyamaggaṃ pidahitvā saggamaggaṃ vivaranto nāmaṃ sāveti.

Buddhānubuddhoti paṭhamaṃ satthā cattāri saccāni bujjhi, pacchā thero, tasmā buddhānubuddhoti, vuccati. Tibbanikkamoti bāḷhavīriyo. Vivekānanti tiṇṇaṃ vivekānaṃ. Tevijjo, cetopariyāyakovidoti chasu abhiññāsu catasso vadati. Itarā dve kiñcāpi na vuttā, thero pana chaḷabhiññova. Imissā ca gāthāya pariyosāne parisā sannisīdi. Parisāya sannisinnabhāvaṃ ñatvā thero satthārā saddhiṃ paṭisanthāraṃ katvā ‘‘parikkhīṇā me, bhante, āyusaṅkhārā, parinibbāyissāmī’’ti, parinibbānakālaṃ anujānāpesi. Kattha parinibbāyissasi koṇḍaññāti? Upaṭṭhākehi me, bhante, hatthināgehi dukkaraṃ kataṃ, tesaṃ santiketi. Satthā anujāni.

Thero dasabalaṃ padakkhiṇaṃ katvā – ‘‘pubbaṃ taṃ me, bhante, paṭhamadassanaṃ, idaṃ pacchimadassana’’nti paridevante mahājane satthāraṃ vanditvā nikkhamitvā, dvārakoṭṭhake ṭhito – ‘‘mā socittha, mā paridevittha, buddhā vā hontu buddhasāvakā vā, uppannā saṅkhārā abhijjanakā nāma natthī’’ti mahājanaṃ ovaditvā passantasseva mahājanassa vehāsaṃ abbhuggamma mandākinitīre otaritvā pokkharaṇiyaṃ nhatvā nivatthanivāsano katuttarāsaṅgo senāsanaṃ saṃsāmetvā phalasamāpattiyā tayo yāme vītināmetvā balavapaccūsasamaye parinibbāyi. Therassa sahaparinibbānā himavati sabbarukkhā pupphehi ca phalehi ca onatavinatā ahesuṃ. Vārikanāgo therassa parinibbutabhāvaṃ ajānanto pātova mukhodakadantakaṭṭhāni upaṭṭhapetvā vattaṃ katvā khādanīyaphalāni āharitvā caṅkamanakoṭiyaṃ aṭṭhāsi. So yāva sūriyuggamanā therassa nikkhamanaṃ apassanto ‘‘kiṃ nu kho etaṃ? Pubbe ayyo pātova caṅkamati, mukhaṃ dhovati. Ajja pana paṇṇasālatopi na nikkhamatī’’ti kuṭidvāraṃ kampetvā olokento theraṃ nisinnakameva disvā hatthaṃ pasāretvā parāmasitvā assāsapassāse pariyesanto tesaṃ appavattibhāvaṃ ñatvā – ‘‘parinibbuto thero’’ti soṇḍaṃ mukhe pakkhipitvā mahāravaṃ viravi. Sakalahimavanto ekaninnādo ahosi. Aṭṭhanāgasahassāni sannipatitvā theraṃ jeṭṭhakanāgassa kumbhe nisīdāpetvā supupphitarukkhasākhā gahetvā parivāretvā sakalahimavantaṃ anuvicaritvā sakaṭṭhānameva āgatā.

Sakko vissakammaṃ āmantesi – ‘‘tāta, amhākaṃ jeṭṭhabhātā parinibbuto, sakkāraṃ karissāma, navayojanikaṃ sabbaratanamayaṃ kūṭāgāraṃ māpehī’’ti. So tathā katvā theraṃ tattha nipajjāpetvā hatthināgānaṃ adāsi. Te kūṭāgāraṃ ukkhipitvā tiyojanasahassaṃ himavantaṃ punappunaṃ āvijjhiṃsu. Tesaṃ hatthato ākāsaṭṭhakā devā gahetvā sādhukīḷitaṃ kīḷiṃsu. Tato vassavalāhakā sītavalāhakā uṇhavalāhakā cātumahārājikā tāvatiṃsāti etenupāyena yāva brahmalokā kūṭāgāraṃ agamāsi, puna brahmāno devānanti anupubbena hatthināgānaṃyeva kūṭāgāraṃ adaṃsu. Ekekā devatā caturaṅgulamattaṃ candanaghaṭikaṃ āhari, citako navayojaniko ahosi. Kūṭāgāraṃ citakaṃ āropayiṃsu. Pañca bhikkhusatāni ākāsenāgantvā sabbarattiṃ sajjhāyamakaṃsu. Anuruddhatthero dhammaṃ kathesi, bahūnaṃ devatānaṃ dhammābhisamayo ahosi. Punadivase aruṇuggamanavelāyameva citakaṃ nibbāpetvā sumanamakuḷavaṇṇānaṃ dhātūnaṃ parisāvanaṃ pūretvā bhagavati nikkhamitvā veḷuvanavihārakoṭṭhakaṃ sampatte āharitvā satthu hatthe ṭhapayiṃsu. Satthā dhātuparisāvanaṃ gahetvā pathaviyā hatthaṃ pasāresi, mahāpathaviṃ bhinditvā rajatabubbuḷasadisaṃ cetiyaṃ nikkhami. Satthā sahatthena cetiye dhātuyo nidhesi. Ajjāpi kira taṃ cetiyaṃ dharatiyevāti. Navamaṃ.

10. Moggallānasuttavaṇṇanā

218. Dasame samannesatīti pariyesati paccavekkhati. Nagassāti pabbatassa. Muninti buddhamuniṃ. Dukkhassa pāragunti dukkhapāraṃ gataṃ. Samannesanti samannesanto. Evaṃ sabbaṅgasampannanti evaṃ sabbaguṇasampannaṃ. Anekākārasampannanti anekehi guṇehi samannāgataṃ. Dasamaṃ.

11. Gaggarāsuttavaṇṇanā

219. Ekādasame tyāssudanti te assudaṃ. Assudanti nipātamattaṃ. Vaṇṇenāti sarīravaṇṇena. Yasasāti parivārena. Vigatamalova bhāṇumāti vigatamalo ādicco viya. Ekādasamaṃ.

12. Vaṅgīsasuttavaṇṇanā

220. Dvādasame āyasmāti piyavacanaṃ. Vaṅgīsoti tassa therassa nāmaṃ. So kira pubbe padumuttarakāle paṭibhānasampannaṃ sāvakaṃ disvā dānaṃ datvā patthanaṃ katvā kappasatasahassaṃ pāramiyo pūretvā amhākaṃ bhagavato kāle sakalajambudīpe vādakāmatāya jambusākhaṃ pariharitvā ekena paribbājakena saddhiṃ vādaṃ katvā vāde jayaparājayānubhāvena teneva paribbājakena saddhiṃ saṃvāsaṃ kappetvā vasamānāya ekissā paribbājikāya kucchimhi nibbatto vayaṃ āgamma mātito pañcavādasatāni, pitito pañcavādasatānīti vādasahassaṃ uggaṇhitvā vicarati. Ekañca vijjaṃ jānāti, yaṃ vijjaṃ parijappitvā matānaṃ sīsaṃ aṅguliyā paharitvā – ‘‘asukaṭṭhāne nibbatto’’ti jānāti. So anupubbena gāmanigamādīsu vicaranto pañcahi māṇavakasatehi saddhiṃ sāvatthiṃ anuppatto nagaradvāre sālāya nisīdati.

Tadā ca nagaravāsino purebhattaṃ dānaṃ datvā pacchābhattaṃ suddhuttarāsaṅgā gandhamālādihatthā dhammassavanāya vihāraṃ gacchanti. Māṇavo disvā, ‘‘kahaṃ gacchathā’’ti? Pucchi. Te ‘‘dasabalassa santikaṃ dhammassavanāyā’’ti āhaṃsu. Sopi saparivāro tehi saddhiṃ gantvā paṭisanthāraṃ katvā ekamantaṃ aṭṭhāsi. Atha naṃ bhagavā āha – ‘‘vaṅgīsa, bhaddakaṃ kira sippaṃ jānāsī’’ti. ‘‘Bho gotama, ahaṃ bahusippaṃ jānāmi. Tumhe kataraṃ sandhāya vadathā’’ti? Chavadūsakasippanti. Āma, bho gotamāti. Athassa bhagavā attano ānubhāvena niraye nibbattassa sīsaṃ dassetvā, ‘‘vaṅgīsa, ayaṃ kahaṃ nibbatto’’ti pucchi. So mantaṃ jappitvā aṅguliyā paharitvā ‘‘niraye’’ti āha. ‘‘Sādhu, vaṅgīsa, sukathita’’nti devaloke nibbattassa sīsaṃ dassesi. Tampi so tatheva byākāsi. Athassa khīṇāsavassa sīsaṃ dassesi. So punappunaṃ mantaṃ parivattetvāpi aṅguliyā paharitvāpi nibbattaṭṭhānaṃ na passati.

Atha naṃ bhagavā ‘‘kilamasi, vaṅgīsā’’ti āha? Āma bho, gotamāti. Punappunaṃ upadhārehīti. Tathā karontopi adisvā, ‘‘tumhe, bho gotama, jānāthā’’ti āha. Āma, vaṅgīsa, maṃ nissāya cesa gato, ahamassa gatiṃ jānāmīti. Mantena jānāsi, bho gotamāti? Āma, vaṅgīsa, ekena manteneva jānāmīti. Bho gotama, mayhaṃ mantena imaṃ mantaṃ dethāti. Amūliko, vaṅgīsa, mayhaṃ mantoti. Detha, bho gotamāti. Na sakkā mayhaṃ santike apabbajitassa dātunti. So antevāsike āmantesi – ‘‘tātā samaṇo gotamo atirekasippaṃ jānāti, ahaṃ imassa santike pabbajitvā sippaṃ gaṇhāmi, tato sakalajambudīpe amhehi bahutaraṃ jānanto nāma na bhavissati. Tumhe yāva ahaṃ āgacchāmi, tāva anukkaṇṭhitvā vicarathā’’ti te uyyojetvā ‘‘pabbājetha ma’’nti āha. Satthā nigrodhakappassa paṭipādesi. Thero taṃ attano vasanaṭṭhānaṃ netvā pabbājesi. So pabbajitvā satthu santikaṃ āgamma vanditvā ṭhito ‘‘sippaṃ dethā’’ti yāci. Vaṅgīsa, tumhe sippaṃ gaṇhantā aloṇabhojanathaṇḍilaseyyādīhi parikammaṃ katvā gaṇhatha, imassāpi sippassa parikammaṃ atthi, taṃ tāva karohīti. Sādhu, bhanteti. Athassa satthā dvattiṃsākārakammaṭṭhānaṃ ācikkhi. So taṃ anulomapaṭilomaṃ manasikaronto vipassanaṃ vaḍḍhetvā anukkamena arahattaṃ pāpuṇi.

Vimuttisukhaṃ paṭisaṃvedīti evaṃ arahattaṃ patvā vimuttisukhaṃ paṭisaṃvedento. Kāveyyamattāti kāveyyena kabbakaraṇena mattā. Khandhāyatanadhātuyoti imāni khandhādīni pakāsento dhammaṃ desesi. Ye niyāmagataddasāti ye niyāmagatā ceva niyāmadassāti ca. Svāgatanti suāgamanaṃ. Iddhipattomhīti iminā iddhividhañāṇaṃ gahitaṃ. Cetopariyāyakovidoti iminā cetopariyañāṇaṃ. Dibbasotaṃ pana avuttampi gahitameva hoti. Evaṃ cha abhiññāpatto eso mahāsāvakoti veditabbo. Dvādasamaṃ.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Vaṅgīsasaṃyuttavaṇṇanā niṭṭhitā.

9. Vanasaṃyuttaṃ

1. Vivekasuttavaṇṇanā

221. Vanasaṃyuttassa paṭhame kosalesu viharatīti satthu santike kammaṭṭhānaṃ gahetvā tassa janapadassa sulabhabhikkhatāya tattha gantvā viharati. Saṃvejetukāmāti vivekaṃ paṭipajjāpetukāmā. Vivekakāmoti tayo viveke patthayanto. Niccharatī bahiddhāti bāhiresu puthuttārammaṇesu carati. Jano janasminti tvaṃ jano aññasmiṃ jane chandarāgaṃ vinayassu. Pajahāsīti pajaha. Bhavāsīti bhava. Sataṃ taṃ sārayāmaseti satimantaṃ paṇḍitaṃ taṃ mayampi sārayāma, sataṃ vā dhammaṃ mayaṃ taṃ sārayāmāti attho. Pātālarajoti appatiṭṭhaṭṭhena pātālasaṅkhāto kilesarajo. Mā taṃ kāmarajoti ayaṃ kāmarāgarajo taṃ mā avahari, apāyameva mā netūti attho. Paṃsukunthitoti paṃsumakkhito. Vidhunanti vidhunanto. Sitaṃ rajanti sarīralaggaṃ rajaṃ. Saṃvegamāpādīti devatāpi nāma maṃ evaṃ sāretīti vivekamāpanno, uttamavīriyaṃ vā paggayha paramavivekaṃ maggameva paṭipannoti. Paṭhamaṃ.

2. Upaṭṭhānasuttavaṇṇanā

222. Dutiye supatīti ayaṃ kira khīṇāsavo, so dūre bhikkhācāragāmaṃ gantvā āgato paṇṇasālāya pattacīvaraṃ paṭisāmetvā avidūre jātassaraṃ otaritvā gattāni utuṃ gāhāpetvā divāṭṭhānaṃ sammajjitvā tattha nīcamañcakaṃ paññāpetvā niddaṃ anokkamantova nipanno. Khīṇāsavassāpi hi kāyadaratho hotiyevāti tassa vinodanatthaṃ, taṃ sandhāya supatīti vuttaṃ. Ajjhabhāsīti ‘‘ayaṃ bhikkhu satthu santike kammaṭṭhānaṃ gahetvā divā supati, divāsoppañca nāmetaṃ vaḍḍhitaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ nāsetī’’ti maññamānā ‘‘codessāmi na’’nti cintetvā abhāsi.

Āturassāti jarāturo rogāturo kilesāturoti tayo āturā, tesu kilesāturaṃ sandhāyevamāha. Sallaviddhassāti savisena sattisallena viya avijjāvisaviṭṭhena taṇhāsallena hadaye viddhassa. Ruppatoti ghaṭṭiyamānassa.

Idānissa kāmesu ādīnavaṃ kathayantī aniccātiādimāha. Tattha asitanti taṇhādiṭṭhinissayena anissitaṃ. Kasmā pabbajitaṃ tapeti evarūpaṃ khīṇāsavaṃ divāsoppaṃ na tapati, tādisaṃ pana kasmā na tapessatīti? Vadati. Therasseva vā etaṃ vacanaṃ, tasmā ayamettha attho – baddhesu muttaṃ asitaṃ mādisaṃ khīṇāsavapabbajitaṃ kasmā divāsoppaṃ tape, na tapessatīti? Sesagāthāsupi eseva nayo. Devatāya hi vacanapakkhe – ‘‘evarūpaṃ khīṇāsavapabbajitaṃ divāsoppaṃ na tapati, tādisaṃ pana kasmā na tapessati? Tapessatiyevā’’ti attho. Therassa vacanapakkhe – ‘‘evarūpaṃ mādisaṃ khīṇāsavapabbajitaṃ kasmā divāsoppaṃ tape? Na tapatiyevā’’ti attho. Ayaṃ panettha anuttānapadavaṇṇanā. Vinayāti vinayena. Samatikkamāti vaṭṭamūlikāya avijjāya samatikkamena. Taṃ ñāṇanti taṃ catusaccañāṇaṃ. Paramodānanti paramaparisuddhaṃ. Pabbajitanti evarūpena ñāṇena samannāgataṃ pabbajitaṃ. Vijjāyāti catutthamaggavijjāya. Āraddhavīriyanti paggahitavīriyaṃ paripuṇṇavīriyaṃ. Dutiyaṃ.

3. Kassapagottasuttavaṇṇanā

223. Tatiye chetanti ekaṃ migaluddakaṃ. Ovadatīti so kira migaluddako pātova bhuñjitvā ‘‘mige vadhissāmī’’ti araññaṃ paviṭṭho ekaṃ rohitamigaṃ disvā ‘‘sattiyā naṃ paharissāmī’’ti anubandhamāno therassa paṭhamasutte vuttanayeneva divāvihāraṃ nisinnassa avidūrena pakkamati. Atha naṃ thero – ‘‘upāsaka, pāṇātipāto nāmesa apāyasaṃvattaniko appāyukasaṃvattaniko, sakkā aññenapi kasivaṇijjādikammena dārabharaṇaṃ kātuṃ, mā evarūpaṃ kakkhaḷakammaṃ karohī’’ti āha. Sopi ‘‘mahāpaṃsukūlikatthero kathetī’’ti gāravena ṭhatvā sotuṃ āraddho. Athassa sotukāmataṃ janessāmīti thero aṅguṭṭhakaṃ jālāpesi. So akkhīhipi passati, kaṇṇehipi suṇāti, cittaṃ panassa ‘‘asukaṭṭhānaṃ migo gato bhavissati, asukatitthaṃ otiṇṇo, tattha naṃ gantvā ghātetvā yāvadicchakaṃ maṃsaṃ khāditvā sesaṃ kājenādāya gantvā puttake tosessāmī’’ti evaṃ migasseva anupadaṃ dhāvati. Evaṃ vikkhittacittassa dhammaṃ desentaṃ theraṃ sandhāya vuttaṃ ‘‘ovadatī’’ti. Ajjhabhāsīti ‘‘ayaṃ thero adāruṃ tacchanto viya akhette vappanto viya attanopi kammaṃ nāseti, etassāpi codessāmi na’’nti abhāsi.

Appapaññanti nippaññaṃ. Acetasanti kāraṇajānanasamatthena cittena rahitaṃ. Mandovāti andhabālo viya. Suṇātīti tava dhammakathaṃ suṇāti. Na vijānātīti atthamassa na jānāti. Āloketīti tava puthujjanikaiddhiyā jalantaṃ aṅguṭṭhakaṃ āloketi. Na passatīti ettha ‘‘neva telaṃ na vaṭṭi na dīpakapallikā, therassa pana ānubhāvenāyaṃ jalatī’’ti imaṃ kāraṇaṃ na passati. Dasa pajjoteti dasasu aṅgulīsu dasa padīpe. Rūpānīti kāraṇarūpāni. Cakkhūti paññācakkhu. Saṃvegamāpādīti kiṃ me imināti? Vīriyaṃ paggayha paramavivekaṃ arahattamaggaṃ paṭipajji. Tatiyaṃ.

4. Sambahulasuttavaṇṇanā

224. Catutthe sambahulāti bahū suttantikā ābhidhammikā vinayadharā ca. Viharantīti satthu santike kammaṭṭhānaṃ gahetvā viharanti. Pakkamiṃsūti te kira tasmiṃ janapade aññataraṃ gāmaṃ upasaṅkamante disvā manussā pasannacittā āsanasālāya kojavattharaṇādīni paññāpetvā yāgukhajjakāni datvā upanisīdiṃsu. Mahāthero ekaṃ dhammakathikaṃ ‘‘dhammaṃ kathehī’’ti āha. So cittaṃ dhammakathaṃ kathesi. Manussā pasīditvā bhojanavelāyaṃ paṇītabhojanaṃ adaṃsu. Mahāthero manuññaṃ bhattānumodanamakāsi. Manussā bhiyyosomattāya pasannā ‘‘idheva, bhante, temāsaṃ vasathā’’ti paṭiññaṃ kāretvā gamanāgamanasampanne ṭhāne senāsanāni kāretvā catūhi paccayehi upaṭṭhahiṃsu. Mahāthero vassūpanāyikadivase bhikkhū ovadi – ‘‘āvuso, tumhehi garukassa satthu santike kammaṭṭhānaṃ gahitaṃ, buddhapātubhāvo nāma dullabho. Māsassa aṭṭha divase dhammassavanaṃ katvā gaṇasaṅgaṇikaṃ pahāya appamattā viharathā’’ti. Te tato paṭṭhāya yuñjanti ghaṭenti. Kadāci sabbarattikaṃ dhammassavanaṃ karonti, kadāci pañhaṃ vissajjenti, kadāci padhānaṃ karonti. Tesaṃ dhammassavanadivase dhammaṃ kathentānaṃyeva aruṇo uggacchati. Pañhāvissajjanadivase byatto bhikkhu pañhaṃ pucchati, paṇḍito vissajjetīti pucchanavissajjanaṃ karontānaṃyeva. Padhānadivase sūriyatthaṅgamane gaṇḍiṃ paharitvāva caṅkamaṃ otaritvā padhānaṃ karontānaṃyeva. Te evaṃ vassaṃ vassitvā pavāretvā pakkamiṃsu. Taṃ sandhāyetaṃ vuttaṃ. Paridevamānāti ‘‘idāni tathārūpaṃ madhuraṃ dhammassavanaṃ pañhākathanaṃ kuto labhissāmī’’tiādīni vatvā rodamānā.

Khāyatīti paññāyati upaṭṭhāti. Ko meti kahaṃ ime. Vajjibhūmiyāti vajjiraṭṭhābhimukhā gatā. Magā viyāti yathā magā tasmiṃ tasmiṃ pabbatapāde vā vanasaṇḍe vā vicarantā – ‘‘idaṃ amhākaṃ mātusantakaṃ pitusantakaṃ paveṇiāgata’’nti agahetvā, yattheva nesaṃ gocaraphāsutā ca hoti paripanthābhāvo ca, tattha vicaranti. Evaṃ aniketā agehā bhikkhavopi ‘‘ayaṃ, āvuso, amhākaṃ ācariyupajjhāyānaṃ santako paveṇiāgato’’ti agahetvā yattheva nesaṃ utusappāyaṃ bhojanasappāyaṃ puggalasappāyaṃ senāsanasappāyaṃ dhammassavanasappāyañca sulabhaṃ hoti, tattha viharanti. Catutthaṃ.

5. Ānandasuttavaṇṇanā

225. Pañcame ānandoti dhammabhaṇḍāgārikatthero. Ativelanti atikkantaṃ velaṃ. Gihisaññattibahuloti rattiñca divā ca bahukālaṃ gihī saññāpayanto. Bhagavati parinibbute mahākassapatthero theraṃ āha – ‘‘āvuso, mayaṃ rājagahe vassaṃ upagantvā dhammaṃ saṅgāyissāma, gaccha tvaṃ araññaṃ pavisitvā uparimaggattayatthāya vāyāmaṃ karohī’’ti. So bhagavato pattacīvaramādāya kosalaraṭṭhaṃ gantvā ekasmiṃ araññāvāse vasitvā punadivase ekaṃ gāmaṃ pāvisi. Manussā theraṃ disvā – ‘‘bhante ānanda, tumhe pubbe satthārā saddhiṃ āgacchatha. Ajja ekakāva āgatā. Kahaṃ satthāraṃ ṭhapetvā āgatattha? Idāni kassa pattacīvaraṃ gahetvā vicaratha? Kassa mukhodakaṃ dantakaṭṭhaṃ detha, pariveṇaṃ sammajjatha, vattapaṭivattaṃ karothā’’ti bahuṃ vatvā parideviṃsu. Thero – ‘‘mā, āvuso, socittha, mā paridevittha, aniccā saṅkhārā’’tiādīni vatvā te saññāpetvā bhattakiccāvasāne vasanaṭṭhānameva gacchati. Manussā sāyampi tattha gantvā tatheva paridevanti. Theropi tatheva ovadati. Taṃ sandhāyetaṃ vuttaṃ. Ajjhabhāsīti ‘‘ayaṃ thero bhikkhusaṅghassa kathaṃ sutvā ‘samaṇadhammaṃ karissāmī’ti araññaṃ pavisitvā idāni gihī saññāpento viharati, satthu sāsanaṃ asaṅgahitapuppharāsi viya ṭhitaṃ, dhammasaṅgahaṃ na karoti, codessāmi na’’nti cintetvā abhāsi.

Pasakkiyāti pavisitvā. Hadayasmiṃ opiyāti kiccato ca ārammaṇato ca hadayamhi pakkhipitvā. ‘‘Nibbānaṃ pāpuṇissāmī’’ti vīriyaṃ karonto nibbānaṃ kiccato hadayamhi opeti nāma, nibbānārammaṇaṃ pana samāpattiṃ appetvā nisīdanto ārammaṇato. Tadubhayampi sandhāyesā bhāsati. Jhāyāti dvīhi jhānehi jhāyiko bhava. Biḷibiḷikāti ayaṃ gihīhi saddhiṃ biḷibiḷikathā. Pañcamaṃ.

6. Anuruddhasuttavaṇṇanā

226. Chaṭṭhe purāṇadutiyikāti anantare attabhāve aggamahesī. Sobhasīti pubbepi sobhasi, idānipi sobhasi. Duggatāti na gatiduggatiyā duggatā. Tā hi sugatiyaṃ ṭhitā sampattiṃ anubhavanti, paṭipattiduggatiyā pana duggatā. Tato cutā hi tā nirayepi upapajjantīti duggatā. Patiṭṭhitāti sakkāyasmiṃ hi patiṭṭhahanto aṭṭhahi kāraṇehi patiṭṭhāti – ratto rāgavasena patiṭṭhāti, duṭṭho dosavasena… mūḷho mohavasena… vinibaddho mānavasena… parāmaṭṭho diṭṭhivasena… thāmagato anusayavasena… aniṭṭhaṅgato vicikicchāvasena… vikkhepagato uddhaccavasena patiṭṭhāti. Tāpi evaṃ patiṭṭhitāva. Naradevānanti devanarānaṃ.

Natthi dānīti sā kira devadhītā there balavasinehā ahosi, paṭigantuṃ nāsakkhi. Kālena āgantvā pariveṇaṃ sammajjati, mukhodakaṃ dantakaṭṭhaṃ pānīyaṃ paribhojanīyaṃ upaṭṭhapeti. Thero anāvajjanena paribhuñjati. Ekasmiṃ divase therassa jiṇṇacīvarassa coḷakabhikkhaṃ carato saṅkārakūṭe dibbadussaṃ ṭhapetvā pakkami. Thero taṃ disvā ukkhipitvā, olokento dussantaṃ disvā ‘‘dussameta’’nti ñatvā, ‘‘alaṃ ettāvatā’’ti aggahesi. Tenevassa cīvaraṃ niṭṭhāsi. Atha dve aggasāvakā anuruddhatthero cāti tayo janā cīvaraṃ kariṃsu. Satthā sūciṃ yojetvā adāsi. Niṭṭhitacīvarassa piṇḍāya carato devatā piṇḍapātaṃ samādapeti. Sā kālena ekikā, kālena attadutiyā therassa santikaṃ āgacchati. Tadā pana attatatiyā āgantvā divāṭṭhāne theraṃ upasaṅkamitvā – ‘‘mayaṃ manāpakāyikā nāma manasā icchiticchitarūpaṃ māpemā’’ti āha. Thero – ‘‘etā evaṃ vadanti, vīmaṃsissāmi, sabbā nīlakā hontū’’ti cintesi. Tā therassa manaṃ ñatvā sabbāva nīlavaṇṇā ahesuṃ, evaṃ pītalohitaodātavaṇṇāti. Tato cintayiṃsu – ‘‘thero amhākaṃ dassanaṃ assādetī’’ti tā samajjaṃ kātuṃ āraddhā, ekāpi gāyi, ekāpi nacci, ekāpi accharaṃ pahari. Thero indriyāni okkhipi. Tato – ‘‘na amhākaṃ dassanaṃ thero assādetī’’ti ñatvā sinehaṃ vā santhavaṃ vā alabhamānā nibbinditvā gantumāraddhā. Thero tāsaṃ gamanabhāvaṃ ñatvā – ‘‘mā punappunaṃ āgacchiṃsū’’ti arahattaṃ byākaronto imaṃ gāthamāha. Tattha vikkhīṇoti khīṇo. Jātisaṃsāroti tattha tattha jātisaṅkhāto saṃsāro. Chaṭṭhaṃ.

7. Nāgadattasuttavaṇṇanā

227. Sattame atikālenāti sabbarattiṃ niddāyitvā balavapaccūse koṭisammuñjaniyā thokaṃ sammajjitvā mukhaṃ dhovitvā yāgubhikkhāya pātova pavisati. Atidivāti yāguṃ ādāya āsanasālaṃ gantvā pivitvā ekasmiṃ ṭhāne nipanno niddāyitvā – ‘‘manussānaṃ bhojanavelāya paṇītaṃ bhikkhaṃ labhissāmī’’ti upakaṭṭhe majjhanhike uṭṭhāya dhammakaraṇena udakaṃ gahetvā akkhīni pamajjitvā piṇḍāya caritvā yāvadatthaṃ bhuñjitvā majjhanhike vītivatte paṭikkamati. Divā ca āgantvāti atikāle paviṭṭhena nāma aññehi bhikkhūhi paṭhamataraṃ āgantabbaṃ hoti, tvaṃ pana ativiya divā āgantvā gatāsīti attho. Bhāyāmi nāgadattanti taṃ nāgadattaṃ ahaṃ bhāyāmi. Suppagabbhanti suṭṭhu pagabbhaṃ. Kulesūti khattiyakulādiupaṭṭhākakulesu. Sattamaṃ.

8. Kulagharaṇīsuttavaṇṇanā

228. Aṭṭhame ajjhogāḷhappattoti ogāhappatto. So kira satthu santike kammaṭṭhānaṃ gahetvā taṃ vanasaṇḍaṃ pavisitvā dutiyadivase gāmaṃ piṇḍāya pāvisi pāsādikehi abhikkantādīhi. Aññataraṃ kulaṃ tassa iriyāpathe pasīditvā pañcapatiṭṭhitena vanditvā piṇḍapātaṃ adāsi. Bhattānumodanaṃ puna sutvā atirekataraṃ pasīditvā, ‘‘bhante, niccakālaṃ idheva bhikkhaṃ gaṇhathā’’ti nimantesi. Thero adhivāsetvā tesaṃ āhāraṃ paribhuñjamāno vīriyaṃ paggayha ghaṭento arahattaṃ patvā cintesi – ‘‘bahūpakāraṃ me etaṃ kulaṃ, aññattha gantvā kiṃ karissāmī’’ti? Phalasamāpattisukhaṃ anubhavanto tattheva vasi. Ajjhabhāsīti sā kira therassa khīṇāsavabhāvaṃ ajānantī cintesi – ‘‘ayaṃ thero neva aññaṃ gāmaṃ gacchati, na aññaṃ gharaṃ, na rukkhamūlaāsanasālādīsu nisīdati, niccakālaṃ gharaṃ pavisitvāva nisīdati, ubhopete ogādhappattā paṭigādhappattā, kadāci esa imaṃ kulaṃ dūseyya, codessāmi na’’nti. Tasmā abhāsi.

Saṇṭhāneti nagaradvārassa āsanne manussānaṃ bhaṇḍakaṃ otāretvā vissamanaṭṭhāne. Saṅgammāti samāgantvā. Mantentīti kathenti. Mañca tañcāti mañca kathenti tañca kathenti. Kimantaranti kiṃ kāraṇaṃ? Bahū hi saddā paccūhāti bahukā ete lokasmiṃ paṭilomasaddā. Na tenāti tena kāraṇena, tena vā tapassinā na maṅku hotabbaṃ. Na hi tenāti na hi tena parehi vuttavacanena satto kilissati, attanā katena pana pāpakammeneva kilissatīti dasseti. Vātamigo yathāti yathā vane vātamigo vāteritānaṃ paṇṇādīnaṃ saddena paritassati, evaṃ yo saddaparittāsī hotīti attho. Nāssa sampajjate vatanti tassa lahucittassa vataṃ na sampajjati. Thero pana khīṇāsavattā sampannavatoti veditabbo. Aṭṭhamaṃ.

9. Vajjiputtasuttavaṇṇanā

229. Navame vajjiputtakoti vajjiraṭṭhe rājaputto chattaṃ pahāya pabbajito. Sabbaratticāroti kattikanakkhattaṃ ghosetvā sakalanagaraṃ dhajapaṭākādīhi paṭimaṇḍetvā pavattito sabbaratticāro. Idañhi nakkhattaṃ yāva cātumahārājikehi ekābaddhaṃ hoti. Tūriyatāḷitavāditanigghosasaddanti bheriāditūriyānaṃ tāḷitānaṃ vīṇādīnañca vāditānaṃ nigghosasaddaṃ. Abhāsīti vesāliyaṃ kira satta rājasahassāni sattasatāni satta ca rājāno, tattakāva tesaṃ uparājasenāpatiādayo. Tesu alaṅkatapaṭiyattesu nakkhattakīḷanatthāya vīthiṃ otiṇṇesu saṭṭhihatthe mahācaṅkame caṅkamamāno nabhassa majjhe ṭhitaṃ candaṃ disvā caṅkamanakoṭiyaṃ phalakaṃ nissāya ṭhito abhāsi. Apaviddhaṃva vanasmiṃ dārukanti vatthaveṭhanālaṅkārarahitattā vane chaḍḍitadārukaṃ viya jātaṃ. Pāpiyoti lāmakataro amhehi añño koci atthi. Pihayantīti thero āraññiko paṃsukūliko piṇḍapātiko sapadānacāriko appiccho santuṭṭhoti bahū tuyhaṃ patthayantīti attho. Saggagāminanti saggaṃ gacchantānaṃ gatānampi. Navamaṃ.

10. Sajjhāyasuttavaṇṇanā

230. Dasame yaṃ sudanti nipātamattaṃ. Sajjhāyabahuloti nissaraṇapariyattivasena sajjhāyanato bahutaraṃ kālaṃ sajjhāyanto. So kira ācariyassa divāṭṭhānaṃ sammajjitvā ācariyaṃ udikkhanto tiṭṭhati. Atha naṃ āgacchantaṃ disvāva paccuggantvā pattacīvaraṃ paṭiggahetvā paññattāsane nisinnassa tālavaṇṭavātaṃ datvā pānīyaṃ āpucchitvā pāde dhovitvā telaṃ makkhetvā vanditvā ṭhito uddesaṃ gahetvā yāva sūriyatthaṅgamā sajjhāyaṃ karoti. So nhānakoṭṭhake udakaṃ upaṭṭhapetvā aṅgārakapalle aggiṃ karoti. Ācariyassa nhatvā āgatassa pādesu udakaṃ puñchitvā piṭṭhiparikammaṃ katvā vanditvā uddesaṃ gahetvā paṭhamayāme sajjhāyaṃ katvā majjhimayāme sarīraṃ samassāsetvā pacchimayāme uddesaṃ gahetvā yāva aruṇuggamanā sajjhāyaṃ katvā niruddhasaddaṃ khayato sammasati. Tato sesaṃ upādāyarūpaṃ bhūtarūpaṃ nāmarūpanti pañcasu khandhesu vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Appossukkoti uddesaggahaṇe ca sajjhāyakaraṇīye ca nirussukko. Saṅkasāyatīti yassa dāni atthāya ahaṃ sajjhāyaṃ kareyyaṃ, so me attho matthakaṃ patto. Kiṃ me idāni sajjhāyenāti phalasamāpattisukhena kālaṃ ativatteti. Ajjhabhāsīti, ‘‘kiṃ nu kho assa therassa aphāsukaṃ jātaṃ, udāhussa ācariyassa? Kena nu kho kāraṇena pubbe viya madhurassarena na sajjhāyatī’’ti? Āgantvā santike ṭhitā abhāsi.

Dhammapadānīti idha sabbampi buddhavacanaṃ adhippetaṃ. Nādhīyasīti na sajjhāyasi. Nādiyasīti vā pāṭho, na gaṇhāsīti attho. Pasaṃsanti dhammabhāṇako pasaṃsaṃ labhati, ābhidhammiko suttantiko vinayadharotissa pasaṃsitā bhavanti. Virāgenāti ariyamaggena. Aññāyāti jānitvā. Nikkhepananti tassa diṭṭhasutādino vissajjanaṃ santo vadantīti dīpeti, na buddhavacanassa. Ettāvatā ‘‘thero buddhavacanaṃ na vissajjāpetī’’ti na niccakālaṃ sajjhāyanteneva bhavitabbaṃ, sajjhāyitvā pana – ‘‘ettakassāhaṃ atthassa vā dhammassa vā ādhāro bhavituṃ samattho’’ti ñatvā vaṭṭadukkhassa antakiriyāya paṭipajjitabbaṃ. Dasamaṃ.

11. Akusalavitakkasuttavaṇṇanā

231. Ekādasame akusale vitakketi kāmavitakkādayo tayo mahāvitakke. Ayoniso manasikārāti anupāyamanasikārena. Soti so tvaṃ. Ayoniso paṭinissajjāti etaṃ anupāyamanasikāraṃ vajjehi. Satthāranti imāya gāthāya pāsādikakammaṭṭhānaṃ katheti. Pītisukhamasaṃsayanti ekaṃseneva balavapītiñca sukhañca adhigamissasi. Ekādasamaṃ.

12. Majjhanhikasuttavaṇṇanā

232. Dvādasame yaṃ vattabbaṃ, taṃ devatāsaṃyutte nandanavagge vuttameva. Dvādasamaṃ.

13. Pākatindriyasuttavaṇṇanā

233. Terasamaṃ devaputtasaṃyutte jantudevaputtasutte vitthāritameva. Terasamaṃ.

14. Gandhatthenasuttavaṇṇanā

234. Cuddasame ajjhabhāsīti taṃ bhikkhuṃ nāḷe gahetvā padumaṃ siṅghamānaṃ disvāva – ‘‘ayaṃ bhikkhu satthu santike kammaṭṭhānaṃ gahetvā samaṇadhammaṃ kātuṃ araññaṃ paviṭṭho gandhārammaṇaṃ upanijjhāyati, svāyaṃ ajja upasiṅghaṃ svepi punadivasepi upasiṅghissati, evamassa sā gandhataṇhā vaḍḍhitvā diṭṭhadhammikasamparāyikaṃ atthaṃ nāsessati, mā mayi passantiyā nassatu, codessāmi na’’nti upasaṅkamitvā abhāsi.

Ekaṅgametaṃ theyyānanti thenitabbānaṃ rūpārammaṇādīnaṃ pañcakoṭṭhāsānaṃ idaṃ ekaṅgaṃ, ekakoṭṭhāsoti attho. Na harāmīti na gahetvā gacchāmi. Ārāti dūre nāḷe gahetvā nāmetvā dūre ṭhito upasiṅghāmīti vadati. Vaṇṇenāti kāraṇena.

Yvāyanti yo ayaṃ. Tasmiṃ kira devatāya saddhiṃ kathenteyeva eko tāpaso otaritvā bhisakhananādīni kātuṃ āraddho, taṃ sandhāyevamāha. Ākiṇṇakammantoti evaṃ aparisuddhakammanto. Akhīṇakammantotipi pāṭho, kakkhaḷakammantoti attho. Na vuccatīti gandhacoroti vā pupphacoroti vā kasmā na vuccati.

Ākiṇṇaluddoti bahupāpo gāḷhapāpo vā, tasmā na vuccati. Dhāticelaṃva makkhitoti yathā dhātiyā nivatthakiliṭṭhavatthaṃ uccārapassāvapaṃsumasikaddamādīhi makkhitaṃ, evamevaṃ rāgadosādīhi makkhito. Arahāmi vattaveti arahāmi vattuṃ. Devatāya codanā kira sugatānusiṭṭhisadisā, na taṃ lāmakā hīnādhimuttikā micchāpaṭipannakapuggalā labhanti. Tasmiṃ pana attabhāve maggaphalānaṃ bhabbarūpā puggalā taṃ labhanti, tasmā evamāha.

Sucigavesinoti sucīni sīlasamādhiñāṇāni gavesantassa. Abbhāmattaṃ vāti valāhakakūṭamattaṃ viya. Jānāsīti suddho ayanti jānāsi. Vajjāsīti vadeyyāsi. Neva taṃ upajīvāmāti devatā kira cintesi – ‘‘ayaṃ bhikkhu atthi me hitakāmā devatā, sā maṃ codessati sāressatīti pamādampi anuyuñjeyya, nāssa vacanaṃ sampaṭicchissāmī’’ti. Tasmā evamāha. Tvamevāti tvaṃyeva. Jāneyyāti jāneyyāsi. Yenāti yena kammena sugatiṃ gaccheyyāsi, taṃ kammaṃ tvaṃyeva jāneyyāsīti. Cuddasamaṃ.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Vanasaṃyuttavaṇṇanā niṭṭhitā.

10. Yakkhasaṃyuttaṃ

1. Indakasuttavaṇṇanā

235. Yakkhasaṃyuttassa paṭhame indakassāti indakūṭanivāsino yakkhassa. Yakkhato hi kūṭena, kūṭato ca yakkhena nāmaṃ laddhaṃ. Rūpaṃ na jīvanti vadantīti yadi buddhā rūpaṃ jīvanti na vadanti, yadi rūpaṃ satto puggaloti evaṃ na vadantīti attho. Kathaṃ nvayanti kathaṃ nu ayaṃ? Kutassa aṭṭhīyakapiṇḍametīti assa sattassa aṭṭhiyakapiṇḍañca kuto āgacchati? Ettha ca aṭṭhiggahaṇena tīṇi aṭṭhisatāni, yakapiṇḍaggahaṇena nava maṃsapesisatāni gahitāni. Yadi rūpaṃ na jīvo, athassa imāni ca aṭṭhīni imā ca maṃsapesiyo kuto āgacchantīti pucchati. Kathaṃ nvayaṃ sajjati gabbharasminti kena nu kāraṇena ayaṃ satto mātukucchismiṃ sajjati laggati, tiṭṭhatīti? Puggalavādī kiresa yakkho, ‘‘ekappahāreneva satto mātukucchismiṃ nibbattatī’’ti gahetvā gabbhaseyyakasattassa mātā macchamaṃsādīni khādati, sabbāni ekarattivāsena pacitvā pheṇaṃ viya vilīyanti. Yadi rūpaṃ satto na bhaveyya, evameva vilīyeyyāti laddhiyā evamāha. Athassa bhagavā – ‘‘na mātukucchismiṃ ekappahāreneva nibbattati, anupubbena pana vaḍḍhatī’’ti dassento paṭhamaṃ kalalaṃ hotītiādimāha. Tattha paṭhamanti paṭhamena paṭisandhiviññāṇena saddhiṃ tissoti vā phussoti vā nāmaṃ natthi, atha kho tīhi jātiuṇṇaṃsūhi katasuttagge saṇṭhitatelabinduppamāṇaṃ kalalaṃ hoti, yaṃ sandhāya vuttaṃ –

‘‘Tilatelassa yathā bindu, sappimaṇḍo anāvilo;

Evaṃ vaṇṇappaṭibhāgaṃ, kalalaṃ sampavuccatī’’ti.

Kalalā hoti abbudanti tasmā kalalā sattāhaccayena maṃsadhovanaudakavaṇṇaṃ abbudaṃ nāma hoti, kalalanti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

‘‘Sattāhaṃ kalalaṃ hoti, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, abbudaṃ nāma jāyatī’’ti.

Abbudā jāyate pesīti tasmāpi abbudā sattāhaccayena vilīnatipusadisā pesi nāma sañjāyati. Sā maricaphāṇitena dīpetabbā. Gāmadārikā hi supakkāni maricāni gahetvā sāṭakante bhaṇḍikaṃ katvā pīḷetvā maṇḍaṃ ādāya kapāle pakkhipitvā ātape ṭhapenti, taṃ sukkhamānaṃ sabbabhāgehi muccati. Evarūpā pesi hoti, abbudanti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

‘‘Sattāhaṃ abbudaṃ hoti, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, pesi nāma pajāyatī’’ti.

Pesi nibbattatī ghanoti tato pesito sattāhaccayena kukkuṭaṇḍasaṇṭhāno ghano nāma maṃsapiṇḍo nibbattati, pesīti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

‘‘Sattāhaṃ pesi bhavati, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, ghanoti nāma jāyati.

‘‘Yathā kukkuṭiyā aṇḍaṃ, samantā parimaṇḍalaṃ;

Evaṃ ghanassa saṇṭhānaṃ, nibbattaṃ kammapaccayā’’ti.

Ghanā pasākhā jāyantīti pañcame sattāhe dvinnaṃ hatthapādānaṃ sīsassa catthāya pañca pīḷakā jāyanti, yaṃ sandhāyetaṃ vuttaṃ ‘‘pañcame, bhikkhave, sattāhe pañca pīḷakā saṇṭhahanti kammato’’ti.

Ito paraṃ chaṭṭhasattamādīni sattāhāni atikkamma desanaṃ saṅkhipitvā dvācattālīse sattāhe pariṇatakālaṃ gahetvā dassento kesātiādimāha. Tattha kesā lomā nakhāpi cāti dvācattālīse sattāhe etāni jāyanti.

Tena so tattha yāpetīti tassa hi nābhito uṭṭhito nāḷo mātu udarapaṭalena ekābaddho hoti, so uppaladaṇḍako viya chiddo, tena āhāraraso saṃsaritvā āhārasamuṭṭhānarūpaṃ samuṭṭhāpeti. Evaṃ so dasa māse yāpeti. Mātukucchigato naroti mātuyā tirokucchigato, kucchiyā abbhantaragatoti attho. Iti bhagavā ‘‘evaṃ kho, yakkha, ayaṃ satto anupubbena mātukucchiyaṃ vaḍḍhati, na ekappahāreneva nibbattatī’’ti dasseti. Paṭhamaṃ.

2. Sakkanāmasuttavaṇṇanā

236. Dutiye sakkanāmakoti evaṃ nāmako eko yakkho, so kira mārapakkhikayakkho. Vippamuttassāti tīhi bhavehi vippamuttassa. Yadaññanti yaṃ aññaṃ. Vaṇṇenāti kāraṇena. Saṃvāsoti ekato vāso, sakkhidhammo mittadhammoti attho. Sappaññoti supañño sambuddho. Dutiyaṃ.

3. Sūcilomasuttavaṇṇanā

237. Tatiye gayāyanti gayāgāme, gayāya avidūre niviṭṭhagāmaṃ upanissāyāti attho. Ṭaṅkitamañceti dīghamañce pādamajjhe vijjhitvā aṭaniyo pavesetvā katamañce. Tassa ‘‘idaṃ upari, idaṃ heṭṭhā’’ti natthi, parivattetvā atthatopi tādisova hoti, taṃ devaṭṭhāne ṭhapenti. Catunnaṃ pāsāṇānaṃ upari pāsāṇaṃ attharitvā katagehampi ‘‘ṭaṅkitamañco’’ti vuccati. Sūcilomassāti kathinasūcisadisalomassa. So kira kassapassa bhagavato sāsane pabbajitvā dūraṭṭhānato āgato sedamalaggahitena gattena supaññattaṃ saṅghikamañcaṃ anādarena apaccattharitvā nipajji, tassa parisuddhasīlassa taṃ kammaṃ suddhavatthe kāḷakaṃ viya ahosi. So tasmiṃ attabhāve visesaṃ nibbattetuṃ asakkonto kālaṃkatvā gayāgāmadvāre saṅkāraṭṭhāne yakkho hutvā nibbatti. Nibbattamattasseva cassa sakalasarīraṃ kathinasūcīhi gavicchivijjhitaṃ viya jātaṃ.

Athekadivasaṃ bhagavā paccūsasamaye lokaṃ olokento taṃ yakkhaṃ paṭhamāvajjanasseva āpāthaṃ āgataṃ disvā – ‘‘ayaṃ ekaṃ buddhantaraṃ mahādukkhaṃ anubhavi. Kiṃ nu khvāssa maṃ āgamma sotthikāraṇaṃ bhaveyyā’’ti? Āvajjento paṭhamamaggassa upanissayaṃ addasa. Athassa saṅgahaṃ kātukāmo surattadupaṭṭaṃ nivāsetvā sugatamahācīvaraṃ pārupitvā devavimānakappaṃ gandhakuṭiṃ pahāya hatthigavāssamanussakukkurādikuṇapaduggandhaṃ saṅkāraṭṭhānaṃ gantvā tattha mahāgandhakuṭiyaṃ viya nisīdi. Taṃ sandhāya vuttaṃ ‘‘sūcilomassa yakkhassa bhavane’’ti.

Kharoti suṃsumārapiṭṭhi viya chadaniṭṭhakāhi visamacchadanapiṭṭhi viya ca kharasarīro. So kira kassapasammāsambuddhakāle sīlasampanno upāsako ekadivase vihāre cittattharaṇādīhi atthatāya bhūmiyā saṅghike attharaṇe attano uttarāsaṅgaṃ apaccattharitvā nipajji. Saṅghikaṃ telaṃ abhājetvā attano uttarāsaṅgaṃ apaccattharitvā nipajji. Saṅghikaṃ telaṃ abhājetvā attano hatthehi sarīraṃ makkhesītipi vadanti. So tena kammena sagge nibbattituṃ asakkonto tasseva gāmassa dvāre saṅkāraṭṭhāne yakkho hutvā nibbatti. Nibbattamattassa cassa sakalasarīraṃ vuttappakāraṃ ahosi. Te ubhopi sahāyā jātā. Iti kharassa kharabhāvo veditabbo.

Avidūre atikkamantīti gocaraṃ pariyesantā samāgamaṭṭhānaṃ vā gacchantā āsanne ṭhāne gacchanti. Tesu sūcilomo satthāraṃ na passati, kharalomo paṭhamataraṃ disvā sūcilomaṃ yakkhaṃ etadavoca – ‘‘eso samaṇo’’ti, samma, esa tava bhavanaṃ pavisitvā nisinno eko samaṇoti. Neso samaṇo, samaṇako esoti so kira yo maṃ passitvā bhīto palāyati, taṃ samaṇakoti vadati. Yo na bhāyati, taṃ samaṇoti. Tasmā ‘‘ayaṃ maṃ disvā bhīto palāyissatī’’ti maññamāno evamāha.

Kāyaṃ upanāmesīti bheravarūpaṃ nimminitvā mahāmukhaṃ vivaritvā sakalasarīre lomāni uṭṭhāpetvā kāyaṃ upanāmesi. Apanāmesīti ratanasatikaṃ suvaṇṇagghanikaṃ viya thokaṃ apanāmesi. Pāpakoti lāmako amanuñño. So gūthaṃ viya aggi viya kaṇhasappo viya ca parivajjetabbo, na iminā suvaṇṇavaṇṇena sarīrena sampaṭicchitabbo. Evaṃ vutte pana sūcilomo ‘‘pāpako kira me samphasso’’ti kuddho pañhaṃ taṃ, samaṇātiādimāha. Cittaṃ vā te khipissāmīti yesañhi amanussā cittaṃ khipitukāmā honti, tesaṃ setamukhaṃ nīlodaraṃ surattahatthapādaṃ mahāsīsaṃ pajjalitanettaṃ bheravaṃ vā attabhāvaṃ nimminitvā dassenti, bheravaṃ vā saddaṃ sāventi, kathentānaṃyeva vā mukhe hatthaṃ pakkhipitvā hadayaṃ maddanti, tena te sattā ummattakā honti khittacittā. Taṃ sandhāyevamāha. Pāragaṅgāyāti dvīsu pādesu gahetvā taṃ āviñchetvā yathā na punāgacchasi, evaṃ pāraṃ vā gaṅgāya khipissāmīti vadati. Sadevaketiādi vuttatthameva. Puccha yadākaṅkhasīti yaṃkiñci ākaṅkhasi, taṃ sabbaṃ puccha, asesaṃ te byākarissāmīti sabbaññupavāraṇaṃ pavāreti.

Kutonidānāti kiṃnidānā, kiṃpaccayāti attho? Kumārakā dhaṅkamivossajantīti yathā kumārakā kākaṃ gahetvā ossajanti khipanti, evaṃ pāpavitakkā kuto samuṭṭhāya cittaṃ ossajantīti pucchati?

Itonidānāti ayaṃ attabhāvo nidānaṃ etesanti ito nidānā. Itojāti ito attabhāvato jātā. Ito samuṭṭhāya manovitakkāti yathā dīghasuttakena pāde baddhaṃ kākaṃ kumārakā tassa suttapariyantaṃ aṅguliyaṃ veṭhetvā ossajanti, so dūraṃ gantvāpi puna tesaṃ pādamūleyeva patati, evameva ito attabhāvato samuṭṭhāya pāpavitakkā cittaṃ ossajanti.

Snehajāti taṇhāsinehato jātā. Attasambhūtāti attani sambhūtā. Nigrodhasseva khandhajāti nigrodhakhandhe jātā pārohā viya. Puthūti bahū anekappakārā pāpavitakkā taṃsampayuttakilesā ca. Visattāti laggā laggitā. Kāmesūti vatthukāmesu. Māluvāva vitatā vaneti yathā vane māluvā latā yaṃ rukkhaṃ nissāya jāyati, taṃ mūlato yāva aggā, aggato yāva mūlā punappunaṃ saṃsibbitvā ajjhottharitvā otatavitatā tiṭṭhati. Evaṃ vatthukāmesu puthū kilesakāmā visattā, puthū vā sattā tehi kilesakāmehi vatthukāmesu visattā. Ye naṃ pajānantīti ye ‘‘attasambhūtā’’ti ettha vuttaṃ attabhāvaṃ jānanti.

Yatonidānanti yaṃ nidānamassa attabhāvassa tañca jānanti. Te naṃ vinodentīti te evaṃ attabhāvasaṅkhātassa dukkhasaccassa nidānabhūtaṃ samudayasaccaṃ maggasaccena vinodenti. Te duttaranti te samudayasaccaṃ nīharantā idaṃ duttaraṃ kilesoghaṃ taranti. Atiṇṇapubbanti anamatagge saṃsāre supinantepi na tiṇṇapubbaṃ. Apunabbhavāyāti apunabbhavasaṅkhātassa nirodhasaccassatthāya. Iti imāya gāthāya cattāri saccāni pakāsento arahattanikūṭena desanaṃ niṭṭhapesi. Desanāvasāne sūcilomo tasmiṃyeva padese ṭhito desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Sotāpannā ca nāma na kiliṭṭhattabhāve tiṭṭhantīti saha phalapaṭilābhenassa sarīre setakaṇḍupīḷakasūciyo sabbā patitā. So dibbavatthanivattho dibbavaradukūluttarāsaṅgo dibbaveṭhanaveṭhito dibbābharaṇagandhamāladharo suvaṇṇavaṇṇo hutvā bhummadevatāparihāraṃ paṭilabhīti. Tatiyaṃ.

4. Maṇibhaddasuttavaṇṇanā

238. Catutthe sukhamedhatīti, sukhaṃ paṭilabhati. Suve seyyoti suve suve seyyo, niccameva seyyoti attho. Verā na parimuccatīti ahaṃ satimāti ettakena verato na muccati. Yassāti yassa arahato. Ahiṃsāyāti karuṇāya ceva karuṇāpubbabhāge ca. Mettaṃsoti so mettañceva mettāpubbabhāgañca bhāveti. Atha vā aṃsoti koṭṭhāso vuccati. Mettā aṃso etassāti mettaṃso. Idaṃ vuttaṃ hoti – yassa arahato sabbakālaṃ ahiṃsāya rato mano, yassa ca sabbabhūtesu mettākoṭṭhāso atthi, tassa kenaci puggalena saddhiṃ veraṃ nāma natthi yakkhāti. Catutthaṃ.

5. Sānusuttavaṇṇanā

239. Pañcame yakkhena gahito hotīti so kira tassā upāsikāya ekaputtako. Atha naṃ sā daharakāleyeva pabbājesi. So pabbajitakālato paṭṭhāya sīlavā ahosi vattasampanno, ācariyupajjhāyaāgantukādīnaṃ vattaṃ katameva hoti, māsassa aṭṭhamīdivase pāto vuṭṭhāya udakamāḷake udakaṃ upaṭṭhāpetvā dhammassavanaggaṃ sammajjitvā dīpaṃ jāletvā madhurassarena dhammassavanaṃ ghoseti. Bhikkhū tassa thāmaṃ ñatvā ‘‘sarabhāṇaṃ bhaṇa, sāmaṇerā’’ti ajjhesanti. So ‘‘mayhaṃ hadayavāto rujati, kāso vā bādhatī’’ti kiñci paccāhāraṃ akatvā dhammāsanaṃ abhiruhitvā ākāsagaṅgaṃ otārento viya sarabhāṇaṃ vatvā otaranto – ‘‘mayhaṃ mātāpitūnampi imasmiṃ sarabhaññe pattī’’ti vadati. Tassa manussā mātāpitaro pattiyā dinnabhāvaṃ na jānanti. Anantarattabhāve panassa mātā yakkhinī jātā. Sā devatāhi saddhiṃ āgatā, dhammaṃ sutvā – ‘‘sāmaṇerena dinnapattiṃ anumodāmi, tātā’’ti vadati. Sīlasampannā ca nāma bhikkhū sadevakassa lokassa piyā hontīti tasmiṃ sāmaṇere devatā salajjā sagāravā mahābrahmaṃ viya aggikkhandhaṃ viya ca naṃ maññanti. Sāmaṇere gāravena taṃ yakkhiniṃ garuṃ katvā passanti. Dhammassavanayakkhasamāgamādīsu ‘‘sānumātā sānumātā’’ti yakkhiniyā aggāsanaṃ aggodakaṃ aggapiṇḍaṃ denti. Mahesakkhāpi yakkhā taṃ disvā maggā okkamanti, āsanā vuṭṭhahanti.

Atha kho sāmaṇero vuḍḍhimanvāya paripakkindriyo anabhiratipīḷito anabhiratiṃ vinodetuṃ asakkonto parūḷhakesanakho kiliṭṭhanivāsanapārupano kassaci anārocetvā pattacīvaramādāya ekakova mātu gharaṃ gato. Upāsikā puttaṃ disvā, vanditvā āha – ‘‘tāta, tvaṃ pubbe ācariyupajjhāyehi vā daharasāmaṇerehi vā saddhiṃ idhāgacchasi. Kasmā ekakova ajja āgato’’ti? So ukkaṇṭhitabhāvaṃ ārocesi. Saddhā upāsikā nānappakārena gharāvāse ādīnavaṃ dassetvā puttaṃ ovadamānāpi taṃ saññāpetuṃ asakkontī, ‘‘appeva nāma attano dhammatāyapi sallakkhessatī’’ti anuyojetvāva – ‘‘tiṭṭha, tāta, yāva te yāgubhattaṃ sampādemi, yāguṃ pivitvā katabhattakiccassa te manāpāni vatthāni nīharitvā dassāmī’’ti vatvā āsanaṃ paññāpetvā adāsi. Nisīdi sāmaṇero. Upāsikā muhutteneva yāgukhajjakaṃ sampādetvā adāsi. Tato ‘‘bhattaṃ sampādessāmī’’ti avidūre nisinnā taṇḍule dhovati. Tasmiṃ samaye sā yakkhinī ‘‘kahaṃ nu kho sāmaṇero? Kiñci bhikkhāhāraṃ labhati, udāhu no’’ti? Āvajjamānā tassa vibbhamitukāmatāya nisinnabhāvaṃ ñatvā, ‘‘mā heva kho me devatānaṃ antare lajjaṃ uppādeyya, gacchāmissa vibbhamane antarāyaṃ karomī’’ti āgantvā sarīre adhimuccitvā gīvaṃ parivattetvā bhūmiyaṃ pātesi. So akkhīhi viparivattehi kheḷena paggharantena bhūmiyaṃ vipphandati. Tena vuttaṃ ‘‘yakkhena gahito hotī’’ti.

Abhāsīti upāsikā puttassa taṃ vippakāraṃ disvā vegena gantvā puttaṃ āliṅgetvā ūrūsu nipajjāpesi. Sakalagāmavāsino āgantvā balikammādīni karonti. Upāsikā paridevamānā imā gāthāyo abhāsi.

Pāṭihāriyapakkhañcāti manussā ‘‘aṭṭhamīuposathassa paccuggamanañca anuggamanañca karissāmā’’ti sattamiyāpi navamiyāpi uposathaṅgāni samādiyanti, cātuddasīpannarasīnaṃ paccuggamanānuggamanaṃ karontā terasiyāpi pāṭipadepi samādiyanti, ‘‘vassāvāsassa anuggamanaṃ karissāmā’’ti dvinnaṃ pavāraṇānaṃ antare aḍḍhamāsaṃ nibaddhuposathikā bhavanti. Idaṃ sandhāya vuttaṃ ‘‘pāṭihāriyapakkhañcā’’ti. Aṭṭhaṅgasusamāgatanti aṭṭhaṅgehi suṭṭhu samāgataṃ, sampayuttanti attho. Brahmacariyanti seṭṭhacariyaṃ. Na te hi yakkhā kīḷantīti na te gahetvā yakkhā kilamenti.

Puna cātuddasinti imāya gāthāya sāmaṇerassa kāye adhimuttā yakkhinī āha. Āvi vā yadi vā rahoti kassaci sammukhe vā parammukhe vā. Pamutyatthīti pamutti atthi. Uppaccāpīti uppatitvāpi. Sacepi sakuṇo viya uppatitvā palāyasi, tathāpi te mokkho natthīti vadati. Evañca pana vatvā sāmaṇeraṃ muñci. Sāmaṇero akkhīni ummīlesi, mātā kese pakiriya assasantī passasantī rodati. So ‘‘amanussena gahitomhī’’ti na jānāti. Olokento pana ‘‘ahaṃ pubbe pīṭhe nisinno. Mātā me avidūre nisīditvā taṇḍule dhovati. Idāni panamhi bhūmiyaṃ nisinno, mātāpi me assasantī passasantī rodati, sakalagāmavāsinopi sannipatitā. Kiṃ nu kho eta’’nti? Nipannakova mataṃ vā ammāti gāthamāha.

Kāme cajitvānāti duvidhepi kāme pahāya. Punarāgacchateti vibbhamanavasena āgacchati. Puna jīvaṃ mato hi soti uppabbajitvā puna jīvantopi so matakova, tasmā tampi rodantīti vadati.

Idānissa gharāvāse ādīnavaṃ dassentī kukkuḷātiādimāha. Tattha kukkuḷāti gharāvāso kira uṇhaṭṭhena kukkuḷā nāma hoti. Kassa ujjhāpayāmaseti – ‘‘abhidhāvatha, bhaddaṃ te hotū’’ti evaṃ vatvā – ‘‘yaṃ tvaṃ vibbhamitukāmo yakkhena pāpito, imaṃ vippakāraṃ kassa mayaṃ ujjhāpayāma nijjhāpayāma ārocayāmā’’ti vadati. Puna ḍayhitumicchasītiādittagharato nīhaṭabhaṇḍaṃ viya gharā nīharitvā buddhasāsane pabbajito puna mahāḍāhasadise gharāvāse ḍayhituṃ icchasīti attho. So mātari kathentiyā kathentiyā sallakkhetvā hirottappaṃ paṭilabhitvā, ‘‘natthi mayhaṃ gihibhāvena attho’’ti āha. Athassa mātā ‘‘sādhu, tātā’’ti tuṭṭhā paṇītabhojanaṃ bhojetvā, ‘‘kati vassosi, tātā’’ti pucchi. Paripuṇṇavassomhi upāsiketi. ‘‘Tena hi, tāta, upasampadaṃ karohī’’ti cīvarasāṭake adāsi. So ticīvaraṃ kārāpetvā upasampanno buddhavacanaṃ uggaṇhanto tepiṭako hutvā sīlādīnaṃ āgataṭṭhāne taṃ taṃ pūrento nacirasseva arahattaṃ patvā mahādhammakathiko hutvā vīsavassasataṃ ṭhatvā sakalajambudīpaṃ khobhetvā parinibbāyi. Pañcamaṃ.

6. Piyaṅkarasuttavaṇṇanā

240. Chaṭṭhe jetavaneti jetavanassa paccante kosambakakuṭi nāma atthi, tattha viharati. Dhammapadānīti idha pāṭiyekkaṃ saṅgahaṃ āruḷhā chabbīsativaggā tanti adhippetā. Tatra thero tasmiṃ samaye antovihāre nisinno madhurassarena sarabhaññaṃ katvā appamādavaggaṃ bhāsati. Evaṃ tosesīti sā kira puttaṃ piyaṅkaraṃ aṅkenādāya jetavanassa pacchimabhāgato paṭṭhāya gocaraṃ pariyesantī anupubbena nagarābhimukhī hutvā uccārapassāvakheḷasiṅghāṇikadubbhojanāni pariyesamānā therassa vasanaṭṭhānaṃ patvā madhurassaraṃ assosi. Tassā so saddo chaviādīni chetvā aṭṭhimiñjaṃ āhacca hadayaṅgamanīyo hutvā aṭṭhāsi. Athassā gocarapariyesane cittampi na uppajji, ohitasotā dhammameva suṇantī ṭhitā. Yakkhadārakassa pana daharatāya dhammassavane cittaṃ natthi. So jighacchāya pīḷitattā, ‘‘kasmā ammā gatagataṭṭhāne khāṇuko viya tiṭṭhasi? Na mayhaṃ khādanīyaṃ vā bhojanīyaṃ vā pariyesasī’’ti punappunaṃ mātaraṃ codeti. Sā ‘‘dhammassavanassa me antarāyaṃ karotī’’ti puttakaṃ ‘‘mā saddaṃ kari, piyaṅkarā’’ti evaṃ tosesi. Tattha mā saddaṃ karīti saddaṃ mā kari.

Pāṇesu cāti gāthāya sā attano dhammatāya samādiṇṇaṃ pañcasīlaṃ dasseti. Tattha saṃyamāmaseti saṃyamāma saṃyatā homa. Iminā pāṇātipātā virati gahitā, dutiyapadena musāvādā virati, tatiyapadena sesā tisso viratiyo. Api muccema pisācayoniyāti api nāma yakkhaloke uppannāni pañca verāni pahāya, yoniso paṭipajjitvā imāya chātakadubbhikkhāya pisācayakkhayoniyā muccema, tātāti vadati. Chaṭṭhaṃ.

7. Punabbasusuttavaṇṇanā

241. Sattame tena kho pana samayenāti katarasamayena? Sūriyassa atthaṅgamanasamayena. Tadā kira bhagavā pacchābhatte mahājanassa dhammaṃ desetvā mahājanaṃ uyyojetvā nhānakoṭṭhake nhatvā gandhakuṭipariveṇe paññattavarabuddhāsane puratthimalokadhātuṃ olokayamāno nisīdi. Athekacārikadvicārikādayo paṃsukūlikapiṇḍapātikabhikkhū attano attano vasanaṭṭhānehi nikkhamitvā āgamma dasabalaṃ vanditvā rattasāṇiyā parikkhipamānā viya nisīdiṃsu. Atha nesaṃ ajjhāsayaṃ viditvā satthā nibbānapaṭisaṃyuttaṃ dhammakathaṃ kathesi.

Evaṃ tosesīti sā kira dhītaraṃ aṅkenādāya puttaṃ aṅguliyā gahetvā jetavanapiṭṭhiyaṃ pākāraparikkhepasamīpe uccārapassāvakheḷasiṅghāṇikaṃ pariyesamānā anupubbena jetavanadvārakoṭṭhakaṃ sampattā. Bhagavato ca, ‘‘ānanda, pattaṃ āhara, cīvaraṃ āhara, vighāsādānaṃ dānaṃ dehī’’ti kathentassa saddo samantā dvādasahatthamattameva gaṇhāti. Dhammaṃ desentassa sacepi cakkavāḷapariyantaṃ katvā parisā nisīdati, yathā parisaṃ gacchati, bahiparisāya ekaṅgulimattampi na niggacchati, ‘‘mā akāraṇā madhurasaddo nassī’’ti. Tatrāyaṃ yakkhinī bahiparisāya ṭhitā saddaṃ na suṇāti, dvārakoṭṭhake ṭhitāya panassā mahatiyā buddhavīthiyā abhimukhe ṭhitā gandhakuṭi paññāyi. Sā nivāte dīpasikhā viya buddhagāravena hatthakukkuccādirahitaṃ niccalaṃ parisaṃ disvā – ‘‘nūna mettha kiñci bhājanīyabhaṇḍaṃ bhavissati, yato ahaṃ sappitelamadhuphāṇitādīsu kiñcideva pattato vā hatthato vā paggharantaṃ bhūmiyaṃ vā pana patitaṃ labhissāmī’’ti antovihāraṃ pāvisi. Dvārakoṭṭhake avaruddhakānaṃ nivāraṇatthāya ṭhitā ārakkhadevatā yakkhiniyā upanissayaṃ disvā na nivāresi. Tassā saha parisāya ekībhāvagamanena madhurassaro chaviādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Taṃ dhammassavanatthāya niccalaṃ ṭhitaṃ purimanayeneva puttakā codayiṃsu. Sā ‘‘dhammassavanassa me antarāyaṃ karontī’’ti puttake tuṇhī uttarike hohīti evaṃ tosesi.

Tattha yāvāti yāva dhammaṃ suṇāmi, tāva tuṇhī hohīti attho. Sabbaganthappamocananti nibbānaṃ āgamma sabbe ganthā pamuccanti, tasmā taṃ sabbaganthappamocananti vuccati. Ativelāti velātikkantā pamāṇātikkantā. Piyāyanāti magganā patthanā. Tato piyataranti yā ayaṃ assa dhammassa magganā patthanā, idaṃ mayhaṃ tato piyataranti attho. Piyatarāti vā pāṭho. Pāṇinanti yathā pāṇīnaṃ dukkhā moceti. Ke mocetīti? Pāṇineti āharitvā vattabbaṃ. Yaṃ dhammaṃ abhisambuddhanti, yaṃ dhammaṃ bhagavā abhisambuddho. Tuṇhībhūtāyamuttarāti na kevalaṃ ahameva, ayaṃ me bhaginī uttarāpi tuṇhībhūtāti vadati. Saddhammassa anaññāyāti, amma, mayaṃ pubbepi imaṃ saddhammameva ajānitvā idāni idaṃ khuppipāsādidukkhaṃ anubhavantā dukkhaṃ carāma viharāma.

Cakkhumāti pañcahi cakkhūhi cakkhumā. Dhammaṃ desentoyeva bhagavā parisaṃ sallakkhayamāno tassā yakkhiniyā ceva yakkhadārakassa ca sotāpattiphalassa upanissayaṃ disvā desanaṃ vinivaṭṭetvā catusaccakathaṃ dīpeti, taṃ sutvā tasmiṃyeva dese ṭhitā yakkhinī saddhiṃ puttena sotāpattiphale patiṭṭhitā. Dhītuyāpi panassā upanissayo atthi, atidaharattā pana desanaṃ sampaṭicchituṃ nāsakkhi.

Idāni sā yakkhinī puttassa anumodanaṃ karontī sādhu kho paṇḍito nāmātiādimāha. Ajjāhamhi samuggatāti ahamhi ajja vaṭṭato uggatā samuggatā sāsane vā uggatā samuggatā, tvampi sukhī hohīti. Diṭṭhānīti mayā ca tayā ca diṭṭhāni. Uttarāpi suṇātu meti, ‘‘amhākaṃ catusaccapaṭivedhabhāvaṃ, dhītā me uttarāpi, suṇātū’’ti vadati. Saha saccapaṭivedheneva sāpi sūcilomo viya sabbaṃ setakaṇḍukacchuādibhāvaṃ pahāya dibbasampattiṃ paṭilabhati saddhiṃ puttena. Dhītā panassā yathā nāma loke mātāpitūhi issariye laddhe puttānampi taṃ hoti, evaṃ mātu-ānubhāveneva sampattiṃ labhi. Tato paṭṭhāya ca sā saddhiṃ puttakehi gandhakuṭisamīparukkheyeva nivāsarukkhaṃ labhitvā sāyaṃ pātaṃ buddhadassanaṃ labhamānā dhammaṃ suṇamānā dīgharattaṃ tattheva vasi. Sattamaṃ.

8. Sudattasuttavaṇṇanā

242. Aṭṭhame kenacideva karaṇīyenāti vāṇijjakammaṃ adhippetaṃ. Anāthapiṇḍiko ca rājagahaseṭṭhi ca aññamaññaṃ bhaginipatikā honti. Yadā rājagahe uṭṭhānakabhaṇḍakaṃ mahagghaṃ hoti, tadā rājagahaseṭṭhi taṃ gahetvā pañcasakaṭasatehi sāvatthiṃ gantvā yojanamatte ṭhito attano āgatabhāvaṃ jānāpeti. Anāthapiṇḍiko paccuggantvā tassa mahāsakkāraṃ katvā ekayānaṃ āropetvā sāvatthiṃ pavisati. So sace bhaṇḍaṃ lahukaṃ vikkīyati, vikkiṇāti. No ce, bhaginighare ṭhapetvā pakkamati. Anāthapiṇḍikopi tatheva karoti. Svāyaṃ tadāpi teneva karaṇīyena agamāsi. Taṃ sandhāyetaṃ vuttaṃ.

Taṃ divasaṃ pana rājagahaseṭṭhi yojanamatte ṭhitena anāthapiṇḍikena āgatabhāvajānanatthaṃ pesitaṃ paṇṇaṃ na suṇi, dhammassavanatthāya vihāraṃ agamāsi. So dhammakathaṃ sutvā svātanāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā attano ghare uddhanakhaṇāpanadāruphālanādīni kāresi. Anāthapiṇḍikopi ‘‘idāni mayhaṃ paccuggamanaṃ karissati, idāni karissatī’’ti gharadvārepi paccuggamanaṃ alabhitvā antogharaṃ paviṭṭho paṭisanthārampi na bahuṃ alattha. ‘‘Kiṃ, mahāseṭṭhi, kusalaṃ dārakarūpānaṃ? Nasi magge kilanto’’ti? Ettakova paṭisanthāro ahosi. So tassa mahābyāpāraṃ disvā, ‘‘kiṃ nu te, gahapati, āvāho vā bhavissatī’’ti? Khandhake (cūḷava. 304) āgatanayeneva kathaṃ pavattetvā tassa mukhato buddhasaddaṃ sutvā pañcavaṇṇaṃ pītiṃ paṭilabhi. Sā tassa sīsena uṭṭhāya yāva pādapiṭṭhiyā, pādapiṭṭhiyā uṭṭhāya yāva sīsā gacchati, ubhato uṭṭhāya majjhe osarati, majjhe uṭṭhāya ubhato gacchati. So pītiyā nirantaraṃ phuṭṭho, ‘‘buddhoti tvaṃ, gahapati, vadesi? Buddho tāhaṃ, gahapati, vadāmī’’ti evaṃ tikkhattuṃ pucchitvā, ‘‘ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddho’’ti āha. Idaṃ sandhāya vuttaṃ ‘‘assosi kho anāthapiṇḍiko, gahapati, buddho kira loke uppanno’’ti.

Etadahosi akālo kho ajjāti so kira taṃ seṭṭhiṃ pucchi, ‘‘kuhiṃ gahapati satthā viharatī’’ti? Athassa so – ‘‘buddhā nāma durāsadā āsīvisasadisā honti, satthā sivathikāya vasati, na sakkā tattha tumhādisehi imāya velāya gantu’’nti ācikkhi. Athassa etadahosi. Buddhagatāya satiyā nipajjīti taṃdivasaṃ kirassa bhaṇḍasakaṭesu vā upaṭṭhākesu vā cittampi na uppajji, sāyamāsampi na akāsi, sattabhūmikaṃ pana pāsādaṃ āruyha supaññattālaṅkatavarasayane ‘‘buddho buddho’’ti sajjhāyaṃ karontova nipajjitvā niddaṃ okkami. Tena vuttaṃ ‘‘buddhagatāya satiyā nipajjī’’ti.

Rattiyā sudaṃ tikkhattuṃ uṭṭhāsi pabhātanti maññamānoti paṭhamayāme tāva vītivatte uṭṭhāya buddhaṃ anussari, athassa balavappasādo udapādi, pītiāloko ahosi, sabbatamaṃ vigacchi, dīpasahassujjalaṃ viya canduṭṭhānaṃ sūriyuṭṭhānaṃ viya ca jātaṃ. So ‘‘papādaṃ āpanno vatamhi, sūriyo uggato’’ti uṭṭhāya ākāsatale ṭhitaṃ candaṃ ulloketvā ‘‘ekova yāmo gato, aññe dve atthī’’ti puna pavisitvā nipajji. Etenupāyena majjhimayāmāvasānepi pacchimayāmāvasānepīti tikkhattuṃ uṭṭhāsi. Pacchimayāmāvasāne pana balavapaccūseyeva uṭṭhāya ākāsatalaṃ āgantvā mahādvārābhimukhova ahosi, sattabhūmikadvāraṃ sayameva vivaṭaṃ ahosi. So pāsādā oruyha antaravīthiṃ paṭipajji.

Vivariṃsūti ‘‘ayaṃ mahāseṭṭhi ‘buddhupaṭṭhānaṃ gamissāmī’ti nikkhanto, paṭhamadassaneneva sotāpattiphale patiṭṭhāya tiṇṇaṃ ratanānaṃ aggupaṭṭhāko hutvā asadisaṃ saṅghārāmaṃ katvā cātuddisassa ariyagaṇassa anāvaṭadvāro bhavissati, na yuttamassa dvāraṃ pidahitu’’nti cintetvā vivariṃsu. Antaradhāyīti rājagahaṃ kira ākiṇṇamanussaṃ antonagare nava koṭiyo, bahinagare navāti taṃ upanissāya aṭṭhārasa manussakoṭiyo vasanti. Avelāya matamanusse bahi nīharituṃ asakkontā aṭṭālake ṭhatvā bahidvāre khipanti. Mahāseṭṭhi nagarato bahinikkhantamattova allasarīraṃ pādena akkami, aparampi piṭṭhipādena pahari. Makkhikā uppatitvā parikiriṃsu. Duggandho nāsapuṭaṃ abhihani. Buddhappasādo tanuttaṃ gato. Tenassa āloko antaradhāyi, andhakāro pāturahosi. Saddamanussāvesīti ‘‘seṭṭhissa ussāhaṃ janessāmī’’ti suvaṇṇakiṅkiṇikaṃ ghaṭṭento viya madhurassarena saddaṃ anussāvesi.

Sataṃ kaññāsahassānīti purimapadānipi imināva sahassapadena saddhiṃ sambandhanīyāni. Yatheva hi sataṃ kaññāsahassāni, sataṃ sahassāni hatthī, sataṃ sahassāni assā, sataṃ sahassāni rathāti ayamettha attho. Iti ekekasatasahassameva dīpitaṃ. Padavītihārassāti padavītihāro nāma samagamane dvinnaṃ padānaṃ antare muṭṭhiratanamattaṃ. Kalaṃ nāgghanti soḷasinti taṃ ekaṃ padavītihāraṃ soḷasabhāge katvā tato eko koṭṭhāso puna soḷasadhā, tato eko soḷasadhāti evaṃ soḷasa vāre soḷasadhā bhinnassa eko koṭṭhāso soḷasikalā nāma, taṃ soḷasikalaṃ etāni cattāri satasahassāni na agghanti. Idaṃ vuttaṃ hoti – sataṃ hatthisahassāni sataṃ assasahassāni sataṃ rathasahassāni sataṃ kaññāsahassāni, tā ca kho āmukkamaṇikuṇḍalā sakalajambudīparājadhītaro vāti imasmā ettakā lābhā vihāraṃ gacchantassa tasmiṃ soḷasikalasaṅkhāte padese pavattacetanāva uttaritarāti. Idaṃ pana vihāragamanaṃ kassa vasena gahitanti? Vihāraṃ gantvā anantarāyena sotāpattiphale patiṭṭhahantassa. ‘‘Gandhamālādīhi pūjaṃ karissāmi, cetiyaṃ vandissāmi, dhammaṃ sossāmi, dīpapūjaṃ karissāmi, saṅghaṃ nimantetvā dānaṃ dassāmi, sikkhāpadesu vā saraṇesu vā patiṭṭhahissāmī’’ti gacchatopi vasena vaṭṭatiyeva.

Andhakāro antaradhāyīti so kira cintesi – ‘‘ahaṃ ekakoti saññaṃ karomi, anuyuttāpi me atthi, kasmā bhāyāmī’’ti sūro ahosi. Athassa balavā buddhappasādo udapādi. Tasmā andhakāro antaradhāyīti. Sesavāresupi eseva nayo. Apica purato purato gacchanto bhiṃsanake susānamagge aṭṭhikasaṅkhalikasamaṃsalohitantiādīni anekavidhāni kuṇapāni addasa. Soṇasiṅgālādīnaṃ saddaṃ assosi. Taṃ sabbaṃ parissayaṃ punappunaṃ buddhagataṃ pasādaṃ vaḍḍhetvā maddanto agamāsiyeva.

Ehi sudattāti so kira seṭṭhi gacchamānova cintesi – ‘‘imasmiṃ loke bahū pūraṇakassapādayo titthiyā ‘mayaṃ buddhā mayaṃ buddhā’ti vadanti, kathaṃ nu kho ahaṃ satthu buddhabhāvaṃ jāneyya’’nti? Athassa etadahosi – ‘‘mayhaṃ guṇavasena uppannaṃ nāmaṃ mahājano jānāti, kuladattiyaṃ pana me nāmaṃ aññatra mayā na koci jānāti. Sace buddho bhavissati, kuladattikanāmena maṃ ālapissatī’’ti. Satthā tassa cittaṃ ñatvā evamāha.

Parinibbutoti kilesaparinibbānena parinibbuto. Āsattiyoti taṇhāyo. Santinti kilesavūpasamaṃ. Pappuyyāti patvā. Idañca pana vatvā satthā tassa anupubbikathaṃ kathetvā matthake cattāri saccāni pakāsesi. Seṭṭhi dhammadesanaṃ sutvā sotāpattiphale patiṭṭhāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā punadivasato paṭṭhāya mahādānaṃ dātuṃ ārabhi. Bimbisārādayo seṭṭhissa sāsanaṃ pesenti – ‘‘tvaṃ āgantuko, yaṃ nappahoti, taṃ ito āharāpehī’’ti. So ‘‘alaṃ tumhe bahukiccā’’ti sabbe paṭikkhipitvā pañcahi sakaṭasatehi ānītavibhavena sattāhaṃ mahādānaṃ adāsi. Dānapariyosāne ca bhagavantaṃ sāvatthiyaṃ vassāvāsaṃ paṭijānāpetvā rājagahassa ca sāvatthiyā ca antare yojane yojane satasahassaṃ datvā pañcacattālīsa vihāre kārento sāvatthiṃ gantvā jetavanamahāvihāraṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesīti. Aṭṭhamaṃ.

9. Paṭhamasukkāsuttavaṇṇanā

243. Navame rathikāya rathikanti ekaṃ rathikaṃ gahetvā tato aparaṃ gacchanto rathikāya rathikaṃ upasaṅkamanto nāma hoti. Siṅghāṭakepi eseva nayo. Ettha ca rathikāti racchā. Siṅghāṭakanti catukkaṃ. Kiṃ me katāti kiṃ ime katā? Kiṃ karontīti attho. Madhupītāva seyareti gandhamadhupānaṃ pītā viya sayanti. Gandhamadhupānaṃ pīto kira sīsaṃ ukkhipituṃ na sakkoti, asaññī hutvā sayateva. Tasmā evamāha.

Tañca pana appaṭivānīyanti tañca pana dhammaṃ appaṭivānīyaṃ deseti. Bāhirakañhi sumadhurampi bhojanaṃ punappunaṃ bhuñjantassa na ruccati, ‘‘apanetha, kiṃ iminā’’ti? Paṭivānetabbaṃ apanetabbaṃ hoti, na evamayaṃ dhammo. Imaṃ hi dhammaṃ paṇḍitā vassasatampi vassasahassampi suṇantā tittiṃ na gacchanti. Tenāha ‘‘appaṭivānīya’’nti. Asecanakamojavanti anāsittakaṃ ojavantaṃ. Yathā hi bāhirāni asambhinnapāyāsādīnipi sappimadhusakkharāhi āsittāni yojitāneva madhurāni ojavantāni honti, na evamayaṃ dhammo. Ayaṃ hi attano dhammatāya madhuro ceva ojavā ca, na aññena upasitto. Tenāha ‘‘asecanakamojava’’nti. Pivanti maññe sappaññāti paṇḍitapurisā pivanti viya. Valāhakameva panthagūti valāhakantarato nikkhantaudakaṃ ghammābhitattā pathikā viya. Navamaṃ.

10-11. Dutiyasukkāsuttādivaṇṇanā

244. Dasame puññaṃ vata pasavi bahunti bahuṃ vata puññaṃ pasavatīti. Dasamaṃ.

245. Ekādasamaṃ uttānameva. Ekādasamaṃ.

12. Āḷavakasuttavaṇṇanā

246. Dvādasame āḷaviyanti āḷavīti taṃ raṭṭhampi nagarampi. Tañca bhavanaṃ nagarassa avidūre gāvutamatte ṭhitaṃ. Bhagavā tattha viharanto taṃ nagaraṃ upanissāya āḷaviyaṃ viharatīti vutto. Āḷavakassa yakkhassa bhavaneti ettha pana ayamanupubbikathā – āḷavako kira rājā vividhanāṭakūpabhogaṃ chaḍḍetvā corapaṭibāhanatthaṃ paṭirājanisedhanatthaṃ byāyāmakaraṇatthañca sattame sattame divase migavaṃ gacchanto ekadivasaṃ balakāyena saddhiṃ katikaṃ akāsi – ‘‘yassa passena migo palāyati, tasseva so bhāro’’ti. Atha tasseva passena migo palāyi, javasampanno rājā dhanuṃ gahetvā pattikova tiyojanaṃ taṃ migaṃ anubandhi. Eṇimigā ca tiyojanavegā eva honti. Atha parikkhīṇajavaṃ taṃ udakaṃ viya pavisitvā ṭhitaṃ vadhitvā dvidhā chetvā anatthikopi maṃsena ‘‘nāsakkhi migaṃ gahetu’’nti apavādamocanatthaṃ kājenādāya āgacchanto nagarassāvidūre bahalapattapalāsaṃ mahānigrodhaṃ disvā parissamavinodanatthaṃ tassa mūlamupagato. Tasmiñca nigrodhe āḷavako yakkho mahārājasantikā bhavanaṃ labhitvā majjhanhikasamaye tassa rukkhassa chāyāya phuṭṭhokāsaṃ paviṭṭhe pāṇino khādanto paṭivasati. So taṃ disvā khādituṃ upagato. Rājā tena saddhiṃ katikaṃ akāsi – ‘‘muñca maṃ, ahaṃ te divase divase manussañca thālipākañca pesessāmī’’ti. Yakkho – ‘‘tvaṃ rājūpabhogena pamatto na sarissasi, ahaṃ pana bhavanaṃ anupagatañca ananuññātañca khādituṃ na labhāmi, svāhaṃ bhavantampi jīyeyya’’nti na muñci. Rājā ‘‘yaṃ divasaṃ na pesemi, taṃ divasaṃ maṃ gahetvā khādā’’ti attānaṃ anujānitvā tena mutto nagarābhimukho agamāsi.

Balakāyo magge khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā, ‘‘kiṃ, mahārāja, ayasamattabhayā evaṃ kilantosī’’ti? Vadanto paccuggantvā paṭiggahesi. Rājā taṃ pavattiṃ anārocetvā nagaraṃ gantvā katapātarāso nagaraguttikaṃ āmantetvā etamatthaṃ ārocesi. Nagaraguttiko – ‘‘kiṃ, deva, kālaparicchedo kato’’ti āha? Na kato bhaṇeti. Duṭṭhu kataṃ, deva, amanussā hi paricchinnamattameva labhanti, aparicchinne pana janapadassābādho bhavissati, hotu deva, kiñcāpi evamakāsi, appossukko tvaṃ rajjasukhamanubhohi, ahamettha kātabbaṃ karissāmīti. So kālasseva vuṭṭhāya bandhanāgāradvāre ṭhatvā ye ye vajjhā honti, te te sandhāya ‘‘yo jīvitatthiko, so nikkhamatū’’ti bhaṇati. Yo paṭhamaṃ nikkhamati, taṃ gehaṃ netvā nhāpetvā bhojetvā ca ‘‘imaṃ thālipākaṃ yakkhassa dehī’’ti peseti. Taṃ rukkhamūlaṃ paviṭṭhamattaṃyeva yakkho bheravaṃ attabhāvaṃ nimminitvā mūlakandaṃ viya khādi. Yakkhānubhāvena kira manussānaṃ kesādīni upādāya sakalasarīraṃ navanītapiṇḍaṃ viya hoti, yakkhassa bhattaṃ gāhāpetuṃ gatapurisā taṃ disvā bhītā yathāmittaṃ ārocesuṃ. Tato pabhuti ‘‘rājā core gahetvā yakkhassa detī’’ti manussā corakammato paṭiviratā. Tato aparena samayena navacorānaṃ abhāvena purāṇacorānañca parikkhayena bandhanāgārāni suññāni ahesuṃ.

Atha nagaraguttiko rañño ārocesi. Rājā attano dhanaṃ nagararacchāsu chaḍḍāpesi ‘‘appeva nāma koci lobhena gaṇheyyā’’ti. Taṃ pādenapi koci nacchupi. So core alabhanto amaccānaṃ ārocesi. Amaccā ‘‘kulapaṭipāṭiyā ekamekaṃ jiṇṇakaṃ pesema, so pakatiyāpi maccupathe vattatī’’ti āhaṃsu. Rājā ‘‘amhākaṃ pitaraṃ amhākaṃ pitāmahaṃ pesetīti manussā khobhaṃ karissanti, mā vo etaṃ ruccī’’ti vāresi. ‘‘Tena hi, deva, dārakaṃ pesema uttānaseyyakaṃ, tathāvidhassa hi ‘mātā me’ti ‘pitā me’ti sineho natthī’’ti āhaṃsu. Rājā anujāni. Te tathā akaṃsu. Nagare dārakamātaro ca dārake gahetvā gabbhiniyo ca palāyitvā parajanapade dārake saṃvaḍḍhetvā ānenti. Evaṃ dvādasa vassāni gatāni.

Tato ekadivasaṃ sakalanagaraṃ vicinitvā ekampi dārakaṃ alabhitvā amaccā rañño ārocesuṃ – ‘‘natthi, deva, nagare dārako ṭhapetvā antepure tava puttaṃ āḷavakakumāra’’nti. Rājā ‘‘yathā mama putto piyo, evaṃ sabbalokassa, attanā pana piyataraṃ natthi, gacchatha tampi datvā mama jīvitaṃ rakkhathā’’ti. Tena ca samayena āḷavakassa mātā puttaṃ nhāpetvā maṇḍetvā dukūlacumbaṭake katvā aṅke sayāpetvā nisinnā hoti. Rājapurisā rañño āṇāya tattha gantvā vippalapantiyā tassā soḷasannañca devisahassānaṃ saddhiṃ dhātiyā taṃ ādāya pakkamiṃsu, ‘‘sve yakkhabhakkho bhavissatī’’ti. Taṃdivasañca bhagavā paccūsasamayaṃ paccuṭṭhāya jetavanavihāre gandhakuṭiyaṃ mahākaruṇāsamāpattiṃ samāpajjitvā buddhacakkhunā lokaṃ olokento addasa āḷavakassa kumārassa anāgāmiphaluppattiyā upanissayaṃ yakkhassa ca sotāpattiphaluppattiyā, desanāpariyosāne ca caturāsītipāṇasahassānaṃ dhammacakkhupaṭilābhassāti. So vibhātāya rattiyā purimabhattakiccaṃ katvā suniṭṭhitapacchābhattakicco kāḷapakkhūposathadivase vattamāne oggate sūriye eko adutiyo pattacīvaramādāya pādamaggeneva sāvatthito tiṃsa yojanāni gantvā tassa yakkhassa bhavanaṃ pāvisi. Tena vuttaṃ ‘‘āḷavakassa yakkhassa bhavane’’ti.

Kiṃ pana bhagavā yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūle vihāsi, udāhu bhavaneyevāti? Bhavaneyeva. Yatheva hi yakkhā attano bhavanaṃ passanti, tathā bhagavāpi. So tattha gantvā bhavanadvāre aṭṭhāsi. Tadā āḷavako himavante yakkhasamāgamaṃ gato hoti. Tato āḷavakassa dvārapālo gadrabho nāma yakkho bhagavantaṃ upasaṅkamitvā vanditvā, ‘‘kiṃ, bhante, bhagavā vikāle āgato’’ti āha. Āma, gadrabha, āgatomhi, sace te agaru, vihareyyāmekarattaṃ āḷavakassa bhavaneti. Na me, bhante, garu, apica kho so yakkho kakkhaḷo pharuso, mātāpitūnampi abhivādanādīni na karoti, mā rucci bhagavato idha vāsoti. Jānāmi, gadrabha, tassa sabhāvaṃ, na koci mamantarāyo bhavissati. Sace te agaru, vihareyyāmekarattanti.

Dutiyampi gadrabho yakkho bhagavantaṃ etadavoca – ‘‘aggitattakapālasadiso, bhante, āḷavako, mātāpitaroti vā samaṇabrāhmaṇāti vā dhammoti vā na jānāti, idhāgatānaṃ pana cittakkhepampi karoti, hadayampi phāleti, pādepi gahetvā parasamuddaṃ vā paracakkavāḷaṃ vā khipatī’’ti. Dutiyampi bhagavā āha – ‘‘jānāmi, gadrabha, sacepi te agaru, vihareyyāmekaratta’’nti. Na me, bhante, garu, apica kho so yakkho attano anārocetvā anujānantaṃ maṃ jīvitāpi voropeyya, ārocemi, bhante, tassāti. Yathāsukhaṃ, gadrabha, ārocehīti. ‘‘Tena hi, bhante, tvameva jānāhī’’ti bhagavantaṃ abhivādetvā himavantābhimukho pakkāmi. Bhavanadvārampi sayameva bhagavato vivaramadāsi. Bhagavā antobhavanaṃ pavisitvā yattha abhilakkhitesu maṅgaladivasādīsu nisīditvā āḷavako siriṃ anubhoti, tasmiṃyeva dibbaratanamaye pallaṅke nisīditvā suvaṇṇābhaṃ muñci. Taṃ disvā yakkhassa itthiyo āgantvā bhagavantaṃ vanditvā samparivāretvā nisīdiṃsu. Bhagavā ‘‘pubbe tumhe dānaṃ datvā sīlaṃ samādiyitvā pūjaneyyaṃ pūjetvā imaṃ sampattiṃ pattā, idānipi tatheva karotha, mā aññamaññaṃ issāmacchariyābhibhūtā viharathā’’tiādinā nayena tāsaṃ pakiṇṇakadhammakathaṃ kathesi. Tā bhagavato madhuranigghosaṃ sutvā sādhukārasahassāni datvā bhagavantaṃ samparivāretvā nisīdiṃsuyeva. Gadrabhopi himavantaṃ gantvā āḷavakassārocesi – ‘‘yagghe, mārisa, jāneyyāsi vimāne te bhagavā nisinno’’ti. So gadrabhassa saññaṃ akāsi ‘‘tuṇhī hohi, gantvā kattabbaṃ karissāmī’’ti. Purisamānena kira lajjito ahosi, tasmā ‘‘mā koci parisamajjhe suṇeyyā’’ti evamakāsi.

Tadā sātāgirahemavatā bhagavantaṃ jetavaneyeva vanditvā ‘‘yakkhasamāgamaṃ gamissāmā’’ti saparivārā nānāyānehi ākāsena gacchanti. Ākāse ca yakkhānaṃ sabbattha maggo natthi, ākāsaṭṭhāni vimānāni pariharitvā maggaṭṭhāneneva maggo hoti. Āḷavakassa pana vimānaṃ bhūmaṭṭhaṃ suguttaṃ pākāraparikkhittaṃ susaṃvihitadvāraaṭṭālakagopuraṃ upari kaṃsajālasañchannaṃ mañjūsasadisaṃ tiyojanaṃ ubbedhena, tassa upari maggo hoti. Te taṃ padesamāgamma gantuṃ nāsakkhiṃsu. Buddhānaṃ hi nisinnokāsassa uparibhāgena yāva bhavaggā koci gantuṃ na sakkoti. Te ‘‘kimida’’nti? Āvajjetvā bhagavantaṃ disvā ākāse khittaleḍḍu viya oruyha vanditvā dhammaṃ sutvā padakkhiṇaṃ katvā, ‘‘yakkhasamāgamaṃ gacchāma bhagavā’’ti tīṇi vatthūni pasaṃsantā yakkhasamāgamaṃ agamaṃsu. Āḷavako te disvā, ‘‘idha nisīdathā’’ti paṭikkamma okāsamadāsi. Te āḷavakassa nivedesuṃ – ‘‘lābhā te, āḷavaka, yassa te bhavane bhagavā viharati, gacchāvuso, bhagavantaṃ payirupāsassū’’ti. Evaṃ bhagavā bhavaneyeva vihāsi, na yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūleti. Tena vuttaṃ – ‘‘ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane’’ti.

Atha kho āḷavako…pe… etadavoca – ‘‘nikkhama, samaṇā’’ti kasmā panāyaṃ etadavoca? Rosetukāmatāya. Tatrevaṃ ādito pabhuti sambandho veditabbo – ayaṃ hi yasmā assaddhassa saddhākathā dukkathā hoti dussīlādīnaṃ sīlādikathā viya, tasmā tesaṃ yakkhānaṃ santikā bhagavato pasaṃsaṃ sutvāyeva aggimhi pakkhittaloṇasakkharā viya abbhantare kopena taṭataṭāyamānahadayo hutvā ‘‘ko so bhagavā nāma, yo mama bhavanaṃ paviṭṭho’’ti āha. Te ahaṃsu – ‘‘na tvaṃ, āvuso, jānāsi bhagavantaṃ amhākaṃ satthāraṃ, yo tusitabhavane ṭhito pañcamahāvilokitaṃ viloketvā’’tiādinā nayena yāva dhammacakkapavattanā kathentā paṭisandhiādīsu dvattiṃsa pubbanimittāni vatvā, ‘‘imānipi tvaṃ, āvuso, acchariyāni nāddasā’’ti? Codesuṃ. So disvāpi kodhavasena ‘‘nāddasa’’nti āha. Āvuso āḷavaka, passeyyāsi vā tvaṃ, na vā, ko tayā attho passatā vā apassatā vā? Kiṃ tvaṃ karissasi amhākaṃ satthuno, yo tvaṃ taṃ upanidhāya calakkakudha-mahāusabhasamīpe tadahujātavacchako viya, tidhā pabhinnamattavāraṇasamīpe bhiṅkapotako viya, bhāsuravilambitakesarasobhitakkhandhassa migarañño samīpe jarasiṅgālo viya, diyaḍḍhayojanasatapavaḍḍhakāyasupaṇṇarājasamīpe chinnapakkhakākapotako viya khāyasi, gaccha yaṃ te karaṇīyaṃ, taṃ karohīti. Evaṃ vutte duṭṭho āḷavako uṭṭhahitvā manosilātale vāmapādena ṭhatvā – ‘‘passatha dāni tumhākaṃ vā satthā mahānubhāvo, ahaṃ vā’’ti dakkhiṇapādena saṭṭhiyojanamattaṃ kelāsapabbatakūṭaṃ akkami. Taṃ ayokūṭapahaṭo viya niddhantaayopiṇḍo papaṭikāyo muñci, so tatra ṭhatvā, ‘‘ahaṃ āḷavako’’ti ugghosesi. Sakalajambudīpaṃ saddo phari.

Cattāro kira saddā sakalajambudīpe sūyiṃsu – yañca puṇṇako yakkhasenāpati dhanañjayakorabyarājānaṃ jūtaṃ jinitvā apphoṭetvā ‘‘ahaṃ jini’’nti ugghosesi; yañca sakko devānamindo kassapabhagavato sāsane osakkante vissakammadevaputtaṃ sunakhaṃ karitvā – ‘‘ahaṃ pāpabhikkhū ca pāpabhikkhuniyo ca upāsake ca upāsikāyo ca sabbeva ca adhammavādino khādāmī’’ti ugghosāpesi; yañca kusajātake pabhāvatihetu sattahi rājūhi nagare uparuddhe pabhāvatiṃ attanā saha hatthikkhandhe āropetvā nagarā nikkhamma – ‘‘ahaṃ sīhassaramahākusarājā’’ti mahāpuriso ugghosesi; yañca kelāsamuddhani ṭhatvā āḷavakoti. Tadā hi sakalajambudīpe dvāre ṭhatvā ugghositasadisaṃ ahosi. Tiyojanasahassavitthato ca himavāpi saṅkampi yakkhassānubhāvena.

So vātamaṇḍalaṃ samuṭṭhāpesi – ‘‘eteneva samaṇaṃ palāpessāmī’’ti. Te puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni ummūlaṃ katvā, āḷavinagaraṃ pakkhantā jiṇṇahatthisālādīni cuṇṇentā chadaniṭṭhakā ākāse vidhamentā. Bhagavā ‘‘mā kassaci uparodho hotū’’ti adhiṭṭhāsi. Te vātā dasabalaṃ patvā cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato mahāvassaṃ samuṭṭhāpesi. ‘‘Udakena ajjhottharitvā samaṇaṃ māressāmī’’ti. Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā pavassiṃsu. Vuṭṭhidhārāvegena pathavī chiddā ahosi. Vanarukkhādīnaṃ upari mahogho āgantvā dasabalassa cīvare ussāvabindumattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi. Mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā dasabalaṃ patvā dibbamālāguḷāni sampajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi. Ekatodhārāubhatodhārāasisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā dasabalaṃ patvā dibbapupphāni ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi. Kiṃsuka vaṇṇā aṅgārā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā vikīrayiṃsu. Tato kukkulavassaṃ samuṭṭhāpesi. Accuṇhā kukkulā ākāsenāgantvā dasabalassa pādamūle candanacuṇṇaṃ hutvā nipatiṃsu. Tato vālikavassaṃ samuṭṭhāpesi. Atisukhumavālikā dhūmāyantā pajjalantā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi. Taṃ kalalavassaṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā dasabalassa pādamūle dibbagandhaṃ hutvā nipati. Tato andhakāraṃ samuṭṭhāpesi ‘‘bhiṃsetvā samaṇaṃ palāpessāmī’’ti. Taṃ caturaṅgasamannāgataṃ andhakārasadisaṃ hutvā dasabalaṃ patvā sūriyappabhāvihatamiva andhakāraṃ antaradhāyi.

Evaṃ yakkho imāhi navahi vātavassapāsāṇapaharaṇaṅgārakukkulavālikakalalandhakāravuṭṭhīhi bhagavantaṃ palāpetuṃ asakkonto nānāvidhapaharaṇahatthāya anekappakārarūpabhūtagaṇasamākulāya caturaṅginiyā senāya sayameva bhagavantaṃ abhigato. Te bhūtagaṇā anekappakāre vikāre katvā ‘‘gaṇhatha hanathā’’ti bhagavato upari āgacchantā viya honti. Apica kho niddhantalohapiṇḍaṃ viya makkhikā, bhagavantaṃ allīyituṃ asamatthāva ahesuṃ. Evaṃ santepi yathā bodhimaṇḍe māro āgatavelāyameva nivatto, tathā anivattetvā upaḍḍharattimattaṃ byākulamakaṃsu. Evaṃ upaḍḍharattimattaṃ anekappakāravibhiṃsanakadassanenapi bhagavantaṃ cāletuṃ asakkonto āḷavako cintesi – ‘‘yaṃnūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyya’’nti.

Cattāri kira āvudhāni loke seṭṭhāni – sakkassa vajirāvudhaṃ, vessavaṇassa gadāvudhaṃ, yamassa nayanāvudhaṃ, āḷavakassa dussāvudhanti. Yadi hi sakko duṭṭho vajirāvudhaṃ sinerumatthake pahareyya, aṭṭhasaṭṭhisahassādhikayojanasatasahassaṃ vinivijjhitvā heṭṭhato gaccheyya. Vessavaṇena kujjhanakāle vissajjitaṃ gadāvudhaṃ bahūnaṃ yakkhasahassānaṃ sīsaṃ pātetvā puna hatthapāsaṃ āgantvā tiṭṭhati. Yamena duṭṭhena nayanāvudhena olokitamatte anekāni kumbhaṇḍasahassāni tattakapāle tilā viya pharantāni vinassanti. Āḷavako duṭṭho sace ākāse dussāvudhaṃ muñceyya, dvādasa vassāni devo na vasseyya. Sace pathaviyaṃ muñceyya. Sabbarukkhatiṇādīni sussitvā dvādasavassantare na puna viruheyyuṃ. Sace samudde muñceyya, tattakapāle udakabindu viya sabbamudakaṃ susseyya. Sace sinerusadisepi pabbate muñceyya, khaṇḍākhaṇḍaṃ hutvā vikireyya. So evaṃ mahānubhāvaṃ dussāvudhaṃ uttarisāṭakaṃ muñcitvā aggahesi. Yebhuyyena dasasahassīlokadhātudevatā vegena sannipatiṃsu ‘‘ajja bhagavā āḷavakaṃ damessati, tattha dhammaṃ sossāmā’’ti yuddhadassanakāmāpi devatā sannipatiṃsu. Evaṃ sakalampi ākāsaṃ devatāhi paripuṇṇamahosi.

Atha āḷavako bhagavato samīpe uparūpari vicaritvā vatthāvudhaṃ muñci. Taṃ asanivicakkaṃ viya ākāse bheravasaddaṃ karontaṃ dhūmāyantaṃ pajjalantaṃ bhagavantaṃ patvā yakkhamānamaddanatthaṃ pādapuñchanacoḷaṃ hutvā pādamūle nipati. Āḷavako taṃ disvā chinnavisāṇo viya usabho uddhatadāṭho viya sappo nittejo nimmado nipatitamānaddhajo hutvā cintesi – ‘‘dussāvudhampi me samaṇaṃ nābhibhosi. Kiṃ nu kho kāraṇa’’nti? ‘‘Idaṃ kāraṇaṃ, mettāvihārayutto samaṇo, handa naṃ rosetvā mettāya viyojemī’’ti iminā sambandhenetaṃ vuttaṃ – atha kho āḷavako yakkho yena bhagavā…pe… nikkhama samaṇāti. Tatthāyamadhippāyo – kasmā mayā ananuññāto mama bhavanaṃ pavisitvā gharasāmiko viya itthāgārassa majjhe nisinnosi? Ananuyuttametaṃ samaṇassa yadidaṃ adinnaparibhogo itthisaṃsaggo ca? Tasmā yadi tvaṃ samaṇadhamme ṭhito, nikkhama samaṇāti. Eke pana – ‘‘etāni aññāni ca pharusavacanāni vatvā evāyaṃ etadavocā’’ti bhaṇanti.

Atha bhagavā – ‘‘yasmā thaddho paṭithaddhabhāvena vinetuṃ na sakkā, so hi paṭithaddhabhāve kayiramāne, seyyathāpi caṇḍassa kukkurassa nāsāya pittaṃ bhindeyya, so bhiyyosomattāya caṇḍataro assa, evaṃ thaddhataro hoti, mudunā pana so sakkā vinetu’’nti ñatvā, sādhāvusoti piyavacanena tassa vacanaṃ sampaṭicchitvā nikkhami. Tena vuttaṃ sādhāvusoti bhagavā nikkhamīti.

Tato āḷavako – ‘‘subbaco vatāyaṃ samaṇo ekavacaneneva nikkhanto, evaṃ nāma nikkhametuṃ sukhaṃ samaṇaṃ akāraṇenevāhaṃ sakalarattiṃ yuddhena abbhuyyāsi’’nti muducitto hutvā puna cintesi – ‘‘idānipi na sakkā jānituṃ, kiṃ nu kho subbacatāya nikkhanto udāhu kodhano. Handāhaṃ vīmaṃsāmī’’ti. Tato pavisa, samaṇāti āha. Atha subbacoti mudubhūtacittavavatthānakaraṇatthaṃ puna piyavacanaṃ vadanto sādhāvusoti bhagavā pāvisi. Āḷavako punappunaṃ tameva subbacabhāvaṃ vīmaṃsanto dutiyampi tatiyampi nikkhama pavisāti āha. Bhagavāpi tathā akāsi. Yadi na kareyya, pakatiyāpi thaddhayakkhassa cittaṃ thaddhataraṃ hutvā dhammakathāya bhājanaṃ na bhaveyya. Tasmā yathā nāma mātā rodantaṃ puttakaṃ yaṃ so icchati, taṃ datvā vā katvā vā saññāpesi tathā bhagavā kilesarodanena rodantaṃ yakkhaṃ saññāpetuṃ yaṃ so bhaṇati, taṃ akāsi. Yathā ca dhātī thaññaṃ apivantaṃ dārakaṃ kiñci datvā upalāḷetvā pāyeti, tathā bhagavā yakkhaṃ lokuttaradhammakhīraṃ pāyetuṃ tassa patthitavacanakaraṇena upalāḷento evamakāsi. Yathā ca puriso lābumhi catumadhuraṃ pūretukāmo tassabbhantaraṃ sodheti, evaṃ bhagavā yakkhassa citte lokuttaracatumadhuraṃ pūretukāmo tassabbhantare kodhamalaṃ sodhetuṃ yāva tatiyaṃ nikkhamanapavisanaṃ akāsi.

Atha āḷavako ‘‘subbaco ayaṃ samaṇo ‘nikkhamā’ti vutto nikkhamati, ‘pavisā’ti vutto pavisati. Yaṃnūnāhaṃ imaṃ samaṇaṃ evameva sakalarattiṃ kilametvā pāde gahetvā pāragaṅgāya khipeyya’’nti? Pāpakaṃ cittaṃ uppādetvā catutthavāraṃ āha nikkhama, samaṇāti. Taṃ ñatvā bhagavā na khvāhaṃ tanti āha. Evaṃ vā vutte taduttarikaraṇīyaṃ pariyesamāno pañhaṃ pucchitabbaṃ maññissati. Taṃ dhammakathāya mukhaṃ bhavissatīti ñatvā, na khvāhaṃ tanti āha. Tattha na-iti paṭikkhepe. Khoti avadhāraṇe. Ahanti attanidassanaṃ. Tanti hetuvacanaṃ. Tenevettha ‘‘yasmā tvaṃ evaṃ cintesi, tasmā ahaṃ, āvuso, neva nikkhamissāmi, yaṃ te karaṇīyaṃ, taṃ karohī’’ti evamattho daṭṭhabbo.

Tato āḷavako yasmā pubbepi ākāsena gamanavelāya – ‘‘kiṃ nu kho etaṃ suvaṇṇavimānaṃ, udāhu rajatamaṇivimānānaṃ aññataraṃ, handa naṃ passāmā’’ti evaṃ attano vimānaṃ āgate iddhimante tāpasaparibbājake pañhaṃ pucchitvā vissajjetuṃ asakkonte cittakkhepādīhi viheṭheti, tasmā bhagavantampi tathā viheṭhessāmīti maññamāno pañhaṃ tantiādimāha.

Kuto panassa pañhāti? Tassa kira mātāpitaro kassapaṃ bhagavantaṃ payirupāsitvā aṭṭha pañhe saha vissajjanena uggahesuṃ. Te daharakāle āḷavakaṃ pariyāpuṇāpesuṃ; so kālaccayena vissajjanaṃ sammussi. Tato ‘‘ime pañhāpi mā vinassantū’’ti suvaṇṇapaṭṭhe jātihiṅgulakena lekhāpetvā vimāne nikkhipi. Evamete puṭṭhapañhā buddhavisayāva honti. Bhagavā taṃ sutvā yasmā buddhānaṃ pariccattalābhantarāyo vā jīvitantarāyo vā sabbaññutaññāṇabyāmappabhādipaṭighāto vā na sakkā kenaci kātuṃ, tasmā naṃ loke asādhāraṇaṃ buddhānubhāvaṃ dassento na khvāhaṃ taṃ, āvuso, passāmi sadevake loketiādimāha.

Evaṃ bhagavā tassa bādhanacittaṃ paṭisedhetvā pañhāpucchane ussāhaṃ janento āha apica tvaṃ, āvuso, puccha, yadākaṅkhasīti. Tassattho – puccha, yadi ākāṅkhasi, na me pañhāvissajjane bhāro atthi. Atha vā puccha, yaṃ ākaṅkhasi. Sabbaṃ te vissajjessāmīti sabbaññupavāraṇaṃ pavāresi asādhāraṇaṃ paccekabuddhaaggasāvakamahāsāvakehi. Evaṃ bhagavato sabbaññupavāraṇāya pavāritāya atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi.

Tattha kiṃ sūdha vittanti, kiṃ su idha vittaṃ. Vittanti dhanaṃ. Taṃ hi pītisaṅkhātaṃ vittiṃ karoti, tasmā ‘‘vitta’’nti vuccati. Suciṇṇanti sukataṃ. Sukhanti kāyikacetasikaṃ sātaṃ. Āvahātīti āvahati āneti deti appeti. Have-iti daḷhatthe nipāto. Sādutaranti atisayena sādu. ‘‘Sādhutara’’ntipi pāṭho. Rasānanti rasasaññitānaṃ dhammānaṃ. Kathanti kena pakārena. Kathaṃjīvino jīvitaṃ kathaṃjīviṃjīvitaṃ. Gāthābandhasukhatthaṃ pana sānunāsikaṃ vuccati. Kathaṃjīviṃ jīvatanti vā pāṭho, tassa ‘‘jīvantānaṃ kathaṃjīvi’’nti attho. Evaṃ imāya gāthāya ‘‘kiṃ su idha loke purisassa vittaṃ seṭṭhaṃ? Kiṃ su suciṇṇaṃ sukhamāvahāti? Kiṃ rasānaṃ sādutaraṃ? Kathaṃjīviṃ jīvitaṃ seṭṭhamāhū’’ti? Ime cattāro pañhe pucchi.

Athassa bhagavā kassapadasabalena vissajjitanayeneva vissajjento imaṃ gāthamāha saddhīdha vittanti. Tattha yathā hiraññasuvaṇṇādi vittaṃ upabhogasukhaṃ āvahati, khuppipāsādidukkhaṃ paṭibāhati, dāliddiyaṃ vūpasameti, muttādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati, evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaraṃ vipākaṃ sukhamāvahati, saddhādhurena paṭipannānaṃ jātijarādidukkhaṃ paṭibāhati, guṇadāliddiyaṃ vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu hoti.

‘‘Saddho sīlena sampanno, yaso bhogasamappito;

Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito’’ti. (dha. pa. 303) –

Vacanato lokasantatiñca āvahatīti katvā ‘‘vitta’’nti vuttaṃ. Yasmā pana tesaṃ saddhāvittaṃ anugāmikaṃ anaññasādhāraṇaṃ sabbasampattihetu, lokiyassa hiraññasuvaṇṇādivittassāpi nidānaṃ. Saddhoyeva hi dānādīni puññāni katvā vittaṃ adhigacchati, assaddhassa pana vittaṃ yāvadeva anatthāya hoti, tasmā seṭṭhanti vuttaṃ. Purisassāti ukkaṭṭhaparicchedadesanā. Tasmā na kevalaṃ purisassa, itthiādīnampi saddhāvittameva seṭṭhanti veditabbaṃ.

Dhammoti dasakusaladhammo, dānasīlabhāvanādhammo vā. Suciṇṇoti sukato sucarito. Sukhamāvahatīti soṇaseṭṭhiputtaraṭṭhapālādīnaṃ viya manussasukhaṃ, sakkādīnaṃ viya dibbasukhaṃ, pariyosāne mahāpadumādīnaṃ viya nibbānasukhañca āvahati.

Saccanti ayaṃ saccasaddo anekesu atthesu dissati. Seyyathidaṃ – ‘‘saccaṃ bhaṇe na kujjheyyā ’’ tiādīsu (dha. pa. 224) vācāsacce. ‘‘Sacce ṭhitā samaṇabrāhmaṇā cā’’tiādīsu (jā. 2.21.433) viratisacce. ‘‘Kasmā nu saccāni vadanti nānā, pavādiyāse kusalā vadānā’’tiādīsu (su. ni. 891) diṭṭhisacce. ‘‘Cattārimāni, bhikkhave, brāhmaṇasaccānī’’tiādīsu (a. ni. 4.185) brāhmaṇasacce. ‘‘Ekaṃ hi saccaṃ na dutiyamatthī’’tiādīsu (su. ni. 890; mahāni. 119) paramatthasacce. ‘‘Catunnaṃ saccānaṃ kati kusalā’’tiādīsu (vibha. 216) ariyasacce. Idha pana paramatthasaccaṃ nibbānaṃ viratisaccañca abbhantaraṃ katvā vācāsaccaṃ adhippetaṃ, yassānubhāvena udakādīni vase vattenti, jātijarāmaraṇapāraṃ taranti. Yathāha –

‘‘Saccena vācenudakamhi dhāvati,

Visampi saccena hananti paṇḍitā;

Saccena devo thanayaṃ pavassati,

Sace ṭhitā nibbutiṃ patthayanti.

‘‘Ye kecime atthi rasā pathabyā,

Saccaṃ tesaṃ sādutaraṃ rasānaṃ;

Sacce ṭhitā samaṇabrāhmaṇā ca,

Taranti jātimaraṇassa pāra’’nti. (jā. 2.21.433);

Sādutaranti madhurataraṃ paṇītataraṃ. Rasānanti ye ime ‘‘mūlaraso khandharaso’’tiādinā (dha. sa. 628-630) nayena sāyanīyadhammā, yecime ‘‘anujānāmi, bhikkhave, sabbaṃ phalarasaṃ (mahāva. 300), arasarūpo bhavaṃ gotamo, ye te, brāhmaṇa, rūparasā saddarasā (pārā. 3; a. ni. 8.11), anāpatti rasarase (pāci. 605-611), ayaṃ dhammavinayo ekaraso vimuttiraso (cūḷava. 385; a. ni. 8.19), bhāgī vā bhagavā attharasassa dhammarasassā’’tiādinā (mahāni. 149) nayena rūpācārarasupavajjā avasesā byañjanādayo ‘‘dhammarasā’’ti vuccanti. Tesaṃ rasānaṃ saccaṃ have sādutaraṃ saccameva sādutaraṃ. Sādhutaraṃ vā, seṭṭhataraṃ, uttamataraṃ. Mūlarasādayo hi sarīramupabrūhenti, saṃkilesikañca sukhamāvahanti. Saccarase viratisaccavācāsaccarasā samathavipassanādīhi cittaṃ upabrūheti, asaṃkilesikañca sukhamāvahati. Vimuttiraso paramatthasaccarasaparibhāvitattā sādu, attharasadhammarasā ca tadadhigamūpāyabhūtaṃ atthañca dhammañca nissāya pavattitoti.

Paññājīviṃjīvitanti ettha pana yvāyaṃ andhekacakkhudvicakkhukesu dvicakkhupuggalo gahaṭṭho vā kammantānuṭṭhāna-saraṇagamanadāna-saṃvibhāga-sīlasamādānuposathakammādi gahaṭṭhapaṭipadaṃ, pabbajito vā avippaṭisārakarasīlasaṅkhātaṃ taduttaricittavisuddhiādibhedampi pabbajitapaṭipadaṃ paññāya ārādhetvā jīvati, tassa paññāya jīvino jīvitaṃ, taṃ vā paññājīvitaṃ seṭṭhamāhūti evamattho daṭṭhabbo.

Evaṃ bhagavatā vissajjite cattāropi pañhe sutvā attamano yakkho avasesepi cattāro pañhe pucchanto kathaṃsu tarati oghanti gāthamāha. Athassa bhagavā purimanayeneva vissajjento saddhāya taratīti gāthamāha. Tattha kiñcāpi yo catubbidhamoghaṃ tarati, so saṃsāraṇṇavampi tarati, vaṭṭadukkhampi acceti, kilesamalāpi parisujjhati, evaṃ santepi pana yasmā assaddho oghataraṇaṃ asaddahanto na pakkhandati, pañcasu kāmaguṇesu cittavossaggena pamatto tattheva visattattā saṃsāraṇṇavaṃ na tarati, kusīto dukkhaṃ viharati vokiṇṇo akusalehi dhammehi, appañño suddhimaggaṃ ajānanto na parisujjhati, tasmā tappaṭipakkhaṃ dassentena bhagavatā ayaṃ gāthā vuttā.

Evaṃ vuttāya cetāya yasmā sotāpattiyaṅgapadaṭṭhānaṃ saddhindriyaṃ, tasmā saddhāya tarati oghanti iminā padena diṭṭhoghataraṇaṃ sotāpattimaggaṃ sotāpannañca pakāseti. Yasmā pana sotāpanno kusalānaṃ dhammānaṃ bhāvanāya sātaccakiriyasaṅkhatena appamādena samannāgato dutiyamaggaṃ ārādhetvā ṭhapetvā sakidevimaṃ lokaṃ āgamanamaggaṃ avasesaṃ sotāpattimaggena atiṇṇaṃ bhavoghavatthuṃ saṃsāraṇṇavaṃ tarati, tasmā appamādena aṇṇavanti iminā padena bhavoghataraṇaṃ sakadāgāmimaggaṃ sakadāgāmiñca pakāseti. Yasmā ca sakadāgāmī vīriyena tatiyamaggaṃ ārādhetvā sakadāgāmimaggena anatītaṃ kāmoghavatthuṃ kāmoghasaññitañca kāmadukkhamacceti, tasmā vīriyena dukkhamaccetīti iminā padena kāmoghataraṇaṃ anāgāmimaggaṃ anāgāmiñca pakāseti. Yasmā pana anāgāmī vigatakāmasaññāya parisuddhāya paññāya ekantaparisuddhaṃ catutthamaggapaññaṃ ārādhetvā anāgāmimaggena appahīnaṃ avijjāsaṅkhātaṃ paramamalaṃ pajahati, tasmā paññāya parisujjhatīti, iminā padena avijjoghataraṇaṃ arahattamaggañca arahattañca pakāseti. Imāya ca arahattanikūṭena kathitāya gāthāya pariyosāne yakkho sotāpattiphale patiṭṭhāsi.

Idāni tameva ‘‘paññāya parisujjhatī’’ti ettha vuttaṃ paññāpadaṃ gahetvā attano paṭibhānena lokiyalokuttaramissakaṃ pañhaṃ pucchanto kathaṃsu labhate paññanti imaṃ chappadaṃ gāthamāha. Tattha kathaṃsūti sabbattheva atthayuttipucchā honti. Ayaṃ hi paññādiatthaṃ ñatvā tassa yuttiṃ pucchati – ‘‘kathaṃ, kāya yuttiyā, kena kāraṇena paññaṃ labhatī’’ti? Esa nayo dhanādīsu.

Athassa bhagavā catūhi kāraṇehi paññālābhaṃ dassento saddahānotiādimāha. Tassattho – yena pubbabhāge kāyasucaritādibhedena aparabhāge ca sattatiṃsabodhipakkhiyabhedena dhammena arahanto buddhapaccekabuddhasāvakā nibbānaṃ pattā, taṃ saddahāno arahataṃ dhammaṃ nibbānapattiyā lokiyalokuttarapaññaṃ labhati, tañca kho na saddhāmattakeneva. Yasmā pana saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, tasmā upasaṅkamanato pabhuti yāva dhammassavanena sussūsaṃ labhati. Kiṃ vuttaṃ hoti – taṃ dhammaṃ saddahitvāpi ācariyupajjhāye kālena upasaṅkamitvā vattakaraṇena payirupāsitvā yadā payirupāsanāya ārādhitacittā kiñci vattukāmā honti. Atha adhigatāya sotukāmatāya sotaṃ odahitvā suṇanto labhatīti. Evaṃ sussūsampi ca satiavippavāsena appamatto subhāsitadubbhāsitaññutāya vicakkhaṇo eva labhati, na itaro. Tenāha ‘‘appamatto vicakkhaṇo’’ti.

Evaṃ yasmā saddhāya paññalābhasaṃvattanikaṃ paṭipadaṃ paṭipajjati, sussūsāya sakkaccaṃ paññādhigamūpāyaṃ suṇāti, appamādena gahitaṃ na pamussati. Vicakkhaṇatāya anūnādhikaṃ aviparītañca gahetvā vitthārikaṃ karoti. Sussūsāya vā ohitasoto paññāpaṭilābhahetuṃ dhammaṃ suṇāti, appamādena sutadhammaṃ dhāreti, vicakkhaṇatāya dhatānaṃ dhammānaṃ atthamupaparikkhati, athānupubbena paramatthasaccaṃ sacchikaroti, tasmāssa bhagavā ‘‘kathaṃsu labhate pañña’’nti puṭṭho imāni cattāri kāraṇāni dassento imaṃ gāthamāha.

Idāni tato pare tayo pañhe vissajjento patirūpakārīti imaṃ gāthamāha. Tattha desakālādīni ahāpetvā lokiyassa lokuttarassa vā dhanassa patirūpaṃ adhigamūpāyaṃ karotīti patirūpakārī. Dhuravāti cetasikavīriyavasena anikkhittadhuro. Uṭṭhātāti, ‘‘yo ca sītañca uṇhañca, tiṇā bhiyyo na maññatī’’tiādinā (theragā. 232) nayena kāyikavīrīyavasena uṭṭhānasampanno asithilaparakkamo. Vindate dhananti ekamūsikāya nacirasseva catusatasahassasaṅkhaṃ cūḷantevāsī viya lokiyadhanañca, mahallakamahātissatthero viya lokuttaradhanañca labhati. So ‘‘tīhiyeva iriyāpathehi viharissāmī’’ti vattaṃ katvā thinamiddhāgamanavelāya palālacumbaṭakaṃ temetvā sīse katvā galappamāṇaṃ udakaṃ pavisitvā thinamiddhaṃ paṭibāhanto dasahi vassehi arahattaṃ pāpuṇi. Saccenāti vacīsaccenāpi ‘‘saccavādī bhūtavādī’’ti, paramatthasaccenāpi ‘‘buddho paccekabuddho ariyasāvako’’ti evaṃ kittiṃ pappoti. Dadanti yaṃkiñci icchitapatthitaṃ dadanto mittāni ganthati, sampādeti karotīti attho. Duddadaṃ vā dadaṃ taṃ ganthati. Dānamukhena vā cattāripi saṅgahavatthūni gahitānīti veditabbāni, tehi mittāni karotīti vuttaṃ hoti.

Evaṃ gahaṭṭhapabbajitānaṃ sādhāraṇena lokiyalokuttaramissakena nayena cattāro pañhe vissajjetvā idāni ‘‘kathaṃ pecca na socatī’’ti imaṃ pañcamaṃ pañhaṃ gahaṭṭhavasena vissajjento yassetetiādīmāha. Tassattho – yassa ‘‘saddahāno arahata’’nti ettha vuttāya sabbakalyāṇadhammuppādikāya saddhāya samannāgatattā saddhassa, gharamesinoti gharāvāsaṃ pañca vā kāmaguṇe esantassa gavesantassa kāmabhogino gahaṭṭhassa ‘‘saccena kittiṃ pappotī’’ti ettha vuttappakāraṃ saccaṃ. ‘‘Sussūsaṃ labhate pañña’’nti ettha sussūsapaññānāmena vuttova damo. ‘‘Dhuravā uṭṭhātā’’ti ettha dhuranāmena uṭṭhānanāmena ca vuttā dhiti. ‘‘Dadaṃ mittāni ganthatī’’ti ettha vuttappakāro cāgo cāti ete caturo dhammā santi. Sa ve pecca na socatīti idhalokā paralokaṃ gantvā sa ve na socatīti.

Evaṃ bhagavā pañcamampi pañhaṃ vissajjetvā taṃ yakkhaṃ codento iṅgha aññepītiādimāha. Tattha iṅghāti codanatthe nipāto. Aññepīti aññepi dhamme puthū samaṇabrāhmaṇe pucchassu. Aññepi vā pūraṇādayo sabbaññupaṭiññe puthū samaṇabrāhmaṇe pucchassu. Yadi amhehi ‘‘saccena kittiṃ pappotī’’ti ettha vuttappakārā saccā bhiyyo kittippattikāraṇaṃ vā, ‘‘sussūsaṃ labhate pañña’’nti ettha sussūsāti paññāpadesena vuttā dammā bhiyyo lokiyalokuttarapaññāpaṭilābhakāraṇaṃ vā, ‘‘dadaṃ mittāni ganthatī’’ti ettha vuttappakārā cāgā bhiyyo mittaganthanakāraṇaṃ vā, ‘‘dhuravā uṭṭhātā’’ti ettha taṃ taṃ atthavasaṃ paṭicca dhuranāmena uṭṭhānanāmena ca vuttāya mahābhārasahanatthena ussoḷhibhāvappattāya vīriyasaṅkhātāya khantyā bhiyyo lokiyalokuttaradhanavindanakāraṇaṃ vā, ‘‘saccaṃ dammo dhiti cāgo’’ti evaṃ vuttehi imeheva catūhi dhammehi bhiyyo asmā lokā paraṃ lokaṃ pecca asocanakāraṇaṃ vā idha vijjatīti ayamettha saddhiṃ saṅkhepayojanāya atthavaṇṇanā. Vitthārato pana ekamekaṃ padaṃ atthuddhārapaduddhārapadavaṇṇanānayehi vibhajitvā veditabbā.

Evaṃ vutte yakkho yena saṃsayena aññe puccheyya, tassa pahīnattā kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇeti vatvā yepissa apucchanakāraṇaṃ na jānanti, tepi jānāpento yohaṃ ajjapajānāmi, yo attho samparāyikoti āha. Tattha ajjāti ajjādiṃ katvāti adhippāyo. Pajānāmīti yathāvuttena pakārena jānāmi. Yo atthoti ettāvatā ‘‘sussūsaṃ labhate pañña’’ntiādinā nayena vuttaṃ diṭṭhadhammikaṃ dasseti. Samparāyikoti iminā ‘‘yassete caturo dhammā’’ti vuttaṃ pecca sokābhāvakāraṇaṃ samparāyikaṃ. Atthoti ca kāraṇassetaṃ adhivacanaṃ. Ayaṃ hi atthasaddo ‘‘sātthaṃ sabyañjana’’nti evamādīsu (pārā. 1; dī. ni. 1.255) pāṭhatthe vattati. ‘‘Attho me, gahapati, hiraññasuvaṇṇenā’’tiādīsu (dī. ni. 2.250; ma. ni. 3.258) vicakkhaṇe. ‘‘Hoti sīlavataṃ attho’’tiādīsu (jā. 1.1.11) vuḍḍhimhi. ‘‘Bahujano bhajate atthahetū’’tiādīsu dhane. ‘‘Ubhinnamatthaṃ caratī’’tiādīsu (jā. 1.7.66; saṃ. ni. 1.250; theragā. 443) hite. ‘‘Atthe jāte ca paṇḍita’’ntiādīsu (jā. 1.1.92) kāraṇe. Idha pana kāraṇe. Tasmā yaṃ paññādilābhādīnaṃ kāraṇaṃ diṭṭhadhammikaṃ, yañca pecca sokābhāvassa kāraṇaṃ samparāyikaṃ, taṃ yohaṃ ajja bhagavatā vuttanayena sāmaṃyeva pajānāmi, so kathaṃ nu dāni puccheyyaṃ puthū samaṇabrāhmaṇeti evamettha saṅkhepato attho veditabbo.

Evaṃ yakkho ‘‘pajānāmi yo attho samparāyiko’’ti vatvā tassa ñāṇassa bhagavaṃmūlakattaṃ dassento atthāya vata me buddhoti āha. Tattha atthāyāti hitāya vuḍḍhiyā ca. Yattha dinnaṃ mahapphalanti ‘‘yassete caturo dhammā’’ti ettha vuttacāgena yattha dinnaṃ mahapphalaṃ, taṃ aggadakkhiṇeyyaṃ buddhaṃ pajānāmīti attho. Keci pana ‘‘saṅghaṃ sandhāya evamāhā’’ti bhaṇanti.

Evaṃ imāya gāthāya attano hitādhigamaṃ dassetvā idāni sahitapaṭipattiṃ dīpento so ahaṃ vicarissāmītiādimāha. Tattha gāmā gāmanti devagāmā devagāmaṃ. Purā puranti devanagarato devanagaraṃ. Namassamāno sambuddhaṃ, dhammassa ca sudhammatanti ‘‘sammāsambuddho vata bhagavā, svākkhāto vata bhagavato dhammo’’tiādinā nayena buddhasubodhitañca dhammasudhammatañca ca-saddena ‘‘suppaṭipanno vata bhagavato sāvakasaṅgho’’tiādinā saṅghasuppaṭipattiñca abhitthavitvā namassamāno dhammaghosako hutvā vicarissāmīti vuttaṃ hoti.

Evamimāya gāthāya pariyosānañca rattivibhāvanañca sādhukārasadduṭṭhānañca āḷavakakumārassa yakkhabhavanaṃ ānayanañca ekakkhaṇeyeva ahosi. Rājapurisā sādhukārasaddaṃ sutvā – ‘‘evarūpo sādhukārasaddo ṭhapetvā buddhe na aññesaṃ abbhuggacchati, āgato nu kho bhagavā’’ti āvajjentā bhagavato sarīrappabhaṃ disvā pubbe viya bahi aṭṭhatvā nibbisaṅkā antoyeva pavisitvā addasaṃsu bhagavantaṃ yakkhassa bhavane nisinnaṃ, yakkhañca añjaliṃ paggahetvā ṭhitaṃ. Disvāna yakkhaṃ āhaṃsu – ‘‘ayaṃ te, mahāyakkha, rājakumāro balikammāya ānīto, handa naṃ khāda vā bhuñja vā, yathāpaccayaṃ vā karohī’’ti. So sotāpannattā lajjito visesena ca bhagavato purato evaṃ vuccamāno atha taṃ kumāraṃ ubhohi hatthehi paṭiggahetvā bhagavato upanāmesi ‘‘ayaṃ, bhante, kumāro mayhaṃ pesito, imāhaṃ bhagavato dammi, hitānukampakā buddhā, paṭiggaṇhātu, bhante, bhagavā imaṃ dārakaṃ imassa hitatthāya sukhatthāyā’’ti imañca gāthamāha –

‘‘Imaṃ kumāraṃ satapuññalakkhaṇaṃ,

Sabbaṅgupetaṃ paripuṇṇabyañjanaṃ;

Udaggacitto sumano dadāmi te,

Paṭiggaha lokahitāya cakkhumā’’ti.

Paṭiggahesi bhagavā kumāraṃ. Paṭiggaṇhanto ca yakkhassa ca kumārassa ca maṅgalakaraṇatthaṃ pādūnagāthaṃ abhāsi. Taṃ yakkho kumāraṃ saraṇaṃ gamento tikkhattuṃ catutthapādena pūresi. Seyyathidaṃ –

‘‘Dīghāyuko hotu ayaṃ kumāro,

Tuvañca yakkha sukhito bhavāhi;

Abyādhitā lokahitāya tiṭṭhatha,

Ayaṃ kumāro saraṇamupeti buddhaṃ;

Ayaṃ kumāro saraṇamupeti dhammaṃ;

Ayaṃ kumāro saraṇamupeti saṅgha’’nti.

Atha bhagavā kumāraṃ rājapurisānaṃ adāsi – ‘‘imaṃ vaḍḍhetvā puna mameva dethā’’ti. Evaṃ so kumāro rājapurisānaṃ hatthato yakkhassa hatthaṃ, yakkhassa hatthato bhagavato hatthaṃ, bhagavato hatthato puna rājapurisānaṃ hatthaṃ gatattā nāmato ‘‘hatthako āḷavako’’ti jāto. Taṃ ādāya paṭinivatte rājapurise disvā kassakavanakammikādayo ‘‘kiṃ yakkho kumāraṃ atidaharattā na icchī’’ti? Bhītā pucchiṃsu. Rājapurisā ‘‘mā bhāyatha. Khemaṃ kataṃ bhagavatā’’ti sabbamārocesuṃ. Tato ‘‘sādhu sādhū’’ti sakalaṃ āḷavinagaraṃ ekakolāhalena yakkhābhimukhaṃ ahosi. Yakkhopi bhagavato bhikkhācārakāle anuppatte pattacīvaraṃ gahetvā upaḍḍhamaggaṃ anugantvā nivatti.

Atha bhagavā nagare piṇḍāya caritvā katabhattakicco nagaradvāre aññatarasmiṃ vivitte rukkhamūle paññattabuddhāsane nisīdi. Tato mahājanakāyena saddhiṃ rājā ca nāgarā ca ekato sampiṇḍitvā bhagavantaṃ upasaṅkamma vanditvā parivāretvā nisinnā – ‘‘kathaṃ, bhante, evaṃ dāruṇaṃ yakkhaṃ damayitthā’’ti pucchiṃsu. Tesaṃ bhagavā yuddhamādiṃ katvā ‘‘evaṃ navavidhaṃ vassaṃ vassetvā evaṃ vibhiṃsanakaṃ akāsi, evaṃ pañhaṃ pucchi. Tassāhaṃ evaṃ vissajjesi’’nti tamevāḷavakasuttaṃ kathesi. Kathāpariyosāne caturāsītipāṇasahassānaṃ dhammābhisamayo ahosi. Tato rājā ceva nāgarā ca vessavaṇamahārājassa bhavanasamīpe yakkhassa bhavanaṃ katvā pupphagandhādisakkārupetaṃ niccabaliṃ pavattesuṃ. Tañca kumāraṃ viññutaṃ pattaṃ ‘‘tvaṃ bhagavantaṃ nissāya jīvitaṃ labhi, gaccha bhagavantaṃyeva payirupāsassu bhikkhusaṅghañcā’’ti vissajjesuṃ. So bhagavantañca bhikkhusaṅghañca payirupāsamāno nacirasseva anāgāmiphale patiṭṭhāya sabbaṃ buddhavacanaṃ uggahetvā pañcasataupāsakaparivāro ahosi. Bhagavā ca naṃ etadagge niddisi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ upāsakānaṃ catūhi saṅgahavatthūhi parisaṃ saṅgaṇhantānaṃ yadidaṃ hatthako āḷavako’’ti (a. ni. 1.251). Dvādasamaṃ.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Yakkhasaṃyuttavaṇṇanā niṭṭhitā.

11. Sakkasaṃyuttaṃ

1. Paṭhamavaggo

1. Suvīrasuttavaṇṇanā

247. Sakkasaṃyuttassa paṭhame abhiyaṃsūti kadā abhiyaṃsu? Yadā balavanto ahesuṃ, tadā. Tatrāyaṃ anupubbikathā – sakko kira magadharaṭṭhe macalagāmake magho nāma māṇavo hutvā tettiṃsa purise gahetvā kalyāṇakammaṃ karonto satta vatapadāni pūretvā tattha kālaṅkato devaloke nibbatti. Taṃ balavakammānubhāvena saparisaṃ sesadevatā dasahi ṭhānehi adhigaṇhantaṃ disvā ‘‘āgantukadevaputtā āgatā’’ti nevāsikā gandhapānaṃ sajjayiṃsu. Sakko sakaparisāya saññaṃ adāsi – ‘‘mārisā mā gandhapānaṃ pivittha, pivanākāramattameva dassethā’’ti. Te tattha akaṃsu. Nevāsikadevatā suvaṇṇasarakehi upanītaṃ gandhapānaṃ yāvadatthaṃ pivitvā mattā tattha tattha suvaṇṇapathaviyaṃ patitvā sayiṃsu. Sakko ‘‘gaṇhatha puttahatāya putte’’ti te pādesu gahetvā sinerupāde khipāpesi. Sakkassa puññatejena tadanuvattakāpi sabbe tattheva patiṃsu. Te sineruvemajjhakāle saññaṃ labhitvā, ‘‘tātā na suraṃ pivimha, na suraṃ pivimhā’’ti āhaṃsu. Tato paṭṭhāya asurā nāma jātā. Atha nesaṃ kammapaccayautusamuṭṭhānaṃ sinerussa heṭṭhimatale dasayojanasahassaṃ asurabhavanaṃ nibbatti. Sakko tesaṃ nivattetvā anāgamanatthāya ārakkhaṃ ṭhapesi, yaṃ sandhāya vuttaṃ –

‘‘Antarā dvinnaṃ ayujjhapurānaṃ,

Pañcavidhā ṭhapitā abhirakkhā;

Udakaṃ karoṭi-payassa ca hārī,

Madanayutā caturo ca mahatthā’’ti.

Dve nagarāni hi yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma jātāni devanagarañca asuranagarañca. Yadā hi asurā balavanto honti, atha devehi palāyitvā devanagaraṃ pavisitvā dvāre pidahite asurānaṃ satasahassampi kiñci kātuṃ na sakkoti. Yadā devā balavanto honti, athāsurehi palāyitvā asuranagarassa dvāre pidahite sakkānaṃ satasahassampi kiñci kātuṃ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Nesaṃ antarā etesu udakādīsu pañcasu ṭhānesu sakkena ārakkhā ṭhapitā. Tattha udakasaddena nāgā gahitā. Te hi udake balavanto honti. Tasmā sinerussa paṭhamālinde tesaṃ ārakkhā. Karoṭisaddena supaṇṇā gahitā. Tesaṃ kira karoṭi nāma pānabhojanaṃ, tena taṃ nāmaṃ labhiṃsu. Dutiyālinde tesaṃ ārakkhā. Payassahārīsaddena kumbhaṇḍā gahitā. Dānavarakkhasā kira te. Tatiyālinde tesaṃ ārakkhā. Madanayutasaddena yakkhā gahitā. Visamacārino kirate yujjhasoṇḍā. Catutthālinde tesaṃ ārakkhā. Caturo ca mahantāti cattāro mahārājāno vuttā. Pañcamālinde tesaṃ ārakkhā. Tasmā yadi asurā kupitāvilacittā devapuraṃ upayanti yuddhesū, yaṃ girino paṭhamaṃ paribhaṇḍaṃ, taṃ uragā paṭibāhanti evaṃ sesesu sesā.

Te pana asurā āyuvaṇṇarasaissariyasampattīhi tāvatiṃsasadisāva. Tasmā antarā attānaṃ ajānitvā pāṭaliyā pupphitāya, ‘‘na idaṃ devanagaraṃ, tattha pāricchattako pupphati, idha pana cittapāṭalī, jarasakkenāmhākaṃ suraṃ pāyetvā vañcitā, devanagarañca no gahitaṃ, gacchāma tena saddhiṃ yujjhissāmā’’ti hatthiassarathe āruyha suvaṇṇarajatamaṇiphalakāni gahetvā, yuddhasajjā hutvā, asurabheriyo vādentā mahāsamudde udakaṃ dvidhā bhetvā uṭṭhahanti. Te deve vuṭṭhe vammikamakkhikā vammikaṃ viya sineruṃ abhiruhitu ārabhanti. Atha nesaṃ paṭhamaṃ nāgehi saddhiṃ yuddhaṃ hoti. Tasmiṃ kho pana yuddhe na kassaci chavi vā cammaṃ vā chijjati, na lohitaṃ uppajjati, kevalaṃ kumārakānaṃ dārumeṇḍakayuddhaṃ viya aññamaññaṃ santāsanamattameva hoti. Koṭisatāpi koṭisahassāpi nāgā tehi saddhiṃ yujjhitvā te asurapuraṃyeva pavesetvā nivattanti.

Yadā pana asurā balavanto honti, atha nāgā osakkitvā dutiye ālinde supaṇṇehi saddhiṃ ekatova hutvā yujjhanti. Esa nayo supaṇṇādīsūpi. Yadā pana tāni pañcapi ṭhānāni asurā maddanti, tadā ekato sampiṇḍitānipi pañca balāni osakkanti. Atha cattāro mahārājāno gantvā sakkassa taṃ pavattiṃ ārocenti. Sakko tesaṃ vacanaṃ sutvā diyaḍḍhayojanasatikaṃ vejayantarathaṃ āruyha sayaṃ vā nikkhamati, ekaṃ vā puttaṃ peseti. Imasmiṃ pana kāle puttaṃ pesetukāmo, tāta suvīrātiādimāha.

Evaṃ bhaddantavāti khoti evaṃ hotu bhaddaṃ tava iti kho. Pamādaṃ āpādesīti pamādaṃ akāsi. Accharāsaṅghaparivuto saṭṭhiyojanaṃ vitthārena suvaṇṇamahāvīthiṃ otaritvā nakkhattaṃ kīḷanto nandanavanādīsu vicaratīti attho.

Anuṭṭhahanti anuṭṭhahanto. Avāyāmanti avāyamanto. Alasvassāti alaso assa. Na ca kiccāni kārayeti kiñci kiccaṃ nāma na kareyya. Sabbakāmasamiddhassāti sabbakāmehi samiddho assa. Taṃ me, sakka, varaṃ disāti, sakka devaseṭṭha, taṃ me varaṃ uttamaṃ ṭhānaṃ okāsaṃ disaṃ ācikkha kathehīti vadati. Nibbānassa hi so maggoti kammaṃ akatvā jīvitaṭṭhānaṃ nāma nibbānassa maggo. Paṭhamaṃ.

2. Susīmasuttavaṇṇanā

248. Dutiye susīmanti attano puttasahassassa antare evaṃnāmakaṃ ekaṃ puttameva. Dutiyaṃ.

3. Dhajaggasuttavaṇṇanā

249. Tatiye samupabyūḷhoti sampiṇḍito rāsibhūto. Dhajaggaṃ ullokeyyathāti sakkassa kira diyaḍḍhayojanasatāyāmo ratho. Tassa hi pacchimanto paṇṇāsayojano, majjhe rathapañjaro paṇṇāsayojano, rathasandhito yāva rathasīsā paṇṇāsayojanāni. Tadeva pamāṇaṃ diguṇaṃ katvā tiyojanasatāyāmotipi vadantiyeva. Tasmiṃ yojanikapallaṅko atthato, tiyojanikaṃ setacchattaṃ matthake ṭhapitaṃ, ekasmiṃyeva yuge sahassaājaññā yuttā, sesālaṅkārassa pamāṇaṃ natthi. Dhajo panassa aḍḍhatiyāni yojanasatāni uggato, yassa vātāhatassa pañcaṅgikatūriyasseva saddo niccharati, taṃ ullokeyyāthāti vadati. Kasmā? Taṃ passantānañhi rājā no āgantvā parisapariyante nikhātathambho viya ṭhito, kassa mayaṃ bhāyāmāti bhayaṃ na hoti. Pajāpatissāti so kira sakkena samānavaṇṇo samānāyuko dutiyaṃ āsanaṃ labhati. Tathā varuṇo īsāno ca. Varuṇo pana tatiyaṃ āsanaṃ labhati, īsāno catutthaṃ. Palāyīti asurehi parājito tasmiṃ rathe ṭhito appamattakampi rajadhajaṃ disvā palāyanadhammo.

Itipi so bhagavātiādīni visuddhimagge vitthāritāneva. Idamavocāti idaṃ dhajaggaparittaṃ nāma bhagavā avoca, yassa āṇākhette koṭisatasahassacakkavāḷe ānubhāvo vattati. Idaṃ āvajjetvā hi yakkhabhayacorabhayādīhi dukkhehi muttānaṃ anto natthi. Tiṭṭhatu aññadukkhavūpasamo, idaṃ āvajjamāno hi pasannacitto ākāsepi patiṭṭhaṃ labhati.

Tatridaṃ vatthu – dīghavāpicetiyamhi kira sudhākamme kayiramāne eko daharo muddhavedikāpādato patitvā cetiyakucchiyā bhassati. Heṭṭhā ṭhito bhikkhusaṅgho ‘‘dhajaggaparittaṃ, āvuso, āvajjāhī’’ti āha. So maraṇabhayena tajjito ‘‘dhajaggaparittaṃ maṃ rakkhatū’’ti āha. Tāvadevassa cetiyakucchito dve iṭṭhakā nikkhamitvā sopānaṃ hutvā aṭṭhaṃsu, upariṭṭhito vallinisseṇiṃ otāresuṃ. Tasmiṃ nisseṇiyaṃ ṭhite iṭṭhakā yathāṭṭhāneyeva aṭṭhaṃsu. Tatiyaṃ.

4. Vepacittisuttavaṇṇanā

250. Catutthe vepacittīti so kira asurānaṃ sabbajeṭṭhako. Yenāti nipātamattaṃ nanti ca. Kaṇṭhapañcamehīti dvīsu hatthesu pādesu kaṇṭhe cāti evaṃ pañcahi bandhanehi. Tāni pana naḷinasuttaṃ viya makkaṭakasuttaṃ viya ca cakkhussāpāthaṃ āgacchanti, iriyāpathaṃ rujjhanti. Tehi pana citteneva bajjhati, citteneva muccati. Akkosatīti corosi bālosi mūḷhosi thenosi oṭṭhosi goṇosi gadrabhosi nerayikosi tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhāti imehi dasahi akkosavatthūhi akkosati. Paribhāsatīti, jarasakka, na tvaṃ sabbakālaṃ jinissasi, yadā asurānaṃ jayo bhavissati, tadā tampi evaṃ bandhitvā asurabhavanassa dvāre nipajjāpetvā pothāpessāmīti ādīni vatvā tajjeti. Sakko vijitavijayo na taṃ manasi karoti, mahāpaṭiggahaṇaṃ panassa matthake vidhunanto sudhammadevasabhaṃ pavisati ceva nikkhamati ca. Ajjhabhāsīti ‘‘kiṃ nu kho esa sakko imāni pharusavacanāni bhayena titikkhati, udāhu adhivāsanakhantiyā samannāgatattā’’ti? Vīmaṃsanto abhāsi.

Dubbalyā noti dubbalabhāvena nu. Paṭisaṃyujeti paṭisaṃyujeyya paṭipphareyya. Pabhijjeyyunti virajjeyyuṃ. Pakujjheyyuntipi pāṭho. Paranti paccatthikaṃ. Yo sato upasammatīti yo satimā hutvā upasammati, tassa upasamaṃyevāhaṃ bālassa paṭisedhanaṃ maññeti attho. Yadā naṃ maññatīti yasmā taṃ maññati. Ajjhāruhatīti ajjhottharati. Gova bhiyyo palāyinanti yathā goyuddhe tāvadeva dve gāvo yujjhante gogaṇo olokento tiṭṭhati, yadā pana eko palāyati, atha naṃ palāyantaṃ sabbo gogaṇo bhiyyo ajjhottharati. Evaṃ dummedho khamantaṃ bhiyyo ajjhottharatīti attho.

Sadatthaparamāti sakatthaparamā. Khantyā bhiyyo na vijjatīti tesu sakaatthaparamesu atthesu khantito uttaritaro añño attho na vijjati. Tamāhu paramaṃ khantinti yo balavā titikkhati, tassa taṃ khantiṃ paramaṃ āhu. Bālabalaṃ nāma aññāṇabalaṃ. Taṃ yassa balaṃ, abalameva taṃ balanti āhu kathentīti dīpeti. Dhammaguttassāti dhammena rakkhitassa, dhammaṃ vā rakkhantassa. Paṭivattāti paṭippharitvā vattā, paṭippharitvā vā bālabalanti vadeyyāpi, dhammaṭṭhaṃ pana cāletuṃ samattho nāma natthi. Tasseva tena pāpiyoti tena kodhena tasseva puggalassa pāpaṃ. Katarassa? Yo kuddhaṃ paṭikujjhati. Tikicchantānanti ekavacane bahuvacanaṃ, tikicchantanti attho. Janā maññantīti evarūpaṃ attano ca parassa cāti ubhinnaṃ atthaṃ tikicchantaṃ nipphādentaṃ puggalaṃ ‘‘andhabālo aya’’nti andhabālaputhujjanāva evaṃ maññanti. Dhammassa akovidāti catusaccadhamme achekā. Idhāti imasmiṃ sāsane. Khoti nipātamattaṃ. Catutthaṃ.

5. Subhāsitajayasuttavaṇṇanā

251. Pañcame asurindaṃ etadavocāti chekatāya etaṃ avoca. Evaṃ kirassa ahosi ‘‘parassa nāma gāhaṃ mocetvā paṭhamaṃ vattuṃ garu. Parassa vacanaṃ anugantvā pana pacchā sukhaṃ vattu’’nti. Pubbadevāti devaloke ciranivāsino pubbasāmikā, tumhākaṃ tāva paveṇiāgataṃ bhaṇathāti. Adaṇḍāvacarāti daṇḍāvacaraṇarahitā, daṇḍaṃ vā satthaṃ vā gahetabbanti evamettha natthīti attho. Pañcamaṃ.

6. Kulāvakasuttavaṇṇanā

252. Chaṭṭhe ajjhabhāsīti tassa kira simbalivanābhimukhassa jātassa rathasaddo ca ājānīyasaddo dhajasaddo ca samantā asanipātasaddo viya ahosi. Taṃ sutvā simbalivane balavasupaṇṇā palāyiṃsu, jarājiṇṇā ceva rogadubbalā ca asañjātapakkhapotakā ca palāyituṃ asakkontā, maraṇabhayena tajjitā ekappahāreneva mahāviravaṃ viraviṃsu. Sakko taṃ sutvā ‘‘kassa saddo, tātā’’ti? Mātaliṃ pucchi. Rathasaddaṃ, te deva, sutvā supaṇṇā palāyituṃ asakkontā viravantīti. Taṃ sutvā karuṇāsamāvajjitahadayo abhāsi. Īsāmukhenāti rathassa īsāmukhena. Yathā kulāvake īsāmukhaṃ na sañcuṇṇeti, evaṃ iminā īsāmukhena te parivajjaya. So hi ratho puññapaccayanibbatto cakkavāḷapabbatepi sinerumhipi sammukhībhūte vinivijjhitvāva gacchati na sajjati, ākāsagatasadiseneva gacchati. Sace tena simbalivanena gato bhaveyya, yathā mahāsakaṭe kadalivanamajjhena vā eraṇḍavanamajjhena vā gacchante sabbavanaṃ vibhaggaṃ nimmathitaṃ hoti, evaṃ tampi simbalivanaṃ bhaveyya. Chaṭṭhaṃ.

7. Nadubbhiyasuttavaṇṇanā

253. Sattame upasaṅkamīti ‘‘ayaṃ sakko ‘yopi me assa supaccatthiko, tassa pāhaṃ na dubbheyya’nti cinteti, mayā tassa paccatthikataro nāma natthi, vīmaṃsissāmi tāva naṃ, kiṃ nu kho maṃ passitvā dubbhati, na dubbhatī’’ti cintetvā upasaṅkami. Tiṭṭha vepacitti gahitosīti vepacitti, ettheva tiṭṭha, gahito tvaṃ mayāti vadati. Saha vacanenevassa so kaṇṭhapañcamehi bandhanehi baddhova ahosi. Sapassu ca meti mayi adubbhatthāya sapathaṃ karohīti vadati. Yaṃ musābhaṇato pāpanti imasmiṃ kappe paṭhamakappikesu cetiyarañño pāpaṃ sandhāyāha. Ariyūpavādinoti kokalikassa viya pāpaṃ. Mittadduno ca yaṃ pāpanti mahākapijātake mahāsatte duṭṭhacittassa pāpaṃ. Akataññunoti devadattasadisassa akataññuno pāpaṃ. Imāni kira imasmiṃ kappe cattāri mahāpāpāni. Sattamaṃ.

8. Verocanaasurindasuttavaṇṇanā

254. Aṭṭhame aṭṭhaṃsūti dvārapālarūpakāni viya ṭhitā. Nipphadāti nipphatti, yāva attho nipphajjati, tāva vāyamethevāti vadati. Dutiyagāthā sakkassa. Tattha khantyā bhiyyoti nipphannasobhanesu atthesu khantito uttaritaro attho nāma natthi. Atthajātāti kiccajātā. Soṇasiṅgālādayopi hi upādāya akiccajāto satto nāma natthi. Ito etto gamanamattampi kiccameva hoti. Saṃyogaparamā tveva, sambhogā sabbapāṇinanti pārivāsikaodanādīni hi asambhogārahāni honti, tāni puna uṇhāpetvā bhajjitvā sappimadhuphāṇitādīhi saṃyojitāni sambhogārahāni honti. Tenāha ‘‘saṃyogaparamā tveva, sambhogā sabbapāṇina’’nti. Nipphannasobhano atthoti ime atthā nāma nipphannāva sobhanti. Puna catutthagāthā sakkassa. Tatthāpi vuttanayeneva attho veditabbo. Aṭṭhamaṃ.

9. Araññāyatanaisisuttavaṇṇanā

255. Navame paṇṇakuṭīsu sammantīti himavantapadese ramaṇīye araññāyatane rattiṭṭhānadivāṭṭhānacaṅkamanādīhi sampannāsu paṇṇasālāsu vasanti. Sakko ca devānamindo vepacitti cāti ime dve janā jāmātikasasurā kālena kalahaṃ karonti, kālena ekato caranti, imasmiṃ pana kāle ekato caranti. Paṭaliyoti gaṇaṅgaṇūpāhanā. Khaggaṃ olaggetvāti khaggaṃ aṃse olaggetvā. Chattenāti dibbasetacchattena matthake dhārayamānena. Apabyāmato karitvāti byāmato akatvā. Ciradikkhitānanti cirasamādiṇṇavatānaṃ. Ito paṭikkammāti ‘‘ito pakkama parivajjaya, mā uparivāte tiṭṭhā’’ti vadanti. Na hettha devāti etasmiṃ sīlavantānaṃ gandhe devā na paṭikkūlasaññino, iṭṭhakantamanāpasaññinoyevāti dīpeti. Navamaṃ.

10. Samuddakasuttavaṇṇanā

256. Dasame samuddatīre paṇṇakuṭīsūti cakkavāḷamahāsamuddapiṭṭhiyaṃ rajatapaṭṭavaṇṇe vālukapuḷine vuttappakārāsu paṇṇasālāsu vasanti. Siyāpi noti siyāpi amhākaṃ. Abhayadakkhiṇaṃ yāceyyāmāti abhayadānaṃ yāceyyāma. Yebhuyyena kira devāsurasaṅgāmo mahāsamuddapiṭṭhe hoti. Asurānaṃ na sabbakālaṃ jayo hoti, bahuvāre parājayova hoti. Te devehi parājitā palāyantā isīnaṃ assamapadena gacchantā ‘‘sakko imehi saddhiṃ mantetvā amhe nāseti, gaṇhatha puttahatāya putte’’ti kupitā assamapade pānīyaghaṭacaṅkamanasālādīni viddhaṃsenti. Isayo araññato phalāphalaṃ ādāya āgatā naṃ disvā puna dukkhena paṭipākatikaṃ karonti. Tepi punappunaṃ tatheva vināsenti. Tasmā ‘‘idāni tesaṃ saṅgāmo paccupaṭṭhito’’ti sutvā evaṃ cintayiṃsu.

Kāmaṃkaroti icchitakaro. Bhayassa abhayassa vāti bhayaṃ vā abhayaṃ vā. Idaṃ vuttaṃ hoti – sace tvaṃ abhayaṃ dātukāmo, abhayaṃ dātuṃ pahosi. Sace bhayaṃ dātukāmo. Bhayaṃ dātuṃ pahosi. Amhākaṃ pana abhayadānaṃ dehīti. Duṭṭhānanti viruddhānaṃ. Pavuttanti khette patiṭṭhāpitaṃ.

Tikkhattuṃ ubbijjīti sāyamāsabhattaṃ bhuñjitvā sayanaṃ abhiruyha nipanno niddāya okkantamattāya samantā ṭhatvā sattisatena pahaṭo viya viravanto uṭṭhahati, dasayojanasahassaṃ asurabhavanaṃ ‘‘kimida’’nti saṅkhobhaṃ āpajjati. Atha naṃ āgantvā ‘‘kimida’’nti pucchanti. So ‘‘na kiñcī’’ti vadati. Dutiyayāmādīsupi eseva nayo. Iti asurānaṃ ‘‘mā bhāyi, mahārājā’’ti taṃ assāsentānaṃyeva aruṇaṃ uggacchati. Evamassa tato paṭṭhāya gelaññajātaṃ cittaṃ vepati. Teneva cassa ‘‘vepacittī’’ti aparaṃ nāmaṃ udapādīti. Dasamaṃ.

Paṭhamo vaggo.

2. Dutiyavaggo

1. Vatapadasuttavaṇṇanā

257. Dutiyavaggassa paṭhame vatapadānīti vatakoṭṭhāsāni. Samattānīti paripuṇṇāni. Samādinnānīti gahitāni. Kule jeṭṭhāpacāyīti kulajeṭṭhakānaṃ mahāpitā mahāmātā cūḷapitā cūḷamātā mātulo mātulānītiādīnaṃ apacitikārako. Saṇhavācoti piyamudumadhuravāco. Muttacāgoti vissaṭṭhacāgo. Payatapāṇīti deyyadhammadānatthāya sadā dhotahattho. Vossaggaratoti vossajjane rato. Yācayogoti parehi yācitabbāraho, yācayogoti vā yācayogeneva yutto. Dānasaṃvibhāgaratoti dāne ca saṃvibhāge ca rato. Paṭhamaṃ.

2. Sakkanāmasuttavaṇṇanā

258. Dutiye manussabhūtoti magadharaṭṭhe macalagāme manussabhūto. Āvasathaṃ adāsīti catumahāpathe mahājanassa āvasathaṃ kāretvā adāsi. Sahassampi atthānanti sahassampi kāraṇānaṃ, janasahassena vā vacanasahassena vā osārite ‘‘ayaṃ imassa attho, ayaṃ imassa attho’’ti ekapade ṭhitova vinicchinati. Dutiyaṃ.

3. Mahālisuttavaṇṇanā

259. Tatiye upasaṅkamīti ‘‘sakko devarājāti kathenti, atthi nu kho so sakko, yena so diṭṭhapubboti imamatthaṃ dasabalaṃ pucchissāmī’’ti upasaṅkami. Tañca pajānāmīti bahuvacane ekavacanaṃ, te ca dhamme pajānāmīti attho. Sakko kira anantare attabhāve magadharaṭṭhe macalagāme magho nāma māṇavo ahosi paṇḍito byatto, bodhisattacariyā viya ca tassa cariyā ahosi. So tettiṃsa purise gahetvā kalyāṇamakāsi. Ekadivasaṃ attanova paññāya upaparikkhitvā gāmamajjhe mahājanassa sannipatitaṭṭhāne kacavaraṃ ubhatopassesu apabyūhitvā taṃ ṭhānaṃ ramaṇīyaṃ akāsi. Puna tattheva maṇḍapaṃ kāresi. Puna gacchante kāle sālaṃ kāresi. Gāmato ca nikkhamitvā gāvutampi aḍḍhayojanampi tigāvutampi yojanampi vicaritvā tehi sahāyehi saddhiṃ visamaṃ samaṃ akāsi. Te sabbeva ekacchandā tattha tattha setuyuttaṭṭhāne setuṃ, maṇḍapasālāpokkharaṇimālāvaccharopanapadīnaṃ yuttaṭṭhānesu maṇḍapasālāpokkharaṇimālāvaccharopanādīni karontā bahuṃ puññamakaṃsu. Magho satta vatapadāni pūretvā kāyassa bhedā saddhiṃ sahāyehi tāvatiṃsabhavane nibbatti. Taṃ sabbaṃ bhagavā jānāti. Tenāha – yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmīti. Ayaṃ sakkassa sakkattādhigame saṅkhepakathā, vitthāro pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sakkapaṇhavaṇṇanāyaṃ vutto. Tatiyaṃ.

4. Daliddasuttavaṇṇanā

260. Catutthe manussadaliddoti manussaadhano. Manussakapaṇoti manussakāruññataṃ patto. Manussavarākoti manussalāmako. Tatrāti tasmiṃ ṭhāne, tasmiṃ vā atirocane. Ujjhāyantīti avajjhāyanti lāmakato cintenti. Khiyantīti kathenti pakāsenti. Vipācentīti tattha tattha kathenti vitthārenti. Eso kho mārisāti ettha ayamanupubbikathā – so kira anuppanne buddhe kāsiraṭṭhe bārāṇasirājā hutvā samussitaddhajapaṭākanānālaṅkārena suṭṭhu alaṅkataṃ nagaraṃ padakkhiṇaṃ akāsi attano sirisampattiyā samākaḍḍhitanettena janakāyena samullokiyamāno. Tasmiñca samaye eko paccekabuddho gandhamādanapabbatā āgamma tasmiṃ nagare piṇḍāya carati, santindriyo santamānaso uttamadamathasamannāgato. Mahājanopi rājagataṃ cittīkāraṃ pahāya paccekabuddhameva olokesi. Rājā – ‘‘idāni imasmiṃ janakāye ekopi maṃ na oloketi. Kiṃ nu kho eta’’nti? Olokento paccekabuddhaṃ addasa. Sopi paccekabuddho mahallako hoti pacchimavaye ṭhito. Cīvarānipissa jiṇṇāni, tato tato suttāni gaḷanti. Rañño satasahassādhikāni dve asaṅkhyeyyāni pūritapāramiṃ paccekabuddhaṃ disvā cittapasādamattaṃ vā hatthaṃ pasāretvā vandanamattaṃ vā nāhosi. So rājā ‘‘pabbajito maññe esa usūyāya maṃ na oloketī’’ti kujjhitvā ‘‘kvāyaṃ kuṭṭhicīvarāni pāruto’’ti niṭṭhubhitvā pakkāmi. Tassa kammassa vipākena mahāniraye nibbattitvā vipākāvasesena manussalokaṃ āgacchanto rājagahe paramakapaṇāya itthiyā kucchimhi paṭisandhiṃ gaṇhi. Gahitakālato paṭṭhāya sā itthī kañjikamattampi udarapūraṃ nālattha. Tassa kucchigatasseva kaṇṇanāsā vilīnā, saṅkhapalitakuṭṭhī hutvā mātukucchito nikkhanto. Mātāpitaro nāma dukkarakārikā honti, tenassa mātā yāva kapālaṃ gahetvā carituṃ na sakkoti, tāvassa kañjikampi udakampi āharitvā adāsi. Bhikkhāya carituṃ samatthakāle panassa kapālaṃ hatthe datvā ‘‘paññāyissasi sakena kammenā’’ti pakkāmi.

Athassa tato paṭṭhāya sakalasarīrato maṃsāni chijjitvā chijjitvā patanti, yūsaṃ paggharati, mahāvedanā vattanti. Yaṃ yaṃ racchaṃ nissāya sayati, sabbarattiṃ mahāravena ravati. Tassa kāruññaparidevitasaddena sakalavīthiyaṃ manussā sabbarattiṃ niddaṃ na labhanti. Tassa tato paṭṭhāya sukhasayite pabodhetīti suppabuddhotveva nāmaṃ udapādi. Athāparena samayena bhagavati rājagahaṃ sampatte nāgarā satthāraṃ nimantetvā nagaramajjhe mahāmaṇḍapaṃ katvā dānaṃ adaṃsu. Suppabuddhopi kuṭṭhī gantvā dānaggamaṇḍapassa avidūre nisīdi. Nāgarā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena parivisantā tassāpi yāgubhattaṃ adaṃsu. Tassa paṇītabhojanaṃ bhuttassa cittaṃ ekaggaṃ ahosi. Satthā bhattakiccāvasāne anumodanaṃ katvā saccāni dīpesi, suppabuddho nisinnaṭṭhāne nisinnova desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Satthā uṭṭhāya vihāraṃ gato. Sopi cumbaṭaṃ āruyha kapālamādāya daṇḍamolubbha attano vasanaṭṭhānaṃ gacchanto vibbhantāya gāviyā jīvitā voropito mattikapātiṃ bhinditvā suvaṇṇapātiṃ paṭilabhanto viya dutiyacittavāre devaloke nibbatto attano puññaṃ nissāya aññe deve atikkamma virocittha. Taṃ kāraṇaṃ dassento sakko devānamindo eso kho mārisātiādimāha.

Saddhāti maggenāgatasaddhā. Sīlañca yassa kalyāṇanti kalyāṇasīlaṃ nāma ariyasāvakassa ariyakantasīlaṃ vuccati. Tattha kiñcāpi ariyasāvakassa ekasīlampi akantaṃ nāma natthi, imasmiṃ panatthe bhavantarepi appahīnaṃ pañcasīlaṃ adhippetaṃ. Catutthaṃ.

5. Rāmaṇeyyakasuttavaṇṇanā

261. Pañcame ārāmacetyāti ārāmacetiyāni. Vanacetyāti vanacetiyāni. Ubhayatthāpi cittīkataṭṭhena cetyaṃ veditabbaṃ. Manussarāmaṇeyyassāti manussaramaṇīyabhāvassa. Idāni manussaramaṇīyakavasena bhūmiramaṇīyakaṃ dassento gāme vātiādimāha. Pañcamaṃ.

6. Yajamānasuttavaṇṇanā

262. Chaṭṭhe yajamānānanti yajantānaṃ. Tadā kira aṅgamagadhavāsikā manussā anusaṃvaccharaṃ sappimadhuphāṇitādīsu aggaṃ gahetvā ekasmiṃ ṭhāne dārūnaṃ saṭṭhimatte sakaṭabhāre rāsiṃ katvā aggiṃ datvā pajjalitakāle ‘‘mahābrahmuno yajāmā’’ti taṃ sabbaṃ pakkhipanti. ‘‘Ekavāraṃ pakkhittaṃ sahassaguṇaphalaṃ detī’’ti nesaṃ laddhi. Sakko devarājā ‘‘sabbepime sabbaaggāni gahetvā ‘mahābrahmuno yajāmā’ti aggimhi jhāpenti. Aphalaṃ karonti, mayi passante mā nassantu, yathā buddhassa ceva saṅghassa ca datvā bahuṃ puññaṃ pasavanti, evaṃ karissāmī’’ti dārurāsiṃ jalāpetvā olokentesu manussesu puṇṇamadivase brahmattabhāvaṃ māpetvā mahājanassa passantasseva candamaṇḍalaṃ bhinditvā nikkhanto viya ahosi. Mahājano disvā ‘‘imaṃ yaññaṃ paṭiggahetuṃ mahābrahmā āgacchatī’’ti jaṇṇukehi bhūmiyaṃ patiṭṭhāya, añjaliṃ paggayha namassamāno aṭṭhāsi. Brāhmaṇā āhaṃsu ‘‘tumhe ‘mayaṃ takkena kathemā’ti maññatha, idāni passatha, ayaṃ vo brahmā sahatthā yaññaṃ paṭiggahetuṃ āgacchatī’’ti. Sakko āgantvā dārucitakamatthake ākāse ṭhatvā ‘‘kassāyaṃ sakkāro’’ti pucchi? Tumhākaṃ, bhante, paṭiggaṇhatha no yaññanti. Tena hi āgacchatha, mā tulaṃ chaḍḍetvā hatthena tulayittha, ayaṃ satthā dhuravihāre vasati, taṃ pucchissāma ‘‘kassa dinnaṃ mahapphalaṃ hotī’’ti? Ubhayaraṭṭhavāsino gahetvā satthu santikaṃ gantvā pucchanto evamāha.

Tattha puññapekkhānanti puññaṃ icchantānaṃ puññatthikānaṃ. Opadhikaṃ puññanti upadhivipākaṃ puññaṃ. Saṅghe dinnaṃ mahapphalanti ariyasaṅghe dinnaṃ vipphāravantaṃ hoti. Desanāvasāne caturāsītipāṇasahassāni amatapānaṃ piviṃsu. Tato paṭṭhāya manussā sabbāni aggadānāni bhikkhusaṅghassa adaṃsu. Chaṭṭhaṃ.

7. Buddhavandanāsuttavaṇṇanā

263. Sattame uṭṭhehīti uṭṭhaha, ghaṭa, vāyama. Vijitasaṅgāmāti rāgādīnañceva dvādasayojanikassa ca mārabalassa jitattā bhagavantaṃ evaṃ ālapati. Pannabhārāti oropitakhandhakilesābhisaṅkhārabhāra. Pannarasāya rattinti pannarasāya puṇṇamāya rattiṃ. Sattamaṃ.

8. Gahaṭṭhavandanāsuttavaṇṇanā

264. Aṭṭhame puthuddisāti catasso disā catasso anudisā ca. Bhummāti bhūmivāsino. Cirarattasamāhiteti upacārappanāhi cirarattasamāhitacitte. Vandeti vandāmi. Brahmacariyaparāyaṇeti dasapi vassāni vīsatipi vassāni…pe… saṭṭhipi vassāni āpāṇakoṭikaṃ ekaseyyaṃ ekabhattantiādikaṃ seṭṭhacariyaṃ brahmacariyaṃ caramāneti attho. Puññakarāti catupaccayadānaṃ kusumbhasumanapūjā dīpasahassajālanti evamādipuññakārakā. Sīlavantoti upāsakatte patiṭṭhāya pañcahipi dasahipi sīlehi samannāgatā. Dhammena dāraṃ posentīti umaṅgabhindanādīni akatvā dhammikehi kasigorakkhavaṇijjādīhi puttadāraṃ posenti. Pamukho rathamāruhīti devānaṃ pamukho seṭṭho rathaṃ āruhi. Aṭṭhamaṃ.

9. Satthāravandanāsuttavaṇṇanā

265. Navame bhagavantaṃ namassatīti ekaṃsaṃ uttariyaṃ dukulaṃ katvā, brahmajāṇuko hutvā sirasi añjaliṃ ṭhapetvā namassati. So yakkhoti so sakko. Anomanāmanti sabbaguṇehi omakabhāvassa natthitāya sabbaguṇanemittakehi nāmehi anomanāmaṃ. Avijjāsamatikkamāti catusaccapaṭicchādikāya vaṭṭamūlakaavijjāya samatikkamena. Sekkhāti satta sekkhā. Apacayārāmāti vaṭṭaviddhaṃsane ratā. Sikkhareti sikkhanti. Navamaṃ.

10. Saṅghavandanāsuttavaṇṇanā

266. Dasame ajjhabhāsīti kasmā esa punappunaṃ evaṃ bhāsatīti? Sakkassa kira devarañño saddo madhuro, suphasitaṃ dantāvaraṇaṃ, kathanakāle suvaṇṇakiṅkiṇikasaddo viya niccharati. Taṃ punappunaṃ sotuṃ labhissāmīti bhāsati. Pūtidehasayāti pūtimhi mātusarīre vā, attanoyeva vā sarīraṃ avattharitvā sayanato pūtidehasayā. Nimuggā kuṇapamheteti dasamāse mātukucchisaṅkhāte kuṇapasmiṃ ete nimuggā. Etaṃ tesaṃ pihayāmīti etesaṃ etaṃ pihayāmi patthayāmi. Na te saṃ koṭṭhe opentīti na te saṃ santakaṃ dhaññaṃ koṭṭhe pakkhipanti. Na hi etesaṃ dhaññaṃ atthi. Na kumbhīti na kumbhiyaṃ. Na kaḷopiyanti na pacchiyaṃ. Paraniṭṭhitamesānāti paresaṃ niṭṭhitaṃ paraghare pakkaṃ bhikkhācāravattena esamānā gavesamānā. Tenāti evaṃ pariyiṭṭhena. Subbatāti dasapi…pe… saṭṭhipi vassāni susamādinnasundaravatā.

Sumantamantinoti dhammaṃ sajjhāyissāma, dhutaṅgaṃ samādiyissāma, amataṃ paribhuñjissāma, samaṇadhammaṃ karissāmāti evaṃ subhāsitabhāsino. Tuṇhībhūtā samañcarāti tiyāmarattiṃ asanighosena ghositā viya dhammaṃ kathentāpi tuṇhībhūtā samaṃ carantiyeva nāma. Kasmā? Niratthakavacanassābhāvā. Puthumaccā cāti bahusattā ca aññamaññaṃ viruddhā. Attadaṇḍesu nibbutāti paraviheṭhanatthaṃ gahitadaṇḍesu sattesu nibbutā vissaṭṭhadaṇḍā. Sādānesu anādānāti sagahaṇesu sattesu ca bhavayoniādīnaṃ ekakoṭṭhāsassāpi agahitattā agahaṇā. Dasamaṃ.

Dutiyo vaggo.

3. Tatiyavaggo

1. Chetvāsuttavaṇṇanā

267. Tatiyavaggassa paṭhamaṃ vuttatthameva. Paṭhamaṃ.

2. Dubbaṇṇiyasuttavaṇṇanā

268. Dutiye dubbaṇṇoti jhāmakhāṇuvaṇṇo. Okoṭimakoti lakuṇḍako mahodaro. Āsaneti paṇḍukambalasilāyaṃ. Kodhabhakkhoti sakkena gahitanāmamevetaṃ. So pana eko rūpāvacarabrahmā, ‘‘sakko kira khantibalena samannāgato’’ti sutvā vīmaṃsanatthaṃ āgato. Avaruddhakayakkhā pana evarūpaṃ saṃvihitārakkhaṃ ṭhānaṃ pavisituṃ na sakkonti. Upasaṅkamīti devānaṃ sutvā ‘‘na sakkā esa pharusena cāletuṃ, nīcavuttinā pana khantiyaṃ ṭhitena sakkā palāpetu’’nti tathā palāpetukāmo upasaṅkami. Antaradhāyīti khantiyaṃ ṭhatvā balavacittīkāraṃ paccupaṭṭhapetvā nīcavuttiyā dassiyamānāya sakkāsane ṭhātuṃ asakkonto antaradhāyi. Na sūpahatacittomhīti ettha ti nipātamattaṃ, upahatacittomhīti āha. Nāvattena suvānayoti na kodhāvattena suānayo, kodhavase vattetuṃ na sukaromhīti vadati. Na vo cirāhanti voti nipātamattaṃ, ahaṃ ciraṃ na kujjhāmīti vadati. Dutiyaṃ.

3. Sambarimāyāsuttavaṇṇanā

269. Tatiye ābādhikoti isigaṇena abhisapakāle uppannābādhena ābādhiko. Vācehi manti sace maṃ sambarimāyaṃ vācesi, evamahaṃ tampi tikicchissāmīti vadati. Mā kho tvaṃ, mārisa, vācesīti vināpi tāva sambarimāyaṃ sakko amhe bādhati, yadi pana taṃ jānissati, naṭṭhā mayaṃ, mā attano ekassa atthāya amhe nāsehīti vatvā nivārayiṃsu. Sambarova sataṃ samanti yathā sambaro asurindo māyāvī māyaṃ payojetvā vassasataṃ niraye pakko, evaṃ paccati. Tumhe dhammikāva, alaṃ vo māyāyāti vadati. Kiṃ pana sakko tassa kodhaṃ tikicchituṃ sakkuṇeyyāti? Āma sakkuṇeyya. Kathaṃ? Tadā kira so isigaṇo dharatiyeva, tasmā naṃ isīnaṃ santikaṃ netvā khamāpeyya, evamassa phāsu bhaveyya. Tena pana vañcitattā tathā akatvā pakkantova. Tatiyaṃ.

4. Accayasuttavaṇṇanā

270. Catutthe sampayojesunti kalahaṃ akaṃsu. Accasarāti atikkami, eko bhikkhu ekaṃ bhikkhuṃ atikkamma vacanaṃ avocāti attho. Yathādhammaṃ nappaṭiggaṇhātīti na khamati. Kodho vo vasamāyātūti kodho tumhākaṃ vasaṃ āgacchatu, mā tumhe kodhavasaṃ gamitthāti dīpeti. Mā ca mitte hi vo jarāti ettha ti nipātamattaṃ, tumhākaṃ mittadhamme jarā nāma mā nibbatti. Bhummatthe vā karaṇavacanaṃ, mittesu vo jarā mā nibbatti, mittabhāvato aññathābhāvo mā hotūti attho. Agarahiyaṃ mā garahitthāti agārayhaṃ khīṇāsavapuggalaṃ mā garahittha. Catutthaṃ.

5. Akkodhasuttavaṇṇanā

271. Pañcame mā vo kodho ajjhabhavīti kodho tumhe mā abhibhavi, tumheva kodhaṃ abhibhavatha. Mā ca kujjhittha kujjhitanti kujjhantānaṃ mā paṭikujjhittha. Akkodhoti mettā ca mettāpubbabhāgo ca. Avihiṃsāti karuṇā ca karuṇāpubbabhāgo ca. Atha pāpajanaṃ kodho, pabbatovābhimaddatīti lāmakajanaṃ pabbato viya kodho abhimaddatīti. Pañcamaṃ.

Tatiyo vaggo.

Sakkasaṃyuttavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Sagāthāvaggavaṇṇanā niṭṭhitā.

Saṃyuttanikāya-aṭṭhakathāya paṭhamo bhāgo.