Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Nidānavaggaṭīkā

1. Nidānasaṃyuttaṃ

1. Buddhavaggo

1. Paṭiccasamuppādasuttavaṇṇanā

1. Dutiyasuttādīnipi paṭiccasamuppādavaseneva desitānīti āha ‘‘paṭhamaṃ paṭiccasamuppādasutta’’nti. Tatrāti padaṃ ye desakālā idha viharaṇakiriyāya visesanabhāvena vuttā, tesaṃ paridīpananti dassento ‘‘yaṃ samayaṃ…pe… dīpetī’’ti āha. Taṃ-saddo hi vuttassa atthassa paṭiniddeso, tasmā idha desassa kālassa vā paṭiniddeso bhavituṃ arahati, na aññassa. Ayaṃ tāva tatrasaddassa paṭiniddesabhāve atthavibhāvanā. Yasmā pana īdisesu ṭhānesu tatrasaddo dhammadesanāvisiṭṭhaṃ desaṃ kālañca vibhāveti, tasmā vuttaṃ ‘‘bhāsitabbayutte vā desakāle’’ti. Tena tatrāti yattha bhagavā dhammadesanatthaṃ bhikkhū ālapi abhāsi, tādise dese, kāle vāti attho. Na hītiādinā tamevatthaṃ samattheti.

Nanu ca yattha ṭhito bhagavā ‘‘akālo kho tāvā’’tiādinā bāhiyassa dhammadesanaṃ paṭikkhipi, tattheva antaravīthiyaṃ ṭhitova tassa dhammaṃ desesīti? Saccametaṃ. Adesetabbakāle adesanāya hi idaṃ udāharaṇaṃ. Tenāha ‘‘akālo kho tāvā’’ti. Yaṃ pana tattha vuttaṃ ‘‘antaragharaṃ paviṭṭhamhā’’ti, tampi tassa akālabhāvasseva pariyāyena dassanatthaṃ vuttaṃ. Tassa hi tadā addhānaparissamena rūpakāye akammaññatā ahosi, balavapītivegena nāmakāye. Tadubhayassa vūpasamaṃ āgamento papañcaparihāratthaṃ bhagavā ‘‘akālo kho’’ti pariyāyena paṭikkhipi. Adesetabbadese adesanāya pana udāharaṇaṃ ‘‘atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi, vihārato nikkhamitvā vihārapacchāyāyaṃ paññatte āsane nisīdī’’ti evamādikaṃ idha ādisaddena saṅgahitaṃ. ‘‘Sa kho so bhikkhave bālo idha pāpāni kammāni karitvā’’ti evamādīsu (ma. ni. 3.248) padapūraṇamatte kho-saddo, ‘‘dukkhaṃ kho agāravo viharati appatisso’’tiādīsu (a. ni. 4.21) avadhāraṇe, ‘‘kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’’tiādīsu (ma. ni. 1.31) ādikālatthe, vākyārambheti attho. Tattha padapūraṇena vacanālaṅkāramattaṃ kataṃ hoti, ādikālatthena vākyassa upaññāsamattaṃ, avadhāraṇatthena pana niyamadassanaṃ. ‘‘Tasmā āmantesi evā’’ti āmantane niyamo dassito hotīti.

‘‘Bhagavāti lokagarudīpana’’nti kasmā vuttaṃ, nanu pubbe ‘‘bhagavā’’ti padaṃ vuttanti? Yadipi pubbe vuttaṃ, taṃ pana yathāvuttaṭṭhāne viharaṇakiriyāya kattuvisesadassanaparaṃ, na āmantanakiriyāya, idha pana āmantanakiriyāya, tasmā tadatthaṃ puna bhagavāti pāḷiyaṃ vuttanti. Tassatthaṃ dassetuṃ ‘‘bhagavāti lokagarudīpana’’nti āha. Kathāsavanayuttapuggalavacananti vakkhamānāya paṭiccasamuppādadesanāya savanayogyapuggalavacanaṃ. Catūsupi parisāsu bhikkhū eva edisānaṃ desanānaṃ visesena bhājanabhūtāti sātisayena sāsanasampaṭiggāhakabhāvadassanatthaṃ idha bhikkhugahaṇanti dassetvā idāni saddatthaṃ dassetuṃ ‘‘apicā’’ti āha. Tattha bhikkhakoti bhikkhūti bhikkhanasīlattā bhikkhanadhammattā bhikkhūti attho. Bhikkhācariyaṃ ajjhupagatoti buddhādīhipi ajjhupagataṃ bhikkhācariyaṃ uñchācariyaṃ ajjhupagatattā anuṭṭhitattā bhikkhu. Yo hi koci appaṃ vā mahantaṃ vā bhogakkhandhaṃ pahāya agārasmā anagāriyaṃ pabbajito, so kasigorakkhādīhi jīvikakappanaṃ hitvā liṅgasampaṭicchaneneva bhikkhācariyaṃ ajjhupagatattā bhikkhu. Parapaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñjamānopi bhikkhācariyaṃ ajjhupagatoti bhikkhu piṇḍiyālopabhojanaṃ nissāya pabbajjāya ussāhajātattā vā bhikkhācariyaṃ ajjhupagatoti bhikkhūti evamettha attho daṭṭhabbo.

Ādinā nayenāti ‘‘bhinnapaṭadharoti bhikkhu, bhindati pāpake akusale dhammeti bhikkhu, bhinnattā pāpakānaṃ akusalānaṃ dhammānaṃ bhikkhū’’tiādinā vibhaṅge (vibha. 509) āgatanayena. Ñāpaneti avabodhane, paṭivedaneti attho. Bhikkhanasīlatā, na kasivāṇijjādīhi jīvanasīlatā. Bhikkhanadhammatā ‘‘uddissa ariyā tiṭṭhantī’’ti (jā. 1.7.59) evaṃ vuttabhikkhanasabhāvatā, na yācanākohaññasabhāvatā. Bhikkhane sādhukāritā ‘‘uttiṭṭhe nappamajjeyyā’’ti (dha. pa. 168) vacanaṃ anussaritvā tattha appamajjatā. Atha vā sīlaṃ nāma pakatisabhāvo. Idha pana tathādhiṭṭhānaṃ. Dhammoti vataṃ. Apare pana ‘‘sīlaṃ nāma vatavasena samādānaṃ. Dhammo nāma paveṇi-āgataṃ cārittaṃ. Sādhukāritā sakkaccakāritā ādarakiriyā’’ti vaṇṇenti.

Hīnādhikajanasevitavuttinti ye bhikkhubhāve ṭhitāpi jātimadādivasena uddhatā unnaḷā, ye ca gihibhāve paresu atthikabhāvampi anupagatatāya bhikkhācariyaṃ paramakāpaññaṃ maññanti, tesaṃ ubhayesampi yathākkamaṃ ‘‘bhikkhavo’’ti vacanena hīnajanehi daliddehi paramakāpaññataṃ pattehi parakulesu bhikkhācariyāya jīvikaṃ kappentehi sevitaṃ vuttiṃ pakāsento uddhatabhāvaniggahaṃ karoti, adhikajanehi uḷārabhogakhattiyakulādito pabbajitehi buddhādīhi ājīvasodhanatthaṃ sevitaṃ vuttiṃ pakāsento dīnabhāvaniggahaṃ karotīti yojetabbaṃ. Yasmā ‘‘bhikkhavo’’ti vacanaṃ āmantanabhāvato abhimukhīkaraṇaṃ, pakaraṇato sāmatthiyato ca sussūsājananaṃ, sakkaccasavanamanasikāraniyojanañca hoti, tasmā tamatthaṃ dassento ‘‘bhikkhavoti iminā’’tiādimāha.

Tattha sādhukaṃ manasikārepīti sādhukaṃ savane sādhukaṃ manasikāre ca. Kathaṃ pavattitā savanādayo sādhukaṃ pavattitā hontīti? ‘‘Addhā imāya paṭipattiyā sakalasāsanasampatti hatthagatā bhavissatī’’ti ādaragāravayogena kathādīsu aparibhavādinā ca. Vuttañhi ‘‘pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti, avikkhittacitto dhammaṃ suṇāti ekaggacitto, yoniso ca manasi karoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta’’nti (a. ni. 5.151). Tenāha ‘‘sādhukaṃ manasikārāyattā hi sāsanasampattī’’ti. Sāsanasampatti nāma sīlādinipphatti. Paṭhamaṃ uppannattā adhigamavasena. Satthucariyānuvidhāyakattā sīlādiguṇānuṭṭhānena. Tiṇṇaṃ yānānaṃ vasena anudhammapaṭipattisambhavato sakalasāsanapaṭiggāhakattā.

Santikattāti samīpabhāvato. Santikāvacarattāti sabbakālaṃ saṃvuttibhāvato. Yathānusiṭṭhanti anusāsaniyānurūpaṃ, anusāsaniṃ anavasesato paṭiggahetvāti attho. Ekacce bhikkhūti ye paṭiccasamuppādadhamme desanāpasutā, te. Pubbe ‘‘sabbaparisasādhāraṇā hi bhagavato dhammadesanā’’tiādinā bhikkhūnaṃ eva āmantanakāraṇaṃ dassetvā idāni bhikkhū āmantetvā dhammadesanāya payojanaṃ dassetuṃ kimatthaṃ pana bhagavāti codanaṃ samuṭṭhāpeti. Tattha aññaṃ cintentāti aññavihitā. Vikkhittacittāti asamāhitacittā. Dhammaṃ paccavekkhantāti hiyyo tato paradivasesu vā sutadhammaṃ pati manasā avekkhantā. Bhikkhū āmantetvā dhamme desiyamāne ādito paṭṭhāya desanaṃ sallakkhetuṃ sakkotīti imamevatthaṃ byatirekamukhena dassetuṃ ‘‘te anāmantetvā’’tiādi vuttaṃ.

Bhikkhavoti ca sandhivasena i-kāralopo daṭṭhabbo ‘‘bhikkhavo itī’’ti, ayañhi itisaddo hetuparisamāpanādipadatthavipariyāyapakārāvadhāraṇanidassanādianekatthapabhedo. Tathā hesa ‘‘ruppatīti kho, bhikkhave, tasmā ‘rūpa’nti vuccatī’’tiādīsu (saṃ. ni. 3.79) hetumhi dissati, ‘‘tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā’’tiādīsu (ma. ni. 1.29) parisamāpane, ‘‘iti vā evarūpā visūkadassanā paṭivirato’’tiādīsu (dī. ni. 1.13) ādiatthe ‘‘māgaṇḍiyoti tassa brāhmaṇassa saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo’’tiādīsu (mahāni. 73, 75) padatthavipariyāye, ‘‘iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito’’tiādīsu (ma. ni. 3.124) pakāre, ‘‘atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. Kiṃ paccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīya’’ntiādīsu (dī. ni. 2.96) avadhāraṇe, ‘‘sabbamatthīti kho, kaccāna, ayameko anto, sabbaṃ natthīti ayaṃ dutiyo anto’’tiādīsu (saṃ. ni. 2.15; 3.90) nidassane. Idhāpi nidassane eva daṭṭhabbo. Bhikkhavoti āmantanākāro tamesa iti-saddo nidasseti ‘‘bhikkhavoti āmantesī’’ti. Iminā nayena bhaddantetiādīsupi yathārahaṃ itisaddassa attho veditabbo.

Pubbe ‘‘bhagavā āmantesī’’ti vuttattā bhagavato paccassosunti idha bhagavatoti sāmivacanaṃ āmantanameva sambandhīantaraṃ apekkhatīti iminā adhippāyena ‘‘bhagavato āmantanaṃ paṭiassosu’’nti vuttaṃ. Bhagavatoti idaṃ pana paṭissavasambandhena sampadānavacanaṃ. Ettāvatā yaṃ kāladesadesakaparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitanti sambandho. Etthāha – kimatthaṃ pana dhammavinayasaṅgahe kariyamāne nidānavacanaṃ, nanu bhagavatā bhāsitavacanasseva saṅgaho kātabboti? Vuccate – desanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakanimittaparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosadhammā saddheyyā ca, desakālakattusotunimittehi upanibandho viya vohāravinicchayo. Teneva cāyasmatā mahākassapena ‘‘paṭiccasamuppādasuttaṃ, āvuso ānanda, kattha bhāsita’’ntiādinā desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena ‘‘evaṃ me suta’’nti āyasmatā ānandena imassa suttassa nidānaṃ bhāsitaṃ.

Apica satthu sampattipakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sammāsambuddhabhāvasiddhi. Na hi sammāsambuddhassa pubbaracanādīhi attho atthi, sabbattha appaṭihatañāṇacāratāya ekappamāṇattā ca ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasatthusāvakānurodhābhāvato khīṇāsavattasiddhi. Na hi sabbaso khīṇāsavassa te sambhavantīti suvisuddhā cassa parānuggahappavatti, evaṃ desakasaṃkilesabhūtānaṃ diṭṭhisīlasampadādūsakānaṃ avijjātaṇhānaṃ accantābhāvasaṃsūcakehi ñāṇasampadāpahānasampadābhibyañjanakehi ca saṃbuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato eva ca antarāyikaniyyānikadhammesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo attahitaparahitapaṭipatti ca nidānavacanena pakāsitā hoti, tattha tattha sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikapaṭibhānena dhammadesanādīpanato, idha pana mūladvayavasena antadvayarahitassa tisandhikālabandhassa catubbidhanayasaṅkhepagambhīrabhāvayuttassa paṭiccasamuppādassa bodhiyā nidassanato cāti yojetabbaṃ. Tena vuttaṃ ‘‘satthu sampattipakāsanatthaṃ nidānavacana’’nti.

Tathā sāsanasampattipakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthikā pavatti, attahitatthā vā, tasmā paresaṃ eva atthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kabbaracanā. Tayidaṃ satthucaritaṃ kāladesadesakaparisāpadesehi saddhiṃ tattha tattha nidānavacanehi yathārahaṃ pakāsīyati, idha pana dvādasapadikapaccayākāravibhāvanena tena. Tena vuttaṃ ‘‘sāsanasampattipakāsanatthaṃ nidānavacana’’nti.

Apica satthu pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ, tañcassa pamāṇabhāvadassanaṃ heṭṭhā vuttanayānusārena ‘‘bhagavā’’ti ca iminā padena vibhāvitanti veditabbaṃ. ‘‘Bhagavā’’ti ca iminā tathāgatassa rāgadosamohādi-sabbasaṃkilesamaladuccaritādidosappahānadīpanena vacanena anaññasādhāraṇasuparisuddhañāṇakaruṇādiguṇavisesayogaparidīpanena tato eva sabbasattuttamabhāvadīpanena ayamattho sabbathā pakāsito hotīti. Idamettha nidānavacane payojananidassanaṃ.

Nikkhittassāti desitassa. Desanāpi hi desetabbassa sīlādiatthassa vineyyasantānesu nikkhipanato ‘‘nikkhepo’’ti vuccatīti ‘‘suttanikkhepaṃ tāva vicāretvā vuccamānā pākaṭā hotī’’ti sāmaññato bhagavato desanāya samuṭṭhānassa vibhāgaṃ dassetvā ‘‘etthāyaṃ desanā evaṃsamuṭṭhānā’’ti desanāya samuṭṭhāne dassite suttassa sammadeva nidānaparijānanena vaṇṇanāya suviññeyyattā vuttaṃ. Tato heṭṭhā ‘‘kasmā bhagavatā paṭiccasamuppādavaseneva desanā āraddhā’’ti kenaci codanāya katāya ‘‘parajjhāsayoyaṃ suttanikkhepo’’ti parihāro sukathito hoti. Tattha yathā anekasataanekasahassabhedānipi suttantāni saṃkilesabhāgiyādipadhānanayena soḷasavidhataṃ nātivattanti, evaṃ attajjhāsayādisuttanikkhepavasena catubbidhabhāvanti āha ‘‘cattāro hi suttanikkhepā’’ti. Ettha ca yathā attajjhāsayassa aṭṭhuppattiyā ca parajjhāsayapucchāhi saddhiṃ saṃsaggabhedo sambhavati ‘‘attajjhāsayo ca parajjhāsayo ca, attajjhāsayo ca pucchāvasiko ca, attajjhāsayo ca parajjhāsayo ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca, aṭṭhuppattiko ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca pucchāvasiko cā’’ti ajjhāsayapucchānusandhisambhavato, evaṃ yadipi aṭṭhuppattiyā ajjhāsayenapi saṃsaggabhedo sambhavati, attajjhāsayādīhi pana purato ṭhitehi aṭṭhuppattiyā saṃsaggo natthīti. Nayidha niravaseso vitthāranayo sambhavatīti ‘‘cattāro hi suttanikkhepā’’ti vuttaṃ. Tadantogadhattā vā sambhavantānaṃ sesanikkhepānaṃ mūlanikkhepavasena cattārova dassitā, tathādassanañcettha ayaṃ saṃsaggabhedo gahetabboti.

Tatrāyaṃ vacanattho – nikkhipīyatīti nikkhepo, suttaṃ eva nikkhepo suttanikkhepo. Atha vā nikkhipanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇabhūtoti attajjhāsayo. Attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vasena pavattadhammo etassa atthīti, pucchāvasiko. Suttadesanāya vatthubhūtassa atthassa uppatti atthuppatti, atthuppattiyeva aṭṭhuppatti, sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti suttanikkhepo, attajjhāsayādi eva. Etasmiṃ pana atthavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitvā ñātabbo attho. Tassa pucchāvasena pavattaṃ dhammapaṭiggāhakānaṃ vacanaṃ pucchāvasikaṃ, tadeva nikkhepasaddāpekkhāya pulliṅgavasena ‘‘pucchāvasiko’’ti vuttaṃ. Tathā aṭṭhuppatti eva aṭṭhuppattikoti evampettha attho veditabbo.

Apicettha paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa visuṃ suttanikkhepabhāvo yutto kevalaṃ attano ajjhāsayeneva dhammatantiṭhapanatthaṃ pavattitadesanattā. Parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanāpavattihetubhūtānaṃ uppattiyaṃ pavattitānaṃ kathaṃ aṭṭhuppattiyaṃ anavarodho, pucchāvasikaaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattitānaṃ kathaṃ parajjhāsaye anavarodhoti? Na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi brahmajāladhammadāyādasuttādīnaṃ vaṇṇāvaṇṇaāmisuppādādidesanānimittaṃ ‘‘aṭṭhuppattī’’ti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayaṃ eva nimittaṃ katvā desito parajjhāsayo, pucchāvasena eva desito pucchāvasikoti pākaṭovāyamatthoti. Attano ajjhāsayeneva katheti dhammatantiṭhapanatthanti daṭṭhabbaṃ. Dasabalasuttantahārakoti dasabalavagge anupubbena nikkhittānaṃ suttānaṃ āvali, tathā candopamahārakādayo.

Vimuttiparipācanīyā dhammā saddhindriyādayo. Ajjhāsayanti adhimuttiṃ. Khantinti diṭṭhinijjhānakkhantiṃ. Mananti cittaṃ. Abhinīhāranti paṇidhānaṃ. Bujjhanabhāvanti bujjhanasabhāvaṃ, paṭivijjhanākāraṃ vā.

Ugghaṭitaññūti ugghaṭanaṃ nāma ñāṇugghaṭanaṃ, ñāṇena ugghaṭitamatte eva dhammaṃ jānātīti attho. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Uddesādīhi netabboti neyyo. Byañjanapadaṃ paramaṃ assāti padaparamo. Saha udāhaṭavelāyāti udāhāradhammassa uddese udāhaṭamatte eva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamāyogo. Ayaṃ vuccatīti ayaṃ ‘‘cattāro satipaṭṭhānā’’tiādinā nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo ‘‘ugghaṭitaññū’’ti vuccati. Ayaṃ vuccatīti ayaṃ saṃkhittena mātikaṃ ṭhapetvā vitthārena atthe vibhajiyamāne arahattaṃ pāpuṇituṃ samattho puggalo ‘‘vipañcitaññū’’ti vuccati. Uddesatoti uddesahetu, uddisantassa uddisāpentassa vāti attho, ‘‘uddisato’’tipi pāṭho, ayamevattho. Paripucchatoti paripucchantassa. Anupubbena dhammābhisamayo hotīti anukkamena arahattappatti hoti. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti. Ayaṃ vuccatīti ayaṃ puggalo byañjanapadameva paramaṃ katvā ṭhitattā ‘‘padaparamo’’ti vuccati.

Ekacarāti vivekābhiratiyā ekavihārino. Dvicarāti dve ekajjhāsayā hutvā ñāṇacariyādivasena vicarantā. Esa nayo sesesu. Sattasuññatāpakāsanena suññataṃ. Tato eva saṇhaṃ sukhumaṃ. ‘‘Paresaṃ ajjhāsayavasena bhagavā idaṃ suttaṃ ārabhī’’ti vatvā te pana ‘‘pare’’ti vuttapuggalā aparikammikā suparisodhitapubbabhāgapaṭipadā cāti duvidhā, tadubhayesu satthu paṭipattiṃ upamāmukhena pakāsento yathā hītiādimāha. Rūpaṃ na samuṭṭhāpeti likhanavasena na uppādeti. Akatābhinivesanti vipassanābhāvanāya akatānuyogaṃ. Sīla…pe… sampadāyāti asamādinnasīlaṃ sīlasampadāya, suparisuddhasīlaṃ samādhisampadāya, anujukatadiṭṭhijukammaṃ diṭṭhisampadāya yojentoti yojanā.

Yanti yaṃ pubbabhāgapaṭipadaṃ sandhāya. Sīlanti catupārisuddhisīlaṃ. Diṭṭhi cāti kammassakatādiṭṭhi ceva kammapathasammādiṭṭhi ca. Tividhenāti ajjhattaṃ bahiddhā ajjhattabahiddhāti evaṃ visayabhāvato tippakārena. Yathāvuttadiṭṭhivisuddhiyā visesapaccayaṃ sīlaṃyeva bhāvanāya adhiṭṭhānanti vuttaṃ ‘‘sīlaṃ nissāya sīle patiṭṭhāyā’’ti.

Sudhantasuvaṇṇaṃ apagatasabbakāḷakaṃ. Caturassādidhoto suparimajjitamaṇikkhandho. Paccayadhammānaṃ avijjādīnaṃ tassa tassa paccayuppannassa hetupaccayādibhāvo paccayākāro. So pana atthato avijjā evāti āha ‘‘paṭiccasamuppādanti paccayākāra’’nti. Tenāha ‘‘paccayākāro hī’’tiādi.

Kāmaṃ vo-saddo padaparaṭṭhito paṭiyogīatthavisesavācako, nāmaparabhūto pana taṃ taṃ kattukammakaraṇādisādhanavisiṭṭhameva pabodheti, hi-nipātaparabhūto pana vacanālaṅkāramattamevāti āha ‘‘voti…pe… dissatī’’ti. Taṃdesananti tassa paṭiccasamuppādassa desanaṃ. Sā hi idha ta-saddena paccāmasīyati. ‘‘Suṇāthā’’ti sotaviññeyyatāvacanato na kevalaṃ paṭiccasamuppādo.

Ekatthametaṃ padaṃ ka-saddena padavaḍḍhanamattassa katattā, tasmā sādhusaddassa kato atthuddhāro sādhukasaddassapi kato eva hotīti adhippāyo. Sādhu bhanteti yācāmahaṃ bhanteti ayamettha atthoti āha ‘‘āyācane’’ti. Puna sādhu bhanteti evaṃ bhanteti ayamettha atthoti āha ‘‘sampaṭicchane’’ti. Sādhu sādhūti aho ahoti ayamettha atthoti vuttaṃ ‘‘sampahaṃsane’’ti. Sādhu dhammarucīti puññakāmo sundaroti attho. Paññāṇavāti paññavā. Addubbhoti adūsako. Daḷhīkammeti thirīkaraṇe sakkaccakiriyāyaṃ. Āṇattiyanti āṇāpane. ‘‘Suṇātha sādhukaṃ manasi karothā’’ti hi vutte sādhukasaddena savanamanasikārānaṃ sakkaccakiriyā viya tadāṇāpanampi vuttaṃ hoti. Āyācanatthatā viya cassa āṇāpanatthatā veditabbā.

Idānettha evaṃ yojanā veditabbāti sambandho. Sotindriyavikkhepanivāraṇaṃ savane niyojanavasena kiriyantarapaṭisedhanabhāvato, sotaṃ odahathāti hi attho. Manindriyavikkhepanivāraṇaṃ aññacintāpaṭisedhanato. Purimanti ‘‘suṇāthā’’ti padaṃ. Etthāti ‘‘suṇātha, manasi karothā’’ti padadvaye, etasmiṃ vā adhikāre. Byañjanavipallāsaggāhanivāraṇaṃ sotadvāre vikkhepapaṭibāhakattā. Na hi yāthāvato suṇantassa saddato vipallāsaggāho hoti. Atthavipallāsaggāhanivāraṇaṃ manindriyavikkhepapaṭibāhakattā. Na hi sakkaccaṃ dhammaṃ upadhārentassa atthavipallāsaggāho hoti. Dhammassavane niyojeti ‘‘suṇāthā’’ti vidahanato. Dhāraṇūpaparikkhāsūti ettha upaparikkhaggahaṇeneva tulanatīraṇādike diṭṭhiyā ca suppaṭivedhaṃ saṅgaṇhāti. Sabyañjanoti ettha yathādhippetamatthaṃ byañjayatīti byañjanaṃ, sabhāvanirutti. Saha byañjanehīti sabyañjano, byañjanasampannoti attho. Araṇīyato upagantabbato attho, catupārisuddhisīlādiko. Saha atthenāti sāttho, atthasampannoti attho. Dhammagambhīrotiādīsu dhammo nāma tanti. Desanā nāma tassā manasā vavatthapitāya tantiyā desanā kathanaṃ. Attho nāma tantiyā attho. Paṭivedho nāma tantiyā tantiatthassa ca yathābhūtāvabodho. Yasmā cete dhammadesanāatthapaṭivedhā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāḷhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tena vuttaṃ ‘‘yasmā ayaṃ dhammo…pe… sādhukaṃ manasi karothā’’ti.

Ettha ca paṭivedhassa dukkarabhāvato dhammatthānaṃ desanāñāṇassa dukkarabhāvato desanāya dukkhogāhatā, paṭivedhassa pana uppādetuṃ asakkuṇeyyattā tabbisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā. Desanaṃ nāma uddisanaṃ saṅkhepadassanasadisaṃ. Tathā hi vibhaṅgasutte ‘‘desessāmī’’ti vatvā puna ‘‘bhāsissāmī’’ti vuttaṃ. Tassa niddisanaṃ bhāsananti idhādhippetanti āha ‘‘vitthāratopi naṃ bhāsissāmīti vuttaṃ hotī’’ti. Paribyattaṃ kathanaṃ vā bhāsanaṃ.

Sāḷikāyiva nigghosoti sāḷikāya ālāpo viya madhuro kaṇṇasukho pemanīyo. Paṭibhānaṃ saddo. Udīrayīti uccārīyati, vuccatīti attho. Evaṃ vutte ussāhajātāti evaṃ ‘‘suṇātha sādhukaṃ manasi karotha, bhāsissāmī’’ti vutte ‘‘na kira satthā saṅkhepeneva desessati, vitthārenapi bhāsissatī’’ti sañjātussāhā haṭṭhatuṭṭhā hutvā.

Katamoti tassa padassa sāmaññato pucchābhāvo ñāyati, na visesatoti tassa pucchāvisesabhāvaṃ kathento ‘‘kathetukamyatāpucchā’’ti vatvā teneva pasaṅgena mahāniddese āgatā sabbāpi pucchā atthuddhāranayena dasseti ‘‘pañcavidhā hi pucchā’’tiādinā. Tattha adiṭṭhaṃ joteti etāyāti adiṭṭhajotanā. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā. Saṃsandanañcettha sākacchāvasena vinicchayakaraṇaṃ. Vimatiṃ chindati etāyāti vimaticchedanā. Anumatiyā pucchanaṃ anumatipucchā. ‘‘Taṃ kiṃ maññatha bhikkhave’’tiādipucchāya hi ‘‘kā tumhākaṃ anumatī’’ti anumati pucchitā hoti. Kathetukamyatā kathetukamyatāya.

Lakkhaṇanti ñātuṃ pucchito yo koci sabhāvo. Aññātanti yena kenaci ñāṇena aññātabhāvamāha. Adiṭṭhanti dassanabhūtena ñāṇena cakkhunā viya na diṭṭhataṃ. Atulitanti ‘‘ettakaṃ ida’’nti tulanabhūtena ñāṇena na tulitataṃ. Atīritanti tīraṇabhūtena ñāṇena akatañāṇakiriyāsamāpanataṃ. Avibhūtanti ñāṇassa apākaṭabhāvaṃ. Avibhāvitanti ñāṇena apākaṭīkatabhāvaṃ.

Pañcasu pucchāsu yā buddhānaṃ sabbato na santi, tā dassetvā idhādhippetapucchaṃ nigametuṃ ‘‘tatthā’’tiādi vuttaṃ. Taṃ suviññeyyameva. Yadi paṭiccasamuppādo paccayākāro, atha kasmā bhagavatā paṭiccasamuppādadesanāya saṅkhārādayo paccayuppannā kathitāti āha ‘‘ettha cā’’tiādi. Paccayuppannampi katheti paccayuppannadassanena paccayadhammānaṃ paccayabhāvassa kathitabhāvato. Āhāravaggassātiādi ‘‘paccayākāro paṭiccasamuppādo’’ti dassanatthaṃ vuttaṃ. ‘‘Sambhavantī’’ti pāḷiyaṃ parato vuttaṃ kiriyāpadaṃ ānetvā yojeti, aññathā saṅkhārā kiṃ katāti vā karontīti vā na ñāyeyya. Pavattiyā anulomato ‘‘avijjāpaccayā’’tiādikā anulomapaṭiccasamuppādakathā.

‘‘Avijjāya tvevā’’tiādikā pana tassa vilomato paṭilomakathā. Accantameva saṅkhāre virajjati etenāti virāgo, maggo. Asesanirodhāti asesetvā nirodhā samucchindanā. Evaṃ nirodhānanti evaṃ anuppādanirodhena niruddhānaṃ saṅkhārānaṃ nirodhā. Iti avijjādīnaṃ nirodhavacanena arahattaṃ vadati. Sakalassāti anavasesassa. Sattavirahitassāti paraparikappitajīvarahitassa. Vinivattetvāti anuppādanirodhadassanavasena viparivattetvā.

Attamanāti pītisomanassena gahitacittā. Tathābhūtā ca haṭṭhacittā nāma hontīti āha ‘‘tuṭṭhacittā’’ti. ‘‘Tassa vacanaṃ abhinanditabba’’nti ettha abhinandanasaddo anumodanattho. ‘‘Abhinanditvā’’ti ettha sampaṭicchanattho. Idha pana ubhayatthopi vaṭṭatīti āha ‘‘anumodiṃsu ceva sampaṭicchiṃsu cā’’ti.

Paṭiccasamuppādasuttavaṇṇanā niṭṭhitā.

2. Vibhaṅgasuttavaṇṇanā

2. Dutiyepīti dutiyasuttepi. Pi-saddena tadaññesu suttesupīti attho. ‘‘Visuddhimagge vuttā evā’’ti vatvāpi tadekadesaṃ idha viniyogakkhamaṃ dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tanti mūlaṃ. Vitthāradesananti ‘‘vibhajissāmī’’ti padassa atthassa dassanavasena pavattaṃ vibhaṅgadesanaṃ. Uddesadesanā paṭhamasutte anulomadesanāsadisāva. Puna vaṭṭavivaṭṭaṃ dassentoti ‘‘iti kho, bhikkhave’’tiādinā pavattiṃ nivattiñca dassento. Paṭhamaṃ uddesavasena vibhajanavasena vivaṭṭaṃ dassitaṃ, tato eva byatirekanayena vivaṭṭampi dassitameva hotīti punaggahaṇaṃ.

Tesaṃ tesaṃ sattānanti idaṃ kiñci pakārato anāmasitvā sabbepi satte sāmaññato byāpetvā gahaṇanti āha ‘‘saṅkhepato…pe… niddeso’’ti. Gatijātivasenāti pañcagativasena, tatthāpi ekekāya gatiyā khattiyādibhummadevādihatthiādijātivasena ca. ‘‘Cittaṃ mano’’tiādīsu viya kiccavisesaṃ, ‘‘mānasa’’ntiādīsu viya samāne atthe saddavisesaṃ, ‘‘paṇḍara’’ntiādīsu viya guṇavisesaṃ, ‘‘cetasikaṃ hadaya’’ntiādīsu viya nissayavisesaṃ, ‘‘cittassa ṭhitī’’tiādīsu viya aññassa avatthābhāvavisesaṃ, ‘‘alubbhanā’’tiādīsu viya aññassa kiriyābhāvavisesaṃ, ‘‘alubbhitatta’’ntiādīsu viya aññassa abhāvatāvisesanti evamādikaṃ anapekkhitvā dhammamattaṃ vā dīpanā sabhāvaniddeso. Jiṇṇassa jīraṇavasena pavattanākāro jīraṇatāti āha ‘‘ākāraniddeso’’ti.

Kālātikkame kiccaniddesāti kalalakālato pabhuti purimarūpānaṃ jarāpattakkhaṇe uppajjamānāni pacchimarūpāni paripakkarūpānurūpāni pariṇatapariṇatāni uppajjantīti anukkamena supariṇatarūpānaṃ paripākakāle uppajjamānāni khaṇḍiccādisabhāvāni uppajjantīti ‘‘khaṇḍicca’’ntiādayo kālātikkame jarāya kiccaniddesā. Pakatiniddesāti phalavipaccanapakatiyā niddesā, jarāya vā pāpuṇitabbaphalameva pakati, tassā niddesā, na ca khaṇḍiccādīneva jarāti udakādigatamaggesu tiṇarukkhasaṃbhaggatādayo viya paripākagatamaggasaṅkhātesu paripuṇṇarūpesu labbhamānā khaṇḍiccādayo jarāya gatamaggāicceva veditabbā, na jarāti.

Yasmā jaraṃ pattassa āyu hāyati, indriyāni jajjarāni hontīti āyuhānādayo pakatiniddesā, tasmā vuttaṃ ‘‘pacchimā dve pakatiniddesā’’ti. Tenāha ‘‘imehi panā’’tiādi.

Aviññāyamānantarattā avīcijarā maṇiādīsu mandadasakādīsu ekekadasakesu ca khaṇe khaṇe jiṇṇavikārādīnaṃ duviññeyyattā. Tato aññesūti maṇiādito aññesu ahicchattakādīsu, pāṇīnaṃ ekabhavapariyāpanne sakalaāyusmiṃ gahitataruṇayuvājarākālesu, ekadvittidivasātikkamesu pupphādīsu vāti attho. Tattha hi jarāvisesassa suviññeyyattā savīcijarā nāma.

Cavanakavasenāti cavanakānaṃ khandhānaṃ vasena. Ekacatupañcakkhandhāya cutiyā cavanameva cavanatāti āha ‘‘bhāvavacanena lakkhaṇanidassana’’nti, pāḷiyaṃ ‘‘cutī’’ti vuttassa maraṇassa sabhāvadassananti attho. Bhaṅguppatti bhijjamānatā. Tena ‘‘bhedo’’ti iminā khandhānaṃ bhijjamānatā bhedasamaṅgitā vuttāti dasseti. Ṭhānābhāvaparidīpananti kenacipi ākārena avaṭṭhānābhāvadīpanaṃ. Ghaṭassevāti hi visadisūdāharaṇaṃ. Yathā ghaṭe bhinne kapālādiavayavaseso labbhati, na evaṃ cutikkhandhesu bhaṅgesu, na koci viseso tiṭṭhatīti dassetuṃ ‘‘antaradhāna’’nti vuttaṃ. Maccusaṅkhātaṃ maraṇanti maccusaññitaṃ maraṇaṃ. ‘‘Kālamaraṇa’’nti vadanti. Santānassa accantasamucchedabhūtaṃ khīṇāsavānaṃ maraṇaṃ samucchedamaraṇaṃ. Ādi-saddena khaṇikamaraṇaṃ saṅgaṇhāti. Tassa kiriyāti antakassa kiriyā, yā loke vuccati ‘‘maccū’’ti, maraṇanti attho. Cavanakālo eva vā anatikkamanīyattā visesena kāloti vuttoti tassa kiriyā atthato cutikkhandhānaṃ bhedapavattiyeva. ‘‘Maccu maraṇa’’nti vā ettha samāsaṃ akatvā yo ‘‘maccū’’ti vuccati bhedo, tameva maraṇaṃ ‘‘pāṇacāgo’’ti evamettha attho daṭṭhabbo.

Catuvokāravasenāti catuvokārabhavavasena. Tattha hi rūpakāyasaññito kaḷevaro natthi, yaṃ nikkhipeyya. Kiñcāpi ekavokārabhavepi kaḷevaranikkhepo natthi, rūpakāyassa pana tattha atthitāmattaṃ gahetvā ‘‘ekavokāravasena kaḷevarassa nikkhepo’’ti vutto. Catuvokāravasena cāti ca-saddena ‘‘sesadvayavasena khandhānaṃ bhedo’’ti imamatthaṃ dasseti sabbattheva khandhabhedasabbhāvato. Sesadvayavasenāti sesabhavadvayavaseneva kaḷevarassa nikkhepo. Yadipi ekavokārabhave rūpakāyo vijjati, kaḷevaranikkhepo pana natthīti ‘‘kaḷevarassa sabbhāvato’’icceva vuttaṃ. Yasmā manussādīsu kaḷevaranikkhepo atthi, tasmā manussādīsu kaḷevarassa nikkhepoti yojanā. Kaḷevaraṃ nikkhipīyati etenāti maraṇaṃ kaḷevarassa nikkhepo. Ekato katvāti ekajjhaṃ katvā, ekajjhaṃ gahaṇamattena.

Jāyanaṭṭhenātiādi āyatanavasena yonivasena ca dvīhi padehi sabbasatte pariyādiyitvā pariyādiyitvā jātiṃ dassetuṃ vuttaṃ. Keci pana ‘‘kattubhāvavasena padadvayaṃ vutta’’nti vadanti. ‘‘Tesaṃ tesaṃ sattānaṃ jāti sañjātī’’ti pana kattari sāminiddesassa katattā ubhayatthāpi bhāvaniddeso. Sampuṇṇā jāti sañjāti. Pākaṭā nibbatti abhinibbatti. Tesaṃ tesaṃ sattānaṃ…pe… abhinibbattīti sattavasena pavattattā vohāradesanā.

Tatra tatrāti ekacatuvokārabhavesu dvinnaṃ sesarūpadhātuyaṃ paṭisandhikkhaṇe uppajjamānānaṃ pañcannaṃ, kāmadhātuyaṃ vikalāvikalindriyānaṃ vasena sattannaṃ navannaṃ dasannaṃ puna dasannaṃ ekādasannañca āyatanānaṃ vasena saṅgaho veditabbo. Santatiyanti yena kammunā khandhānaṃ pātubhāvo, tena abhisaṅkhatasantatiyaṃ. Tañca kho paṭisandhikkhaṇavasena veditabbaṃ.

Kammaṃyeva kammabhavo ‘‘bhavati etasmā upapattibhavo’’ti katvā. Kammena niyyāditaattabhāvupapattivasena bhavatīti bhavo, tathā tathā nibbattavipāko kaṭattārūpañca. Aṭṭhakathāyaṃ pana ‘‘bhavatīti katvā bhavo’’ti upapattibhavassa vakkhamānattā ‘‘kammaṃ phalavohārena bhavoti vutta’’nti kathitaṃ.

Upādiyanti sattā daḷhaggāhaṃ gaṇhanti etena kilesakāmena. Na kevalaṃ idha karaṇasādhanameva, atha kho kattusādhanampi labbhatīti vuttaṃ ‘‘sayaṃ vā’’ti. Tanti vatthukāmaṃ. Kāmo ca so kāmanaṭṭhena, upādānañca bhusamādānaṭṭhenāti kāmupādānaṃ. Etanti kāmupādānapadaṃ. Puna etanti kāmupādānasaṅkhātaṃ.

Sassato attāti idaṃ purimadiṭṭhiṃ upādiyamānaṃ uttaradiṭṭhiṃ dassetuṃ vuttaṃ. Yathā esā diṭṭhi daḷhīkaraṇavasena purimaṃ uttarā upādiyati, evaṃ ‘‘natthi dinna’’ntiādikāpīti. Attaggahaṇaṃ pana ‘‘attavādupādāna’’nti idaṃ na diṭṭhupādānadassananti daṭṭhabbaṃ. Loko cāti attaggahaṇavinimuttaggahaṇaṃ diṭṭhupādānabhūtaṃ idha purimadiṭṭhiuttaradiṭṭhivacanehi vuttanti daṭṭhabbaṃ.

Yena micchābhinivesena gosīlagovatādiṃ samādiyati ceva anutiṭṭhati ca, so gosīlagovatādīnīti adhippetāni. Tenāha ‘‘gosīla…pe… sayameva upādānānī’’ti. Abhinivesatoti abhinivesanato.

Attavādupādānanti ‘‘attā’’ti vādassa paññāpanassa gahaṇassa kāraṇabhūtā diṭṭhīti attho. Attavādamattamevāti attassa abhāvā ‘‘attā’’ti idaṃ vacanamattameva. Upādiyanti daḷhaṃ gaṇhanti.

Cakkhudvārādīsu pavattāyāti idaṃ taṇhāya rūpataṇhādibhāvassa kāraṇavacanaṃ chadvārārammaṇikadhammānaṃ paṭiniyatārammaṇattā. Javanavīthiyā pavattāyāti idaṃ tassā pavattiṭṭhānadassanaṃ. Sabhāveneva uṭṭhātuṃ asakkontassa veḷu viya nissayo ahutvā olumbhakabhāvena bhāvo upādānassa paccayabhāvato ārammaṇampi taṃsadisaṃ vuttaṃ. Rūpeti visaye bhummaṃ. Sā tividhā hotīti sambandho. Kāmataṇhā kāmassādabhāvena pavattiyā. Evaṃ assādentīti sassatadiṭṭhiyā sahajātanissayasampayuttaatthiavigatādipaccayabhūtāya saṃsaṭṭhattā niccadhuvasassatābhinivesamukhena assādentī. Bhavasahagatā taṇhā bhavataṇhā. Bhavati tiṭṭhati sabbakālanti hi bhavadiṭṭhi bhavo uttarapadalopena, bhavassādavasena pavattiyā ca. Iminā nayena vibhavataṇhāti ettha attho veditabbo. Vibhavati ucchijjati vinassatīti evaṃ pavattā diṭṭhi vibhavo uttarapadalopena. Evaṃ tāni aṭṭhārasāti yā cha kāmataṇhā, cha bhavataṇhā, cha vibhavataṇhā vuttā, etāni aṭṭhārasa taṇhāvicaritāni taṇhāpaccayo. Ajjhattanti sakasantatiyaṃ. Bahiddhāti tato bahiddhā. Atītārammaṇāni vā hontu itarārammaṇāni vā, sayaṃ pana atītāni chattiṃsa taṇhāvicaritāni. Sesapadadvayepi eseva nayo. ‘‘Aṭṭhasataṃ taṇhāvicaritānī’’tiādinā sambandho. Idāni aparenapi pakārena aṭṭhasataṃ taṇhāvicaritāni dassetuṃ ‘‘ajjhattikassā’’tiādimāha. Tattha ajjhattikassāti ajjhattikakhandhapañcakaṃ. Upayogatthe hi idaṃ sāmivacanaṃ. Upādāyāti gahetvā. Asmīti hotīti yadetaṃ ajjhattikaṃ khandhapañcakaṃ upādāya taṇhāmānadiṭṭhivasena samudāyaggāhato asmīti gāho hoti, tasmiṃ satīti attho. Idha pana rūpādiārammaṇavasena attho veditabbo. Itthamasmīti hotīti khattiyādīsu ‘‘idaṃpakāro aha’’nti evaṃ taṇhāmānadiṭṭhivasena hotīti attho. Idaṃ tāva anupanidhāya gahaṇaṃ.

Evamādīnīti ādi-saddena ‘‘evamasmi, aññathāsmi, ahaṃ bhavissaṃ, itthaṃ bhavissaṃ, evaṃ bhavissaṃ, aññathā bhavissaṃ, asasmi, satasmi, ahaṃ siyaṃ, itthaṃ siyaṃ, evaṃ siyaṃ, aññathā siyaṃ, apāhaṃ siyaṃ, apāhaṃ itthaṃ siyaṃ, apāhaṃ evaṃ siyaṃ, apāhaṃ aññathā siya’’nti etesaṃ saṅgaho. Upanidhāya gahaṇampi duvidhaṃ samato asamato vāti taṃ dassetuṃ ‘‘evamasmi, aññathāsmī’’ti ca vuttaṃ. Tattha evamasmīti idaṃ samato upanidhāya gahaṇaṃ, yathā ayaṃ khattiyo, evaṃ ahamasmīti attho. Aññathāsmīti idaṃ pana asamato gahaṇaṃ, yathāyaṃ khattiyo tato aññathā ahaṃ hīno vā adhiko vāti attho. Imāni tāva paccuppannavasena cattāri taṇhāvicaritāni. Bhavissantiādīni pana cattāri anāgatavasena vuttāni, tesaṃ purimacatukke vuttanayeneva attho veditabbo. Asasmīti sassato asmi, niccassetaṃ adhivacanaṃ. Satasmīti asassato asmi, aniccassetaṃ adhivacanaṃ. Iti imāni dve sassatucchedavasena vuttāni. Ito parāni siyantiādīni cattāri saṃsayaparivitakkavasena vuttāni, tāni purimacatukke vuttanayena atthato veditabbāni. Apāhaṃ siyantiādīni pana cattāri ‘‘api nāmāhaṃ bhaveyya’’nti evaṃ patthanākappanavasena vuttāni, tānipi purimacatukke vuttanayeneva veditabbāni. Evametesu –

Dve diṭṭhisīsā cattāro, suddhasīsā sīsamūlakā;

Tayo tayoti etāni, aṭṭhārasa vibhāvaye.

Ete hi sassatucchedavasena vuttā dve diṭṭhisīsā nāma, ‘‘asmi, bhavissaṃ siyaṃ, apāhaṃ siya’’nti ete cattāro suddhasīsā nāma, ‘‘itthamasmī’’tiādayo tayo tayoti dvādasa sīsamūlakā nāmāti veditabbaṃ. Idha pāḷiyaṃ rūpārammaṇādivasena taṇhā āgatāti āha ‘‘ajjhattikarūpādinissitānī’’ti. Aṭṭhārasa taṇhāvicaritānīti ānetvā sambandho. Iminā asmīti iminā abhisekasenāpaccādinā ‘‘khattiyo aha’’nti mūlabhāvato ‘‘asmī’’ti hoti. Sesaṃ pubbe vuttanayeneva veditabbaṃ. Saṅgaheti taṇhāya yathāvuttavibhāgassa saṃkhipanavasena saṅgaṇhane kariyamāne. ‘‘Chayime, bhikkhave, taṇhākāyā’’tiādi niddeso. ‘‘Rūpe taṇhā rūpataṇhā’’tiādi niddesattho. ‘‘Kāmarāgabhāvenā’’tiādiko, ‘‘ajjhattikassupādāyā’’tiādiko ca niddesavitthāro. ‘‘Rūpādīsu ārammaṇesu chaḷevā’’tiādiko saṅgaho.

Yasmā cakkhudvārādīsu ekekasmiṃ dvāre uppajjanakaviññāṇāni viya anekā eva vedanā, tasmā tā rāsivasena ekajjhaṃ gahetvā ‘‘cha vedanākāyā’’ti vuttanti āha ‘‘vedanāsamūhā’’ti. Nissayabhāvena uppattidvārabhāvena nānāpaccayā honti cakkhudhātuādayo, tā kucchinā dhārentiyo viya posentiyo viya ca hontīti tāsaṃ mātusadisatā vuttā. Cakkhusamphassahetūti nissayādicakkhusamphassapaccayā. Ayanti ayaṃ vedanā ‘‘cakkhusamphassajā vedanā’’tiādinā sādhāraṇato vuttā. Etthāti etasmiṃ vedanāpade. Sabbasaṅgāhikāti kusalākusalavipākakiriyānaṃ vasena sabbasaṅgāhikā. Evaṃ vibhaṅge āgatanayena sādhāraṇato vatvāpi idhādhippetavedanameva dassetuṃ ‘‘vipākavasena panā’’tiādimāha. Cakkhumhi samphassoti cakkhumhi nissayabhūte uppannaphasso. Esa nayo sesesu. Yasmā cakkhādīni visuddhimagge khandhaniddese lakkhaṇādivibhāgato, āyatananiddese visesato, sāmaññato ca saddatthadassanādivasena vibhāvitāni, tasmā ‘‘yaṃ vattabbaṃ…pe… vuttamevā’’ti āha.

Namanalakkhaṇanti ārammaṇābhimukhaṃ hutvā namanasabhāvaṃ tena vinā appavattanato. Ruppanalakkhaṇaṃ heṭṭhā vuttameva. Vedanākkhandho pana ekāva vedanā. Sabbadubbalacittāni nāma pañcaviññāṇāni. Nanu tattha jīvitacittaṭṭhitiyo ca santīti? Saccaṃ, tāsaṃ pana kiccaṃ na tathā pākaṭaṃ, yathā cetanādīnanti te evettha pāḷiyaṃ uddhaṭā. Yena mahantapātubhāvādinā kāraṇena. Etthāti etasmiṃ mahābhūtaniddese. Añño vinicchayanayoti ‘‘vacanatthato kalāpato’’tiādinā lakkhaṇādinicchayato añño vinicchayanayo. Nanu so catudhātuvavatthāne vutto, na rūpakkhandhaniddeseti? Tattha vuttepi ‘‘catudhātuvavatthāne vuttānī’’ti atidesavasena vuttattā ‘‘rūpakkhandhaniddese vutto’’ti vuttaṃ. Upādāyāti paṭicca. Bhūtāni hi paṭicca uppajjamānaṃ upādārūpaṃ ‘‘tāni gahetvā’’ti vuttaṃ avissajjanato. Nissāyātipi eke tesaṃ nissayapaccayabhāvato. Pubbakālakiriyā nāma ekaṃsato aparakālakiriyāpekkhāti pāṭhasesena atthaṃ vadati. Vibhattivipallāsena vinā eva atthaṃ dassetuṃ ‘‘samūhatthe vā’’tiādi vuttaṃ. Samūhasambandhe sāminiddesena samūhattho dīpitoti taṃ dassento āha ‘‘samūhaṃ upādāyā’’ti. Dhammasaṅgaṇiyaṃ (dha. sa. 584) āgatanayena ‘‘tevīsatividha’’nti vuttaṃ. Tattha hi hadayavatthu na niddiṭṭhaṃ, ‘‘yaṃ rūpaṃ nissāyā’’ti vā paṭṭhāne (paṭṭhāna. 1.1.8) āgatattā hadayavatthumpi gahetvā jātirūpabhāvena upacayasantatiyo ekato katvā ‘‘tevīsatividha’’nti vuttaṃ.

Cakkhussa viññāṇanti vā cakkhuviññāṇaṃ. Asādhāraṇakāraṇena cāyaṃ niddeso. ‘‘Saṅkhārapaccayā viññāṇa’’nti ettha sabbalokiyavipākaviññāṇassa gahetabbattā ‘‘tebhūmakavipākacittassetaṃ adhivacana’’nti vuttaṃ.

Abhisaṅkharaṇalakkhaṇoti āyūhanasabhāvo. Copanavasenāti viññattisaṃcopanavasena, kāyaviññattiyā samuṭṭhāpanavasenāti attho. Vacanabhedavasenāti vacībheduppādavasena, vacīviññattiyā samuṭṭhāpanavasenāti attho. Evaṃ copanaṃ na bhaveyyāti dassetuṃ ‘‘raho nisīditvā cintentassā’’ti vuttaṃ. Ekūnatiṃsāti ettha abhiññācetanāvinimuttā eva ekūnatiṃsa cetanā veditabbā tassā vipākaviññāṇassa paccayattābhāvato.

Dukkheti ekampi idaṃ bhummavacanaṃ saṃsilesananissayavisayabyāpanavasena attānaṃ bhinditvā viniyogaṃ gacchatīti ‘‘catūhi kāraṇehī’’tiādi vuttaṃ. Ekopi hi vibhattiniddeso anekadhā viniyogaṃ gacchati yathā taddhitatthe uttarapadasamāhāreti. Tanti aññāṇaṃ. Dukkhasaccanti hadayavatthulakkhaṇaṃ dukkhasaccaṃ. Assāti aññāṇassa. Nissayapaccayabhāvenāti purejātanissayabhāvena. Sahajātanissayapaccayabhāvena pana taṃsahajātā phassādayo vattabbā. Ārammaṇapaccayabhāvena dukkhasaccaṃ assa ārammaṇanti yojanā. Dukkhasaccanti upayogaekavacanaṃ. Etanti aññāṇaṃ. Tassāti dukkhasaccassa. ‘‘Paṭicchādetī’’ti ettha vuttaṃ paṭicchādanākāraṃ dassetuṃ ‘‘yāthāvā’’tiādi vuttaṃ. Ñāṇavippayuttacittenapi ekadesena yāthāvato lakkhaṇapaṭivedho hotiyevāti ‘‘yāthāvalakkhaṇapaṭivedhanivāraṇenā’’ti vatvā ‘‘ñāṇapavattiyā cettha appadānenā’’ti vuttanti vadanti. Purimaṃ pana paṭivedhañāṇuppattiyā nisedhakathādassanaṃ, pacchimaṃ anubodhañāṇuppattiyā. Evamettha attho veditabbo. Etthāti dukkhasacce.

Sahajātassa aññāṇassa samudayasaccaṃ vatthu hoti nissayapaccayabhāvatoti vuttaṃ ‘‘vatthuto’’ti. Ārammaṇatoti ārammaṇapaccayabhāvena. Yasmā samudayasaccaṃ aññāṇassa ārammaṇaṃ hoti, tasmā ‘‘dukkhasamudaye aññāṇa’’nti vuttanti attho. Paṭicchādanaṃ dukkhasacce vuttanayameva ekeneva kāraṇena itaresaṃ tiṇṇaṃ asambhavato, kiṃ pana etaṃ ekaṃ kāraṇanti āha ‘‘paṭicchādanato’’ti. Idaṃ vitthārato vibhāvetuṃ ‘‘nirodhapaṭipadānaṃ hī’’tiādi vuttaṃ. Tadārabbhāti taṃ ārabbha taṃ ārammaṇaṃ katvā. Pacchimañhi saccadvayanti nirodho maggo. Tañhi nayagambhīrattā. Duddasanti saṇhasukhumadhammattā sabhāveneva gambhīratāya duddasaṃ duviññeyyaṃ duravaggāhaṃ. Tatthāti purime saccadvaye. Andhabhūtanti andhakārabhūtaṃ. Na pavattati ārammaṇaṃ kātuṃ na visahati. Vacanīyattenāti vācakabhāvena tathā upaṭṭhānato. Sabhāvalakkhaṇassa duddasattāti pīḷanādiāyūhanādivasena ‘‘idaṃ dukkhaṃ, ayaṃ samudayo’’ti (ma. ni. 484; 3.104) yāthāvato sabhāvalakkhaṇassa duddasattā duviññeyyattā purimadvayaṃ gambhīraṃ. Tatthāti purimasmiṃ saccadvaye. Vipallāsaggāhavasena pavattatīti subhādiviparītaggāhānaṃ paccayabhāvavasena aññāṇaṃ pavattati.

Idāni ‘‘dukkhe aññāṇa’’ntiādīsu pakārantarenapi atthaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha dukkheti ettāvatāti ‘‘aññāṇanti vuccamānāya avijjāya dukkhe’’ti ettakena. Saṅgahatoti samodhānato. Kiccatoti asampaṭivedhakiccato. Aññāṇamivāti visayasabhāvaṃ yāthāvato paṭivijjhituṃ appadānakiccamiva. ‘‘Dukkhe’’tiādinā tattha avijjā pavattati, visesato niddiṭṭhaṃ hotīti katvā sabbattheva tathā avisiṭṭhasabhāvadassanaṃ idanti dassetuṃ ‘‘avisesato panā’’tiādi vuttaṃ.

Khaṇikanirodhassa idha anadhippetattā ayujjamānattā virāgaggahaṇato ca avijjādīnaṃ paṭipakkhavasena paṭibāhanaṃ idha ‘‘nirodho’’ti adhippeto, so ca nesaṃ sabbaso anuppajjanamevāti āha ‘‘nirodho hotīti anuppādo hotī’’ti. ‘‘Avijjā nirujjhati etthāti avijjānirodho, saṅkhārā nirujjhanti etthāti saṅkhāranirodho’’ti evaṃ sabbehi etehi nirodhapadehi nibbānassa desitattā daṭṭhabbā. Tenāha ‘‘nibbānaṃ hī’’tiādi. Vaṭṭavivaṭṭanti vaṭṭañca vivaṭṭañca. ‘‘Dvādasahī’’ti idaṃ paccekaṃ yojetabbaṃ ‘‘anulomato dvādasahi padehi vaṭṭaṃ, paṭilomato dvādasahi vivaṭṭaṃ idha dassita’’nti.

Vibhaṅgasuttavaṇṇanā niṭṭhitā.

3. Paṭipadāsuttavaṇṇanā

3. Micchā paṭipajjati etāyāti micchāpaṭipadā, vaṭṭagāmimaggo dukkhāvahattā. Taṃ micchāpaṭipadaṃ. Tenāha ‘‘aniyyānikapaṭipadā’’ti. So puññābhisaṅkhāro kathaṃ micchāpaṭipadā hotīti? Sampattibhave sukhāvahova hotīti adhippāyo. Vaṭṭasīsattāti vaṭṭapakkhiyānaṃ uttamaṅgabhāvato. Antamasoti ukkaṃsapariyantaṃ sandhāya vadati avakaṃsapariyantato. ‘‘Idaṃ me puññaṃ nibbānādhigamāya paccayo hotū’’ti evaṃ nibbānaṃ patthetvā pavattitaṃ. Paṇṇamuṭṭhidānamattanti sākapaṇṇamuṭṭhidānamattaṃ. Appatvāti antogadhahetu esa niddeso, apāpetvāti attho. Yadaggena vā paṭipajjanato arahattaṃ pattoti vuccati, tadaggena tadāvahā paṭipadāpi pattāti vuccatīti ‘‘appatvā’’ti vuttaṃ. Anulomavasenāti anulomapaṭiccasamuppādavasena. Paṭilomavasenāti etthāpi eseva nayo. Paṭipadā pucchitāti etena paṭipadā desetuṃ āraddhāti ayampi attho saṅgahito yathāraddhassa atthassa kathetukamyatāpucchāya idhāgatattā. Anulomapaṭiccasamuppādadesanāyampettha byatirekamukhena avijjādinirodhā pana vijjāya sati hoti saṅkhārānaṃ asambhavoti vuttaṃ ‘‘nibbānaṃ bhājita’’nti. Sarūpena pana tāya vaṭṭameva pakāsitaṃ. Vakkhati hi pariyosāne ‘‘vaṭṭavivaṭṭameva kathita’’nti. Niyyātaneti nigamane. Phalenāti pattabbaphalena paṭipadāya sampāpakahetuno dassitattā. Yathā hi tividho hetu ñāpako, nibbattako, sampāpakoti, evaṃ tividhaṃ phalaṃ ñāpetabbaṃ, nibbattetabbaṃ, sampāpetabbanti. Tasmā pattabbaphalena nibbānena taṃsampāpakahetubhūtāya paṭipadāya dassitattāti attho. Tenāha ‘‘phalena hetthā’’tiādi. Ayaṃ vuccatīti evaṃ nibbānaphalā ayaṃ ‘‘sammāpaṭipadā’’ti vuccati. Asesavirāgā asesanirodhāti samucchedappahānavasena avijjāya asesavirajjanato asesanirujjhanato ca. Padadvayenapi anuppādanirodhameva vadati. Tañhi nibbānaṃ. Dutiyavikappe ayaṃ ettha adhippāyo – yena maggena karaṇabhūtena asesanirodho hoti, avijjāya asesanirodho yaṃ āgamma hoti, taṃ maggaṃ dassetunti. Evañhi satīti evaṃ padabhājanassa nibbānassa padatthe sati. Sānubhāvā paṭipadā vibhattā hotīti avijjāya asesanirodhahetupaṭipadā tattha sātisayasāmatthiyasamāyogato sānubhāvā vibhattā hoti. Micchāpaṭipadāgahaṇenettha vaṭṭassapi vibhattattā vuttaṃ ‘‘vaṭṭavivaṭṭameva kathita’’nti.

Paṭipadāsuttavaṇṇanā niṭṭhitā.

4. Vipassīsuttavaṇṇanā

4. Vipphandantīti nimisanavasena. Animisehīti vigatanimisehi ummīlanteheva. Tena vuttaṃ mahāpadāne. Etthāti etasmiṃ ‘‘vipassī’’ti pade, etasmiṃ vā ‘‘animisehī’’tiādike yathāgate suttante.

Mahāpurisassa animisalocanato ‘‘vipassī’’ti samaññāpaṭilābhassa kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ aññesampi mahāsattānaṃ carimabhave animisalocanattāti codanaṃ sandhāya ‘‘ettha cā’’tiādiṃ vatvā tato pana aññameva kāraṇaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Palāḷayamānassāti tosentassa. Anādare cetaṃ sāmivacanaṃ. Aṭṭassāti atthassa.

Puññussayasaṅkhāto bhago assa atisayena atthīti bhagavāti ‘‘bhāgyasampannassā’’ti vuttaṃ. Sammāti sammadeva yāthāvato, ñāyena kāraṇenāti vuttaṃ hotīti āha ‘‘nayena hetunā’’ti. Saṃ-saddo ‘‘sāma’’nti iminā samānatthoti āha ‘‘sāmaṃ paccattapurisakārenā’’ti, sayambhuñāṇenāti attho. Sammā, sāmaṃ bujjhi etenāti sambodho vuccati maggañāṇaṃ, ‘‘bujjhati etenā’’ti katvā idha sabbaññutaññāṇassapi saṅgaho. Bodhimā satto bodhisatto, purimapade uttarapadalopo yathā ‘‘sākapatthavo’’ti. Bujjhanakasattoti ettha mahābodhiyānapaṭipadāya bujjhatīti bodhi ca so sattavisesayogato satto cāti bodhisatto. Patthayamāno pavattatīti ‘‘kudāssu nāma mahantaṃ bodhiṃ pāpuṇissāmī’’ti sañjātacchando paṭipajjati. Dukkhanti jātiādimūlakaṃ dukkhaṃ. Kāmaṃ cutupapātāpi maraṇajātiyo, ‘‘jāyati mīyatī’’ti pana vatvā ‘‘cavati upapajjatī’’ti vacanaṃ na ekabhavapariyāpannānaṃ tesaṃ gahaṇaṃ, atha kho nānābhavapariyāpannānaṃ ekajjhaṃ gahaṇanti dassento āha ‘‘idaṃ…pe… vutta’’nti. Tassa nissaraṇanti tassa jarāmaraṇassa nissaraṇanti vuccati. Yasmā mahāsatto jiṇṇabyādhimate disvā pabbajito, tasmāssa jarāmaraṇameva ādito upaṭṭhāsi.

Upāyamanasikārenāti upāyena vidhinā ñāyena manasikārena pathena manasikārassa pavattanato. Samāyogo ahosīti yāthāvato paṭivijjhanavasena samāgamo ahosi. Yoniso manasikārāti hetumhi nissakkavacananti tassa ‘‘yoniso manasikārenā’’ti hetumhi karaṇavacanena āha. Jātiyā kho sati jarāmaraṇanti ‘‘kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃ paccayā jarāmaraṇa’’nti jarāmaraṇe kāraṇaṃ pariggaṇhantassa bodhisattassa ‘‘yasmiṃ sati yaṃ hoti, asati ca na hoti, taṃ tassa kāraṇa’’nti evaṃ abyabhicārajātikāraṇapariggaṇhanena ‘‘jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa’’nti yā jarāmaraṇassa kāraṇapariggāhikā paññā uppajji, tāya uppajjantiyā cassa abhisamayo paṭivedho ahosīti attho.

Itīti vuttappakāraparāmasanaṃ. ti nipātamattaṃ. Idanti yathāvuttassa vaṭṭassa paccakkhato gahaṇaṃ. Tenāha ‘‘evamida’’nti. Idha avijjāya samudayassa āgatattā ‘‘ekādasasu ṭhānesū’’ti vuttaṃ. Samudayaṃ sampiṇḍetvāti saṅkhārādīnaṃ samudayaṃ ekajjhaṃ gahetvā. Anekavārañhi samudayadassanavasena ñāṇassa pavattattā ‘‘samudayo samudayo’’ti āmeḍitavacanaṃ. Atha vā ‘‘evaṃ samudayo hotī’’ti idaṃ na kevalaṃ nibbattidassanaparaṃ, atha kho paṭiccasamuppādasaddo viya paṭiccasamuppādamukhena idha samudayasaddo nibbattimukhena paccayattaṃ vadati. Viññāṇādayo ca yāvanto idha paccayadhammā niddiṭṭhā, te sāmaññarūpena byāpanicchāvasena gaṇhanto ‘‘samudayo samudayo’’ti avoca. Tenāha ‘‘avijjāpaccayā saṅkhārānaṃ samudayo hotī’’ti. Dassanaṭṭhena cakkhūti samudayassa paccakkhato dassanabhāvo cakkhu. Ñātaṭṭhenāti ñātabhāvena. Pajānanaṭṭhenāti ‘‘avijjāsaṅkhārāditaṃtaṃpaccayadhammapavattiyā etassa dukkhakkhandhassa samudayo’’ti pakārato vā jānanaṭṭhena. Paṭivedhanaṭṭhenāti ‘‘ayaṃ avijjādi paccayadhammo imassa saṅkhārādikassa paccayabhāvato samudayo’’ti paṭivijjhanaṭṭhena. Obhāsanaṭṭhenāti samudayabhāvapaṭicchādakassa mohandhakārassa kilesandhakārassa vidhamanavasena avabhāsanavasena. Taṃ panetaṃ ‘‘cakkhu’’ntiādinā vuttaṃ ñāṇaṃ. Nirodhavāreti paṭilomavāre. So hi ‘‘kissa nirodhā jarāmaraṇanirodho’’ti nirodhakittanavasena āgato.

Vipassīsuttavaṇṇanā niṭṭhitā.

5-10. Sikhīsuttādivaṇṇanā

5-10. Na evaṃ yojetvāti ‘‘sikhissapī’’tiādinā samuccayavasena evaṃ na yojetvā. Kasmātiādinā tattha kāraṇaṃ vadati. Ekāsane adesitattāti vuttamevatthaṃ pākaṭaṃ kātuṃ ‘‘nānāṭhānesu hī’’tiādi vuttaṃ. Yadipi tāni visuṃ visuṃ vuttabhāvena desitāni, atthavaṇṇanā pana ekasadisā tadatthassa abhinnattā. ‘‘Buddhā jātā’’ti na añño ācikkhatīti yojanā. Na hi mahābodhisattānaṃ pacchimabhave paropadesena payojanaṃ atthi. Gatamaggenevāti paṭipattigamanena gatamaggeneva pacchimamahābodhisattā gacchanti, ayamettha dhammatā. Gacchantīti catūsu satipaṭṭhānesu patiṭṭhitacittā satta bojjhaṅge yāthāvato bhāvetvā sammāsambodhiyā abhisambujjhanavasena pavattantīti attho. Yathā pana tesaṃ paṭhamavipassanābhiniveso hoti, taṃ dassetuṃ ‘‘sabbabodhisattā hī’’tiādi vuttaṃ. Buddhabhāvānaṃ vipassanā, buddhatthāya vā vipassanā buddhavipassanā.

Sikhīsuttādivaṇṇanā niṭṭhitā.

Buddhavaggavaṇṇanā niṭṭhitā.

2. Āhāravaggo

1. Āhārasuttavaṇṇanā

11. Āharantīti ānenti uppādenti, upatthambhentīti attho. Nibbattāti pasutā. Bhūtā nāma yasmā tato paṭṭhāya loke jātavohāro paṭisandhiggahaṇato pana paṭṭhāya yāva mātukucchito nikkhanto, tāva sambhavesino, esa tāva gabbhaseyyakesu bhūtasambhavesivibhāgo, itaresu pana paṭhamacittādivasena vutto. Sambhava-saddo cettha gabbhaseyyakānaṃ vasena pasūtipariyāyo, itaresaṃ vasena uppattipariyāyo. Paṭhamacittapaṭhamairiyāpathakkhaṇesu hi te sambhavaṃ uppattiṃ esanti upagacchanti nāma, na tāva bhūtā upapattiyā na suppatiṭṭhitattā, bhūtā eva sabbaso bhavesanāya samucchinnattā. Na puna bhavissantīti avadhāraṇena nivattitamatthaṃ dasseti. Yo ca ‘‘kālaghaso bhūto’’tiādīsu bhūta-saddassa khīṇāsavavācitā daṭṭhabbā. Vā-saddo cettha sampiṇḍanattho ‘‘agginā vā udakena vā’’tiādīsu viya.

Yathāsakaṃ paccayabhāvena attabhāvassa paṭhapanamevettha āhārehi kātabbaanuggaho hotīti adhippāyenāha ‘‘vacanabhedo…pe… eko yevā’’ti. Sattassa uppannadhammānanti sattassa santāne uppannadhammānaṃ. Yathā ‘‘vassasataṃ tiṭṭhatī’’ti vutte anuppabandhavasena pavattatīti vuttaṃ hoti, evaṃ ṭhitiyāti anuppabandhavasena pavattiyāti attho, sā pana avicchedoti āha ‘‘avicchedāyā’’ti. Anuppabandhadhammuppattiyā sattasantāno anuggahito nāma hotīti āha ‘‘anuppannānaṃ uppādāyā’’ti. Etānīti ṭhitianuggahapadāni. Ubhayattha daṭṭhabbāni na yathāsambandhato.

Vatthugatā ojā vatthu viya tena saddhiṃ ajjhoharitabbataṃ gacchatīti vuttaṃ ‘‘ajjhoharitabbako āhāro’’ti, nibbattitaojaṃ pana sandhāya ‘‘kabaḷīkāro āhāro ojaṭṭhamakarūpāni āharatī’’ti vakkhati. Oḷārikatā appojatāya na vatthuno thūlatāya kathinatāya vā, tasmā yasmiṃ vatthusmiṃ parittā ojā hoti, taṃ oḷārikaṃ. Sappādayo dukkhuppādakatāya oḷārikā veditabbā. Visāṇādīnaṃ tivassachaḍḍitānaṃ pūtibhūtattā mudukatāti vadanti. Taracchakheḷatemitatāya pana tathābhūtānaṃ tesaṃ mudukatā. Dhammasabhāvo hesa. Sasānaṃ āhāro sukhumo taruṇatiṇasassakhādanato. Sakuṇānaṃ āhāro sukhumo tiṇabījādikhādanato. Paccantavāsīnaṃ āhāro sukhumo māsamuggakurādibhojanattā. Tesanti paranimmitavasavattīnaṃ. Sukhumotvevāti na kiñci upādāya, atha kho sukhumoicceva niṭṭhaṃ patto tato paramasukhumassa abhāvato.

Vatthuvasena panettha āhārassa oḷārikasukhumatā vuttā, sā cassa appojamahojatāhi veditabbāti dassetuṃ ‘‘ettha cā’’tiādimāha. Parissayanti khudāvasena uppannaṃ vihiṃsaṃ sarīradarathaṃ. Vinodetīti vatthu tassa vinodanamattaṃ karoti. Na pana sakkoti pāletunti sarīraṃ yāpetuṃ nappahoti nirojattā. Na sakkoti parissayaṃ vinodetuṃ āmāsayassa apūraṇato.

Chabbidhopīti iminā kassaci phassassa anavasesitabbatamāha. Desanakkamenevettha phassādīnaṃ dutiyāditā, na aññena kāraṇenāti āha ‘‘desanānayo eva cesā’’tiādi. Manaso sañcetanā na sattassāti dassanatthaṃ manogahaṇaṃ yathā ‘‘cittassa ṭhiti, cetovimutti cā’’ti āha ‘‘manosañcetanāti cetanāvā’’ti. Cittanti yaṃ kiñci cittameva. Ekarāsiṃ katvāti ekajjhaṃ gahetvā vibhāgaṃ akatvā, sāmaññena gahitāti attho. Tattha labbhamānaṃ upādiṇṇakādivibhāgaṃ dassetuṃ ‘‘kabaḷīkāro āhāro’’tiādi vuttaṃ. Āhāratthaṃ na sādhentīti tādisassa āhārassa anāharaṇato. Tadāpīti bhijjitvā vigatakālepi. Upādiṇṇakāhāroti vuccantīti keci. Idaṃ pana ācariyānaṃ na ruccati tadā upādiṇṇakarūpasseva abhāvato. Paṭisandhicitteneva sahajātāti lakkhaṇavacanametaṃ, sabbāyapi kammajarūpapariyāpannāya ojāya atthibhāvassa avicchedappavattisambhavadassanattho. Sattamāti uppannadivasato paṭṭhāya yāva sattamadivasāpi. Rūpasantatiṃ pāleti paveṇighaṭanavasena. Ayamevāti kammajaojā. Kammajaojaṃ pana paṭicca uppannaojā akammajattā anupādiṇṇaāhārotveva veditabbo. Anupādiṇṇakā phassādayo veditabbāti ānetvā sambandho. Lokuttarā phassādayo kathanti āha ‘‘lokuttarā pana ruḷhīvasena kathitā’’ti. Yasmā tesaṃ kusalānaṃ upetapariyāyo natthi, tasmā vipākānaṃ upādiṇṇapariyāyo natthevāti anupādiṇṇapariyāyopi ruḷhīvasena vuttoti veditabbo.

Pubbe ‘‘āhārāti paccayā’’ti vuttattā yadi paccayaṭṭho āhāraṭṭhotiādinā codeti, atha kasmā ime eva cattāro vuttāti atha kasmā cattārova vuttā. Ime eva ca vuttāti yojanā. Visesappaccayattāti etena yathā aññe paccayadhammā attano paccayuppannassa paccayāva honti, ime pana tathā ca hoti aññathā cāti samānepi paccayatte atirekapaccayā honti, tasmā ‘‘āhārāti vuttā’’ti imamatthaṃ dasseti. Idāni taṃ atirekapaccayataṃ dassetuṃ ‘‘visesapaccayo hī’’tiādi vuttaṃ. Visesappaccayo rūpakāyassa kabaḷīkāro āhāro upathambhakabhāvato. Tenāha aṭṭhakathāyaṃ ‘‘rūpārūpānaṃ upathambhakattena upakārakā cattāro āhārā āhārapaccayo’’ti (visuddhi. 2.608; paṭṭhā. aṭṭha. paccayuddesavaṇṇanā). Upathambhakattañhi satīpi janakatte arūpīnaṃ āhārānaṃ āhārajarūpasamuṭṭhānakarūpāhārassa ca hoti, asati pana upathambhakatte āhārānaṃ janakattaṃ natthīti upathambhakattaṃ padhānaṃ. Janayamānopi hi āhāro avicchedavasena upathambhayamāno eva janetīti upathambhakabhāvo eva āhārabhāvo. Vedanāya phasso visesapaccayo. ‘‘Phassapaccayā vedanā’’ti hi vuttaṃ. ‘‘Saṅkhārapaccayā viññāṇa’’nti vacanato viññāṇassa manosañcetanā. ‘‘Cetanā tividhaṃ bhavaṃ janetī’’ti hi vuttaṃ. ‘‘Viññāṇapaccayā nāmarūpa’’nti pana vacanato nāmarūpassa viññāṇaṃ visesapaccayo. Na hi okkantaviññāṇābhāve nāmarūpassa atthi sambhavo. Yathāha ‘‘viññāṇañca hi, ānanda, mātukucchismiṃ na okkamissatha, api nu kho nāmarūpaṃ mātukucchismiṃ samuccissathā’’tiādi (dī. ni. 2.115). Vuttamevatthaṃ suttena sādhetuṃ ‘‘yathāhā’’tiādi vuttaṃ.

Evaṃ yadipi paccayattho āhārattho, visesapaccayattā pana imeva āhārāti vuttāti taṃ nesaṃ visesapaccayataṃ avibhāgato dassetvā idāni vibhāgato dassetuṃ ‘‘ko panetthā’’tiādi āraddhaṃ. Mukhe ṭhapitamatto eva asaṅkhādito, tattakenāpi abbhantarassa āhārassa paccayo hoti eva. Tenāha ‘‘aṭṭha rūpāni samuṭṭhāpetī’’ti. Sukhavedanāya hito sukhavedanīyo. Sabbathāpīti cakkhusamphassādivasena. Yattakā phassassa pakārabhedā, tesaṃ vasena sabbappakāropi phassāhāro yathārahaṃ tisso vedanā āharati, anāhārako natthi.

Sabbathāpīti idhāpi phassāhāre vuttanayānusārena attho veditabbo. Tisantativasenāti kāyadasakaṃ bhāvadasakaṃ vatthudasakanti tividhasantativasena. Sahajātādipaccayanayenāti sahajātādipaccayavidhinā. Paṭisandhiviññāṇañhi attanā sahajātanāmassa sahajātaaññamaññavipākindriyasampayuttaatthiavigatapaccayehi paccayo hontoyeva āhārapaccayatāya taṃ āhāreti vuttaṃ, sahajātarūpesu pana vatthuno sampayuttapaccayaṃ ṭhapetvā vippayuttapaccayena, sesarūpānaṃ aññamaññapaccayañca ṭhapetvā itaresaṃ paccayānaṃ vasena yojanā kātabbā. Tānīti napuṃsakaniddeso anapuṃsakānampi napuṃsakehi saha vacanato. Sāsavakusalākusalacetanāva vuttā visesapaccayabhāvadassanaṃ hetanti, tenāha ‘‘avisesena panā’’tiādi. Paṭisandhiviññāṇameva vuttanti etthāpi eseva nayo. Yathā tassa tassa phalassa visesato paccayatāya etesaṃ āhārattho, evaṃ avisesatopīti dassetuṃ ‘‘avisesenā’’tiādi vuttaṃ. Tattha taṃsampayuttataṃsamuṭṭhānadhammānanti tehi phassādīhi sampayuttadhammānañceva taṃsamuṭṭhānarūpadhammānañca. Tattha sampayuttaggahaṇaṃ yathārahato daṭṭhabbaṃ, samuṭṭhānaggahaṇaṃ pana avisesato.

Upatthambhento āhārakiccaṃ sādhetīti upatthambhento eva rūpaṃ samuṭṭhāpeti, ojaṭṭhamakasamuṭṭhāpaneneva panassa upathambhanakiccasiddhi. Phusantoyevāti phusanakiccaṃ karonto eva. Āyūhamānāvāti cetayamānā eva abhisandahantī eva. Vijānantamevāti upapattiparikappanavasena vijānantameva āhārakiccaṃ sādhetīti yojanā. Sabbattha āhārakiccasādhanañca tesaṃ vedanādiuppattihetutāya attabhāvassa pavattanameva. Kāyaṭṭhapanenāti kasmā vuttaṃ, nanu kammajādirūpaṃ kammādināva pavattatīti codanaṃ sandhāyāha ‘‘kammajanitopī’’tiādi.

Upādiṇṇarūpasantatiyā upatthambhaneneva utucittajarūpasantatīnampi upatthambhanasiddhi hotīti ‘‘dvinnaṃ rūpasantatīna’’nti vuttaṃ. Upatthambhanameva sandhāya ‘‘anupālako hutvā’’ti ca vuttaṃ. Rūpakāyassa ṭhitihetutā hi yāpanā anupālanā. Sukhādivatthubhūtanti sukhādīnaṃ pavattiṭṭhānabhūtaṃ. Ārammaṇampi hi vasati ettha ārammaṇakaraṇavasena tadārammaṇā dhammāti vatthūti vuccati. Phusantoyevāti idaṃ phassassa phusanasabhāvattā vuttaṃ. Na hi dhammānaṃ sabhāvena vinā pavatti atthi, vedanāpavattiyā vinā sattānaṃ sandhāvanatā natthīti āha ‘‘sukhādi…pe… hotī’’ti. Na cettha saññībhavakathāyaṃ asaññībhavo dassetabbo, tassāpi vā kāraṇabhūtavedanāpavattivaseneva ṭhitiyā hetuno abyāpitattā, tathā hi ‘‘manosañcetanā…pe… bhavamūlanipphādanato sattānaṃ ṭhitiyā hotī’’ti vuttā. Tato eva viññāṇaṃ vijānantamevāti upapattiparikappanavasena vijānantamevāti vuttovāyamattho.

Cattāri bhayāni daṭṭhabbāni ādīnavavibhāvanato. Nikantīti nikāmanā, rasataṇhaṃ sandhāya vadati. Sā hi kabaḷīkāre āhāre balavatī, tenevettha avadhāraṇaṃ kataṃ. Bhāyati etasmāti bhayaṃ, nikantiyeva bhayaṃ mahānatthahetuto. Upagamanaṃ visayindriyaviññāṇesu visayaviññāṇesu ca saṅgativasena pavatti, taṃ vedanādiuppattihetutāya ‘‘bhaya’’nti vuttaṃ. Avadhāraṇe payojanaṃ vuttanayameva. Sesadvayepi eseva nayo. Āyūhanaṃ abhisandahanaṃ, saṃvidhānantipi vadanti. Taṃ bhavūpapattihetutāya ‘‘bhaya’’nti vuttaṃ. Abhinipāto tattha tattha bhave paṭisandhiggahaṇavasena viññāṇassa nibbatti. So bhavūpapattihetukānaṃ sabbesaṃ anatthānaṃ mūlakāraṇatāya ‘‘bhaya’’nti vuttaṃ. Idāni nikantiādīnaṃ sappaṭibhayataṃ vitthārato dassetuṃ ‘‘kiṃ kāraṇā’’tiādi āraddhaṃ. Tattha nikantiṃ katvāti ālayaṃ janetvā, taṇhaṃ uppādetvāti attho. Sītādīnaṃ purakkhatāti sītādīnaṃ purato ṭhitā, sītādīhi bādhiyamānāti attho.

Phassaṃ upagacchantāti cakkhusamphassādibhedaṃ phassaṃ pavattentā. Phassassādinoti kāyasamphassavasena phoṭṭhabbasaṅkhātassa assādanasīlā. Kāyasamphassavasena hi sattānaṃ phoṭṭhabbataṇhā pavattatīti dassetuṃ phassāhārādīnavadassane phoṭṭhabbārammaṇaṃ uddhaṭaṃ ‘‘paresaṃ rakkhitagopitesū’’tiādinā. Phassassādinoti vā phassāhārassādinoti attho. Sati hi phassāhāre sattānaṃ phassārammaṇe assādo, nāsati, tenāha ‘‘phassassādamūlaka’’ntiādi.

Jātinimittassa bhayassa abhinipātasabhāvena gahitattā ‘‘tammūlaka’’nti vuttaṃ. Kammāyūhananimittanti attho. Bhayaṃ sabbanti pañcavīsati, tividhamahābhayaṃ, aññañca sabbabhayaṃ āgatameva hoti bhayādhiṭṭhānassa attabhāvassa nipphādanato.

Abhinipatatīti abhinibbattati. Paṭhamābhinibbatti hi sattānaṃ tattha tattha aṅgārakāsusadise bhave abhinipātasadisī. Tammūlakattāti nāmarūpanibbattimūlakattā. Sabbabhayānaṃ abhinipātoyeva bhayaṃ bhāyati etasmāti katvā.

Appeti viyāti phalassa attalābhahetubhāvato kāraṇaṃ, taṃ niyyādeti viya. Tanti phalaṃ. Tatoti kāraṇato. Etesanti āhārānaṃ. Yathāvuttenāti ‘‘phalaṃ nidetī’’tiādinā vuttappakārena atthena. Sabbapadesūti ‘‘vedanānirodhenā’’tiādīsu sabbesu padesu.

Paṭisandhiṃ ādiṃ katvāti paṭisandhikkhaṇaṃ ādiṃ katvā. Upādiṇṇakaāhāre sandhāya ‘‘attabhāvasaṅkhātānaṃ āhārāna’’nti vuttaṃ. Te hi nippariyāyato taṇhānidānā. Paripuṇṇāyatanānaṃ sattānaṃ sattasantativasenāti paripuṇṇāyatanānaṃ sabhāvakānaṃ cakkhu sotaṃ ghānaṃ jivhā kāyo bhāvo vatthūti imesaṃ sattannaṃ santatīnaṃ vasena. Sesānaṃ aparipuṇṇāyatanānaṃ andhabadhiraabhāvakānaṃ. Ūnaūnasantativasenāti cakkhunā, sotena, tadubhayena, bhāvena ca ūnaūnasantativasena. Paṭisandhiyaṃ jātā paṭisandhikā. Paṭhamabhavaṅgacittakkhaṇādīti ādi-saddena tadārammaṇacittassa saṅgaho daṭṭhabbo.

Taṇhāyapi nidānaṃ jānātīti yojanā. Taṇhānidānantipi pāṭho. Vaṭṭaṃ dassetvāti sarūpato nayato ca sakalameva vaṭṭaṃ dassetvā. Idāni tamatthaṃ vitthārato vibhāvetuṃ ‘‘imasmiñca pana ṭhāne’’tiādimāha. Atītābhimukhaṃ desanaṃ katvāti paccuppannabhavato paṭṭhāya atītadhammābhimukhaṃ tabbisayaṃ desanaṃ katvā tathākāraṇena. Atītena vaṭṭaṃ dassetīti atītabhavena kammakilesavipākavaṭṭaṃ dasseti. Attabhāvoti paccuppanno attabhāvo. Yadi evaṃ kasmā ‘‘atītena vaṭṭaṃ dassetī’’ti vuttanti? Nāyaṃ doso ‘‘atītenevā’’ti anavadhāraṇato, evañca katvā atītābhimukhaggahaṇaṃ janakakammaṃ gahitaṃ, taṇhāsīsena nānantariyabhāvato. Na hi kammunā vinā taṇhā bhavanetti yujjati.

Taṃ kammanti taṇhāsīsena vuttakammaṃ. Dassetunti taṃ atītaṃ attabhāvaṃ dassetuṃ. Tassattabhāvassa janakaṃ kammanti tassa yathāvuttassa attabhāvassa janakaṃ. Tato parampi attabhāvaṃ āyūhitaṃ kammaṃ dassetuṃ vuttaṃ. Avijjā ca nāma taṇhā viya kammattāti kammasseva gahaṇaṃ. Dvīsu ṭhānesūti āhāraggahaṇena vedanādiggahaṇenāti dvīsu ṭhānesu. Attabhāvoti paccuppannakāliko atītakāliko ca attabhāvo. Puna dvīsūti taṇhāggahaṇe avijjāsaṅkhāraggahaṇeti dvīsu ṭhānesu. Tassa janakanti paccuppannassa ceva atītassa ca attabhāvassa janakaṃ kammaṃ vuttanti yojanā. Kammaggahaṇena cettha yattha taṃ kammaṃ āyūhitaṃ, sā atītā jāti atthato dassitā hoti. Tena saṃsāravaṭṭassa anamataggataṃ dīpeti. Saṅkhepenāti saṅkhepena hetupañcakaphalapañcakaggahaṇampi hi saṅkhepo eva hetuphalabhāvena saṅgahetabbadhammānaṃ anekavidhattā.

Yadi atītena vaṭṭaṃ dassitaṃ, evaṃ sati sappadesā paṭiccasamuppādadhammadesanā hotīti dassento ‘‘tatrāya’’ntiādimāha. Tena hi yadipi sarūpato anāgatena vaṭṭaṃ idha na dassitaṃ, nayato pana tassapi dassitattā nippadesā eva paṭiccasamuppādadesanāti dasseti. Idāni tamatthaṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Udakapiṭṭhe nipannanti udakaṃ pariplavavasena nipannaṃ. Parabhāganti parauttamaṅgabhāgaṃ. Oratoti tato aparabhāgato olokento. Aparipuṇṇoti vikalāvayavo. Evaṃsampadantiādi upamāya saṃsandanaṃ.

Yathā hi gīvā sarīrasandhārakakaṇḍarānaṃ mūlaṭṭhānabhūtā, evaṃ attabhāvasandhārakānaṃ saṅkhārānaṃ mūlabhūtā taṇhāti vuttaṃ ‘‘gīvāya diṭṭhakālo’’ti. Yathā vedanādianekāvayavasamudāyabhūto attabhāvo, evaṃ phāsukapiṭṭhikaṇḍakādianekāvayavasamudāyabhūtā piṭṭhīti ‘‘piṭṭhiyā…pe… tassa diṭṭhakālo’’ti vuttaṃ. Taṇhāsaṅkhātanti taṇhāya kathitaṃ. Idha desanāya paccayā avijjāsaṅkhārā veditabbāti ‘‘naṅguṭṭhamūlassa diṭṭhakālo viyā’’ti vuttaṃ. Tathā hi pariyosāne ‘‘naṅguṭṭhamūlaṃ passeyyā’’ti upamādassanaṃ kataṃ. Nayato paripuṇṇabhāvaggahaṇaṃ veditabbaṃ. Pāḷiyaṃ anāgatassāpi paccayavaṭṭassa hetuvasena phalavasena vā paripuṇṇabhāvassa mukhamattadassanīyattā ādito phalahetusandhi, majjhe hetuphalasandhi, antepi phalahetusandhīti evaṃ tisandhikattā catusaṅkhepameva vaṭṭaṃ dassitanti.

Āhārasuttavaṇṇanā niṭṭhitā.

2. Moḷiyaphaggunasuttavaṇṇanā

12. Imasmiṃyeva ṭhāneti ‘‘cattārome bhikkhu…pe… āhārā’’ti evaṃ cattāro āhāre sarūpato dassetvā ‘‘ime kho bhikkhave…pe… anuggahāyā’’ti nigamanavasena dassite imasmiṃyeva ṭhāne. Desanaṃ niṭṭhāpesi catuāhāravibhāgadīpakaṃ desanaṃ uddesavaseneva niṭṭhāpesi, upari āvajjetvā tuṇhī nisīdi. Diṭṭhigatikoti attadiṭṭhivasena diṭṭhigatiko. Varagandhavāsitanti sabhāvasiddhena candanagandhena ceva tadaññanānāgandhena ca paribhāvitattā varagandhavāsitaṃ. Ratanacaṅkoṭavarenāti ratanamayena uttamacaṅkoṭakena. Desanānusandhiṃ ghaṭentoti yathādesitāya desanāya anusandhiṃ ghaṭento, yathā uparidesanā vaddheyya, evaṃ ussāhaṃ karonto. Viññāṇāhāraṃ āhāretīti tassa āhāraṇakiriyāya vuttapucchāya taṃ diṭṭhigataṃ uppāṭento ‘‘yo etaṃ…pe… bhuñjati vā’’ti āha.

Viññāṇāhāre nāma icchite tassa upabhuñjakenapi bhavitabbaṃ, so ‘‘ko nu kho’’ti ayaṃ pucchāya adhippāyo. Utusamayeti gabbhavuṭṭhānasamaye. So hi utusamayassa mattakasamayattā tathā vutto. ‘‘Udakena aṇḍāni mā nassantū’’ti mahāsamuddato nikkhamitvā. Gijjhapotakā viya āhārasañcetanāya tāni kacchapaṇḍāni manosañcetanāhārena yāpentīti ayaṃ tassa therassa laddhi. Kiñcāpi ayaṃ laddhīti phassamanosañcetanāhāresu kiñcāpi therassa yuttā ayuttā vā ayaṃ laddhi. Imaṃ pañhanti ‘‘ko nu kho, bhante, viññāṇāhāraṃ āhāretī’’ti imaṃ pañhaṃ etāya yathāvuttāya laddhiyā na pana pucchati, atha kho sattupaladdhiyā pucchatīti adhippāyo. Soti diṭṭhigatiko. Na niggahetabbo ummattakasadisattā adhippāyaṃ ajānitvā pucchāya katattā. Tenāha ‘‘āhāretīti nāhaṃ vadāmī’’tiādi.

Tasmiṃ mayā evaṃ vutteti tasmiṃ vacane mayā ‘‘āhāretī’’ti evaṃ vutte sati. Ayaṃ pañhoti ‘‘ko nu kho, bhante, viññāṇāhāraṃ āhāretī’’ti ayaṃ pañho yutto bhaveyya. Evaṃ pucchite pañheti sattupaladdhiṃ anādāya ‘‘katamassa dhammassa paccayo’’ti evaṃ dhammapavattavaseneva pañhe pucchite. Teneva viññāṇenāti teneva paṭisandhiviññāṇena saha uppannaṃ nāmañca rūpañca atītabhave diṭṭhigatikassa vasena āyatiṃ punabbhavābhinibbattīti idhādhippetaṃ. Nāmarūpe jāte satīti nāmarūpe nibbatte tappaccayabhūtaṃ bhinditvā saḷāyatanaṃ hoti.

Tatrāyaṃ paccayavibhāgo – nāmanti vedanādikhandhattayaṃ idhādhippetaṃ, rūpaṃ pana sattasantatipariyāpannaṃ, niyamato cattāri bhūtāni cha vatthūni jīvitindriyaṃ āhāro ca. Tattha vipākanāmaṃ paṭisandhikkhaṇe hadayavatthuno sahāyo hutvā chaṭṭhassa manāyatanassa sahajātaaññamaññanissayasampayuttavipākaatthiavigatapaccayehi sattadhā paccayo hoti. Kiñci panettha hetupaccayena kiñci āhārapaccayenāti evaṃ ukkaṃsāvakaṃso veditabbo. Itaresaṃ pana pañcāyatanānaṃ catunnaṃ mahābhūtānaṃ sahāyo hutvā sahajātanissayavipākavippayuttaatthiavigatavasena chadhā paccayo hoti. Kiñci panettha hetupaccayena kiñci āhārapaccayenāti sabbaṃ purimasadisaṃ. Pavatte vipākanāmaṃ vipākassa chaṭṭhāyatanassa vuttanayena sattadhā paccayo hoti, avipākaṃ pana avipākassa chaṭṭhassa tato vipākapaccayaṃ apanetvā paccayo hoti. Cakkhāyatanādīnaṃ pana paccuppannaṃ cakkhupasādādivatthukampi itarampi vipākanāmaṃ pacchājātavippayuttaatthiavigatapaccayehi catudhā paccayo hoti, tathā avipākampi veditabbaṃ. Rūpato pana vatthurūpaṃ paṭisandhiyaṃ chaṭṭhassa sahajātaaññamaññanissayavippayuttaatthiavigatapaccayehi chadhā paccayo hoti. Cattāri pana bhūtāni cakkhāyatanādīnaṃ pañcannaṃ sahajātanissayaatthiavigatapaccayehi catudhā paccayo hoti. Rūpajīvitaṃ atthiavigatindriyavasena tidhā paccayo hotīti ayañhettha saṅkhepo, vitthāro pana visuddhimaggato (visuddhi. 2.594) gahetabbo.

Pañhassa okāsaṃ dentoti ‘‘ko nu kho, bhante, phusatī’’ti imassa diṭṭhigatikapañhassa okāsaṃ dento. Tato vivecetukāmoti adhippāyo. Sabbapadesūti diṭṭhigatikena bhagavatā ca vuttapadesu. Sattoti attā. So pana ucchedavādinopi yāva na ucchijjati, tāva atthevāti laddhi, pageva sassatavādino. Bhūtoti vijjamāno. Nipphattoti nipphanno. Na tassa dāni nipphādetabbaṃ kiñci atthīti laddhi. Idappaccayā idanti imasmā viññāṇāhārapaccayā idaṃ nāmarūpaṃ. Puna idappaccayā idanti imasmā nāmarūpapaccayā idaṃ saḷāyatananti evaṃ bahūsu ṭhānesu bhagavatā kathitattā yathā paccayato nibbattaṃ saṅkhāramattamidanti saññattiṃ upagato. Tenāpīti saññattupagatenāpi. Ekābaddhaṃ katvāti yathā pucchāya avasaro na hoti, tathā ekābaddhaṃ katvā. Desanāruḷhanti yato saḷāyatanapadato paṭṭhāya ‘‘saḷāyatanapaccayā phasso’’tiādinā desanā paṭiccasamuppādavīthiṃ āruḷhameva. Tamevāti saḷāyatanapadameva gahetvā. Vivajjentoti vivaṭṭento. Evamāhāti ‘‘channaṃtvevā’’tiādiākārena evaṃ desite, ‘‘vineyyajano paṭivijjhatī’’ti evamāha. Viññāṇāhāro āyatiṃ punabbhavābhinibbattiyāti evaṃ purimabhavato āyatibhavassa paccayavasena mūlakāraṇavasena ca desitattā ‘‘viññāṇanāmarūpānaṃ antare eko sandhī’’ti vuttaṃ. Tadaminā viññāṇaggahaṇena abhisaṅkhāraviññāṇassāpi gahaṇaṃ katanti daṭṭhabbaṃ.

Moḷiyaphaggunasuttavaṇṇanā niṭṭhitā.

3. Samaṇabrāhmaṇasuttavaṇṇanā

13. Ye paccayasamavāye tenattabhāvena saccāni paṭivijjhituṃ samatthā, te bāhirakaliṅge ṭhitāpi teneva tattha samatthatāyogena bhāvinaṃ samitabāhitapāpataṃ apekkhitvā samaṇasammatāyeva brāhmaṇasammatāyevāti te nivattetuṃ ‘‘saccāni paṭivijjhituṃ asamatthā’’ti vuttaṃ. Dukkhasaccavasenāti dukkhaariyasaccavasena. Aññathā kathaṃ bāhirakāpi jarāmaraṇaṃ dukkhanti na jānanti. Saccadesanābhāvato ‘‘saha taṇhāyā’’ti vuttanti keci. Taṃ na suṭṭhu. Yasmā tattha tattha bhave paṭhamābhinibbatti, idha jātīti adhippetā, sā ca taṇhā eva santānena, taṇheva sā jāti. Jarāmaraṇañcettha pākaṭameva adhippetaṃ, na khaṇikaṃ, tasmā sataṇhā eva jātijarāmaraṇassa samudayoti bhūtakathanametaṃ daṭṭhabbaṃ. Samudayasaccavasena na jānantīti yojanā. Esa nayo sesapadesupi. Sabbapadesūti yattha taṇhā visesanabhāvena vattabbā, tesu sabbapadesu. Yena samannāgatattā puggalo paramatthato samaṇo brāhmaṇoti vuccati, taṃ sāmaññaṃ brahmaññañcāti āha ‘‘ariya…pe… brahmaññañcā’’ti. Yena hi pavattinimittena samaṇa-saddo brāhmaṇa-saddo ca sake atthe niruḷho, tassa vasena abhinnopi veneyyajjhāsayato dvidhā katvā vattuṃ arahatīti vuttaṃ ‘‘ubhayatthāpī’’ti. Ekādasasu ṭhānesu cattāri saccāni kathesi avijjāsamudayassa anuddhaṭattā.

Samaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

4. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

14. Ime dhamme katame dhammeti ca ettha iti-saddo ādiattho. Tena ‘‘imesaṃ dhammānaṃ katamesaṃ dhammāna’’nti imesaṃ padānaṃ saṅgaho. Etāni hi padāni jarāmaraṇādīnaṃ sādhāraṇabhāvena vuttāni imissā desanāya papañcabhūtānīti āha ‘‘ettakaṃ papañcaṃ katvā kathitaṃ, desanaṃ…pe… ajjhāsayenā’’ti. Iminā tāneva jarāmaraṇādīni gahetvā puggalajjhāsayavasena ādito ‘‘ime dhamme’’tiādinā sabbapadasādhāraṇato desanā āraddhā. Yathānulomasāsanañhi suttantadesanā, na yathādhammasāsananti.

Dutiyasamaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

5. Kaccānagottasuttavaṇṇanā

15. Yasmā idha jānantāpi ‘‘sammādiṭṭhī’’ti vadanti ajānantāpi bāhirakāpi sāsanikāpi anussavādivasenapi attapaccakkhenapi, tasmā taṃ bahūnaṃ vacanaṃ upādāya āmeḍitavasena ‘‘sammādiṭṭhi sammādiṭṭhīti, bhante, vuccatī’’ti āha. Tathāniddiṭṭhatādassanatthaṃ hissa ayaṃ āmeḍitapayogo. Ayañhettha adhippāyo – ‘‘aparehipi sammādiṭṭhīti vuccati, sā panāyaṃ evaṃ vuccamānā atthañca lakkhaṇañca upādāya kittāvatā nu kho, bhante, sammādiṭṭhi hotī’’ti. Aṭṭhakathāyaṃ pana ‘‘sammādiṭṭhī’’ti vacane yasmā viññū eva pamāṇaṃ, na aviññū, tasmā ‘‘yaṃ paṇḍitā’’tiādi vuttaṃ. Dve avayavā assāti dvayaṃ, duvidhaṃ diṭṭhigāhavatthu, dvayaṃ diṭṭhigāhavasena nissito apassitoti dvayanissito. Tenāha ‘‘dve koṭṭhāse nissito’’ti. Yāya diṭṭhiyā ‘‘sabboyaṃ loko atthi vijjati sabbakālaṃ upalabbhatī’’ti diṭṭhigatiko gaṇhāti, sā diṭṭhi atthitā, sā eva sadā sabbakālaṃ loko atthīti pavattagāhatāya sassato, taṃ sassataṃ. Yāya diṭṭhiyā ‘‘sabboyaṃ loko natthi na hoti ucchijjatī’’ti diṭṭhigatiko gaṇhāti, sā diṭṭhi natthitā, sā eva ucchijjatīti uppannagāhatāya ucchedo, taṃ ucchedaṃ. Loko nāma saṅkhāraloko tamhi gahetabbato. Sammappaññāyāti aviparītapaññāya yathābhūtapaññāya. Tenāha ‘‘savipassanā maggapaññā’’ti. Nibbattesu dhammesūti yathā paccayuppannesu rūpārūpadhammesu. Paññāyante svevāti santānanibandhanavasena paññāyamānesu eva. Yā natthīti yā ucchedadiṭṭhi tattha tattheva sattānaṃ ucchijjanato vinassanato koci ṭhito nāma satto dhammo vā natthīti saṅkhāraloke uppajjeyya. ‘‘Natthi sattā opapātikā’’ti pavattamānāpi micchādiṭṭhi tathāpavattasaṅkhārārammaṇāva. Sā na hotīti kammāvijjātaṇhādibhedaṃ paccayaṃ paṭicca saṅkhāralokassa samudayanibbattiṃ sammappaññāya passato, sā ucchedadiṭṭhi, na hoti, nappavattati avicchedena saṅkhārānaṃ nibbattidassanato. Lokanirodhanti saṅkhāralokassa khaṇikanirodhaṃ. Tenāha ‘‘saṅkhārānaṃ bhaṅga’’nti. Yā atthīti hetuphalasambandhena pavattamānassa santānānupacchedassa ekattaggahaṇena saṅkhāraloke yā sassatadiṭṭhi sabbakālaṃ loko atthīti uppajjeyya. Sā na hotīti uppannuppannānaṃ nirodhassa navanavānañca uppādassa dassanato, sā sassatadiṭṭhi na hoti.

Loko samudeti etasmāti lokasamudayoti āha ‘‘anulomapaccayākāra’’nti. Paccayadhammānañhi attano phalassa paccayabhāvo anulomapaccayākāro. Paṭilomaṃ paccayākāranti ānetvā sambandho. Taṃtaṃhetunirodhato taṃtaṃphalanirodho hi paṭilomapaccayākāro. Yo hi avijjādīnaṃ paccayadhammānaṃ hetuādipaccayabhāvo, so nippariyāyato lokasamudayo. Paccayuppannassa saṅkhārādikassa. Anucchedaṃ passatoti anucchedadassanassa hetu. Ayampīti na kevalaṃ khaṇato udayavayanīharaṇanayo, atha kho paccayato udayavayanīharaṇanayopi.

Upagamanaṭṭhena taṇhāva upayo. Tathā diṭṭhupayo. Eseva nayoti iminā upayehi upādānādīnaṃ anatthantarataṃ atidisati. Tathā ca pana tesu duvidhatā upādīyati. Nanu ca cattāri upādānāni aññattha vuttānīti? Saccaṃ vuttāni, tāni ca kho atthato dve evāti idha evaṃ vuttaṃ. Kāmaṃ ‘‘ahaṃ mama’’nti ayathānukkamena vuttaṃ, yathānukkamaṃyeva pana attho veditabbo. Ādi-saddena paroparassa subhaṃ asubhantiādīnañca saṅgaho veditabbo. Te dhammeti tebhūmakadhamme. Vinivisantīti virūpaṃ nivisanti, abhinivisantīti attho. Tāhīti taṇhādiṭṭhīhi. Vinibaddhoti virūpaṃ vimuccituṃ vā appadānavasena niyametvā baddho.

‘‘Abhiniveso’’ti upayupādānānaṃ pavattiākāraviseso vuttoti āha ‘‘tañcāyanti tañca upayupādāna’’nti. Cittassāti akusalacittassa. Patiṭṭhānabhūtanti ādhārabhūtaṃ. Dosamohavasenapi akusalacittappavatti taṇhādiṭṭhābhinivesūpanissayā evāti taṇhādiṭṭhiyo akusalassa cittassa adhiṭṭhānanti vuttā. Tasminti akusalacitte. Abhinivisantīti ‘‘etaṃ mama, eso me attā’’tiādinā abhinivesanaṃ pavattenti. Anusentīti thāmagatā hutvā appahānabhāvena anusenti. Tadubhayanti taṇhādiṭṭhidvayaṃ. Na upagacchatīti ‘‘etaṃ mamā’’tiādinā taṇhādiṭṭhigatiyā na upasaṅkamati na allīyati. Na upādiyatīti na daḷhaggāhaṃ gaṇhāti. Na adhiṭṭhātīti na taṇhādiṭṭhigāhena adhiṭṭhāya pavattati. Attaniyagāho nāma sati attagāhe hotīti vuttaṃ ‘‘attā me’’ti. Idaṃ dukkhaggahaṇaṃ upādānakkhandhāpassayaṃ tabbinimuttassa dukkhassa abhāvāti vuttaṃ ‘‘dukkhamevāti pañcupādānakkhandhamattamevā’’ti. ‘‘Saṃkhittena pañcupādānakkhandhā dukkhā’’ti (dī. ni. 2.387; ma. ni. 1.120; 3.373; vibha. 190) hi vuttaṃ. Kaṅkhaṃ na karotīti saṃsayaṃ na uppādeti sabbaso vicikicchāya samucchindanato.

Na parappaccayenāti parassa asaddahanena. Missakasammādiṭṭhiṃ āhāti nāmarūpaparicchedato paṭṭhāya sammādiṭṭhiyā vuttattā lokiyalokuttaramissakaṃ sammādiṭṭhiṃ avoca. Nikūṭantoti nihīnanto. Nihīnapariyāyo hi ayaṃ nikūṭa-saddo. Tenāha ‘‘lāmakanto’’ti. Paṭhamakanti ca garahāyaṃ ka-saddo. Sabbaṃ natthīti yathāsaṅkhataṃ bhaṅguppattiyā natthi eva, sabbaṃ natthi ucchijjati vinassatīti adhippāyo. Sabbamatthīti ca yathā asaṅkhataṃ atthi vijjati, sabbakālaṃ upalabbhatīti adhippāyo. Sabbanti cettha sakkāyasabbaṃ veditabbaṃ ‘‘sabbadhammamūlapariyāya’’ntiādīsu (ma. ni. 1.1) viya. Tañhi pariññāñāṇānaṃ paccayabhūtaṃ. Iti-saddo nidassane. Kiṃ nidasseti? Atthi-saddena vuttaṃ. ‘‘Atthita’’nti niccataṃ. Sassataggāho hi idha paṭhamo antoti adhippeto. Ucchedaggāho dutiyoti tadubhayavinimuttā ca idappaccayatā. Ettha ca uppannanirodhakathanato sassatataṃ, nirujjhantānaṃ asati nibbānappattiyaṃ yathāpaccayaṃ punūpagamanakathanato ucchedatañca anupagamma majjhimena bhagavā dhammaṃ deseti idappaccayatānayena. Tena vuttaṃ ‘‘ete…pe… ante’’tiādi.

Kaccānagottasuttavaṇṇanā niṭṭhitā.

6. Dhammakathikasuttavaṇṇanā

16. Nibbindanatthāyāti nibbidānupassanāpaṭilābhāya. Sā hi jarāmaraṇasīsena vuttesu saṅkhatadhammesu nibbindanākārena pavattati. Virajjanatthāyāti virāgānupassanāpaṭilābhāya. Sīlato paṭṭhāyāti vivaṭṭasannissitasīlasamādānato paṭṭhāya. Sotāpattiyaṅgehi samannāgato vivaṭṭasannissitasīle patiṭṭhito upāsakopi pageva catupārisuddhisīle patiṭṭhito bhikkhu sammāpaṭipanno nāma. Tenāha ‘‘yāva arahattamaggā paṭipannoti veditabbo’’ti. Nibbānadhammassāti nibbānāvahassa ariyassa maggassa. Anurūpasabhāvabhūtanti nibbānādhigamassa anucchavikasabhāvabhūtaṃ. Nibbidāti iminā vuṭṭhānagāminipariyosānaṃ vipassanaṃ vadati. Virāgā nirodhāti padadvayena ariyamaggaṃ, itarena phalaṃ. Etthāti imasmiṃ sutte. Ekena nayenāti paṭhamena nayena. Tattha hi bhagavā tena bhikkhunā dhammakathikalakkhaṇaṃ pucchito taṃ matthakaṃ pāpetvā vissajjesi. Yo hi vipassanaṃ maggaṃ anupādāvimuttiṃ pāpetvā kathetuṃ sakkoti, so ekantadhammakathiko. Tenāha ‘‘dhammakathikassa pucchā kathitā’’ti. Dvīhīti dutiyatatiyanayehi. Tanti pucchaṃ. Visesetvāti visiṭṭhaṃ katvā. Yathāpucchitamattameva akathetvā apucchitampi atthaṃ dassento dhammānudhammapaṭipattiṃ anupādāya vimuttisaṅkhātaṃ visesaṃ pāpetvā. Bhagavā hi appaṃ yācito bahuṃ dento uḷārapuriso viya dhammakathikalakkhaṇaṃ pucchito paṭiccasamuppādamukhena tañceva tato ca uttariṃ dhammānudhammapaṭipattiṃ anupādāvimuttañca vissajjesi. Tattha ‘‘nibbidāya…pe… dhammaṃ desetī’’ti iminā dhammadesanaṃ vāsanābhāgiyaṃ katvā dassesi. ‘‘Nirodhāya paṭipanno hotī’’ti iminā nibbedhabhāgiyaṃ, ‘‘anupādāvimutto hotī’’ti iminā desanaṃ asekkhabhāgiyaṃ katvā dassesi. Tenāha ‘‘sekkhāsekkhabhūmiyo niddiṭṭhā’’ti.

Dhammakathikasuttavaṇṇanā niṭṭhitā.

7. Acelakassapasuttavaṇṇanā

17. Liṅgena acelakoti pabbajitaliṅgena acelako. Tena acelakacaraṇena acelo, na niccelatāmattenāti dasseti. Nāmenāti gottanāmena kassapoti. Deseti pavedeti saṃsayavigamanaṃ etenāti deso, nicchayahetūti āha ‘‘kiñcideva desa’’ntiādi. So hi saṃsayavigamanaṃ karotīti kāraṇaṃ. Okāsanti avasaṃsandanapadesaṃ. Tenāha ‘‘khaṇaṃ kāla’’nti. Antaragharaṃ antonivesanaṃ. Antare gharāni etassāti antaragharaṃ, antogāmo. Yadākaṅkhasīti yaṃ ākaṅkhasi. Iti bhagavā sabbaññupavāraṇāya pavāreti. Tenāha ‘‘yaṃ icchasī’’ti. Yadākaṅkhasīti yaṃ ākaṅkhasi, kassapa, tikkhattuṃ paṭikkhipantopi pucchasi, yaṃ ākaṅkhasi, tameva pucchāti attho.

‘‘Yāvatatiyaṃ paṭikkhipī’’ti vuttattā ‘‘tatiyampi kho’’tiādinā pāṭhena bhavitabbaṃ. So pana nayavasena saṃkhittoti daṭṭhabbo. Yena kāraṇena bhagavā acelakassa tikkhattuṃ yācāpetvā cassa pañhaṃ kathesi, taṃ dassetuṃ ‘‘kasmā panā’’tiādimāha. Gāravajananatthaṃ yāvatatiyaṃ paṭikkhipi tañca dhammassa sussūsāya. Dhammagarukā hi buddhā bhagavanto. Sattānaṃ ñāṇaparipākaṃ āgamayamāno yāvatatiyaṃ yācāpetīti vibhattivipariṇāmavasena sādhāraṇato padaṃ yojetvā puna ‘‘ettakena kālenā’’ti kassapassa vasena yojetabbaṃ.

ti paṭisedhe nipāto. Bhaṇīti punavacanavasena kiriyāpadaṃ vadati. Mā evaṃ bhaṇi, kathesīti attho. ‘‘Iti bhagavā avocā’’ti pana saṅgītikāravacanaṃ. Sayaṃkataṃ dukkhanti purisassa uppajjamānadukkhaṃ, tena kataṃ nāma tassa kāraṇassa pubbe teneva kammassa upacitattāti ayaṃ nayo anavajjo. Diṭṭhigatiko pana pañcakkhandhavinimuttaṃ niccaṃ kārakavedakalakkhaṇaṃ attānaṃ parikappetvā tassa vasena ‘‘sayaṃkataṃ dukkha’’nti pucchatīti bhagavā ‘‘mā heva’’nti avoca, tenāha ‘‘sayaṃkataṃ dukkhanti vattuṃ na vaṭṭatī’’tiādi. Ettha ca yadi bāhirakehi parikappito attā nāma koci atthi, so ca nicco, tassa nibbikāratāya, purimarūpāvijahanato kassaci visesādhānassa kātuṃ asakkuṇeyyatāya ahitato nivattanatthaṃ, hite ca vattanatthaṃ upadeso ca nippayojano siyā attavādino. Kathaṃ vā so upadeso pavattīyati? Vikārābhāvato. Evañca attano ajaṭākāsassa viya dānādikiriyā hiṃsādikiriyā ca na sambhavati, tathā sukhassa dukkhassa ca anubhavanabandho eva attavādino na yujjati kammabandhābhāvato. Jātiādīnañca asambhavato kuto vimokkho. Atha pana ‘‘dhammamattaṃ tassa uppajjati ceva vinassati ca. Yassa vasenāyaṃ kiriyāvohāro’’ti vadeyya, evampi purimarūpāvijahanena avaṭṭhitassa attano dhammamattanti na sakkā sambhāvetuṃ. Te vā panassa dhammā avatthābhūtā, tato aññe vā siyuṃ anaññe vā. Yadi aññe, na tāhi tassa uppannāhipi koci viseso atthi. Yo hi karoti paṭisaṃvedeti cavati upapajjati cāti icchitaṃ, tasmā tadattho eva yathāvuttadoso. Kiñca dhammakappanāpi niratthikā siyā. Atha anaññe, uppādavināsavantīhi avatthāhi anaññassa attano tāsaṃ viya uppādavināsasambhavato kuto niccatāvakāso. Tāsampi vā attano viya niccatāpattīti bandhavimokkhānaṃ asambhavo evāti na yujjatevāyaṃ attavādo. Tenāha ‘‘attā nāma koci dukkhassa kārako natthīti dīpetī’’ti. Paratoti ‘‘paraṃkataṃ dukkha’’ntiādike parasmiṃ tividhepi naye. Adhiccasamuppannanti adhicca yadicchāya kiñci kāraṇaṃ kassaci vā pubbaṃ vinā samuppannaṃ. Tenāha ‘‘akāraṇena yadicchāya uppanna’’nti. Kasmā evamāhāti evaṃ vakkhamānoti adhippāyo. Assāti acelassa. Ayanti bhagavantaṃ sandhāya vadati. Sodhentoti sayaṃ visuddhaṃ katvā pucchitamatthaṃ eva attano pucchāya suddhiṃ dassento. Laddhiyā ‘‘sayaṃkataṃ dukkha’’nti micchāgahaṇassa paṭisedhanatthāya.

So karotīti so kammaṃ karoti. So paṭisaṃvedayatīti kārakavedakānaṃ anaññattadassanaparaṃ etaṃ, na pana kammakiriyāphalānaṃ paṭisaṃvedanānaṃ samānakālatādassanaparaṃ. Itīti nidassanatthe nipāto. Khoti avadhāraṇe. ‘‘So evā’’ti dassito. Aniyatādesā hi ete nipātā. Āditoti bhummatthe nissakkavacananti āha ‘‘ādimhiyevā’’ti. ‘‘Sayaṃkataṃ dukkha’’nti laddhiyā pageva ‘‘so karoti, so paṭisaṃvedayatī’’ti saññācittavipallāsā bhavanti. Saññāvipallāsato hi cittavipallāso, cittavipallāsato diṭṭhivipallāso, tenāha ‘‘evaṃ sati pacchā sayaṃkataṃ dukkhanti ayaṃ laddhi hotī’’ti. Evaṃ sati saññācittavipallāsānaṃ brūhito micchābhiniveso, yadidaṃ ‘‘sayaṃkataṃ dukkha’’nti laddhi. Tasmā paṭinissajjetuṃ pāpakaṃ diṭṭhigatanti dasseti. Tenāha bhagavā ‘‘sayaṃkataṃ…pe… etaṃ paretī’’ti. Vaṭṭadukkhaṃ adhippetaṃ avisesato atthīti ca vuttattā. Sassataṃ sassatagāhaṃ dīpeti paresaṃ pakāseti, tathābhūto ca sassataṃ daḷhaggāhaṃ gaṇhātīti. Tassāti diṭṭhigatikassa. Taṃ ‘‘sayaṃkataṃ dukkha’’nti evaṃ pavattaṃ viparītadassanaṃ. Etaṃ sassataggahaṇaṃ. Pareti upeti. Tenāha ‘‘kārakañca…pe… attho’’ti. Ekameva gaṇhantanti satipi vatthubhede ayoniso uppajjanena ekameva katvā gaṇhantaṃ.

Idha ‘‘ādimhiyevā’’ti pade. ‘‘Paraṃkataṃ dukkha’’nti laddhiyā pagevātiādinā hettha vuttanayānusārena attho veditabbo. Ayañhettha yojanā – ‘‘paraṃkataṃ dukkha’’nti laddhiyā pageva añño karoti, añño paṭisaṃvedayatīti saññācittavipallāsā bhavantīti sabbaṃ heṭṭhā vuttanayeneva yojetabbaṃ. Evaṃ satīti evaṃ muduke ucchedavipallāse paṭhamuppanne sati pacchā ‘‘paraṃkataṃ dukkha’’nti ayaṃ laddhi hotīti sambandho. Kārakoti kammassa kārako. Tena katanti kammakārakena kataṃ. Kammunā hi phalassa vohāro abhedopacārakattā. Evanti diṭṭhisahagatā vedanā sātasabhāvā kilesapariḷāhādinā saparissayā saupāyāsā, evaṃ. ‘‘Pageva itare’’ti vuttavedanāya abhitunnassa viddhassa. ‘‘Vuttanayena yojetabba’’nti vatvā taṃ yojanaṃ dassento ‘‘tatrāya’’ntiādimāha. Ucchedanti sato sattassa ucchedaṃ vināsaṃ, vibhavanti attho. Asato hi vināsāsambhavato atthibhāvanibandhano ucchedo. Yathā hetuphalabhāvena pavattamānānaṃ sabhāvadhammānaṃ satipi ekasantānapariyāpannānaṃ bhinnasantatipatitehi visese hetuphalānaṃ paramatthato avinābhāvattā bhinnasantānapatitānaṃ viya accantabhedasanniṭṭhānena nānattanayassa micchāgahaṇaṃ ucchedābhinivesassa kāraṇaṃ. Evaṃ hetuphalabhūtānaṃ dhammānaṃ vijjamānepi sabhāvabhede ekasantatipariyāpannatāya ekattanayena accantābhedagahaṇampi kāraṇamevāti dassetuṃ ‘‘sattassā’’ti vuttaṃ pāḷiyaṃ. Santānavasena hi vattamānesu khandhesu ghanavinibbhogābhāvena ekattagahaṇanibandhano sattaggāho, sattassa ca atthibhāvaggāhanibandhano ucchedaggāho, yāvāyaṃ attā na ucchijjati, tāvāyaṃ vijjatiyevāti gahaṇato nirudayavināso idha ucchedoti adhippetoti ‘‘uccheda’’nti vuttaṃ. Visesena nāso vināso, abhāvo. So pana maṃsacakkhupaññācakkhūnaṃ dassanapathātikkamoyeva hotīti vuttaṃ ‘‘adassana’’nti. Adassane hi nāsasaddo loke niruḷhoti. Sabhāvavigamo sabhāvāpagamo vibhavo. Yo hi nirudayavināsena ucchijjati, na so attano sabhāvena tiṭṭhati.

Ete teti vā ye ime tayā ‘‘sayaṃkataṃ dukkha’’nti ca puṭṭhena mayā ‘‘so karoti, so paṭisaṃvedayatī’’tiādinā, ‘‘añño karoti, añño paṭisaṃvedayatī’’tiādinā ca paṭikkhittā sassatucchedasaṅkhātā antā, te ubho anteti yojanā. Atha vā ete teti yattha puthū aññatitthiyā anupacitañāṇasambhāratāya paramagambhīraṃ saṇhaṃ sukhumaṃ suññataṃ appajānantā sassatucchede nimuggā sīsaṃ ukkhipituṃ na visahanti, ete te ubho ante anupagammāti yojanā. Desetīti paṭhamaṃ tāva anaññasādhāraṇe paṭipattidhamme ñāṇānubhāvena majjhimāya paṭipadāya ṭhito, karuṇānubhāvena desanādhamme majjhimāya paṭipadāya ṭhito dhammaṃ deseti. Ettha hīti hi-saddo hetuattho. Yasmā kāraṇato…pe… niddiṭṭho, tasmā majjhimāya paṭipadāya ṭhito dhammaṃ desetīti yojanā. Kāraṇato phalaṃ dīpitanti yojanā, abhidheyyānurūpañhi liṅgavacanāni honti. Assāti phalassa. Na koci kārako vā vedako vā niddiṭṭho, aññadatthu paṭikkhitto hetuphalamattatādassanato kevalaṃ dukkhakkhandhagahaṇatoti. Ettāvatāti ‘‘ete te, kassapa…pe… dukkhakkhandhassa nirodho hotī’’ti ettakena tāva padena. Sesapañhāti ‘‘sayaṃkatañca paraṃkatañca dukkha’’ntiādikā sesā cattāro pañhā. Aṭṭhakathāyaṃ pana ‘‘kiṃ nu kho, bho gotama, natthi dukkha’’nti pañho pāḷiyaṃ sarūpeneva paṭikkhittoti na uddhato. Paṭisedhitā hontīti tatiyapañho, tāva paṭhamadutiyapañhapaṭikkhepeneva paṭikkhitto, so hi pañho visuṃ visuṃ paṭikkhepena ekajjhaṃ paṭikkhepena ca. Tenāha ‘‘ubho…pe… paṭikkhitto’’ti. Ettha ca yassa attā kārako vedako vā icchito, tena vipariṇāmadhammo attā anuññāto hoti. Tathā ca sati anupubbadhammappavattiyā rūpādidhammānaṃ viya, sukhādidhammānaṃ viya cassa paccayāyattavuttitāya uppādavantatā āpajjati. Uppāde ca sati avassaṃbhāvī nirodhoti anavakāsā niccatāti. Tassa ‘‘sayaṃkata’’nti paṭhamapañhapaṭikkhepo pacchā ce attano niruḷhassa samudayo hotīti pubbe viya anena bhavitabbaṃ, pubbe viya vā pacchāpi. Sesapañhāti tatiyapañhādayo. Tatiyapañho paṭikkhittoti evañca tatiyapañho paṭikkhitto veditabbo – ‘‘avijjāpaccayā saṅkhārā’’tiādinā satataṃ samitaṃ paccayāyattassa dīpanena dukkhassa adhiccasamuppannatā paṭikkhittā, tato eva tassa ajānanañca paṭikkhittaṃ. Tenāha bhagavā ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti (ma. ni. 3.126; saṃ. ni. 2.39-40; mahāva. 1; udā. 1).

Yaṃ parivāsaṃ samādiyitvā parivasatīti yojanā. Vacanasiliṭṭhatāvasenāti ‘‘bhagavato santike pabbajjaṃ labheyyaṃ upasampada’’nti yācantena tena vuttavacanasiliṭṭhatāvasena. Gāmappavesanādīnīti ādi-saddena nātidivāpaṭikkamanaṃ, navesiyādigocaratā, sabrahmacārīnaṃ kiccesu dakkhatādi, uddesādīsu tibbacchandatā, titthiyānaṃ avaṇṇabhaṇane attamanatā, buddhādīnaṃ avaṇṇabhaṇane anattamanatā, titthiyānaṃ vaṇṇabhaṇane anattamanatā, buddhādīnaṃ vaṇṇabhaṇane attamanatāti (mahāva. 87) imesaṃ saṅgaho. Aṭṭha vattānīti imāni aṭṭha titthiyavattāni pūrentena. Ettha ca nātikālena gāmappavesanā tattha visuddhakāyavacīsamācārena piṇḍāya caritvā nātidivāpaṭikkamananti idamekaṃ vattaṃ.

Ayamettha pāṭhoti etasmiṃ kassapasutte ayaṃ pāṭho. Aññatthāti sīhanādasuttādīsu (dī. ni. 1.402-403). Ghaṃsitvā koṭṭetvāti yathā suvaṇṇaṃ nighaṃsitvā adhikaraṇiyā koṭṭetvā niddosameva gayhati, evaṃ parivāsavattacaraṇena ghaṃsitvā suddhabhāvavīmaṃsanena koṭṭetvā suddho eva aññatitthiyapubbo idha gayhati. Tibbacchandatanti sāsanaṃ anupavisitvā brahmacariyavāse tibbacchandataṃ daḷhatarābhirucitaṃ. Aññataraṃ bhikkhuṃ āmantesīti nāmagottena apākaṭaṃ ekaṃ bhikkhuṃ āṇāpesi ehibhikkhuupasampadāya upanissayābhāvato. Gaṇe nisīditvāti bhikkhū attano santike pattāsanavasena gaṇe nisīditvā.

Acelakassapasuttavaṇṇanā niṭṭhitā.

8. Timbarukasuttavaṇṇanā

18. Yasmā timbaruko ‘‘vedanā attā. Attāva vedayatī’’ti evaṃladdhiko, tasmā tāya laddhiyā ‘‘sayaṃkataṃ sukhadukkha’’nti vadati, taṃ paṭisaṃharituṃ bhagavā ‘‘sā vedanā’’tiādiṃ avoca. Tenāha ‘‘sā vedanātiādi sayaṃkataṃ sukhadukkhanti laddhiyā nisedhanatthaṃ vutta’’nti. Etthāpīti imasmimpi sutte. Tatrāti yaṃ vuttaṃ ‘‘sā vedanā…pe… sukhadukkha’’nti, tasmiṃ pāṭhe. Ādimhiyevāti ettha bhummavacanena ‘‘ādito’’ti to-saddo na nissakkavacane. Eva-kārena kho-saddo avadhāraṇeti dasseti. Yaṃ panettha vattabbaṃ, taṃ anantarasutte vuttameva. Tattha pana ‘‘vedanāto añño attā, vedanāya kārako’’ti laddhikassa diṭṭhigatikassa vādo paṭikkhitto, idha ‘‘vedanā attā’’ti evaṃladdhikassāti ayameva viseso. Tenāha ‘‘evañhi sati vedanāya eva vedanā katā hotī’’tiādi. Imissāti yāya vedanāya sukhadukkhaṃ kataṃ, imissā. Pubbepīti sassatākārato pubbepi. Purimañhi atthanti anantarasutte vuttaṃ atthaṃ. Aṭṭhakathāyanti porāṇaṭṭhakathāyaṃ. Tanti purimasutte vuttamatthaṃ. Assāti imassa suttassa. Yasmā timbaruko ‘‘vedanāva attā’’ti gaṇhāti, tasmā vuttaṃ ‘‘ahaṃ sā vedanā…pe… na vadāmī’’ti.

Aññā vedanātiādīsupi yaṃ vattabbaṃ, taṃ anantarasutte vuttanayameva. Kārakavedanāti kattubhūtavedanā. Vedanāsukhadukkhanti vedanābhūtasukhadukkhaṃ kathitaṃ, na vaṭṭasukhadukkhaṃ. ‘‘Vipākasukhadukkhameva vaṭṭatī’’ti vuttaṃ ‘‘sayaṃkataṃ sukhaṃ dukkha’’ntiādivacanato.

Timbarukasuttavaṇṇanā niṭṭhitā.

9. Bālapaṇḍitasuttavaṇṇanā

19. Avijjā nīvaraṇā bhavādi-ādīnavassa nivāritapaṭicchādikā etassāti avijjānīvaraṇo, avijjāya nivutoti āha ‘‘avijjāya nivāritassā’’ti. Ayaṃ kāyoti bālassa appahīnakilesassa paccuppannaṃ attabhāvaṃ rakkhaṃ katvā avijjāya paṭicchāditādīnave ayāthāvadassanavasena taṇhāya paṭiladdhacittassa taṃtaṃbhavūpagā saṅkhārā saṅkharīyanti. Tehi ca attabhāvassa abhinibbatti, tasmā ayañca avijjāya kāyo nibbattoti. Assāti bālassa. Ayaṃ atthoti ‘‘ayaṃ kāyo nāmarūpanti ca vutto’’ti attho dīpetabbo upādānakkhandhasaḷāyatanasaṅgahato tesaṃ dhammānaṃ. Evametaṃ dvayanti evaṃ avijjāya nivāritattā, taṇhāya ca saṃyuttattā evaṃ saparasantānagatasaviññāṇakakāyasaṅkhātaṃ dvayaṃ hoti. Aññatthāti suttantaresu. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso’’tiādinā (ma. ni. 1.204, 400; 3.421, 425-426; saṃ. ni. 2.43-45; 4.60-61; kathā. 465, 467) ajjhattikabāhirāyatanāni bhinditvā cakkhurūpādidvayāni paṭicca cakkhusamphassādayo vuttā, idha pana abhinditvā cha ajjhattikabāhirāyatanāni paṭicca cakkhusamphassādayo vuttā ‘‘dvayaṃ paṭicca phasso’’ti, tasmā mahādvayaṃ nāma kiretaṃ anavasesato ajjhattikabāhirāyatanānaṃ gahitattā. Ajjhattikabāhirāni āyatanānīti etthāpi hi saḷāyatanāni saṅgahitāneva. Phassakāraṇānīti phassapavattiyā paccayāni. Yehīti hetudassanamattanti āha ‘‘yehi kāraṇabhūtehī’’ti. Phasso eva phusanakicco, na phassāyatanānīti vuttaṃ ‘‘phassena phuṭṭho’’ti. Paripuṇṇavasenāti avekallavasena. Aparipuṇṇāyatanānaṃ hīnāni phassassa kāraṇāni honti, tesaṃ viyāti ‘‘etesaṃ vā aññatarenā’’ti vuttaṃ. Kāyanibbattanādimhīti saviññāṇakassa kāyassa nibbattanaṃ kāyanibbattanaṃ, kāyo vā nibbattati etenāti kāyanibbattanaṃ, kilesābhisaṅkhārā. Ādisaddena phassasaḷāyatanādisaṅgaho. Adhikaṃ payasati payuñjati etenāti adhippayāso, visesakāraṇanti āha ‘‘adhikapayogo’’ti.

Bhagavā amhākaṃ uppādakabhāvena mūlabhāvena bhagavaṃmūlakā. Ime dhammāti ime kāraṇadhammā. Yehi mayaṃ bālapaṇḍitānaṃ samānepi kāyanibbattanādimhi visesaṃ jāneyyāma, tenāha ‘‘pubbe kassapasammāsambuddhena uppāditā’’tiādi. Ājānāmāti abhimukhaṃ paccakkhato jānāma. Paṭivijjhāmāti tasseva vevacanaṃ, adhigacchāmāti attho. Netāti amhākaṃ santāne pāpetā. Vinetāti yathā alamariyañāṇadassanaviseso hoti, evaṃ visesato netā, tadaṅgavinayādivasena vā vinetā. Anunetāti anurūpaṃ netā. Antarantarā yathādhammapaññattiyā paññāpitānaṃ dhammānaṃ anurūpato dassanaṃ hotīti āha ‘‘yathāsabhāvato …pe… dassetā’’ti. Āpāthaṃ upagacchantānaṃ bhagavā paṭisaraṇaṃ samosaraṇaṭṭhānanti bhagavaṃpaṭisaraṇā dhammā. Tenāha ‘‘catubhūmakadhammā’’tiādi. Paṭisarati paṭivijjhatīti paṭisaraṇaṃ, tasmā paṭivijjhanavasena bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Tenāha ‘‘api cā’’tiādi. Phasso āgacchatīti paṭivijjhanakavasena phasso ñāṇassa āpāthaṃ āgacchati, āpāthaṃ āgacchantoyeva so atthato ‘‘ahaṃ kinnāmo’’ti nāmaṃ pucchanto viya, bhagavā cassa nāmaṃ karonto viya hotīti vuttaṃ ‘‘ahaṃ bhagavā’’tiādi. Upaṭṭhātūti ñāṇassa paccupaṭṭhātu. Bhagavantaṃyeva paṭibhātūti bhagavato eva bhāgo hotu, bhagavāva naṃ attano bhāgaṃ katvā vissajjetūti attho, bhagavato bhāgo yadidaṃ dhammassa akkhānaṃ, amhākaṃ pana savanaṃ bhāgoti ayamettha adhippāyo. Evañhi saddalakkhaṇena sameti. Keci pana paṭibhātūti atthaṃ vadanti ñāṇena dissatu desīyatūti vā attho. Tenāha ‘‘tumheyeva no kathetvā dethāti attho’’ti.

Bālassa paṇḍitassa ca kāyassa nibbattiyā paccayabhūtā avijjā ca taṇhā ca. Tenāha ‘‘kammaṃ…pe… niruddhā’’ti. Javāpetvāti gahitajavanaṃ katvā, yathā paṭisandhiṃ ākaḍḍhituṃ samatthaṃ hoti, evaṃ katvā. Yadi niruddhā, kathaṃ appahīnāti vuttanti āha ‘‘yathā panā’’tiādi. Bhavati hi taṃsadisepi tabbohāro yathā ‘‘sā eva tittirī, tāneva osadhāni, tasseva kammassa vipākāvasesenā’’ti ca. Dukkhakkhayāyāti tadatthavisesanatthanti āha ‘‘khayatthāyā’’ti. Paṭisandhikāyanti paṭisandhigahaṇapubbakaṃ kāyaṃ. Pāḷiyaṃ ‘‘bālenā’’ti karaṇavacanaṃ nissakketi āha ‘‘bālato’’ti. Bhāvinā saha paṭisandhinā sappaṭisandhiko. Yo pana ekantato tenattabhāvena arahattaṃ pattuṃ bhabbo, so bhāvinā paṭisandhinā ‘‘appaṭisandhiko’’ti, tato visesanatthaṃ ‘‘sappaṭisandhiko’’ti vuttaṃ. Kiñcāpi vuttaṃ, so ca yāva ariyabhūmiṃ na okkamati, tāva bāladhammasamaṅgī evāti katvā ‘‘sabbopi puthujjano bālo’’ti vuttaṃ. Tathā hi ‘‘appaṭisandhiko khīṇāsavo paṇḍito’’ti khīṇāsava-saddena appaṭisandhiko visesito. Yadi evaṃ sekkhā kathanti āha ‘‘sotāpannā’’tiādi. Te hi sikhāpattapaṇḍiccabhāvalakkhaṇābhāvato paṇḍitāti na vattabbā khīṇāsavā viya, balavatarānaṃ pana bāladhammānaṃ pahīnattā bālātipi na vattabbā puthujjanā viya. Bhajiyamānā pana catusaccasampaṭivedhaṃ upādāya paṇḍitapakkhaṃ bhajanti, na bālapakkhaṃ vuttakāraṇenāti.

Bālapaṇḍitasuttavaṇṇanā niṭṭhitā.

10. Paccayasuttavaṇṇanā

20. Sabbampi saṅkhataṃ appaṭicca uppannaṃ nāma natthīti paccayadhammopi attano paccayadhammaṃ upādāya paccayuppanno, tathā paccayuppannadhammopi attano paccayuppannaṃ upādāya paccayadhammoti yathārahaṃ dhammānaṃ paccayapaccayuppannatā. Yesaṃ vineyyānaṃ paṭiccasamuppādadesanāyeva subodhato upaṭṭhāti, tesaṃ vasena suṭṭhu vibhāgaṃ katvā paṭiccasamuppādo desito. Yesaṃ pana vineyyānaṃ tadubhayasmiṃ vibhajja sute eva dhammābhisamayo hoti, te sandhāya bhagavā tadubhayaṃ vibhajja dassento ‘‘paṭiccasamuppādañca vo, bhikkhave, desessāmi paṭiccasamuppanne ca dhamme’’ti imaṃ desanaṃ ārabhīti imamatthaṃ vibhāvento ‘‘satthā imasmiṃ sutte’’tiādimāha. Paccayassa bhāvo paccayattaṃ, paccayanibbattatā. Asabhāvadhamme na labbhatīti ‘‘sabhāvadhamme’’ti vuttaṃ. Nanu ca jāti jarā maraṇañca sabhāvadhammo na hoti, yesaṃ pana khandhānaṃ jāti jarā maraṇañca, te eva sabhāvadhammā, atha kasmā desanāya te gahitāti? Nāyaṃ doso, jāti jarā maraṇañhi paccayanibbattānaṃ sabhāvadhammānaṃ vikāramattaṃ, naññesaṃ, tasmā te gahitāti. Uppādā vā tathāgatānanti na vineyyapuggalānaṃ maggaphaluppatti viya jātipaccayā jarāmaraṇuppatti tathāgatuppādāyattā, atha kho sā tathāgatānaṃ uppādepi anuppādepi hotiyeva. Tasmā sā kāmaṃ asaṅkhatā viya dhātu na niccā, tathāpi ‘‘sabbakālikā’’ti etena jātipaccayato jarāmaraṇuppattīti dasseti. Tenāha ‘‘jātiyeva jarāmaraṇassa paccayo’’ti. Jātipaccayāti ca jātisaṅkhātapaccayā. Hetumhi nissakkavacanaṃ. Ṭhitāva sā dhātu, yāyaṃ idappaccayatā jātiyā jarāmaraṇassa paccayatā tassa byabhicārābhāvato. Idāni na kadāci jāti jarāmaraṇassa paccayo na hoti hotiyevāti jarāmaraṇassa paccayabhāve niyameti. Ubhayenapi yathāvuttassa paccayabhāvo yattha hoti, tattha avassaṃbhāvitaṃ dasseti. Tenāha bhagavā ‘‘ṭhitāva sā dhātū’’ti. Dvīhi padehi. Tiṭṭhantīti yassa vasena dhammānaṃ ṭhiti, sā idappaccayatā dhammaṭṭhitatā. Dhammeti paccayuppanne dhamme. Niyameti viseseti. Hetugatavisesasamāyogo hi hetuphalassa evaṃ dhammatāniyāmo evāti.

Aparo nayo – ṭhitāva sā dhātūti yāyaṃ jarāmaraṇassa idappaccayatā ‘‘jātipaccayā jarāmaraṇa’’nti, esā dhātu esa sabhāvo. Tathāgatānaṃ uppādato pubbe uddhañca appaṭivijjhiyamāno, majjhe ca paṭivijjhiyamāno na tathāgatehi uppādito, atha kho sambhavantassa jarāmaraṇassa sabbakālaṃ jātipaccayato sambhavoti ṭhitāva sā dhātu, kevalaṃ pana sayambhuñāṇena abhisambujjhanato ‘‘ayaṃ dhammo tathāgatena abhisambuddho’’ti pavedanato ca tathāgato ‘‘dhammasāmī’’ti vuccati, na apubbassa uppādanato. Tena vuttaṃ ‘‘ṭhitāva sā dhātū’’ti. Sā eva ‘‘jātipaccayā jarāmaraṇa’’nti ettha vipallāsābhāvato evaṃ avabujjhamānassa etassa sabhāvassa, hetuno vā tatheva bhāvato ṭhitatāti dhammaṭṭhitatā, jāti vā jarāmaraṇassa uppādaṭṭhiti pavattaāyūhana-saṃyoga-palibodha-samudaya-hetupaccayaṭṭhitīti taduppādādibhāvenassā ṭhitatā ‘‘dhammaṭṭhitatā’’ti phalaṃ pati sāmatthiyato hetumeva vadati. Dhārīyati paccayehīti vā dhammo, tiṭṭhati tattha tadāyattavuttitāya phalanti ṭhiti, dhammassa ṭhiti dhammaṭṭhiti. Dhammoti vā kāraṇaṃ paccayabhāvena phalassa dhāraṇato, tassa ṭhiti sabhāvo, dhammato ca añño sabhāvo natthīti dhammaṭṭhiti, paccayo. Tenāha ‘‘paccayapariggahe paññā dhammaṭṭhitiñāṇa’’nti (paṭi. ma. mātikā 4). Dhammaṭṭhiti eva dhammaṭṭhitatā. Sā eva dhātu ‘‘jātipaccayā jarāmaraṇa’’nti imassa sabhāvassa, hetuno vā aññathattābhāvato, ‘‘na jātipaccayā jarāmaraṇa’’nti viññāyamānassa ca tabbhāvābhāvato niyāmatā vavatthitabhāvoti dhammaniyāmatā. Phalassa vā jarāmaraṇassa jātiyā sati sambhavo dhamme hetumhi ṭhitatāti dhammaṭṭhitatā, asati asambhavo dhammaniyāmatāti evaṃ phalena hetuṃ vibhāveti, taṃ ‘‘ṭhitāva sā dhātū’’tiādinā vuttaṃ. Imesaṃ jarāmaraṇādīnaṃ paccayatāsaṅkhātaṃ idappaccayataṃ abhisambujjhati paccakkhakaraṇena abhimukhaṃ bujjhati yāthāvato paṭivijjhati, tato eva abhisameti abhimukhaṃ samāgacchati, ādito kathento ācikkhati, uddisatīti attho. Tameva uddesaṃ pariyosāpento deseti. Yathāuddiṭṭhamattaṃ niddisanavasena pakārehi ñāpento paññāpeti. Pakārehi eva patiṭṭhapento paṭṭhapeti. Yathāniddiṭṭhaṃ paṭiniddesavasena vivarati vibhajati. Vivaṭañhi vibhattañca atthaṃ hetūdāharaṇadassanehi pākaṭaṃ karonto uttānīkaroti. Uttānīkaronto tathā paccakkhabhūtaṃ katvā nigamanavasena passathāti cāha.

Jātipaccayā jarāmaraṇantiādīsūti jātiādīnaṃ jarāmaraṇapaccayabhāvesu. Tehi tehi paccayehīti yāvatakehi paccayehi yaṃ phalaṃ uppajjamānārahaṃ, avikalehi teheva tassa uppatti, na ūnādhikehīti. Tenāha ‘‘anūnādhikehevā’’ti. Yathā taṃ cakkhurūpālokamanasikārehi cakkhuviññāṇassa sambhavoti. Tena taṃtaṃphalanipphādane tassā paccayasāmaggiyā tappakāratā tathatāti vuttāti dasseti. Sāmagginti samodhānaṃ, samavāyanti attho. Asambhavābhāvatoti anuppajjanassa abhāvato. Tathāvidhapaccayasāmaggiyañhi satipi phalassa anuppajjane tassāvitathatā siyā. Aññadhammapaccayehīti aññassa phaladhammassa paccayehi. Aññadhammānuppattitoti tato aññassa phaladhammassa anuppajjanato. Na hi kadāci cakkhurūpālokamanasikārehi sotaviññāṇassa sambhavo atthi. Yadi siyā, tassā sāmaggiyā aññathatā nāma siyā, na cetaṃ atthīti ‘‘anaññathatā’’ti vuttaṃ. Paccayatoti paccayabhāvato. Paccayasamūhatoti etthāpi eseva nayo. Idappaccayā eva idappaccayatāti -saddena padaṃ vaḍḍhitaṃ yathā ‘‘devoyeva devatā’’ti, idappaccayānaṃ samūho idappaccayatāti samūhattho saddo yathā ‘‘janānaṃ samūho janatā’’ti imamatthaṃ sandhāyāha ‘‘lakkhaṇaṃ panettha saddasatthato veditabba’’nti.

Na niccaṃ sassatanti aniccaṃ. Jarāmaraṇaṃ na aniccaṃ saṅkhārānaṃ vikārabhāvato anipphannattā, tathāpi ‘‘anicca’’nti pariyāyena vuttaṃ. Esa nayo saṅkhatādīsupi. Samāgantvā kataṃ sahiteheva paccayehi nibbattetabbato yathāsabhāvaṃ samecca sambhuyya paccayehi katanti saṅkhataṃ. Paccayārahaṃ paccayaṃ paṭicca na vinā tena sahitasametameva uppannanti paṭiccasamuppannaṃ. Tenāha ‘‘paccaye nissāya uppanna’’nti. Khayasabhāvanti bhijjanasabhāvaṃ. Vigacchanakasabhāvanti sakabhāvato apagacchanakasabhāvaṃ. Virajjanakasabhāvanti palujjanakasabhāvaṃ. Nirujjhanakasabhāvanti khaṇabhaṅgavasena pabhaṅgusabhāvaṃ. Vuttanayenāti jarāya vuttanayena. Janakappaccayānaṃ kammādīnaṃ. Kiccānubhāvakkhaṇeti ettha kiccānubhāvo nāma yathā pavattamāne paccaye tassa phalaṃ uppajjati, tathā pavatti, evaṃ santassa pavattanakkhaṇe. Idaṃ vuttaṃ hoti – yasmiṃ khaṇe paccayo attano phaluppādanaṃ pati byāvaṭo nāma hoti, imasmiṃ khaṇe ye dhammā rūpādayo upalabbhanti tato pubbe, pacchā ca anupalabbhamānā, tesaṃ tato uppatti niddhārīyati, evaṃ jātiyāpi sā niddhāretabbā taṃkhaṇūpaladdhatoti. Yadi evaṃ nippariyāyatova jātiyā kutoci uppatti siddhi, atha kasmā ‘‘ekena pariyāyenā’’ti vuttanti? Jāyamānadhammānaṃ vikārabhāvena upaladdhabbattā. Yadi nipphannadhammā viya jāti upalabbheyya, nippariyāyatova tassā kutoci uppatti siyā, na cevaṃ upalabbhati, atha kho anipphannattā vikārabhāvena upalabbhati. Tasmā ‘‘ekena pariyāyenettha aniccātiādīni yujjantī’’ti vuttaṃ. Na pana jarāmaraṇe, janakappaccayānaṃ kiccānubhāvakkhaṇe tassa alabbhanato. Teneva ‘‘ettha ca aniccanti…pe… aniccaṃ nāma jāta’’nti vuttaṃ.

Savipassanāyāti ettha saha-saddo appadhānabhāvadīpano ‘‘samakkhikaṃ, samakasa’’ntiādīsu viya. Appadhānabhūtā hi vipassanā, yathābhūtadassanamaggapaññā pajānāti. ‘‘Purimaṃ anta’’nti vuccamāne paccuppannabhāvassapi gahaṇaṃ siyāti ‘‘purimaṃ antaṃ atīta’’nti vuttaṃ. Vijjamānatañca avijjamānatañcāti sassatāsaṅkaṃ nissāya ‘‘ahosiṃ nu kho ahamatītamaddhāna’’nti atīte attano vijjamānataṃ, adhiccasamuppattiāsaṅkaṃ nissāya ‘‘yato pabhuti ahaṃ, tato pubbe na nu kho ahosi’’nti atīte attano avijjamānatañca kaṅkhati. Kasmā? Vicikicchāya ākāradvayāvalambanato. Tassā pana atītavatthutāya gahitattā sassatādhiccasamuppattiākāranissitatā dassitā eva. Āsappanaparisappanapavattikaṃ katthacipi appaṭivattihetubhūtaṃ vicikicchaṃ kasmā uppādetīti na vicāretabbametanti dassento āha ‘‘kiṃkāraṇanti na vattabba’’nti. Kāraṇaṃ vā vicikicchāya ayonisomanasikāro, tassa andhabālaputhujjanabhāvo, ariyānaṃ adassāvitā cāti daṭṭhabbaṃ. Jātiliṅgupapattiyoti khattiyabrāhmaṇādijātiṃ, gahaṭṭhapabbajitādiliṅgaṃ, devamanussādiupapattiñca. Nissāyāti upādāya. Tasmiṃ kāle yaṃ santānaṃ majjhimaṃ pamāṇaṃ, tena yutto pamāṇiko, tadabhāvato adhikabhāvato vā ‘‘appamāṇiko’’ti veditabbo. Kecīti sārasamāsācariyā. Te hi ‘‘kathaṃ nu kho’’ti issarena vā brahmunā vā pubbakatena vā ahetuto vā nibbattoti cintetīti vadanti. Ahetuto nibbattikaṅkhāpi hi hetuparāmasanamevāti. Paramparanti pubbāparappavattiṃ. Addhānanti kālādhivacanaṃ, tañca bhummatthe upayogavacanaṃ daṭṭhabbaṃ. Vijjamānatañca avijjamānatañcāti sassatāsaṅkaṃ nissāya ‘‘bhavissāmi nu kho ahaṃ anāgatamaddhāna’’nti anāgate attano vijjamānataṃ, ucchedāsaṅkaṃ nissāya ‘‘yasmiñca attabhāve ucchedanakaṅkhā, tato paraṃ nu kho bhavissāmī’’ti anāgate attano avijjamānatañca kaṅkhatīti heṭṭhā vuttanayena yojetabbaṃ.

Paccuppannaṃ addhānanti addhāpaccuppannassa idhādhippetattā ‘‘paṭisandhimādiṃ katvā’’tiādi vuttaṃ. ‘‘Idaṃ kathaṃ, idaṃ katha’’nti pavattanato kathaṃkathā, vicikicchā, sā assa atthīti kathaṃkathī. Tenāha ‘‘vicikicchī’’ti. Kā ettha cintā? Ummattako viya bālaputhujjanoti paṭikacceva vuttanti adhippāyo. Taṃ mahāmātāya puttaṃ. Muṇḍesunti muṇḍena anicchantaṃ jāgaraṇakāle na sakkāti suttaṃ muṇḍesuṃ kuladhammavasena yathā ekacce kulatāpasā. Rājabhayenāti ca vadanti. Sītibhūtanti idaṃ madhurakabhāvappattiyā kāraṇavacanaṃ. ‘‘Setabhūta’’ntipi pāṭho, udake ciraṭṭhānena setabhāvaṃ pattanti attho.

Attano khattiyabhāvaṃ kaṅkhati kaṇṇo viya sūtaputtasaññī, sūtaputtasaññīti sūriyadevaputtassa puttasaññī. Jātiyā vibhāviyamānāya ‘‘aha’’nti tassa attano parāmasanaṃ sandhāyāha ‘‘evampi siyā kaṅkhā’’ti. Manussāpi ca rājāno viyāti manussāpi ca keci ekacce rājāno viyāti adhippāyo. Vuttanayameva ‘‘saṇṭhānākāraṃ nissāyā’’tiādinā. Etthāti ‘‘kathaṃ nu khosmī’’ti pade. Abbhantare jīvoti paraparikappitaṃ antarattānaṃ vadati. Soḷasaṃsādīnanti ādi-saddena sarīraparimāṇaaṅguṭṭha-yavaparamāṇuparimāṇatādike saṅgaṇhāti. Sattapaññatti jīvavisayāti diṭṭhigatikānaṃ matimattaṃ, paramatthato pana sā attabhāvavisayāvāti āha ‘‘attabhāvassa āgatigatiṭṭhāna’’nti. Yatāyaṃ āgato, yattha ca gamissati, taṃ ṭhānanti attho. Sotāpanno adhippeto vicikicchāpahānassa diṭṭhattā. Itarepi tayoti sakadāgāmīādayo avāritā eva. ‘‘Ayañca…pe… sudiṭṭhā’’ti nippadesato saccasaṃpaṭivedhassa jotitattā.

Paccayasuttavaṇṇanā niṭṭhitā.

Āhāravaggavaṇṇanā niṭṭhitā.

3. Dasabalavaggo

1. Dasabalasuttavaṇṇanā

21. Paṭhamaṃ dutiyasseva saṅkhepo paṭhamasutte saṅkhepavuttassa atthassa vitthāravasena dutiyasuttassa desitattā, tañca pana bhagavā paṭhamasuttaṃ saṅkhepato desesi, dutiyaṃ tato vitthārato. Paṭhamaṃ vā saṃkhittarucīnaṃ puggalānaṃ ajjhāsayena saṅkhepato desesi, dutiyaṃ pana attano ruciyā tato vitthārato. Sīhasamānavuttikā hi buddhā bhagavanto, te attano ruciyā kathentā attano thāmaṃ dassentāva kathenti, tasmā dutiyasuttavasena cettha atthavaṇṇanaṃ karissāma, tasmiṃ saṃvaṇṇite paṭhamaṃ saṃvaṇṇitameva hotīti adhippāyo.

Dasabalasuttavaṇṇanā niṭṭhitā.

2. Dutiyadasabalasuttavaṇṇanā

22. Tatthāti dutiyasutte. Dasahi balehīti dasahi anaññasādhāraṇehi ñāṇabalehi, tāni tathāgatasseva balānīti tathāgatabalānīti vuccanti. Kāmañca tāni ekaccānaṃ sāvakānampi uppajjanti, yādisāni pana buddhānaṃ ṭhānāṭṭhānañāṇādīni uppajjanti, na tādisāni tadaññesaṃ kadācipi uppajjantīti. Hatthikulānusārenāti vakkhamānahatthikulānusārena. Kāḷāvakanti kulasaddāpekkhāya napuṃsakaniddeso. Esa nayo sesesupi. Pakatihatthikulanti giricaranadicaravanacarādippabhedā gocariyakāḷāvakanāmā sabbāpi balena pākatikā hatthijāti. Dasannaṃ purisānanti thāmamajjhimānaṃ dasannaṃ purisānaṃ. Ekassa tathāgatassa kāyabalanti ānetvā sambandho. Ekassāti ca tathā heṭṭhākathāyaṃ āgatattā desanāsotena vuttaṃ. Nārāyanasaṅghātabalanti ettha nārā vuccanti rasmiyo, tā bahū nānāvidhā ito uppajjantīti nārāyanaṃ, vajiraṃ, tasmā nārāyanasaṅghātabalanti vajirasaṅghātabalanti attho. Tathāgatassa kāyabalanti tathāgatassa pākatikakāyabalaṃ. Saṅgahaṃ na gacchati attano balābhāvato, tato evassa bāhirakatā lāmakatā ca. Tadubhayaṃ panassa kāraṇena dassetuṃ ‘‘etañhi nissāyā’’tiādi vuttaṃ. Aññanti kāyabalato aññaṃ tato visuṃyeva. Dasasu ṭhānesu dasasu ñātabbaṭṭhānesu. Yāthāvapaṭivedhato sayañca akampayaṃ, puggalañca taṃsamaṅgiṃ neyyesu adhibalaṃ karotīti āha ‘‘akampanaṭṭhena upatthambhanaṭṭhena cā’’ti.

Ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā phalaṃ tiṭṭhati tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ‘‘ṭhāna’’nti vuccati. Vipariyāyena aṭṭhānanti akāraṇaṃ veditabbaṃ. Tadubhayaṃ bhagavā yena ñāṇena ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ, ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhānanti pajānāti. Taṃ sandhāyāha ‘‘ṭhānañca…pe… jānanaṃ eka’’nti. Kammasamādānānanti kammaṃ samādiyitvā katānaṃ kusalākusalakammānaṃ, kammaññeva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ca hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu. Sabbatthagāminīpaṭipadājānananti sabbagatigāminiyā agatigāminiyā ca paṭipadāya maggassa jānanaṃ, bahūsupi manussesu ekameva pāṇaṃ hanantesu ‘‘imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminī’’ti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvajānanaṃ. Anekadhātunānādhātulokajānananti cakkhudhātuādīhi kāmadhātuādīhi vā bahudhātuno, tāsaṃyeva dhātūnaṃ viparītatāya nānappakāradhātuno khandhāyatanadhātulokassa jānanaṃ. Parasattānanti paresaṃ sattānaṃ. Nānādhimuttikatājānananti hīnādīhi adhimuttīhi nānādhimuttikabhāvassa jānanaṃ. Tesaṃyevāti parasattānaṃyeva. Indriyaparopariyattajānananti saddhādīnaṃ indriyānaṃ parabhāvassa aparabhāvassa vuddhiyā ceva hāniyā ca jānanaṃ. Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, ‘‘rūpī rūpāni passatī’’tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesavodānavuṭṭhānajānananti hānabhāgiyassa, visesabhāgiyassa ‘‘vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti (vibha. 828) evaṃ vuttapaguṇajjhānassa ceva bhavaṅgaphalasamāpattīnañca jānanaṃ. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā vodānampi ‘‘vuṭṭhāna’’nti vuccati. Bhavaṅgena pana sabbajhānehi vuṭṭhānaṃ hoti. Phalasamāpattiyā nirodhasamāpattito vuṭṭhānameva sandhāya ‘‘tamhā tamhā samādhimhā vuṭṭhāna’’nti vuttaṃ. Pubbenivāsajānananti pubbenivāsānussatiñāṇena nivuṭṭhakkhandhānaṃ jānanaṃ. Cutūpapātajānananti sattānaṃ cutiyā upapattiyā ca yāthāvato jānanaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimagge vuttanayeneva veditabbo. Āsavakkhayajānanaṃ āsavakkhayañāṇaṃ, maggañāṇanti attho. Yattha panetāni vitthārato āgatāni saṃvaṇṇitāni, tāni dassento ‘‘abhidhamme panā’’tiādimāha.

Byāmohabhayavasena saraṇapariyesanaṃ sārajjanaṃ sārado, byāmohabhayaṃ. Vigato sārado etassāti visārado, tassa bhāvo vesārajjaṃ. Taṃ pana ñāṇasampadaṃ pahānasampadaṃ desanāvisesasampadaṃ khemaṃ nissāya pavattaṃ catubbidhaṃ paccavekkhaṇāñāṇaṃ. Tenāha ‘‘catūsu ṭhānesū’’tiādi. Catūsūti paraparikappitesu vatthūsu. Paraparikappitesu vā vatthumattesu codanākāraṇesu. Sammāsambuddhassa te paṭijānatoti ‘‘ahaṃ sammāsambuddho’’ti evaṃ paṭijānantena tayā. Ime dhammāti ‘‘idaṃ pañcamaṃ ariyasaccaṃ, ayaṃ chaṭṭho upādānakkhandho, idaṃ terasamaṃ āyatana’’nti veditabbā ime dhammā. Anabhisambuddhā appaṭividdhattāti.

Tatrāti tasmiṃ anabhisambuddhadhammasaṅkhāte codanāvatthusmiṃ. Kocīti samaṇādīhi añño vā yo koci. Saha dhammenāti saha hetunā. ‘‘Dhammapaṭisambhidā’’tiādīsu viya hetupariyāyo idha dhamma-saddo. Hetūti ca uppattisādhanahetu veditabbo, na kārako sampāpako vā. Nimittanti kāraṇaṃ, taṃ panettha codanāvatthumeva. Na samanupassāmi sammāsambuddhabhāvato. Khemappattoti akhemappattarūpāya codanāya anupaddavaṃ patto niccalabhāvappatto. Vesārajjappattoti visāradabhāvappatto. Sesesupi eseva nayo. Ayaṃ pana viseso – ime āsavāti kāmāsavādīsu ime nāma āsavā na parikkhīṇāti āsavakkhayavacanenettha sabbakilesappahānaṃ vuttaṃ. Na hi so kileso atthi, yo sabbaso āsavesu khīṇesu nappahīyeyya. Antarāyikāti antarāyakarā, saggavimokkhādhigamassa antarāyakarāti attho. Dhammo hi yo saṃkilesato niyyāti, so ‘‘niyyāniko’’ti vutto. Dhamme niyyante taṃsamaṅgīpuggalo niyyānikoti voharito hotīti tassa paṭikkhipanto ‘‘so na niyyātī’’ti āha. Kathaṃ pana desanādhammo niyyātīti vuccati? Niyyānatthasamādhānato, so abhedopacārena ‘‘niyyātī’’ti vutto. Atha vā ‘‘dhammo desito’’ti ariyadhammassa adhippetattā na koci virodho.

Usabhassa idanti āsabhaṃ, asantasanaṭṭhena āsabhaṃ viyāti āsabhaṃ, seṭṭhaṭṭhānaṃ sabbaññutaṃ. Āsabhaṭṭhānaṭṭhāyitāya āsabhā nāma pubbabuddhā. Sabbaññutapaṭijānanavasena abhimukhaṃ gacchanti, catasso vā parisā upasaṅkamantīti āsabhā. Catassopi hi parisā buddhābhimukhā evaṃ tiṭṭhanti, na tiṭṭhanti parammukhā. Idampīti ‘‘usabho’’ti idampi padaṃ. Tassāti nisabhassa. Yesaṃ baluppādāvaṭṭhānānaṃ vasena usabhassa āsabhaṇṭhānaṃ icchitaṃ, tato sātisayānaṃ eva tesaṃ vasena āsabhaṇṭhānaṃ hotīti daṭṭhabbaṃ. Yaṃ kiñci loke upamaṃ nāma buddhaguṇānaṃ nidassanabhāvena vuccati, sabbaṃ taṃ nihīnameva. Tiṭṭhamāno cāti atiṭṭhantopi tiṭṭhamāno eva paṭijānāti nāma. Upagacchatīti anujānāti.

Aṭṭha kho imāti idaṃ vesārajjañāṇassa baladassanaṃ. Yathā hi byattaṃ parisaṃ ajjhogāhetvā viññūnaṃ cittaṃ ārādhanasamatthāya kathāya dhammakathikassa chekabhāvo paññāyati, evaṃ imā aṭṭha parisā patvā satthu vesārajjañāṇassa balaṃ pākaṭaṃ hoti. Tena vuttaṃ ‘‘parisāsū’’ti. Khattiyaparisāti khattiyānaṃ sannipatitānaṃ samūho. Esa nayo sabbattha. Māraparisāti mārakāyikānaṃ sannipatitānaṃ samūho. Mārasadisānaṃ mārānaṃ parisāti māraparisā. Sabbā cetā parisā uggaṭṭhānadassanavasena gahitā. Manussā hi ‘‘ettha rājā nisinno’’ti vutte pakativacanampi vattuṃ na sakkonti, kacchehi sedā muccanti, evaṃ uggā khattiyaparisā, brāhmaṇā tīsu vedesu kusalā honti, gahapatayo nānāvohāresu ca akkharacintāya ca kusalā, samaṇā sakavādaparavādesu kusalā, tesaṃ majjhe dhammakathākathanaṃ nāma ativiya bhāriyaṃ. Devānaṃ uggabhāve vattabbameva natthi. Amanussoti hi vuttamatte manussānaṃ sakalasarīraṃ kampati, tesaṃ rūpaṃ disvāpi saddaṃ sutvāpi sattā visaññitāpi honti. Evaṃ amanussaparisā uggā. Iti cetā parisā uggaṭṭhānadassanavasena vuttā. Kasmā panettha yāmādiparisā na gahitāti? Bhusaṃ kāmābhigiddhatāya yonisomanasikāravirahato. Yāmādayo hi uḷāruḷāre kāme paṭisevantā tatthābhigiddhatāya dhammassavanāya sabhāvena cittampi na uppādenti, mahābodhisattānaṃ pana buddhānañca ānubhāvena ākaḍḍhiyamānā kadāci nesaṃ payirupāsanādīni karonti tādise mahāsamaye. Teneva hi vimānavatthudesanāpi taṃnimittā bahulā nāhosi. Seṭṭhanādanti kenaci appaṭihatabhāvena uttamanādaṃ. Abhītanādanti vesārajjayogato kutoci nibbhayanādaṃ. Sīhanādasuttenāti khandhiyavagge āgatena sīhanādasuttena. Sahanatoti khamanato. Hananatoti vidhamanato viddhaṃsanato. Yathā vātiādi ‘‘sīhanādasadisaṃ vā nādaṃ nadatī’’ti saṅkhepato vuttassa atthassa viññāpanaṃ.

Etanti ‘‘brahmacakka’’nti etaṃ padaṃ. Paññāpabhāvitanti cirakālaparibhāvitāya pāramitāpaññāya vipassanāpaññāya ca uppāditaṃ. Karuṇāpabhāvitanti ‘‘kicchaṃ vatāyaṃ loko āpanno’’tiādinayappavattāya mahākaruṇāya uppāditaṃ. Yathā abhinikkhamanato pabhuti mahābodhisattānaṃ ariyamaggādhigamanavirodhinī paṭipatti natthi, evaṃ tusitabhavanato niyatabhāvāpattito ca paṭṭhāyāti dutiyatatiyanayā ca gahitā. Phalakkhaṇeti aggaphalakkhaṇe. Paṭivedhaniṭṭhattā arahattamaggañāṇaṃ vajirūpamatāyeva sātisayo paṭivedhoti ‘‘phalakkhaṇe uppannaṃ nāmā’’ti vuttaṃ. Tena paṭiladdhassapi desanāñāṇassa kiccanipphatti parassa bujjhanamattena hotīti ‘‘aññāsikoṇḍaññassa sotāpatti…pe… phalakkhaṇe pavattanaṃ nāmā’’ti vuttaṃ. Tato paraṃ pana yāva parinibbānā desanāñāṇappavatti, tasseva pavattitassa dhammacakkassa ṭhānanti veditabbaṃ pavattitacakkassa cakkavattino cakkaratanassa ṭhānaṃ viya. Ubhayampīti pi-saddena lokiyadesanāñāṇassa itarena anaññasādhāraṇatāvasena samānataṃ sampiṇḍeti. Urasi jātatāya uraso sambhūtanti orasaṃ ñāṇaṃ.

Iti rūpanti ettha iti-saddo anavasesato rūpassa sarūpanidassanatthoti tassa ‘‘idaṃ rūpa’’nti etena sādhāraṇato ca sarūpanidassanamāha. Ettakaṃ rūpanti etena anavasesato ‘‘ito uddhaṃ rūpaṃ natthī’’ti nimittassa aññassa abhāvaṃ. Idāni tamatthaṃ vitthārato dassetuṃ ‘‘ruppanasabhāvañcevā’’tiādi vuttaṃ. Tattha ruppanaṃ sītādivirodhipaccayasamavāye visadisuppatti. Ādi-saddena ajjhattikabāhirādibhedaṃ saṅgaṇhāti. Lakkhaṇa…pe… vasenāti kakkhaḷattādilakkhaṇavasena sandhāraṇādirasavasena sampaṭicchanādipaccupaṭṭhānavasena bhūtattayādipadaṭṭhānavasena ca. Evaṃ pariggahitassāti evaṃ sādhāraṇato ca lakkhaṇādito ca pariggahitassa. Avijjāsamudayāti avijjāya uppādā, atthibhāvāti attho. Nirodhavirodhī hi atthibhāvo hoti, tasmā nirodhe asati atthibhāvo hoti, tasmā purimabhave siddhāya avijjāya sati imasmiṃ bhave rūpassa samudayo rūpassa uppādo hotīti attho. Taṇhāsamudayā kammasamudayāti etthāpi eseva nayo. Avijjādīhi ca tīhi atītakālikattā tesaṃ sahakārīkāraṇabhūtaṃ upādānampi gahitamevāti veditabbaṃ. Pavattipaccayesu kabaḷīkāraāhārassa balavatāya, so eva gahito, ‘‘āhārasamudayā’’ti pana gahitena pavattipaccayatāmattena utucittānipi gahitāneva hontīti dvādasasamuṭṭhānikaṃ rūpassa paccayato dassanampi bhavitabbamevāti daṭṭhabbaṃ. Nibbattilakkhaṇantiādinā kālavasena udayadassanamāha. Tattha bhūtavasena magge udayaṃ passitvā ṭhito idha santativasena anukkamena khaṇavasena passati. Avijjānirodhā rūpanirodhoti aggamaggañāṇena avijjāya anuppādanirodhato anāgatassa anuppādanirodho hoti paccayābhāve abhāvato. Paccayanirodhenāti avijjāsaṅkhātassa paccayassa nirodhabhāvena. Taṇhānirodhāti etthāpi eseva nayo. Āhāranirodhāti pavattipaccayassa kabaḷīkārāhārassa abhāvā. Rūpanirodhāti taṃsamuṭṭhānarūpassa abhāvo hoti. Sesaṃ heṭṭhā vuttanayānusārena veditabbaṃ. Vipariṇāmalakkhaṇanti bhavakālavasena hetudvayadassanaṃ. Tasmā taṃ padaṭṭhānavasena pageva passitvā ṭhito idha santativasena disvā anukkamena khaṇavasena passati.

Iti vedanātiādīsupi vuttanayena attho veditabbo. Sukhādibhedanti sukhadukkhaadukkhamasukhādivibhāgaṃ. Rūpasaññādibhedanti rūpasaññā, sadda… gandha… rasa… phoṭṭhabba … dhammasaññādivibhāgaṃ. Phassādibhedanti phassacetanāmanasikārādivibhāgaṃ. Lakkhaṇa…pe… vasenāti iṭṭhānubhavanalakkhaṇādilakkhaṇavasena iṭṭhākārasambhogarasādirasavasena kāyikaassādādipaccupaṭṭhānavasena iṭṭhārammaṇādipadaṭṭhānavasena. ‘‘Phuṭṭho vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī’’ti (saṃ. ni. 4.93) vacanato tīsu vedanādīsu khandhesu phassasamudayāti vattabbaṃ. Viññāṇappaccayā nāmarūpa’’nti vacanato viññāṇakkhandhe nāmarūpasamudayāti vattabbaṃ. Tesaṃyeva vasenāti ‘‘avijjānirodho vedanānirodho’’tiādinā tesaṃyeva avijjādīnaṃ vasena yojetabbaṃ.

Upādānakkhandhānaṃ samudayatthaṅgamavasena titthiyānaṃ avisayopi sappadeso sīhanādo dassito. Idāni nippadeso anulomapaṭilomavasena saṅkhepato vitthārato paccayākāravisayo anaññasādhāraṇo dassīyatīti āha, ‘‘ayampi aparo sīhanādo’’ti. Tassāti ‘‘imasmiṃ satī’’tiādinā saṅkhepato vuttapaṭiccasamuppādapāḷiyā. Ettha ca ‘‘imasmiṃ sati idaṃ hoti, imassa nirodhā idaṃ nirujhtī’’ti avijjādīnaṃ bhāve saṅkhārādīnaṃ bhāvassa, avijjādīnaṃ nirodhe saṅkhārādīnaṃ nirodhassa kathanena purimasmiṃ paccayalakkhaṇe niyamo dassito ‘‘imasmiṃ sati eva, nāsati, imassa uppādā eva, nānuppādā, nirodhā eva, nānirodhā’’ti. Tenedaṃ lakkhaṇaṃ antogadhaniyamaṃ idha paṭiccasamuppādassa vuttanti daṭṭhabbaṃ. Nirodhoti ca avijjādīnaṃ virāgā vigamena āyatiṃ anuppādo appavatti. Tathā hi vuttaṃ ‘‘avijjāya tveva asesavirāganirodhā’’tiādi. Nirodhavirodhī ca uppādo, yena so uppādanirodhavibhāgena vutto ‘‘imassa nirodhā idaṃ nirujjhatī’’ti. Tenetaṃ dasseti ‘‘asati nirodhe uppādo nāma, so cettha atthibhāvoti vuccatī’’ti. ‘‘Imasmiṃ sati idaṃ hotī’’ti idameva hi lakkhaṇaṃ. Pariyāyantarena ‘‘imassa uppādā idaṃ uppajjatī’’ti vadantena parena purimaṃ visesitaṃ hoti. Tasmā na vattamānaṃyeva sandhāya ‘‘imasmiṃ satī’’ti vuttaṃ, atha kho maggena anirujjhanasabhāvañcāti viññāyati. Yasmā ca ‘‘imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī’’ti dvidhāpi uddiṭṭhassa lakkhaṇassa niddesaṃ vadantena bhagavatā ‘‘avijjāya tveva asesavirāganirodhā saṅkhāranirodho’’tiādinā nirodhova vutto, tasmā natthibhāvopi nirodho evāti natthibhāvaviruddho atthibhāvo anirodhoti dassitaṃ hoti. Tena anirodhasaṅkhātena atthibhāvena uppādaṃ viseseti. Tato idha na kevalaṃ atthibhāvamattaṃ uppādoti attho adhippeto, atha kho anirodhasaṅkhāto atthibhāvo cāti ayamattho vibhāvito hoti. Evametaṃ lakkhaṇadvayavacanaṃ aññamaññaṃ visesanavisesitabbabhāvena sātthakanti veditabbaṃ. Ko panāyaṃ anirodho nāma, yo ‘‘atthibhāvo, uppādo’’ti ca vuttoti? Appahīnabhāvo ca anibbattitaphalabhāvena phaluppādanārahatā cāti ayamettha saṅkhepo. Vitthāro pana paramatthadīpaniyaṃ udānaṭṭhakathāyaṃ (udā. aṭṭha. 1). Vuttanayena veditabbo.

Pañcakkhandhavibhajanādivasenāti pañcannaṃ upādānakkhandhānaṃ dvādasapadikassa paccayākārassa vibhajanavasena. Imasmiñhi dasabalasutte dhammassa desitākāro pañcakkhandhapaccayākāramatto. Tenāha ‘‘pañcakkhandhapaccayākāradhammo’’ti. Ācariyamuṭṭhiyā akaraṇena vibhūto, so pana atthato ca saddato ca pihito heṭṭhāmukhajāto vā na hotīti āha ‘‘anikujjito’’ti. Vivaṭoti vibhāvito. Tenāha ‘‘vivaritvā ṭhapito’’ti. Pakāsitoti ñāṇobhāsena obhāsito ādīpitoti āha ‘‘dīpito jotito’’ti. Tattha tattha chinnabhinnaṭṭhāne. Sibbitagaṇṭhitanti vākaṃ gahetvā sibbitaṃ, sibbituṃ asakkuṇeyyaṭṭhāne vākena gaṇṭhitañca. Chinnapilotikābhāvena vigatapilotiko dhammo, tassa chinnapilotikassa paṭilomatā chinnabhinnatābhāvenāti dassento ‘‘na hetthā’’tiādimāha. Nivāsanapārupanaṃ pariggahaṇaṃ. Sayaṃ paṭibhānaṃ kappetvā. Vaḍḍhentā attano samayaṃ. Samaṇakacavaranti samaṇavesadhāraṇavasena samaṇapaṭirūpatāya samaṇānaṃ kacavarabhūtaṃ. Attano rūpapavattiyā karaṇḍaṃ kucchitaṃ dhuttaṃ vāti pavattetīti kāraṇḍavo, dussīlo. Taṃ kāraṇḍavaṃ. Niddhamathāti nīharatha. Kasambunti samaṇakasaṭaṃ. Apakassathāti apakaḍḍhatha nanti attho. Palāpeti palāpasadise. Tathā hi taṇḍulasārarahito dhaññapaṭirūpako thusamattako palāpoti vuccati, evaṃ sīlādisārarahito samaṇapaṭirūpako palāpo viyāti palāpo, dussīlo. Te palāpe. Vāhethāti apanetha. Patissatāti bāḷhasatitāya patissatā hothāti.

Saddhāya pabbajitenāti rājūpaddavādīhi anupaddutena ‘‘evañhi taṃ otiṇṇaṃ jātiādisaṃsārabhayaṃ vijinissāmī’’ti vaṭṭanissaraṇatthaṃ āgatāya saddhāya vasena pabbajitena. Ācārakulaputtoti ācārena abhijāto. Tenāha ‘‘yato kutocī’’tiādi. Jātikulaputtoti jātisampattiyā abhijāto. Viññuppasatthāni aṅgāni sammāpadhāniyaṅgabhāvena, kāye ca jīvite ca nirapekkhabhāvena vīriyaṃ ārabhantassa tathāpavattavīriyavasena ‘‘taco ekaṃ aṅga’’nti vuttaṃ. Esa nayo sesesupi. Navasu ṭhānesu samādhātabbanti ‘‘kālavasena pañcasu, iriyāpathavasena catūsū’’ti evaṃ navasu ṭhānesu vīriyaṃ samādhātabbaṃ pavattetabbaṃ.

So dukkhaṃ viharatīti kusītapuggalo niyyānikasāsane vīriyārambhassa akaraṇena sāmaññatthassa anuppattiyā dukkhaṃ viharati. Sakaṃ vā atthaṃ sadatthaṃ ka-kārassa da-kāraṃ katvā. Kusītassa atthaparihāyanaṃ mūlato paṭṭhāya dassetuṃ ‘‘cha dvārānī’’tiādi vuttaṃ. Nisajjāvasena pīṭhamaddanato pīṭhamaddano, nirassanavacanaṃ tassa, kassacipatthassa adhāraṇato kevalaṃ pīṭhabhārabhūtoti adhippāyo. Aññattha pana ‘‘makhamaddano’’ti vuccati, tattha dānamicchāya paresaṃ makhaṃ passantoti attho. Laṇḍapūrakoti kucchipūraṃ bhuñjitvā vaccakuṭipūrako.

‘‘Āraddhavīriyo’’tiādīsu ‘‘kusīto puggalo’’ti ettha vuttavipariyāyena attho veditabbo, āsīsāya vasena thomito. Āraddhavīriyeti paggahitavīriye. Pahitatteti nibbānaṃ patipesitacitte. Etena sāvakānaṃ sammāpaṭipattiṃ satthuvandanānisaṃsañca dassesi.

Hīnenāti vaṭṭanissitena dhammena. Tenāha ‘‘hīnāya saddhāyā’’tiādi. Aggenāti seṭṭhena vivaṭṭanissitena dhammena, īsakampi katakālusiyavigataṭṭhena maṇḍaṭṭhena ca pasannampi surādi na pātabbaṃ. Sāsananti pariyattipaṭipattipaṭivedhalakkhaṇaṃ sāsanaṃ. Pasannaṃ vigatadosamalattā pasādaniyattā ca. Pātabbañca pattena viya sukhena paribhuñjitabbato duccaritasabbakilesakasāvamalapaṅkadosarahitattā ca.

Maṇḍabhūtā bodhipakkhiyadhammadesanāpi desanāmaṇḍo. Tassa ekasseva pana desanāmaṇḍassa paṭiggāhakā suppaṭipannā dosarahitā catasso parisā paṭiggahamaṇḍo. Maggabrahmacariyaṃ taggatikattā sakalopi bodhipakkhiyadhammarāsi brahmacariyamaṇḍo. Tenāha ‘‘katamo desanāmaṇḍo’’tiādi. Tattha viññātāroti saccānaṃ abhisametāvino. Tathā hi ādito ‘‘catunnaṃ ariyasaccānaṃ ācikkhaṇā’’tiādi vuttaṃ. Pubbabhāge ‘‘atthi ayaṃ loko’’tiādinā idhalokaparalokagatasammosavigamena pavatto adhimokkhova adhimokkhamaṇḍo. Chaḍḍetvā samucchedavasena vijahitvā. Catubhūmakassa saddhindriyassa adhimokkhamaṇḍena maṇḍabhūtaṃ adhimokkhaṃ. Ādi-saddena ‘‘paggahamaṇḍo vīriyindriyaṃ kosajjakasaṭa’’ntiādiṃ pāḷisesaṃ saṅgaṇhāti. Etthāti etasmiṃ sāsane, ‘‘maṇḍasmi’’nti vā vacane. Kāraṇavacanaṃ, tena ‘‘satthā sammukhībhūto’’ti sammukhabhāvanāyogo nirāsaṅkaphalāvahoti dasseti. Tenāha ‘‘asammukhā’’tiādi. Pamāṇanti anurūpaṃ bhesajjassa pamāṇaṃ. Uggamananti bhesajjassa vamanaṃ virecanaṃ, tassa vā vasena dosadhātūnaṃ vamanaṃ virecanaṃ. Evamevāti yathā bhesajjamaṇḍaṃ vejjasammukhā nirāsaṅkā pivanti, evameva ‘‘satthā sammukhībhūto’’ti nirāsaṅkā vīriyaṃ katvā, maṇḍapeyya sāsanaṃ pivathāti yojanā. Abhiññāsamāpattipaṭilābhena sānisaṃsā. Maggaphalādhigamanena savaḍḍhi. Paratthanti attano diṭṭhānugatiāpattiyā, tathā sammāpaṭipajjantānaṃ paresaṃ atthanti evamettha attho daṭṭhabbo.

Dutiyadasabalasuttavaṇṇanā niṭṭhitā.

3. Upanisasuttavaṇṇanā

23. Jānato passatoti ettha dassanaṃ paññācakkhunāva dassanaṃ adhippetaṃ, na maṃsacakkhunāti āha ‘‘dvepi padāni ekatthānī’’ti. Evaṃ santepīti padadvayassa ekatthattepi ñāṇalakkhaṇañāṇappabhāvavisayasssa tathādassanabhāvāvirodhanāti attho. Tenāha ‘‘jānanalakkhaṇañhi ñāṇa’’ntiādi. Ñāṇappabhāvanti ñāṇānubhāvena ñāṇakiccavisayobhāsanti attho. Tenāha ‘‘ñāṇena vivaṭṭe dhamme passatī’’ti. Jānato passatoti ca jānanadassanamukhena puggalādhiṭṭhānā desanā pavattāti āha – ‘‘ñāṇalakkhaṇaṃ upādāyā’’tiādi. Jānatoti vā pubbabhāgañāṇena jānato, aparabhāgena ñāṇena passato. Jānatoti vā vatvā na jānanaṃ anussavākāraparivitakkamattavasena idhādhippetaṃ, atha kho rūpāni viya cakkhuviññāṇena rūpādīni tesañca samudayādike paccakkhe katvā dassananti vibhāvetuṃ ‘‘passato’’ti vuttanti evaṃ vā ettha attho.

Āsavānaṃ khayanti āsavānaṃ accantappahānaṃ. So pana tesaṃ anuppādanirodho sabbena sabbaṃ abhāvo evāti āha ‘‘asamuppādo khīṇākāro natthibhāvo’’ti. Āsavakkhayasaddassa khīṇākārādīsu āgataṭṭhānaṃ dassetuṃ ‘‘āsavānaṃ khayā’’tiādi vuttaṃ. Ujumaggānusārinoti kilesavaṅkakāyavaṅkādīnaṃ pahānena ujubhūte savipassanāheṭṭhimamaggadhamme anussarantassa. Yadeva hissa parikkhīṇaṃ. Khayasmiṃ paṭhamaṃ ñāṇaṃ ‘‘tato aññā anantarā’’ti khayasaṅkhāte aggamagge tappariyāpannameva ñāṇaṃ paṭhamaṃ uppajjati, tadanantaraṃ pana aññā arahattanti. Yadipi gāthāya ‘‘khayasmiṃ’’icceva vuttaṃ, samucchedavasena pana ‘‘āsave khīṇe maggo khayo’’ti vuccatīti āha ‘‘maggo āsavakkhayoti vutto’’ti. Samaṇoti samitapāpo adhippeto, so pana khīṇāsavo hotīti. ‘‘Āsavānaṃ khayā’’ti idha phalaṃ, pariyāyena pana āsavakkhayo maggo, tena pattabbato phalaṃ. Eteneva nibbānassapi āsavakkhayabhāvo vuttoti veditabbo.

Jānato eva passato evāti evamettha niyamo icchito, na aññathā visesābhāvato aniṭṭhāpannovāti tassa niyamassa phalaṃ dassetuṃ ‘‘no ajānato no apassato’’ti vuttanti āha ‘‘yo pana na jānāti, na passati, tassa no vadāmīti attho’’ti. Iminā khandhānaṃ pariññā āsavakkhayassa ekantikakāraṇanti dasseti. Etenāti ‘‘no ajānato, no apassato’’ti etena vacanena. Te paṭikkhittāti ke pana teti? ‘‘Bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti (dī. ni. 1.168; ma. ni. 2.228) ahetū appaccayā sattā visujjhantī’’ti (dī. ni. 1.168; ma. ni. 2.101, 227) evamādivādā. Tesu keci abhijātisaṅkantimattena saṃsārasuddhiṃ paṭijānanti, aññe issarapajāpatikāraṇādivasena. Tayidaṃ sabbaṃ saṃsārādīhīti ettheva saṅgahitanti daṭṭhabbaṃ. Purimena padadvayenāti ‘‘jānato passato’’ti iminā padadvayena. Upāyo vutto ‘‘āsavakkhayā’’ti adhikārato. Imināti ‘‘no ajānato, no apassato’’ti iminā padadvayena. Anupāyo hoti esa āsavānaṃ khayassa, yadidaṃ pañcannaṃ khandhānaṃ apariññāti ‘‘jānato passato’’ti imināva aniyamavacanena anupāyapaṭisedhopi atthato bodhito hotīti. Tameva hi atthato bodhitabhāvaṃ vibhāvetuṃ evaṃ saṃvaṇṇanā katāti daṭṭhabbaṃ.

Dabbajātikoti dabbarūpo. So hi ‘‘drabyo’’ti vuccati ‘‘drabyaṃ vinassati nādrabya’’ntiādīsu. Dabbajātiko vā sārasabhāvo, sāruppasīlācāroti attho. Yathāha ‘‘na kho dabba dabbā evaṃ nibbeṭhentī’’ti (pārā. 384). Vattasīse ṭhatvāti vattaṃ uttamaṃ dhuraṃ katvā. Yo hi parisuddhājīvo kātuṃ ajānantānaṃ sabrahmacārīnaṃ attano vā vassavātādipaṭibāhanatthaṃ chattādīni karoti, so vattasīse ṭhatvā karoti nāma. Padaṭṭhānaṃ na hotīti na vattabbaṃ nāthakaraṇadhammabhāvena maggaphalādhigamassa upanissayabhāvato. Vuttañhi ‘‘yāni tāni sabrahmacārīnaṃ uccāvacāni kiccakaraṇīyāni, tattha dakkho hotī’’tiādi (dī. ni. 3.345). Evaṃ jānatoti evaṃ vejjakammādīnaṃ jānanahetu micchājīvapaccayā kāmāsavādayo āsavā vaḍḍhantiyeva, na pahīyanti. ‘‘Evaṃ kho…pe… āsavānaṃ khayo hotī’’ti imāya pāḷiyā arahattasseva gahaṇaṃ yuttaṃ phalaggahaṇena hetuno avuttasiddhattā. Tenāha ‘‘āsavānaṃ khayante jātattā’’ti.

Āgamanaṃ āgamo, taṃ āvahatīti āgamanīyā, pubbabhāgapaṭipadā. Khayasminti bhāvenabhāvalakkhaṇe bhummaṃ, khayeti pana visaye. Tenāha ‘‘āsavakkhayasaṅkhāte’’ti. Upanisīdati phalaṃ etthāti kāraṇaṃ upanisā. Arahattaphalavimutti ukkaṭṭhaniddesato. ti vimutti. Assāti paccavekkhaṇañāṇassa. Manasmiṃ vivaṭṭanissite pana anantarūpanissayāpi paccayā sambhavantīti ‘‘labbhamānavasena paccayabhāvo veditabbo’’ti vuttaṃ.

Virajjati asesasaṅkhārato etenāti virāgo, maggo. Nibbindati etāyāti nibbidā, balavavipassanā. Tenāha ‘‘etenā’’tiādi. Paṭisaṅkhānupassanāpi muccitukamyatāpakkhikā evāti adhippāyena ‘‘catunnaṃ ñāṇānaṃ adhivacana’’nti vuttaṃ. ‘‘Yāva maggāmaggañāṇadassanavisuddhi, tāva taruṇavipassanā’’ti hi vacanato upakkilesavimuttaudayabbayañāṇato paraṃ balavavipassanā. Rūpārūpadhammānaṃ visesabhūto sāmaññabhūto ca yo yo sabhāvo yathāsabhāvo, tassa jānanaṃ yathāsabhāvajānanaṃ. Tadeva dassanaṃ. Paccakkhakaraṇatthena ñātapariññā tīraṇapariññā ca gahitā hoti. Tenāha ‘‘taruṇavipassana’’ntiādi. Saṅkhāraparicchedeñāṇanti nāmarūpapariggahañāṇaṃ vadati. Kaṅkhāvitaraṇaṃ paccayapariggaho dhammaṭṭhitiñāṇantipi vuccati. Nayavipassanādikaṃ anupassanāñāṇaṃ sammasanaṃ. Maggāmaggeñāṇanti maggāmaggaṃ vavatthapetvā ṭhitaṃ ñāṇaṃ. So hi pādakajjhānasamādhi taruṇavipassanāya paccayo hoti. ‘‘Samāhito yathābhūtaṃ pajānāti passatī’’ti (saṃ. ni. 3.5.; 4.99; 5.1071) hi vuttaṃ.

Pubbabhāgasukhanti upacārajjhānasahitasukhaṃ. Daratha paṭippassaddhīti kāmacchandādikilesadarathassa paṭipassambhanaṃ. ‘‘Sukhaṃpāhaṃ, bhikkhave, saupanisaṃ vadāmī’’ti ettha adhippetasukhaṃ dassetuṃ ‘‘appanāpubbabhāgassa sukhassā’’ti vuttaṃ. ‘‘Passaddhakāyo sukhaṃ vedetī’’ti (dī. ni. 1.466;3.359; a.ni. 1.3.96) vuttaappanāsukhassa passaddhiyā paccayatte vattabbameva natthi. Sukhanti etthāpi eseva nayo. Balavapītīti pharaṇalakkhaṇappattā pīti. Tādisā hi vitakkavicārasukhasamādhīhi laddhappaccayā nīvaraṇaṃ vikkhambhantī taṃnimittaṃ darathaṃ pariḷāhaṃ paṭipassambheti. Tenāha ‘‘sā hi darathappassaddhiyā paccayo hotī’’ti. Dubbalapītīti taruṇapīti. Tenāha ‘‘sā hi balavapītiyā paccayo hotī’’ti. Saddhāti ratanattayaguṇānaṃ kammaphalassa ca saddahanavasena pavatto adhimokkho, sā pana yasmā attano visaye punappunaṃ uppajjati, na ekavārameva, tasmā āha ‘‘aparāparaṃ uppajjanasaddhā’’ti. Yasmā saddahanto saddheyyavatthusmiṃ pamudito hoti, tasmā āha ‘‘sā hi dubbalapītiyā paccayo hotī’’ti. Dukkhadukkhādibhedassa sabbassapi dukkhassa vaṭṭadukkhantogadhattā tassa ca idhādhippetattā vuttaṃ ‘‘dukkhanti vaṭṭadukkha’’nti. Jarāmaraṇadukkhanti keci, sokādayo cāti apare. Tadubhayassapi saṅgaṇhanato paṭhamo evattho yutto. Yasmā dukkhappatto kammassa phalāni saddahati, ratanattaye ca pasādaṃ uppādeti, tasmā vuttaṃ ‘‘tañhi aparāparasaddhāya paccayo hotī’’ti. Yasmā ‘‘ācariyānaṃ santike dhammaṃ sutvā pavattidukkha’’nti cintayato ‘‘ekantato ayaṃ dhammo imassa dukkhassa samatikkamāya hotī’’ti saddhā uppajjati. Tenāha ‘‘dhammaṃ sutvā tathāgate saddhaṃ paṭilabhatī’’tiādi (dī. ni. 1.191). Savikārāti uppādavikārena savikārā khandhajāti jāyanaṭṭhena. Jātiyā pana asati tattha tattha bhave natthi dukkhassa sambhavoti āha ‘‘sā hi vaṭṭadukkhassa paccayo’’ti. Kammabhavoti kammabhavādiko tividhopi kammabhavo. So hi upapattibhavassa paccayo. Evamādiṃ sandhāyāha ‘‘etenupāyenā’’ti. Sesapadānīti upādānādipadāni. Anulomañāṇaṃ saṅkhārupekkhāpakkhikattā nibbānaggahaṇena gahitaṃ, gotrabhuñāṇaṃ paṭhamamaggassa āvajjanaṃ. So hi tena vipassanāya kiñci kiñci visesaṭṭhānaṃ kayiratīti taṃ anāmasitvā nibbidūpaniso virāgoti ‘‘virāgo’’icceva vuttaṃ.

Kena udakena vidārayitvā gatapadesoti katvā kandaro. Nitambotipi udakassa. Yathā ninnaṃ udakaṃ pavattati, tathā nivattanabhāvena nadīkuñchotipi vuccati. Hemantagimhautuvasena aṭṭha māse pavatto pathavīvivaroti katvā padaro. Khuddikā udakavāhiniyo sākhā viyāti sākhā, khuddakā sobbhā kusubbhā o-kārassa u-kāraṃ katvā. Evameva khotiādi ‘‘seyyathāpi, bhikkhave’’tiādinā upanītāya upamāya upameyyena saṃsandananti, taṃ yojetvā dassetuṃ ‘‘avijjā pabbatoti daṭṭhabbā’’tiādi vuttaṃ. Tattha avijjā ca santānavasena ciraṃtanakālappavattanato pacurajanehi duppajahanato ‘‘pabbato’’ti vuttā. Lokattayābhibyāpanato abhisandanato ca abhisaṅkhārā meghasadisā. Abhisaṅkhārā meghoti daṭṭhabbāti ānetvā sambandho. Tathā sesapadadvayepi. Viññāṇādivaṭṭaṃ anupavattito paramparapaccayato ca kandarādisadisā. Vimutti ekarasattā, hānivuddhiabhāvato ca sāgarasadisāti upamāsaṃsandanaṃ.

Tattha yasmā purimasiddhāya avijjāya sati abhisaṅkhārā, nāsati, tasmā te uparipabbate pavattā viya hontīti vuttaṃ ‘‘avijjā…pe… vassanaṃ veditabba’’nti. Assutavā hītiādi vuttasseva atthassa samatthanaṃ. Taṇhāya abhilāsaṃ katvāti etena sabbassapi abhisaṅkhāravuṭṭhitemanatthaṃ dīpeti. Taṇhā hi ‘‘sneho’’ti vuttā. Antimabhavikassa antabhavanibbattako abhisaṅkhāro nibbānaṃ na patto, tadantassa bhāgassa nibbānaṃ āhacca ṭhito viya hotīti ‘‘mahāsamuddaṃ āhacca ṭhitakālo viyā’’ti upamānidassanaṃ kataṃ. Viññāṇādivaṭṭaṃ pūretvāpi imināpi hi antimabhavikasseva viññāṇappavatti dassitā. Sā hi pūritāti vattabbā tato paraṃ viññāṇādivaṭṭasseva abhāvato. Jātassa puggalassa jātipaccayavaṭṭadukkhavedanāya dhammassavanaṃ icchitabbaṃ, taṃ pana yadipi imasmiṃ sutte na āgataṃ, suttantaresu pana āgatamevāti tato āharitvā taṃ vattabbanti dassento ‘‘buddhavacanaṃ panā’’tiādimāha. Tayidaṃ sāvakabodhisattānaṃ vasenāyaṃ desanāti katvā vuttaṃ. Itaresaṃ pana vasena vuccamānaṃ suttantaraggahaṇatthaṃ payojanaṃ natthīti ‘‘yā hī’’tiādimāha. Pāḷiyā vasena gahitamevāti saṅkhepato vuttaatthassa vitthārato dassanaṃ. Nibbattīti nibbattamānā khandhā gahitāti āha ‘‘savikārā’’ti. Aniccatālakkhaṇādidīpanato lakkhaṇāhaṭaṃ. Kammākammanti vinicchayaṃ. Nijjaṭanti niggumbaṃ, suddhanti attho. Pathavīkasiṇādīsu kammaṃ ārabhatītiādi pāḷiyaṃ samathapubbaṅgamā vipassanā dassitāti katvā vuttaṃ. Evañhi pāmojjādidassanaṃ sambhavatīti. Devassāti meghassa. Kasmā panettha ‘‘khīṇāsavassa…pe… ṭhitakālo veditabbo’’ti vuttaṃ, nanu pubbe devaṭṭhāniyo abhisaṅkhāro vutto, na abhisaṅkhāro khīṇāsavoti? Nāyaṃ doso, kāraṇūpacārena phalassa vuttattā. Abhisaṅkhāramūlako hi khandhasantāno khandhasantāne ca ucchinnasaṃyoge khīṇāsavasamaññāti.

Upanisasuttavaṇṇanā niṭṭhitā.

4. Aññatitthiyasuttavaṇṇanā

24. Soti sāriputtatthero. Yadi na tāva paviṭṭho, kasmā ‘‘pāvisī’’ti vuttanti āha ‘‘pavisissāmī’’tiādi. Tena avassambhāvini bhūte viya upacāro hotīti dasseti. Idāni tamatthaṃ upamāya vibhāvento ‘‘yathā ki’’ntiādimāha. Atippagoyeva nikkhantadivasoti pakatiyā bhikkhācaraṇavelāya ativiya pāto eva vihārato nikkhantadivasabhāgo. Etadahosīti etaṃ ‘‘atippago kho’’tiādikaṃ cintanaṃ ahosi. Dakkhiṇadvārassāti rājagahanagare dakkhiṇadvārassa veḷuvanassa ca antarā ahosi, tasmā ‘‘tenupasaṅkamissa’’nti cintanā ahosīti adhippāyo. Kiṃ vādīti catūsu vādesu kataraṃ vādaṃ vadasi. Kimakkhāyīti tasseva vevacanaṃ. Kiṃ vadatīti pana cattāro vāde sāmaññato gahetvā napuṃsakaliṅgena vadati yathā kiṃ te jātaliṅgaṃ. Sabbanāmañhetaṃ, yadidaṃ napuṃsakaliṅgaṃ. Vadati etenāti vādo, dassanaṃ. Taṃ sandhāyāha ‘‘kiṃ ettha…pe… dassananti pucchantī’’ti. ‘‘Dhammapaṭisambhidā’’tiādīsu viya dhamma-saddo hetuatthoti āha ‘‘yaṃ vuttaṃ kāraṇaṃ, tassa anukāraṇa’’nti. Vādassa vacanassa anuppatti vādappavatti.

Idaṃ vacananti ‘‘ekamidāha’’ntiādivacanaṃ. ti ‘‘eke samaṇabrāhmaṇā kammavādā’’ti evaṃ pavattakathā. Accharaṃ aṅguliphoṭanaṃ arahatīti acchariyaṃ. Abbhutanti niruttinayena padasiddhi daṭṭhabbā. Sabbavādānanti sabbesaṃ catubbidhavādānaṃ. Paṭhamo hettha sassatavādo, dutiyo ucchedavādo, tatiyo ekaccasassatavādo, catuttho adhiccasamuppannavādo, tesaṃ sabbesaṃ paṭikkhepato paṭikkhepakāraṇaṃ vuttaṃ. Paṭiccasamuppādakittanaṃ vā pacurajanañāṇassa alabbhaneyyapatiṭṭhatāya gambhīrañceva, tathā avabhāsanato cetasi upaṭṭhānato gambhīrāvabhāsañca karonto. Tadeva padanti phassapadaṃyeva ādibhūtaṃ gahetvā.

Aññatitthiyasuttavaṇṇanā niṭṭhitā.

5. Bhūmijasuttavaṇṇanā

25. Purimasutteti anantare purime sutte. Vuttanayeneva veditabbanti padatthe tato visiṭṭhaṃ aniddisitvā itaraṃ atthato vibhāvetuṃ ‘‘ayaṃ pana viseso’’tiādimāha. Na kevalaṃ phassapaccayā uppajjati, atha kho phassassa sahakārīkāraṇabhūtaaññapaccayā ca uppajjatīti. Kāyenāti copanakāyena, kāyaviññattiyāti attho. Sā hi kāmaṃ paṭṭhāne āgatesu catuvīsatiyā paccayesu kenaci paccayena cetanāya paccayo na hoti. Yasmā pana kāye sati eva kāyakammaṃ nāma hoti, nāsati, tasmā sā tassā sāmaggiyabhāvena icchitabbāti vuttaṃ ‘‘kāyenapi kariyamānaṃ karīyatī’’ti. Tenāha bhagavā ‘‘kāye vā, hānanda, sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhaṃ dukkha’’nti. Vācāyapīti etthāpi eseva nayo. Manasāti pātubhūtena manasā, na manamattenāti. Attanā parehi anussāhitena. Parenāti parena anussāhena. Sampajānenāti ñāṇasampayuttacittavasena pajānantena. Asampajānenāti tathā na sampajānantena. Tassāti sukhadukkhassa. Kāyasañcetanāhetūti kāyakammanimittaṃ, kāyikassa kammassa katattā upacitattāti attho. Esa nayo sesasañcetanāsupi. Uddhaccasahagatacetanā pavattiyaṃ vipākaṃ detiyevāti ‘‘vīsati cetanā labbhantī’’ti vuttaṃ. Tathā vacīdvāreti ettha ‘‘kāmāvacarakusalākusalavasena vīsati cetanā labbhantī’’ti idaṃ tathā-saddena upasaṃharati. Rūpārūpacetanāhīti rūpāvacarārūpāvacarakusalacetanāhi. Tappaccayaṃ yathārahanti adhippāyo. Tāpi cetanāti yathāvuttā ekūnavīsati cetanā avijjāpaccayā honti kusalānampi pageva itarādhiṭṭhahitāvijjasseva uppajjanato, aññathā anuppajjanato. Yathāvuttacetanābhedanti yathāvuttaṃ kāyacetanādivibhāgaṃ. Parehi anussāhito saraseneva pavattamāno. Parehi kāriyamānoti parehi ussāhito hutvā kayiramāno. Jānantopīti anussavādivasena jānantopi. Kammameva jānantoti tadā attanā kariyamānakammameva jānanto.

Catūsūti ‘‘sāmaṃ vā pare vā sampajāno vā asampajāno vā’’ti evaṃ vuttesu catūsu ṭhānesu. Yathāvutte ekūnavīsaticetanādhamme asaṅkhārikasasaṅkhārikabhāvena sampajānakatāsampajānakatabhāvena catuguṇe katvā vuttaṃ ‘‘chasattati dvesatā cetanādhammā’’ti. Yesaṃ sahajātakoṭi labbhati, tesampi upanissayakoṭi labbhatevāti ‘‘upanissayakoṭiyā anupatitā’’tiicceva vuttā. Teti yathāvuttā sabbepi dhammā. So kāyo na hotīti ettha pasādakāyopi gahetabbo. Tenāha ‘‘yasmiṃ kāye satī’’tiādi. So kāyo na hotīti so kāyo paccayanirodhena na hoti. Vācāti saddavācā. Manoti yaṃ kiñci viññāṇaṃ. Idāni kammavaseneva yojetuṃ ‘‘apicā’’tiādi vuttaṃ. Eseva nayo ‘‘vācāpi dvārabhūtā manopi dvārabhūto’’ti. Khīṇāsavassa kathaṃ kāyo na hoti, na tassa kāyakammādhiṭṭhānanti adhippāyo. Avipākattāti avipākadhammattāti attho. Kāyo na hotīti vuttaṃ akammakaraṇabhāvato.

Tanti kammaṃ. Khettaṃ na hotīti tassa dukkhassa aviruhanaṭṭhānattā. Viruhanaṭṭhānādayo byatirekavasena vuttā. Tenāha ‘‘na hotī’’ti. Kāraṇaṭṭhenāti ādhārabhūtakāraṇabhāvena. Sañcetanāmūlakanti sañcetanānimittaṃ. Viruhanādīnaṃ atthānanti ‘‘viruhanaṭṭhenā’’tiādinā vuttānaṃ atthānaṃ. Iminā viruhanādibhāvena vedanā ‘‘sukhadukkhavedanā’’ti kathitā, nayidha jeṭṭhalakkhaṇaṃ sukhadukkhaṃ nippayojakassa sukhassa dukkhassa ca adhippetattā. Upekkhāvedanāpettha sukhasaṇhasabhāvavipākabhūtā vedanāva.

Bhūmijasuttavaṇṇanā niṭṭhitā.

6. Upavāṇasuttavaṇṇanā

26. Vaṭṭadukkhameva kathitaṃ itaradukkhassapi vipākassa saṅgaṇhanato.

Upavāṇasuttavaṇṇanā niṭṭhitā.

7. Paccayasuttavaṇṇanā

27. Paṭipāṭiyāti paṭipāṭiyā ṭhapanena. Catusaccayojanaṃ dassetuṃ pariyosāna…pe… ādi vuttaṃ. Dukkhasaccavasenāti pariññeyyabhāvavasena. Jarāmaraṇāpadesena hi pañcupādānakkhandhā vuttā, te cassa attano phalassa paccayā na honti. Taṃ sandhāya vuttaṃ ‘‘paccayaṃ jānātī’’ti. Vineyyajjhāsayavasena hettha desanā pavattā. Sampannoti samannāgato. Āgatoti upagato, adhigatoti attho. Passatīti paccavekkhaṇañāṇena paccakkhato passati, maggapaññāya evaṃ asammohapaṭivedhavasena passati. Maggañāṇeneva, na phalañāṇena. Dhammasotaṃ samāpannoti ariyadhammasotaṃ sammadeva āpanno patto. Anaye nairiyanato, aye ca iriyanato, sadevakena ca lokena ‘‘saraṇa’’nti akaraṇīyato ariyapakkhaṃ bhajanto puthujjanabhūmiṃ atikkanto. Nibbedhikapaññāyāti catunnaṃ ariyasaccānaṃ nibbijjhanakapaññāya. Āhacca tiṭṭhati maggakkhaṇe, phalakkhaṇe pana āhacca ṭhito nāma.

Paccayasuttavaṇṇanā niṭṭhitā.

8. Bhikkhusuttavaṇṇanā

28. Uttānameva sabbasova sattame āgatanayattā, vineyyajjhāsayavasena hi idaṃ suttaṃ satthārā aññasmiṃ āsane desitaṃ, parisāya vivaṭṭena sātthikāti satthu desanā āgatāti ayaṃ paṭiggāhakādhīnā hotīti dhammagāravena saṅgahaṃ āropentiyeva.

Bhikkhusuttavaṇṇanā niṭṭhitā.

9. Samaṇabrāhmaṇasuttavaṇṇanā

29. Akkharabhāṇakānanti akkhararucīnaṃ. Upasaggena padavaḍḍhanampi ruccanti. Tenāha ‘‘te hī’’tiādi.

Samaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

10. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

30. Dvīsu suttesūti navamadasamasuttesu.

Dutiyasamaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

Dasabalavaggavaṇṇanā niṭṭhitā.

4. Kaḷārakhattiyavaggo

1. Bhūtasuttavaṇṇanā

31. Ajitamāṇavenāti soḷasasu bāvariyabrāhmaṇaparicārakesu ‘‘ajito’’ti laddhanāmena māṇavena. Saṅkhā vuccati paññā, saṅkhātā pariññātā dhammā yesaṃ te saṅkhātadhammā, paṭividdhasaccā khīṇāsavā. Sekkhā pana vipākassa apariññātattā ‘‘saṅkhātadhammā’’ti na vuccanti. Sekkhadhammasamannāgamena te sekkhā. Te pana kāmaṃ puggalapaṭilābhavasena anekasahassāva honti, catumaggaheṭṭhimaphalattayassa pana vasena taṃsamaṅgitāsāmaññena na sattajanato uddhanti āha ‘‘satta jane’’ti niyametvā viseseti. Saṃkilesavajjaṃ, tato vā attānaṃ viya vineyyalokaṃ nipāti rakkhatīti nipako, tassa bhāvo nepakkaṃ, ñāṇanti āha ‘‘nepakkaṃ vuccati paññā, tāya samannāgatattā nipako’’ti.

‘‘Ko nu kho imassa pañhassa attho’’ti cintento pañhāya kaṅkhati nāma. ‘‘Kathaṃ byākaramāno nu kho satthu ajjhāsayaṃ na virodhemī’’ti cintento ajjhāsayaṃ kaṅkhati nāma. Sujānanīyatthaparicchedaṃ katvā cintanā hettha ‘‘kaṅkhā’’ti adhippetā, na vicikicchāti. Pahīnavicikiccho hi mahāthero āyasmato assajimahātherassa santikeyeva, vicinanabhūtaṃ kukkuccasadisaṃ panetaṃ vīmaṃsanamattanti daṭṭhabbaṃ. Pattaṃ ādāya carantoti pabbajitabhāvalakkhaṇaṃ. Dhammasenāpatibhāvena vā mama pattadhammadesanāvāraṃ ādāya carantoti evaṃ vā ettha attho daṭṭhabbo.

Jātanti yathārahaṃ paccayato uppannaṃ, saṅkhatanti attho. Pañhabyākaraṇaṃ upaṭṭhāsīti pañhassa byākaraṇatā paṭibhāsi. ‘‘Sammappaññāya passatī’’ti pāṭho, aṭṭhakathāyaṃ pana ‘‘sammappaññāya passato’’ti padaṃ uddharitvā ‘‘passantassā’’ti attho vutto. Taṃ ‘‘bhūtanti…pe… paṭipanno hotī’’ti imāya pāḷiyā na sameti, tasmā yathādassitapāṭho eva yutto. Yāva arahattamaggā nibbidādīnaṃ atthāyāti samitāpekkhadhammavasā padaṃ vadanti. Āhārasambhavanti paccayahetukaṃ. Sekkhapaṭipadā kathitā ‘‘nibbidāya virāgāya nirodhāya paṭipanno hotī’’ti vacanato. Esa nayo nirodhavārepi. Nibbidāti karaṇe paccattavacanaṃ, virāgā nirodhāti karaṇe nissakkavacananti āha ‘‘sabbāni kāraṇavacanānī’’ti. Anupādāti anupādāya. Bhūtamidantiādimāha sabbasuttaṃ āhaccabhāsitaṃ jinavacanameva karonto.

Bhūtasuttavaṇṇanā niṭṭhitā.

2. Kaḷārasuttavaṇṇanā

32. Tassa therassa nāmaṃ jātisamudāgataṃ. Nivattoti pubbe vaṭṭasotassa paṭisotaṃ gantuṃ āraddho, taṃ avisahanto anusotameva gacchanto, tato nivatto pariklesavidhame asaṃsaṭṭho viyutto hoti. Ettha cetanāti vā assāso. Hīnāyāvattanaṃ nāma kāmesu sāpekkhatāya, tattha ca nirapekkhatā tatiyamaggādhigamenāti dassento ‘‘tayo magge’’tiādimāha. Sāvakapāramīñāṇaṃ therassa arahattādhigamena nipphannaṃ, tasmā tassa taṃ uparimakoṭiyā assāso vutto. Ugghāṭitāti vivaṭā, vūpasamitāti attho. Tatthāti arahattappattiyaṃ. Vicikicchābhāvanti nibbematikataṃ.

Na evaṃ byākatāti ‘‘khīṇā jātī’’tiādikā evaṃ uttānakaṃ na byākatā, pariyāyena pana byākatā. Kenacīti kenacipi kāraṇena. Evaṃ uttānakaṃ byākarissati.

Tassa paccayassa khayāti tassa kammabhavasaṅkhātassa paccayassa avijjāya sahakāritāyaṃ saṅgahitassa khayā anuppādā nirodhā. Khīṇasminti khīṇe. Anuppādanirodhena niruddhe jātiyā yathāvutte paccaye. Jātisaṅkhātaṃ phalaṃ khīṇaṃ anuppattidhammataṃ āpāditanti. Viditaṃ ñātaṃ. Ājānāti catusaccaṃ heṭṭhimamaggehi ñātaṃ anatikkamitvāva paṭivijjhatīti aññā aggamaggo. Tadupacārena aggaphalaṃ idha ‘‘aññā’’ nāma. Paccayoti bhavūpapattiyā paccayo paṭiccasamuppādo.

Meti mayā. Aññāsi ākāraggahaṇena cittācāraṃ jānāti. Tenāti bhagavatā. Byākaraṇaṃ anumoditaṃ pañhabyākaraṇassa visayakatabhāvato.

Ayamassa visayoti ayaṃ vedanā assa sāriputtattherassa savisayo tattha visayabhāvena pavattattā. Kiñcāpīti kiñcāpi sukhā vedanā ṭhitisukhā dukkhā vedanā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā. Vipariṇāmakoṭiyāti aniccabhāvena sabbāva vedanā dukkhā nāma. Sukhapaṭikkhepatopi hi sukhapītiyā pharaṇatāya sukhāti tikkhamattena vipariṇāmadukkhāti vipariṇāmato abhāvādhigamena sukhanirodhakkhaṇamattena. Tathā hi vuttaṃ papañcasūdaniyaṃ ‘‘sukhāya vedanāya atthibhāvo sukha’’nti. Sukhakāmo dukkhaṃ titikkhati. Apariññātavatthukānañhi sukhavedanuparamo dukkhato upaṭṭhāti, tasmāyamattho viyogena dīpetabbo. ‘‘Dukkhā vipariṇāmasukhā’’ti etthāpi eseva nayo. Tathācāha papañcasūdaniyaṃ ‘‘dukkhāya vedanāya natthibhāvo sukha’’nti. Dukkhavedanuparamo hi vuttānaṃ sukhato upaṭṭhāti evāti vadanti. Tassa yogassa vūpasamena ‘‘aho sukhaṃ jāta’’nti majjhattavedanāya jānanabhāvo yāthāvato avabujjhanaṃ sukhaṃ. Adukkhamasukhāpi vedanā vijānantassa sukhaṃ hoti tassa sukhumatāya viññeyyabhāvato. Yathā rūpārūpadhammānaṃ salakkhaṇato sāmaññalakkhaṇato ca sammadeva avabodho paramaṃ sukhaṃ. Tenāha –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

Aññāṇadukkhāti ajānanabhāvo adukkhamasukhāvedanāya dukkhaṃ. Sammā vibhāgajānanasabhāvo ñāṇassa sambhavo. Ñāṇasampayuttā hi ñāṇūpanissayā adukkhamasukhā vedanā pasatthākārā, yato sā iṭṭhā ceva iṭṭhaphalā cāti. Ajānanabhāvoti ettha vuttavipariyāyena attho veditabbo. ‘‘Dukkhanti vidito’’ti pāḷi, aṭṭhakathāyaṃ pana viditanti paduddhāro kato, taṃ atthadassanamattanti daṭṭhabbaṃ.

Vedanāparicchedajānaneti ‘‘tisso imā vedanā’’ti evaṃ paricchedato jānane. Aññāsīti kadā aññāsi? Imasmiṃ desanākāleti vadanti, paṭivedhakāleti pana yuttaṃ. Yathāpaṭividdhā hi vedanā idha therena desitāti. Iminā kāraṇenāti ‘‘yadaniccaṃ taṃ dukkha’’nti vedanānaṃ aniccatāya dukkhabhāvajānanasaṅkhātena kāraṇena. Taṃnimittaṃ hissa vedanāsu taṇhā na uppajjati. Atippapañcoti ativitthāro. Dukkhasmiṃ antogadhaṃ dukkhapariyāpannattā. Dukkhanti sabbaṃ vedayitaṃ dukkhaṃ saṅkhāradukkhabhāvato. Ñātamatteti yāthāvato avabujjhanamatte. Taṇhā na tiṭṭhatīti na santiṭṭhati nappavattati.

Kathaṃ vimokkhāti ajjhattabahiddhābhedesu vimuttā. Hetumhi cetaṃ nissakkavacananti hetuatthena karaṇavacanena atthamāha ‘‘katarena vimokkhenā’’ti. Karaṇatthepi vā etaṃ nissakkavacananti tathā vuttaṃ. Abhinivesoti vipassanārambho. Bahiddhādhammāpi daṭṭhabbāyeva sabbassapi pariññeyyassa parijānitabbato. Ñāṇaṃ pavattetvā. Teti ajjhattasaṅkhāre. Vavatthapetvāti salakkhaṇato paricchinditvā. Bahiddhā otāretīti bahiddhāsaṅkhāresu ñāṇaṃ otāreti. Ajjhattaṃ otāretīti ajjhattasaṅkhāre sammasati. Tatra tasmiṃ catukke. Tesaṃ vavatthānakāleti tesaṃ ajjhattasaṅkhārānaṃ vipassanākāle.

Sabbupādānakkhayāti sabbaso upādānānaṃ khayā. Kāmaṃ diṭṭhisīlabbataattavādupādānāni paṭhamamaggeneva khīyanti, kāmupādānaṃ pana aggamaggenāti tassa vasena ‘‘sabbupādānakkhayā’’ti vadanto thero attano arahattapattiṃ byākaroti. Tenāha ‘‘āsavā nānussavantī’’ti. Satoti iminā sativepullappattiṃ dasseti. Cakkhuto rūpe savantīti cakkhuviññāṇavīthiyaṃ tadanugatamanoviññāṇavīthiyañca rūpārammaṇā āsavā pavattantīti. Kiñcāpi tattha kusalādīnampi pavatti atthi, kāmāsavādayo eva vaṇato yūsaṃ viya paggharaṇakaasucibhāvena sandanti, tathā sesavāresu. Tenāha ‘‘eva’’ntiādi, tasmā te eva ‘‘āsavā’’ti vuccanti. Tattha hi paggharaṇakaasucimhi niruḷho āsavasaddo. ‘‘Attānaṃ nāvajānāmī’’ti vuttattā ‘‘omānapahānaṃ kathita’’nti āha. Tena āsavesu samudāyupalakkhaṇaṃ kathitanti daṭṭhabbaṃ. Na hi seyyamānādippahānena vinā hīnamānaṃyeva pajahati. Pajānanāti ‘‘nāparaṃ itthattāyā’’ti vuttapajānanasampanno hotīti.

Sarūpabhedatopīti ‘‘cattāro’’ti evaṃ parimāṇaparicchedatopi. Idaṃ bhagavā dassento āhāti sambandho. Idanti ca ‘‘ayampi kho’’tiādivacanaṃ sandhāyāha.

Asambhinnāya evāti yathānisinnāya eva, avuṭṭhitāya evāti attho. Puggalathomanatthanti desanākusalānaṃ ānandattherādīnaṃ puggalānaṃ pasaṃsanatthaṃ ukkaṃsanatthaṃ. Dhammathomanatthanti paṭipattidhammassa pasaṃsanatthaṃ. Tepīti ānandattherādayo bhikkhūpi. Dhammapaṭiggāhakā bhikkhū. Attheti sīlādiatthe. Dhammeti pāḷidhamme.

Assāti bhagavato. Ānubhāvaṃ karissati ‘‘divasañcepi bhagavā’’tiādinā. Nanti sāriputtattheraṃ. Ahampi tatheva thomessāmi ‘‘sā hi bhikkhū’’tiādinā. Evaṃ cintesīti evaṃ vakkhamānena dhammadāyādadesanāya cintitākārena cintesi. Tenāha ‘‘yathā’’tiādi. Ekajjhāsayāyāti samānādhippāyāya. Matiyāti paññāya. Ayaṃ desanā aggāti bhagavā dhammasenāpatiṃ guṇato evaṃ paggaṇhātīti katvā vuttaṃ.

Pakāsetvāti guṇato pākaṭaṃ paññātaṃ katvā sabbasāvakehi seṭṭhabhāve ṭhapetukāmo. Cittagatiyā cittavasena kāyassa pariṇāmanena ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti kāyasamānagatikattādhiṭṭhānena. Kathaṃ pana kāyo dandhappavattiko lahuparivattena cittena samānagatiko hotīti? Na sabbathā samānagatiko. Yatheva hi kāyavasena cittavipariṇāmane cittaṃ sabbathā kāyena samānagatikaṃ hoti. Na hi tadā cittaṃ sabhāvasiddhena attano khaṇena avattitvā dandhavuttikassa rūpadhammassa khaṇena vattituṃ sakkoti, ‘‘idaṃ cittaṃ ayaṃ kāyo viya hotū’’ti panādhiṭṭhānena dandhagatikassa kāyassa anuvattanato yāva icchitaṭṭhānappatti hoti, tāva kāyagatianulomeneva hutvā santānavasena pavattamānaṃ cittaṃ kāyagatiyā pariṇāmitaṃ nāma hoti, evaṃ ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti adhiṭṭhānena pageva sukhalahusaññāya sampāditattā abhāvitiddhipādānaṃ viya dandhaṃ avattitvā yathā lahukatipayacittavāreheva icchitaṭṭhānappati hoti, evaṃ pavattarūpatā viññāyatīti.

Adhippāyānurūpameva tassa bhagavato thomanāya katattā. Idaṃ nāma atthajātaṃ bhagavā pucchissatīti pubbe mayā aviditaṃ apassaṃ. Āsayajānanatthanti ‘‘evaṃ byākarontena satthu ajjhāsayo gahito hotī’’ti evaṃ satthu ajjhāsayajānanatthaṃ. Dutiyaṃ pañhaṃ pucchanto bhagavā paṭhamaṃ pañhaṃ anumodi dutiyaṃ pañhaṃ pucchanteneva paṭhamapañhavissajjanassa sampaṭicchitabhāvato.

Etaṃ ahosīti etaṃ parivitakkanaṃ ahosi. Assāti kaḷārakhattiyassa bhikkhuno. Dhamme dahatīti dhammadhātu, sāvakapāramīñāṇaṃ, sāvakavisaye dhamme dahati yāthāvato ajite katvā ṭhapetīti attho. Tenāha ‘‘dhammadhātū’’tiādi. Sabbaññutaññāṇagatikameva visaye. Gocaradhammeti gocarabhūte ñeyyadhamme.

Kaḷārasuttavaṇṇanā niṭṭhitā.

3. Ñāṇavatthusuttavaṇṇanā

33. Ñāṇameva ñāṇavatthu sampattīnaṃ kāraṇabhāvato. Catūsūti catusaccassa bodhanavasena vuttesu catūsu ñāṇesu. Paṭhamanti ‘‘jarāmaraṇe ñāṇa’’nti evaṃ vuttaṃ ñāṇaṃ, yena dhāraṇaparicayamanasikāravasena pavattaṃ sabbaṃ gaṇhi. Sannicayañāṇamayaṃ savanamayaṃ nāmatveva veditabbaṃ. Sabhāvato paccayato cassa pariggaṇhanañāṇaṃ sammasanañāṇaṃtveva veditabbaṃ. Jarāmaraṇasīsena cettha jarāmaraṇavantova dhammā gahitā. Paṭivedhañāṇanti asammohato paṭivijjhanañāṇaṃ. Iminā dhammenāti hetumhi karaṇavacanaṃ. Imassa hi dhammassa adhigamahetu ayaṃ ariyo atītānāgate nayenapi catusaccadhamme abhisambujjhati. Maggañāṇameva pana atītānāgate nayanasadisaṃ katvā dassetuṃ ‘‘maggañāṇadhammena vā’’ti dutiyavikappo vutto. Evañhi ‘‘akālika’’nti samatthitaṃ hoti.

Ñāṇacakkhunā diṭṭhenāti dhammacakkhubhūtena ñāṇacakkhunā asammohapaṭivedhavasena paccakkhato diṭṭhena. Paññāya viditenāti maggapaññāya tatheva viditena. Yasmā tathā diṭṭhaṃ viditaṃ sabbaso pattaṃ mahāupāyo hoti, tasmā vuttaṃ ‘‘pariyogāḷhenā’’ti. Diṭṭhenāti vā dassanena, dhammaṃ passitvā ṭhitenāti attho. Viditenāti cattāri saccāni viditvā pākaṭāni katvā ṭhitena. Akālikenāti na kālantaravipākadāyinā. Pattenāti cattāri saccāni patvā ṭhitattā dhammaṃ pattena. Pariyogāḷhenāti catusaccadhamme pariyogāhitvā ṭhitena. Atītānāgate nayaṃ netīti atīte ca anāgate ca nayaṃ neti harati peseti. Idaṃ pana paccavekkhaṇañāṇassa kiccaṃ, satthārā pana maggañāṇaṃ atītānāgate nayanasadisaṃ kataṃ taṃmūlakattā. Atītamaggassa hi paccavekkhaṇaṃ nāma hoti, tasmā maggañāṇaṃ nayanasadisaṃ kataṃ nāma hoti, paccavekkhaṇañāṇena pana nayaṃ neti. Tenāha ‘‘ettha cā’’tiādi. Yathā pana tena nayaṃ neti. Taṃ ākāraṃ dassetuṃ ‘‘ye kho kecī’’tiādi vuttaṃ. Ettha ca nayanuppādanaṃ nayañāṇasseva pavattiviseso. Tena vuttaṃ ‘‘paccavekkhaṇañāṇassa kicca’’nti. Kiñcāpi ‘‘imināti maggañāṇadhammena vā’’ti vuttaṃ, duvidhaṃ pana maggaphalañāṇaṃ sammasanañāṇapaccavekkhaṇāya mūlakāraṇaṃ, na nayanassāti duvidhena ñāṇadhammenāti na na yujjati. Tathā catusaccadhammassa ñātattā maggaphalasaṅkhātassa vā dhammassa saccapaṭivedhasampayogaṃ gatattā ‘‘nayanaṃ hotū’’ti tena ‘‘iminā dhammenā’’ti ñāṇassa visayabhāvena ñāṇasampayogena tadañātenāti ca attho na na yujjati. Anuayeti dhammañāṇassa anurūpavasena aye bujjhanañāṇe diṭṭhānaṃ adiṭṭhānayanato adiṭṭhassa diṭṭhatāya ñāpanato ca. Tenāha ‘‘dhammañāṇassa anugamane ñāṇa’’nti. Khīṇāsavassa sekkhabhūmi nāma aggamaggakkhaṇo. Kasmā panetaṃ evaṃ vuttanti ce? ‘‘Evaṃ jarāmaraṇaṃ pajānātī’’tiādinā vattamānavasena desanāya pavattattā.

Ñāṇavatthusuttavaṇṇanā niṭṭhitā.

4. Dutiyañāṇavatthusuttavaṇṇanā

34. Sattarīti ta-kārassa ra-kārādesaṃ vuttaṃ. Sattatisaddena vā samānattho sattarisaddo. Byañjanarucivasena byañjanaṃ bhaṇantīti byañjanabhāṇakā. Tenāha ‘‘bahubyañjanaṃ katvā’’tiādi. Tiṭṭhati tattha phalaṃ tadāyattavuttitāyāti ṭhiti, paccuppannalakkhaṇassa dhammassa ṭhiti dhammaṭṭhiti. Atha vā dhammoti kāraṇaṃ, paccayoti attho. Dhammassa yo ṭhitisabhāvo, sova dhammato añño natthīti dhammaṭṭhiti, paccayo. Tattha ñāṇaṃ dhammaṭṭhitiñāṇaṃ. Tenāha āyasmā dhammasenāpati – ‘‘paccayapariggahe paññā dhammaṭṭhitiñāṇa’’nti (paṭi. ma. mātikā 4). Tathā cāha ‘‘paccayākāre ñāṇa’’ntiādi. Tattha dhammānanti paccayuppannadhammānaṃ. Pavattiṭṭhitikāraṇattāti pavattisaṅkhātāya ṭhitiyā kāraṇattā. ‘‘Jātipaccayā jarāmaraṇa’’ntiādinā addhattaye anvayabyatirekavasena pavattiyā chabbidhassa ñāṇassa. Khayo nāma vināso, sova bhedoti. Virajjanaṃ palujjanaṃ. Nirujjhanaṃ antaradhānaṃ. Ekekasminti jarāmaraṇādīsu ekekasmiṃ. Pubbe ‘‘yathābhūtañāṇa’’nti taruṇavipassanaṃ āha. Tasmā idhāpi dhammaṭṭhitiñāṇaṃ vipassanāti gahetvā ‘‘vipassanāpaṭivipassanā kathitā’’ti vuttaṃ.

Dutiyañāṇavatthusuttavaṇṇanā niṭṭhitā.

5. Avijjāpaccayasuttavaṇṇanā

35. Desanaṃ osāpesīti yathāraddhakathaṃ ṭhapesi. Tattha nisinnassa diṭṭhigatikassa laddhiyā bhindanavasena upari kathetukāmo. Buddhānañhi desanāvāraṃ pacchindāpetvā pucchituṃ samattho nāma koci natthi. Tenāha ‘‘diṭṭhigatikassa okāsadānattha’’nti. Duppañho eso sattūpaladdhiyā pucchitattā. Sattūpaladdhivādapadenāti ‘‘satto jīvo upalabbhatī’’ti evaṃ pavattadiṭṭhidīpakapadavasena. Vadanti etenāti vādo. Diṭṭhi-saddo pana dvayasaṅgahito, brahmacariyavāso pana paramatthato ariyamaggabhāvanāti āha ‘‘ariyamaggavāso’’ti. Ayaṃ diṭṭhīti anaññe sarīrajīvāti diṭṭhi. ‘‘Jīvo’’ti ca jīvitameva vadanti. Vaṭṭanti duvidhaṃ vaṭṭaṃ. Nirodhentoti anuppattidhammataṃ āpādento. Samucchindantoti appavattiyaṃ pāpanena upacchindanto. Tadetaṃ maggena nirodhetabbaṃ vaṭṭaṃ nirujjhatīti yojanā. ‘‘Ayaṃ satto vināsaṃ abhāvaṃ patvā sabbaso ucchijjatī’’ti evaṃ ucchedadiṭṭhiyā gahitākārassa sambhave saccabhāve sati. Na hotīti sātthako na hoti.

Gacchatīti sarīrato nikkhamitvā gacchati. Vivaṭṭentoti appavattiṃ karontoti attho. Vivaṭṭetuṃ na sakkoti niccassa appavattiṃ pāpetuṃ asakkuṇeyyattā. Micchādiṭṭhi sammādiṭṭhiṃ vijjhati asamāhitapuggalasevanavasena tathā pavattituṃ appadānavasena ca pajahitabbāpajahanavasena sammādiṭṭhiṃ vijjhati. Visūkamivāti kaṇḍako viya. Na kevalaṃ ananuvattakova, atha kho virodhopi ‘‘nicca’’ntiādinā pavattanadhammatāya viññāpanato. Virūpaṃ bībhacchaṃ phanditaṃ vipphanditaṃ. Paṇṇapupphaphalapallavānaṃ avatthubhūto tālo eva tālāvatthu ‘‘asive sivā’’ti vohāro viya. Keci pana ‘‘tālavatthukatānī’’ti paṭhanti, avatthubhūtatāya tālo viya katānīti attho. Tenāha ‘‘matthakacchinnatālo viyā’’ti. Anuabhāvanti vināsaṃ.

Avijjāpaccayasuttavaṇṇanā niṭṭhitā.

6. Dutiyaavijjāpaccayasuttavaṇṇanā

36. Iti vāti evaṃ vā. Jarāmaraṇassa ceva jarāmaraṇasāmikassa ca khaṇavasena yo vadeyya. Avisāradadhātuko pucchituṃ acchekatāya maṅkubhāvena jāto. Tenāha ‘‘pucchituṃ na sakkotī’’ti.

Dutiyaavijjāpaccayasuttavaṇṇanā niṭṭhitā.

7. Natumhasuttavaṇṇanā

37. Na tumhākanti kāyassa anattaniyabhāvadassanameva panetanti yā tassa anattaniyatā, taṃ dassetuṃ ‘‘attani hī’’tiādi vuttaṃ. Yadi na attaniyaṃ, parakiyaṃ nāma siyāti, tampi natthīti dassento ‘‘nāpi aññesa’’nti āha. Nayidaṃ purāṇakammamevāti ‘‘idaṃ kāyo’’ti vuttasarīraṃ purāṇakammameva na hoti. Na hi kāyo vedanāsabhāvo. Paccayavohārenāti kāraṇopacārena. Abhisaṅkhatantiādi napuṃsakaliṅgavacanaṃ. Purimaliṅgasabhāgatāyāti ‘‘purāṇamidaṃ kamma’’nti evaṃ vuttapurimanapuṃsakaliṅgasabhāgatāya. Aññamaññābhimukhehi samecca paccayehi kato abhisaṅkhatoti āha ‘‘paccayehi katoti daṭṭhabbo’’ti. Abhisañcetayitanti tathā abhisaṅkhatattasaṅkhātena abhimukhabhāvena cetayitaṃ pakappitaṃ, pavattitanti attho. Cetanāvatthukoti cetanāhetuko. Vedaniyanti vedanāya hitaṃ vatthārammaṇabhāvena vedanāya paccayabhāvato. Tenāha ‘‘vedaniyavatthū’’ti.

Natumhasuttavaṇṇanā niṭṭhitā.

8. Cetanāsuttavaṇṇanā

38. Yañcāti ettha ca-saddo aṭṭhāne. Tena cetanāya viya pakappānānusayānampi viññāṇassa ṭhitiyā vakkhamānaṃyeva avisiṭṭhaṃ ārammaṇabhāvaṃ joteti. Kāmaṃ tīsupi padesu ‘‘pavatteti’’icceva attho vutto, vattanattho pana cetanādīnaṃ yathākkamaṃ cetayanapakappanānusayanarūpo visiṭṭhaṭṭho daṭṭhabbo. Tebhūmakakusalākusalacetanā gahitā kammaviññāṇassa paccayaniddhāraṇametanti. Taṇhādiṭṭhikappā gahitā yathārahanti adhippāyo. Aṭṭhasupi hi lobhasahagatacittesu taṇhākappo, tattha catūsveva diṭṭhikappoti. Kāmaṃ anusayā lokiyakusalacetanāsupi anusentiyeva, akusalesu pana pavatti pākaṭāti ‘‘dvādasannaṃ cetanāna’’nti vuttaṃ. Sahajātakoṭiyāti idaṃ paccuppannāpi kāmarāgādayo anusayāva vuccanti taṃsadisatāyāti vuttaṃ. Na hi kālabhedena lakkhaṇappabhedo atthīti. Anāgatā eva hi kāmarāgādayo nippariyāyato ‘‘anusayā’’ti vattabbataṃ arahanti. Paccayuppanno vaṭṭatīti āha ‘‘ārammaṇaṃ paccayo’’ti. Kammaviññāṇassa ṭhitatthanti kammaviññāṇasseva pavattiyā. Tasmiṃ paccaye satīti tasmiṃ cetanāpakappanānusayasaññite paccaye sati patiṭṭhā viññāṇassa hoti. Santāne phaladānasamatthatāyeva hotīti ‘‘patiṭṭhā hoti, tasmiṃ patiṭṭhite’’ti vuttaṃ. Sanniṭṭhāpakacetanāvasena viruḷheti. Patiṭṭhiteti hi iminā kammassa katabhāvo vutto, ‘‘viruḷhe’’ti iminā upacitabhāvo. Tenāha ‘‘kammaṃ javāpetvā’’tiādi. Tattha puretaraṃ uppannāhi kammacetanāhi laddhapaccayattā balappattāya sanniṭṭhāpakacetanāya kammaviññāṇaṃ laddhapatiṭṭhaṃ viruḷhamūlañca hotīti vuttaṃ ‘‘nibbattamūle jāte’’ti. Tathā hi sanniṭṭhāpakacetanā vipākaṃ dentaṃ anantare jātivasena deti upapajjavedanīyakammanti.

Tebhūmakacetanāyāti tebhūmakakusalākusalacetanāya. Appavattanakkhaṇoti idha pavattanakkhaṇo jāyamānakkhaṇo. Na jāyamānakkhaṇo appavattanakkhaṇo na kevalaṃ bhaṅgakkhaṇo appahīnānusayassa adhippetattā. Appahīnakoṭiyāti asamucchinnabhāvena. Tadidaṃ tebhūmakakusalākusalacetanāsu appavattamānāsu anusayānaṃ sahajātakoṭiādinā pavatti nāma natthi, vipākādīsu appahīnakoṭiyā pavattati karontassa abhāvatoti imamatthaṃ sandhāya vuttaṃ. Avāritattāti paṭipakkheti avāritabbattā. Paccayova hoti viññāṇassa ṭhitiyā.

Paṭhamadutiyavārehi vaṭṭaṃ dassetvā tatiyavāre ‘‘no ce’’tiādinā vivaṭṭaṃ dassitanti ‘‘paṭhamapade tebhūmakakusalākusalacetanā nivattā’’tiādi vuttaṃ. Tattha nivattāti akaraṇato appavattiyā apagatā. Taṇhādiṭṭhiyo nivattāti yojanā. Vuttappakāresūti ‘‘tebhūmakavipākesū’’tiādinā vuttappakāresu.

Etthāti imasmiṃ sutte. Ettha cetanāpakappanānaṃ pavattanavasena dhammaparicchedo dassitoti ‘‘cetetīti tebhūmakakusalākusalacetanā gahitā’’tiādinayo idheva hotīti dassito. Catassoti paṭighadvayamohamūlasamāgatā catasso akusalacetanā. Catūsu akusalacetanāsūti yathāvuttāsu eva catūsu akusalacetanāsu, itarā pana ‘‘na pakappetī’’ti iminā paṭikkhepena nivattāti. Sutte āgataṃ vāretvāti ‘‘no ca pakappetī’’ti evaṃ paṭikkhepavasena sutte āgataṃ vajjetvā. ‘‘Na pakappetī’’ti hi iminā aṭṭhasu lobhasahagatacittesu sahajātakoṭiyā pavattaanusayo nivattito tesaṃ cittānaṃ appavattanato, tasmā taṃ ṭhānaṃ ṭhapetvāti attho. Purimasadisova purimanayesu vuttanayena gahetabbo dhammaparicchedattā.

Tadappatiṭṭhiteti samāsabhāvato vibhattilopo, sandhivasena da-kārāgamo, tassa appatiṭṭhitaṃ tadappatiṭṭhitaṃ, tasmiṃ tadappatiṭṭhiteti evamettha samāsapadasiddhi daṭṭhabbā. Etthāti etasmiṃ tatiyavāre arahattamaggassa kiccaṃ kathitaṃ sabbaso anusayanibbattibhedanato. Khīṇāsavassa kiccakaraṇantipi vattuṃ vaṭṭati sabbaso vedanādīnaṃ paṭikkhepabhāvato. Nava lokuttaradhammātipi vattuṃ vaṭṭati maggapaṭipāṭiyā anusayasamugghāṭanato maggānantarāni phalāni, tadubhayārammaṇañca nibbānanti. Viññāṇassāti kammaviññāṇassa. Punabbhavasīsena anantarabhavasaṅgahitaṃ nāmarūpaṃ paṭisandhiviññāṇameva vā gahitanti āha ‘‘punabbhavassa ca antare eko sandhī’’ti. Bhavajātīnanti ettha ‘‘dutiyabhavassa tatiyabhave jātiyā’’ti evaṃ paramparavasena gahetabbaṃ. Āyatiṃ punabbhavābhinibbattigahaṇena pana nānantariyato kammabhavo gahito, jātihetuphalasiddhipettha vuttā evāti veditabbaṃ. Ettha ca ‘‘no ce, bhikkhave, ceteti no ca pakappeti, atha kho anusetī’’ti evaṃ bhagavatā dutiyanaye pubbabhāge bhavanibbattakakusalākusalāyūhanaṃ, pakappanañca vināpi bhavesu diṭṭhādīnavassa yogino anusayapaccayā vipassanācetanāpi paṭisandhijanakā hotīti dassanatthaṃ kusalākusalassa appavatti cepi, tadā vijjamānatebhūmakavipākādidhammesu appahīnakoṭiyā anusayitakilesappaccayā bhavavajjassa kammaviññāṇassa patiṭṭhitatā hotīti dassanatthañca vutto. ‘‘Na ceteti pakappeti anusetī’’ti ayaṃ nayo na gahito cetanaṃ vinā pakappanassa abhāvato.

Cetanāsuttavaṇṇanā niṭṭhitā.

9. Dutiyacetanāsuttavaṇṇanā

39. Viññāṇanāmarūpānaṃ antare eko sandhīti hetuphalasandhi viññāṇaggahaṇena kammaviññāṇassa gahitattā. Nāmarūpaṃ pana vipākanāmarūpamevāti pākaṭameva. Sesaṃ suviññeyyameva.

Dutiyacetanāsuttavaṇṇanā niṭṭhitā.

10. Tatiyacetanāsuttavaṇṇanā

40. Rūpādīsu chasu ārammaṇesu. Tena cettha bhavattayaṃ saṅgaṇhāti chaḷārammaṇapariyāpannattā. Tasseva bhavattayassa patthanā paṇidhānādivasena nati nāma. Āgatimhi gatīti paccupaṭṭhānavasena abhimukhaṃ gati pavatti etasmāti āgati, kammādinimittaṃ. Tasmiṃ paṭisandhiviññāṇassa gati pavatti nibbatti hoti. Tenāha ‘‘āgate’’tiādi. Cutūpapātoti cavanaṃ cuti, maraṇaṃ. Upapajjanaṃ nibbatti, upapāto. Cutito upapāto punaruppādo. Tenāha ‘‘evaṃ viññāṇassā’’tiādi. Itoti nibbattabhavato. Tatthāti punabbhavasaṅkhāte āyatibhave. Ekova sandhīti eko hetuphalasandhi eva kathito.

Tatiyacetanāsuttavaṇṇanā niṭṭhitā.

Kaḷārakhattiyavaggavaṇṇanā niṭṭhitā.

5. Gahapativaggo

1. Pañcaverabhayasuttavaṇṇanā

41. Yatoti yasmiṃ kāle. Ayañhi to-saddo dā-saddo viya idha kālavisayo. Tenāha ‘‘yadā’’ti. Bhayaveracetanāyoti bhāyitabbaṭṭhena bhayaṃ, verapasavanaṭṭhena veranti ca laddhanāmā cetanāyo. Pāṇātipātādayo hi yassa pavattanti, yañca uddissa pavattiyanti, ubhaye sabhayabheravāti te eva bhāyitabbabhayaverajanakāvāti. Sotassa ariyamaggassa ādito paṭṭhāya paṭipattiadhigamo sotāpatti, tadatthāya tattha patiṭṭhitassa ca aṅgāni sotāpattiyaṅgāni, tadubhayaṃ sandhāyāha ‘‘duvidhaṃ sotāpattiyā aṅga’’nti, sotāpattiatthaṃ aṅganti attho. Yaṃ pubbabhāgeti yaṃ sayaṃ sotāpattimaggaphalapaṭilābhato pubbabhāge tadatthāya saṃvattati. Kiṃ pana tanti āha ‘‘sappurisasaṃsevo’’tiādi. Sappurisānaṃ buddhādīnaṃ ariyañāṇasaññāṇajātā payirupāsanā, saddhammassavanaṃ catusaccadhammassavanaṃ, yoniso upāyena aniccādito manasi karaṇaṃ yoniso manasikāro, ussukkāpentena dhammassa nibbānassa anudhammapaṭipajjanaṃ dhammānudhammapaṭipattīti etāni sotāpattiyā aṅgāni. Aṭṭhakathāyaṃ pana sotāpattiaṅganti padaṃ apekkhitvā ‘‘evaṃ āgata’’nti vuttaṃ. Ṭhitassa puggalassa aṅgaṃ. Sotāpanno aṅgīyati ñāyati etenāti sotāpannassa aṅgantipi vuccati. Idaṃ pacchā vuttaṃ aṅgaṃ. Dosehi ārakāti ariyoti āha ‘‘niddoso’’ti. Kathaṃ avijjā saṅkhārānaṃ paccayotiādinā kenacipi anupārambhiyattā nirupārambho. Ñāṇaṃ sandhāya ‘‘niddoso’’ti vuttaṃ, paṭiccasamuppādaṃ sandhāya ‘‘nirupārambho’’ti vadanti. Ubhayampi pana sandhāya ubhayaṃ vuttanti apare. Paṭiccasamuppādo ettha adhippeto. Tathā hi vuttaṃ ‘‘aparāparaṃ uppannāya vipassanāpaññāyā’’ti. Na hi maggañāṇaṃ vipassanāpaññāti. Sammā upāyattā tassa paṭiccasamuppanne yāthāvato ñāyatīti ñāyo, paṭiccasamuppādo. Ñāṇaṃ pana ñāyati so etenāti ñāyo.

Tatthāti niraye. Maggasotanti maggassa sotaṃ. Āpannoti adhigato. Apāyesu uppajjanasaṅkhāto vinipātadhammo etassāti vinipātadhammo, na vinipātadhammo avinipātadhammo. Paraṃ ayananti ativiya savisaye ayitabbaṃ bujjhitabbaṃ. Yesañhi dhātūnaṃ gatiattho, buddhipi tesaṃ attho. Tenāha ‘‘avassaṃ abhisambujjhanako’’ti.

Pāṇātipātakammakāraṇāti pāṇātipātasaṅkhātassa pāpakammassa karaṇahetu. Veraṃ vuccati virodho, tadeva bhāyitabbato bhayanti āha ‘‘bhayaṃ veranti atthato eka’’nti. Idaṃ bāhiraṃ veraṃ nāma tassa verassa mūlabhūtato verakārapuggalato bahibhāvattā. Teneva hi tassa verakārapuggalassa uppannaṃ veraṃ sandhāya ‘‘idaṃ ajjhattikaveraṃ nāmā’’ti vuttaṃ, tannissitassa verassa mūlabhūtā verakārapuggalacetanā uppajjati paharituṃ asamatthassapīti adhippāyo. Na hi nerayikā nirayapālesu paṭipaharituṃ sakkonti. Nirayapālassa cetanā uppajjatīti etena ‘‘atthi niraye nirayapālā’’ti dasseti. Yaṃ panetaṃ bāhiraveranti yamidaṃ diṭṭhadhammikaṃ samparāyikañca bāhiraṃ veraṃ. Puggalaveranti vuttaṃ attakiccaṃ sādhetuṃ asakkonto kevalaṃ parapuggale uppannamattaṃ veranti katvā. Atthato ekameva ‘‘cetasika’’nti visesetvā vuttattā. Sesapadesūti ‘‘adinnādānapaccayā’’tiādinā āgatesu sesakoṭṭhāsesu. Attho bhaggoti attho dhaṃsito. Adhigatenāti maggena adhigatena. ‘‘Abhigatenā’’tipi pāṭho, adhivuttenāti attho. Tenāha ‘‘acalappasādenā’’ti.

Pañcaverabhayasuttavaṇṇanā niṭṭhitā.

2. Dutiyapañcaverabhayasuttavaṇṇanā

42. Bhikkhūnaṃ kathitabhāvamattameva visesoti etena yā satthārā ekaccānaṃ desitadesanā, puna tadaññesaṃ veneyyadamakusalena kālantare teneva desitā, sā dhammasaṃgāhakehi ‘‘mā no satthudesanā sampaṭiggahaṃ vinā nassatū’’ti visuṃ saṅgahaṃ āropitāti dasseti.

Dutiyapañcaverabhayasuttavaṇṇanā niṭṭhitā.

3. Dukkhasuttavaṇṇanā

43. Samudayanaṃ samudayo, samudeti etamhāti samudayo, evaṃ ubhinnaṃ samudayānamatthatopi bhedo veditabbo. Paccayāva paccayasamudayo. Āraddhavipassako ‘‘imañca imañca paccayasāmaggiṃ paṭicca ime dhammā khaṇe khaṇe uppajjantī’’ti passanto ‘‘paccayasamudayaṃ passantopi bhikkhu khaṇikasamudayaṃ passatī’’ti vutto paccayadassanamukhena nibbattikkhaṇassa dassanato. So pana khaṇe khaṇe saṅkhārānaṃ nibbattiṃ passituṃ āraddho ‘‘imehi nāma paccayehi nibbattatī’’ti passati. ‘‘So khaṇikasamudayaṃ passanto paccayaṃ passatī’’ti vadanti. Yasmā pana paccayato saṅkhārānaṃ udayaṃ passanto khaṇato tesaṃ udayadassanaṃ hoti, khaṇato etesaṃ udayaṃ passato pageva paccayānaṃ suggahitattā paccayato dassanaṃ sukhena ijjhati, tasmā vuttaṃ ‘‘paccayasamudayaṃ passantopī’’tiādi. Atthaṅgamadassanepi eseva nayo. Accantatthaṅgamoti appavatti nirodho nibbānanti. Bhedatthaṅgamoti khaṇikanirodho. Tadubhayaṃ pubbabhāge uggahaparipucchādivasena passanto aññatarassa dassane itaradassanampi siddhameva hoti, pubbabhāge ca ārammaṇavasena khayato vayasammasanādikāle bhedatthaṅgamaṃ passanto atirekavasena anussavādito accantaṃ atthaṅgamaṃ passati. Maggakkhaṇe panārammaṇato accantaatthaṅgamaṃ passati, asammohato itarampi passati. Taṃ sandhāyāha ‘‘accantatthaṅgamaṃ passantopī’’tiādi. Samudayatthaṅgamaṃ nibbattibhedanti samudayasaṅkhātaṃ nibbattiṃ atthaṅgamasaṅkhātaṃ bhedañca. Nissayavasenāti cakkhussa sannissayavasena paccayaṃ katvā. Ārammaṇavasenāti rūpe ārammaṇaṃ katvā. Yaṃ panettha vattabbaṃ, taṃ madhupiṇḍikasuttaṭīkāyaṃ vuttanayena veditabbaṃ. Tiṇṇaṃ saṅgati phassoti ‘‘cakkhu rūpāni viññāṇa’’nti imesaṃ tiṇṇaṃ saṅgati samāgame nibbatti phassoti vuttoti āha ‘‘tiṇṇaṃ saṅgatiyā phasso’’ti. Tiṇṇanti ca pākaṭapaccayavasena vuttaṃ, tadaññepi pana manasikārādayo phassapaccayā hontiyeva. Evanti taṇhādīnaṃ asesavirāganirodhakkamena. Bhinnaṃ hotīti anuppādanirodhena niruddhaṃ hoti. Tenāha ‘‘appaṭisandhiya’’nti.

Dukkhasuttavaṇṇanā niṭṭhitā.

4. Lokasuttavaṇṇanā

44. Ayamettha visesoti ‘‘ayaṃ lokassā’’ti samudayatthaṅgamānaṃ visesadassanaṃ. Ettha catutthasutte tatiyasuttato viseso.

Lokasuttavaṇṇanā niṭṭhitā.

5. Ñātikasuttavaṇṇanā

45. Aññamaññaṃ dvinnaṃ ñātīnaṃ gāmo ñātikoti vuttoti āha ‘‘dvinnaṃ ñātakānaṃ gāme’’ti. Giñjakā vuccanti iṭṭhakā, giñjakāhi eva kato āvasatho giñjakāvasatho. So kira āvāso yathā sudhāparikammena payojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā chādetvā kato. Tādisañhi chadanaṃ sandhāya bhagavatā iṭṭhakāchadanaṃ anuññātaṃ. Tena vuttaṃ ‘‘iṭṭhakāhi kate mahāpāsāde’’ti. Tattha dvārabandhakavāṭaphalakādīni pana dārumayāniyeva. Pariyāyati attano phalaṃ pariggahetvā vattatīti pariyāyo, kāraṇanti āha ‘‘dhammapariyāyanti dhammakāraṇa’’nti, pariyattidhammabhūtaṃ visesādhigamassa hetunti attho. Upecca suyyati etthāti upassutīti vuttaṃ ‘‘upassutīti upassutiṭṭhāna’’nti. Attano kammanti yadatthaṃ tattha gato, taṃ pariveṇasamajjanakiriyaṃ. Pahāyāti akatvā. Evaṃ mahatthañhi vimuttāyatanasīse ṭhatvā suṇantassa mahato atthāya saṃvattati. Ekaṅgaṇaṃ ahosīti sabbaṃ vivaṭaṃ ahosi. Tīsu hi bhavesu saṅkhāragataṃ paccayuppannavasena manasikaroto bhagavato kiñci asesetvā sabbampi taṃ ñāṇamukhe āpāthaṃ upagacchi. Tena vuttaṃ ‘‘yāvabhavaggā ekaṅgaṇaṃ ahosī’’ti. Tantivasena tamatthaṃ vācāya nicchārento ‘‘vacasā sajjhāyaṃ karonto’’ti vutto. Paccayapaccayuppannavasena ca atthaṃ āharitvā tesaṃ nirodhena vivaṭṭassa āhatattā ‘‘yathānusandhinā’’ti vuttaṃ. Addasa ñāṇacakkhunā.

Manasā sajjhāyaṃ karonto ‘‘tuṇhībhūtova paguṇaṃ karonto’’ti vutto. Padānupadanti padañca anupadañca. Purimañhi padaṃ nāma, tadanantaraṃ anupadaṃ. Ghaṭetvā sambandhaṃ katvā avicchinditvā. Pariyāpuṇātīti ajjhayati. Ādhārappattanti ādhāraṃ cittasantānappattaṃ appamuṭṭhaṃ gatattā ādhārappattaṃ nāma. Kāraṇanissitoti lokuttaradhammassa kāraṇasannissito. Ādibrahmacariyakoti ādibrahmacariyaṃ, tadeva ādibrahmacariyakaṃ. Dhammapariyāyāpekkhāya pulliṅganiddeso. Tīsupi imesūti tatiyacatutthapañcamesu tīsu suttesu.

Ñātikasuttavaṇṇanā niṭṭhitā.

6. Aññatarabrāhmaṇasuttavaṇṇanā

46. Nāmavasenāti gottanāmavasena ca kittivasena ca apākaṭo, tasmā ‘‘jātivasena brāhmaṇo’’ti vuttaṃ.

Aññatarabrāhmaṇasuttavaṇṇanā niṭṭhitā.

7. Jāṇussoṇisuttavaṇṇanā

47. Evaṃladdhanāmoti ‘‘jāṇussoṇī’’ti evaṃladdhanāmo rañño santikā adhigatanāmo.

Jāṇussoṇisuttavaṇṇanā niṭṭhitā.

8. Lokāyatikasuttavaṇṇanā

48. Āyatiṃ hitaṃ tena loko na yatati na īhatīti lokāyataṃ. Na hi taṃ laddhiṃ nissāya sattā puññakiriyāya cittampi uppādenti, kuto payogo, taṃ etassa atthi, tattha vā niyuttoti lokāyatiko. Paṭhamasaddo ādiatthavācakattā jeṭṭhavevacanoti āha ‘‘paṭhamaṃ lokāyata’’nti. Sādhāraṇavacanopi lokasaddo visiṭṭhavisayo idhādhippetoti āha ‘‘bālaputhujjanalokassā’’ti. Ittarabhāvena lakuṇḍakabhāvena tassa vipulādibhāvena bālānaṃ upaṭṭhānamattanti dassento ‘‘āyataṃ mahanta’’ntiādimāha. Parittanti khuddakaṃ. Ekasabhāvanti ekaṃ sabhāvaṃ. Avipariṇāmadhammatāyāti āha ‘‘niccasabhāvamevāti pucchatī’’ti. Purimasabhāvena nānāsabhāvanti purimasabhāvato bhinnasabhāvaṃ. Pacchā na hotīti pacchā kiñci na hoti sabbaso samucchijjanato. Tenāha ‘‘ucchedaṃ sandhāya pucchatī’’ti. Ekattanti sabbakālaṃ attasambhavaṃ. Tathā ceva gahaṇena dvepi vādā sassatadiṭṭhiyo honti. Natthi na hoti. Puthuttaṃ nānāsabhāvaṃ, ekarūpaṃ na hotīti vā gahaṇena dvepi vādā ucchedadiṭṭhiyoti.

Lokāyatikasuttavaṇṇanā niṭṭhitā.

9. Ariyasāvakasuttavaṇṇanā

49. Saṃsayuppatti ākāradassananti ‘‘kasmiṃ sati kiṃ hotī’’ti kāraṇassa phalassa ca paccāmasanena vinā kevalaṃ idappaccayatāya saṃsayassa uppajjanākāradassanaṃ. Samudayati samudetīti atthoti āha ‘‘uppajjatī’’ti.

Ariyasāvakasuttavaṇṇanā niṭṭhitā.

10. Dutiyaariyasāvakasuttavaṇṇanā

50. Dvepi nayā ekato vuttāti idaṃ ‘‘viññāṇe sati nāmarūpaṃ hotī’’tiādinā navame vuttassa nayassa ‘‘avijjāya sati saṅkhārā hontī’’tiādinā dasame vuttanaye antogadhattā. Nānattanti purimato navamato dasamassa nānattaṃ.

Dutiyaariyasāvakasuttavaṇṇanā niṭṭhitā.

Gahapativaggavaṇṇanā niṭṭhitā.

6. Dukkhavaggo

1. Parivīmaṃsanasuttavaṇṇanā

51. Upaparikkhamānoti pavattipavattihetuṃ, nivattinivattihetuñca paritulento. Kuto panetanti? ‘‘Sammā dukkhakkhayā’’ti vacanato. Na hi sabbadukkhaparivīmaṃsaṃ vinā sammā dukkhakkhayo sambhavati. Kasmātiādinā jarāmaraṇasseva gahaṇe kāraṇaṃ pucchati. Jātiādīnampi pavatti dukkhabhāvinīti adhippāyo. Yasmā jarāmaraṇe gahite sati jātipi gahitā hoti, tassā abhāve jarāmaraṇasseva abhāvato. Esa nayo bhavādīsupi. Evaṃ yāva jātidhammo jarāmaraṇe gahite gahitova hoti, jarāmaraṇapadesena tabbikāravanto sabbe tebhūmakā saṅkhārā gahitāti evampi jarāmaraṇaggahaṇena sabbampi vaṭṭadukkhaṃ gahitameva hoti. Tenāha ‘‘tasmiṃ gahite sabbadukkhassa gahitattā’’ti. Anekavidhanti bahuvidhaṃ bahukoṭṭhāsaṃ. ‘‘Aneka’’nti vā pāṭho. Anekanti bahulavacanaṃ. Vidhanti khaṇḍiccapāliccādivasena viparītakoṭṭhāsaṃ. Nānappakārakanti tato eva nānappakāraṃ. Nhatvā ṭhitaṃ purisaṃ viyāti bālānaṃ attabhāvassa subhākārena upaṭṭhānaṃ sandhāyāha.

‘‘Sāruppabhāvenā’’ti vuttaṃ, kiṃ sabbathā sāruppabhāvenāti āha ‘‘nikkilesatāya parisuddhatāyā’’ti. Na hi tassesā asaṅkhatatādibhāvena sadisā. Paṭipannoti paṭimukho abhisaṅkhāramukho hutvā panno adhigato. Anugatanti anucchavikabhāvena gataṃ, yathā ca nibbānassa adhigamo hoti, evaṃ tadanurūpabhāvena gataṃ. Ettha ca pāḷiyaṃ ‘‘pajānātī’’ti pubbabhāgavasena pajānanā vuttā, ‘‘tathā paṭipanno ca hotī’’ti niyatavasena. ‘‘Aparabhāgavasenā’’ti apare. Keci pana ‘‘yathā paṭipannassa jarāmaraṇaṃ nirujjhati, tathā paṭipanno’’ti vadanti. Padavīmaṃsanā pubbabhāgavasena veditabbā, na maggakkhaṇavasena. Saṅkhāranirodhāyāti ettha nayidaṃ avijjāpaccayasaṅkhāraggahaṇaṃ, atha kho saṅkhatasaṅkhāraggahaṇanti āha ‘‘saṅkhāradukkhassa nirodhatthāyā’’ti. Tenāha ‘‘ettāvatā yāva arahattā desanā kathitā’’ti.

‘‘Paccattaṃyeva parinibbāyatī’’tiādinā arahattaphalapaccavekkhaṇaṃ, ‘‘so sukhañca vedanaṃ vedayatī’’tiādinā satatavihārañca dassetvā desanā sabbathāva vaṭṭadesanāto nivattetabbā siyā. Avijjāgatoti ettha iti-saddo ādiattho, tena evamādikaṃ idaṃ vaṭṭavivaṭṭakathanaṃ puna gaṇhāti. Puggalasaddo itarāsaṃ dvinnaṃ pakatīnaṃ vācakoti tato visesetvā gahaṇe paṭhamapakatimeva dassento ‘‘purisapuggalo’’ti avocāti āha ‘‘purisoyeva puggalo’’ti. Ubhayenāti purisapuggalaggahaṇena. Sammutiyā avijjamānāya kathā desanā sammutikathā. Paramatthassa kathā desanā paramatthakathā. Tatthāti sammutiparamatthakathāsu, na sammutiparamatthesu. Tenāha ‘‘evaṃ pavattā sammutikathā nāmā’’tiādi. Tatridaṃ sammutiparamatthānaṃ lakkhaṇaṃ – yasmiṃ bhinne buddhiyā vā avayavavinibbhoge kate na taṃsamaññā, sā ghaṭapaṭādippabhedā sammuti, tabbipariyāyato paramattho. Na hi kakkhaḷaphusanādisabhāve ayaṃ nayo labbhati. Tattha rūpādidhammaṃ samūhasantānavasena pavattamānaṃ upādāya ‘‘satto’’tiādi vohāroti āha ‘‘satto naro…pe… sammutikathā nāmā’’ti. Yasmā rūpādayo paramatthadhammā ‘‘khandhā dhātuyo’’tiādinā vuccanti, na vohāramattaṃ, tasmā ‘‘khandhā…pe… paramatthakathā nāmā’’ti vuttaṃ. Nanu khandhakathāpi sammutikathāva, sammuti hi saṅketo khandhaṭṭho rāsaṭṭho vā koṭṭhāsaṭṭho vāti? Saccametaṃ, ayaṃ pana khandhasamaññā phassādīsu tajjāpaññatti viya paramatthasannissayā tassa āsannatarā puggalasamaññādayo viya na dūreti paramatthasaṅgahatā vuttā. Khandhasīsena vā tadupādānā sabhāvadhammā eva gahitā. Nanu ca sabbepi sabhāvadhammā sammutimukheneva desanaṃ ārohanti, na sammukhenāti sabbāpi desanā sammutidesanāva siyāti? Nayidamevaṃ desetabbadhammavibhāgena desanāvibhāgassa adhippetattā, na ca saddo kenaci pavattinimittena vinā atthaṃ pakāsetīti. Tenāha ‘‘paramatthaṃ kathentāpi sammutiṃ amuñcitvāva kathentī’’ti. Saccameva aviparītameva kathenti.

Sammutīti samaññā. Paramo uttamo atthoti paramattho, dhammānaṃ yathābhūtasabhāvo. Taṃ paramatthaṃ, sammuti pana lokassa saṅketamattasiddhā. Yadi evaṃ kathaṃ sammutikathāya saccatāti āha ‘‘lokasammutikāraṇa’’nti lokasamaññaṃ nissāya pavattanato. Lokasamaññāya hi abhinivesanaṃ vinā paññāpanā ekaccassa sutassa sāvanā viya, na musā anatikkamitabbato tassā. Tenāha bhagavā ‘‘janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyā’’ti. Dhammānaṃ sabhāvadhammānaṃ. Bhūtalakkhaṇaṃ bhāvassa lakkhaṇaṃ dīpentīti katvā.

Terasacetanābhedanti aṭṭhakāmāvacarakusalacetanāpañcarūpāvacarakusalacetanābhedaṃ. Attano santānassa punanato pujjabhavaphalassa abhisaṅkharaṇato puññābhisaṅkhāraṃ. Kammapuññenāti kammabhūtena. Vipākapuññenāti vipākasaṅkhātena. Puññaphalampi hi uttarapadalopena ‘‘puñña’’nti vuccati ‘‘evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu viya. ‘‘Apuññūpagaṃ hoti viññāṇa’’nti idaṃ ‘‘puññūpagaṃ hoti viññāṇa’’nti ettha vuttanayamevāti na uddhataṃ. Apuññaphalaṃ uttarapadalopena ‘‘apuñña’’nti vuccati. Saṅkhāranti saṅkhārassa gahitattā ‘‘avijjāgatoya’’nti iminā saṅkhārassa paccayo gahito, ‘‘puññūpagaṃ hoti viññāṇa’’ntiādinā paccayuppannaṃ viññāṇaṃ. Tasmiñca gahite nāmarūpādi sabbaṃ gahitameva hoti. Tenāha ‘‘dvādasapadiko paccayākāro gahitova hotī’’ti.

Vijjāti arahattamaggañāṇaṃ ukkaṭṭhaniddesena. Tassā hi uppādā sabbaso avijjā pahīnā hoti. Paṭhamamevāti idaṃ avijjāpahānavijjuppādānaṃ samānakālatādassanaṃ. Tenāha ‘‘yathā panā’’tiādi. Padīpujjalenāti padīpujjalanahetunā saheva. Vijjuppādāti vijjuppādahetu, evaṃ satīpi samakālatteti adhippāyo. Na gaṇhātīti ‘‘etaṃ mamā’’tiādinā na gaṇhāti. Na taṇhāyati na bhāyati taṇhāvuttino abhāvā, tato eva bhayavatthuno ca abhāvā.

Gilitvā pariniṭṭhāpetvāti gilitvā viya aññassa avisayaṃ viya karaṇena pariniṭṭhāpetvā. Sāmisasukhassa anekadukkhānubandhabhāvato, sukhābhinandassa dukkhahetubhāvato ca sukhaṃ abhinandantoyeva dukkhaṃ abhinandati nāma aggisantāpasukhaṃ icchanto dhūmadukkhānuññāto viya. Dukkhaṃ patvā sukhaṃ patthanatoti ettha dubbalagahaṇikādayo nidassanabhāvena veditabbā. Te hi yāva sāyanhasamayāpi abhutvā sāyamāsādīni karonto jighacchādiṃ uppādetvā bhuñjanādīni karonti. Sukhassa vipariṇāmadukkhato sukhaṃ abhinandanto dukkhaṃ abhinandati nāmāti yojanā. Keci pana dukkhassa abhāvato vipariṇāmasukhato taṃ sukhaṃ abhinandanto dukkhaṃ abhinandatīti vadanti. Taṃ na, na hi tādisaṃ sukhanimittaṃ koci dukkhaṃ abhinandanto diṭṭho, dukkhahetuṃ pana sāmisaṃ sukhaṃ abhinandanto diṭṭho. Dukkhahetuṃ sāmisaṃ sukhaṃ abhinandanto atthato dukkhaṃ abhinandati nāmāti vuttovāyamattho. Kāyoti pañcadvārakāyo, so pariyanto avasānaṃ etassāti kāyapariyantikaṃ. Tenāha ‘‘yāva pañcadvārakāyo pavattati, tāva pavatta’’nti. Jīvitapariyantikanti etthāpi eseva nayo.

Pacchā uppajjitvā paṭhamaṃ nirujjhatīti ekasmiṃ attabhāve manodvārikavedanāto pacchā uppajjitvā tato paṭhamaṃ nirujjhati, tato eva siddhamatthaṃ sarūpeneva dassetuṃ ‘‘manodvārikavedanā paṭhamaṃ uppajjitvā pacchā nirujjhatī’’ti vuttaṃ. Idāni tameva saṅkhepena vuttaṃ vivarituṃ ‘‘sā hī’’tiādimāha. Yāva tettiṃsavassāpi paṭhamavayo. Paṇṇāsavassakāleti paṭhamavayato yāva paññāsavassakālā, tāva ṭhitā hotīti vuḍḍhihāniyo anupagantvā sarūpeneva ṭhitā hoti. Mandāti mudukā atikhiṇā. Tadāti asītinavutivassakāle. Tathā ciraparivitakkepi. Bhaggā nittejā bhaggavibhaggā dubbalā. Hadayakoṭiṃyevāti cakkhādivatthūsu avattetvā tesaṃ khīṇattā koṭibhūtaṃ hadayavatthuṃyeva. Yāva esā vedanā vattati.

Vāpiyāti mahātaḷākena. Pañcaudakamaggasampannanti pañcahi udakassa pavisananikkhamanamaggehi yuttaṃ. Tato tato vissandamānaṃ sabbaso puṇṇattā.

Paṭhamaṃ deve vassantetiādi upamāsaṃsandanaṃ. Imaṃ vedanaṃ sandhāyāti imaṃ yathāvuttaṃ pariyosānappattaṃ manodvārikavedanaṃ sandhāya.

Kāyassa bhedāti attabhāvassa vināsato. ‘‘Uddhaṃ jīvitapariyādānā’’ti pāḷi, aṭṭhakathāyaṃ pana jīvitapariyādānā uddhanti paduddhāro kato. Paralokavasena agantvā. Vedanānaṃ sītibhāvo nāma saṅkhāradarathapariḷāhabhāvo, so panāyaṃ appavattivasenāti āha ‘‘pavatti…pe… bhavissantī’’ti. Dhātusarīrānīti aṭṭhikaṅkalasaṅkhātadhātusarīrāni. Sarīrekadese hi sarīrasamaññā.

Kumbhakārapākāti kumbhakārapākato. Ettha paccatīti pāko, pacanaṭṭhānaṃ. Tadeva pācanavasena āvasanti etthāti āvāso, tasmā kumbhakārāvāsato. Avigatavūpasamaṃ saṅkharitaṃ kumbhaṃ uddharitvā ṭhapento chārikāya sati pidhānavasena ṭhapeti. Tathā ṭhapanaṃ pana sandhāya vuttaṃ ‘‘paṭisisseyyā’’ti. Kumbhassa padesabhūtatāya ābaddhā avayavā ‘‘kumbhakapālānī’’ti adhippetāni, na chinnabhinnāni. Avayavamukhena hi samudāyo vutto. Tattha kapālasamudāyo hi ghaṭo. Tenāha ‘‘mukhavaṭṭiyā ekabaddhānī’’ti. Avasisseyyunti vaṇṇavisesauṇhabhāvāpagatā ghaṭakārāneva tiṭṭheyyunti. Āditta…pe… tayo bhavā daṭṭhabbā ekādasahi aggīhi ādittabhāvato. Yathā kumbhakāro kumbhakārāvāsaṃ ādittaṃ paccavekkhati, evaṃ āraddhavipassakopesa bhavattayaṃ rāgādīhi ādittanti āha ‘‘kumbhakāro viya yogāvacaro’’ti. Nīharaṇadaṇḍako viya arahattamaggañāṇaṃ bhavattayapākato nīharaṇato. Samo bhūmibhāgo viya nibbānatalaṃ sabbavisamā nivattanato.

‘‘Ādānanikkhepanato, vayovuddhatthaṅgamato, āhāramayato, utumayato, cittasamuṭṭhānato, kammajato, dhammatārūpato’’ti (visuddhi. 2.706) imehi sattahi ākārehi sammasanto rūpasattakaṃ vipassati nāma. ‘‘Kalāpato, yamakato, khaṇikato, paṭipāṭito, diṭṭhiugghāṭanato, mānasamugghāṭato, nikantipariyādānato’’ti (visuddhi. 2.717) imehi sattahi ākārehi sammasanto arūpasattakaṃ vipassati nāma, tasmā yathāvuttaṃ imaṃ rūpasattakaṃ arūpasattakañca nīharitvā vipassantassa. Yadipi arahato attabhāvo sabbabhavehipi uddhaṭo, yāva pana anupādisesaparinibbānaṃ na pāpuṇāti, tāva tasmimpi sugatibhave ṭhitoyevāti vattabbataṃ labbhatīti ‘‘catūhi apāyehi attabhāvaṃ uddharitvā’’icceva vuttaṃ. Tenāha ‘‘khīṇāsavo panā’’tiādi. Tathā ca vakkhati ‘‘anupādisesāya nibbānadhātuyā parinibbutassa vaṭṭavūpasamo veditabbo’’ti. Na parinibbāti anupādisesāya nibbānadhātuyāti adhippāyo, saupādisesāya pana nibbānadhātuyā parinibbānaṃ arahattappattiyeva. Abhisaṅkhārahetuto hettha pariḷāhavūpasamassa upasamabhāvena adhippetattā uṇhakumbhanibbānanidassanampi na virujjhati. Anupādinnakasarīrānīti utusamuṭṭhānikarūpakalāpe vadanti. Bhikkhaveti ettha iti-saddo ādiattho. Idaṃ pana vacanaṃ. Anuyogāropanatthanti kāyapariyantikaṃ vedanaṃ vedayamāno khīṇāsavo api nu puññābhisaṅkhārādikammaṃ kareyyāti pañhaṃ kātuṃ. Atha vā anuyogāropanatthanti ‘‘api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraṃ vā abhisaṅkhareyyā’’tiādinā anuyogaṃ āropetuṃ vuttaṃ, na tāva yathāraddhadesanaṃ niṭṭhāpetunti attho.

Paṭisandhiviññāṇe siddhe tasmiṃ bhave uppajjanārahānaṃ viññāṇānaṃ siyā sambhavo, nāsatīti vuttaṃ ‘‘viññāṇaṃ paññāyethāti paṭisandhiviññāṇaṃ paññāyethā’’ti. Sabbaso saṅkhāresu asantesu paṭisandhiviññāṇaṃ api nu kho paññāyeyya. Tasmiñhi apaññāyamāne sabbaṃ viññāṇaṃ na paññāyeyya. Therānanti ‘‘bhikkhave’’ti ālapitattherānaṃ. Pañhabyākaraṇaṃ sampahaṃsati tassa sabbaññutaññāṇena saṃsandanato. Appaññāṇanti appaññāyanaṃ. Ādi-saddena viññāṇe asati nāmarūpassa appaññāṇanti evamādiṃ saṅgaṇhāti. Sanniṭṭhānasaṅkhātanti saddahanākārena pavattasanniṭṭhānasaṅkhātaṃ. Adhimokkhanti nicchayākāravimokkhaṃ saddhāvimokkhañca. Tenāha pāḷiyaṃ ‘‘saddahatha metaṃ, bhikkhave’’ti. Saddhāsahitañhi nicchayākāravimokkhaṃ sandhāyāha ‘‘sanniṭṭhānasaṅkhātaṃ adhimokkha’’nti. Antoti pariyanto. Parito chijjati etthāti paricchedo.

Parivīmaṃsanasuttavaṇṇanā niṭṭhitā.

2. Upādānasuttavaṇṇanā

52. Ārammaṇādibhāvena saṃvattanato upādānānaṃ hitāni upādāniyāni, tesu upādāniyesu. Tenāha ‘‘catunnaṃ upādānānaṃ paccayesū’’ti. Assādaṃ anupassantassāti asādetabbaṃ micchāñāṇena anupassato. Tadāhāroti soḷasa vā vīsaṃ tiṃsaṃ cattālīsaṃ paññāsaṃ vā āhāro paccayo etassāti tadāhāro. Aggikkhandho viya tayo bhavā ekādasahi aggīhi ādittabhāvato etadeva bhavattayaṃ. Aggi…pe… puthujjano aggikkhandhasadisassa bhavattayassa paribandhanato.

Kammaṭṭhānassāti vipassanākammaṭṭhānassa. Tenāha ‘‘tebhūmakadhammesū’’ti. Dhammapāsādanti lokuttaradhammapāsādaṃ. So hi accuggataṭṭhena ‘‘pāsādo’’ti vuccati. Satipaṭṭhānamahāvīthiyaṃ phalakkhaṇe pavattāyāti.

Upādānasuttavaṇṇanā niṭṭhitā.

3-4. Saṃyojanasuttadvayavaṇṇanā

53-54. Mahantavaṭṭappabandhaopammabhāvena telapadīpassa āhatattā ‘‘mahantañca vaṭṭikapālaṃ gahetvā’’ti vuttaṃ. Purimanayenevāti purimasmiṃ upādāniyasutte vuttanayeneva. Tathā vinetabbānaṃ puggalānaṃ ajjhāsayavasena hi imesaṃ suttānaṃ evaṃ vacanaṃ evaṃ desanā. Esa nayo ito paresupi.

Saṃyojanasuttadvayavaṇṇanā niṭṭhitā.

5-6. Mahārukkhasuttadvayavaṇṇanā

55-56. Ojaṃ abhiharantīti rasaharaṇiyo viya purisassa sarīre rukkhamūlāni rukkhassa pathavīāporase upari āropenti. Tesaṃ tathā āropanaṃ ‘‘ojāyā’’tiādinā vibhāveti. Hatthasatubbedhamassāti hatthasatubbedho, hatthasataṃ ubbiddhassapi. Etthāti etissaṃ vaṭṭakathāyaṃ. Kammārohananti kammapaccayo.

Puna etthāti etissaṃ vivaṭṭakathāyaṃ. Vaṭṭadukkhaṃ nāsetukāmassa daḷhaṃ uppannasaṃvegañāṇaṃ sandhāya ‘‘kuddālo viyā’’ti āha. Tato nibbattitañāṇaṃ samādhipacchiyā ṭhitaṃ nissāya pavattetabbavipassanārambhañāṇaṃ. Rukkhacchedanapharasu viyāti evaṃbhūtassa vipassanā ekantato vaṭṭacchedāya hotiyevāti āha ‘‘rukkhassa…pe… manasikarontassa paññā’’ti. Tattha kammaṭṭhānanti vipassanākammaṭṭhānaṃ. Taṃ catubbidhavavatthānavasena vīsati pathavīkoṭṭhāsā, dvādasa āpokoṭṭhāsā, cattāro tejokoṭṭhāsā, cha vāyokoṭṭhāsāti dvecattālīsāya koṭṭhāsesu. Viññāṇassa cāti iti-saddo ādiattho pakārattho ca. Tena bhūtarūpāni viññāṇasampayuttadhamme ca saṅgaṇhāti. Sattasu sappāyesu yassa alabhantassa kammaṭṭhānaṃ vibhūtaṃ hutvā na upaṭṭhāti, taṃ sandhāyāha ‘‘aññataraṃ sappāya’’nti. Sesaṃ suviññeyyameva.

Mahārukkhasuttadvayavaṇṇanā niṭṭhitā.

7. Taruṇarukkhasuttavaṇṇanā

57-59. Palimajjeyyāti allakaraṇavasena parito pāḷiṃ bandheyya. Tathā karonto yasmā ca tattha tiṇagacchādīnaṃ mūlasantānaggahaṇena taṃ ṭhānaṃ sodheti nāma, tasmā vuttaṃ ‘‘sodheyyā’’ti. Paṃsunti assa pavaḍḍhakārakaṃ, āgantukaṃ paṃsunti attho. Dadeyyāti pakkhipeyya. Tenāha ‘‘thaddha’’ntiādi. Vuttanayenevāti ‘‘rukkhaṃ nāsetukāmo puriso viyā’’tiādinā pañcamasutte vuttanayena. Aṭṭhamanavamāni uttānatthāneva vuttanayattā.

Taruṇarukkhasuttavaṇṇanā niṭṭhitā.

10. Nidānasuttavaṇṇanā

60. Bahuvacanavasenāti kurū nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena ‘‘kurū’’ti evaṃ bahuvacanavasena. Yattha bhagavato vasanokāsabhūto koci vihāro na hoti, tattha kevalaṃ gocaragāmakittanaṃ nidānakathāya pakati yathā ‘‘sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo’’ti. ‘‘Āyasmā’’ti vā ‘‘devānaṃ piyo’’ti vā bhavanti vā piyasamudāhāro esoti āha ‘‘āyasmāti piyavacanameta’’nti. Tayidaṃ piyavacanaṃ gāravavasena vuccatīti āha ‘‘garuvacanameta’’nti. Atidūraṃ accāsannaṃ atisammukhā atipacchato uparivāto unnatappadesoti ime cha nisajjadosā. Nīlapītalohitodātamañjiṭṭhapabhassaravasena chabbaṇṇānaṃ.

Kulasaṅgahatthāyāti kulānuddayatāvasena kulānuggaṇhanatthāya. Sahassabhaṇḍikaṃ nikkhipanto viya bhikkhāpaṭiggaṇhanena tesaṃ abhivādanādisampaṭicchanena ca puññābhisandassa jananena. Paṭisammajjitvāti antevāsikehi sammaṭṭhaṭṭhānaṃ sakkaccakāritāya puna sammajjitvā. Ubhayantato paṭṭhāya majjhanti ādito paṭṭhāya vedanaṃ, jarāmaraṇato paṭṭhāya ca vedanaṃ pāpetvā sammasanamāha. Tikkhattunti ‘‘ādito paṭṭhāya anta’’ntiādinā vuttacaturākārupasaṃhite tayo vāre. Tena dvādasakkhattuṃ sammasanamāha. Amhākaṃ bhagavatā gambhīrabhāveneva kathitattā sesabuddhehipi evameva kathitoti dhammanvaye ṭhatvā vuttaṃ ‘‘sabbabuddhehi…pe… kathito’’ti.

Pamāṇātikkameti aparimāṇatthe ‘‘yāvañcidaṃ tena bhagavatā’’tiādīsu (dī. ni. 1.3) viya. Atirekabhāvajotano hi yaṃ yāva-saddo. Tenāha ‘‘atigambhīroti attho’’ti. Avabhāsati khāyati upaṭṭhāti ñāṇassa. Tathā upaṭṭhānañhi sandhāya ‘‘dissatī’’ti vuttaṃ. Nanu esa paṭiccasamuppādo ekantagambhīrova, atha kasmā gambhīrāvabhāsatā jotitāti? Saccametaṃ, ekantagambhīratādassanatthameva panassa gambhīrāvabhāsaggahaṇaṃ, tasmā aññattha labbhamānaṃ cātukoṭikaṃ byatirekamukhena nidassetvā tamevassa ekantagambhīrataṃ vibhāvetuṃ ‘‘ekaṃ hī’’tiādi vuttaṃ. Etaṃ natthīti agambhīro agambhīrāvabhāso cāti etaṃ dvayaṃ natthi. Tena yathādassite cātukoṭike pacchimā ekakoṭi labbhatīti dasseti. Tenāha ‘‘ayaṃ hī’’tiādi.

Yehi gambhīrabhāvehi paṭiccasamuppādo ‘‘gambhīro’’ti vuccati, te catūhi upamāhi ulliṅgento ‘‘bhavaggaggahaṇāyā’’tiādimāha. Yathā bhavaggaggahaṇatthaṃ hatthaṃ pasāretvā gahetuṃ na sakkā dūrabhāvato, evaṃ saṅkhārādīnaṃ avijjādipaccayasambhūtasamudāgatattho pakatiñāṇena gahetuṃ na sakkā. Yathā sineruṃ bhinditvā miñjaṃ pabbatarasaṃ pākatikapurisena nīharituṃ na sakkā, evaṃ paṭiccasamuppādagate dhammatthādike pakatiñāṇena bhinditvā vibhajja paṭivijjhanavasena jānituṃ na sakkā. Yathā mahāsamuddaṃ pakatipurisassa bāhudvayavasena pāraṃ tarituṃ na sakkā. Evaṃ vepullaṭṭhena mahāsamuddasadisaṃ paṭiccasamuppādaṃ pakatiñāṇena desanāvasena pariharituṃ na sakkā. Yathā pathaviṃ parivattetvā pākatikapurisassa pathavojaṃ gahetuṃ na sakkā, evaṃ itthaṃ avijjādayo saṅkhārādīnaṃ paccayā hontīti tesaṃ paṭiccasamuppādasabhāvo pākatikañāṇena nīharitvā gahetuṃ na sakkoti, evaṃ catubbidhagambhīratāvasena catasso upamā yojetabbā. Pākatikañāṇavasena cāyamatthayojanā katā diṭṭhasaccānaṃ tattha paṭivedhasabbhāvato, tathāpi yasmā sāvakānaṃ paccekabuddhānañca tattha sappadesameva ñāṇaṃ, buddhānaṃyeva nippadesaṃ. Tasmā vuttaṃ ‘‘buddhavisayaṃ pañha’’nti.

ti paṭisedhe nipāto. Svāyaṃ ‘‘uttānakuttānako viya khāyatī’’ti vacanaṃ sandhāya vuttoti āha ‘‘mā bhaṇīti attho’’ti. Ussādentoti paññāvasena ukkaṃsantoti attho. Apasādentoti nibbhacchanto, niggaṇhantoti attho. Tenāti mahāpaññabhāvena.

Tatthāti therassa satipi uttānabhāve paṭiccasamuppādassa aññesaṃ gambhīrabhāve. Subhojanarasapuṭṭhassāti sundarena bhojanarasena positassa. Katayogassāti nibbuddhapayoge kataparicayassa. Mallapāsāṇanti mallehi mahābaleheva khipitabbapāsāṇaṃ. Kuhiṃ imassa bhāriyaṭṭhānanti kasmiṃ passe imassa pāsāṇassa garutarapadesoti tassa sallahukabhāvaṃ dīpento vadati.

Timirapiṅgaleneva dīpenti tassa mahāvipphārabhāvato. Tenāha ‘‘tassa kirā’’tiādi. Pakkuthatīti pakkuthantaṃ viya parivattati parito vattati. Lakkhaṇavacanañhetaṃ. Piṭṭhiyaṃ sakalikaaṭṭhikā piṭṭhipattaṃ. Kāyūpapannassāti mahatā kāyena upetassa, mahākāyassāti attho. Piñcha vaṭṭīti piñcha kalāpo. Supaṇṇavātanti nāgaggahaṇādīsu pakkhapapphoṭanavasena uppajjanakavātaṃ.

‘‘Pubbūpanissayasampattiyā’’tiādinā uddiṭṭhakāraṇāni vitthārato vivarituṃ ‘‘ito kirā’’tiādi vuttaṃ. Tattha itoti ito bhaddakappato. Satasahassimeti satasahassame. Haṃsavatī nāma nagaraṃ ahosi jātanagaraṃ. Dhurapattānīti bāhirapattāni, yāni dīghatamāni.

Kaniṭṭhabhātāti vemātikabhātā kaniṭṭho yathā amhākaṃ bhagavato nandatthero. Buddhānañhi sahodarā bhātaro nāma na honti. Tattha jeṭṭhā tāva nuppajjanti, kaniṭṭhānaṃ pana asambhavo eva. Bhoganti vibhavaṃ. Upasantoti corajanitasaṅkhobhavūpasamena upasanto janapado.

Dve sāṭake nivāsetvāti sāṭakadvayameva attano kāyaparihāriyaṃ katvā, itaraṃ sabbasambhāraṃ attanā mocetvā.

Pattaggahaṇatthanti antopakkhittauṇhabhojanattā pattassa aparāparaṃ hatthe parivattentassa sukhena pattaggahaṇatthaṃ. Uttarisāṭakanti attano uttariyaṃ sāṭakaṃ. Etāni pākaṭaṭṭhānānīti etāni yathāvuttāni bhagavato desanāya pākaṭāni buddhe buddhasāvake ca uddissa therassa puññakaraṇaṭṭhānāni, paccekabuddhaṃ pana bodhisattañca uddissa therassa puññakaraṇaṭṭhānāni bahūniyeva.

Paṭisandhiṃ gahetvāti amhākaṃ bodhisattassa paṭisandhiggahaṇadivaseyeva paṭisandhiṃ gahetvā.

Uggahanaṃ pāḷiyā uggaṇhanaṃ, savanaṃ atthasavanaṃ, paripucchanaṃ gaṇṭhiṭṭhānesu atthaparipucchanaṃ, dhāraṇaṃ pāḷiyā pāḷiatthassa ca citte ṭhapanaṃ. Sabbañcetaṃ idha paṭiccasamuppādavasena veditabbaṃ, sabbassapi buddhavacanassa vasenātipi vaṭṭati. Sotāpannānañca…pe… upaṭṭhāti tattha sammohavigamena ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti attapaccakkhavasena upaṭṭhānato. Nāmarūpaparicchedoti saha paccayena nāmarūpassa paricchijja avabodho. Catūhīti dhammagambhīrādīhi catūhi gambhīratāhi sabbāpi gambhīratā.

Sāvakehi desitā desanāpi pana satthu eva desanāti āha ‘‘mayā dinnanaye ṭhatvā’’ti. ‘‘Sekkhena nāma nibbānaṃ sabbākārena paṭividdhaṃ na hotī’’ti na tassa gambhīratāti tassa gambhīrassa upādānassa gambhīratā viya suṭṭhu diṭṭhā nāma hoti. Tasmā āha ‘‘idaṃ nibbānameva gambhīraṃ, paccayākāro pana uttānako jāto’’ti. Nibbānañhi sabbepi asekkhā sabbaso paṭivijjhanti nippadesattā, paccayākāraṃ pana sammāsambuddhāyeva anavasesato paṭivijjhanti, na itare. Tasmā paccayavasena ‘‘idaṃ aparaddha’’nti vuttaṃ theraṃ apasādentena. Tameva hissa anavasesato paṭivedhābhāvaṃ vibhāvetuṃ ‘‘atha kasmā’’tiādi vuttaṃ. Asatipi dhammato bhede saṃyojanatthaanusayatthavasena pana tesaṃ labbhamānabhedaṃ gahetvā ‘‘ime cattāro kilese’’ti vuttaṃ. Añño hi tesaṃ bandhanattho, añño thāmagamanaṭṭhoti. Esa nayo sesesupi. Iti imesaṃ kilesānaṃ appahīnattā tathārūpaṃ upanissayasampadaṃ abhāvayatova anuttānameva dhammaṃ uttānanti na vattabbamevāti adhippāyo. Cattāri aṭṭha soḷasa vā asaṅkhyeyyānīti idaṃ mahābodhisattānaṃ santāne bodhiparipācakadhammānaṃ tikkhamajjhimamudubhāvasiddhakālavisesadassanaṃ, tañca kho mahābhinīhārato paṭṭhāyāti vadanti. Etehīti yathāvuttabuddhasāvakaaggasāvakapaccekabuddhasammāsambuddhānaṃ visesādhigamehi. Paccanīkanti paṭikkūlaṃ viruddhaṃ. Sabbathā paccayākārapaṭivedho nāma sammāsambodhiyādhigamo evāti vuttaṃ ‘‘paccayākāraṃ paṭivijjhituṃ vāyamantassevā’’ti. Navahi ākārehīti uppādādīhi navahi paccayākārehi. Vuttañhetaṃ paṭisambhidāyaṃ (paṭi. ma. 1.45) –

‘‘Avijjāsaṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saṃyogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca, imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā’’tiādi.

Tattha navahākārehīti navahi paccayabhāvūpagamanehi ākārehi. Uppajjati etasmā phalanti uppādo, phaluppattiyā kāraṇabhāvo. Sati ca avijjāya saṅkhārā uppajjanti, nāsati, tasmā avijjā saṅkhārānaṃ uppādo hoti. Tathā avijjāya sati saṅkhārā pavattanti ca nimiyanti ca. Yathā ca bhavādīsu khipanti, evaṃ tesaṃ avijjā paccayo hoti, tathā āyūhanti phaluppattiyā ghaṭenti saṃyujjanti attano phalena. Yasmiṃ santāne sayaṃ uppannā, taṃ palibundhanti paccayantarasamavāye udayanti uppajjanti, hinoti ca saṅkhārānaṃ kāraṇabhāvaṃ upagacchati. Paṭicca avijjaṃ saṅkhārā ayanti pavattantīti evaṃ avijjāya saṅkhārānaṃ kāraṇabhāvūpagamanavisesā uppādādayo veditabbāti. Uppādaṭṭhitīti ca tiṭṭhati etenāti ṭhiti, kāraṇaṃ. Uppādo eva ṭhiti uppādaṭhiti. Esa nayo sesesupi. Idañca paccayākāradassanaṃ yathā purimehi mahābodhimūle pavattitaṃ, tathā amhākaṃ bhagavatāpi pavattitanti acchariyavegābhihatā dasasahassilokadhātu saṅkampi sampakampīti dassento ‘‘diṭṭhamatte’’tiādimāha.

Etassa dhammassāti etassa paṭiccasamuppādasaññitassa dhammassa. So pana yasmā atthato hetuppabhavānaṃ hetu. Tenāha ‘‘etassa paccayadhammassā’’ti. Jātiādīnaṃ jarāmaraṇapaccayatāyāti attho. Nāmarūpaparicchedo tassa ca paccayapariggaho na paṭhamābhinivesamattena hoti, atha kho tattha aparāparaṃ ñāṇuppattisaññitena anu anu bujjhanena. Tadubhayabhāvaṃ pana dassento ‘‘ñātapariññāvasena ananubujjhanā’’ti āha. Niccasaññādīnaṃ pajahanavasena pavattamānā vipassanādhamme paṭivijjhati eva nāma hoti paṭipakkhavikkhambhanena tikkhavisadabhāvāpattito, tadadhiṭṭhānabhūtā ca tīraṇapariññā ariyamaggo ca pariññāpahānābhisamayavasena pavattiyā tīraṇappahānapariññāsaṅgaho cāti tadubhayapaṭivedhābhāvaṃ dassento ‘‘tīraṇappahānapariññāvasena appaṭivijjhanā’’ti āha. Tantaṃ vuccati paṭavīnanatthaṃ tantavāyeti tantaṃ āvañchitvā pasāritasuttavaṭṭitaṃ nīyatīti katvā, taṃ pana tantākulatāya nidassanabhāvena ākulameva gahitanti āha ‘‘tantaṃ viya ākulajātā’’ti. Saṅkhepato vuttamatthaṃ vitthārato dassento ‘‘yathā nāmā’’tiādi vuttaṃ. Samānetunti pubbenāparaṃ samaṃ katvā ānetuṃ, avisamaṃ ujuṃ kātunti attho. Tantameva vā ākulaṃ tantākulaṃ, tantākulaṃ viya jātā bhūtā tantākulakajātā. Majjhimaṃ paṭipadaṃ anupagantvā antadvayapakkhandena paccayākāre khalitvā ākulabyākulā honti, teneva antadvayapakkhandena taṃtaṃdiṭṭhiggāhavasena paribbhamantā ujukaṃ dhammaṭṭhititantaṃ paṭivijjhituṃ na jānanti. Tenāha ‘‘na sakkonti paccayākāraṃ ujuṃ kātu’’nti. Dve bodhisatteti paccekabodhisattamahābodhisatte. Attano dhammatāyāti attano sabhāvena, paropadesena vināti attho. Tattha tattha guḷakajātanti tasmiṃ tasmiṃ ṭhāne jātaguḷakaṃ piṇḍisuttaṃ. Tato eva gaṇṭhibaddhanti vuttaṃ. Paccayesu pakkhalitvāti aniccadukkhānattādisabhāvesu paccayadhammesu niccādibhāvavasena pakkhalitvā. Paccaye ujuṃ kātuṃ asakkontoti tasseva niccādigāhassa avissajjanato paccayadhammanimittaṃ attano dassanaṃ ujuṃ kātuṃ asakkonto idaṃsaccābhinivesakāyaganthavasena gaṇṭhikajātā hontīti āha ‘‘dvāsaṭṭhi…pe… gaṇṭhibaddhā’’ti.

Ye hi keci samaṇā vā brāhmaṇā vā sassatadiṭṭhiādi diṭṭhiyo nissitā allīnā, vinanato kulāti itthiliṅgavasena laddhanāmassa tantavāyassa gaṇṭhikaṃ nāma ākulabhāvena aggato vā mūlato vā duviññeyyāvayavaṃ khalitabandhasuttanti āha ‘‘kulāgaṇṭhikaṃ vuccati pesakārakañjiyasutta’’nti. Sakuṇikāti vaṭṭacāṭakasakuṇikā. Sā hi rukkhasākhāsu olambanakulāvakā hoti. Tañhi sā kulāvakaṃ tato tato tiṇahīrādike ānetvā tathā tathā vinandhati, yathā tesaṃ pesakārakañjiyasuttaṃ viya aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ vivecetuṃ vā na sakkā. Tenāha ‘‘yathā’’tiādi. Tadubhayampīti kulāgaṇṭhikanti vuttaṃ kañjiyasuttaṃ kulāvakañca. Purimanayenevāti ‘‘evameva sattā’’tiādinā pubbe vuttanayeneva.

Kāmaṃ muñjapabbajatiṇāni yathājātānipi dīghabhāvena patitvā araññaṭṭhāne aññamaññaṃ vinandhitvā ākulāni hutvā tiṭṭhanti, tāni pana tathā dubbiveciyāni yathā rajjubhūtānīti dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Sesamettha heṭṭhā vuttanayameva.

Apāyoti ayena sukhena, sukhahetunā vā virahito. Dukkhassa gatibhāvatoti apāyikassa dukkhassa pavattiṭṭhānabhāvato. Sukhasamussayatoti ‘‘abbhudayato vinipatitattā’’ti virūpaṃ nipatitattā yathā tenattabhāvena sukhasamussayo na hoti, evaṃ nipatitattā. Itaroti saṃsāro nanu ‘‘apāya’’ntiādinā vuttopi saṃsāro evāti? Saccametaṃ, nirayādīnaṃ pana adhimattadukkhabhāvadassanatthaṃ apāyādiggahaṇaṃ gobalibaddañāyena ayamattho veditabbo. Khandhānañca paṭipāṭīti pañcannaṃ khandhānaṃ hetuphalabhāvena aparāparuppatti. Abbhocchinnaṃ vattamānāti avicchedena pavattamānā.

Taṃ sabbampīti taṃ ‘‘apāya’’ntiādinā vuttaṃ sabbaṃ apāyadukkhañceva vaṭṭadukkhañca. Mahāsamudde vātakkhittā nāvā viyāti idaṃ paribbhamanaṭṭhānassa mahantabhāvadassanatthañceva paribbhamanassa anavattitadassanatthañca veditabbaṃ. Sesaṃ vuttanayameva.

Nidānasuttavaṇṇanā niṭṭhitā.

Dukkhavaggavaṇṇanā niṭṭhitā.

7. Mahāvaggo

1. Assutavāsuttavaṇṇanā

61. ‘‘Assutavā’’ti sotadvārānusārena upadhāritaṃ, upadhāraṇaṃ vā sutaṃ assa atthīti sutavā, tappaṭikkhepena na sutavāti assutavā. Vā-saddo cāyaṃ pasaṃsāyaṃ, atisayassa vā bodhanako, tasmā yassa pasaṃsitaṃ, atisayena vā sutaṃ atthi, so ‘‘sutavā’’ti saṃkilesaviddhaṃsanasamattho pariyattidhammaparicayo ‘‘taṃ sutvā tathattāya paṭipatti ca sutavā’’ti iminā padena pakāsito. Atha vā sotabbayuttaṃ sutvā kattabbanipphattiṃ suṇīti sutavā. Tappaṭikkhepena na sutavāti assutavā. Tenāhu porāṇā ‘‘āgamādhigamābhāvā, ñeyyo assutavā itī’’ti. Tathā cāha ‘‘khandhadhātu…pe… vinicchayarahito’’ti. Tattha vācuggatakaraṇaṃ uggaho, tattha paripucchanaṃ paripucchā, kusalehi saha codanāpariharaṇavasena vinicchayassa kāraṇaṃ vinicchayo. Puthūnanti bahūnaṃ. Kilesādīnaṃ kilesābhisaṅkhārānaṃ vitthāretabbaṃ paṭisambhidāmagganiddesesu (mahāni. 51, 94) āgatanayena. Andhaputhujjano gahito ‘‘nālaṃ nibbinditu’’ntiādivacanato. Āsannapaccakkhavācī idaṃ-saddoti āha ‘‘imasminti paccuppannapaccakkhakāyaṃ dassetī’’ti. Catūsu mahābhūtesu niyuttoti cātumahābhūtiko. Yathā pana mahāmattikāya nibbattaṃ mattikāmayaṃ, evamayaṃ catūhi mahābhūtehi nibbatto ‘‘catumahābhūtamayo’’ti vuttaṃ. Nibbindeyyāti nibbindanampi āpajjeyya. Nibbindanā nāma ukkaṇṭhanā anabhiratibhāvatoti vuttaṃ ‘‘ukkaṇṭheyyā’’ti. Virajjeyyāti vītarāgo bhaveyya. Tenāha ‘‘na rajjeyyā’’ti. Vimucceyyāti idha pana accantāya vimuccanaṃ adhippetanti āha ‘‘muccitukāmo bhaveyyā’’ti. Catūhi ca rūpajanakapaccayehi āgato cayoti, ācayo, vuddhi. Cayato apakkamoti apacayo, parihāni. Ādānanti gahaṇaṃ, paṭisandhiyā nibbatti. Bhedoti khandhānaṃ bhedo. So hi kaḷevarassa nikkhepoti vuttoti āha ‘‘nikkhepananti bhedo’’ti.

Paññāyantīti pakārato ñāyanti. Rūpaṃ pariggahetuṃ pariggaṇhanavasenapi rūpaṃ ālambituṃ. Ayuttarūpaṃ katvā taṇhādīhi pariggahetuṃ arūpaṃ pariggaṇhituṃ yuttarūpaṃ karoti tesaṃ bhikkhūnaṃ sappāyabhāvato. Tenāha ‘‘kasmā’’tiādi. Nikkaḍḍhantoti tato gāhato nīharanto.

Manāyatanasseva nāmaṃ, na samādhipaññattīnaṃ ‘‘cittaṃ paññañca bhāvayaṃ (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 1.9.9), citto gahapatī’’tiādīsu (dha. pa. aṭṭha. 74) viya. Cittīkātabbabhūtaṃ vatthu etassāti cittavatthu, tassa bhāvo cittavatthutā, tena kāraṇena cittabhāvamāha. Cittagocaratāyāti cittavicittavisayatāya. Sampayuttadhammacittatāyāti rāgādisaddhādisampayuttadhammavasena cittasabhāvattā. Tena cittatāya cittattamāha. Vijānanaṭṭhenāti bujjhanaṭṭhena. Ajjhositanti ajjhosābhūtāya taṇhāya gahitaṃ. Tenāha ‘‘taṇhāyā’’tiādi. Parāmasitvāti dhammasabhāvaṃ aniccatādiṃ atikkamitvā parato niccādito āmasitvā. Aṭṭhasatanti aṭṭhādhikaṃ sataṃ. Nava mānāti seyyassa ‘‘seyyohamasmī’’tiādinā āgatā navavidhamānā. Brahmajāle āgatā sassatavādādayo dvāsaṭṭhidiṭṭhiyo. Evanti vuttākārena. Yasmā taṇhāmānadiṭṭhiggāhavasena puthujjanena daḷhaggāhaṃ gahitaṃ, tasmā so tattha nibbindituṃ nibbidāñāṇaṃ uppādetuṃ na samattho.

Bhikkhaveti ettha iti-saddo ādiattho, tena ‘‘vara’’nti evamādikaṃ saṅgaṇhāti. Idaṃ anusandhivacanaṃ ‘‘kasmā āhā’’ti kathetukāmatāya kāraṇaṃ pucchati. Tenāha ‘‘paṭhamaṃ hī’’tiādi. Assutavatā puthujjanena. Tenāti bhagavatā. Ayuttarūpaṃ kataṃ ‘‘nibbindeyyā’’tiādinā ādīnavassa vibhāvitattā. Arūpe pana tathā ādīnavassa avibhāvitattā vuttaṃ ‘‘arūpaṃ pariggahetuṃ yuttarūpa’’nti, yuttarūpaṃ viya katanti adhippāyo. Gāhoti taṇhāmānadiṭṭhiggāho. ‘‘Nikkhamitvā arūpaṃ gato’’ti idaṃ bhagavatā ādīnavaṃ dassetvā rūpe gāho paṭikkhitto, na arūpe, tasmā ‘‘kātabbo nu kho so tatthā’’ti micchāgaṇhantānaṃ so tato rūpato nikkhamitvā arūpaṃ gato viya hotīti katvā vuttaṃ. Tiṭṭhamānanti tiṭṭhantaṃ. ‘‘Āpajjitvā viya hotī’’ti sabhāvena pavattamānaṃ ‘‘paṭhamavaye’’tiādinā rūpassa bhedaṃ vayādīhi vibhajitvā dasseti.

Pādassa uddharaṇeti yathā ṭhapitassa pādassa ukkhipane. Atiharaṇanti yathāuddhataṃ yathāṭṭhitaṭṭhānaṃ atikkamitvā haraṇaṃ. Vītiharaṇanti uddhato pādo yathāṭṭhitaṃ pādaṃ yathā na ghaṭṭeti, evaṃ thokaṃ passato pariṇāmetvā haraṇaṃ. Vossajjananti tathā parapādaṃ vītisāretvā bhūmiyaṃ nikkhipanatthaṃ avossajjanaṃ. Sannikkhepananti vossajjetvā bhūmiyaṃ samaṃ nikkhipanaṃ ṭhapanaṃ. Sannirujjhananti nikkhittassa sabbaso nirujjhanaṃ uppīḷanaṃ. Tattha tatthevāti tasmiṃ tasmiṃ paṭhamavayādike eva. Avadhāraṇena tesaṃ koṭṭhāsantarasaṅkamanābhāvamāha. Odhīti bhāvo, pabbanti sandhi. Paṭhamavayādayo eva hettha odhi pabbanti ca adhippetā. Paṭapaṭāyantāti ‘‘paṭapaṭā’’iti karontā viya, tena nesaṃ pavattikkhaṇassa ittarataṃ dasseti. Etanti etaṃ rūpadhammānaṃ yathāvuttaṃ tattha tattheva bhijjanaṃ evaṃ vuttappakārameva. Vaṭṭippadesanti vaṭṭiyā pulakaṃ barahaṃ. Tañhi vaṭṭiyā pulakaṃ anatikkamitvāva sā dīpajālā bhijjati. Paveṇisambandhavasenāti santativasena.

Rattinti rattiyaṃ. Bhummatthe hetaṃ upayogavacanaṃ. Evaṃ pana attho na gahetabbo anuppannassa nirodhābhāvato. Purimapaveṇitoti rūpe vuttapaveṇito. Anekāni cittakoṭisatasahassāni uppajjantīti vuttamatthaṃ theravādena dīpetuṃ ‘‘vuttampi ceta’’ntiādi vuttaṃ. Aḍḍhacūḷanti thokena ūnaṃ upaḍḍhaṃ, tassa pana upaḍḍhaṃ adhikārato vāhasatassāti viññāyati. ‘‘Aḍḍhacuddasa’’nti keci, ‘‘aḍḍhacatuttha’’nti apare. ‘‘Sādhikaṃ diyaḍḍhasataṃ vāhā’’ti daḷhaṃ katvā vadantīti vīmaṃsitabbaṃ. Catunāḷiko tumbo. Mahāraññatāya pavaddhaṃ vanaṃ pavananti āha ‘‘pavaneti mahāvane’’ti. Tanti paṭhamaṃ gahitasākhaṃ. Ayamatthoti ayaṃ bhūmiṃ anotaritvā ṭhitasākhāya eva gahaṇasaṅkhāto attho. Etadatthameva hi bhagavā ‘‘araññe’’ti vatvāpi ‘‘pavane’’ti āha.

Araññamahāvanaṃ viyāti araññaṭṭhāne brahāraññe viya. Ārammaṇolambananti ārammaṇassa avalambanaṃ. Na vattabbaṃ ārammaṇapaccayena vinā anuppajjanato. Ekajātiyanti rūpādinīlādiekasabhāvaṃ. ‘‘Dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopī’’ti vadantena rūpato nīharitvā arūpe gāho patiṭṭhāpito nāma, ‘‘varaṃ, bhikkhave, assutavā puthujjano’’tiādiṃ vadantena arūpato nīharitvā rūpe gāho patiṭṭhāpito nāma.

Nanti gāhaṃ. Ubhayatoti rūpato ca arūpato ca. Harissāmīti nīharissāmi. Parivattetvāti mantaṃ jappitvā. Kaṇṇe dhumetvāti kaṇṇe dhametvā. Assāti visassa. Nimmathetvāti nimmadditvā, nīharitvāti adhippāyo.

Maggoti lokuttaramaggo. ‘‘Nibbinda’’nti iminā balavavipassanā kathitā.

Assutavāsuttavaṇṇanā niṭṭhitā.

2. Dutiyaassutavāsuttavaṇṇanā

62. Paccayabhāvena sukhavedanāya hitanti sukhavedaniyaṃ. Tenāha ‘‘sukhavedanāya paccaya’’nti. Paccayabhāvo ca upanissayakoṭiyā, na sahajātakoṭiyā. Tenāha ‘‘nanu cā’’tiādi. Javanavedanāyāti javanacittasahagatāya vedanāya. Taṃ sandhāyāti taṃ upanissayapaccayataṃ sandhāya. Etanti etaṃ ‘‘sukhavedanāya paccaya’’nti vacanaṃ vuttaṃ. Eseva nayoti iminā ‘‘nanu ca sotasamphasso sukhavedanāya paccayo na hotī’’ti evamādiṃ atidisati. So samphasso jāti uppattiṭṭhānaṃ etassāti tajjātikaṃ, vedayitaṃ. Taṃ pana yasmā tassa phassassa anucchavikameva hoti, tasmā tassāruppaṃ tassa phassassa anurūpanti ca attho vutto. Vuttanayenāti ‘‘sukhavedanāya paccayo’’tiādinā vuttavidhianusārena. Adharāraṇiyaṃ uttarāraṇiyā mantanavasena ghaṭṭanaṃ iva saṅghaṭṭanaṃ phassena yugaggāho, tassa pana ghaṭṭanassa nirantarappavattiyā piṇḍitabhāvo idha samodhānaṃ, na kesañci dvinnaṃ tiṇṇaṃ vā sahāvaṭṭhānanti vuttaṃ ‘‘saṅghaṭṭanasampiṇḍanenāti attho’’ti. Aggicuṇṇoti vipphuliṅgaṃ. Vatthūti cakkhādivatthu visayasaṅghaṭṭanato. Labbhamānova dhammo saṅghaṭṭanaṃ viya gayhatīti vuttaṃ ‘‘saṅghaṭṭanaṃ viya phasso’’ti. Usmādhātu viya vedanā dukkhasabhāvattā.

Dutiyaassutavāsuttavaṇṇanā niṭṭhitā.

3. Puttamaṃsūpamasuttavaṇṇanā

63. Vuttanayamevāti heṭṭhā āhāravaggassa paṭhamasutte vuttanayameva. Lābhasakkārenāti lābhasakkārasaṅkhātāya aṭṭhuppattiyāti keci. Lābhasakkāre vā aṭṭhuppattiyāti apare. Yo hi lābhasakkāranimittaṃ paccayesu gedhena bhikkhūnaṃ apaccavekkhitaparibhogo jāto, taṃ aṭṭhuppattiṃ katvā bhagavā imaṃ desanaṃ nikkhipi. Yamakamahāmeghoti heṭṭhā olambanaupariuggamanavasena satapaṭalasahassapaṭalo yugaḷamahāmegho.

Tiṭṭhanti ceva bhagavati katthaci nibaddhavāsaṃ vasante, cārikampi gacchante anubandhanti ca. Bhikkhūnampi yebhuyyena kappasatasahassaṃ tato bhiyyopi pūritadānapāramisañcayattā tadā mahālābhasakkāro uppajjatīti vuttaṃ ‘‘evaṃ bhikkhusaṅghassapī’’ti. Sakkatoti sakkārappatto. Garukatoti garukārappatto. Mānitoti bahumato manasā piyāyito ca. Pūjitoti mālādipūjāya ceva catupaccayābhipūjāya ca pūjito. Apacitoti apacāyanappatto. Yassa hi cattāro paccaye sakkatvā suabhisaṅkhate paṇītapaṇīte upanenti, so sakkato. Yasmiṃ garubhāvaṃ paccupaṭṭhapetvā denti, so garukato. Yaṃ manasā piyāyanti bahumaññanti, so bahumato. Yassa sabbametaṃ pūjāvasena karonti, so pūjito. Yassa abhivādanapaccuṭṭhānañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Bhagavati bhikkhusaṅghe ca loko evaṃ paṭipanno. Tena vuttaṃ ‘‘tena kho pana samayena…pe… parikkhārāna’’nti (udā. 14; saṃ. ni. 2.70). Lābhaggayasaggappattanti lābhassa ca yasassa ca aggaṃ ukkaṃsaṃ pattaṃ.

Paṭhamāhāravaṇṇanā

Assāti bhagavato. Dhammasabhāvacintāvasena pavattaṃ sahottappañāṇaṃ dhammasaṃvego. Dhuvapaṭisevanaṭṭhānañhetaṃ sattānaṃ, yadidaṃ āhāraparibhogo, tasmā na tattha apaccavekkhaṇamattena pārājikaṃ paññapetuṃ sakkāti adhippāyo. Āhārāti ‘‘paccayā’’tiādinā pubbe āhāresu vuttavidhiṃ sandhāya āha ‘‘āhārā’’tiādi. Idāni tattha kattabbaṃ atthavaṇṇanaṃ sandhāya ‘‘heṭṭhā vuttatthamevā’’ti vuttaṃ.

Ādīnavanti dosaṃ. Jāyāti bhariyā. Patīti bhattā. Apekkhāsaddā cete pitāputtasaddā viya, pāḷiyaṃ pana ā-kārassa rassattaṃ sānunāsikañca katvā vuttaṃ ‘‘jāyampatikā’’ti. Sammā phalaṃ vahatīti sambalaṃ, sukhāvahanti attho. Tathā hi taṃ ‘‘pathe hitanti pātheyya’’nti vuccati. Maggassa kantārapariyāpannattā vuttaṃ ‘‘kantārabhūtaṃ magga’’nti. Dullabhatāya taṃ udakaṃ tattha tāretīti kantāraṃ, nirudakaṃ mahāvanaṃ. Ruḷhīvasena itarampi mahāvanaṃ tathā vuccatīti āha ‘‘corakantāra’’ntiādi. Pararājūnaṃ veriādīnañca vasena sappaṭibhayampi araññaṃ ettheva saṅgahaṃ gacchatīti vuttaṃ ‘‘pañcavidha’’nti.

Ghanaghanaṭṭhānatoti maṃsassa bahalabahalaṃ thūlathūlaṃ hutvā ṭhitaṭṭhānato. ‘‘Tādisañhi maṃsaṃ gahetvā sukkhāpitaṃ vallūraṃ. Sūle āvunitvā pakkamaṃsaṃ sūlamaṃsaṃ. Viraḷacchāyāyaṃ nisīdiṃsu gantuṃ asamattho hutvā. Govatakukkuravatadevatāyācanādīhīti govatakukkuravatādivatacaraṇehi ceva devatāyācanādīhi paṇidhikammehi ca mahantaṃ dukkhaṃ anubhūtaṃ.

Yasmā pana sāsane sammāpaṭipajjantassa bhikkhuno āhāraparibhogassa opammabhāvena tesaṃ jāyampatikānaṃ puttamaṃsaparibhogo idha bhagavatā ānīto, tasmāssa nānākārehi opammattaṃ vibhāvetuṃ ‘‘tesaṃ so puttamaṃsāhāro’’tiādi āraddhaṃ. Tattha sajātimaṃsatāyāti samānajātikamaṃsabhāvena, manussamaṃsabhāvenāti attho. Masussamaṃsañhi kulappasutamanussānaṃ amanuññaṃ hoti aparicitabhāvato gārayhabhāvato ca, tato eva ñātiādimaṃsatāyātiādi vuttaṃ. Taruṇamaṃsatāyātiādi pana sabhāvato anabhisaṅkhārato ca amanuññāti katvā vuttaṃ. Adhūpitatāyāti adhūpitabhāvato. Majjhattabhāveyeva ṭhitā. Tato eva nicchandarāgaparibhoge ṭhitāti vuttaṃ kantārato nittharaṇajjhāsayatāya. Idāni ye ca te anapanītāhāro, na yāvadatthaparibhogo vigatamaccheramalatā sammohābhāvo āyatiṃ tattha patthanābhāvo sannidhikārābhāvo apariccajanamadatthābhāvo ahīḷanā avivādaparibhogo cāti upamāyaṃ labbhamānā pakāravisesā, te tathā nīharitvā upameyye yojetvā dassetuṃ ‘‘na aṭṭhinhārucammanissitaṭṭhānānī’’tiādi vuttaṃ. Taṃ kāraṇanti taṃ tesaṃ jāyampatīnaṃ yāvadeva kantāranittharaṇatthāya puttamaṃsaparibhogasaṅkhātaṃ kāraṇaṃ.

Nissandapāṭikulyataṃ paccavekkhantopi kabaḷīkārāhāraṃ parivīmaṃsati. Yathā te jāyampatikātiādipi opammasaṃsandanaṃ. ‘‘Paribhuñjitabbo āhāro’’ti padaṃ ānetvā sambandhitabbaṃ. Esa nayo ito paresupi. Apaṭikkhipitvāti anapanetvā. Vaṭṭakena viya kukkuṭena viya cāti visadisūdāharaṇaṃ. Odhiṃ adassetvāti mahantaggahaṇavasena odhiṃ akatvā. Sīhena viyāti sadisūdāharaṇaṃ. So kira sapadānameva khādati.

Agadhitaamucchitādibhāvena paribhuñjitabbato ‘‘amaccharāyitvā’’tiādi vuttaṃ. Abbhantare attā nāma atthīti diṭṭhi attūpaladdhi, taṃsahagatena sammohena attā āhāraṃ paribhuñjatīti. Satisampajaññavasenapīti ‘‘asite pīte khāyite sāyite sampajānakārī hotī’’ti ettha vuttasatisampajaññavasenapi.

‘‘Aho vata mayaṃ…pe… labheyya’’nti patthanaṃ vā, ‘‘hiyyo viya…pe… na laddha’’nti anusocanaṃ vā akatvāti yojanā.

‘‘Sannidhiṃ na akaṃsu, bhūmiyaṃ vā nikhaṇiṃsu, agginā vā jhāpayiṃsū’’ti na-kāraṃ ānetvā yojanā. Evaṃ sabbattha.

Piṇḍapātaṃ vā ahīḷentena dāyakaṃ vā ahīḷentena paribhuñjitabboti yojanā. Sa pattapāṇīti so pattahattho. Nāvajāniyāti na avajāniyā. Atimaññatīti atikkamitvā maññati, avajānātīti attho.

‘‘Tīhi pariññāhi pariññāte’’ti vatvā tāhi kabaḷīkārāhārassa parijānanavidhiṃ dassento ‘‘katha’’ntiādimāha. Tattha savatthukavasenāti sasambhāravasena, sabhāvato pana rūpāharaṇaṃ ojamattaṃ hoti. Idañhi kabaḷīkārāhārassa lakkhaṇaṃ. Kāmaṃ rasārammaṇaṃ jivhāpasāde paṭihaññati, tena pana avinābhāvato sampattavisayagāhitāya ca jivhāpasādassa ‘‘ojaṭṭhamakarūpaṃ kattha paṭihaññatī’’ti vuttaṃ. Tassāti jivhāpasādassa. Ime dhammāti ime yathāvuttabhūtupādāyadhammā. Tanti rūpakhandhaṃ. Pariggaṇhatoti pariggaṇhantassa. Uppannā phassapañcamakā dhammāti sabbepi ye yathāniddhāritā, tehi sahappavattāva sabbepi ime. Sarasalakkhaṇatoti attano kiccato lakkhaṇato ca. Tesaṃ nāmarūpabhāvena vavatthapitānaṃ pañcannaṃ khandhānaṃ paccayo viññāṇaṃ. ‘‘Tassa saṅkhārā tesaṃ avijjā’’ti evaṃ uddhaṃ ārohanavasena paccayaṃ. Adhoorohanavasena pana saḷāyatanādike pariyesanto anulomapaṭilomaṃ paṭiccasamuppādaṃ passati. Saḷāyatanādayopi hi rūpārūpadhammānaṃ yathārahaṃ paccayabhāvena vavatthapetabbāti. Yāthāvato diṭṭhattāti ‘‘idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo, idaṃ nāmaṃ, ettakaṃ nāmaṃ, na ito bhiyyo’’ti ca yathābhūtaṃ diṭṭhattā. Aniccānupassanā, dukkhānupassanā, anattānupassanā, nibbidānupassanā, virāgānupassanā, nirodhānupassanā, paṭinissaggānupassanāti imāsaṃ sattannaṃ anupassanānaṃ vasena. Soti kabaḷīkārāhāro. Tilakkhaṇa…pe… saṅkhātāyāti aniccatādīnaṃ tiṇṇaṃ lakkhaṇānaṃ paṭivijjhanavasena lakkhaṇavantasammasanavasena ca pavattañāṇasaṅkhātāya. Pariññāto hoti anavasesato nāmarūpassa ñātattā tappariyāpannattā ca āhārassa. Tenāha ‘‘tasmiṃ yevā’’tiādi. Chandarāgāvakaḍḍhanenāti chandarāgassa pajahanena.

Pañca kāmaguṇā kāraṇabhūtā etassa atthīti pañcakāmaguṇiko. Tenāha ‘‘pañcakāmaguṇasambhavo’’ti. Ekissā taṇhāya pariññā ekapariññā. Sabbassa pañcakāmaguṇikassa rāgassa pariññā, sabbapariññā. Tadubhayassapi mūlabhūtassa āhārassa pariññā mūlapariññā. Idāni imā tissopi pariññāyo vibhāgena dassetuṃ ‘‘yo bhikkhū’’tiādi āraddhaṃ. Jivhādvāre ekarasataṇhaṃ parijānātīti jivhāya rasaṃ sāyitvā iti paṭisañcikkhati ‘‘yo yamettha raso, so vatthukāmavasena ojaṭṭhamakarūpaṃ hoti jivhāyatanaṃ pasādo. So kiṃ nissito? Catumahābhūtanissito. Taṃsahajāto vaṇṇo gandho raso ojā jīvitindriyanti ime dhammā rūpakkhandho nāma. Yo tasmiṃ rase assādo, ayaṃ rasataṇhā. Taṃsahagatā phassādayo dhammā cattāro arūpakkhandhā’’tiādivasena. Sabbaṃ aṭṭhakathāyaṃ āgatavasena veditabbaṃ. Tenāha ‘‘tena pañcakāmaguṇiko rāgo pariññātova hotī’’ti. Tattha tenāti yo bhikkhu jivhādvāre rasataṇhaṃ parijānāti, tena. Kathaṃ pana ekasmiṃ dvāre taṇhaṃ parijānato pañcasu dvāresu rāgo pariññāto hotīti āha ‘‘kasmā’’tiādi. Tassāyevāti taṇhāya eva taṇhāsāmaññato ekattanayavasena vuttaṃ. Tatthāti pañcasu dvāresu. Uppajjanatoti rūparāgādibhāvena uppajjanato. Lobho eva hi taṇhāyanaṭṭhena ‘‘taṇhā’’tipi, rajjanaṭṭhena ‘‘rāgo’’tipi vuccati. Tenāha ‘‘sāyeva hī’’tiādi. Idāni vuttamevatthaṃ ‘‘yathā’’tiādinā upamāya sampiṇḍeti. Pañcamagge hanatoti pañcasu maggesu sañcarittaṃ karontena maggagāmino hananto ‘‘magge hanato’’ti vutto.

Sabyañjane piṇḍapātasaññite bhattasamūhe manuññe rūpe rūpasaddādayo labbhanti, tattha pañcakāmaguṇarāgassa sambhavaṃ dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Satisampajaññena pariggahetvāti sabbabhāgiyena kammaṭṭhānaparipālakena pariggahetvā. Nicchandarāgaparibhogenāti maggādhigamasiddhena nicchandarāgaparibhogena paribhutte. Soti kāmaguṇiko rāgo.

Tasmiṃ satīti kabaḷīkārāhāre sati. Tassāti pañcakāmaguṇikarāgassa. Uppattitoti uppajjanato. Na hi āhārālābhena jighacchādubbalyaparetassa kāmaparibhogicchā sambhavati. Upanijjhānacittanti rāgavasena aññamaññaṃ olokanacittaṃ.

Natthi taṃ saṃyojananti pañcavidhampi uddhambhāgiyasaṃyojanaṃ sandhāya vuttaṃ. Tenāha ‘‘tena rāgena…pe… natthī’’ti. Tenāti kāmarāgena. Ettakenāti yathāvuttāya desanāya. Kathetuṃ vaṭṭatīti imaṃ paṭhamāhārakathaṃ kathentena dhammakathikena.

Paṭhamāhāravaṇṇanā niṭṭhitā.

Dutiyāhāravaṇṇanā

Dutiyeti dutiye āhāre. Uddālitacammāti uppāṭitacammā, sabbaso apanītacammāti attho. Na sakkoti dubbalabhāvato, tathā hi itthī ‘‘abalā’’ti vuccati. Silākuṭṭādīnanti ādi-saddena iṭṭhakakuṭṭamattikākuṭṭādīnaṃ saṅgaho. Uṇṇanābhīti makkaṭakaṃ. Sarabūti gharagoḷikā. Uccāliṅgapāṇakā nāma lomasā pāṇakā. Ākāsanissitāti ākāsacārino. Luñcitvāti uppāṭetvā.

Tisso pariññāti heṭṭhā vuttā ñātapariññādayo tisso pariññā. Tammūlakattāti phassamūlakattā. Desanā yāva arahattā kathitā sabbaso vedanāsu pariññātāsu kilesānaṃ lesassapi abhāvato.

Dutiyāhāravaṇṇanā niṭṭhitā.

Tatiyāhāravaṇṇanā

Aṅgārakāsunti aṅgārarāsiṃ. Phuṇantīti attano upari sayameva ākirantīti attho. Tenāha ‘‘narā rudantā paridaḍḍhagattā’’ti. Narāti purisāti attho, na manussā. Bhayañhi maṃ vindatīti bhayassa vasena karonto bhayaṃ labhati nāma. Santaramānovāti suṭṭhu taramāno eva hutvā. Porisaṃ vuccati purisappamāṇaṃ, tasmā atirekaporisā purisappamāṇato adhikā. Tenāha ‘‘pañcaratanappamāṇā’’ti. Assāti kāsuyā. Tadabhāveti tesaṃ jālādhūmānaṃ abhāve. Ārakāvassāti ārakā eva assa.

Aṅgārakāsu viya tebhūmakavaṭṭaṃ ekādasannaṃ aggīnaṃ vasena mahāpariḷāhato. Jivi…pe… puthujjano tehi aggīhi dahitabbato. Dve bala…pe… kammaṃ anicchantasseva tassa vaṭṭadukkhe pātanato. Āyūhanūpakaḍḍhanānaṃ kālabhedo na cintetabbo ekantabhāvino phalassa nipphāditattāti āha ‘‘kammaṃ hī’’tiādi.

Phasse vuttanayenevāti tattha ‘‘phasso saṅkhārakkhandho’’ti vuttaṃ, idha ‘‘manosañcetanā saṅkhārakkhandho’’ti vattabbaṃ. Sesaṃ vuttanayamevāti. ‘‘Taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo’’ti vacanato manosañcetanāya taṇhā mūlakāraṇanti āha ‘‘taṇhāmūlakattā manosañcetanāyā’’ti. Tenāha ‘‘na hī’’tiādi. Keci pana yasmā manosañcetanāya phalabhūtaṃ vedanaṃ paṭicca taṇhā uppajjati, tasmā evaṃ vuttanti vadanti.

Tatiyāhāravaṇṇanā niṭṭhitā.

Catutthāhāravaṇṇanā

Aniṭṭhapāpanavasena taṃsamaṅgīpuggalaṃ āgacchatīti āgu, pāpaṃ, taṃ carati sīlenāti āgucārī. Tenāha ‘‘pāpacāri’’nti.

Rājā viya kammaṃ paramissarabhāvato. Āgucārī puriso viya…pe… puthujjano dukkhavatthubhāvato. Ādinnappahāravaṇāni tīṇi sattisatāni viya puthujjanassa āturamānamahādukkhapatiṭṭhaṃ paṭisandhiviññāṇaṃ. Tenāha satti…pe… dukkhanti.

Tammūlakattāti paṭisandhiviññāṇamūlakattā ito paraṃ pavattanāmarūpassa.

Catutthāhāravaṇṇanā niṭṭhitā.

Puttamaṃsūpamasuttavaṇṇanā niṭṭhitā.

4. Atthirāgasuttavaṇṇanā

64. Catutthe soti lobho. Rañjanavasenāti raṅgajātaṃ viya tassa cittassa anurañjanavasena. Nandanavasenāti sappītikatāya ārammaṇassa abhinandanavasena. Taṇhāyanavasenāti visayakattukāmatāya vasena. Eko eva hi lobho pavattiākāravasena tathā vutto. Patiṭṭhitanti laddhasabhāvaṃ. Tatthāti vaṭṭe. Āhāreti keci. Viññāṇanti abhisaṅkhāraviññāṇaṃ. Viruḷhanti phalanibbattiyā viruḷhippattaṃ. Tenāha ‘‘kammaṃ javāpetvā’’tiādi. Tattha javāpetvāti phalaṃ gāhāpetvā. Abhisaṅkhāraviññāṇañhi attanā sahajātānaṃ sahajātādipaccayehi ceva āhārapaccayena ca paccayo hutvā tassa attano phaluppādane sāmatthiyattā viruḷhippattaṃ. Tenāha ‘‘kammaṃ santāne laddhabhāvaṃ viruḷhippattañcassa hotī’’ti. Vaṭṭakathā esāti katvā ‘‘yatthāti tebhūmakavaṭṭe bhumma’’nti vuttaṃ. Sabbatthāti sabbesu. Purimapade etaṃ bhummanti ‘‘yattha tatthā’’ti āgataṃ etaṃ bhummavacanaṃ purimasmiṃ purimasmiṃ pade visayabhūte. Tañhi ārabbha etaṃ ‘‘yattha tatthā’’ti bhummavacanaṃ vuttaṃ. Imasmiṃ vipākavaṭṭeti paccuppanne vipākavaṭṭe. Āyatiṃ vaṭṭahetuke saṅkhāre sandhāya vuttaṃ ‘‘yattha atthi āyatiṃ punabbhavābhinibbattī’’ti vacanato. Punabbhavābhinibbattīti ca paṭisandhi adhippetāti vuttaṃ ‘‘yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇa’’nti. Jātīti cettha mātukucchito nikkhamanaṃ adhippetaṃ. Yasmiṃ ṭhāneti yasmiṃ kāraṇe sati.

Kāraṇañcettha saṅkhārā veditabbā. Te hi āyatiṃ punabbhavābhinibbattiyā hetū, taṇhāavijjāyo, kālagatiādayo ca kammassa sambhārā. Keci pana kilesavaṭṭakammagatikālā cāti adhippāyena ‘‘kālagatiādayo ca kammassa sambhārā’’ti vadanti. Taṃtaṃbhavapatthanāya tathā tathā gato tividho bhavova tebhūmakavaṭṭaṃ. Tenāha ‘‘yatthāti tebhūmakavaṭṭe’’ti. Tathā cāha ‘‘sasambhārakakammaṃ bhavesu rūpaṃ samuṭṭhāpetī’’ti. Rūpanti attabhāvaṃ.

Saṅkhipitvāti tīsu akatvā viññāṇena ekasaṅkhepaṃ katvāti attho. Eko sandhīti eko hetuphalasandhi. Vipākavidhinti saḷāyatanādikaṃ vedanāvasānaṃ vipākavidhiṃ. ‘‘Nāmarūpena saddhi’’nti padaṃ ānetvā sambandho. Nāmarūpenāti vā sahayoge karaṇavacanaṃ. Idha eko sandhīti eko hetuphalasandhi. Āyatibhavassāti āyatiṃ upapattibhavassa. Tena cettha eko sandhi hetuphalasandhi veditabbo.

Khīṇāsavassa aggamaggādhigamanatova pavattakammassa maggena sahāyavekallassa katattā avijjamānaṃ. Sūriyarasmisamanti tato eva vuttanayeneva appatiṭṭhitasūriyarasmisamaṃ. ti rasmi. Kāyādayoti kāyadvārādayo. Katakammanti paccayehi katabhāvaṃ upādāya vuttaṃ, na kammalakkhaṇapattato. Tenāha ‘‘kusalākusalaṃ nāma na hotī’’ti. Kiriyamatteti avipākadhammattā kāyikādipayogamatte ṭhatvā. Avipākaṃ hoti tesaṃ avipākadhammattā.

Atthirāgasuttavaṇṇanā niṭṭhitā.

5. Nagarasuttavaṇṇanā

65. Pañcamasutte ‘‘pubbeva me, bhikkhave, sambodhā’’tiādi heṭṭhā saṃvaṇṇitamevāti avuttameva saṃvaṇṇetuṃ ‘‘nāmarūpe kho satī’’ti āraddho. Tattha dvādasapadike paṭiccasamuppāde imasmiṃ sutte yāni dve padāni aggahitāni, nesaṃ aggahaṇe kāraṇaṃ pucchitvā vissajjetukāmo tesaṃ gahetabbakāraṇaṃ tāva dassento ‘‘etthā’’tiādimāha. Paccakkhabhūtaṃ paccuppannaṃ bhavaṃ paṭhamaṃ gahetvā tadanantaraṃ anāgatassa ‘‘dutiya’’nti gahaṇe atīto tatiyo hotīti āha ‘‘avijjāsaṅkhārā hi tatiyo bhavo’’ti. Nanu cettha anāgatassa bhavassa gahaṇaṃ na sambhavati paccuppannabhavavasena abhinivesassa jotitattāti? Saccametaṃ, kāraṇe pana gahite phalaṃ gahitameva hotīti tathā vuttanti daṭṭhabbaṃ. Apicettha anāgato addhā atthato saṅgahito eva yato ‘‘nāmarūpapaccayā saḷāyatana’’ntiādinā anāgataddhasaṃgāhitā desanā pavattā, catuvokāravasena viññāṇapaccayā nāmanti viseso atthi. Tasmā ‘‘pañcavokāravasenā’’ti vuttaṃ. Tehīti avijjāsaṅkhārehi ārammaṇabhūtehi. Ayaṃ vipassanāti addhāpaccuppannavasena udayabbayaṃ passantassa pavattavipassanā. Na ghaṭīyatīti na samijjhati. Mahā…pe… abhiniviṭṭhoti na ghaṭane kāraṇamāha, heṭṭhā gahitattā pāṭiyekkaṃ sammasanīyaṃ na hotīti adhippāyo.

Adiṭṭhesūti anavabuddhesu. Catusaccassa anubodhena na bhavitabbanti āha ‘‘na sakkā buddhena bhavitu’’nti. Imināti mahāsattena. Teti avijjāsaṅkhārā. Bhavaupādānataṇhāvasenāti bhavaupādānataṇhādassanavasena. Diṭṭhāva ‘‘taṃsahagatā’’ti samānayogakkhamattā. Na parabhāgaṃ khaneyya attanā icchitassa gahitattā parabhāge aññassa abhāvato ca. Tenāha ‘‘kassaci natthitāyā’’ti. Paṭinivattesīti paṭisaṃhari. Paṭinivattane pana kāraṇaṃ dassetuṃ ‘‘tadeta’’ntiādi vuttaṃ. Abhinnaṭṭhānanti akhaṇitaṭṭhānaṃ.

Paccayatoti hetuto, saṅkhāratoti attho. ‘‘Kimhi nu kho sati jarāmaraṇaṃ hotī’’tiādinā hetuparamparavasena phalaparamparāya kittamānāya, kimhi nu kho sati viññāṇaṃ hotīti ca vicāraṇāya saṅkhāre kho sati viññāṇassa visesato kāraṇabhūto saṅkhāro aggahito, tato viññāṇaṃ paṭinivattati nāma, na sabbapaccayato. Tenevāha ‘‘nāmarūpe kho sati viññāṇaṃ hotī’’ti. Kiṃ nāma hettha sahajātādivaseneva paccayabhūtaṃ adhippetaṃ, na kammūpanissayavasena paccuppannavasena abhinivesassa jotitattā. Ārammaṇatoti avijjāsaṅkhārasaṅkhātaārammaṇato, atītabhavasaṅkhātaārammaṇato. Atītaddhapariyāpannā hi avijjāsaṅkhārā. Tato paṭinivattamānaṃ viññāṇaṃ atītabhavopi paṭinivattati nāma. Ubhayampīti paṭisandhiviññāṇaṃ vipassanāviññāṇampi. Nāmarūpaṃ na atikkamatīti paccayabhūtaṃ ārammaṇabhūtañca nāmarūpaṃ na atikkamati tena vinā avattanato. Tenāha ‘‘nāmarūpato paraṃ na gacchatī’’ti. Viññāṇe nāmarūpassa paccaye honteti paṭisandhiviññāṇe nāmarūpassa paccaye honte. Nāmarūpe viññāṇassa paccaye honteti nāmarūpe paṭisandhiviññāṇassa paccaye honte. Catuvokārapañcavokārabhavavasena yathārahaṃ yojanā veditabbā. Dvīsupi aññamaññaṃ paccayesu hontesūti pana pañcavokārabhavavasena. Ettakenāti evaṃ viññāṇanāmarūpānaṃ aññamaññaṃ upatthambhavasena pavattiyā. Jāyetha vā upapajjetha vāti ‘‘satto jāyati upapajjatī’’ti samaññā hoti viññāṇanāmarūpavinimuttassa sattapaññattiyā upādānabhūtassa dhammassa abhāvato. Tenāha ‘‘ito hī’’tiādi. Etadevāti ‘‘viññāṇaṃ nāmarūpa’’nti etaṃ dvayameva.

Aparāparacutipaṭisandhīhīti aparāparacutipaṭisandhidīpakehi ‘‘cavati, upapajjatī’’ti dvīhi padehi. Pañca padānīti ‘‘jāyetha vā’’tiādīni pañca padāni. Nanu tattha paṭhamatatiyehi catutthapañcamāni atthato abhinnānīti? Saccaṃ, viññāṇanāmarūpānaṃ aparāparuppattidassanatthaṃ evaṃ vuttaṃ. Tenāha ‘‘aparāparacutipaṭisandhīhī’’ti. Ettāvatāti vuttamevatthanti yo ‘‘ettāvatā’’ti padena pubbe vutto, tameva yathāvuttamatthaṃ ‘‘yadida’’ntiādinā niyyātento puna vatvā. Anulomapaccayākāravasenāti paccayadhammadassanapubbakapaccayuppannadhammadassanavasena. Paccayadhammānañhi attano paccayuppannassa paccayabhāvo idappaccayatā paccayākāro, so ca ‘‘avijjāpaccayā saṅkhārā’’tiādinā vutto saṅkhāruppattiyā anulomanato anulomapaccayākāro, tassa vasena.

Āpatoti parikhāgataudakato. Dvārasampattiyā tattha vasantānaṃ pavesananiggamanaphāsutāya upabhogaparibhogavatthusampattiyā sarīracittasukhatāya nagarassa manuññatāti vuttaṃ ‘‘samantā …pe… ramaṇīya’’nti. Pubbe suññabhāvena araññasadisaṃ hutvā ṭhitaṃ janavāsaṃ karonte nagarassa lakkhaṇappattaṃ hotīti vuttaṃ ‘‘taṃ aparena samayena iddhañceva assa phītañcā’’ti.

‘‘Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo ca suparisuddho’’ti vacanato tīhi viratīhi saddhiṃ pubbabhāgamaggopi aṭṭhaṅgikavohāraṃ laddhuṃ arahatīti vuttaṃ ‘‘aṭṭhaṅgikassa vipassanāmaggassā’’ti. Vipassanāya ciṇṇanteti vipassanāya sañcaritatāya tattha tattha tāya vipassanāya tīrite pariyesite. Lokuttaramaggadassananti anumānādivasena lokuttaramaggassa dassanaṃ. Tathā hi nibbānanagarassa dassanaṃ daṭṭhabbaṃ. Diṭṭhakāloti adhigamavasena diṭṭhakālo. Maggaphalavasena uppannā paropaṇṇāsa anavajjadhammā, paccavekkhaṇañāṇaṃ pana tesaṃ vavatthāpakaṃ. Yāpetvāti carāpetvā.

Avattamānakaṭṭhenāti buddhasuññe loke kassaci santāne appavattanatova uppādādivasena vattamānavasena. Tathā hi bhagavā ‘‘anuppannassa maggassa uppādetā, asañjātassa sañjanetā’’tiādikehi thomito. Pubbakehi mahesīhi paṭipanno hi ariyamaggo itarehi antarā kehici avaḷañjitoti vuttaṃ ‘‘avaḷañjanaṭṭhena purāṇamaggo’’ti. Jhānassādenāti jhānasukhena jhānapītiyā. Subhikkhaṃ paṇītadhammāmatatāya tittiāvahaṃ. Pupphitaṃ upasobhitaṃ. Yāva dasasahassacakkavāḷeti vuttaṃ ‘‘ekissā lokadhātuyā’’ti paricchinnabuddhakhettattā. Tassa atthitāya hi paricchedo atthi. Etasmiṃ antareti etasmiṃ okāse.

Nagarasuttavaṇṇanā niṭṭhitā.

6. Sammasasuttavaṇṇanā

66. Chaṭṭhe assāti bhagavato. Saṇhasukhumadhammaparidīpanato sukhumā. Tīhi lakkhaṇehi aṅkiyattā tilakkhaṇāhatā, aniccādilakkhaṇaparidīpinīti attho. Ariyadhammādhigamassa upanissayabhūtena hetunā sahetukā. Tihetukapaṭisandhipaññāya pāṭihāriyapaññāya ca atthitāya paññavanto na kevalaṃ ajjhattikaaṅgasampattiyeva, bāhiraṅgasampattipi nesamatthīti dassetuṃ ‘‘siniddhānī’’tiādi vuttaṃ. Abbhantaranti ajjhattaṃ. Paccayasammasananti paccayuppannānaṃ paccayavīmaṃsaṃ.

Ārambhānurūpā anusandhi yathānusandhi. Na gatāti na sampattā. Asambhinnapadanti avomissakapadaṃ, aññattha evaṃ anāgataṃ vākyanti attho. Tenāha ‘‘aññattha hi evaṃ vuttaṃ nāma natthī’’ti. Evanti ‘‘tenahānandā’’ti ekavacanaṃ, ‘‘suṇātha manasi karothā’’ti bahuvacanaṃ katvā vuttaṃ nāma natthīti attho. Keci pana ‘‘tenahānandā’’ti idhāpi bahuvacanameva katvā paṭhanti ‘‘sādhu anuruddhā’’tiādīsu viya. Upadhīti adhippetaṃ upadhīyati ettha dukkhanti. Uppajjati uppādakkhaṇaṃ udayaṃ paṭilabhati ‘‘pākaṭabhāvo ṭhitiko, attalābho udayo’’ti. Nivisati nivesaṃ okāsaṃ paṭilabhati. Ekavārameva hi uppannamattassa dhammassa dubbalattena okāse viya patiṭṭhahanaṃ natthi, punappunaṃ ārammaṇe pavattamānaṃ niviṭṭhaṃ patiṭṭhitaṃ nāma hoti. Tenāha ‘‘nivisatīti punappunaṃ pavattivasena patiṭṭhahatī’’ti.

Piyasabhāvanti piyāyitabbajātikaṃ. Madhurasabhāvanti iṭṭhajātikaṃ. Abhiniviṭṭhāti taṇhābhinivesena otiṇṇā. Sampattiyanti bhavasampattiyaṃ. Nimittaggahaṇānusārenāti paṭibimbaggahaṇānusārena. Kaṇṇassa chiddapadesaṃ rajatanāḷikaṃ viya, kaṇṇabaddhaṃ pana pāmaṅgasuttaṃ viya. Tuṅgā uccā dīghā nāsikā tuṅganāsā. Evaṃ laddhavohāraṃ attano ghānaṃ. ‘‘Laddhavohārā’’ti vā pāṭho. Tasmiṃ sati tuṅgā nāsā yesaṃ te tuṅganāsā. Evaṃ laddhavohārā sattā attano ghānanti yojanā vaṇṇasaṇṭhānato rattakambalapaṭalaṃ viya. Samphassato mudusiniddhaṃ kiccato siniddhamadhurarasadaṃ. Sālalaṭṭhinti sālakkhandhaṃ.

Addasaṃsūti passiṃsu. Evaṃ vuttanti ‘‘kaṃse’’ti evaṃ vuttaṃ adhiṭṭhānavohārena.

Sampattinti vaṇṇādiguṇaṃ. Ādīnavanti maraṇaggatato.

Sattupānīyenāti sattuṃ pakkhipitvā ālolitapānīyena. Cattāri pānāni viya cattāro maggā taṇhāpipāsāvūpasamanato.

Sammasasuttavaṇṇanā niṭṭhitā.

7. Naḷakalāpīsuttavaṇṇanā

67. Sattame kasmā pucchatīti mahākoṭṭhikatthero sayaṃ tattha nikkaṅkho samāno kasmā pucchatīti adhippāyo. Ajjhāsayajānanatthanti idampi tassa mahāsāvakassa paracittajānanena appāṭihīraṃ siyā, tena taṃ aparitussanto ‘‘apicā’’tiādimāha. Tattha dve aggasāvakāti sīlādiguṇehi uttamasāvakāti attho, na hi mahākoṭṭhikatthero aggasāvakalakkhaṇappatto, atha kho mahāsāvakalakkhaṇappatto. Idāneva kho mayantiādi heṭṭhā paccayuppannaṃ anāloḷentena dassetvā desanā āhaṭā, na aññamaññapaccayatāvasena, idha pana yenādhippāyena taṃ āloḷetvā nivattetvā kathitaṃ mahātherena, tamevassa adhippāyaṃ teneva pakāsetukāmo mahākoṭṭhikatthero āha ‘‘idāneva kho maya’’ntiādi. Tenāha ‘‘idaṃ thero’’tiādi.

Ettake ṭhāneti ‘‘kiṃ nu kho āvuso’’tiādinā paṭhamārambhato paṭṭhāya yāva ‘‘nirodho hotī’’ti padaṃ, ettake ṭhāne. Avijjāsaṅkhāre aggahetvā ‘‘nāmarūpapaccayā viññāṇa’’nti desanāya pavattattā ‘‘paccayuppannapañcavokārabhavavasena desanā kathitā’’ti vuttaṃ. ‘‘Phale gahite kāraṇaṃ gahitamevā’’ti viññāṇe gahite saṅkhārā, tesañca kāraṇabhūtā avijjā gahitā eva hotīti vuttaṃ ‘‘heṭṭhā vissajjitesu dvādasasu padesū’’ti. Ekekasminti ekekasmiṃ pade. Tiṇṇaṃ tiṇṇaṃ vasenāti ‘‘nirodhāya dhammaṃ desesi, nirodhāya paṭipanno hoti, nirodhā anupādāvinimutto hotī’’ti evamāgatānaṃ tiṇṇaṃ tiṇṇaṃ vārānaṃ vasena. ‘‘Aṭṭhārasahi vatthūhī’’tiādīsu (mahāva. 468) viya idha vatthusaddo kāraṇapariyāyoti āha ‘‘chattiṃsāya kāraṇehī’’ti. Paṭhamo anumodanāvidhi. Dhammakathikaguṇoti vipassanāvisayo abhedopacārena vutto. Sesadvayesupi eseva nayo. Dutiyo anumodanā, tatiyaṃ anumodananti abhidheyyānurūpaṃ vattabbaṃ. Desanāsampatti kathitā ‘‘nibbidāya…pe… dhammaṃ desetī’’ti vuttattā. Sekkhabhūmi kathitā ‘‘nibbidāya…pe… paṭipanno hotī’’ti vuttattā. Asekkhabhūmi kathitā ‘‘nibbidā …pe… anupādāvimutto hotī’’ti vuttattā.

Naḷakalāpīsuttavaṇṇanā niṭṭhitā.

8. Kosambisuttavaṇṇanā

68. Aṭṭhame parassa saddahitvāti parassa vacanaṃ saddahitvā. Tenāha ‘‘yaṃ esa bhaṇati, taṃ bhūtanti gaṇhātī’’ti. Parapattiyo hi eso paraneyyabuddhiko. Yaṃ kāraṇanti yaṃ attanā cintitavatthu. Ruccatīti ‘‘evametaṃ bhavissati, na aññathā’’ti attano matiyā cintentassa ruccati. Ruciyā gaṇhātīti parapattiyo ahutvā sayameva tathā rocento gaṇhāti. Anussavoti ‘‘anu anu suta’’nti evaṃ cirakālagatāya anussutiyā labbhamānaṃ ‘‘kathamidaṃ siyā, kasmā bhūtameta’’nti anussavena gaṇhāti. Vitakkayatoti ‘‘evametaṃ siyā’’ti parikappentassa. Ekaṃ kāraṇaṃ upaṭṭhātīti yathāparikappitavatthu cittassa upaṭṭhāti. Ākāraparivitakkenāti attanā kappitākārenā taṃ gaṇhāti. Ekā diṭṭhi uppajjatīti ‘‘yathāparikappitaṃ kiñci atthaṃ evametaṃ, nāññathā’’ti abhinivisantassa eko abhiniveso uppajjati. Yāyassāti yāya diṭṭhiyā assa puggalassa. Nijjhāyantassāti paccakkhaṃ viya nirūpetvā cintentassa. Khamatīti tathā gahaṇakkhamo hoti. Tenāha ‘‘so…pe… gaṇhātī’’ti. Etānīti saddhādīni. Tāni hi saddheyyānaṃ vatthūnaṃ gahaṇahetubhāvato ‘‘kāraṇānī’’ti vuttāni. Bhavanirodho nibbānanti navavidhopi bhavo nirujjhati ettha etasmiṃ adhigateti bhavanirodho, nibbānaṃ. Svāyaṃ bhavo pañcakkhandhasaṅgaho tabbinimutto natthīti āha ‘‘pañcakkhandhanirodho nibbāna’’nti. Bhavanirodho nibbānaṃ nāmāti ‘‘nibbānaṃ nāma bhavanirodho’’ti esa pañho sekkhehipi jānitabbo, na asekkheheva. Imaṃ ṭhānanti imaṃ yāthāvakāraṇaṃ.

Suṭṭhu diṭṭhanti ‘‘bhavanirodho nibbāna’’nti mayā suṭṭhu yāthāvato diṭṭhaṃ, bhavassa pīḷanasaṅkhatasantāpavipariṇāmaṭṭhānaṃ, bhavanirodhassa ca nissaraṇavivekāsaṅkhatāmataṭṭhānaṃ yathābhūtaṃ sammappaññāya diṭṭhattā. Anāgāmiphale ṭhito hi anāgāmimagge ṭhito eva nāma uparimaggassa anadhigatattāti vuttaṃ ‘‘anāgāmimagge ṭhitattā’’ti. Nibbānaṃ ārabbha pavattampi therassetaṃ ñāṇaṃ ‘‘nibbānaṃ paccavekkhatī’’ti vuttañāṇaṃ viya na hotīti vuttaṃ ‘‘ekūnavīsatiyā…pe… paccavekkhaṇañāṇa’’nti. Etena etaṃ nibbānapaccavekkhaṇā viya na hoti sappadesabhāvatoti dasseti. Evañca katvā idha udapānanidassanampi samatthitanti daṭṭhabbaṃ. Paccavekkhaṇañāṇenāti avasesakilesānaṃ, nibbānasseva vā paccavekkhaṇañāṇena. Upari arahattaphalasamayoti upari sijjhanato arahattapaṭilābho tathā atthi. ‘‘Yenāhaṃ taṃ pariyesato nibbānaṃ sacchikarissāmī’’ti jānāti.

Kosambisuttavaṇṇanā niṭṭhitā.

9. Upayantisuttavaṇṇanā

69. Navame udakavaḍḍhanasamayeti sabbadivasesu mahāsamuddassa anto mahantacandakantamaṇipabbatānaṃ juṇhasamphassena pahatattā jalābhisandanavasena udakassa vaḍḍhanasamaye. Upari gacchantoti pakatiyā udakassa tiṭṭhaṭṭhānassa tato upari gacchantoti attho. Upari yāpetīti udakaṃ tattha uparūpari vaḍḍheti. Tathābhūto ca taṃ brūhento pūrentoti vuccatīti āha ‘‘vaḍḍheti pūretīti attho’’ti. Yasmā paccayadhammā attano phalasamavāyapaccaye honte tassa upari ṭhito viya hoti tassa attano vase vattāpanato, tasmā vuttaṃ ‘‘avijjā upari gacchantī’’ti. Paccayabhāvena hi sā tathā vuccati. Tenāha ‘‘saṅkhārānaṃ paccayo bhavituṃ sakkuṇantī’’ti. Apagacchanto yāyanto. Tenāha ‘‘osaranto’’ti, avaḍḍhanto parihīyamānoti attho.

Upayantisuttavaṇṇanā niṭṭhitā.

10. Susimasuttavaṇṇanā

70. Dasame garukatoti garubhāvahetūnaṃ uttamaguṇānaṃ matthakappattiyā anaññasādhāraṇena garukārena garukato. Mānitoti sammāpaṭipattiyā mānito. Tāya hi viññūnaṃ manāpatāti āha ‘‘manena piyāyito’’ti. Catupaccayapūjāya ca pūjitoti idaṃ atthavacanaṃ. Yadatthaṃ saṃgītikārehi ‘‘tena kho pana samayena bhagavā sakkato hotī’’tiādinā imassa suttassa nidānaṃ nikkhittaṃ, tassa atthassa ulliṅgavasena vuttanti daṭṭhabbaṃ. Esa nayo sesapadesupi. Aṃsakūṭatoti uttarāsaṅgena ubho aṃsakūṭe paṭicchādetvā ṭhitā dakkhiṇaaṃsakūṭato, ubhayato vā apanenti. Paricitaganthavasena paṇḍitaparibbājako, yato pacchā visesabhāgī jāto. Vicittanayāya dhammakathāya kathanato ‘‘kaviseṭṭho’’ti āhaṃsu.

Tejussadoti mahātejo. Purebhattakiccādīnaṃ niyatabhāvena niyamamanuyutto. Vipassanālakkhaṇamhīti ñāṇaṃ tattha kathitaṃ. Dhammanti tassaṃ tassaṃ parisāyaṃ therassa asammukhā desitaṃ dhammaṃ. Āharitvā katheti tathā varassa dinnattā.

Kiñcāpi susimo pūraṇādayo viya satthupaṭiñño na hoti, titthiyehi pana ‘‘ayaṃ brāhmaṇapabbajito paññavā vedaṅgakusalo’’ti gaṇācariyaṭṭhāne ṭhapito, tathā cassa sambhāvito. Tena vuttaṃ ‘‘ahaṃ satthāti paṭijānanto’’ti, na sassatadiṭṭhikattā. Tathā hesa bhagavato sammukhā upagantuṃ asakkhi.

Aññāti arahattassa nāmaṃ aññindriyassa ciṇṇante pavattattā. Taṃ pavattinti yaṃ aññabyākaraṇaṃ vuttaṃ, taṃ sutvā. Assa susimassa, paramappamāṇanti uttamakoṭi. Ācariyamuṭṭhīti ācariyassa muṭṭhikatadhammo.

Aṅgasantatāyāti nīvaraṇādīnaṃ paccanīkadhammānaṃ vidūrabhāvena jhānaṅgānaṃ vūpasantatāya. Nibbutasabbadarathapariḷāhatāya hi tesaṃ jhānānaṃ paṇītatarabhāvo. Ārammaṇasantatāyāti rūpapatibhāgavigamena saṇhasukhumādibhāvappattassa ārammaṇassa santabhāvena. Yadaggena hi tesaṃ bhāvanātisayasambhāvitasaṇhasukhumappakārāni ārammaṇāni santāni, tadaggena jhānaṅgānaṃ santatā veditabbā. Ārammaṇasantatāya vā tadārammaṇadhammānaṃ santatā lokuttaradhammārammaṇāhi paccavekkhaṇāhi dīpetabbā. Āruppavimokkhāti arūpajjhānasaññāvimokkhā. Paññāmatteneva vimuttā, na ubhatobhāgavimuttā. Dhammānaṃ ṭhitatā taṃsabhāvatā dhammaṭṭhiti, aniccadukkhānattatā, tattha ñāṇaṃ dhammaṭṭhitiñāṇanti āha ‘‘vipassanāñāṇa’’nti. Evamāhāti ‘‘pubbe kho, susima, dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇa’’nti evamādi.

Vināpi samādhinti samathalakkhaṇappattaṃ purimasiddhaṃ vināpi samādhinti vipassanāyānikaṃ sandhāya vuttaṃ. Evanti vuttākārena. Na samādhinissando anupubbavihārā viya. Na samādhiānisaṃso lokiyābhiññā viya. Na samādhissa nipphatti sabbabhavaggaṃ viya. Vipassanāya nipphatti maggo vā phalaṃ vāti yojanā.

Rūpādīsu cetesu tiṇṇaṃ lakkhaṇānaṃ parivattanavasena desanā teparivaṭṭadesanā. Anuyogaṃ āropentoti nanu vuttaṃ, susima, idāni arahattādhigamena sabbaso paccayākāraṃ paṭivijjhitvā tattha vigatasammohoti anuyogaṃ karonto. Pākaṭakaraṇatthanti yathā tvaṃ, susima, nijjhānako sukkhavipassako ca hutvā āsavānaṃ khayasammasane suppatiṭṭhito, evametepi bhikkhū, tasmā ‘‘api pana tumhe āyasmanto’’tiādinā na te tayā anuyuñjitabbāti.

Susimasuttavaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

8. Samaṇabrāhmaṇavaggo

1. Jarāmaraṇasuttādivaṇṇanā

71-72. Ekekaṃ suttaṃ katvā ekādasa suttāni vuttāni avijjāya vasena desanāya anāgatattā, tathānāgamanañcassā catusaccavasena ekekassa padassa uddhaṭattā. Kāmañca ‘‘āsavasamudayā avijjāsamudayo’’ti attheva aññattha suttapadaṃ, idha pana veneyyajjhāsayavasena tathā na vuttanti daṭṭhabbaṃ.

Jarāmaraṇasuttādivaṇṇanā niṭṭhitā.

Samaṇabrāhmaṇavaggavaṇṇanā niṭṭhitā.

9. Antarapeyyālavaggo

1. Satthusuttādivaṇṇanā

73. Ayaṃ satthā nāmāti ayaṃ ariyamaggassa atthāya sāsati vimuttidhammaṃ anusāsatīti satthā nāma. Adhisīlādivasena tividhāpi sikkhā. Yogoti bhāvanānuyogo. Chandoti niyyānetā kattukamyatākusalacchando. Sabbaṃ bhāvanāya parissayaṃ sahati, sabbaṃ vāssa upakārāvahaṃ sahati vāhetīti sabbasahaṃ. Appaṭivānīti na paṭinivattatīti appaṭivānī. Antarāya sahanaṃ mohanāsanavīriyaṃ ātappati kileseti ātappaṃ. Vidhinā īretabbattā pavattetabbattā vīriyaṃ. Satataṃ pavattiyamānabhāvanānuyogakammaṃ sātaccanti āha ‘‘satatakiriya’’nti. Tādisamevāti yādisī sati vuttā, tādisameva ñāṇaṃ, jarāmaraṇādivasena catusaccapariggāhakaṃ ñāṇanti attho.

Antarapeyyālavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Nidānasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

2. Abhisamayasaṃyuttaṃ

1. Nakhasikhāsuttavaṇṇanā

74. Sukhumāti taruṇā parittā kesaggamattabhāvato. Yathā kesā dīghaso dvaṅgulamattāya sabbasmiṃ kāle etappamāṇāva, na tacchindanaṃ, evaṃ nakhaggāpi kesaggamattāva, na tesaṃ chindanaṃ avaḍḍhanato. Paratoti ‘‘sahassimaṃ satasahassima’’nti vuttaṭṭhāne. Abhisametvāti paṭivijjhitvā, tasmā abhisametāvino paṭividdhasaccassāti attho. Kāmaṃ purimapadaṃ dukkhakkhandhassa atītabhāvaṃ upādāyapi vattuṃ yuttaṃ. Puretaraṃyeva pana vuttabhāvaṃ upādāya vuttanti dassetuṃ ‘‘purimaṃ dukkhakkhandha’’ntiādi vuttaṃ. Purimaṃ nāma pacchimaṃ apekkhitvā. Purimapacchimatā hi taṃ taṃ upādāya vuccatīti idhādhippetaṃ purimaṃ nīharitvā dassetuṃ ‘‘katamaṃ panā’’tiādi vuttaṃ. ‘‘Atītampi parikkhīṇa’’nti idhādhippetaṃ parikkhīṇameva vibhāvetuṃ ‘‘katamaṃ pana parikkhīṇa’’ntiādi vuttaṃ. Sotāpannassa dukkhakkhayo idha coditoti taṃ dassetuṃ ‘‘paṭhamamaggassa abhāvitattā uppajjeyyā’’ti vatvā idāni taṃ sarūpato dassetuṃ puna ‘‘katama’’ntiādi vuttaṃ. Sattasu attabhāvesu yaṃ apāye uppajjeyya aṭṭhamaṃ paṭisandhiṃ ādiṃ katvā yattha katthaci apāyesu cāti yaṃ dukkhaṃ uppajjeyya, taṃ sabbaṃ parikkhīṇanti daṭṭhabbaṃ. Assāti sotāpannassa, yaṃ parimāṇaṃ, tato uddhañca upapātaṃ atthīti adhippāyo. Mahā attho guṇo mahattho, so etassa atthīti mahatthiyo ka-kārassa ya-kāraṃ katvā. Tenāha ‘‘mahato atthassa nipphādako’’ti.

Nakhasikhāsuttavaṇṇanā niṭṭhitā.

2. Pokkharaṇīsuttavaṇṇanā

75. Ubbedhenāti avavedhena adhodisatāya. Tenāha ‘‘gambhīratāyā’’ti.

Pokkharaṇīsuttavaṇṇanā niṭṭhitā.

3. Saṃbhejjaudakasuttādivaṇṇanā

76-77. Sambhijjaṭṭhāneti sambhijjasamodhānagataṭṭhāne. Samenti sametā honti. Tenāha ‘‘samāgacchantī’’ti. Pāḷiyaṃ vibhattilopena niddesoti tamatthaṃ dassento ‘‘tīṇi vā’’ti āha. Sambhijjati missībhāvaṃ gacchati etthāti sambhejjaṃ, missitaṭṭhānaṃ. Tattha udakaṃ sambhejjaudakaṃ. Tenāha ‘‘sambhinnaṭṭhāne udaka’’nti.

Saṃbhejjaudakasuttādivaṇṇanā niṭṭhitā.

4. Pathavīsuttādivaṇṇanā

78-84. Cakkavāḷabbhantarāyāti cakkavāḷapabbatassa antogadhāya.

Chaṭṭhādīsu vuttanayenevāti idha chaṭṭhasuttādīsu paṭhamasuttādīsu vuttanayenevāti attho veditabbo visesābhāvato.

Pariyosāneti imassa abhisamayasaṃyuttassa osānaṭṭhāne. Aññatitthiyasamaṇabrāhmaṇaparibbājakānanti aññatitthiyānaṃ. Guṇādhigamoti jhānābhiññāsahito guṇādhigamo. Satabhāgampi…pe… na upagacchati saccapaṭivedhassa mahānubhāvattā. Tenāha bhagavā paccakkhasabbadhammo ‘‘evaṃ mahādhigamo, bhikkhave, diṭṭhisampanno puggalo evaṃ mahābhiñño’’ti.

Pathavīsuttādivaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Abhisamayasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

3. Dhātusaṃyuttaṃ

1. Nānattavaggo

1. Dhātunānattasuttavaṇṇanā

85. Paṭhamanti imasmiṃ nidānavagge saṃyuttānaṃ paṭhamaṃ saṃgītattā. Nissattaṭṭhasuññataṭṭhasaṅkhātenāti dhammamattatāya nissattatāsaṅkhātena niccasubhasukhaattasuññatatthasaṅkhātena. Sabhāvaṭṭhenāti yathābhūtasabhāvaṭṭhena. Tato eva sabhāvassa dhāraṇaṭṭhena dhātūti laddhanāmānaṃ. Nānāsabhāvo aññamaññavisadisatā dhātunānattaṃ. Cakkhusaṅkhāto pasādo cakkhupasādo. So eva cakkhanaṭṭhena cakkhu, nissattasuññataṭṭhena dhātu cāti cakkhudhātu. Cakkhupasādavatthuṃ adhiṭṭhānaṃ katvā pavattaṃ cakkhupasādavatthukaṃ. Sesapadesupi eseva nayo. Dve sampaṭicchanamanodhātuyo, ekā kiriyā manodhātūti tisso manodhātuyo manodhātu ‘‘mananamattā dhātū’’ti katvā. Vedanādayo…pe… nibbānañca dhammadhātu visesasaññāparihārena sāmaññasaññāya pavattanato. Tathā hete dhammā āyatanadesanāya ‘‘dhammāyatana’’nteva desitā. Na hi nesaṃ rūpāyatanādīnaṃ viya viññāṇehi aññaviññāṇena gahetabbatākāro atthi. Sabbampīti chasattatividhaṃ manoviññāṇaṃ. Kāmāvacarā kāmadhātupariyāpannattā. Avasāne dveti dhammadhātumanoviññāṇadhātuyo. Ayamettha saṅkhepo, vitthāro pana visuddhimagge taṃsaṃvaṇṇanāsu daṭṭhabbo.

Dhātunānattasuttavaṇṇanā niṭṭhitā.

2. Phassanānattasuttavaṇṇanā

86. Jātipasutiārammaṇādibhedena nānābhāvo phasso. Jātipaccayabhedena hi paccayuppannassa bhedo hotiyeva. Dhammaparicchedavasena dhātudesanāyaṃ tisso mananamattā dhātuyova manodhātuyo. Kiriyāmayassa cittuppattivibhāgena paccayuppannassa vasena dhātudesanāyaṃ mananaṭṭhena dhātutāya sāmaññato manodvārāvajjanaṃ ‘‘manodhātū’’ti adhippetanti vuttaṃ ‘‘manosamphasso manodvāre paṭhamajavanasampayutto’’tiādi. Tasmāti yasmā kāmaṃ sampaṭicchanamanodhātuanantaraṃ uppajjamāno santīraṇaviññāṇadhātuyā sampayutto phassopi manosamphasso eva nāma, dubbalattā pana so sabbabhavesu asambhavato ca gahito anavasesato gahaṇaṃ na hotīti manodvāre javanasamphasso hoti, tasmā. Ayamettha atthoti ayaṃ idha adhippāyānugato attho.

Phassanānattasuttavaṇṇanā niṭṭhitā.

3. Nophassanānattasuttavaṇṇanā

87. Manosamphassaṃ paṭiccāti manodvāre paṭhamajavanasampayutto phasso manosamphasso, taṃ manosamphassaṃ paṭicca. Manodhātūti āvajjanakiriyamanodhātu. Manoviññāṇadhātu manodhātūti veneyyajjhāsayavasena vuttaṃ. Tenāha ‘‘manodvāre…pe… evamattho daṭṭhabbo’’ti. Tathā hi vakkhati ‘‘sabbāni cetānī’’tiādi.

Nophassanānattasuttavaṇṇanā niṭṭhitā.

4. Vedanānānattasuttavaṇṇanā

88. Sabbāpi tasmiṃ dvāre vedanā vatteyyuṃ cakkhusamphassavedanā upanissayapaccayabhāvitā. Nibbattiphāsukatthanti nibbattiyā upanissayabhāvena pavattiyā dassanasukhatthaṃ. Sampaṭicchanavedanameva gahetuṃ vaṭṭati, tāya gahitāya itarāsaṃ gahaṇaṃ ñāyāgatamevāti. Vuttaṃ porāṇaṭṭhakathāyaṃ. Āvajjanasamphassanti āvajjanamanosamphassaṃ. Anantarūpanissayabhūtaṃ paṭicca paṭhamajavanavasena uppajjatīti yojanā. Ayamadhippāyo upanissayassa adhippetattā.

Vedanānānattasuttavaṇṇanā niṭṭhitā.

5. Dutiyavedanānānattasuttavaṇṇanā

89. Tatiyacatutthesu vuttanayāvāti ‘‘no cakkhusamphassaṃ paṭicca uppajjati cakkhudhātū’’ti evaṃ vuttanayo, catutthe ‘‘cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso’’tiādinā vuttanayo ca. Ekato katvāti ekajjhaṃ katvā desitā. Kasmā pana tesu suttesu evaṃ desanā pavattāti āha ‘‘sabbāni cetānī’’tiādi. Paṭisedho pana tesaṃ vedanānānattādīnaṃ phassanānattādikassa paccayabhāvato tathāuppattiyā asambhavato. Ito paresūti ‘‘no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānatta’’ntiādīsu.

Dutiyavedanānānattasuttavaṇṇanā niṭṭhitā.

6. Bāhiradhātunānattasuttavaṇṇanā

90. Pañca dhātuyo kāmāvacarā rūpasabhāvattā.

Bāhiradhātunānattasuttavaṇṇanā niṭṭhitā.

7. Saññānānattasuttavaṇṇanā

91. Āpāthe patitanti cakkhussa āpāthagataṃ sāṭakaveṭhanādisaññitaṃ bhūtasaṅghātaṃ sammā nissitaṃ. Cakkhudvāre sampaṭicchanādisampayuttasaññānaṃ saṅkappagatikattā, cakkhuviññāṇasampayuttasaññāgahaṇeneva vā gahetabbato ‘‘rūpasaññāti cakkhuviññāṇasampayuttā saññā’’ti vuttaṃ tattha saññāya eva labbhanato. Eteneva hi taṃsampayutto saṅkappoti idampi saṃvaṇṇitanti daṭṭhabbaṃ. Tenāha ‘‘saññāsaṅkappachandā ekajavanavārepi nānājavanavārepi labbhantī’’ti. Javanasampayuttassa vitakkassa chandagatikattā vuttaṃ ‘‘tīhi cittehi sampayutto saṅkappo’’ti. Chandikataṭṭhenāti chandakaraṇaṭṭhena, icchitaṭṭhenāti attho. Anuḍahanaṭṭhenāti pariḍahanaṭṭhena. Sannissayaḍāharasā hi rāgaggiādayo ‘‘rūpe’’ti pana tassa ārammaṇadassanametaṃ. Pariḷāhoti pariḷāhasīsena apekkhaṃ vadati. Tenāha ‘‘pariḷāhe uppanne’’tiādi. ‘‘Pariḷāho’’ti daḷhajjhosānā balavākārappattā vuttāti āha ‘‘pariḷāhapariyesanā pana nānājavanavāreyeva labbhantī’’ti. Tāsaṃ laddhūpanissayabhāvatoti dasseti. Iminā nayenāti ‘‘uppajjati saññānānatta’’nti ettha vuttanayena attho veditabbo. ‘‘Rūpasaññādinānāsabhāvaṃ saññaṃ paṭicca kāmasaṅkappādinānāsabhāvo saṅkappo uppajjatī’’tiādinā nayena veditabbo.

Saññānānattasuttavaṇṇanā niṭṭhitā.

8. Nopariyesanānānattasuttavaṇṇanā

92. Paṭisedhamattameva nānaṃ, sesaṃ heṭṭhā vuttanayamevāti adhippāyo.

Nopariyesanānānattasuttavaṇṇanā niṭṭhitā.

9. Bāhiraphassanānattasuttādivaṇṇanā

93. Vuttappakāre ārammaṇeti ‘‘āpāthe patita’’ntiādinā heṭṭhā vuttappakāre rūpārammaṇe. Saññāti rūpasaññāva. Arūpadhammopi samāno yasmiṃ ārammaṇe pavattati, taṃ phusanto viya hotīti vuttaṃ ‘‘ārammaṇaṃ phusamāno’’ti. Taṇhāya vatthubhūtaṃyeva rūpārammaṇaṃ labbhatīti katvā ‘‘rūpalābho’’ti adhippetanti āha ‘‘saha taṇhāya ārammaṇaṃ rūpalābho’’ti. Sabbasaṅgāhikanayoti ekasmiṃyeva ārammaṇe sabbesaṃ saññādīnaṃ dhammānaṃ uppattiyā sabbasaṅgaṇhanavasena dassitanayo. Tenāha ‘‘ekasmiṃyevā’’tiādi. Sabbasaṅgāhikanayoti vā dhuvaparibhogavasena nibaddhārammaṇanti vā āgantukārammaṇanti vā vibhāgaṃ akatvā sabbasaṅgāhikanayo. Aparo nayo. Missakoti āgantukārammaṇe nibaddhārammaṇe ca visayato nibaddhārammaṇena missako. Nibaddhārammaṇe sattānaṃ kileso mando hoti. Tathā hi saññāsaṅkappaphassavedanāva dassitā. Yaṃ kiñci viyāti yaṃ kiñci aññamaññaṃ viya. Khobhetvāti kutūhaluppādanavasena cittaṃ khobhetvā.

Upāsikāti tassa amaccaputtassa bhariyaṃ sandhāyāha. Tasminti āgantukārammaṇe. Lābho nāma ‘‘labbhatī’’ti katvā.

Uruvalliyavāsīti uruvalliyaleṇavāsī, uruvalliyavihāravāsīti vadanti. Pāḷiyāti ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjatī’’tiādinayapavattāya imissā suttapāḷiyā. Parivaṭṭetvāti majjhe gahitaphassavedanāpariyosāne ṭhapanavasena pāḷiṃ parivaṭṭetvā. Vuttappakāretiādi parivattetabbākāradassanaṃ. Tattha vuttappakāreti āpāthagatarūpārammaṇe. Avibhūtavāranti avibhūtārammaṇavāraṃ. Ayameva vā pāṭho. Gaṇhanti kathenti. Ekajavanavārepi labbhanti cirataranivesābhāvā. Nānājavanavāreyeva daḷhataranivesatāya.

94. Dasamaṃ uttānameva navame vuttanayattā. Paṭisedhamattameva hettha nānattanti.

Bāhiraphassanānattasuttādivaṇṇanā niṭṭhitā.

Nānattavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Sattadhātusuttavaṇṇanā

95. Ābhātīti ābhā, ālokabhāvena nipphajjati, upaṭṭhātīti vā attho. So eva nijjīvaṭṭhena dhātūti ābhādhātu. Ālokassāti ālokakasiṇassa. Suṭṭhu, sobhanaṃ vā bhātīti subhaṃ. Kasiṇasahacaraṇato jhānaṃ subhaṃ. Sesaṃ vuttanayameva. Suparisuddhavaṇṇaṃ kasiṇaṃ. Ākāsānañcādayopi subhārammaṇaṃ evāti keci. Desanaṃ niṭṭhāpesīti desanaṃ uddesamatte eva ṭhapesi. Pāḷiyaṃ ‘‘andhakāraṃ paṭicca paññāyatī’’ti etthāpi ārammaṇameva gahitaṃ, tathā ‘‘ayaṃ dhātu asubhaṃ paṭicca paññāyatī’’ti etthāpi. Yathā hi idha suvaṇṇaṃ kasiṇaṃ subhanti adhippetaṃ, evaṃ dubbaṇṇaṃ asubhanti.

Andhakāraṃ paṭiccāti andhakāraṃ paṭicchādakapaccayaṃ paṭicca. Paññāyatīti pākaṭo hoti. Tenāha ‘‘andhakāro hī’’tiādi. Ālokopi, andhakārena paricchinno hotīti yojanā. Andhakāro tāva ālokena paricchinno hotu ‘‘yattha āloko natthi, tattha andhakāro’’ti āloko kathaṃ andhakārena paricchinno hotīti āha ‘‘andhakārena hi so pākaṭo hotī’’ti. Paricchedalekhāya viya cittarūpaṃ andhakārena hi parito paricchinno hutvā paññāyati, yathā taṃ chāyāya ātapo. Eseva nayoti asubhasubhānaṃ aññamaññaparicchinnataṃ atidisitvā tattha adhippetameva dassento ‘‘asubhe sati subhaṃ paññāyatī’’ti āha. Evamāhāti ‘‘asubhaṃ paṭicca subhaṃ paññāyatī’’ti avoca. ‘‘Rūpī rūpāni passatī’’tiādīsu viya uttarapadalopenāyaṃ niddesoti āha ‘‘rūpaṃ paṭiccāti rūpāvacarasamāpattiṃ paṭiccā’’ti. Tāya hi sati adhigatāya. Rūpasamatikkamā vā hotīti sabhāvārammaṇānaṃ rūpajjhānānaṃ samatikkamā ākāsānañcāyatanasamāpatti nāma hotīti attho. Eseva nayoti iminā ‘‘ākāsānañcāyatanasamatikkamā viññāṇañcāyatanasamāpatti nāma hotī’’tiādinā dvepi pakāre atidisati. Paṭisaṅkhāti paṭisaṅkhāñāṇena. Appavattinti yathāparicchinnakālaṃ appavattanaṃ. Etena khaṇanirodhādiṃ paṭikkhipati.

Kathaṃ samāpatti pattabbāti imāsu sattasu dhātūsu kā pakārā saññāsamāpatti nānā hutvā samāpajjitabbā. Tenāha ‘‘kīdisā samāpattiyo’’tiādi. Saññāya atthibhāvenāti paṭukiccāya saññāya atthibhāvena. Sukhumasaṅkhārānaṃ tattha samāpattiyaṃ avasissatāya. Nirodhovāti saṅkhārānaṃ nirodho eva.

Sattadhātusuttavaṇṇanā niṭṭhitā.

2. Sanidānasuttavaṇṇanā

96. Bhāvanapuṃsakametaṃ ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Sanidānanti attano phalaṃ nidadātīti nidānaṃ, kāraṇanti āha ‘‘sanidāno sappaccayo’’ti. Kāmapaṭisaṃyuttoti kāmarāgasaṅkhātena kāmena paṭisaṃyutto vā kāmapaṭibaddho vā. Takketīti takko. Abhūtakāraṃ samāropetvā kappetīti saṅkappo. Ārammaṇe cittaṃ appetīti appanā. Visesena appetīti byappanā. Ārammaṇe cittaṃ abhiniropentaṃ viya pavattatīti cetaso abhiniropanā. Micchā viparīto pāpako saṅkappoti micchāsaṅkappo. Aññesu ca kāmapaṭisaṃyuttesu vijjamānesu vitakko eva kāmadhātusaddena niruḷho daṭṭhabbo vitakkassa kāmapasaṅgappattisātisayattā. Esa nayo byāpādadhātuādīsupi. Sabbepi akusalā dhammā kāmadhātu hīnajjhāsayehi kāmetabbadhātubhāvato.

Kilesakāmassa ārammaṇabhāvattā sabbākusalasaṃgāhikāya kāmadhātuyā itarā dve saṅgahetvā kathanaṃ sabbasaṅgāhikā. Tissannaṃ dhātūnaṃ aññamaññaṃ asaṅkarato kathā asambhinnā. Imaṃ kāmāvacarasaññitaṃ kāmavitakkasaññitañca kāmadhātuṃ. Paṭiccāti paccayabhūtaṃ labhitvā. Tīhi kāraṇehīti tīhi sārabhūtehi kāraṇehi.

Byāpādavitakko byāpādo uttarapadalopena, so eva nijjīvaṭṭhena sabhāvadhāraṇaṭṭhena dhātūti byāpādadhātu. Byāpajjati cittaṃ etenāti byāpādo, doso. Byāpādopi dhātūti yojanā. Sahajātapaccayādivasenāti sahajātaaññamaññanissayasampayuttaatthiavigatapaccayavasena. Visesena hi parassa attano ca dukkhāpanaṃ vihiṃsā, sā eva dhātu, atthato rosanā parūpaghāto, tathā pavatto vā dosasahagatacittuppādo.

Tiṇagahane araññeti tiṇehi gahanabhūte araññe. Anayabyasananti apāyabyasanaṃ, pariharaṇūpāyarahitaṃ vipattinti vā attho. Avaḍḍhiṃ vināsanti avaḍḍhiñceva vināsañcāti vadanti sabbaso vaḍḍhirahitaṃ. Sukkhatiṇadāyo viya ārammaṇaṃ kilesaggisaṃvaddhanaṭṭhena. Tiṇukkā viya akusalasaññā anudahanaṭṭhena. Tiṇakaṭṭha…pe… sattā anayabyasanāpattito. ‘‘Ime sattā’’ti hi ayoniso paṭipajjamānā adhippetā. Tenāha ‘‘yathā sukkhatiṇadāye’’tiādi.

Samatābhāvato samatāvirodhato visamatāhetuto ca visamā rāgādayoti āha ‘‘rāgavisamādīni anugata’’nti. Icchitabbā avassaṃbhāvinibhāvena.

Saṃkilesato nikkhamanaṭṭhena nekkhammo, so eva nijjīvaṭṭhena dhātūti nekkhammadhātu. Svāyaṃ nekkhammasaddo pabbajjādīsu kusalavitakke ca niruḷhoti āha ‘‘nekkhammavitakkopi nekkhammadhātū’’ti. Itarāpi dve dhātuyoti abyāpādaavihiṃsādhātuyo vadati. Visuṃ dīpetabbā sarūpena āgatattā. Vitakkādayoti nekkhammasaṅkappacchandapariḷāhapariyesanā. Yathānurūpaṃ attano attano paccayānurūpaṃ. Kathaṃ panettha kusaladhammesu pariḷāho vuttoti? Saṅkhārapariḷāhamattaṃ sandhāyetaṃ vuttaṃ, soḷasasu ākāresu dukkhasacce santāpaṭṭho viya vutto, yassa vigamena arahato sītibhāvappatti vuccati.

Sayaṃ na byāpajjati, tena vā taṃsamaṅgīpuggalo na kiñci byāpādetīti abyāpādo, vihiṃsāya vuttavipariyāyehi sā veditabbā. Hitesibhāvena mijjati siniyhatīti mitto, mittassa esāti metti, abyāpādo. Mettāyanāti mettākāraṇaṃ, mettāya vā ayanā pavattanā. Mettāyitattanti mettāyitassa mettāya pavattassa bhāvo. Mettācetovimuttīti mettāyanavasena pavatto cittasamādhi. Sesaṃ vuttanayameva.

Sanidānasuttavaṇṇanā niṭṭhitā.

3. Giñjakāvasathasuttavaṇṇanā

97. Ito paṭṭhāyāti ‘‘dhātuṃ, bhikkhave’’ti imasmā tatiyasuttato paṭṭhāya. Yāva kammavaggo, tāva netvā upagantvā seti etthāti āsayo, hīnādibhāvena adhīno āsayo ajjhāsayo, taṃ ajjhāsayaṃ, adhimuttanti attho. Saññā uppajjatītiādīsu hīnādibhedaṃ ajjhāsayaṃ paṭicca hīnādibhedā saññā, tannissayadiṭṭhivikappanā, vitakko ca uppajjati sahajātakoṭiyā upanissayakoṭiyā ca. Satthāresūti tesaṃ satthupaṭiññatāya vuttaṃ, na satthulakkhaṇasabbhāvato. Asammāsambuddhesūti ādhāre visaye ca bhummaṃ ekato katvā vuttanti paṭhamaṃ tāva dassento ‘‘mayaṃ sammāsambuddhā’’tiādiṃ vatvā itaraṃ dassento ‘‘tesu sammāsambuddhā ete’’tiādimāha. Tesaṃ ‘‘mayaṃ sammāsambuddhā’’ti uppannadiṭṭhi idha mūlabhāvena pucchitā, itarā anusaṅkitāti pucchatiyevāti sāsaṅkaṃ vadati.

‘‘Mahatī’’ti ettha mahāsaddo ‘‘mahājano’’tiādīsu viya bahuatthavācakoti daṭṭhabbo. Avijjāpi hīnahīnatarahīnatamādibhedena bahupakārā. Tassāti diṭṭhiyā. Kasmā panettha ‘‘yadidaṃ avijjā dhātū’’ti avijjaṃ uddharitvā ‘‘hīnaṃ dhātuṃ paṭiccā’’ti ajjhāsayadhātu niddiṭṭhāti? Na kho panetaṃ evaṃ daṭṭhabbaṃ, ‘‘aññaṃ uddharitvā aññaṃ niddiṭṭhā’’ti, yato avijjāsīsena ajjhāsayadhātu eva gahitā. Avijjāgahito hi purisapuggalo diṭṭhajjhāsayo hīnādibhedaṃ avijjādhātuṃ nissāya tato saññādiṭṭhiādike saṅkappeti. Paṇidhi patthanā, sā pana tathā tathā cittassa ṭhapanavasena hotīti āha ‘‘cittaṭṭhapana’’nti. Tenāha ‘‘sā panesā’’tiādi. Eteti hīnapaccayā saññādiṭṭhivitakkacetanā patthanā paṇidhisaṅkhātā hīnā dhammā. Hīno nāma hīnadhammasamāyogato. Sabbapadānīti ‘‘paññapetī’’tiādīni padāni yojetabbāni hīnasaddena majjhimuttamaṭṭhānantarassa asambhavato. Upapajjanaṃ ‘‘upapattī’’ti āha ‘‘dve upapattiyo paṭilābho ca nibbatti cā’’ti. Tattha hīnakulādīti ādi-saddena hīnarūpabhogaparisādīnaṃ saṅgaho. Hīnattikavasenāti hīnattike vuttattikapadavasenāti adhippāyo. Cittuppādakkhaṇeti idaṃ hīnattikapariyāpannānaṃ cittuppādānaṃ vasena tattha tattha laddhattā vuttaṃ. Pañcasu nīcakulesūti caṇḍālavenanesādarathakārapukkusakulesu. Dvādasaakusalacittuppādānaṃ pana yo koci paṭilābho hīnoti yojanā. Sesadvayepi eseva nayo. Imasmiṃ ṭhāneti ‘‘yāyaṃ, bhante, diṭṭhī’’tiādinā āgate imasmiṃ ṭhāne. ‘‘Dhātuṃ, bhikkhave, paṭicca uppajjatī’’tiādinā āgatattā nibbattiyeva adhippetā, na paṭilābho.

Giñjakāvasathasuttavaṇṇanā niṭṭhitā.

4. Hīnādhimuttikasuttavaṇṇanā

98. Ekato hontīti samānacchandatāya ajjhāsayato ekato honti. Nirantarā hontīti tāya eva samānacchandatāya cittena nibbisesā honti. Idha adhimutti nāma ajjhāsayadhātūti āha ‘‘hīnādhimuttikāti hīnajjhāsayā’’ti.

Hīnādhimuttikasuttavaṇṇanā niṭṭhitā.

5. Caṅkamasuttavaṇṇanā

99. Mahāpaññesūti vipulapaññesu. Nanti sāriputtattheraṃ. Khandhantaranti khandhavibhāgaṃ, khandhānaṃ vā antaraṃ viseso atthīti khandhantaro. Esa nayo sesesupi. Parikammanti iddhividhādhigamassa pubbabhāgaparikammañceva uttaraparikammañca. Ānisaṃsanti iddhānisaṃsañceva ānisaṃsañca. Adhiṭṭhānaṃ vikubbananti adhiṭṭhānavidhānañceva vikubbanavidhānañca. Vuttanayenevāti ‘‘pathaviṃ pattharanto viyā’’tiādinā.

Dhutaṅgaparihāranti dhutaṅgānaṃ pariharaṇavidhiṃ. Pariharaṇaggahaṇeneva samādānaṃ siddhaṃ hotīti taṃ na gahitaṃ. Ānisaṃsanti taṃtaṃdhutaṅgapariharaṇe daṭṭhabbaṃ ānisaṃsameva. Samodhānanti ‘‘ettakā piṇḍapātapaṭisaṃyuttā, ettakā senāsanapaṭisaṃyuttā’’ti paccayavasena aññamaññañca antogadhattā. Adhiṭṭhānanti adhiṭṭhānavidhiṃ. Bhedanti ukkaṭṭhādibhedañceva bhinnākārañca.

Parikammanti ‘‘dibbacakkhu evaṃ uppādetabbaṃ, evaṃ visodhetabba’’ntiādinā parikammavidhānaṃ. Ānisaṃsanti paresaṃ ajjhāsayānurūpāyatanādiānisaṃsapabhedaṃ. Upakkilesanti sādhāraṇaṃ asādhāraṇaṃ duvidhaṃ upakkilesaṃ. Vipassanābhāvanupakkilesā hi dibbacakkhussa upakkilesāti veditabbā.

Saṅkhepavitthāragambhīruttānavicitrakathādīsūti saṅkhepo vitthāro gambhīratā uttānatā vicitrabhāvo neyyatthatā nītatthatāti evamādīsu dhammassa kathetabbappakāresu taṃ taṃ kathetabbākāraṃ.

Iti-saddo ādiattho, pakārattho vā. Tena –

‘‘Ādimhi sīlaṃ deseyya, (dī. ni. aṭṭha. 1.190; ma. ni. aṭṭha. 1.291)

Majjhe cittaṃ viniddise;

Ante paññā kathetabbā,

Eso dhammakathāvidho’’ti. –

Evaṃ kathetabbākāraṃ saṅgaṇhāti.

‘‘Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;

Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo’’ti. (dī. ni. 1.190; ma. ni. aṭṭha. 1.291; pari. 485) –

Evaṃ vuttaṃ dasavidhaṃ byañjanabuddhiṃ. Aṭṭhuppattinti tassa tassa suttassa jātakassa ca aṭṭhuppattiṃ. Anusandhinti pacchānusandhiādianusandhiṃ. Pubbāparanti sambandhaṃ. Idaṃ padaṃ evaṃ vattabbaṃ, idaṃ pubbāparaṃ evaṃ gahetabbanti.

Kulasaṅgaṇhanaparihāranti lābhuppādanatthaṃ kulānaṃ saṅgaṇhanavidhino pariharaṇaṃ tanniyamitaṃ ekantikaṃ kulasaṅgahaṇavidhiṃ.

Caṅkamasuttavaṇṇanā niṭṭhitā.

6. Sagāthāsuttavaṇṇanā

100. ‘‘Dhātuso saṃsandantī’’ti idaṃ ajjhāsayato sarikkhatādassanaṃ, na kāyena missībhāvadassananti āha ‘‘samuddantare’’tiādi. Nirantaroti nibbiseso. Saṃsaggāti pañcavidhasaṃsaggahetu. Saṃsaggagahaṇena cettha saṃsaggavatthukā taṇhā gahitā. Tenāha ‘‘dassana…pe… snehenā’’ti.

Vanati bhajati sajjati tenāti vanaṃ, vanathoti ca kileso vuccatīti āha ‘‘vanatho jātoti kilesavanaṃ jāta’’nti. Itare saṃsaggamūlakāti tameva paṭikkhipanto āha ‘‘adassanenā’’ti. Sādhujīvīti sādhu suṭṭhu jīvī, taṃjīvanasīlo. Tenāha ‘‘parisuddhajīvitaṃ jīvamāno’’ti.

Sagāthāsuttavaṇṇanā niṭṭhitā.

7. Assaddhasaṃsandanasuttavaṇṇanā

101. Nirojāti saddhāsnehābhāvena nisnehā. Tato eva arasabhāvena nirasā. Ekasadisāti samasamā nibbisesā. Tenāha ‘‘nirantarā’’ti. Alajjitāya ekasīmakatā bhinnamariyādā. Saddhā tesaṃ atthīti saddhā. Tantipālakāti saddhammatantiyā pālakā. Vaṃsānurakkhakāti ariyavaṃsassa anurakkhakā. Āraddhavīriyāti paggahitavīriyā. Yasmā tādisānaṃ vīriyaṃ paripuṇṇaṃ nāma hoti kiccasiddhiyā, tasmā vuttaṃ ‘‘paripuṇṇaparakkamā’’ti. Sabbakiccapariggāhikāyāti catunnaṃ satipaṭṭhānānaṃ bhāvanākiccapariggāhikāya.

Assaddhasaṃsandanasuttavaṇṇanā niṭṭhitā.

8-12. Assaddhamūlakasuttādivaṇṇanā

102-106. Aṭṭhamādīnīti aṭṭhamaṃ navamaṃ dasamaṃ ekādasamaṃ dvādasamanti imāni pañca suttānīti eke. Apare pana nava suttānīti icchanti. Svāyamattho aṭṭhakathāyaṃ vuttoyeva. Pāḷiyañca kesuci potthakesu likhīyati.

Assaddhamūlakasuttādivaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Kammapathavaggo

1-2. Asamāhitasuttādivaṇṇanā

107-108. Ito paresūti ito dutiyavaggato paresu suttesu. Paṭhamanti paṭhamavagge paṭhamaṃ. Kasmā panettha evaṃ desanā pavattāti āha ‘‘evaṃ vuccamāne’’tiādi.

Asamāhitasuttādivaṇṇanā niṭṭhitā.

3-5. Pañcasikkhāpadasuttādivaṇṇanā

109-111. Surāmerayasaṅkhātanti piṭṭhasurādisurāsaṅkhātaṃ pupphāsavādimerayasaṅkhātañca. Majjanaṭṭhena majjaṃ. Surāmerayamajjappamādoti vuccati ‘‘majjati tenā’’ti katvā. Tasmiṃ tiṭṭhantīti tasmiṃ pamāde pamajjanavasena tiṭṭhantīti attho. Sesaṃ tatiyacatutthesu suviññeyyamevāti.

Pañcame tāni padāni saṃvaṇṇetuṃ ‘‘pañcame’’tiādi āraddhaṃ. Tattha pāṇo nāma vohārato satto, paramatthato jīvitindriyaṃ, taṃ pāṇaṃ atipātenti aticca antareyeva, atikkamma vā satthādīhi abhibhavitvā pātenti saṇikaṃ patituṃ adatvā sīghaṃ pātentīti attho. Kāyena vācāya vā adinnaṃ parasantakaṃ. Ādiyantīti gaṇhanti. Micchāti na sammā, gārayhavasena. Musāti atathaṃ vatthu. Vadantīti visaṃvādanavasena vadanti. Piyasuññakaraṇato pisuṇā, pisati vā pare satte, hiṃsatīti attho. Mammacchedikāti etena parassa mammacchedavasena ekantapharusasañcetanā pharusavācā nāmāti dasseti. Abhijjhāsaddo lubbhane niruḷhoti āha ‘‘parabhaṇḍe lubbhanasīlāti attho’’ti. Byāpannanti dosavasena vipannaṃ. Pakativijahanena pūtibhūtaṃ. Sādhūhi garahitabbataṃ pattā ‘‘natthi dinna’’ntiādinayappavattā natthikāhetukaakiriyadiṭṭhi kammapathapariyāpannā nāma. Micchattapariyāpannā sabbāpi lokuttaramaggapaṭipakkhā viparītadiṭṭhi.

Tesanti kammapathānaṃ. Vohāratoti indriyabaddhaṃ upādāya paññattimattato. Tiracchānagatādīsūti ādi-saddena petānaṃ saṅgaho. Payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato. Yathāvuttapaccayavipariyāyepi taṃtaṃpaccayehi cetanāya balavabhāvavasena appasāvajjamahāsāvajjatā vā veditabbā. Iddhimayoti kammavipākiddhimayo dāṭhākoṭanādīnaṃ viya.

Methunasamācāresūti sadāraparadāragamanavasena duvidhesu methunasamācāresu. Tepi hīnādhimuttikehi kattabbato kāmā nāma. Micchācāroti gārayhācāro. Gārayhatā cassa ekantanihīnatāyāti āha ‘‘ekantanindito lāmakācāro’’ti asaddhammādhippāyenāti asaddhammasevanādhippāyena. Gottarakkhitāti sagottehi rakkhitā. Dhammarakkhitāti sahadhammehi rakkhitā. Sassāmikā nāma sārakkhā. Yassā gamane daṇḍo ṭhapito, sā saparidaṇḍā. Bhariyabhāvāya dhanena kītā dhanakkītā. Chandena vasatīti chandavāsinī. Bhogatthaṃ vasatīti bhogavāsinī. Paṭatthaṃ vasatīti paṭavāsinī. Udakapattaṃ āmasitvā gahitā odapattakinī. Cumbaṭaṃ apanetvā gahitā obhaṭacumbaṭā. Karamarānītā dhajāhaṭā. Taṅkhaṇikaṃ gahitā muhuttikā. Abhibhavitvā vītikkamo micchācāro mahāsāvajjo, na tathā dvinnaṃ samānacchandatāya. Abhibhavitvā vītikkamane satipi maggenamaggapaṭipattiadhivāsane purimuppannasevanābhisandhipayogābhāvato micchācāro na hoti abhibhuyyamānassāti vadanti. Sevanācitte sati payogābhāvo appamāṇaṃ yebhuyyena itthiyā sevanāpayogassa abhāvato. Tathā sati puretaraṃ sevanācittassa upaṭṭhānepi tassā micchācāro na siyā, tathā purisassapi sevanāpayogābhāve. Tasmā attano ruciyā pavattitassa vasena tayo, balakkārena pavattitassa vasena tayoti sabbepi aggahitaggahaṇena ‘‘cattāro sambhārā’’ti vuttaṃ.

Āsevanamandatāyāti yāya akusalacetanāya samphaṃ palapati, tassā ittarakālatāya pavattiyā anāsevanāti paridubbalā hoti cetanā.

Upasaggavasena atthavisesavācino dhātusaddāti abhijjhāyatīti padassa parabhaṇḍābhimukhītiādiattho vutto. Tanninnatāyāti tasmiṃ parabhaṇḍe lubbhanavasena ninnatāya. Abhipubbo jhe-saddo lubbhane niruḷhoti daṭṭhabbo. Yassa bhaṇḍaṃ abhijjhāyati, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjātiādinā nayena tattha appasāvajjamahāsāvajjavibhāgo veditabbo. Tenāha ‘‘adinnādānaṃ viyā’’tiādi. Attano pariṇāmanaṃ cittenevāti daṭṭhabbaṃ.

Hitasukhaṃ byāpādayatīti yo naṃ uppādeti, yassa uppādeti, tassa sati samavāye hitasukhaṃ vināseti. Aho vatāti iminā yathā abhijjhāne vatthuno ekantato attano pariṇāmanaṃ dassitaṃ, evamidhāpi vatthuno ‘‘aho vatā’’ti iminā parassa vināsacintāya ekantato niyamitabhāvaṃ dasseti. Evañhi nesaṃ dāruṇappavattiyā kammapathappavatti.

Yathābhuccagahaṇābhāvenāti yathātacchagahaṇassa abhāvena aniccādisabhāvassa niccādito gahaṇena. Micchā passatīti vitathaṃ passati. Samphappalāpo viyāti iminā āsevanassa appamahantatāhi micchādiṭṭhiyā appasāvajjamahāsāvajjatā. Vatthunoti gahitavatthuno. Gahitākāraviparītatāti micchādiṭṭhiyā gahitākārassa viparītatā. Tathābhāvenāti attano gahitākāreneva tassā diṭṭhiyā, gahitassa vā vatthuno upaṭṭhānaṃ ‘‘evametaṃ, na ito aññathā’’ti.

Dhammatoti sabhāvato. Koṭṭhāsatoti cittaṅgakoṭṭhāsato, yaṃkoṭṭhāsā honti, tatoti attho. Cetanādhammāvāti cetanāsabhāvā eva. Paṭipāṭiyā sattāti ettha nanu cetanā abhidhamme kammapathesu na vuttāti paṭipāṭiyā sattannaṃ kammapathabhāvo na yuttoti? Na, avacanassa aññahetukattā. Na hi tattha cetanāya akammapathattā kammapatharāsimhi avacanaṃ, kadāci pana kammapatho hoti, na sabbadāti kammapathabhāvassa aniyatattā avacanaṃ. Yadā, panassa kammapathabhāvo hoti, tadā kammapatharāsisaṅgaho na nivārito. Etthāha – yadi cetanāya sabbadā kammapathabhāvābhāvato aniyato kammapathabhāvoti kammapatharāsimhi avacanaṃ, nanu abhijjhādīnampi kammapathabhāvaṃ appattānaṃ atthitāya aniyato kammapathabhāvoti tesampi kammapatharāsimhi avacanaṃ āpajjatīti? Nāpajjati, kammapathatātaṃsabhāgatāhi tesaṃ tattha vuttattā. Yadi evaṃ cetanāpi tattha vattabbā siyā? Saccametaṃ. Sā pana pāṇātipātādikāti pākaṭo tassā kammapathabhāvoti na vuttā siyā. Cetanāya hi ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmi (a. ni. 6.63; kathā. 539) tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakamma’’ntiādivacanato (kathā. 539) kammabhāvo pākaṭo. Kammaṃyeva ca sugatiduggatīnaṃ tatthuppajjanakasukhadukkhānañca pathabhāvena pavattaṃ kammapathoti vuccatīti pākaṭo, tassā kammapathabhāvo. Abhijjhādīnaṃ pana cetanāsamīhanabhāvena sucaritaduccaritabhāvo, cetanājanitapiṭṭhivaṭṭakabhāvena sugatiduggatitaduppajjanakasukhadukkhānaṃ pathabhāvo cāti, na tathā pākaṭo kammapathabhāvoti, te eva tena sabhāvena dassetuṃ abhidhamme kammapatharāsibhāvena vuttā. Atathājātiyakattā vā cetanā tehi saddhiṃ na vuttāti daṭṭhabbaṃ. Mūlaṃ patvāti mūladesanaṃ patvā, mūlasabhāvesu dhammesu desiyamānesūti attho.

Adinnādānaṃ sattārammaṇanti idaṃ ‘‘pañca sikkhāpadā parittārammaṇā evā’’ti imāya pāḷiyā virujjhati. Yañhi pāṇātipātādidussīlyassa ārammaṇaṃ, tadeva taṃ veramaṇiyā ārammaṇaṃ. Vītikkamitabbavatthuto eva hi viratīti. ‘‘Sattārammaṇa’’nti vā sattasaṅkhātaṃ saṅkhārārammaṇameva upādāya vuttattā na koci virodho. Tathā hi vuttaṃ sammohavinodaniyaṃ (vibha. aṭṭha. 714) ‘‘yāni sikkhāpadāni ettha ‘sattārammaṇānī’ti vuttāni, tāni yasmā ‘sattoti’ti saṅkhaṃ gate saṅkhāreyeva ārammaṇaṃ karontī’’ti. Ito paresupi eseva nayo. Visabhāgavatthuno ‘‘itthipurisā’’ti gahetabbato sattārammaṇotipi eke. ‘‘Eko diṭṭho, dve sutā’’tiādinā samphappalapane diṭṭhasutamutaviññātavasena. Tathā abhijjhāti ettha tathā-saddo ‘‘diṭṭhasutamutaviññātavasenā’’ti idampi upasaṃharati, na sattasaṅkhārārammaṇataṃ eva dassanādivasena abhijjhāyanato. ‘‘Natthi sattā opapātikā’’ti pavattamānāpi micchādiṭṭhi tebhūmakadhammārammaṇā evāti adhippāyena tassā saṅkhārārammaṇatā vuttā. Kathaṃ pana micchādiṭṭhiyā mahaggatappattā dhammā ārammaṇaṃ hontīti? Sādhāraṇato. Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti hi pavattamānāya atthato rūpārūpāvacaradhammāpi gahitāva hontīti.

Sukhabahulatāya rājāno hasamānāpi ‘‘coraṃ ghātethā’’ti vadanti, hāso pana tesaṃ aññavisayoti āha ‘‘sanniṭṭhāpakacetanā pana nesaṃ dukkhasampayuttāva hotī’’ti. Majjhattavedano na hoti, sukhavedanova. Tattha ‘‘kāmānaṃ samudayā’’tiādinā vedanābhedo veditabbo. Lobhasamuṭṭhāno musāvādo sukhavedano vā siyā majjhattavedano vā, dosasamuṭṭhāno dukkhavedano vāti musāvādo tivedano siyā. Iminā nayena sesesupi yathārahaṃ vedanānaṃ ‘‘lobho nidānaṃ kammānaṃ samudayāyā’’tiādinā bhedo veditabbo.

Pāṇātipāto dosamohavasena dvimūlakoti sampayuttamūlameva sandhāya vuttaṃ. Tassa hi mūlaṭṭhena upakārabhāvo dosaviseso, nidānamūle pana gayhamāne lobhamohavasenapi vaṭṭati. Sammūḷho āmisakiñjakkhakāmopi hi pāṇaṃ hanati. Tenevāha ‘‘lobho nidānaṃ kammānaṃ samudayāyā’’tiādi (a. ni. 3.34). Sesesupi eseva nayo.

Asamādinnasīlassa sampattato yathāupaṭṭhitavītikkamitabbavatthuto virati sampattavirati. Samādānena uppannā virati samādānavirati. Kilesānaṃ samucchindanavasena pavattā maggasampayuttā virati samucchedavirati. Kāmañcettha pāḷiyaṃ viratiyova āgatā, sikkhāpadavibhaṅge pana cetanāpi āharitvā dassitāti tadubhayampi gaṇhanto ‘‘cetanāpi vaṭṭanti viratiyopī’’ti āha.

Adussīlyārammaṇā jīvitindriyādiārammaṇā kathaṃ dussīlyāni pajahantīti dassetuṃ ‘‘yathā panā’’tiādi vuttaṃ. Pāṇātipātādīhi viramaṇavasena pavattanato tadārammaṇabhāveneva tāni pajahanti. Na hi tadeva ārabbha taṃ pajahituṃ sakkā tato anissaṭabhāvato.

Anabhijjhā…pe… viramantassāti abhijjhaṃ pajahantassāti attho. Na hi manoduccaritato virati atthi anabhijjhādīheva tappahānasiddhito.

Pañcasikkhāpadasuttādivaṇṇanā niṭṭhitā.

7. Dasaṅgasuttavaṇṇanā

113. Micchattasammattavasenāti ettha micchābhāvo micchattaṃ, tathā sammābhāvo sammattaṃ. Tathā tathā pavattā akusalakkhandhāva micchāsati, evaṃ micchāñāṇampi daṭṭhabbaṃ. Na hi ñāṇassa micchābhāvo nāma atthi. Tasmā micchāñāṇinoti micchāsaññāṇāti attho, ayoniso pavattacittuppādāti adhippāyo. Micchāpaccavekkhaṇenāti micchādiṭṭhiādīnaṃ micchā ayoniso paccavekkhaṇena. Kusalavimuttīti pakatipurisasantarajānanaṃ, guṇaviyuttassa attano sakattani avaṭṭhānanti evamādiṃ akusalapavattiṃ ‘‘kusalavimuttī’’ti gahetvā ṭhitā micchāvimuttikā. Sammāpaccavekkhaṇāti jhānavimokkhādīsu sammā aviparītaṃ pavattā paccavekkhaṇā.

Dasaṅgasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Catutthavaggo

1. Catudhātusuttavaṇṇanā

114. Patiṭṭhādhātūti sahajātānaṃ dhammānaṃ patiṭṭhābhūtā dhātu. Ābandhanadhātūti nahāniyacuṇṇassa udakaṃ viya sahajātadhammānaṃ ābandhanabhūtā dhātu. Paripācanadhātūti sūriyo phalādīnaṃ viya sahajātadhammānaṃ paripācanabhūtā dhātu. Vitthambhanadhātūti dutiyo viya sahajātadhammānaṃ vitthambhanabhūtā dhātu. Kesādayo vīsati koṭṭhāsā. Ādi-saddena pittādayo santappanādayo uddhaṅgamā vātādayo gahitā. Etāti dhātuyo.

Catudhātusuttavaṇṇanā niṭṭhitā.

2. Pubbesambodhasuttavaṇṇanā

115. Ayaṃ pathavīdhātuṃ nissāya taṃ ārabbha pavatto assādo. Evaṃ pavattānanti evaṃ kāye pabhāvassa pavedanavaseneva pavattānaṃ. Hutvā abhāvākārenāti pubbe avijjamānā paccayasāmaggiyā hutvā uppajjitvā puna bhaṅgupagamanato uddhaṃ abhāvākārena. Na niccāti aniccā addhuvattā, dhuvaṃ niccaṃ. Paṭipīḷanākārenāti udayabbayavasena abhiṇhaṃ pīḷanākārena dukkhaṭṭhena. Sabhāvavigamākārenāti attano sabhāvassa vigacchanākārena. Sabhāvadhammā hi appamattaṃ khaṇaṃ patvā nirujjhanti. Tasmā te ‘‘jarāya maraṇena cā’’ti dvedhā vipariṇamanti. Tenāha ‘‘vipariṇāmadhammā’’ti. Ādīnaṃ vāti pavattetīti ādīnavo, paramakāpaññatā. Vinīyatīti vūpasamīyati. Accantappahānavasena nissarati etenāti nissaraṇaṃ.

Sāyaṃ nipannā sabbarattiṃ khepetvā pāto uṭṭhahāma, māsapuṇṇaghaṭo viya no sarīraṃ nissandābhāvato.

Phusitamattesupīti udakassa phusitamattesupi.

Atināmenti kālaṃ. Evaṃ vuttanayena pavattā puggalā etā pathavīdhātuādayo assādenti nāma abhirativasena tattha ākaṅkhuppādanato.

Abhivisiṭṭhena ñāṇenāti aggamaggañāṇena. Rukkho bodhi ‘‘bujjhati etthā’’ti katvā. Maggo bodhi ‘‘bujjhati etenā’’ti katvā. Sabbaññutaññāṇaṃ bodhi sammā sāmañca sabbadhammānaṃ bujjhanato. Nibbānaṃ bodhi bujjhitabbato. Tesanti niddhāraṇe sāmivacanaṃ. Sāvakapāramīñāṇanti sāvakapāramīñāṇaṃ yāthāvato dassanavatthu.

Akuppāti paṭipakkhehi akopetabbo. Kāraṇatoti ariyamaggato. Tato hissa akuppatā. Tenāha ‘‘sā hī’’tiādī. Ārammaṇatoti nibbānārammaṇato nibbānārammaṇānaṃ lokiyasamāpattīnaṃ abhāvato.

Vitthāravasenāti ekekadhātuvasenāti vadanti, ekekissā pana dhātuyā lakkhaṇavibhattidassanavasena. Yanti hetuatthe nipāto, yaṃ nimittanti attho. Assādeti etenāti assādo, taṇhā. Ayaṃ pathavīdhātuyā assādoti ettha ayaṃ-saddo ‘‘pahānapaṭivedho’’ti etthāpi ānetvā sambandhitabbo ‘‘ayaṃ pahānapaṭivedho paṭivijjhitabbaṭṭhena samudayasacca’’nti. Esa nayo sesasaccesupi. ti yathāvuttesu assādo ādīnavo nissaraṇanti imesu tīsu ṭhānesu pavattā yā diṭṭhi…pe… yo samādhi, ayaṃ bhāvanāpaṭivedho maggasaccanti vuttanayeneva yojetabbaṃ.

Pubbesambodhasuttavaṇṇanā niṭṭhitā.

3. Acariṃsuttavaṇṇanā

116. Yathā yāvatā nissaraṇapariyesanaṭṭhāne ādīnavapariyesanā, evaṃ yāvatā ādīnavapariyesanaṭṭhāne assādapariyesanā sammāpaṭipannassāti vuttaṃ ‘‘acarinti ñāṇacārena acariṃ, anubhavanacārenā’’ti.

Acariṃsuttavaṇṇanā niṭṭhitā.

4. Nocedaṃsuttavaṇṇanā

117. Nissaṭātiādīni padāni, ādito vuttapaṭisedhenāti ‘‘nevā’’ti ettha vuttena nakārena. Tenāha ‘‘na nissaṭā’’tiādi. Vimariyādikatenātiādi ca ettha viharaṇapekkhaṇe karaṇavacanaṃ. Dutiyanayeti ‘‘yato ca kho, bhikkhave’’tiādinā vuttanaye. Kilesavaṭṭamariyādāya sabbaso abhāvato nimmariyādikatena cittena. Tenāha ‘‘tatthā’’tiādi. Tīsūti dutiyādīsu tīsu.

Nocedaṃsuttavaṇṇanā niṭṭhitā.

5. Ekantadukkhasuttavaṇṇanā

118. Ekanteneva dukkhāti avīcimahānirayo viya ekantato dukkhā eva sukhena avomissā. Dukkhena anupatitāti dukkheneva sabbaso upagatā. Dukkhena okkantāti bahiddhā viya antopi dukkhena avakkantā anupaviṭṭhā. Sukhavedanāpaccayatāya imāsaṃ dhātūnaṃ sukhatā viya dukkhavedanāpaccayatāpi veditabbā, saṅkhāradukkhatā pana sabbattha caritā eva. Sabbatthāti sabbāsu dhātūsu, sabbaṭṭhānesu vā. Paṭhamaṃ sukhaṃ dassetvāpi pacchā dukkhassa kathitattā ‘‘dukkhalakkhaṇaṃ kathita’’nti vuttaṃ.

Ekantadukkhasuttavaṇṇanā niṭṭhitā.

6-10. Abhinandasuttādivaṇṇanā

119-123. Chaṭṭhasattamesu vaṭṭavivaṭṭaṃ kathitaṃ. Aṭṭhakathāyaṃ pana ‘‘vivaṭṭaṃ kathita’’nti vuttaṃ. Tīsu suttesu. Catusaccamevāti cattāri saccāni samāhaṭāni catusaccanti tesaṃ ekajjhaṃ gahaṇaṃ, niyamo pana tabbinimuttassa paramatthassa abhāvato.

Abhinandasuttādivaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Dhātusaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

4. Anamataggasaṃyuttaṃ

1. Paṭhamavaggo

1. Tiṇakaṭṭhasuttavaṇṇanā

124. Upasaggo samāsavisaye sasādhanaṃ kiriyaṃ dassetīti vuttaṃ ‘‘ñāṇena anugantvāpī’’ti. Vassasataṃ vassasahassanti nidassanamattametaṃ, tato bhiyyopi anugantvā anamataggo eva saṃsāro. Agga-saddo idha mariyādavacano, anuddesikañcetaṃ vacananti āha ‘‘aparicchinnapubbāparakoṭiko’’ti. Aññathā antimabhavikaparicchinnakatavimuttiparipācanīyadhammādīnaṃ vasena aparicchinnapubbāparakoṭi na sakkā vattuṃ. Saṃsaraṇaṃ saṃsāro. Pacchimāpi na paññāyati andhabālānaṃ vasenāti adhippāyo. Tenāha bhagavā ‘‘dīgho bālāna saṃsāro’’ti (dha. pa. 60). Vemajjheyeva pana sattā saṃsaranti pubbāparakoṭīnaṃ alabbhanīyattā. Attho paritto hoti yathābhūtāvabodhābhāvato. Buddhasamayeti sāsaneti attho. Attho mahā yathābhūtāvabodhisambhavato, atthassa vipulatāya taṃsadisā upamā natthīti parittaṃyeva upamaṃ āharantīti adhippāyo. Idāni vuttamevatthaṃ ‘‘pāḷiyaṃ hī’’tiādinā samattheti. Mātu mātaroti mātu mātāmahiyo. Tassevāti dukkhasseva. Tibbanti dukkhapariyāyoti.

Tiṇakaṭṭhasuttavaṇṇanā niṭṭhitā.

2. Pathavīsuttavaṇṇanā

125. Mahāpathavinti avisesena anavasesapariyādāyinīti āha ‘‘cakkavāḷapariyanta’’nti. Parikappavacanañcetaṃ.

Pathavīsuttavaṇṇanā niṭṭhitā.

3. Assusuttavaṇṇanā

126. Kandanaṃ sasaddaṃ, rodanaṃ pana kevalamevāti āha ‘‘kandantānanti sasaddaṃ rudamānāna’’nti. Pavattanti sandanavasena pavattaṃ. ‘‘Sinerurasmīhi paricchinnesū’’ti saṅkhepena vuttamatthaṃ vivaranto ‘‘sinerussā’’tiādimāha. Maṇimayanti indanīlamaṇimayaṃ. Sinerussa pubbadakkhiṇakoṇasamapadesā ‘‘pubbadakkhiṇapassā’’ti adhippetā. Tehi nikkhantarajatarasmiyo indanīlarasmiyo ca ekato hutvā. Tāsaṃ rasmīnaṃ antaresūti tāsaṃ catūhi koṇehi nikkhantarasmīnaṃ catūsu antaresu. Cattāroti dakkhiṇādibhedā cattāro mahāsamuddā honti. Viasananti visesena khepanaṃ. Kiṃ pana tanti āha ‘‘vināsoti attho’’ti.

Assusuttavaṇṇanā niṭṭhitā.

4. Khīrasuttavaṇṇanā

127. Mātuthaññanti pītaṃ mātuyā thanato nibbattakhīraṃ bahutaranti veditabbaṃ.

Khīrasuttavaṇṇanā niṭṭhitā.

5. Pabbatasuttavaṇṇanā

128. ‘‘Anamataggassa saṃsārassa dīghatamattā na sukaraṃ nasukara’’nti aṭṭhakathāpāṭho. Kathaṃ nacchindatīti kathaṃ na pariyosāpeti, kāyacipi gahaṇatāyāti adhippāyo. Tayo kappāsaṃsūti tayo ekakappāsaṃsū. Yehi naṃ phuṭṭhaṃ, tatopi sukhumataraṃ sāsapamattaṃ khīyeyya pabbataṃ sabbabhāgehi aticiravelaṃ parimajjante.

Pabbatasuttavaṇṇanā niṭṭhitā.

6. Sāsapasuttavaṇṇanā

129. Nagaranti nagarasaṅkhepena pākārena parikkhittataṃ sandhāya vuttaṃ. Anto pana sabbaso vicittasāsapehi eva puṇṇaṃ, evaṃ cuṇṇikābaddhaṃ. Tenāha ‘‘na pana…pe… daṭṭhabba’’nti.

Sāsapasuttavaṇṇanā niṭṭhitā.

7. Sāvakasuttavaṇṇanā

130. Tassa ṭhitaṭṭhānatoti bhikkhuno anussaritvā ṭhitaṭṭhānato, tena anussaritassa satasahassakappassa anantarakappato paṭṭhāyāti attho. Evanti vuttappakārena. Cattāropi bhikkhū abhiññālābhino. Cattāri kappasatasahassāni divase divase anussareyyunti parikappanavasena vadanti.

Sāvakasuttavaṇṇanā niṭṭhitā.

8. Gaṅgāsuttavaṇṇanā

131. Etasmiṃ antareti etasmiṃ pabhavasamuddapadesaparicchinne āyāmato pañcayojanasatike atirekayojanasatike vā ṭhāne.

Gaṅgāsuttavaṇṇanā niṭṭhitā.

9. Daṇḍasuttavaṇṇanā

132. Navame khittoti punappunaṃ khitto. Ekavārañhi khitto mūlādīsu ekeneva nipateyya. Tathā sati adhippeto pātassa aniyamo na nidassito siyā. Tattha ca dhammaṃ suṇantā bhikkhū manussaloke, te sandhāya ‘‘asmā lokā’’ti āha, tadaññaṃ sandhāya ‘‘paraloka’’nti. Tassa tassa vā puggalassa yathādhippeto ayaṃ loko, tadañño paraloko.

Daṇḍasuttavaṇṇanā niṭṭhitā.

10. Puggalasuttavaṇṇanā

133. Samaṭṭhikāloti samena ākārena laddhabbaaṭṭhikālo. Giriparikkhepeti pañcahi girīhi parikkhittattā ‘‘giriparikkhepo’’ti laddhanāme rājagahe.

Puggalasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Duggatasuttavaṇṇanā

134. Duggatanti kicchajīvikattā sabbathā dukkhaṃ gataṃ upagataṃ. Tathābhūto pana daliddo varāko nāma hotīti vuttaṃ ‘‘daliddaṃ kapaṇa’’nti. Hatthapādehīti nidassanamattaṃ, aññehipi sarīrāvayavehi dussaṇṭhānehi upeto durupeto evāti.

Duggatasuttavaṇṇanā niṭṭhitā.

2. Sukhitasuttavaṇṇanā

135. Sukhitanti sañjātasukhaṃ. Tenāha ‘‘sukhasamappita’’ntiādi. Susajjitanti sukhumupakaraṇehi sabbathā sajjitaṃ.

Sukhitasuttavaṇṇanā niṭṭhitā.

3. Tiṃsamattasuttavaṇṇanā

136. Dhutaṅgasamādānavasena, na araññavāsādimattena. Sasaṃyojanā sabbaso saṃyojanānaṃ appahīnattā, na puthujjanabhāvato. Ekekavaṇṇakālova gahetabboti etena mahiṃsādīnaṃ rassadīghapiṅgalādīsu ekekāneva gahetvā dasseti.

Tiṃsamattasuttavaṇṇanā niṭṭhitā.

4-9. Mātusuttādivaṇṇanā

137-142. Liṅganiyamena ceva cakkavāḷaniyamena cāti ‘‘purisānañhi mātugāmakālo, mātugāmānañca purisakālo’’ti yathā sattasantāne liṅganiyamo natthi, evaṃ kadāci imasmiṃ cakkavāḷe nibbattanti, kadāci aññatarasminti cakkavāḷaniyamopi natthi. Evameva ṭhite

Cakkavāḷe mātugāmakāle namātābhūtapubbo natthītiādinā liṅganiyamena cakkavāḷaniyamo ca veditabbo. Tenāha ‘‘tesū’’tiādi.

Mātusuttādivaṇṇanā niṭṭhitā.

10. Vepullapabbatasuttavaṇṇanā

143. Ekaṃ apadānaṃ āharitvā dasseti ‘‘evaṃ saṃvegaṃ janetvā bhikkhū visesaṃ pāpessāmī’’ti. Catūhena ārohanti catuyojanubbedhattā. Dvinnaṃ buddhānanti kakusandhassa koṇāgamanassa cāti imesaṃ dvinnaṃ buddhānaṃ. ‘‘Tivarā rohitassā suppiyā’’ti manussānaṃ tasmiṃ tasmiṃ kāle samaññā tattha desanāmavasena jātāti veditabbā, yathā etarahi māgadhāti.

Puna vassasatanti paṭhamavassasatato uparivassasataṃ jīvanako nāma manusso natthi. Parihīnasadisaṃ kataṃ desanāya. Vaḍḍhitvāti dasavassāyukabhāvato paṭṭhāya yāva asaṅkhyeyyāyukabhāvā vaḍḍhitvā. ‘‘Parihīna’’nti vatvā taṃ parihīnabhāvaṃ dassento ‘‘katha’’ntiādimāha. Yaṃ āyuppamāṇesūti yattakaṃ āyuppamāṇesūti.

Vepullapabbatasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Anamataggasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

5. Kassapasaṃyuttaṃ

1. Santuṭṭhasuttavaṇṇanā

144. Santuṭṭhoti sakena uccāvacena paccayena samameva ca tussanako. Tenāha ‘‘itarītarenā’’tiādi. Tattha duvidhaṃ itarītaraṃ – pākatikaṃ, ñāṇasañjanitañcāti. Tattha pākatikaṃ paṭikkhipitvā ñāṇasañjanitameva dassento ‘‘thūlasukhumā’’tiādimāha. Itaraṃ vuccati hīnaṃ paṇītato aññattā. Tathā paṇītampi itaraṃ hīnato aññattā. Apekkhāsaddā hi itarītarāti. Iti yena kenaci hīnena vā paṇītena vā cīvarādipaccayena santussito tathāpavatto alobho itarītarapaccayasantoso, taṃsamaṅgitāya santuṭṭho. Yathālābhaṃ attano lābhānurūpaṃ santoso yathālābhasantoso. Sesapadadvayepi eseva nayo. Labbhatīti vā lābho, yo yo lābho yathālābho, tena santoso yathālābhasantoso. Balanti kāyabalaṃ. Sāruppanti bhikkhuno anucchavikatā.

Yathāladdhato aññassa apatthanā nāma siyā appicchatāya pavattiākāroti tato vinivattitameva santosassa sarūpaṃ dassento ‘‘labhantopi na gaṇhātī’’ti āha. Taṃ parivattetvāti pakatidubbalādīnaṃ garucīvaraṃ na phāsubhāvāvahaṃ sarīrabādhāvahañca hotīti payojanavasena, nātricchatādivasena parivattetvā. Lahukacīvaraparibhoge santosavirodhi na hotīti āha ‘‘lahukena yāpentopi santuṭṭhova hotī’’ti. Mahagghacīvaraṃ bahūni vā cīvarāni labhitvā tāni vissajjetvā aññassa gahaṇaṃ yathāsāruppanaye ṭhitattā na santosavirodhīti āha ‘‘tesaṃ…pe… dhārentopi santuṭṭhova hotī’’ti. Evaṃ sesapaccayesu yathābalayathāsāruppaniddesesu api-saddaggahaṇe adhippāyo veditabbo.

Pakatīti vācāpakatiādikā. Avasesaniddāya abhibhūtattā paṭibujjhato sahasā pāpakā vitakkā pātubhavantīti.

Muttaharītakanti gomuttaparibhāvitaṃ, pūtibhāvena vā chaḍḍitattā muttaharītakaṃ. Buddhādīhi vaṇṇitanti ‘‘pūtimuttabhesajjaṃ nissāya yā pabbajjā’’tiādinā sammāsambuddhādīhi pasatthaṃ.

Eko ekacco santuṭṭho hoti, santosassa vaṇṇaṃ na katheti seyyathāpi āyasmā bākulatthero. Na santuṭṭo hoti, santosassa vaṇṇaṃ katheti seyyathāpi thero upanando sakyaputto. Neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti seyyathāpi thero lāḷudāyī. Ayanti āyasmā mahākassapo. Anesananti ayoniso micchājīvavasena paccayapariyesanaṃ. Uttasatīti ‘‘kathaṃ nu kho labheyya’’nti jātuttāsena uttasati. Tathā paritassati. Ayanti mahākassapatthero. Evaṃ yathāvuttaekaccabhikkhu viya na paritassati, alābhaparittāsena vighātappattiyā na parittāsaṃ āpajjati. Lobhoyeva ārammaṇena saddhiṃ ganthanaṭṭhena bajjhanaṭṭhena gedho lobhagedho. Mucchanti gedhaṃ momūhattabhāvaṃ. Ādīnavanti dosaṃ. Nissaraṇamevāti cīvare idamatthitādassanapubbakaṃ alaggabhāvasaṅkhātaniyyānameva pajānanto. Yathāladdhādīnanti yathāladdhapiṇḍapātādīnaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ.

Yathā mahākassapattheroti attanā vattabbaniyāmena vadati, bhagavatā pana vattabbaniyāmena ‘‘yathā kassapo bhikkhū’’ti bhavitabbaṃ. Kassapena nidassanabhūtena. Kathanaṃ nāma bhāro ‘‘mutto moceyya’’nti paṭiññānurūpattā. Paṭipattiṃ paripūraṃ katvā pūraṇaṃ bhāro satthu āṇāya sirasā sampaṭicchitabbato.

Santuṭṭhasuttavaṇṇanā niṭṭhitā.

2. Anottappīsuttavaṇṇanā

145. Tena rahitoti tena sammāvāyāmena rahito. Nibbhayoti bhayarahito. Kusalānuppādanampi hi sāvajjameva aññāṇālasiyahetukattā. Sambujjhanatthāyāti ariyamaggehi sambujjhanāya. Yogehi khemaṃ tehi anupaddutattā.

Manuññavatthunti manoramaṃ lobhuppattikāraṇaṃ. Yathā vā tathā vāti subhasukhādivasena. Teti lobhādayo. Anuppannāti veditabbā tathārūpe vatthārammaṇe tathā anuppannapubbattā. Aññathāti vuttanayeneva vatthārammaṇehi ayojetvā gayhamāne. Vatthumhīti upaṭṭhākādicīvarādivatthumhi. Ārammaṇeti manāpiyādibhede ārammaṇe. Tādisena paccayenāti ayonisomanasikārasativossaggādipaccayena. Imeti vuttanayena paccayalābhena pacchā uppajjamānā pāḷiyaṃ tathā vuttāti daṭṭhabbaṃ. Evaṃ uppajjamānatāya nappahīyanti nāma. Anuppādo hi paramatthato pahānaṃ kathitaṃ, tasmā tattha kathitanayeneva gahetabbanti adhippāyo.

Appaṭiladdhāti anuppattiyā. Teti yathāvuttasīlādianavajjadhammā. Paṭiladdhāti adhigatā. ‘‘Sīlādidhammā’’ti ettha yadi maggaphalānipi gahitāni, atha kasmā ‘‘parihānivasenā’’ti vuttanti āha ‘‘ettha cā’’tiādi. Imassa pana sammappadhānassāti catutthassa sammappadhānassa vasena. Ayaṃ desanāti ‘‘uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyu’’nti ayaṃ desanā katā. Dutiyamaggo vā…pe… saṃvatteyyāti idaṃ āyatiṃ sattasu attabhāvesu uppajjamānadukkhasaṅkhātaanatthuppattiṃ sandhāya vuttaṃ. ‘‘Ātāpī ottappī bhabbo sambodhāyā’’tiādivacanato ‘‘ime cattāro sammappadhānā pubbabhāgavipassanāvasena kathitā’’ti vuttaṃ.

Anottappīsuttavaṇṇanā niṭṭhitā.

3. Candūpamasuttavaṇṇanā

146. Piyamanāpaniccanavakādiguṇehi cando upamā etesanti candūpamā. Santhavādīni padāni aññamaññavevacanāni. Pariyuṭṭhānaṃ puna citte kilesādhigamo. Sabbehipi padehi katthaci satte anurodharodhābhāvamāha. Attano pana sommabhāvena mahājanassa piyo manāpo. Yadatthamettha candūpamā āhaṭā, taṃ dassento ‘‘eva’’ntiādimāha. Na kevalaṃ candūpamatāya ettako eva guṇo, atha kho aññepi santīti te dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Evamādīhīti ādi-saddena yathā. Cando lokānuggahena ajavīthiādikā nānāvīthiyo paṭipajjati, evaṃ bhikkhu taṃ taṃ disaṃ upagacchati kulānuddayāya. Yathā cando kaṇhapakkhato sukkapakkhaṃ upagacchanto kalāhi vaḍḍhamāno hutvā niccanavo hoti, evaṃ bhikkhu kaṇhapakkhaṃ pahāya sukkapakkhaṃ upagantvā guṇehi vaḍḍhamāno lokassa vā pāmojjapāsaṃsattho niccanavatāya candasamacitto adhunupasampanno viya ca niccanavo hutvā carati.

Apakassitvāti kilesakāmavatthukāmehi vivecetvā. Taṃ nekkhammābhimukhaṃ kāyacittānaṃ ākaḍḍhanaṃ kāyato apanayanañca hotīti āha ‘‘ākaḍḍhitvā apanetvāti attho’’ti. Catukkañcettha sambhavatīti taṃ dassetuṃ ‘‘yo hi bhikkhū’’tiādi vuttaṃ.

Niccanavayāti ‘‘niccanavakā’’icceva vuttaṃ hoti. Ka-saddena hi padaṃ vaḍḍhitaṃ, ka-kārassa ca ya-kārādeso. Evaṃ vicariṃsūti kiñjakkhavasena pariggahābhāvena yathā ime, evaṃ vicariṃsu aññeti anukampamānā.

Dvebhātikavatthūti dvebhātikattherapaṭibaddhaṃ vatthuṃ. Appatirūpakaraṇanti bhikkhūnaṃ asāruppakaraṇaṃ. Ādhāyitvāti āropanaṃ ṭhapetvā. Tathāti yathā saṅghamajjhe gaṇamajjhe ca, tathā vuḍḍhatare puggale appatirūpakaraṇaṃ. Evamādīti ādi-saddena antaragharappavesane aññattha ca yathāvuttato aññaṃ asāruppakiriyaṃ saṅgaṇhāti. Tatthevāti saṅghamajjhe gaṇamajjhe puggalassa ca vuḍḍhassa santike.

Yathāvuttesu aññesu ca tesu ṭhānesu. Pāpicchatāpi manopāgabbhiyanti eteneva kodhūpanāhādīnaṃ samudācāro manopāgabbhiyanti dassitaṃ hoti.

Ekato bhāriyanti piṭṭhipassato onataṃ. Vāyupatthambhanti cittasamuṭṭhānavāyunā upatthambhanaṃ. Anubbejetvā cittanti ānetvā sambandho. Cittassa hi tato anubbejanaṃ tadanunayanaṃ. Tenāha ‘‘sampiyāyamāno oloketī’’ti. Vāyupatthambhakaṃ gāhāpetvāti kāyaṃ tathā upatthambhakaṃ katvā.

Opammasaṃsandanaṃ suviññeyyameva. Kāmagiddhatāya hīnādhimuttiko, avisuddhasīlācāratāya micchāpaṭipanno.

Aṅgulīhi nikkhantapabhā ākāsasañcalanena diguṇā hutvā ākāse vicariṃsūti āha ‘‘yamakavijjutaṃ cārayamāno viyā’’ti. ‘‘Ākāse pāṇiṃ cālesī’’ti padassa aññattha anāgatattā ‘‘asambhinnapada’’nti vuttaṃ. Attamanoti pītisomanassehi gahitamano. Yañhi cittaṃ anavajjaṃ pītisomanassasahitaṃ, taṃ sasantakaṃ hitasukhāvahattā. Tenāha ‘‘sakamano’’tiādi. Na domanassena…pe… gahitamano sakacittassa tabbiruddhattā. Purimanayenevāti ‘‘idāni yo hīnādhimuttiko’’tiādinā pubbe vuttanayeneva.

Pasannākāranti pasannehi kātabbakiriyaṃ. Taṃ sarūpato dasseti ‘‘cīvarādayo paccaye dadeyyu’’nti. Tathabhāvāyāti yadatthaṃ bhagavatā dhammo desito, yadatthañca sāsane pabbajjā, tadatthāya. Rakkhaṇabhāvanti apāyabhayato ca rakkhaṇajjhāsayaṃ. Candopamādivasenāti ādi-saddena ākāse calitapāṇi viya katthaci alaggatāya parisuddhajjhāsayatā sattesu kāruññanti evamādīnaṃ saṅgaho.

Candūpamasuttavaṇṇanā niṭṭhitā.

4. Kulūpakasuttavaṇṇanā

147. Kulāni upagacchatīti kulūpako. Sandīyatīti sabbaso dīyati, avakhaṇḍīyatīti attho. Sā pana avakhaṇḍiyanā dukkhāpanā aṭṭiyanā hotīti vuttaṃ ‘‘aṭṭīyatī’’ti. Tenāha bhagavā ‘‘so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayatī’’ti. Vuttanayānusārena heṭṭhā vuttanayassa anusaraṇena.

Kulūpakasuttavaṇṇanā niṭṭhitā.

5. Jiṇṇasuttavaṇṇanā

148. Chinnabhinnaṭṭhāne chiddassa aputhulattā aggaḷaṃ adatvāva suttena saṃsibbanamattena aggaḷadānena ca chidde puthule. Nibbasanānīti ciranisevitavasanakiccāni, paribhogajiṇṇānīti attho. Tenāha ‘‘pubbe…pe… laddhanāmānī’’ti, saññāpubbako vidhi aniccoti ‘‘gahapatānī’’ti vuttaṃ yathā ‘‘vīriya’’nti.

Senāpatinti senāpatibhāvinaṃ, senāpaccārahanti attho. Attano kammenāti attanā kātabbakammena. Soti satthā. Tasminti mahākassapatthere karotīti sambandho. Na karotīti vuttamatthaṃ vivaranto ‘‘kasmā’’tiādimāha. Yadi satthā dhutaṅgāni na vissajjāpetukāmo, atha kasmā ‘‘jiṇṇosi dāni tva’’ntiādimavocāti āha ‘‘yathā panā’’tiādi.

Diṭṭhadhammasukhavihāranti imasmiṃyeva attabhāve phāsuvihāraṃ. Amānusikā savanaratīti atikkantamānusikāya araññasadduppattiyā araññehaṃ vasāmīti vivekavāsūpanissayādhīnasaddasavanapaccayā dhammarati uppajjati. Aparoti añño, dutiyoti attho. Tatthevāti tasmiṃyeva ekassa viharaṇaṭṭhāne viharaṇasamaye ca phāsu bhavati cittavivekasambhavato. Tenāha ‘‘ekassa ramato vane’’ti.

Tathāti yathā āraññikassa rati, tathā piṇḍapātikassa labbhati diṭṭhadhammasukhavihāro. Esa nayo sesesu. Apiṇḍapātikādhīno itarassa visesajotakoti tamevassa visesaṃ dassetuṃ ‘‘akālacārī’’tiādi vuttaṃ.

Amhākaṃ salākaṃ gahetvā bhattatthāya gehaṃ anāgacchantassa sattāhaṃ na pātetabbanti sāmikehi dinnattā sattāhaṃ salākaṃ na labhati, na katikavasena. Piṇḍacārikavatte avattanato ‘‘yassa cesā’’tiādi vuttaṃ.

Paṭhamataraṃ kātabbaṃ yaṃ, taṃ vattaṃ, itaraṃ paṭivattaṃ. Mahantaṃ vā vattaṃ, khuddakaṃ paṭivattaṃ. Keci ‘‘vattapaṭipatti’’nti paṭhanti, vattassa karaṇanti attho. Uddharaṇa-atiharaṇa-vītiharaṇavossajjana-sannikkhepana-sannirumbhanānaṃ vasena cha koṭṭhāse. Garubhāvenāti thirabhāvena.

‘‘Amukasmiṃ senāsane vasantā bahuṃ vassavāsikaṃ labhantī’’ti tathā na vassavāsikaṃ pariyesanto carati vassavāsikasseva aggahaṇato. Tasmā senāsanaphāsukaṃyeva cinteti. Tena bahuparikkhārabhāvena phāsuvihāro natthi parikkhārānaṃ rakkhaṇapaṭijagganādidukkhabahulatāya. Appicchādīnanti appicchasantuṭṭhādīnaṃyeva labbhati diṭṭhadhammasukhavihāro.

Jiṇṇasuttavaṇṇanā niṭṭhitā.

6. Ovādasuttavaṇṇanā

149. Attano ṭhāneti sabrahmacārīnaṃ ovādakaviññāpakabhāvena attano mahāsāvakaṭṭhāne ṭhapanatthaṃ. Atha vā yasmā ‘‘ahaṃ dāni na ciraṃ ṭhassāmi, tathā sāriputtamoggallānā, ayaṃ pana vīsaṃvassatāyuko, ovadanto anusāsanto mamaccayena bhikkhūnaṃ mayā kātabbakiccaṃ karissatī’’ti adhippāyena bhagavā imaṃ desanaṃ ārabhi. Tasmā attano ṭhāneti satthārā kātabbaovādadāyakaṭṭhāne. Tenāha ‘‘evaṃ panassā’’tiādi. Yathāha bhagavā ‘‘ovada, kassapa…pe… tvaṃ vā’’ti. Dukkhena vattabbā appadakkhiṇaggāhibhāvato. Dubbacabhāvakaraṇehīti kodhūpanāhādīhi. Anusāsaniyā padakkhiṇaggahaṇaṃ nāma anudhammacaraṇaṃ, chinnapaṭipatti katā vāmaggāho nāmāti āha ‘‘anusāsani’’ntiādi. Atikkamma vadanteti aññamaññaṃ atikkamitvā atimaññitvā vadante. Bahuṃ bhāsissatīti dhammaṃ kathento ko vipulaṃ katvā kathessati. Asahitanti pubbenāparaṃ nasahitaṃ hetupamāvirahitaṃ. Amadhuranti na madhuraṃ na kaṇṇasukhaṃ na pemanīyaṃ. Lahuññeva uṭṭhāti appavattanena kūlaṭṭhānaṃ viya tassa kathanaṃ.

Ovādasuttavaṇṇanā niṭṭhitā.

7. Dutiyaovādasuttavaṇṇanā

150. Okappanasaddhāti saddheyyavatthuṃ ogāhitvā ‘‘evameta’’nti kappanasaddhā. Kusaladhammajānanapaññāti anavajjadhammānaṃ sabbaso jānanapaññā. Parihānanti sabbāhi sampattīhi parihānaṃ. Na hi kalyāṇamittarahitassa kāci sampatti nāma atthīti.

Dutiyaovādasuttavaṇṇanā niṭṭhitā.

8. Tatiyaovādasuttavaṇṇanā

151. Pubbeti paṭhamabodhiyaṃ. Etarahīti tato pacchime kāle. Kāraṇapaṭṭhapaneti kāraṇārambhe. Tesu vuttaguṇayuttesu theresu. Tasminti tasmiṃ yathāvuttaguṇayutte puggale. Evaṃ sakkāre kayiramāneti ‘‘bhaddako vatāyaṃ bhikkhū’’ti ādarajātehi bhikkhūhi sakkāre kayiramāne. Ime sabrahmacārī. ‘‘Ehi bhikkhū’’ti taṃ bhikkhuṃ attano mukhābhimukhaṃ karontā vadanti. Yañhi tanti ettha tanti nipātamattaṃ upaddavoti vuccati anatthajananato. Patthayati bhajati bajjhatīti patthanā, abhisaṅgoti āha ‘‘abhipatthanāti adhimattapatthanā’’ti.

Tatiyaovādasuttavaṇṇanā niṭṭhitā.

9. Jhānābhiññasuttavaṇṇanā

152. Yāvadevāti iminā samānatthaṃ ‘‘yāvade’’ti idaṃ padanti āha ‘‘yāvade ākaṅkhāmīti yāvadeva icchāmī’’ti. Yadicchakaṃ jhānasamāpattīsu vasībhāvadassanatthaṃ tadetaṃ āraddhaṃ. Vitthāritameva, tasmā tattha vitthāritameva gahetabbanti adhippāyo. Āsavānaṃ khayāti āsavānaṃ khayahetu ariyamaggena sabbaso āsavānaṃ khepitattā. Apaccayabhūtanti ārammaṇapaccayabhāvena apaccayabhūtaṃ.

Jhānābhiññasuttavaṇṇanā niṭṭhitā.

10. Upassayasuttavaṇṇanā

153. Lābhasakkārahetupi ekacce bhikkhū bhikkhunupassayaṃ gantvā bhikkhuniyo ovadanti, evamevaṃ ayaṃ pana thero na lābhasakkārahetu bhikkhunupassayagamanaṃ yācati, atha kasmāti āha ‘‘kammaṭṭhānatthikā’’tiādi. Eso hi ānandatthero ussukkāpetvā paṭipattiguṇaṃ dassento yasmā tā bhikkhuniyo catusaccakammaṭṭhānikā, tasmā pañcannaṃ upādānakkhandhānaṃ udayabbayādipakāsaniyā dhammakathāya vipassanāpaṭipattisampadaṃ dassesi. Aniccādilakkhaṇāni ceva udayabbayādike ca sammā dassesi. Hatthena gahetvā viya paccakkhato dassesi. Samādapesīti tattha lakkhaṇārammaṇikavipassanaṃ samādapesi. Yathā vīthipaṭipanno hutvā pavattati, evaṃ gaṇhāpesi. Samuttejesīti vipassanāya āraddhāya saṅkhārānaṃ udayabbayādīsu upaṭṭhahantesu yathākālaṃ paggahasamupekkhaṇehi bojjhaṅgānaṃ anupavattanena bhāvanāmajjhimavīthiṃ pāpetvā yathā vipassanāñāṇaṃ suppasannaṃ hutvā vahati, evaṃ indriyānaṃ visadabhāvakaraṇena vipassanācittaṃ sammā uttejesi, nibbānavasena vā samādapesi. Sampahaṃsesīti tathā pavattiyamānāya vipassanāya samappavattabhāvanāvasena upari laddhabbabhāvanāvasena cittaṃ sampahaṃsesi, laddhassādavasena suṭṭhu tosesi. Evamettha attho veditabbo.

Manute pariññādivasena saccāni bujjhatīti muni. Teti taṃ. Upayogatthe hi idaṃ sāmivacanaṃ. Uttarīti upari, tava yathābhūtasabhāvato paratoti attho. Pakkhapatito agatigamanaṃ atirekaokāso. Upaparikkhīti anuvicca nivārako na bahumato. Buddhapaṭibhāgo thero. ‘‘Bālā bhikkhunī dubbhāsitaṃ āhā’’ti avatvā ‘‘khamatha, bhante’’ti vadantena pakkhapātena viya vuttaṃ hotīti āha ‘‘ekā bhikkhunī na vāritā’’tiādi.

Cutā saliṅgato naṭṭhā, desantarapakkamena adassanaṃ na gatā. Kaṇṭakasākhā viyāti kuraṇṭakaapāmaggakaṇṭakalasikāhi sākhā viya.

Upassayasuttavaṇṇanā niṭṭhitā.

11. Cīvarasuttavaṇṇanā

154. Rājagahassa dakkhiṇabhāge giri dakkhiṇāgiri ṇa-kāre a-kārassa dīghaṃ katvā, tassa dakkhiṇabhāge janapadopi ‘‘dakkhiṇāgirī’’ti vuccati, ‘‘girito dakkhiṇabhāgo’’ti katvā. Ekadivasenāti ekena divasena uppabbājesuṃ tesaṃ saddhāpabbajitābhāvato.

Yattha cattāro vā uttari vā bhikkhū akappiyanimantanaṃ sādiyitvā pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ ekato paṭiggaṇhitvā bhuñjanti, etaṃ gaṇabhojanaṃ nāma, taṃ tiṇṇaṃ bhikkhūnaṃ bhuñjituṃ vaṭṭatīti ‘‘tikabhojanaṃ paññatta’’nti vacanena gaṇabhojanaṃ paṭikkhittanti vuttaṃ hoti. Tayo atthavase paṭicca anuññātattāpi ‘‘tikabhojana’’nti vadanti.

‘‘Dummaṅkūnaṃ niggaho eva pesalānaṃ phāsuvihāro’’ti idaṃ ekaṃ aṅgaṃ. Tenevāha ‘‘dummaṅkūnaṃ niggahenevā’’tiādi. ‘‘Yathā devadatto…pe… saṅghaṃ bhindeyyu’’nti iminā kāraṇena tikabhojanaṃ paññattaṃ.

Atha kiñcarahīti atha kasmā tvaṃ asampannagaṇaṃ bandhitvā carasīti adhippāyo. Asampannāya parisāya cārikācaraṇaṃ kulānuddayāya na hoti, kulānaṃ ghātitattāti adhippāyena thero ‘‘sassaghātaṃ maññe carasī’’tiādimavoca.

Sodhento tassā ativiya parisuddhabhāvadassanena. Uddisituṃ na jānāmi tathā cittasseva anuppannapubbattā. Kiñcanaṃ kilesavatthu. Saṅgahetabbakhettavatthu palibodho, ālayo apekkhā. Okāsābhāvatoti bahukiccakaraṇīyatāya kusalakiriyāya okāsābhāvato. Sannipātaṭṭhānatoti saṅketaṃ katvā viya kilesarajānaṃ tattha sannijjhapavattanato.

Sikkhattayabrahmacariyanti adhisīlasikkhādisikkhattayasaṅgahaṃ brahmaṃ seṭṭhaṃ cariyaṃ. Khaṇḍādibhāvāpādanena akhaṇḍaṃ katvā. Lakkhaṇavacanañhetaṃ. Kiñci sikkhekadesaṃ asesetvā ekanteneva paripūretabbatāya ekantaparipuṇṇaṃ. Cittuppādamattampi saṃkilesamalaṃ anuppādetvā accantameva visuddhaṃ katvā pariharitabbatāya ekantaparisuddhaṃ. Tato eva saṅkhaṃ viya likhitanti saṅkhalikhitaṃ. Tenāha ‘‘likhitasaṅkhasadisa’’nti. Dāṭhikāpi taggahaṇeneva gahetvā ‘‘massu’’tveva vuttaṃ, na ettha kevalaṃ massuyevāti attho. Kasāyena rattāni kāsāyāni.

Vaṅgasāṭakoti vaṅgadese uppannasāṭako. Esāti mahākassapatthero. Abhinīhārato paṭṭhāya paṇidhānato pabhuti, ayaṃ idāni vuccamānā. Aggasāvakadvayaṃ upādāya tatiyattā ‘‘tatiyasāvaka’’nti vuttaṃ. Aṭṭhasaṭṭhibhikkhusatasahassanti bhikkhūnaṃ satasahassañceva saṭṭhisahassāni ca aṭṭha ca sahassāni.

Ayañca ayañca guṇoti sīlato paṭṭhāya yāva aggaphalā guṇoti kittento mahāsamuddaṃ pūrayamāno viya kathesi.

Kolāhalanti devatāhi nibbattito kolāhalo.

Khuddakādivasena pañcavaṇṇā. Taraṇaṃ vā hotu maraṇaṃ vāti mahoghaṃ ogāhanto puriso viya maccherasamuddaṃ uttaranto pacchāpi…pe… pādamūle ṭhapesi bhagavato dhammadesanāya maccherapahānassa kathitattā.

Satthu guṇā kathitā nāma hontīti vuttaṃ ‘‘satthu guṇe kathentassā’’ti. Tato paṭṭhāyāti tadā satthu sammukhā dhammassavanato paṭṭhāya.

Tathāgatamañcassāti tathāgatassa paribhogamañcassa. Dānaṃ datvā brāhmaṇassa purohitaṭṭhāne ṭhapesi. Tādisasseva seṭṭhino dhītā hutvā.

Adinnavipākassāti pubbe katūpacitassa sabbaso na dinnavipākassa. Tassa kammassāti tassa paccekabuddhassa patte piṇḍapātaṃ chinditvā kalalapūraṇakammassa. Tasmiṃyeva attabhāve sattasu ṭhānesu duggandhasarīratāya paṭinivattitā. Iṭṭhakapantīti suvaṇṇiṭṭhakapanti. Ghaṭaniṭṭhakāyāti tassa pantiyaṃ paṭhamaṃ ṭhapitaiṭṭhakāya saddhiṃ ghaṭetabbaiṭṭhakāya ūnā hoti. Bhaddake kāleti īdisiyā iṭṭhakāya icchitakāleyeva āgatāsi. Tena bandhanenāti tena silesasambandhena.

Olambakāti muttāmaṇimayā olambakā. Puññanti natthi no puññaṃ taṃ, yaṃ nimittaṃ yaṃ kāraṇā ito sukhumatarassa paṭilābho siyāti attho. Puññaniyāmenāti puññānubhāvasiddhena niyāmena. So ca assa bārāṇasirajjaṃ dātuṃ katokāso.

Phussarathanti maṅgalarathaṃ. Uṇhīsaṃ vālabījanī khaggo maṇipādukā setacchattanti pañcavidhaṃ rājakakudhabhaṇḍaṃ. Setacchattaṃ visuṃ gahitaṃ. Dibbavatthaṃ sādiyituṃ puññānubhāvacodito ‘‘nanu tātā thūla’’ntiādimāha.

Pañca caṅkamanasatānīti ettha iti-saddena ādiatthena aggisālādīni pabbajitasāruppaṭṭhānāni saṅgaṇhāti.

Sādhukīḷitanti ariyānaṃ parinibbutaṭṭhāne kātabbasakkāraṃ vadati.

Nappamajji nirogā ayyāti pucchitākāradassanaṃ. Parinibbutā devāti devī paṭivacanaṃ adāsi. Paṭiyādetvāti niyyātetvā. Samaṇakapabbajjanti samitapāpehi ariyehi anuṭṭhātabbapabbajjaṃ. So hi rājā paccekabuddhānaṃ vesassa diṭṭhattā ‘‘idameva bhaddaka’’nti tādisaṃyeva liṅgaṃ gaṇhi.

Tatthevāti brahmalokeyeva. Vīsatime vasse sampatteti āharitvā sambandho. Brahmalokato āgantvā nibbattattā brahmacariyādhikārassa cirakālaṃ saṅgahitattā ‘‘evarūpaṃ kathaṃ mā kathethā’’tiādimāha.

Vīsati dharaṇāni ‘‘nikkha’’nti vadanti. Alabhanto na vasāmīti saññāpessāmīti sambandho.

Itthākaroti itthiratanassa uppattiṭṭhānaṃ. Ayyadhītāti amhākaṃ ayyassa dhītā, bhaddakāpilānīti attho. Pasādarūpena nibbisiṭṭhatāya ‘‘mahāgīva’’nti paṭimāya sadisabhāvamāha. Tenāha ‘‘ayyadhītāyā’’tiādi.

Samānapaṇṇanti sadisapaṇṇaṃ, kumārassa kumāriyā ca vuttantapaṇṇaṃ. Ito ca etto cāti te purisā samāgamaṭṭhānato magadharaṭṭhe mahātitthagāmaṃ maddaraṭṭhe sāgalanagarañca uddissa pakkamantā aññamaññaṃ vissajjentā nāma hontīti ‘‘ito ca etto ca pesesu’’nti vuttā.

Pupphadāmanti hatthihatthappamāṇaṃ pupphadāmaṃ. Tāni pupphadāmāni. Teti ubho bhaddā ceva pippalikumāro ca. Lokāmisenāti gehassitapemena, kāmassādenāti attho. Asaṃsaṭṭhāti na saṃsaṭṭhā. Vicārayiṃsu ghaṭe jalantena viya padīpena ajjhāsayena samujjalantena vimokkhabījena samussāhitacittā. Yantabaddhānīti sassasampādanatthaṃ tattha tattha iṭṭhakadvārakavāṭayojanavasena yantabaddhaudakanikkhamanatumbāni. Kammantoti kasikammakaraṇaṭṭhānaṃ. Dāsagāmāti dāsānaṃ vasanagāmā.

Osāpetvāti pakkhipitvā. Ākappakuttavasenāti ākāravasena kiriyāvasena ca. Ananucchavikanti pabbajitavesassa ananurūpaṃ. Tassa matthaketi dvedhāpathassa dvidhābhūtaṭṭhāne.

Etesaṃ saṅgahaṃ kātuṃ vaṭṭatīti nisīdīti sambandho. Sā pana satthu tattha nisajjā edisīti dassetuṃ ‘‘nisīdanto panā’’tiādi vuttaṃ. Tattha yā buddhānaṃ aparimitakālasaṅgahitā acinteyyāparimeyyapuññasambhārūpacayanibbattā nirūpitasabhāvabuddhaguṇavijjotitā lakkhaṇānubyañjanasamujjalā byāmappabhāketumālālaṅkatā sabhāvasiddhatāya akittimā rūpakāyasirī, taṃyeva mahākassapassa adiṭṭhapubbaṃ pasādasaṃvaḍḍhanatthaṃ aniggahetvā nisinno bhagavā ‘‘buddhavesaṃ gahetvā…pe… nisīdī’’ti vutto. Asītihatthaṃ padesaṃ byāpetvā pavattiyā ‘‘asītihatthā’’ti vuttā. Satasākhoti bahusākho anekasākho. Suvaṇṇavaṇṇo ahosi nirantaraṃ buddharasmīhi samantato samokiṇṇattā. Evaṃ vuttappakārena veditabbā.

Rājagahaṃ nāḷandanti ca sāmiatthe upayogavacanaṃ antarāsaddayogatoti āha ‘‘rājagahassa nāḷandāya cā’’ti. Na hi me ito aññena satthārā bhavituṃ sakkā diṭṭhadhammikasamparāyikaparamatthehi sattānaṃ yathārahaṃ anusāsanasamatthassa aññassa sadevake abhāvato. Na hi me ito aññena sugatena bhavituṃ sakkā sobhanagamanaguṇagaṇayuttassa aññassa abhāvato. Na hi me ito aññena sammāsambuddhena bhavituṃ sakkā sammā sabbadhammānaṃ sayambhuñāṇena abhisambuddhassa abhāvato. Imināti ‘‘satthā me, bhante’’ti iminā vacanena.

Ajānamānova sabbaññeyyanti adhippāyo. Sabbacetasāti sabbaajjhattikaṅgaparipuṇṇacetasā. Samannāgatanti sampannaṃ sammadeva anu anu āgataṃ upagataṃ. Phaleyyāti vidāleyya. Vilayanti vināsaṃ.

Evaṃ sikkhitabbanti idāni vuccamānākārena. Hirottappassa bahalatā nāma vipulatāti āha ‘‘mahanta’’nti. Paṭhamataramevāti pageva upasaṅkamanato. Tathā atimānapahīno assa, hiriottappaṃ yathā saṇṭhāti. Kusalasannissitanti anavajjadhammanissitaṃ. Aṭṭhikanti tena dhammena aṭṭhikaṃ. Ādito paṭṭhāya yāva pariyosānā savanacittaṃ ‘‘sabbaceto’’ti adhippetanti āha ‘‘cittassa thokampi bahi gantuṃ adento’’ti. Tena samodhānaṃ dasseti. Sabbena…pe… samannāharitvā ārambhato pabhuti yāva desanā nipphannā, tāva antarantarā pavattena sabbena samannāhāracittena dhammaṃyeva samannāharitvā. Ṭhapitasototi dhamme nihitasoto. Odahitvāti apihitaṃ katvā. Paṭhamajjhānavasenāti idaṃ asubhesu tasseva ijjhato, itaratthañca sukhasampayuttatā vuttā.

Saṃsārasāgare paribbhamantassa iṇaṭṭhāne tiṭṭhanti kilesā āsavasabhāvāpādanatoti āha ‘‘saraṇoti sakileso’’ti. Cattāro hi paribhogātiādīsu yaṃ vattabbaṃ, taṃ visuddhimaggattaṃ saṃvaṇṇanāsu vuttanayeneva veditabbaṃ. Ettha ca bhagavā paṭhamaṃ ovādaṃ therassa brāhmaṇajātikattā jātimānapahānatthamabhāsi, dutiyaṃ bāhusaccaṃ nissāya uppajjanakaahaṃkārapahānatthaṃ, tatiyaṃ upadhisampattiṃ nissāya uppajjanakaattasinehapahānatthaṃ. Aṭṭhame divaseti bhagavatā samāgatadivasato aṭṭhame divase.

Maggato okkamanaṃ paṭhamataraṃ bhagavatā samāgatadivaseyeva ahosi. Yadi arahattādhigamo pacchā, atha kasmā pāḷiyaṃ pageva siddhaṃ viya vuttanti āha ‘‘desanāvārassā’’tiādi. ‘‘Sattāhameva khvāhaṃ, āvuso saraṇo, raṭṭhapiṇḍaṃ bhuñji’’nti vatvā avasarappattaṃ arahattaṃ pavedento ‘‘aṭṭhamiyā aññā udapādī’’ti āha. Ayamettha desanāvārassa āgamo. Tato paraṃ bhagavatā attano kataṃ anuggahaṃ cīvaraparivattanaṃ dassento ‘‘atha kho, āvuso’’tiādimāha.

Antantenāti catugguṇaṃ katvā paññattāya saṅghāṭiyā antantena. Jātipaṃsukūlikena…pe… bhavituṃ vaṭṭatīti etena pubbe jātiāraññakaggahaṇena ca terasa dhutaṅgā gahitā evāti daṭṭhabbaṃ. Anucchavikaṃ kātunti anurūpaṃ paṭipattiṃ paṭipajjituṃ. Thero pārupīti sambandho.

Bhagavato ovādaṃ bhagavato vā dhammakāyaṃ nissāya urassa vasena jātoti oraso. Bhagavato vā dhammasarīrassa mukhato sattatiṃsabodhipakkhiyato jāto. Teneva dhammajātadhammanimmitabhāvopi saṃvaṇṇitoti daṭṭhabbo. Ovādadhammo eva satthārā dātabbato therena ādātabbato ovādadhammadāyādo, ovādadhammadāyajjoti attho, taṃ arahatīti. Esa nayo sesapadesupi.

‘‘Pabbajjā ca parisodhitā’’ti vatvā tassā sammadeva sodhitabhāvaṃ byatirekamukhena dassetuṃ, ‘‘āvuso, yassā’’tiādi vuttaṃ. Tattha evanti yathā ahaṃ labhiṃ, evaṃ so satthu santikā labhatīti yojanā. Sīhanādaṃ naditunti etthāpi sīhanādanadanā nāma desanāva, thero satthārā attano katānuggahameva anantarasutte vuttanayena ulliṅgeti, na aññathā. Na hi mahāthero kevalaṃ attano guṇānubhāvaṃ vibhāveti. Sesanti yaṃ idha asaṃvaṇṇitaṃ. Purimanayenevāti anantarasutte vuttanayeneva.

Cīvarasuttavaṇṇanā niṭṭhitā.

12. Paraṃmaraṇasuttavaṇṇanā

155. Yathā atītakappe atītāsu jātīsu kammakilesavasena āgato, tathā etarahipi āgatoti tathāgato, yathā yathā vā pana kammaṃ katūpacitaṃ, tathā taṃ taṃ attabhāvaṃ āgato upagato upapannoti tathāgato, sattoti āha ‘‘tathāgatoti satto’’ti. Etanti ‘‘evaṃ hoti bhavati tiṭṭhati sassatisama’’nti evaṃ pavattaṃ diṭṭhigataṃ. Atthasannissitaṃ na hotīti diṭṭhadhammikasamparāyikaparamatthato sukhanti pasatthasannissitaṃ na hoti. Ādibrahmacariyakanti ettha maggabrahmacariyaṃ adhippetaṃ tassa padhānabhāvato. Tassa pana etaṃ diṭṭhigataṃ ādipaṭipadāmattaṃ na hoti anupakārakattā vilomanato ca. Tato eva itarabrahmacariyassapi anissayova. Sesaṃ vuttanayena veditabbaṃ.

Paraṃmaraṇasuttavaṇṇanā niṭṭhitā.

13. Saddhammappatirūpakasuttavaṇṇanā

156. Ājānāti heṭṭhimamaggehi ñātamariyādaṃ anatikkamitvāva jānāti paṭivijjhatīti aññā, aggamaggapaññā. Aññassa ayanti aññā, arahattaphalaṃ. Tenāha ‘‘arahatte’’ti.

Obhāseti obhāsanimittaṃ. ‘‘Cittaṃ vikampatī’’ti padadvayaṃ ānetvā sambandho. Obhāseti visayabhūte. Upakkilesehi cittaṃ vikampatīti yojanā. Tenāha ‘‘yehi cittaṃ pavedhatī’’ti. Sesesupi eseva nayo.

Upaṭṭhāneti satiyaṃ. Upekkhāya cāti vipassanupekkhāya ca. Ettha ca vipassanācittasamuṭṭhānasantānavinimuttaṃ pabhāsanaṃ rūpāyatanaṃ obhāso. Ñāṇādayo vipassanācittasampayuttāva. Sakasakakicce saviseso hutvā pavatto adhimokkho saddhādhimokkho. Upaṭṭhānaṃ sati. Upekkhāti āvajjanupekkhā. Sā hi āvajjanacittasampayuttā cetanā. Āvajjanaajjhupekkhanavasena pavattiyā idha ‘‘āvajjanupekkhā’’ti vuccati. Puna upekkhāyāti vipassanupekkhāva anena samajjhattatāya evaṃ vuttā. Nikanti nāma vipassanāya nikāmanā apekkhā. Sukhumatarakileso vā siyā duviññeyyo.

Imāni dasa ṭhānānīti imāni obhāsādīni upakkilesuppattiyā ṭhānāni upakkilesavatthūni. Paññā yassa paricitāti yassa paññā paricitavatī yāthāvato jānāti. ‘‘Imāni nissāya addhā maggappatto phalappatto aha’’nti pavattaadhimāno dhammuddhaccaṃ dhammūpanissayo vikkhepo. Tattha kusalo hi taṃ yāthāvato jānanto na ca tattha sammohaṃ gacchati.

Adhigamasaddhammappatirūpakaṃ nāma anadhigate adhigatamānibhāvāvahattā. Yadaggena vipassanāñāṇassa upakkileso, tadaggena paṭipattisaddhammappatirūpakotipi sakkā viññātuṃ. Dhātukathāti mahādhātukathaṃ vadati. Vedallapiṭakanti vetullapiṭakaṃ. Taṃ nāgabhavanato ānītanti vadanti. Vādabhāsitanti apare. Abuddhavacanaṃ buddhavacanena virujjhanato. Na hi sambuddho pubbāparaviruddhaṃ vadati. Tattha sallaṃ upaṭṭhapenti kilesavinayaṃ na sandissati, aññadatthu kilesuppattiyā paccayo hotīti.

Avikkayamānanti vikkayaṃ agacchantaṃ. Tanti suvaṇṇabhaṇḍaṃ.

Na sakkhiṃsu ñāṇassa avisadabhāvato. Esa nayo ito paresupi.

Idāni ‘‘bhikkhū paṭisambhidāppattā ahesu’’ntiādinā vuttameva atthaṃ kāraṇato vibhāvetuṃ puna ‘‘paṭhamabodhiyaṃ hī’’tiādi vuttaṃ. Tattha paṭipattiṃ pūrayiṃsūti atīte kadā te paṭisambhidāvahaṃ paṭipattiṃ pūrayiṃsu? Paṭhamabodhikālikā bhikkhū. Na hi attasammāpaṇidhiyā pubbekatapuññatāya ca vinā tādisaṃ bhavati. Esa nayo ito paresupi. Tadā paṭipattisaddhammo antarahito nāma bhavissatīti etena ariyamaggena āsannā eva pubbabhāgapaṭipadā paṭipattisaddhammoti dasseti.

Dvīsūti suttābhidhammapiṭakesu antarahitesupi. Anantarahitameva adhisīlasikkhāyaṃ ṭhitassa itarasikkhādvayasamuṭṭhāpitato. Kiṃ kāraṇāti kena kāraṇena, aññasmiṃ dhamme antarahite aññatarassa dhammassa anantaradhānaṃ vuccatīti adhippāyo. Paṭipattiyā paccayo hoti anavasesato paṭipattikkamassa paridīpanato. Paṭipatti adhigamassa paccayo visesalakkhaṇapaṭivedhabhāvato. Pariyattiyeva pamāṇaṃ sāsanassa ṭhitiyāti adhippāyo.

Nanu ca sāsanaṃ osakkitaṃ pariyattiyā vattamānāyāti adhippāyo. Anārādhakabhikkhūti sīlamattassapi na ārādhako dussīlo. Imasminti imasmiṃ pātimokkhe. Vattantāti ‘‘sīlaṃ akopetvā ṭhitā atthī’’ti pucchi.

Etesūti evaṃ mahantesu sakalaṃ lokaṃ ajjhottharituṃ samatthesu catūsu mahābhūtesu. Tasmāti yasmā aññena kenaci atimahantenapi saddhammo na antaradhāyati, samayantarena pana vattabbameva natthi, tasmā. Evamāhāti idāni vuccamānākāraṃ vadati.

Ādānaṃ ādi, ādi eva ādikanti āha ‘‘ādikenāti ādānenā’’ti. Heṭṭhāgamanīyāti adhobhāgagamanīyā, apāyadukkhassa saṃsāradukkhassa ca nibbattakāti attho. Gāravarahitāti garukārarahitā. Patissayanaṃ nīcabhāvena patibaddhavuttitā, patisso patissayoti atthato ekaṃ, so etesaṃ natthīti āha ‘‘appatissāti appatissayā anīcavuttikā’’ti. Sesaṃ suviññeyyameva.

Saddhammappatirūpakasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Kassapasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

6. Lābhasakkārasaṃyuttaṃ

1. Paṭhamavaggo

1. Dāruṇasuttavaṇṇanā

157. Thaddhoti kakkhaḷo aniṭṭhassa padānato. Catupaccayalābhoti catunnaṃ paccayānaṃ paṭilābho. Sakkāroti tehiyeva paccayehi susaṅkhatehi pūjanā, so pana atthato sampattiyevāti āha ‘‘tesaṃyeva…pe… lābho’’ti. Vaṇṇaghosoti guṇakittanā. Antarāyassa anativattanato antarāyiko anatthāvahattā.

Dāruṇasuttavaṇṇanā niṭṭhitā.

2. Baḷisasuttavaṇṇanā

158. Baḷisena carati, tena vā jīvatīti bāḷisiko. Tenāha ‘‘baḷisaṃ gahetvā caramāno’’ti. Āmisagatanti āmisūpagataṃ āmisapatitaṃ. Tenāha ‘‘āmisamakkhita’’nti. Bhinnādhikaraṇānampi bāhiratthasamāso hotevāti āha ‘‘āmise cakkhudassana’’nti. Ayo vuccati sukhaṃ, tabbidhuratāya anayo, dukkhanti āha ‘‘dukkhaṃ patto’’ti. Assāti etena. Kattuatthe hi etaṃ sāmivacanaṃ. Yathā kilesā vattanti, evaṃ pavattamāno puggalo kilesavippayogo na hotīti vuttaṃ ‘‘yathā kilesamārassa kāmo, evaṃ kattabbo’’ti.

Baḷisasuttavaṇṇanā niṭṭhitā.

3-4. Kummasuttādivaṇṇanā

159-160. Aṭṭhikacchapā vuccanti yesaṃ kapālamatthake tikhiṇā aṭṭhikoṭi hoti, tesaṃ samūho aṭṭhikacchapakulaṃ. Macchakacchapādīnaṃ sarīre lambantī papatatīti papatā, vuccamānākāro ayakaṇṭako. Ayakosaketi ayomayakosake. Kaṇṇikasallasaṇṭhānoti attanikāpanasallasaṇṭhāno. Ayakaṇṭakoti ayomayavaṅkakaṇṭako. Nikkhamati ettha athāvarato. Pavesitamatto hi so. Idāni tvaṃ ‘‘amhāka’’nti na vattabbo. Ito anantarasutteti catutthasuttamāha.

Kummasuttādivaṇṇanā niṭṭhitā.

5. Mīḷhakasuttavaṇṇanā

161. Mīḷhakāti evaṃ itthiliṅgavasena vuccamānā. Gūthapāṇakāti gūthabhakkhapāṇakā. Antoti kucchiyaṃ.

Mīḷhakasuttavaṇṇanā niṭṭhitā.

6. Asanisuttavaṇṇanā

162. ‘‘Ime lābhasakkāraṃ anāharantā jighacchādidukkhaṃ pāpuṇantū’’ti evaṃ na sattānaṃ dukkhakāmatāya evamāhāti ānetvā sambandho. Anantadukkhaṃ anubhoti aparāparaṃ uppajjanakaakusalacittānaṃ bahubhāvato.

Asanisuttavaṇṇanā niṭṭhitā.

7. Diddhasuttavaṇṇanā

163. Acchavisayuttāti vā diddhe gatena gatadiddhena. Tenāha ‘‘visamakkhitenā’’ti.

Diddhasuttavaṇṇanā niṭṭhitā.

8. Siṅgālasuttavaṇṇanā

164. Jarasiṅgālotveva vuccati sarīrasobhāya abhāvato. Sarīrassa uggatakaṇṭakattā ukkaṇṭakena nāma. Phuṭatīti phalati bhijjati.

Siṅgālasuttavaṇṇanā niṭṭhitā.

9. Verambhasuttavaṇṇanā

165. Kāyaṃ na rakkhati nāma chabbīsatiyā sāruppānaṃ pariccajanato. Vācaṃ na rakkhati nāma rāgasāmantā ca kodhasāmantā ca yāva nicchāraṇato.

Verambhasuttavaṇṇanā niṭṭhitā.

10. Sagāthakasuttavaṇṇanā

166. ‘‘Yassa sakkariyamānassā’’ti ettha asakkārena cūbhayanti asakkārena ca ubhayañca, kadāci sakkārena, kadāci asakkārena kadāci ubhayenāti attho. Tenāha ‘‘asakkārenā’’tiādi. Satatavihārānaṃ sampattiyā sātatikoti āha ‘‘arahatta…pe… sukhumadiṭṭhī’’tiādi. Tathā hi sā ‘‘vajirūpamañāṇa’’nti vuccati. Āgatattāti phalasamāpattiṃ samāpajjituṃ tassā pubbaparikammaṃ upagatattā.

Sagāthakasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1-2. Suvaṇṇapātisuttādivaṇṇanā

167-168. Cāletuṃ na sakkoti sīlapabbatasannissitattā. Aññaṃ vā kiccaṃ karoti pageva sīlassa chaḍḍitattā. Tatiyādīsu apubbaṃ natthi.

Suvaṇṇapātisuttādivaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Mātugāmasuttavaṇṇanā

170. Yaṃ visabhāgavatthu purisassa cittaṃ pariyādāya ṭhātuṃ sakkotīti vuccati, tato visesato lābhasakkārova sattānaṃ cittaṃ pariyādāya ṭhātuṃ sakkotīti dassento bhagavā ‘‘na tassa, bhikkhave’’tiādimavocāti dassento ‘‘na tassā’’tiādimāha.

Mātugāmasuttavaṇṇanā niṭṭhitā.

2. Kalyāṇīsuttavaṇṇanā

171. Dutiyaṃ uttānameva, tasseva atthassa kevalaṃ janapadakalyāṇīvasena vuttaṃ.

Kalyāṇīsuttavaṇṇanā niṭṭhitā.

3-6. Ekaputtakasuttādivaṇṇanā

172-175. Saddhāti ariyamaggena āgatasaddhā adhippetāti āha ‘‘sotāpannā’’ti.

Ekaputtakasuttādivaṇṇanā niṭṭhitā.

7. Tatiyasamaṇabrāhmaṇasuttavaṇṇanā

176. Evamādīti ādi-saddena bāhusaccasaṃvarasīlādīnaṃ saṅgaho daṭṭhabbo. Lābhasakkārassa samudayaṃ uppattikāraṇaṃ samudayasaccavasena dukkhasaccassa uppattihetutāvasena.

Tatiyasamaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

8. Chavisuttavaṇṇanā

177. Lābhasakkārasiloko narakādīsu nibbattentoti idaṃ tannissayaṃ kilesagaṇaṃ sandhāyāha. Nibbattentoti nibbattāpento. Imaṃ manussaattabhāvaṃ nāseti manussattaṃ puna nibbattituṃ appadānavasena. Tasmāti duggatinibbattāpanato idha maraṇadukkhāvahanato ca.

Chavisuttavaṇṇanā niṭṭhitā.

9. Rajjusuttavaṇṇanā

178. Kharā pharusā chaviādīni chindane samatthā.

Rajjusuttavaṇṇanā niṭṭhitā.

10. Bhikkhusuttavaṇṇanā

179. Taṃ sandhāyāti diṭṭhadhammasukhavihārassa okāsābhāvaṃ sandhāya.

Bhikkhusuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Catutthavaggo

1-4. Bhindisuttādivaṇṇanā

180-183. Devadatto sagge vā nibbatteyyātiādi parikappavacanaṃ. Na hi paccekabodhiyaṃ niyatagatiko antarā maggaphalāni adhigantuṃ bhabboti. Soti anavajjadhammo. Assāti devadattassa. Samucchedamagamā katūpacitassa mahato pāpadhammassa balena tasmiṃ attabhāve samucchedabhāvato, na accantāya. Akusalaṃ nāmetaṃ abalaṃ, kusalaṃ viya na mahābalaṃ, tasmā tasmiṃyeva attabhāve tādisānaṃ puggalānaṃ atekicchatā, aññathā sammattaniyāmo viya micchattaniyāmo accantiko siyā. Yadi evaṃ vaṭṭakhāṇukajotanā kathanti? Āsevanāvasena, tasmā yathā ‘‘sakiṃ nimuggo nimuggo eva bālo’’ti vuttaṃ, evaṃ vaṭṭakhāṇukajotanā. Yādise hi paccaye paṭicca puggalo taṃ dassanaṃ gaṇhi, tathā ca paṭipanno, puna acintappativatte paccaye patitato sīsukkhipanamassa na hotīti na vattabbaṃ.

Bhindisuttādivaṇṇanā niṭṭhitā.

5. Acirapakkantasuttavaṇṇanā

184. Kāle sampatteti gabbhassa paripākagatattā vijāyanakāle sampatte. Potanti assatariyā puttaṃ. Etanti ‘‘gabbho assatariṃ yathā’’ti etaṃ vacanaṃ.

Acirapakkantasuttavaṇṇanā niṭṭhitā.

6. Pañcarathasatasuttavaṇṇanā

185. Abhiharīyatīti abhihāro, bhattaṃyeva abhihāro bhattābhihāroti āha ‘‘abhiharitabbaṃ bhatta’’nti. Macchapittanti vāḷamacchapittaṃ. Pakkhipeyyunti uragādinā osiñceyyuṃ.

Pañcarathasatasuttavaṇṇanā niṭṭhitā.

7-13. Mātusuttādivaṇṇanā

186-187. Mātupi hetūti attano mātuyā uppannaanatthāvahassa pahānahetupi. Ito paresūti ‘‘pitupi hetū’’ti evamādīsu.

Mātusuttādivaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Lābhasakkārasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

7. Rāhulasaṃyuttaṃ

1. Paṭhamavaggo

1-8. Cakkhusuttādivaṇṇanā

188-195. Ekavihārīti catūsupi iriyāpathesu ekākī hutvā viharanto. Vivekaṭṭhoti vivittaṭṭho, tenāha ‘‘nissaddo’’ti. Satiyā avippavasantoti satiyā avippavāsena ṭhito, sabbadā avijahanavasena pavatto. Ātāpīti vīriyasampannoti sabbaso kilesānaṃ ātāpanaparitāpanavasena pavattavīriyasamaṅgībhūto. Pahitattoti tasmiṃ visesādhigame pesitacitto, tattha ninno tappabbhāroti attho. Hutvā abhāvākārenāti uppattito pubbe avijjamāno paccayasamavāyena hutvā uppajjitvā bhaṅguparamasaṅkhātena abhāvākārena. Aniccanti niccadhuvatābhāvato. Uppādavayavantatāyāti khaṇe khaṇe uppajjitvā nirujjhanato. Tāvakālikatāyāti taṅkhaṇikatāya. Vipariṇāmakoṭiyāti vipariṇāmavantatāya. Cakkhuñhi upādāya vikārāpajjanena vipariṇamantaṃ vināsaṃ paṭipīḷaṃ pāpuṇāti. Niccapaṭikkhepatoti niccatāya paṭikkhipitabbato lesamattassapi anupalabbhanato. Dukkhamanaṭṭhenāti nirantaradukkhatāya dukkhena khamitabbato. Dukkhavatthukaṭṭhenāti nānappakāradukkhādhiṭṭhānato. Satatasampīḷanaṭṭhenāti abhiṇhatāpasabhāvato. Sukhapaṭikkhepenāti sukhabhāvassa paṭikkhipitabbato. Taṇhāgāho mamaṃkārabhāvato. Mānagāho ahaṃkārabhāvato. Diṭṭhigāho ‘‘attā me’’ti vipallāsabhāvato. Virāgavasenāti virāgaggahaṇena. Tathā vimuttivasenāti vimuttiggahaṇena.

Pasādāva gahitā dvārabhāvappattassa adhippetattā. Sammasanacāracittaṃ dvārabhūtamanoti adhippāyo.

Chaṭṭhe ārammaṇe tebhūmakadhammā sammasanacārassa adhippetattā. Yathā paṭhamasutte pañca pasādā gahitā, na sasambhāracakkhuādayo, evaṃ tatiyasutte na pasādavatthukacittameva gahitaṃ. Na taṃsampayuttā dhammā. Evañhi avadhāraṇaṃ sātthakaṃ hoti aññathā tena apanetabbassa abhāvato. Sabbatthāti sabbesu catutthasuttādīsu. Javanappattāti javanacittasaṃyuttā.

Cakkhusuttādivaṇṇanā niṭṭhitā.

9. Dhātusuttavaṇṇanā

196. Ākāsadhātu rūpaparicchedatāya rūpapariyāpannanti adhippāyena ‘‘sesāhi rūpa’’nti vuttaṃ. Nāmarūpanti tebhūmakaṃ nāmaṃ rūpañca kathitaṃ.

Dhātusuttavaṇṇanā niṭṭhitā.

10. Khandhasuttavaṇṇanā

197. Sabbasaṅgāhikaparicchedenāti dhammasaṅgaṇhanapariyāyena. Idhāti imasmiṃ sutte. Tebhūmakāti gahetabbā sammasanacārassa adhippetattā.

Khandhasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

11. Anusayasuttavaṇṇanā

200. Dutiyavagge attanoti āyasmā rāhulo attano saviññāṇakaṃ kāyaṃ dasseti. Parassāti parassa aviññāṇakakāyaṃ dasseti. Parasantāne vā arūpe dhamme aggahetvā rūpakāyameva gaṇhanto vadati. Apare ‘‘asaññasattānaṃ attabhāvaṃ sandhāya tathā vutta’’nti vadanti. Purimenāti ‘‘imasmiṃ saviññāṇake kāye’’ti iminā padena. Pacchimenāti ‘‘bahiddhā’’ti iminā padena. Ete kilesāti ete diṭṭhitaṇhāmānasaññitā kilesā. Etesu vatthūsūti ajjhattabahiddhāvatthūsu. Samma…pe… passatīti pubbabhāge vipassanāñāṇena sammasanavasena, maggakkhaṇe abhisamayavasena suṭṭhu attapaccakkhena ñāṇena passati.

Anusayasuttavaṇṇanā niṭṭhitā.

12. Apagatasuttavaṇṇanā

201. ‘‘Ahameta’’nti ahaṃkārādīnaṃ anavasesappahānena accantameva apagataṃ.

Apagatasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

Dvīsūti paṭhamavaggādīsu. Desanāya asekkhabhūmiyā desitattā asekkhabhūmi kathitā. Paṭhamoti paṭhamavaggo ‘‘sādhu me, bhante, bhagavā’’tiādinā āyācantassa, dutiyo anāyācantassa therassa ajjhāsayavasena kathito. Vimuttiparipācanīyadhammā nāma vivaṭṭasannissitā saddhindriyādayo. Tena pana vipassanāya kathitattā kathitā evāti. Taṃtaṃdesanānusārena hi thero te dhamme paripākaṃ pāpesi. Tathā hi bhagavā dutiyavaggaṃ anāyācitopi desesi.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Rāhulasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

8. Lakkhaṇasaṃyuttaṃ

1. Paṭhamavaggo

1. Aṭṭhisuttavaṇṇanā

202. Āyasmā ca lakkhaṇotiādīsu ‘‘ko nāmāyasmā lakkhaṇo, kasmā ca ‘lakkhaṇo’ti nāmaṃ ahosi, ko cāyasmā moggallāno, kasmā ca sitaṃ pātvākāsī’’ti taṃ sabbaṃ pakāsetuṃ ‘‘yvāya’’ntiādi āraddhaṃ. Lakkhaṇasampannenāti purisalakkhaṇasampannena.

Īsaṃ hasitaṃ ‘‘sita’’nti vuccatīti āha ‘‘mandahasita’’nti. Aṭṭhisaṅkhalikanti nayidaṃ aviññāṇakaṃ aṭṭhisaṅkhalikamattaṃ, atha kho eko petoti āha ‘‘petaloke nibbatta’’nti. Ete attabhāvāti petattabhāvā. Na āpāthaṃ āgacchantīti devattabhāvā viya na āpāthaṃ āgacchanti pakatiyā. Tesaṃ pana ruciyā āpāthaṃ āgaccheyyuṃ manussānaṃ. Dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā karuṇāti āha ‘‘kāruññe kattabbe’’ti. Attano ca sampattiṃ buddhañāṇassa ca sampattinti paccekaṃ sampattisaddo yojetabbo. Tadubhayaṃ vibhāvetuṃ ‘‘taṃ hī’’tiādi vuttaṃ. Tattha attano sampattiṃ anussaritvā sitaṃ pātvākāsīti padaṃ ānetvā sambandhitabbaṃ. Dhammadhātūti sabbaññutaññāṇaṃ sandhāya vadati. Dhammadhātūti vā dhammānaṃ sabhāvo.

Itaroti lakkhaṇatthero. Upapattīti jāti. Upapattisīsena hi tathārūpaṃ attabhāvaṃ vadati. Lohatuṇḍakehīti lohamayeheva tuṇḍakehi. Carantīti ākāsena gacchanti. Acchariyaṃ vatāti garahacchariyaṃ nāmetaṃ. Cakkhubhūtāti sampattadibbacakkhukā, lokassa cakkhubhūtāti evaṃ vā ettha attho daṭṭhabbo.

Yatrāti hetuatthe nipātoti āha ‘‘yatrāti kāraṇavacana’’nti. Aññatra hi ‘‘yatra hi nāmā’’ti attho vuccati. Appamāṇe sattanikāye te ca kho vibhāgena kāmabhavādibhede bhave, nirayādibhedā gatiyo, nānattakāyanānattasaññiādiviññāṇaṭṭhitiyo, tathārūpe sattāvāse ca sabbaññutaññāṇañca me upanetuṃ paccakkhaṃ karontena.

Goghātakoti gunnaṃ abhiṇhaṃ hananako. Tenāha ‘‘vadhitvā vadhitvā’’ti. Tassāti gunnaṃ vadhakakammassa. Aparāpariyakammassāti aparāpariyavedanīyakammassa. Balavatā goghātakakammena vipāke dīyamāne aladdhokāsaṃ aparāpariyavedanīyaṃ tasmiṃ vipakkavipāke idāni laddhokāsaṃ ‘‘avasesakamma’’nti vuttaṃ. Paṭisandhīti pāpakammajanitā paṭisandhi. Kammasabhāgatāyāti kammasadisabhāvena. Ārammaṇasabhāgatāyāti ārammaṇassa sabhāgabhāvena sadisabhāvena. Yādise hi ārammaṇe pubbe taṃ kammaṃ tassa ca vipāko pavatto, tādiseyeva ārammaṇe idaṃ kammaṃ imassa vipāko ca pavattoti katvā vuttaṃ ‘‘tasseva kammassa vipākāvasesenā’’ti. Bhavati hi taṃsadisepi tabbohāro yathā ‘‘so eva tittiro, tāniyeva osadhānī’’ti. Nimittaṃ ahosīti pubbe katūpacitassa petūpapattinibbattanavasena katokāsassa tassa kammassa nimittabhūtaṃ idāni tathā upaṭṭhahantaṃ tassa vipākassa nimittaṃ ārammaṇaṃ ahosi. Soti goghātako. Aṭṭhisaṅkhalikapeto jāto kammasarikkhakavipākatāvasena.

Aṭṭhisuttavaṇṇanā niṭṭhitā.

2. Pesisuttavaṇṇanā

203. Gomaṃsapesiyo katvāti gāviṃ vadhitvā vadhitvā gomaṃsaṃ phāletvā pesiyo katvā. Sukkhāpetvāti kālantaraṃ ṭhapanatthaṃ sukkhāpetvā. Sukkhāpiyamānānaṃ maṃsapesīnañhi vallūrasamaññā.

Pesisuttavaṇṇanā niṭṭhitā.

3. Piṇḍasuttavaṇṇanā

204. Nippakkhacammeti vigatapakkhacamme.

4. Nicchavisuttavaṇṇanā

205. Urabbhe hanatīti orabbhiko. Eḷaketi aje.

5. Asilomasuttavaṇṇanā

206. Nivāpapuṭṭheti attanā dinnanivāpena posite. Asinā vadhitvā vadhitvā vikkiṇanto.

6. Sattisuttavaṇṇanā

207. Ekaṃ miganti ekaṃ dīpakamigaṃ.

7. Usulomasuttavaṇṇanā

208. Kāraṇāhīti yātanāhi. Ñatvāti kammaṭṭhānaṃ ñatvā.

8. Sūcilomasuttavaṇṇanā

209. Suṇoti pūretīti sūto, assadamakādiko.

9. Dutiyasūcilomasuttavaṇṇanā

210. Pesuññūpasaṃhāravasena ito sutaṃ amutra, amutra vā sutaṃ idha sūcetīti sūcako. Anayabyasanaṃ pāpesi manusseti sambandho.

10. Kumbhaṇḍasuttavaṇṇanā

211. Vinicchayāmaccoti raññā aḍḍakaraṇe ṭhapito vinicchayamahāmatto. So hi gāmajanakāyaṃ kūṭeti vañcetīti gāmakūṭakoti vuccati. Keci ‘‘tādiso eva gāmajeṭṭhako gāmakūṭako’’ti vadanti. Samena bhavitabbaṃ, ‘‘dhammaṭṭho’’ti vattabbato. Rahassaṅge nisīdanavasena visamā nisajjāva ahosi.

Kumbhaṇḍasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Sasīsakasuttavaṇṇanā

212. Phusantoti theyyāya phusanto.

3. Nicchavitthisuttavaṇṇanā

214. Mātugāmo sassāmiko attano phasse anissaro. Vaṭṭitvāti bhassitvā aparaṃ gantvā.

4. Maṅgulitthisuttavaṇṇanā

215. Maṅganavasena ulatīti maṅguli, virūpabībhacchabhāvena pavattatīti attho. Tenāha ‘‘virūpaṃ duddasikaṃ bībhaccha’’nti.

5. Okilinīsuttavaṇṇanā

216. Uddhaṃ uddhaṃ agginā pakkasarīratāya uppakkaṃ. Heṭṭhato paggharaṇavasena kilinnasarīratāya okilinī. Ito cito ca aṅgārasamparikiṇṇatāya okirinī. Tenāha ‘‘sā kirā’’tiādi. Aṅgāracitaketi aṅgārasañcaye. Sarīrato paggharanti asuciduggandhajegucchāni sedagatāni. Tassa kira raññoti tassa kāliṅgassa rañño. Nāṭakinīti nacce adhikatā itthī. Sedanti sedanaṃ, tāpananti attho.

Okilinīsuttavaṇṇanā niṭṭhitā.

6. Asīsakasuttavaṇṇanā

217. Asīsakaṃ kabandhaṃ hutvā nibbatti kammāyūhanakāle tathā nimittaggahaṇaparicayato.

7-11. Pāpabhikkhusuttādivaṇṇanā

218-222. Lāmakabhikkhūti hīnācāratāya lāmako, bhikkhuvesatāya, bhikkhāhārena jīvanato ca bhikkhu. Cittakeḷinti cittaruciyaṃ taṃ taṃ kīḷanto. Ayamevāti bhikkhuvatthusmiṃ vuttanayo eva.

Pāpabhikkhusuttādivaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Lakkhaṇasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

9. Opammasaṃyuttaṃ

1. Kūṭasuttavaṇṇanā

223. Kūṭaṃ gacchantīti kūṭacchiddassa anupavisanavasena kūṭaṃ gacchanti. Yā ca gopānasiyo gopānasantaragatā, tāpi kūṭaṃ āhacca ṭhānena kūṭaṅgamā. Duvidhāpi kūṭe samosaraṇā. Kūṭassa samugghātena vināsena bhijjanena. Avijjāya samugghātenāti avijjāya accantameva appavattiyā. Tena ca mokkhadhammādhigamena tadanurūpadhammādhigamo dassito. Appamattāti pana iminā tassa upāyo dassito.

Kūṭasuttavaṇṇanā niṭṭhitā.

2. Nakhasikhasuttavaṇṇanā

224. Evaṃ appakā yathā nakhasikhāya āropitapaṃsu, sugatisaṃvattaniyassa kammassa appakattā evaṃ devesupīti hīnūdāharaṇavasena vuttaṃ. Appatarā hi sattā ye devesu jāyanti, tañca kho kāmadevesu. Itaresu pana vattabbameva natthi.

Nakhasikhasuttavaṇṇanā niṭṭhitā.

3. Kulasuttavaṇṇanā

225. Vidhaṃsayanti viheṭhayanti. Vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā yuttayānaṃ viya katāti yathā yuttaṃ ājaññarathaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathāruci pavattiyā gamitā. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthu viya katā sabbaso upakkilesavisodhanena suvisodhitamariyādaṃ viya katā. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena avikampaneyyatāya ṭhapitā. Samantato citāti sabbabhāgena bhāvanūpacayaṃ gamitā. Tenāha ‘‘suvaḍḍhitā’’ti. Suṭṭhu samāraddhāti mettābhāvanāya matthakappattiyā sammadeva sampāditā.

Kulasuttavaṇṇanā niṭṭhitā.

4. Okkhāsuttavaṇṇanā

226. Mahāmukhaukkhalīnanti mahāmukhānaṃ mahantakoḷumbānaṃ sataṃ. Paṇītabhojanabharitānanti sappimadhusakkarādīhi upanītapaṇītabhojanehi paripuṇṇānaṃ. Tassāti pāṭhassa. Goduhanamattanti godohanavelāmattaṃ. Taṃ pana kittakaṃ adhippetanti āha ‘‘gāviyā’’tiādi. Sabbasattesu hitapharaṇanti anodhisomettābhāvanamāha – mettacittaṃ appanāppattaṃ bhāvetuṃ sakkotīti adhippāyo. Tampi tato yathāvuttadānato mahapphalataranti.

Okkhāsuttavaṇṇanā niṭṭhitā.

5. Sattisuttavaṇṇanā

227. Agge paharitvāti tiṇhaphalasattiyā agge hatthena vā muṭṭhinā vā pahāraṃ datvā. Kappāsavaṭṭiṃ viyāti pahatakappāsapiṇḍaṃ viya. Niyyāsavaṭṭiṃ viyāti phalasaṇṭhānaṃ niyyāsapiṇḍaṃ viya. Ekato katvāti kalikādibhāvena vīsatiṃsapiṇḍāni ekajjhaṃ katvā. Alliyāpento piṇḍaṃ karonto. Paṭileṇetīti paṭilīnayati nāmeti. Alliyāpento te dvepi dhārā ekato samphusāpento. Paṭikoṭṭetīti paṭipaharati. Tattha khaṇḍaṃ viya niyyāso. Kappāsavaṭṭanakaraṇīyanti vihatassa kappāsassa paṭisaṃharaṇavasena bandhanadaṇḍaṃ. Pavattentoti kappāsassa saṃvellanavasena pavattento.

Sattisuttavaṇṇanā niṭṭhitā.

6. Dhanuggahasuttavaṇṇanā

228. Daḷhadhanunoti thirataradhanuno. Idāni tassa thiratarabhāvaṃ paricchedato dassetuṃ ‘‘daḷhadhanū’’tiādi vuttaṃ. Tattha dvisahassathāmanti palānaṃ dvisahassathāmaṃ. Vuttamevatthaṃ pākaṭataraṃ katvā dassetuṃ ‘‘yassā’’tiādimāha. Tattha yassāti dhanuno. Āropitassāti jiyaṃ āropitassa. Jiyābaddhoti jiyāya baddho. Pathavito muccati, etaṃ ‘‘dvisahassathāma’’nti veditabbaṃ. Lohasīsādīnanti kāḷalohatambalohasīsādīnaṃ. Bhāroti purisabhāro, so pana majjhimapurisassa vasena edisaṃ tassa balaṃ daṭṭhabbaṃ. Uggahitasippā dhanuvedasikkhāvasena. Ciṇṇavasībhāvā lakkhesu avirajjhanasarakkhepavasena. Kataṃ rājakulādīsu upagantvā asanaṃ sarakkhepo etehīti katūpasanāti āha ‘‘rājakulādīsu dassitasippā’’ti.

‘‘Bodhisatto cattāri kaṇḍāni āharī’’ti vatvā tameva atthaṃ vitthārato dassento ‘‘tadā kirā’’tiādimāha. Tattha javissāmāti dhāvissāma. Aggi uṭṭhahīti sīghapatanasantāpena ca sūriyarasmisantāpassa āsannabhāvena ca usumā uṭṭhahi. Pakkhapañjarenāti pakkhajālantarena.

Nivattitvāti ‘‘nippayojanamidaṃ javana’’nti nivattitvā. Pattakaṭāhena otthaṭapatto viyāti pihitapatto viya ahosi, vegasā patanena nagarassa upari ākāsassa nirikkhaṇaṃ ahosi. Sañcāritattā anekahaṃsasahassasadiso paññāyi seyyathāpi bodhisattassa dhanuggahakāle sarakūṭādidassane.

Dukkaranti tassa adassanaṃ sandhāyāha, na attano patanaṃ. Sūriyamaṇḍalañhi atisīghena javena gacchantampi paññāsayojanāyāmavitthataṃ attano vipulatāya pabhassaratāya ca sattānaṃ cakkhussa gocarabhāvaṃ gacchati, javanahaṃso pana tādisena sūriyena saddhiṃ javena gacchanto na paññāyeyya. Tasmā vuttaṃ ‘‘na sakkā tayā passitu’’nti. Cattāro akkhaṇavedhino. Gantvā gahite sotuṃ ghaṇḍaṃ piḷandhāpetvā sayaṃ puratthābhimukho nisinno. Puratthimadisābhimukhaṃ gatakaṇḍaṃ sandhāyāha ‘‘paṭhamakaṇḍeneva saddhiṃ uppatitvā’’ti. Te cattāri kaṇḍāni ekakkhaṇeyeva khipiṃsu.

Āyuṃ saṅkharoti etenāti āyusaṅkhāro. Yathā hi kammajarūpānaṃ pavatti jīvitindriyapaṭibaddhā, evaṃ attabhāvassa pavatti tappaṭibaddhāti. Bahuvacananiddeso pana pāḷiyaṃ ekasmiṃ khaṇe anekasatasaṅkhassa jīvitindriyassa upalabbhanato. Taṃ jīvitindriyaṃ. Tato yathāvuttadevatānaṃ javato sīghataraṃ khīyati ittarakhaṇattā. Vuttañhetaṃ –

‘‘Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;

Ekacittasamāyuttā, lahuso vattate khaṇo’’ti. (mahāni. 10);

Bhedoti bhaṅgo. Na sakkā paññāpetuṃ tatopi ativiya ittarakhaṇattā.

Dhanuggahasuttavaṇṇanā niṭṭhitā.

7. Āṇisuttavaṇṇanā

229. Aññe rājāno ca bhāgaṃ gaṇhantā ime viya dasabhāgaṃ gaṇhantīti tesamayaṃ anugati paññāyati. Mahājanassa ānayanato ānakoti āha ‘‘evaṃladdhanāmo’’ti. Idāni taṃ ādito paṭṭhāya āgamanānukkamaṃ dassetuṃ ‘‘himavante kirā’’tiādimāha. Kareṇunti kareṇukaṃ, hatthininti attho. Sakkariṃsūti anatthapariharaṇavasena pasatthūpahāravasena ca pūjesuṃ. Otarīti kuḷīradahaṃ pāvisi. Paṭikkamitvā ṭhapanavasena apakkamitvā pati.

Suvaṇṇarajatādimayanti kismiñci chidde suvaṇṇamayaṃ, kismiñci rajatamayaṃ, kismiñci phalikamayaṃ āṇiṃ ghaṭayiṃsu bandhiṃsu. Pubbe pharitvā tiṭṭhantassa dvādasa yojanāni pamāṇo etassāti dvādasayojanappamāṇo, saddo. Athassa anekasatakāle gacchante antosālāyampi dukkhena suyyittha āṇisaṅghāṭamattattā.

Gambhīrāti agādhā dukkhogāḷhā. Sallasuttañhi ‘‘animittamanaññāta’’ntiādinā pāḷivasena gambhīraṃ, na atthagambhīraṃ. Tathā hi tattha tā tā gāthā duviññeyyarūpā tiṭṭhanti, duviññeyyaṃ ñāṇena dukkhogāhanti katvā ‘‘gambhīra’’nti vuccati. Pubbāparampettha kāsañci gāthānaṃ duviññeyyatāya dukkhogāhameva, tasmā taṃ pāḷivasena ‘‘gambhīra’’nti vuttaṃ ‘‘pāḷivasena gambhīrā sallasuttasadisā’’ti. Iminā nayena ‘‘atthavasena gambhīrā’’ti ettha attho veditabbo. Mahāvedallasuttassa atthavasena gambhīratā pākaṭāyeva. Lokaṃ uttaratīti lokuttaro, navavidhaappamāṇadhammo, so atthabhūto etesaṃ atthīti lokuttarā. Tenāha ‘‘lokuttaraatthadīpakā’’ti. Sattasuññatadhammamattamevāti sattena attanā suññataṃ kevalaṃ dhammamattameva. Uggahetabbaṃ pariyāpuṇitabbanti ca liṅgavacanavipallāsena vuttanti āha ‘‘uggahetabbe ca pariyāpuṇitabbe cā’’ti. Kavitāti kavino kammaṃ kavikatā. Yassa pana yaṃ kammaṃ, taṃ tena katanti vuccatīti āha ‘‘kavitāti kavīhi katā’’ti. Itaraṃ ‘‘kāveyyā’’ti padaṃ, kabbanti vuttaṃ hoti. ‘‘Kabba’’nti ca kavinā vuttanti attho. Tenāha ‘‘tasseva vevacana’’nti. Cittakkharāti vicitrākāraakkharā. Sāsanato bahibhūtāti na sāsanāvacarā. Tesaṃ sāvakehīti ‘‘buddhānaṃ sāvakā’’ti apaññātānaṃ yesaṃ kesañci sāvakehi. Anuggayhamānāti na uggayhamānā savanadhāraṇaparicayaatthūpaparikkhādivasena anuggayhamānā. Antaradhāyanti adassanaṃ gacchanti.

Āṇisuttavaṇṇanā niṭṭhitā.

8. Kaliṅgarasuttavaṇṇanā

230. Kaliṅgaraṃ vuccati khuddakadārukhaṇḍaṃ, taṃ upadhānaṃ etesanti kaliṅgarūpadhānā. Licchavī pana khadiradaṇḍaṃ upadhānaṃ katvā tadā vihariṃsu. Tasmā vuttaṃ ‘‘khadiraghaṭikāsū’’tiādi. Pakativijjusaññito natthi etesaṃ khaṇo vijjhaneti akkhaṇavedhino tato sīghataraṃ vijjhanato. ‘‘Akkhaṇa’’nti vijju vuccati ittarakhaṇattā. Akkhaṇobhāsena lakkhaṇavedhakā akkhaṇavedhino. Anekadhā bhinnassa vālassa vijjhanena vālavedhino. Vālekadeso hi idha ‘‘vālo’’ti gahito.

Bahudeva divasabhāgaṃ padhānānuyogato uppannadarathaparissamavinodanatthaṃ nhāyitvā. Te sandhāyāti te tathārūpe padhānakammikabhikkhū sandhāya. Idaṃ idāni vuccamānaṃ atthajātaṃ vuttaṃ porāṇaṭṭhakathāyaṃ. Ayampi dīpoti tambapaṇṇidīpamāha. Padhānānuyuñjanavelāya nivedanavasena tattha tattha ekajjhaṃ pahataghaṇḍinigghoseneva ekaghaṇḍinigghoso, tattha tattha paṇṇasālādīsu vasantānaṃ bhikkhūnaṃ vasena ekapadhānabhūto. Nānāmukhoti anurādhapurassa pacchimadisāyaṃ eko vihāro, pilicchikoḷinagarassa puratthimadisāyaṃ. Ubhayattha pavattaghaṇḍisaddā antarāpavattaghaṇḍisaddehi missetvā osaranti. Kalyāṇiyaṃ pavattaghaṇḍisaddo tathā nāgadīpe.

Kaliṅgarasuttavaṇṇanā niṭṭhitā.

9. Nāgasuttavaṇṇanā

231. Atikkantavelanti bhattānumodanaupanisinnakathāvelato atikkantavelaṃ. Asambhinnenāti sarasampattito asambhinnena, sarassa uccāraṇasampattiṃ aparihāpetvāti attho. Aparisuddhāsayatāya neva guṇavaṇṇāya na ñāṇabalāya hoti. Tanti taṃ tathā paccayānaṃ paribhuñjanaṃ, taṃ tathā micchāpaṭipajjanaṃ.

Nāgasuttavaṇṇanā niṭṭhitā.

10. Biḷārasuttavaṇṇanā

232. Gharānaṃ sandhīti gharena gharassa sambandhaṭṭhānaṃ. Saha malena vattatīti samalaṃ. Gehato gāmato ca nikkhamanacandanikaṭṭhānaṃ. Saṅkāraṭṭhānanti saṅkārakūṭaṃ. Keci ‘‘sandhisaṅkārakūṭaṭṭhāna’’nti vadanti. Vuṭṭhānanti āpannaāpattito, na kilesato vuṭṭhānaṃ, suddhante adhiṭṭhānaṃ. Taṃ pana yathāāpannāya āpattiyā ‘‘desanā’’tveva vuccatīti āha ‘‘desanā paññāyatī’’ti.

Biḷārasuttavaṇṇanā niṭṭhitā.

11. Siṅgālasuttavaṇṇanā

233. Ettakampīti iminā jarasiṅgālena laddhabbaṃ cittassādamattampi na labhissati sakalameva kappaṃ sabbaso avīcijālāhi nirantaraṃ jhāyamānatāya niccadukkhāturabhāvato.

Siṅgālasuttavaṇṇanā niṭṭhitā.

12. Dutiyasiṅgālasuttavaṇṇanā

234. Katajānananti katūpakārajānanaṃ. Kataveditāti tasseva paresaṃ pākaṭakaraṇavasena jānanameva. Ācāramevāti katāparādhameva.

Dutiyasiṅgālasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Opammasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

10. Bhikkhusaṃyuttaṃ

1. Kolitasuttavaṇṇanā

235. Sāvakānaṃ ālāpoti sāvakānaṃ sabrahmacāriṃ uddissa ālāpo. Buddhehi sadisā mā homāti buddhāciṇṇaṃ samudācāraṃ akathentehi sāvakehi, ‘‘āvuso bhikkhave’’ti ālapitā bhikkhū, ‘‘āvuso’’ti paṭivacanaṃ denti, na, ‘‘bhante’’ti. Dutiyajjhāne vitakkavicārā nirujjhanti tesaṃ nirodheneva tassa jhānassa uppādetabbato. Yesaṃ nirodhāti yesaṃ vacīsaṅgārānaṃ vitakkavicārānaṃ nirujjhanena suvikkhambhitabhāvena saddāyatanaṃ appavattiṃ gacchati kāraṇassa dūrato passambhitattā. Ariyoti niddoso. Parisuddho tuṇhībhāvo, na titthiyānaṃ mūgabbataggahaṇaṃ viya aparisuddhoti adhippāyo. Paṭhamajjhānādīnīti ādi-saddena tatiyajjhānādīni saṅgaṇhāti.

Ārammaṇabhūtena vitakkena saha gatā pavattāti vitakkasahagatāti āha ‘‘vitakkārammaṇā’’ti. Vitakkārammaṇatā ca saññāmanasikārānaṃ sukhumaārammaṇaggahaṇavasena daṭṭhabbā. Tenāha ‘‘na santato upaṭṭhahiṃsū’’ti. Na paguṇaṃ sammadeva vasībhāvassa anāpāditattā. Saññāmanasikārāpīti tatiyajjhānādhigamāya pavattiyamānā saññāmanasikārāpi hānabhāgiyāva ahesuṃ, na visesabhāgiyā. Sammā ṭhapehīti bahiddhā vikkhepaṃ pahāya sammā ajjhattameva cittaṃ ṭhapehi. Ekaggaṃ karohīti teneva vikkhepapaṭibāhanena avihatamānasatāya cittasamādhānavasena ekaggaṃ karohi. Āropehīti īsakampi bahumpi apatitaṃ katvā kammaṭṭhānārammaṇe āropehi. Dutiyaaggasāvakabhūmiyā pāripūriyā āyasmā mahābhiñño, na yathā tathāti āha ‘‘mahābhiññatanti chaḷabhiññata’’nti. Iminā upāyenāti iminā ‘‘atha kho maṃ, āvuso’’tiādinā vuttena upāyena. Vaḍḍhetvāti uttari uttari visesabhāgiyabhāvāpādanena samādhiṃ paññañca brūhetvā brūhetvā.

Kolitasuttavaṇṇanā niṭṭhitā.

2. Upatissasuttavaṇṇanā

236. Atiuḷārampi sattaṃ vā saṅkhāraṃ vā sandhāya vuttaṃ sabbatthameva sabbaso chandarāgassa suppahīnattā. Jānanatthaṃ pucchati satthuguṇānaṃ ativiya uḷāratamabhāvato.

Upatissasuttavaṇṇanā niṭṭhitā.

3. Ghaṭasuttavaṇṇanā

237. Pariveṇaggenāti pariveṇabhāgena. Keci ‘‘ekavihāreti ekacchanne ekasmiṃ āvāse’’ti vadanti. Teti te dvepi therā. Pāṭiyekkesu ṭhānesūti visuṃ visuṃ ṭhānesu. Nisīdantīti divāvihāraṃ nisīdanti. Oḷāriko nāma jāto parittadhammārammaṇattā tassa. Teti thero bhagavā ca.

Paripuṇṇavīriyoti catukiccasādhanavasena sampuṇṇavīriyo. Paggahitavīriyoti īsakampi saṅkocaṃ anāpajjitvā pavattitavīriyo. Upanikkhepanamattassevāti samīpe ṭhapanamattasseva.

Catubhūmakadhammesu labbhamānattā paññāya ‘‘catubhūmakadhamme anupavisitvā ṭhitaṭṭhenā’’ti vuttaṃ. Lakkhitabbaṭṭhena samādhi eva samādhilakkhaṇaṃ. Evaṃ vipassanālakkhaṇaṃ veditabbaṃ. Aññamaññassāti aññassa aññassa nānālakkhaṇāti veditabbaṃ. Aññassāti itarassa. Dhuranti vahitabbabhāraṃ. Dvīsupi etesūti samādhilakkhaṇavipassanālakkhaṇesu sammāsambuddho nipphattiṃ gato.

Ghaṭasuttavaṇṇanā niṭṭhitā.

4. Navasuttavaṇṇanā

238. Abhicetasi nissitā ābhicetasikā. Paṭipakkhavidhamanena abhivisiṭṭhaṃ cittaṃ abhicittaṃ. Yasmā jhānānaṃ taṃsampayuttaṃ cittaṃ nissāya paccayo hotiyeva, tasmā ‘‘nissitāna’’nti vuttaṃ. Nikāmalābhīti yathicchitalābhī. Yathāparicchedenāti yathākatena kālaparicchedena. Vipulalābhīti appamāṇalābhī. ‘‘Kasira’’nti hi parittaṃ vuccati, tappaṭipakkhena akasiraṃ appamāṇaṃ. Tenāha ‘‘paguṇajjhānoti attho’’ti. Sithilamārabbhāti sithilaṃ vīriyārambhaṃ katvāti atthoti āha ‘‘sithilaṃ vīriyaṃ pavattetvā’’ti.

Navasuttavaṇṇanā niṭṭhitā.

5. Sujātasuttavaṇṇanā

239. Aññāni rūpānīti paresaṃ rūpāni. Atikkantarūpoti attano rūpasampattiyā rūpasobhāya atikkamitvā ṭhitarūpo, sucirampi velaṃ olokentassa tuṭṭhiāvaho. Dassanassa cakkhussa hitoti dassanīyo. Pasādaṃ āvahatīti pāsādiko. Chavivaṇṇasundaratāyāti chavivaṇṇassa ceva sarīrasaṇṭhānassa ca sobhanabhāvena.

Sujātasuttavaṇṇanā niṭṭhitā.

6. Lakuṇḍakabhaddiyasuttavaṇṇanā

240. Virūpasarīravaṇṇanti asundarachavivaṇṇañceva asundarasaṇṭhānañca. Pamāṇavasenāti sarīrappamāṇavasena. Icchiticchitanti attanā icchiticchitaṃ. Mahāsārajjanti mahanto maṅkubhāvo.

Guṇe āvajjetvāti attanā jānanakaniyāmena satthuno kāyaguṇe ca cārittaguṇe ca āvajjetvā manasi katvā.

Yojanāvaṭṭanti yojanaparikkhepaṃ.

‘‘Kāyasmī’’ti gāthāsukhatthaṃ niranunāsikaṃ katvā niddesoti vuttaṃ ‘‘kāyasmi’’nti. Akāraṇaṃ kāyappamāṇanti sarīrappamāṇaṃ nāma appamāṇaṃ, sīlādiguṇāva pamāṇanti adhippāyo.

Lakuṇḍakabhaddiyasuttavaṇṇanā niṭṭhitā.

7. Visākhasuttavaṇṇanā

241. Purassa esāti porī, cāturiyayuttatā. Tenāha ‘‘puravāsīna’’ntiādi. Sā pana dutavilambitakhalitavasena appasannalūkhatādidosarahitā hotīti āha ‘‘pura…pe… vācāyā’’ti. Asandiddhāyāti muttavācāya. Tenāha ‘‘apalibuddhāyā’’tiādi. Na elaṃ dosaṃ galetīti anelagalā, avirujjhanavācā. Tenāha ‘‘niddosāyā’’ti. Catusaccassa pakāsakā, na kadāci saccavimuttāti āha ‘‘catusaccapariyāpannāyā’’ti. Tā hi cattāri saccāni paricchijja āpādenti paṭipādenti pavattenti. Tenāha ‘‘cattāri saccāni amuñcitvā pavattāyā’’ti. Dhajo nāma sabbadhammehi samussitaṭṭhena.

Visākhasuttavaṇṇanā niṭṭhitā.

8. Nandasuttavaṇṇṇanā

242. Āraññikotiādīsu araññakathāsīsena senāsanapaṭisaṃyuttānaṃ dhutaṅgānaṃ, piṇḍapātakathāsīsena piṇḍapātapaṭisaṃyuttānaṃ, paṃsukūlikasīsena cīvarapaṭisaṃyuttānaṃ, taggahaṇeneva vīriyanissitadhutaṅgassa ca samādāya vattanaṃ dīpitanti veditabbaṃ. Āgatena bhagavatā aparabhāge kathitaṃ.

Nandasuttavaṇṇanā niṭṭhitā.

9. Tissasuttavaṇṇanā

243. Bhaṇḍakanti pattacīvaraṃ. Nisīdiyeva vattassa asikkhitattā. Tujjanatthena vācā eva sattiyoti āha ‘‘vācāsattīhī’’ti.

Vācāya sannitodakenāti vacanasaṅkhātena samantato niccaṃ katvā upatudanato sannitudakena. Vibhattialopena so niddeso. Tenāha ‘‘vacanapatodenā’’ti.

Uccakule jāti etassāti jātimā, brahmajātiko isi. Mātaṅgoti caṇḍālo. Tatthāti kumbhakārasālāyaṃ. Okāsaṃ yāci kumbhakāraṃ. Mahantaṃ disvā āha – ‘‘paṭhamataraṃ paviṭṭho pabbajito’’ti. Tatthevāti tassāyeva sālāya dvāraṃ nissāya dvārasamīpe. Meti mayā. Khama mayhanti mayhaṃ aparādhaṃ khamassu. Teti tayā. Puna teti tava. Gaṇhi uggantuṃ appadānavasena. Tenāha ‘‘nāssa uggantuṃ adāsī’’ti. Pabujjhiṃsūti niddāya pabujjhiṃsu pakatiyā pabujjhanavelāya upagatattā.

Chavoti nihīno. Anantamāyoti vividhamāyo māyāvī.

Soti mattikāpiṇḍo. ‘‘Sattadhā bhijjī’’ti etthāyamadhippāyo – yaṃ tena tāpasena pāramitāparibhāvanasamiddhāhi nānāvihārasamāpattiparipūritāhi sīladiṭṭhisampadādīhi susaṅkhatasantāne mahākaruṇādhivāse mahāsatte bodhisatte ariyūpavādakammaṃ abhisapasaṅkhātaṃ pharusavacanaṃ pavattitaṃ, taṃ mahāsattassa khettavisesabhāvato tassa ca ajjhāsayapharusatāya diṭṭhadhammavedanīyaṃ hutvā sace so mahāsattaṃ na khamāpeti, taṃ kakkhaḷaṃ hutvā vipaccanasabhāvaṃ jātaṃ, khamāpite pana mahāsatte payogasampattipaṭibāhitattā avipākadhammataṃ āpajjati ahosikammabhāvato. Ayañhi ariyūpavādapāpassa diṭṭhadhammavedanīyassa ca dhammatā. Yaṃ taṃ bodhisattena sūriyuggamananivāraṇaṃ kataṃ, ayaṃ bodhisattena diṭṭho upāyo. Tena hi ubbāḷhā manussā bodhisattassa santike tāpasaṃ ānetvā khamāpesuṃ. Sopi ca mahāsattassa guṇe jānitvā tasmiṃ cittaṃ pasādesi. Yaṃ panassa matthake mattikāpiṇḍassa ṭhapanaṃ tassa sattadhā phālanaṃ kataṃ, taṃ manussānaṃ cittānurakkhaṇatthaṃ. Aññathā hi ime pabbajitā samānā cittassa vasaṃ vattanti, na pana cittamattano vase vattāpentīti mahāsattampi tena sadisaṃ katvā gaṇheyyuṃ, tadassa nesaṃ dīgharattaṃ ahitāya dukkhāyāti. Patirūpanti yuttaṃ.

Tissasuttavaṇṇanā niṭṭhitā.

10. Theranāmakasuttavaṇṇanā

244. Atīte khandhapañcaketi atīte attabhāve. Chandarāgappahānenāti chandarāgassa accantameva jahanena. Pahīnaṃ nāma hoti anapekkhapariccāgato. Paṭinissaṭṭhaṃ nāma hoti sabbaso chaḍḍitattā. Tayo bhaveti iminā upādiṇṇakadhammānaṃyeva gahaṇaṃ. Sabbā khandhāyatanadhātuyo cāti iminā upādiṇṇānampi anupādiṇṇānampi dvidhā pavattalokiyadhammānaṃ gahaṇaṃ avisesetvā vuttattā. Viditaṃ pākaṭaṃ katvā ṭhitaṃ pariññābhisamayavasena. Tesvevāti tebhūmakadhammesu eva. Anupalittaṃ amathitaṃ asaṃkiliṭṭhaṃ taṇhādiṭṭhisaṃkilesābhāvato. Tadeva sabbanti heṭṭhā tīsupi padesu idha sabbaggahaṇena gahitaṃ tebhūmakavaṭṭaṃ. Jahitvāti pahānābhisamayavasena. Taṇhā khīyati etthāti taṇhakkhayasaṅkhāte nibbāne vimuttaṃ. Tamahanti taṃ uttamapuggalaṃ ekavihāriṃ brūmi taṇhādutiyassa abhāvato. Ettha ca pariññāpahānābhisamayakathanena itarampi abhisamayaṃ atthato kathitamevāti daṭṭhabbaṃ.

Theranāmakasuttavaṇṇanā niṭṭhitā.

11. Mahākappinasuttavaṇṇanā

245. Mahākappinoti pūjāvacanametaṃ yathā ‘‘mahāmoggallāno’’ti. Tathārūpanti ‘‘buddho dhammo’’tiādikaṃ guṇavisesavantapaṭibaddhaṃ. Sāsananti desantarato āgatavacanaṃ. Jaṅghavāṇijāti jaṅghacārino vāṇijā. Kiñci sāsananti apubbapavattidīpakaṃ kiñci vacananti pucchi. Pīti uppajji yathā taṃ suciraṃ katābhinīhāratāya paripakkañāṇassa. Aparimāṇaṃ guṇassa aparimāṇato sabbaññuguṇaparidīpanato, sesaratanadvaye niyyānikabhāvadīpanato diṭṭhisīlasāmaññena saṃhatabhāvadīpanatoti vattabbaṃ. Yathānusiṭṭhaṃ paṭipajjamāne apāyadukkhato saṃsāradukkhato ca apatante dhāretīti dhammo. Suparisuddhadiṭṭhisīlasāmaññena saṃhatoti saṅghoti. Ratanattho pana tiṇṇampi sadiso evāti.

Navasatasahassāni adāsi devī. Tumheti rājiniṃ gāravena bahuvacanena vadati. Rāgoti anugacchantarāgo.

Janiteti kammakilesehi nibbattite. Kammakilesehi pajātattā pajāti pajāsaddo janitasaddena samānatthoti āha – ‘‘janite, pajāyāti attho’’ti. Aṭṭhahi vijjāhīti ambaṭṭhasutte (dī. ni. 1.278) āgatanayena. Tattha hi vipassanāñāṇamanomayiddhīhi saha cha abhiññā ‘‘aṭṭha vijjā’’ti āgatā. Tapati paṭipakkhavidhamanena vijjotati, taṃ sūriyassa virocananti āha – ‘‘tapatīti virocatī’’ti. Jhānaṃ samāpajjitvā samāhitena cittena vipassanaṃ vaḍḍhetvā phalasamāpattiṃ samāpajjitvā nisinnoti āha – ‘‘duvidhena jhānena jhāyamāno’’ti. Sabbamaṅgalagāthāti sabbamaṅgalāvirodhī gāthāti vadanti. Tathā hi vadanti –

‘‘Maṅgalaṃ bhagavā buddho, dhammo saṅgho ca maṅgalaṃ;

Sabbesampi ca sattānaṃ, sa puññavitamaṅgala’’nti.

Pūjaṃ kāretvā ekaṃ agārikadhammakathikaṃ upāsakaṃ āha. Ettha ca ‘‘jhāyī tapatī’’ti iminā ārammaṇūpanijjhānānaṃ gahitattā dhammaratanaṃ gahitameva. ‘‘Brāhmaṇo’’ti iminā saṅgharatanaṃ gahitameva. Buddharatanaṃ pana sarūpeneva gahitanti.

Mahākappinasuttavaṇṇanā niṭṭhitā.

12. Sahāyakasuttavaṇṇanā

246. Sammā saṃsandanavasena eti pavattatīti sameti, sammādiṭṭhiādi. Sammā cirarattaṃ cirakālaṃ sameti etesaṃ atthīti cirarattaṃsametikā. Tenāha ‘‘dīgharatta’’ntiādi. Idāni imesanti etarahi etesaṃ. Ayaṃ sāsanadhammo ajjhāsayato payogato ca sammā saṃsandati sameti, tasmā majjhe bhinnaṃ viya samameva na visadisaṃ. Kiñca tato eva buddhena bhagavatā paveditadhammavinaye etesaṃ paṭipattisāsanadhammo sobhati virocatīti attho. Ariyappavediteti ariyena sammāsambuddhena sammadeva pakāsite ariyadhamme. Sammadeva samucchedapaṭippassaddhivinayānaṃ vasena suṭṭhu vinītā sabbakilesadarathapariḷāhānaṃ vūpasamena.

Sahāyakasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Bhikkhusaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya nidānavaggavaṇṇanā.