Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāyo

Saḷāyatanavaggo

1. Saḷāyatanasaṃyuttaṃ

1. Aniccavaggo

1. Ajjhattāniccasuttaṃ

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Cakkhuṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Sotaṃ aniccaṃ. Yadaniccaṃ…pe… ghānaṃ aniccaṃ. Yadaniccaṃ…pe… jivhā aniccā. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Kāyo anicco. Yadaniccaṃ…pe… mano anicco. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Paṭhamaṃ.

2. Ajjhattadukkhasuttaṃ

2. ‘‘Cakkhuṃ, bhikkhave, dukkhaṃ. Yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Sotaṃ dukkhaṃ…pe… ghānaṃ dukkhaṃ… jivhā dukkhā… kāyo dukkho… mano dukkho. Yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Dutiyaṃ.

3. Ajjhattānattasuttaṃ

3. ‘‘Cakkhuṃ, bhikkhave, anattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Sotaṃ anattā…pe… ghānaṃ anattā… jivhā anattā… kāyo anattā… mano anattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Tatiyaṃ.

4. Bāhirāniccasuttaṃ

4. ‘‘Rūpā, bhikkhave, aniccā. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā aniccā. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Catutthaṃ.

5. Bāhiradukkhasuttaṃ

5. ‘‘Rūpā, bhikkhave, dukkhā. Yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā dukkhā. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Pañcamaṃ.

6. Bāhirānattasuttaṃ

6. ‘‘Rūpā, bhikkhave, anattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Chaṭṭhaṃ.

7. Ajjhattāniccātītānāgatasuttaṃ

7. ‘‘Cakkhuṃ, bhikkhave, aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ cakkhusmiṃ anapekkho hoti; anāgataṃ cakkhuṃ nābhinandati; paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti. Sotaṃ aniccaṃ… ghānaṃ aniccaṃ… jivhā aniccā atītānāgatā; ko pana vādo paccuppannāya! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītāya jivhāya anapekkho hoti; anāgataṃ jivhaṃ nābhinandati; paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti. Kāyo anicco…pe… mano anicco atītānāgato; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ manasmiṃ anapekkho hoti; anāgataṃ manaṃ nābhinandati; paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotī’’ti. Sattamaṃ.

8. Ajjhattadukkhātītānāgatasuttaṃ

8. ‘‘Cakkhuṃ, bhikkhave, dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ cakkhusmiṃ anapekkho hoti; anāgataṃ cakkhuṃ nābhinandati; paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti. Sotaṃ dukkhaṃ…pe… ghānaṃ dukkhaṃ…pe… jivhā dukkhā atītānāgatā; ko pana vādo paccuppannāya! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītāya jivhāya anapekkho hoti; anāgataṃ jivhaṃ nābhinandati; paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti. Kāyo dukkho…pe… mano dukkho atītānāgato; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ manasmiṃ anapekkho hoti; anāgataṃ manaṃ nābhinandati; paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotī’’ti. Aṭṭhamaṃ.

9. Ajjhattānattātītānāgatasuttaṃ

9. ‘‘Cakkhuṃ, bhikkhave, anattā atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ cakkhusmiṃ anapekkho hoti; anāgataṃ cakkhuṃ nābhinandati; paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti. Sotaṃ anattā…pe… ghānaṃ anattā…pe… jivhā anattā atītānāgatā; ko pana vādo paccuppannāya! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītāya jivhāya anapekkho hoti; anāgataṃ jivhaṃ nābhinandati; paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti. Kāyo anattā…pe… mano anattā atītānāgato; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ manasmiṃ anapekkho hoti; anāgataṃ manaṃ nābhinandati; paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotī’’ti. Navamaṃ.

10. Bāhirāniccātītānāgatasuttaṃ

10. ‘‘Rūpā, bhikkhave, aniccā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati; paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā aniccā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu dhammesu anapekkho hoti; anāgate dhamme nābhinandati; paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī’’ti. Dasamaṃ.

11. Bāhiradukkhātītānāgatasuttaṃ

11. ‘‘Rūpā, bhikkhave, dukkhā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati; paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī’’ti…pe. …. Ekādasamaṃ.

12. Bāhirānattātītānāgatasuttaṃ

12. ‘‘Rūpā, bhikkhave, anattā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati; paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu dhammesu anapekkho hoti; anāgate dhamme nābhinandati; paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī’’ti. Dvādasamaṃ.

Aniccavaggo paṭhamo.

Tassuddānaṃ –

Aniccaṃ dukkhaṃ anattā ca, tayo ajjhattabāhirā;

Yadaniccena tayo vuttā, te te ajjhattabāhirāti.

2. Yamakavaggo

1. Paṭhamapubbesambodhasuttaṃ

13. Sāvatthinidānaṃ. ‘‘Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – ‘ko nu kho cakkhussa assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko sotassa…pe… ko ghānassa… ko jivhāya… ko kāyassa… ko manassa assādo, ko ādīnavo, kiṃ nissaraṇa’nti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘yaṃ kho cakkhuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ cakkhussa assādo. Yaṃ cakkhuṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ cakkhussa ādīnavo. Yo cakkhusmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ cakkhussa nissaraṇaṃ. Yaṃ sotaṃ…pe… yaṃ ghānaṃ…pe… yaṃ jivhaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ jivhāya assādo. Yaṃ [yā (sī. syā. kaṃ. pī.)] jivhā aniccā dukkhā vipariṇāmadhammā, ayaṃ jivhāya ādīnavo. Yo jivhāya chandarāgavinayo chandarāgappahānaṃ, idaṃ jivhāya nissaraṇaṃ. Yaṃ kāyaṃ…pe… yaṃ manaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ manassa assādo. Yaṃ [yo (sī. syā. kaṃ. ka.)] mano anicco dukkho vipariṇāmadhammo, ayaṃ manassa ādīnavo. Yo manasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ manassa nissaraṇa’’’nti.

‘‘Yāvakīvañcāhaṃ, bhikkhave, imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ evaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti [sabbatthāpi evameva itisaddena saha dissati] paccaññāsiṃ. Yato ca khvāhaṃ, bhikkhave, imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ evaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti [cetovimutti (sī. pī. ka.) evamuparipi], ayamantimā jāti, natthi dāni punabbhavo’’’ti. Paṭhamaṃ.

2. Dutiyapubbesambodhasuttaṃ

14. ‘‘Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – ‘ko nu kho rūpānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko saddānaṃ…pe… ko gandhānaṃ… ko rasānaṃ… ko phoṭṭhabbānaṃ… ko dhammānaṃ assādo, ko ādīnavo, kiṃ nissaraṇa’nti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘yaṃ kho rūpe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpānaṃ assādo. Yaṃ rūpā aniccā dukkhā vipariṇāmadhammā, ayaṃ rūpānaṃ ādīnavo. Yo rūpesu chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpānaṃ nissaraṇaṃ. Yaṃ sadde… gandhe… rase… phoṭṭhabbe… yaṃ dhamme paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ dhammānaṃ assādo. Yaṃ dhammā aniccā dukkhā vipariṇāmadhammā, ayaṃ dhammānaṃ ādīnavo. Yo dhammesu chandarāgavinayo chandarāgappahānaṃ, idaṃ dhammānaṃ nissaraṇa’’’nti.

‘‘Yāvakīvañcāhaṃ, bhikkhave, imesaṃ channaṃ bāhirānaṃ āyatanānaṃ evaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Yato ca khvāhaṃ, bhikkhave, imesaṃ channaṃ bāhirānaṃ āyatanānaṃ evaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’’’ti. Dutiyaṃ.

3. Paṭhamaassādapariyesanasuttaṃ

15. ‘‘Cakkhussāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ. Yo cakkhussa assādo tadajjhagamaṃ. Yāvatā cakkhussa assādo paññāya me so sudiṭṭho. Cakkhussāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo cakkhussa ādīnavo tadajjhagamaṃ. Yāvatā cakkhussa ādīnavo paññāya me so sudiṭṭho. Cakkhussāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ cakkhussa nissaraṇaṃ tadajjhagamaṃ. Yāvatā cakkhussa nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ. Sotassāhaṃ, bhikkhave… ghānassāhaṃ, bhikkhave… jivhāyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ. Yo jivhāya assādo tadajjhagamaṃ. Yāvatā jivhāya assādo paññāya me so sudiṭṭho. Jivhāyāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo jivhāya ādīnavo tadajjhagamaṃ. Yāvatā jivhāya ādīnavo paññāya me so sudiṭṭho. Jivhāyāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ jivhāya nissaraṇaṃ tadajjhagamaṃ. Yāvatā jivhāya nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ. Manassāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ. Yo manassa assādo tadajjhagamaṃ. Yāvatā manassa assādo paññāya me so sudiṭṭho. Manassāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo manassa ādīnavo tadajjhagamaṃ. Yāvatā manassa ādīnavo paññāya me so sudiṭṭho. Manassāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ manassa nissaraṇaṃ tadajjhagamaṃ. Yāvatā manassa nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ.

‘‘Yāvakīvañcāhaṃ, bhikkhave, imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ…pe… paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’’’ti. Tatiyaṃ.

4. Dutiyaassādapariyesanasuttaṃ

16. ‘‘Rūpānāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ. Yo rūpānaṃ assādo tadajjhagamaṃ. Yāvatā rūpānaṃ assādo paññāya me so sudiṭṭho. Rūpānāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo rūpānaṃ ādīnavo tadajjhagamaṃ. Yāvatā rūpānaṃ ādīnavo paññāya me so sudiṭṭho. Rūpānāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ rūpānaṃ nissaraṇaṃ tadajjhagamaṃ. Yāvatā rūpānaṃ nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ. Saddānāhaṃ, bhikkhave… gandhānāhaṃ, bhikkhave… rasānāhaṃ, bhikkhave… phoṭṭhabbānāhaṃ, bhikkhave… dhammānāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ. Yo dhammānaṃ assādo tadajjhagamaṃ. Yāvatā dhammānaṃ assādo paññāya me so sudiṭṭho. Dhammānāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo dhammānaṃ ādīnavo tadajjhagamaṃ. Yāvatā dhammānaṃ ādīnavo paññāya me so sudiṭṭho. Dhammānāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ dhammānaṃ nissaraṇaṃ tadajjhagamaṃ. Yāvatā dhammānaṃ nissaraṇaṃ, paññāya me taṃ sudiṭṭhaṃ.

‘‘Yāvakīvañcāhaṃ, bhikkhave, imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ…pe… paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’’’ti. Catutthaṃ.

5. Paṭhamanoceassādasuttaṃ

17. ‘‘No cedaṃ, bhikkhave, cakkhussa assādo abhavissa, nayidaṃ sattā cakkhusmiṃ sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi cakkhussa assādo tasmā sattā cakkhusmiṃ sārajjanti. No cedaṃ, bhikkhave, cakkhussa ādīnavo abhavissa, nayidaṃ sattā cakkhusmiṃ nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi cakkhussa ādīnavo tasmā sattā cakkhusmiṃ nibbindanti. No cedaṃ, bhikkhave, cakkhussa nissaraṇaṃ abhavissa, nayidaṃ sattā cakkhusmā nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi cakkhussa nissaraṇaṃ tasmā sattā cakkhusmā nissaranti. No cedaṃ, bhikkhave, sotassa assādo abhavissa… no cedaṃ, bhikkhave, ghānassa assādo abhavissa… no cedaṃ, bhikkhave, jivhāya assādo abhavissa, nayidaṃ sattā jivhāya sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi jivhāya assādo, tasmā sattā jivhāya sārajjanti. No cedaṃ, bhikkhave, jivhāya ādīnavo abhavissa, nayidaṃ sattā jivhāya nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi jivhāya ādīnavo, tasmā sattā jivhāya nibbindanti. No cedaṃ, bhikkhave, jivhāya nissaraṇaṃ abhavissa, nayidaṃ sattā jivhāya nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi jivhāya nissaraṇaṃ, tasmā sattā jivhāya nissaranti. No cedaṃ, bhikkhave, kāyassa assādo abhavissa… no cedaṃ, bhikkhave, manassa assādo abhavissa, nayidaṃ sattā manasmiṃ sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi manassa assādo, tasmā sattā manasmiṃ sārajjanti. No cedaṃ, bhikkhave, manassa ādīnavo abhavissa, nayidaṃ sattā manasmiṃ nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi manassa ādīnavo, tasmā sattā manasmiṃ nibbindanti. No cedaṃ, bhikkhave, manassa nissaraṇaṃ abhavissa, nayidaṃ sattā manasmā nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi manassa nissaraṇaṃ, tasmā sattā manasmā nissaranti.

‘‘Yāvakīvañca, bhikkhave, sattā imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññaṃsu, neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena [vipariyādikatena (sī. pī.), vipariyādikatena (syā. kaṃ. ka.)] cetasā vihariṃsu. Yato ca kho, bhikkhave, sattā imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā viharantī’’ti. Pañcamaṃ.

6. Dutiyanoceassādasuttaṃ

18. ‘‘No cedaṃ, bhikkhave, rūpānaṃ assādo abhavissa, nayidaṃ sattā rūpesu sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi rūpānaṃ assādo, tasmā sattā rūpesu sārajjanti. No cedaṃ, bhikkhave, rūpānaṃ ādīnavo abhavissa, nayidaṃ sattā rūpesu nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi rūpānaṃ ādīnavo, tasmā sattā rūpesu nibbindanti. No cedaṃ, bhikkhave, rūpānaṃ nissaraṇaṃ abhavissa, nayidaṃ sattā rūpehi nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi rūpānaṃ nissaraṇaṃ, tasmā sattā rūpehi nissaranti. No cedaṃ, bhikkhave, saddānaṃ… gandhānaṃ… rasānaṃ… phoṭṭhabbānaṃ… dhammānaṃ assādo abhavissa, nayidaṃ sattā dhammesu sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi dhammānaṃ assādo, tasmā sattā dhammesu sārajjanti. No cedaṃ, bhikkhave, dhammānaṃ ādīnavo abhavissa, nayidaṃ sattā dhammesu nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi dhammānaṃ ādīnavo, tasmā sattā dhammesu nibbindanti. No cedaṃ, bhikkhave, dhammānaṃ nissaraṇaṃ abhavissa, nayidaṃ sattā dhammehi nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi dhammānaṃ nissaraṇaṃ, tasmā sattā dhammehi nissaranti.

‘‘Yāvakīvañca, bhikkhave, sattā imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññaṃsu, neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā vihariṃsu. Yato ca kho, bhikkhave, sattā imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā viharantī’’ti. Chaṭṭhaṃ.

7. Paṭhamābhinandasuttaṃ

19. ‘‘Yo, bhikkhave, cakkhuṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo sotaṃ…pe… yo ghānaṃ…pe… yo jivhaṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo kāyaṃ…pe… yo manaṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmā’’ti vadāmi.

‘‘Yo ca kho, bhikkhave, cakkhuṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo sotaṃ…pe… yo ghānaṃ…pe… yo jivhaṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo kāyaṃ…pe… yo manaṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmā’’ti vadāmi. Sattamaṃ.

8. Dutiyābhinandasuttaṃ

20. ‘‘Yo, bhikkhave, rūpe abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo sadde…pe… gandhe… rase… phoṭṭhabbe… dhamme abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmā’’ti vadāmi.

‘‘Yo ca kho, bhikkhave, rūpe nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo sadde…pe… gandhe… rase… phoṭṭhabbe… dhamme nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmā’’ti vadāmi. Aṭṭhamaṃ.

9. Paṭhamadukkhuppādasuttaṃ

21. ‘‘Yo, bhikkhave, cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo sotassa…pe… yo ghānassa… yo jivhāya… yo kāyassa… yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

‘‘Yo ca kho, bhikkhave, cakkhussa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo sotassa… yo ghānassa… yo jivhāya… yo kāyassa… yo manassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’ti. Navamaṃ.

10. Dutiyadukkhuppādasuttaṃ

22. ‘‘Yo, bhikkhave, rūpānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo saddānaṃ…pe… yo gandhānaṃ… yo rasānaṃ… yo phoṭṭhabbānaṃ… yo dhammānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

‘‘Yo ca kho, bhikkhave, rūpānaṃ nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo saddānaṃ…pe… yo gandhānaṃ… yo rasānaṃ… yo phoṭṭhabbānaṃ… yo dhammānaṃ nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo’’ti. Dasamaṃ.

Yamakavaggo dutiyo.

Tassuddānaṃ –

Sambodhena duve vuttā, assādena apare duve;

No cetena duve vuttā, abhinandena apare duve;

Uppādena duve vuttā, vaggo tena pavuccatīti.

3. Sabbavaggo

1. Sabbasuttaṃ

23. Sāvatthinidānaṃ. ‘‘Sabbaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha. Kiñca, bhikkhave, sabbaṃ? Cakkhuñceva rūpā ca, sotañca [sotañceva (?) evamitarayugalesupi] saddā ca, ghānañca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca – idaṃ vuccati, bhikkhave, sabbaṃ. Yo, bhikkhave, evaṃ vadeyya – ‘ahametaṃ sabbaṃ paccakkhāya aññaṃ sabbaṃ paññāpessāmī’ti, tassa vācāvatthukamevassa [vācāvatthurevassa (sī. pī.), vācāvatthudevassa (syā. kaṃ.)]; puṭṭho ca na sampāyeyya, uttariñca vighātaṃ āpajjeyya. Taṃ kissa hetu? Yathā taṃ, bhikkhave, avisayasmi’’nti. Paṭhamaṃ.

2. Pahānasuttaṃ

24. ‘‘Sabbappahānāya [sabbaṃ pahānāya (syā. kaṃ. ka.)] vo, bhikkhave, dhammaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, sabbappahānāya dhammo? Cakkhuṃ, bhikkhave, pahātabbaṃ, rūpā pahātabbā, cakkhuviññāṇaṃ pahātabbaṃ, cakkhusamphasso pahātabbo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ…pe… yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ… yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ. Jivhā pahātabbā, rasā pahātabbā, jivhāviññāṇaṃ pahātabbaṃ, jivhāsamphasso pahātabbo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ. Kāyo pahātabbo… mano pahātabbo, dhammā pahātabbā, manoviññāṇaṃ pahātabbaṃ, manosamphasso pahātabbo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ. Ayaṃ kho, bhikkhave, sabbappahānāya dhammo’’ti. Dutiyaṃ.

3. Abhiññāpariññāpahānasuttaṃ

25. ‘‘Sabbaṃ abhiññā pariññā pahānāya vo, bhikkhave, dhammaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, sabbaṃ abhiññā pariññā pahānāya dhammo? Cakkhuṃ, bhikkhave, abhiññā pariññā pahātabbaṃ, rūpā abhiññā pariññā pahātabbā, cakkhuviññāṇaṃ abhiññā pariññā pahātabbaṃ, cakkhusamphasso abhiññā pariññā pahātabbo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññā pariññā pahātabbaṃ…pe… jivhā abhiññā pariññā pahātabbā, rasā abhiññā pariññā pahātabbā, jivhāviññāṇaṃ abhiññā pariññā pahātabbaṃ, jivhāsamphasso abhiññā pariññā pahātabbo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññā pariññā pahātabbaṃ. Kāyo abhiññā pariññā pahātabbo… mano abhiññā pariññā pahātabbo, dhammā abhiññā pariññā pahātabbā, manoviññāṇaṃ abhiññā pariññā pahātabbaṃ, manosamphasso abhiññā pariññā pahātabbo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññā pariññā pahātabbaṃ. Ayaṃ kho, bhikkhave, sabbaṃ abhiññā pariññā pahānāya dhammo’’ti. Tatiyaṃ.

4. Paṭhamaaparijānanasuttaṃ

26. ‘‘Sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Kiñca, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya? Cakkhuṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Rūpe anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Cakkhuviññāṇaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Cakkhusamphassaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya…pe… jivhaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Rase…pe… jivhāviññāṇaṃ…pe… jivhāsamphassaṃ…pe… yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Kāyaṃ…pe… manaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Dhamme…pe… manoviññāṇaṃ…pe… manosamphassaṃ…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Idaṃ kho, bhikkhave, sabbaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.

‘‘Sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Kiñca, bhikkhave, sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya? Cakkhuṃ, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Rūpe abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Cakkhuviññāṇaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Cakkhusamphassaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya…pe… jivhaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Rase…pe… jivhāviññāṇaṃ…pe… jivhāsamphassaṃ…pe… yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Kāyaṃ…pe… manaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Dhamme…pe… manoviññāṇaṃ…pe… manosamphassaṃ…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Idaṃ kho, bhikkhave, sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Catutthaṃ.

5. Dutiyaaparijānanasuttaṃ

27. ‘‘Sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Kiñca, bhikkhave, sabbaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya? Yañca, bhikkhave, cakkhu, ye ca rūpā, yañca cakkhuviññāṇaṃ, ye ca cakkhuviññāṇaviññātabbā dhammā…pe… yā ca jivhā, ye ca rasā, yañca jivhāviññāṇaṃ, ye ca jivhāviññāṇaviññātabbā dhammā; yo ca kāyo, ye ca phoṭṭhabbā, yañca kāyaviññāṇaṃ, ye ca kāyaviññāṇaviññātabbā dhammā; yo ca mano, ye ca dhammā, yañca manoviññāṇaṃ, ye ca manoviññāṇaviññātabbā dhammā – idaṃ kho, bhikkhave, sabbaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.

‘‘Sabbaṃ, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Kiñca, bhikkhave, sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya? Yañca, bhikkhave, cakkhu, ye ca rūpā, yañca cakkhuviññāṇaṃ, ye ca cakkhuviññāṇaviññātabbā dhammā…pe… yā ca jivhā, ye ca rasā, yañca jivhāviññāṇaṃ, ye ca jivhāviññāṇaviññātabbā dhammā; yo ca kāyo, ye ca phoṭṭhabbā, yañca kāyaviññāṇaṃ, ye ca kāyaviññāṇaviññātabbā dhammā; yo ca mano, ye ca dhammā, yañca manoviññāṇaṃ, ye ca manoviññāṇaviññātabbā dhammā – idaṃ kho, bhikkhave, sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Pañcamaṃ.

6. Ādittasuttaṃ

28. Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena. Tatra kho bhagavā bhikkhū āmantesi – ‘‘sabbaṃ, bhikkhave, ādittaṃ. Kiñca, bhikkhave, sabbaṃ ādittaṃ? Cakkhu [cakkhuṃ (sī. syā. kaṃ. pī.)], bhikkhave, ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ, cakkhusamphasso āditto. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ? ‘Rāgagginā, dosagginā, mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta’nti vadāmi…pe… jivhā ādittā, rasā ādittā, jivhāviññāṇaṃ ādittaṃ, jivhāsamphasso āditto. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ? ‘Rāgagginā, dosagginā, mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta’nti vadāmi…pe… mano āditto, dhammā ādittā, manoviññāṇaṃ ādittaṃ, manosamphasso āditto. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ? ‘Rāgagginā, dosagginā, mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta’nti vadāmi. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati …pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinanduṃ. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsūti. Chaṭṭhaṃ.

7. Addhabhūtasuttaṃ

29. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi – ‘‘sabbaṃ, bhikkhave, addhabhūtaṃ [andhabhūtaṃ (sī. syā. kaṃ.)]. Kiñca, bhikkhave, sabbaṃ addhabhūtaṃ? Cakkhu, bhikkhave, addhabhūtaṃ, rūpā addhabhūtā, cakkhuviññāṇaṃ addhabhūtaṃ, cakkhusamphasso addhabhūto, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi addhabhūtaṃ. Kena addhabhūtaṃ? ‘Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi addhabhūta’nti vadāmi…pe… jivhā addhabhūtā, rasā addhabhūtā, jivhāviññāṇaṃ addhabhūtaṃ, jivhāsamphasso addhabhūto, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi addhabhūtaṃ. Kena addhabhūtaṃ? ‘Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi addhabhūta’nti vadāmi. Kāyo addhabhūto…pe… mano addhabhūto, dhammā addhabhūtā, manoviññāṇaṃ addhabhūtaṃ, manosamphasso addhabhūto, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi addhabhūtaṃ. Kena addhabhūtaṃ? ‘Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi addhabhūta’nti vadāmi. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ ‘vimutta’miti ñāṇaṃ hoti, ‘khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Sattamaṃ.

8. Samugghātasāruppasuttaṃ

30. ‘‘Sabbamaññitasamugghātasāruppaṃ vo, bhikkhave, paṭipadaṃ desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmīti. Katamā ca sā, bhikkhave, sabbamaññitasamugghātasāruppā paṭipadā? Idha, bhikkhave, bhikkhu cakkhuṃ na maññati, cakkhusmiṃ na maññati, cakkhuto na maññati, cakkhuṃ meti na maññati. Rūpe na maññati, rūpesu na maññati, rūpato na maññati, rūpā meti na maññati. Cakkhuviññāṇaṃ na maññati, cakkhuviññāṇasmiṃ na maññati, cakkhuviññāṇato na maññati, cakkhuviññāṇaṃ meti na maññati. Cakkhusamphassaṃ na maññati, cakkhusamphassasmiṃ na maññati, cakkhusamphassato na maññati, cakkhusamphasso meti na maññati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṃ meti na maññati…pe… jivhaṃ na maññati, jivhāya na maññati, jivhāto na maññati, jivhā meti na maññati. Rase na maññati, rasesu na maññati, rasato na maññati, rasā meti na maññati. Jivhāviññāṇaṃ na maññati, jivhāviññāṇasmiṃ na maññati, jivhāviññāṇato na maññati, jivhāviññāṇaṃ meti na maññati. Jivhāsamphassaṃ na maññati, jivhāsamphassasmiṃ na maññati, jivhāsamphassato na maññati, jivhāsamphasso meti na maññati. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṃ meti na maññati…pe… manaṃ na maññati, manasmiṃ na maññati, manato na maññati, mano meti na maññati. Dhamme na maññati, dhammesu na maññati, dhammato na maññati, dhammā meti na maññati. Manoviññāṇaṃ na maññati, manoviññāṇasmiṃ na maññati, manoviññāṇato na maññati, manoviññāṇaṃ meti na maññati. Manosamphassaṃ na maññati, manosamphassasmiṃ na maññati, manosamphassato na maññati, manosamphasso meti na maññati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṃ meti na maññati. Sabbaṃ na maññati, sabbasmiṃ na maññati, sabbato na maññati, sabbaṃ meti na maññati. So evaṃ amaññamāno na ca kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayaṃ kho sā, bhikkhave, sabbamaññitasamugghātasāruppā paṭipadā’’ti. Aṭṭhamaṃ.

9. Paṭhamasamugghātasappāyasuttaṃ

31. ‘‘Sabbamaññitasamugghātasappāyaṃ vo, bhikkhave, paṭipadaṃ desessāmi. Taṃ suṇātha. Katamā ca sā, bhikkhave, sabbamaññitasamugghātasappāyā paṭipadā? Idha, bhikkhave, bhikkhu cakkhuṃ na maññati, cakkhusmiṃ na maññati, cakkhuto na maññati, cakkhuṃ meti na maññati. Rūpe na maññati…pe… cakkhuviññāṇaṃ na maññati, cakkhusamphassaṃ na maññati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṃ meti na maññati. Yañhi, bhikkhave, maññati, yasmiṃ maññati, yato maññati, yaṃ meti maññati, tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavamevābhinandati…pe… jivhaṃ na maññati, jivhāya na maññati, jivhāto na maññati, jivhā meti na maññati. Rase na maññati…pe… jivhāviññāṇaṃ na maññati, jivhāsamphassaṃ na maññati. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṃ meti na maññati. Yañhi, bhikkhave, maññati, yasmiṃ maññati, yato maññati, yaṃ meti maññati, tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavamevābhinandati…pe… manaṃ na maññati, manasmiṃ na maññati, manato na maññati, mano meti na maññati. Dhamme na maññati…pe… manoviññāṇaṃ na maññati, manosamphassaṃ na maññati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṃ meti na maññati. Yañhi, bhikkhave, maññati, yasmiṃ maññati, yato maññati, yaṃ meti maññati, tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavamevābhinandati. Yāvatā, bhikkhave, khandhadhātuāyatanaṃ tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṃ meti na maññati. So evaṃ amaññamāno na ca kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayaṃ kho sā, bhikkhave, sabbamaññitasamugghātasappāyā paṭipadā’’ti. Navamaṃ.

10. Dutiyasamugghātasappāyasuttaṃ

32. ‘‘Sabbamaññitasamugghātasappāyaṃ vo, bhikkhave, paṭipadaṃ desessāmi. Taṃ suṇātha. Katamā ca sā, bhikkhave, sabbamaññitasamugghātasappāyā paṭipadā?

‘‘Taṃ kiṃ maññatha, bhikkhave, cakkhuṃ niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ bhante’’.

‘‘Rūpā…pe… cakkhuviññāṇaṃ… cakkhusamphasso nicco vā anicco vā’’ti?

‘‘Anicco, bhante’’…pe….

‘‘Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’…pe….

‘‘Jivhā niccā vā aniccā vā’’ti?

‘‘Aniccā bhante’’…pe….

‘‘Rasā… jivhāviññāṇaṃ… jivhāsamphasso…pe… yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’…pe… dhammā… manoviññāṇaṃ… manosamphasso nicco vā anicco vāti?

‘‘Anicco, bhante’’.

‘‘Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati…pe… jivhāyapi nibbindati, rasesupi…pe… yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayaṃ kho sā, bhikkhave, sabbamaññitasamugghātasappāyā paṭipadā’’ti. Dasamaṃ.

Sabbavaggo tatiyo.

Tassuddānaṃ –

Sabbañca dvepi pahānā, parijānāpare duve;

Ādittaṃ addhabhūtañca, sāruppā dve ca sappāyā;

Vaggo tena pavuccatīti.

4. Jātidhammavaggo

1-10. Jātidhammādisuttadasakaṃ

33. Sāvatthinidānaṃ. Tatra kho…pe… ‘‘sabbaṃ, bhikkhave, jātidhammaṃ. Kiñca, bhikkhave, sabbaṃ jātidhammaṃ? Cakkhu, bhikkhave, jātidhammaṃ. Rūpā… cakkhuviññāṇaṃ… cakkhusamphasso jātidhammo. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ…pe… jivhā… rasā… jivhāviññāṇaṃ… jivhāsamphasso… yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ. Kāyo…pe... mano jātidhammo, dhammā jātidhammā, manoviññāṇaṃ jātidhammaṃ, manosamphasso jātidhammo. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi… cakkhuviññāṇepi… cakkhusamphassepi…pe… nāparaṃ itthattāyāti pajānātī’’ti. Paṭhamaṃ.

34. ‘‘Sabbaṃ, bhikkhave, jarādhammaṃ…pe… saṃkhittaṃ. Dutiyaṃ.

35. ‘‘Sabbaṃ, bhikkhave, byādhidhammaṃ…pe…. Tatiyaṃ.

36. ‘‘Sabbaṃ, bhikkhave, maraṇadhammaṃ…pe…. Catutthaṃ.

37. ‘‘Sabbaṃ, bhikkhave, sokadhammaṃ…pe…. Pañcamaṃ.

38. ‘‘Sabbaṃ, bhikkhave, saṃkilesikadhammaṃ…pe…. Chaṭṭhaṃ.

39. ‘‘Sabbaṃ, bhikkhave, khayadhammaṃ…pe…. Sattamaṃ.

40. ‘‘Sabbaṃ, bhikkhave, vayadhammaṃ…pe…. Aṭṭhamaṃ.

41. ‘‘Sabbaṃ, bhikkhave, samudayadhammaṃ…pe…. Navamaṃ.

42. ‘‘Sabbaṃ, bhikkhave, nirodhadhammaṃ…pe…. Dasamaṃ.

Jātidhammavaggo catuttho.

Tassuddānaṃ –

Jātijarābyādhimaraṇaṃ, soko ca saṃkilesikaṃ;

Khayavayasamudayaṃ, nirodhadhammena te dasāti.

5. Sabbaaniccavaggo

1-9. Aniccādisuttanavakaṃ

43. Sāvatthinidānaṃ. Tatra kho…pe… ‘‘sabbaṃ, bhikkhave, aniccaṃ. Kiñca, bhikkhave, sabbaṃ aniccaṃ? Cakkhu, bhikkhave, aniccaṃ, rūpā aniccā, cakkhuviññāṇaṃ aniccaṃ, cakkhusamphasso anicco. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ…pe… jivhā aniccā, rasā aniccā, jivhāviññāṇaṃ aniccaṃ, jivhāsamphasso anicco. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ. Kāyo anicco…pe… mano anicco, dhammā aniccā, manoviññāṇaṃ aniccaṃ, manosamphasso anicco. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati…pe… manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Paṭhamaṃ.

44. ‘‘Sabbaṃ, bhikkhave, dukkhaṃ…pe…. Dutiyaṃ.

45. ‘‘Sabbaṃ, bhikkhave, anattā…pe…. Tatiyaṃ.

46. ‘‘Sabbaṃ, bhikkhave, abhiññeyyaṃ…pe…. Catutthaṃ.

47. ‘‘Sabbaṃ, bhikkhave, pariññeyyaṃ…pe…. Pañcamaṃ.

48. ‘‘Sabbaṃ, bhikkhave, pahātabbaṃ…pe…. Chaṭṭhaṃ.

49. ‘‘Sabbaṃ, bhikkhave, sacchikātabbaṃ…pe…. Sattamaṃ.

50. ‘‘Sabbaṃ, bhikkhave, abhiññāpariññeyyaṃ…pe…. Aṭṭhamaṃ.

51. ‘‘Sabbaṃ, bhikkhave, upaddutaṃ…pe…. Navamaṃ.

10. Upassaṭṭhasuttaṃ

52. ‘‘Sabbaṃ, bhikkhave, upassaṭṭhaṃ [upasaṭṭhaṃ (ka.)]. Kiñca, bhikkhave, sabbaṃ upassaṭṭhaṃ? Cakkhu, bhikkhave, upassaṭṭhaṃ, rūpā upassaṭṭhā, cakkhuviññāṇaṃ upassaṭṭhaṃ, cakkhusamphasso upassaṭṭho. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upassaṭṭhaṃ…pe… jivhā upassaṭṭhā, rasā upassaṭṭhā, jivhāviññāṇaṃ upassaṭṭhaṃ, jivhāsamphasso upassaṭṭho. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upassaṭṭhaṃ. Kāyo upassaṭṭho… mano upassaṭṭho, dhammā upassaṭṭhā, manoviññāṇaṃ upassaṭṭhaṃ, manosamphasso upassaṭṭho. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upassaṭṭhaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati…pe… manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Dasamaṃ.

Sabbaaniccavaggo pañcamo.

Tassuddānaṃ –

Aniccaṃ dukkhaṃ anattā, abhiññeyyaṃ pariññeyyaṃ;

Pahātabbaṃ sacchikātabbaṃ, abhiññeyyapariññeyyaṃ [abhiññeyyaṃ pariññeyyaṃ (sī. syā. kaṃ.), abhiññātaṃ pariññeyyaṃ (pī. ka.)];

Upaddutaṃ upassaṭṭhaṃ, vaggo tena pavuccatīti.

Saḷāyatanavagge paṭhamapaṇṇāsako samatto.

Tassa vagguddānaṃ –

Aniccavaggaṃ yamakaṃ, sabbaṃ vaggaṃ jātidhammaṃ;

Aniccavaggena paññāsaṃ, pañcamo tena pavuccatīti.

6. Avijjāvaggo

1. Avijjāpahānasuttaṃ

53. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘kathaṃ nu kho, bhante, jānato kathaṃ passato avijjā pahīyati, vijjā uppajjatī’’ti?

‘‘Cakkhuṃ kho, bhikkhu, aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Rūpe aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Cakkhuviññāṇaṃ… cakkhusamphassaṃ… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… manaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Dhamme … manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati. Evaṃ kho, bhikkhu, jānato evaṃ passato avijjā pahīyati, vijjā uppajjatī’’ti. Paṭhamaṃ.

2. Saṃyojanapahānasuttaṃ

54. ‘‘Kathaṃ nu kho, bhante, jānato, kathaṃ passato, saṃyojanā pahīyantī’’ti? ‘‘Cakkhuṃ kho, bhikkhu, aniccato jānato passato saṃyojanā pahīyanti. Rūpe… cakkhuviññāṇaṃ… cakkhusamphassaṃ… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato saṃyojanā pahīyanti. Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… manaṃ… dhamme… manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato saṃyojanā pahīyanti. Evaṃ kho, bhikkhu, jānato evaṃ passato saṃyojanā pahīyantī’’ti. Dutiyaṃ.

3. Saṃyojanasamugghātasuttaṃ

55. ‘‘Kathaṃ nu kho, bhante, jānato, kathaṃ passato saṃyojanā samugghātaṃ gacchantī’’ti? ‘‘Cakkhuṃ kho, bhikkhu, anattato jānato passato saṃyojanā samugghātaṃ gacchanti. Rūpe anattato… cakkhuviññāṇaṃ… cakkhusamphassaṃ… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saṃyojanā samugghātaṃ gacchanti. Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… manaṃ… dhamme… manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saṃyojanā samugghātaṃ gacchanti. Evaṃ kho, bhikkhu, jānato evaṃ passato saṃyojanā samugghātaṃ gacchantī’’ti. Tatiyaṃ.

4. Āsavapahānasuttaṃ

56. ‘‘Kathaṃ nu kho, bhante, jānato, kathaṃ passato āsavā pahīyantī’’ti…pe…. Catutthaṃ.

5. Āsavasamugghātasuttaṃ

57. ‘‘Kathaṃ nu kho, bhante, jānato, kathaṃ passato āsavā samugghātaṃ gacchantī’’ti…pe…. Pañcamaṃ.

6. Anusayapahānasuttaṃ

58. ‘‘Kathaṃ nu kho…pe… anusayā pahīyantī’’ti…pe…. Chaṭṭhaṃ.

7. Anusayasamugghātasuttaṃ

59. ‘‘Kathaṃ nu kho…pe… anusayā samugghātaṃ gacchantī’’ti? ‘‘Cakkhuṃ kho, bhikkhu, anattato jānato passato anusayā samugghātaṃ gacchanti…pe… sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… manaṃ… dhamme… manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato anusayā samugghātaṃ gacchanti. Evaṃ kho, bhikkhu, jānato evaṃ passato anusayā samugghātaṃ gacchantī’’ti. Sattamaṃ.

8. Sabbupādānapariññāsuttaṃ

60. ‘‘Sabbupādānapariññāya vo, bhikkhave, dhammaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, sabbupādānapariññāya dhammo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, vedanāyapi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimokkhā [vimokkhaṃ (ka.), vimokkha (syā. kaṃ.)] ‘pariññātaṃ me upādāna’nti pajānāti. Sotañca paṭicca sadde ca uppajjati… ghānañca paṭicca gandhe ca… jivhañca paṭicca rase ca… kāyañca paṭicca phoṭṭhabbe ca… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, vedanāyapi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimokkhā ‘pariññātaṃ me upādāna’nti pajānāti. Ayaṃ kho, bhikkhave, sabbupādānapariññāya dhammo’’ti. Aṭṭhamaṃ.

9. Paṭhamasabbupādānapariyādānasuttaṃ

61. ‘‘Sabbupādānapariyādānāya vo, bhikkhave, dhammaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, sabbupādānapariyādānāya dhammo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, vedanāyapi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimokkhā ‘pariyādinnaṃ [sabbatthapi evameva dissati dantaja-nakāreneva] me upādāna’nti pajānāti…pe… jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati manosamphassepi nibbindati, vedanāyapi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimokkhā ‘pariyādinnaṃ me upādāna’nti pajānāti. Ayaṃ kho, bhikkhave, sabbupādānapariyādānāya dhammo’’ti. Navamaṃ.

10. Dutiyasabbupādānapariyādānasuttaṃ

62. ‘‘Sabbupādānapariyādānāya vo, bhikkhave, dhammaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, sabbupādānapariyādānāya dhammo’’?

‘‘Taṃ kiṃ maññatha, bhikkhave, cakkhu niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Rūpā…pe… cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’…pe….

‘‘Cakkhusamphasso nicco vā anicco vā’’ti?

‘‘Anicco, bhante’’…pe….

‘‘Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’…pe….

‘‘Sotaṃ… ghānaṃ… jivhā… kāyo… mano… dhammā… manoviññāṇaṃ… manosamphasso… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati…pe… jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati…pe… manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayaṃ kho, bhikkhave, sabbupādānapariyādānāya dhammo’’ti. Dasamaṃ.

Avijjāvaggo chaṭṭho.

Tassuddānaṃ –

Avijjā saṃyojanā dve, āsavena duve vuttā;

Anusayā apare dve, pariññā dve pariyādinnaṃ;

Vaggo tena pavuccatīti.

7. Migajālavaggo

1. Paṭhamamigajālasuttaṃ

63. Sāvatthinidānaṃ. Atha kho āyasmā migajālo yena bhagavā…pe… ekamantaṃ nisinno kho āyasmā migajālo bhagavantaṃ etadavoca – ‘‘‘ekavihārī, ekavihārī’ti, bhante, vuccati. Kittāvatā nu kho, bhante, ekavihārī hoti, kittāvatā ca pana sadutiyavihārī hotī’’ti?

‘‘Santi kho, migajāla, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī [nandi (sī. syā. kaṃ. pī.)]. Nandiyā sati sārāgo hoti; sārāge sati saṃyogo hoti. Nandisaṃyojanasaṃyutto kho, migajāla, bhikkhu sadutiyavihārīti vuccati. Santi…pe… santi kho, migajāla, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Nandiyā sati sārāgo hoti; sārāge sati saṃyogo hoti. Nandisaṃyojanasaṃyutto kho, migajāla, bhikkhu sadutiyavihārīti vuccati. Evaṃvihārī ca, migajāla, bhikkhu kiñcāpi araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni [manussarāhaseyyakāni (sī. syā. kaṃ. pī.)] paṭisallānasāruppāni; atha kho sadutiyavihārīti vuccati. Taṃ kissa hetu? Taṇhā hissa dutiyā, sāssa appahīnā. Tasmā sadutiyavihārī’’ti vuccati.

‘‘Santi ca kho, migajāla, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati. Nandiyā asati sārāgo na hoti; sārāge asati saṃyogo na hoti. Nandisaṃyojanavisaṃyutto kho, migajāla, bhikkhu ekavihārīti vuccati…pe… santi ca kho, migajāla, jivhāviññeyyā rasā…pe… santi ca kho, migajāla, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati. Nandiyā asati sārāgo na hoti; sārāge asati saṃyogo na hoti. Nandisaṃyojanavippayutto kho, migajāla, bhikkhu ekavihārīti vuccati. Evaṃvihārī ca, migajāla, bhikkhu kiñcāpi gāmante viharati ākiṇṇo bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Atha kho ekavihārīti vuccati. Taṃ kissa hetu? Taṇhā hissa dutiyā, sāssa pahīnā. Tasmā ekavihārīti vuccatī’’ti. Paṭhamaṃ.

2. Dutiyamigajālasuttaṃ

64. Atha kho āyasmā migajālo yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho āyasmā migajālo bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti.

‘‘Santi kho, migajāla, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Nandisamudayā dukkhasamudayo, migajālāti vadāmi…pe… santi ca kho, migajāla, jivhāviññeyyā rasā…pe… santi ca kho, migajāla, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Nandisamudayā dukkhasamudayo, migajālāti vadāmi.

‘‘Santi ca kho, migajāla, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati. Nandinirodhā dukkhanirodho, migajālāti vadāmi…pe… santi ca kho, migajāla, jivhāviññeyyā rasā iṭṭhā kantā…pe… santi ca kho, migajāla, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati. Nandinirodhā dukkhanirodho, migajālāti vadāmī’’ti.

Atha kho āyasmā migajālo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā migajālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharato nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsi. Aññataro ca panāyasmā migajālo arahataṃ ahosīti. Dutiyaṃ.

3. Paṭhamasamiddhimārapañhāsuttaṃ

65. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā samiddhi yena bhagavā…pe… bhagavantaṃ etadavoca – ‘‘‘māro, māro’ti, bhante, vuccati. Kittāvatā nu kho, bhante, māro vā assa mārapaññatti vā’’ti?

‘‘Yattha kho, samiddhi, atthi cakkhu, atthi rūpā, atthi cakkhuviññāṇaṃ, atthi cakkhuviññāṇaviññātabbā dhammā, atthi tattha māro vā mārapaññatti vā. Atthi sotaṃ, atthi saddā, atthi sotaviññāṇaṃ, atthi sotaviññāṇaviññātabbā dhammā, atthi tattha māro vā mārapaññatti vā. Atthi ghānaṃ, atthi gandhā, atthi ghānaviññāṇaṃ, atthi ghānaviññāṇaviññātabbā dhammā, atthi tattha māro vā mārapaññatti vā. Atthi jivhā, atthi rasā, atthi jivhāviññāṇaṃ, atthi jivhāviññāṇaviññātabbā dhammā, atthi tattha māro vā mārapaññatti vā. Atthi kāyo, atthi phoṭṭhabbā, atthi kāyaviññāṇaṃ, atthi kāyaviññāṇaviññātabbā dhammā, atthi tattha māro vā mārapaññatti vā. Atthi mano, atthi dhammā, atthi manoviññāṇaṃ, atthi manoviññāṇaviññātabbā dhammā, atthi tattha māro vā mārapaññatti vā.

‘‘Yattha ca kho, samiddhi, natthi cakkhu, natthi rūpā, natthi cakkhuviññāṇaṃ, natthi cakkhuviññāṇaviññātabbā dhammā, natthi tattha māro vā mārapaññatti vā. Natthi sotaṃ…pe… natthi ghānaṃ…pe… natthi jivhā, natthi rasā, natthi jivhāviññāṇaṃ, natthi jivhāviññāṇaviññātabbā dhammā, natthi tattha māro vā mārapaññatti vā. Natthi kāyo…pe…. Natthi mano, natthi dhammā, natthi manoviññāṇaṃ, natthi manoviññāṇaviññātabbā dhammā, natthi tattha māro vā mārapaññatti vā’’ti. Tatiyaṃ.

4. Samiddhisattapañhāsuttaṃ

66. ‘‘‘Satto, satto’ti, bhante, vuccati. Kittāvatā nu kho, bhante, satto vā assa sattapaññatti vā’’ti…pe…. Catutthaṃ.

5. Samiddhidukkhapañhāsuttaṃ

67. ‘‘‘Dukkhaṃ, dukkha’nti, bhante, vuccati. Kittāvatā nu kho, bhante, dukkhaṃ vā assa dukkhapaññatti vā’’ti…pe…. Pañcamaṃ.

6. Samiddhilokapañhāsuttaṃ

68. ‘‘‘Loko, loko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, loko vā assa lokapaññatti vā’’ti? Yattha kho, samiddhi, atthi cakkhu, atthi rūpā, atthi cakkhuviññāṇaṃ, atthi cakkhuviññāṇaviññātabbā dhammā, atthi tattha loko vā lokapaññatti vāti…pe… atthi jivhā…pe… atthi mano, atthi dhammā, atthi manoviññāṇaṃ, atthi manoviññāṇaviññātabbā dhammā, atthi tattha loko vā lokapaññatti vā.

‘‘Yattha ca kho, samiddhi, natthi cakkhu, natthi rūpā, natthi cakkhuviññāṇaṃ, natthi cakkhuviññāṇaviññātabbā dhammā, natthi tattha loko vā lokapaññatti vā…pe… natthi jivhā…pe… natthi mano, natthi dhammā, natthi manoviññāṇaṃ, natthi manoviññāṇaviññātabbā dhammā, natthi tattha loko vā lokapaññatti vā’’ti. Chaṭṭhaṃ.

7. Upasenaāsīvisasuttaṃ

69. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca upaseno rājagahe viharanti sītavane sappasoṇḍikapabbhāre. Tena kho pana samayena āyasmato upasenassa kāye āsīviso patito hoti. Atha kho āyasmā upaseno bhikkhū āmantesi – ‘‘etha me, āvuso, imaṃ kāyaṃ mañcakaṃ āropetvā bahiddhā nīharatha. Purāyaṃ kāyo idheva vikirati; seyyathāpi bhusamuṭṭhī’’ti.

Evaṃ vutte, āyasmā sāriputto āyasmantaṃ upasenaṃ etadavoca – ‘‘na kho pana mayaṃ passāma āyasmato upasenassa kāyassa vā aññathattaṃ indriyānaṃ vā vipariṇāmaṃ. Atha ca panāyasmā upaseno evamāha – ‘etha me, āvuso, imaṃ kāyaṃ mañcakaṃ āropetvā bahiddhā nīharatha. Purāyaṃ kāyo idheva vikirati; seyyathāpi bhusamuṭṭhī’’’ti. ‘‘Yassa nūna, āvuso sāriputta, evamassa – ‘ahaṃ cakkhūti vā mama cakkhūti vā…pe… ahaṃ jivhāti vā mama jivhāti vā… ahaṃ manoti vā mama manoti vā’. Tassa, āvuso sāriputta, siyā kāyassa vā aññathattaṃ indriyānaṃ vā vipariṇāmo. Mayhañca kho, āvuso sāriputta, na evaṃ hoti – ‘ahaṃ cakkhūti vā mama cakkhūti vā…pe… ahaṃ jivhāti vā mama jivhāti vā…pe… ahaṃ manoti vā mama manoti vā’. Tassa mayhañca kho, āvuso sāriputta, kiṃ kāyassa vā aññathattaṃ bhavissati, indriyānaṃ vā vipariṇāmo’’ti!

‘‘Tathā hi panāyasmato upasenassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayo susamūhato. Tasmā āyasmato upasenassa na evaṃ hoti – ‘ahaṃ cakkhūti vā mama cakkhūti vā…pe… ahaṃ jivhāti vā mama jivhāti vā…pe… ahaṃ manoti vā mama manoti vā’’’ti. Atha kho te bhikkhū āyasmato upasenassa kāyaṃ mañcakaṃ āropetvā bahiddhā nīhariṃsu. Atha kho āyasmato upasenassa kāyo tattheva vikiri; seyyathāpi bhusamuṭṭhīti. Sattamaṃ.

8. Upavāṇasandiṭṭhikasuttaṃ

70. Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho āyasmā upavāṇo bhagavantaṃ etadavoca – ‘‘‘sandiṭṭhiko dhammo, sandiṭṭhiko dhammo’ti, bhante, vuccati. Kittāvatā nu kho, bhante, sandiṭṭhiko dhammo hoti, akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’’ti?

‘‘Idha pana, upavāṇa, bhikkhu cakkhunā rūpaṃ disvā rūpappaṭisaṃvedī ca hoti rūparāgappaṭisaṃvedī ca. Santañca ajjhattaṃ rūpesu rāgaṃ ‘atthi me ajjhattaṃ rūpesu rāgo’ti pajānāti. Yaṃ taṃ, upavāṇa, bhikkhu cakkhunā rūpaṃ disvā rūpappaṭisaṃvedī ca hoti rūparāgappaṭisaṃvedī ca. Santañca ajjhattaṃ rūpesu rāgaṃ ‘atthi me ajjhattaṃ rūpesu rāgo’ti pajānāti. Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’’ti…pe….

‘‘Puna caparaṃ, upavāṇa, bhikkhu jivhāya rasaṃ sāyitvā rasappaṭisaṃvedī ca hoti rasarāgappaṭisaṃvedī ca. Santañca ajjhattaṃ rasesu rāgaṃ ‘atthi me ajjhattaṃ rasesu rāgo’ti pajānāti. Yaṃ taṃ, upavāṇa, bhikkhu jivhāya rasaṃ sāyitvā rasappaṭisaṃvedī ca hoti rasarāgappaṭisaṃvedī ca. Santañca ajjhattaṃ rasesu rāgaṃ ‘atthi me ajjhattaṃ rasesu rāgo’ti pajānāti. Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’’ti…pe….

‘‘Puna caparaṃ, upavāṇa, bhikkhu manasā dhammaṃ viññāya dhammappaṭisaṃvedī ca hoti dhammarāgappaṭisaṃvedī ca. Santañca ajjhattaṃ dhammesu rāgaṃ ‘atthi me ajjhattaṃ dhammesu rāgo’ti pajānāti. Yaṃ taṃ, upavāṇa, bhikkhu manasā dhammaṃ viññāya dhammappaṭisaṃvedī ca hoti dhammarāgappaṭisaṃvedī ca. Santañca ajjhattaṃ dhammesu rāgaṃ ‘atthi me ajjhattaṃ dhammesu rāgo’ti pajānāti. Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti…pe… paccattaṃ veditabbo viññūhī’’ti…pe….

‘‘Idha pana, upavāṇa, bhikkhu cakkhunā rūpaṃ disvā rūpappaṭisaṃvedī ca hoti, no ca rūparāgappaṭisaṃvedī. Asantañca ajjhattaṃ rūpesu rāgaṃ ‘natthi me ajjhattaṃ rūpesu rāgo’ti pajānāti. Yaṃ taṃ, upavāṇa, bhikkhu cakkhunā rūpaṃ disvā rūpappaṭisaṃvedīhi kho hoti, no ca rūparāgappaṭisaṃvedī. Asantañca ajjhattaṃ rūpesu rāgaṃ ‘natthi me ajjhattaṃ rūpesu rāgo’ti pajānāti. Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti, akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’’ti…pe….

‘‘Puna caparaṃ, upavāṇa, bhikkhu jivhāya rasaṃ sāyitvā rasappaṭisaṃvedīhi kho hoti, no ca rasarāgappaṭisaṃvedī. Asantañca ajjhattaṃ rasesu rāgaṃ ‘natthi me ajjhattaṃ rasesu rāgo’ti pajānāti…pe….

‘‘Puna caparaṃ, upavāṇa, bhikkhu manasā dhammaṃ viññāya dhammappaṭisaṃvedīhi kho hoti, no ca dhammarāgappaṭisaṃvedī. Asantañca ajjhattaṃ dhammesu rāgaṃ ‘natthi me ajjhattaṃ dhammesu rāgo’ti pajānāti. Yaṃ taṃ, upavāṇa, bhikkhu manasā dhammaṃ viññāya dhammappaṭisaṃvedīhi kho hoti, no ca dhammarāgappaṭisaṃvedī. Asantañca ajjhattaṃ dhammesu rāgaṃ ‘natthi me ajjhattaṃ dhammesu rāgo’ti pajānāti. Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti, akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’’ti. Aṭṭhamaṃ.

9. Paṭhamachaphassāyatanasuttaṃ

71. ‘‘Yo hi koci, bhikkhave, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Avusitaṃ tena brahmacariyaṃ, ārakā so imasmā dhammavinayā’’ti.

Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘etthāhaṃ, bhante, anassasaṃ [anassasiṃ (sī.), anassāsaṃ (syā. kaṃ.), anassāsiṃ (pī.)]. Ahañhi, bhante, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmī’’ti.

‘‘Taṃ kiṃ maññasi, bhikkhu, cakkhuṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassasī’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Sādhu, bhikkhu, ettha ca te, bhikkhu, cakkhu ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Esevanto dukkhassa…pe… jivhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassasī’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Sādhu, bhikkhu, ettha ca te, bhikkhu, jivhā ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Esevanto dukkhassa…pe… manaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassasī’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Sādhu, bhikkhu, ettha ca te, bhikkhu, mano ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Esevanto dukkhassā’’ti. Navamaṃ.

10. Dutiyachaphassāyatanasuttaṃ

72. ‘‘Yo hi koci, bhikkhave, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Avusitaṃ tena brahmacariyaṃ, ārakā so imasmā dhammavinayā’’ti.

Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘etthāhaṃ, bhante, anassasaṃ panassasaṃ. Ahañhi, bhante, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmī’’ti.

‘‘Taṃ kiṃ maññasi, bhikkhu, cakkhuṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassasī’’ti?

‘‘Evaṃ, bhante’’.

‘‘Sādhu, bhikkhu, ettha ca te, bhikkhu, cakkhu ‘netaṃ mama, nesohamasmi na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Evaṃ te etaṃ paṭhamaṃ phassāyatanaṃ pahīnaṃ bhavissati āyatiṃ apunabbhavāya…pe….

‘‘Jivhaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassasī’’ti?

‘‘Evaṃ, bhante’’.

‘‘Sādhu, bhikkhu, ettha ca te, bhikkhu, jivhā ‘netaṃ mama, nesohamasmi na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Evaṃ te etaṃ catutthaṃ phassāyatanaṃ pahīnaṃ bhavissati āyatiṃ apunabbhavāya…pe….

‘‘Manaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassasī’’ti?

‘‘Evaṃ, bhante’’.

‘‘Sādhu, bhikkhu, ettha ca te, bhikkhu, mano ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Evaṃ te etaṃ chaṭṭhaṃ phassāyatanaṃ pahīnaṃ bhavissati āyatiṃ apunabbhavāyā’’ti. Dasamaṃ.

11. Tatiyachaphassāyatanasuttaṃ

73. ‘‘Yo hi koci, bhikkhave, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Avusitaṃ tena brahmacariyaṃ, ārakā so imasmā dhammavinayā’’ti.

Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘etthāhaṃ, bhante, anassasaṃ panassasaṃ. Ahañhi, bhante, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmī’’ti.

‘‘Taṃ kiṃ maññasi, bhikkhu, cakkhu niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Sotaṃ… ghānaṃ… jivhā… kāyo… mano nicco vā anicco vā’’ti?

‘‘Anicco, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Evaṃ passaṃ, bhikkhu, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Ekādasamaṃ.

Migajālavaggo sattamo.

Tassuddānaṃ –

Migajālena dve vuttā, cattāro ca samiddhinā;

Upaseno upavāṇo, chaphassāyatanikā tayoti.

8. Gilānavaggo

1. Paṭhamagilānasuttaṃ

74. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘amukasmiṃ, bhante, vihāre aññataro bhikkhu navo appaññāto ābādhiko dukkhito bāḷhagilāno. Sādhu, bhante, bhagavā yena so bhikkhu tenupasaṅkamatu anukampaṃ upādāyā’’ti.

Atha kho bhagavā navavādañca sutvā gilānavādañca, ‘‘appaññāto bhikkhū’’ti iti viditvā yena so bhikkhu tenupasaṅkami. Addasā kho so bhikkhu bhagavantaṃ dūratova āgacchantaṃ. Disvāna mañcake samadhosi [samañcosi (sī.), samatesi (syā. kaṃ.), samañcopi (pī.)]. Atha kho bhagavā taṃ bhikkhuṃ etadavoca – ‘‘alaṃ, bhikkhu, mā tvaṃ mañcake samadhosi. Santimāni āsanāni paññattāni, tatthāhaṃ nisīdissāmī’’ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā taṃ bhikkhuṃ etadavoca – ‘‘kacci te, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamo’’ti?

‘‘Na me, bhante, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo’’ti.

‘‘Kacci te, bhikkhu, na kiñci kukkuccaṃ, na koci vippaṭisāro’’ti?

‘‘Taggha me, bhante, anappakaṃ kukkuccaṃ, anappako vippaṭisāro’’ti.

‘‘Kacci pana taṃ [tvaṃ (sī.), te (syā. kaṃ. ka.)], bhikkhu, attā sīlato upavadatī’’ti?

‘‘Na kho maṃ, bhante, attā sīlato upavadatī’’ti [no hetaṃ bhante (pī. ka.)].

‘‘No ce kira te, bhikkhu, attā sīlato upavadati, atha kiñca [atha kismiñca (sī.), atha bhikkhu kismiñca (syā. kaṃ. pī. ka.)] te kukkuccaṃ ko ca vippaṭisāro’’ti?

‘‘Na khvāhaṃ, bhante, sīlavisuddhatthaṃ bhagavatā dhammaṃ desitaṃ ājānāmī’’ti.

‘‘No ce kira tvaṃ, bhikkhu, sīlavisuddhatthaṃ mayā dhammaṃ desitaṃ ājānāsi, atha kimatthaṃ carahi tvaṃ, bhikkhu, mayā dhammaṃ desitaṃ ājānāsī’’ti?

‘‘Rāgavirāgatthaṃ khvāhaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī’’ti.

‘‘Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, rāgavirāgatthaṃ mayā dhammaṃ desitaṃ ājānāsi. Rāgavirāgattho hi, bhikkhu, mayā dhammo desito. Taṃ kiṃ maññasi bhikkhu, cakkhu niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ…pe… sotaṃ… ghānaṃ… jivhā… kāyo… mano nicco vā anicco vā’’ti?

‘‘Anicco, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Evaṃ passaṃ, bhikkhu, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati…pe… manasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyā’ti pajānātī’’ti.

Idamavoca bhagavā. Attamano so bhikkhu bhagavato bhāsitaṃ abhinandi. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhuno virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti. Paṭhamaṃ.

2. Dutiyagilānasuttaṃ

75. Atha kho aññataro bhikkhu…pe… bhagavantaṃ etadavoca – ‘‘amukasmiṃ, bhante, vihāre aññataro bhikkhu navo appaññāto ābādhiko dukkhito bāḷhagilāno. Sādhu, bhante, bhagavā yena so bhikkhu tenupasaṅkamatu anukampaṃ upādāyā’’ti.

Atha kho bhagavā navavādañca sutvā gilānavādañca, ‘‘appaññāto bhikkhū’’ti iti viditvā yena so bhikkhu tenupasaṅkami. Addasā kho so bhikkhu bhagavantaṃ dūratova āgacchantaṃ. Disvāna mañcake samadhosi. Atha kho bhagavā taṃ bhikkhuṃ etadavoca – ‘‘alaṃ, bhikkhu, mā tvaṃ mañcake samadhosi. Santimāni āsanāni paññattāni, tatthāhaṃ nisīdissāmī’’ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā taṃ bhikkhuṃ etadavoca – ‘‘kacci te, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamo’’ti?

‘‘Na me, bhante, khamanīyaṃ, na yāpanīyaṃ…pe… na kho maṃ [me (sabbattha)], bhante, attā sīlato upavadatī’’ti.

‘‘No ce kira te, bhikkhu, attā sīlato upavadati, atha kiñca te kukkuccaṃ ko ca vippaṭisāro’’ti?

‘‘Na khvāhaṃ, bhante, sīlavisuddhatthaṃ bhagavatā dhammaṃ desitaṃ ājānāmī’’ti.

‘‘No ce kira tvaṃ, bhikkhu, sīlavisuddhatthaṃ mayā dhammaṃ desitaṃ ājānāsi, atha kimatthaṃ carahi tvaṃ, bhikkhu, mayā dhammaṃ desitaṃ ājānāsī’’ti?

‘‘Anupādāparinibbānatthaṃ khvāhaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī’’ti.

‘‘Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, anupādāparinibbānatthaṃ mayā dhammaṃ desitaṃ ājānāsi. Anupādāparinibbānattho hi, bhikkhu, mayā dhammo desito.

‘‘Taṃ kiṃ maññasi, bhikkhu, cakkhu niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ…pe… sotaṃ… ghānaṃ… jivhā… kāyo… mano… manoviññāṇaṃ… manosamphasso… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Evaṃ passaṃ, bhikkhu, sutavā ariyasāvako cakkhusmimpi nibbindati…pe… manasmimpi… manoviññāṇepi… manosamphassepi nibbindati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti.

Idamavoca bhagavā. Attamano so bhikkhu bhagavato bhāsitaṃ abhinandi. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhussa anupādāya āsavehi cittaṃ vimuccīti [vimuccatīti (sabbattha)]. Dutiyaṃ.

3. Rādhaaniccasuttaṃ

76. Atha kho āyasmā rādho…pe… ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti. ‘‘Yaṃ kho, rādha, aniccaṃ tatra te chando pahātabbo. Kiñca, rādha, aniccaṃ tatra te chando pahātabbo? Cakkhu aniccaṃ, rūpā aniccā, cakkhuviññāṇaṃ… cakkhusamphasso… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ. Tatra te chando pahātabbo…pe… jivhā… kāyo… mano anicco. Tatra te chando pahātabbo. Dhammā… manoviññāṇaṃ… manosamphasso… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ. Tatra te chando pahātabbo. Yaṃ kho, rādha, aniccaṃ tatra te chando pahātabbo’’ti. Tatiyaṃ.

4. Rādhadukkhasuttaṃ

77. ‘‘Yaṃ kho, rādha, dukkhaṃ tatra te chando pahātabbo. Kiñca, rādha, dukkhaṃ? Cakkhu kho, rādha, dukkhaṃ. Tatra te chando pahātabbo. Rūpā… cakkhuviññāṇaṃ… cakkhusamphasso… yampidaṃ cakkhusamphassa…pe… adukkhamasukhaṃ vā tampi dukkhaṃ. Tatra te chando pahātabbo…pe… mano dukkho… dhammā… manoviññāṇaṃ… manosamphasso… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ. Tatra te chando pahātabbo. Yaṃ kho, rādha, dukkhaṃ tatra te chando pahātabbo’’ti. Catutthaṃ.

5. Rādhaanattasuttaṃ

78. ‘‘Yo kho, rādha, anattā tatra te chando pahātabbo. Ko ca, rādha, anattā? Cakkhu kho, rādha, anattā. Tatra te chando pahātabbo. Rūpā… cakkhuviññāṇaṃ… cakkhusamphasso… yampidaṃ cakkhusamphassapaccayā…pe… mano anattā… dhammā… manoviññāṇaṃ… manosamphasso… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā. Tatra te chando pahātabbo. Yo kho, rādha, anattā tatra te chando pahātabbo’’ti. Pañcamaṃ.

6. Paṭhamaavijjāpahānasuttaṃ

79. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘atthi nu kho, bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti?

‘‘Atthi kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti.

‘‘Katamo pana, bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti?

‘‘Avijjā kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti.

‘‘Kathaṃ pana, bhante, jānato, kathaṃ passato bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti?

‘‘Cakkhuṃ kho, bhikkhu, aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Rūpe… cakkhuviññāṇaṃ… cakkhusamphassaṃ… yampidaṃ, cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati…pe… manaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Dhamme… manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Evaṃ kho, bhikkhu, jānato evaṃ passato bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti. Chaṭṭhaṃ.

7. Dutiyaavijjāpahānasuttaṃ

80. Atha kho aññataro bhikkhu…pe… etadavoca – ‘‘atthi nu kho, bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti?

‘‘Atthi kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti.

‘‘Katamo pana, bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti?

‘‘Avijjā kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti.

‘‘Kathaṃ pana, bhante, jānato, kathaṃ passato avijjā pahīyati, vijjā uppajjatī’’ti?

‘‘Idha, bhikkhu, bhikkhuno sutaṃ hoti – ‘sabbe dhammā nālaṃ abhinivesāyā’ti. Evañcetaṃ, bhikkhu, bhikkhuno sutaṃ hoti – ‘sabbe dhammā nālaṃ abhinivesāyā’ti. So sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya sabbanimittāni aññato passati, cakkhuṃ aññato passati, rūpe… cakkhuviññāṇaṃ… cakkhusamphassaṃ… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aññato passati…pe… manaṃ aññato passati, dhamme… manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aññato passati. Evaṃ kho, bhikkhu, jānato evaṃ passato bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti. Sattamaṃ.

8. Sambahulabhikkhusuttaṃ

81. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu…pe… ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha no, bhante, aññatitthiyā paribbājakā amhe evaṃ pucchanti – ‘kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī’ti? Evaṃ puṭṭhā mayaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākaroma – ‘dukkhassa kho, āvuso, pariññatthaṃ bhagavati brahmacariyaṃ vussatī’ti. Kacci mayaṃ, bhante, evaṃ puṭṭhā evaṃ byākaramānā vuttavādino ceva bhagavato homa, na ca bhagavantaṃ abhūtena abbhācikkhāma, dhammassa cānudhammaṃ byākaroma, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’’ti?

‘‘Taggha tumhe, bhikkhave, evaṃ puṭṭhā evaṃ byākaramānā vuttavādino ceva me hotha, na ca maṃ abhūtena abbhācikkhatha, dhammassa cānudhammaṃ byākarotha, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Dukkhassa hi, bhikkhave, pariññatthaṃ mayi brahmacariyaṃ vussati. Sace pana vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – ‘katamaṃ pana taṃ, āvuso, dukkhaṃ, yassa pariññāya samaṇe gotame brahmacariyaṃ vussatī’ti? Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha – ‘cakkhu kho, āvuso, dukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussati. Rūpā…pe… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ. Tassa pariññāya bhagavati brahmacariyaṃ vussati…pe… mano dukkho…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ. Tassa pariññāya bhagavati brahmacariyaṃ vussati. Idaṃ kho taṃ, āvuso, dukkhaṃ, tassa pariññāya bhagavati brahmacariyaṃ vussatī’ti. Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthā’’ti. Aṭṭhamaṃ.

9. Lokapañhāsuttaṃ

82. Atha kho aññataro bhikkhu yena bhagavā…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca –

‘‘‘Loko, loko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, lokoti vuccatī’’ti? ‘‘‘Lujjatī’ti kho, bhikkhu, tasmā lokoti vuccati. Kiñca lujjati? Cakkhu kho, bhikkhu, lujjati. Rūpā lujjanti, cakkhuviññāṇaṃ lujjati, cakkhusamphasso lujjati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjati…pe… jivhā lujjati…pe… mano lujjati, dhammā lujjanti, manoviññāṇaṃ lujjati, manosamphasso lujjati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjati. Lujjatīti kho, bhikkhu, tasmā lokoti vuccatī’’ti. Navamaṃ.

10. Phaggunapañhāsuttaṃ

83. Atha kho āyasmā phagguno…pe… ekamantaṃ nisinno kho āyasmā phagguno bhagavantaṃ etadavoca –

‘‘Atthi nu kho, bhante, taṃ cakkhu, yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyya…pe… atthi nu kho, bhante, sā jivhā, yāya jivhāya atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyya…pe… atthi nu kho so, bhante, mano, yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyyā’’ti?

‘‘Natthi kho taṃ, phagguna, cakkhu, yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyya …pe… natthi kho sā, phagguna, jivhā, yāya jivhāya atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyya…pe… natthi kho so, phagguna, mano, yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyyā’’ti. Dasamaṃ.

Gilānavaggo aṭṭhamo.

Tassuddānaṃ –

Gilānena duve vuttā, rādhena apare tayo;

Avijjāya ca dve vuttā, bhikkhu loko ca phaggunoti.

9. Channavaggo

1. Palokadhammasuttaṃ

84. Sāvatthinidānaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘‘Loko, loko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, lokoti vuccatī’’ti? ‘‘Yaṃ kho, ānanda, palokadhammaṃ, ayaṃ vuccati ariyassa vinaye loko. Kiñca, ānanda, palokadhammaṃ? Cakkhu kho, ānanda, palokadhammaṃ, rūpā palokadhammā, cakkhuviññāṇaṃ palokadhammaṃ, cakkhusamphasso palokadhammo, yampidaṃ cakkhusamphassapaccayā…pe… tampi palokadhammaṃ…pe… jivhā palokadhammā, rasā palokadhammā, jivhāviññāṇaṃ palokadhammaṃ, jivhāsamphasso palokadhammo, yampidaṃ jivhāsamphassapaccayā…pe… tampi palokadhammaṃ…pe… mano palokadhammo, dhammā palokadhammā, manoviññāṇaṃ palokadhammaṃ, manosamphasso palokadhammo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi palokadhammaṃ. Yaṃ kho, ānanda, palokadhammaṃ, ayaṃ vuccati ariyassa vinaye loko’’ti. Paṭhamaṃ.

2. Suññatalokasuttaṃ

85. Atha kho āyasmā ānando…pe… bhagavantaṃ etadavoca – ‘‘‘suñño loko, suñño loko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, suñño lokoti vuccatī’’ti? ‘‘Yasmā ca kho, ānanda, suññaṃ attena vā attaniyena vā tasmā suñño lokoti vuccati. Kiñca, ānanda, suññaṃ attena vā attaniyena vā? Cakkhu kho, ānanda, suññaṃ attena vā attaniyena vā. Rūpā suññā attena vā attaniyena vā, cakkhuviññāṇaṃ suññaṃ attena vā attaniyena vā, cakkhusamphasso suñño attena vā attaniyena vā…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā. Yasmā ca kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño lokoti vuccatī’’ti. Dutiyaṃ.

3. Saṃkhittadhammasuttaṃ

86. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti.

‘‘Taṃ kiṃ maññasi, ānanda, cakkhu niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Rūpā niccā vā aniccā vā’’ti?

‘‘Aniccā, bhante’’…pe….

‘‘Cakkhuviññāṇaṃ…pe… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’…pe….

‘‘Jivhā niccā vā aniccā vā’’ti?

‘‘Aniccā, bhante’’…pe….

‘‘Jivhāviññāṇaṃ… jivhāsamphasso…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’…pe….

‘‘Evaṃ passaṃ, ānanda, sutavā ariyasāvako cakkhusmimpi nibbindati…pe… cakkhusamphassepi nibbindati…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Tatiyaṃ.

4. Channasuttaṃ

87. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahācundo āyasmā ca channo gijjhakūṭe pabbate viharanti. Tena kho pana samayena yena āyasmā channo ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahācundo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahācundaṃ etadavoca – ‘‘āyāmāvuso cunda, yenāyasmā channo tenupasaṅkamissāma gilānapucchakā’’ti. ‘‘Evamāvuso’’ti kho āyasmā mahācundo āyasmato sāriputtassa paccassosi.

Atha kho āyasmā ca sāriputto āyasmā ca mahācundo yenāyasmā channo tenupasaṅkamiṃsu; upasaṅkamitvā paññatte āsane nisīdiṃsu. Nisajja kho āyasmā sāriputto āyasmantaṃ channaṃ etadavoca – ‘‘kacci te, āvuso channa, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamo’’ti?

‘‘Na me, āvuso sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo. Seyyathāpi, āvuso, balavā puriso tiṇhena sikharena [khaggena (ka.)] muddhani [muddhānaṃ (sī. syā. kaṃ. pī.)] abhimattheyya [abhimantheyya (sī.)]; evameva kho, āvuso, adhimattā vātā muddhani [muddhānaṃ (sī. syā. kaṃ. pī.)] ūhananti [upahananti (sī. syā. kaṃ. pī. ka.), uhananti (ka.)]. Na me, āvuso, khamanīyaṃ, na yāpanīyaṃ…pe… no paṭikkamo. Seyyathāpi, āvuso, balavā puriso daḷhena varattakkhaṇḍena sīse sīsaveṭhaṃ dadeyya; evameva kho, āvuso, adhimattā sīse sīsavedanā. Na me, āvuso, khamanīyaṃ, na yāpanīyaṃ…pe… no paṭikkamo. Seyyathāpi, āvuso, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya; evameva kho adhimattā vātā kucchiṃ parikantanti. Na me, āvuso, khamanīyaṃ, na yāpanīyaṃ…pe… no paṭikkamo. Seyyathāpi, āvuso, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ; evameva kho, āvuso, adhimatto kāyasmiṃ ḍāho. Na me, āvuso, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo. Satthaṃ, āvuso sāriputta, āharissāmi, nāvakaṅkhāmi [nāpi kaṅkhāmi (ka.)] jīvita’’nti.

‘‘Mā āyasmā channo satthaṃ āharesi. Yāpetāyasmā channo, yāpentaṃ mayaṃ āyasmantaṃ channaṃ icchāma. Sace āyasmato channassa natthi sappāyāni bhojanāni, ahaṃ āyasmato channassa sappāyāni bhojanāni pariyesissāmi. Sace āyasmato channassa natthi sappāyāni bhesajjāni, ahaṃ āyasmato channassa sappāyāni bhesajjāni pariyesissāmi. Sace āyasmato channassa natthi patirūpā upaṭṭhākā, ahaṃ āyasmantaṃ channaṃ upaṭṭhahissāmi. Mā āyasmā channo satthaṃ āharesi. Yāpetāyasmā channo, yāpentaṃ mayaṃ āyasmantaṃ channaṃ icchāmā’’ti.

‘‘Na me, āvuso sāriputta, natthi sappāyāni bhojanāni; atthi me sappāyāni bhojanāni. Napi me natthi sappāyāni bhesajjāni; atthi me sappāyāni bhesajjāni. Napi me natthi patirūpā upaṭṭhākā; atthi me patirūpā upaṭṭhākā. Api ca me, āvuso, satthā pariciṇṇo dīgharattaṃ manāpeneva, no amanāpena. Etañhi, āvuso, sāvakassa patirūpaṃ yaṃ satthāraṃ paricareyya manāpeneva, no amanāpena. ‘Anupavajjaṃ [taṃ anupavajjaṃ (bahūsu)] channo bhikkhu satthaṃ āharissatī’ti – evametaṃ, āvuso sāriputta, dhārehī’’ti.

‘‘Puccheyyāma mayaṃ āyasmantaṃ channaṃ kañcideva [kiñcideva (syā. kaṃ. pī. ka.)] desaṃ, sace āyasmā channo okāsaṃ karoti pañhassa veyyākaraṇāyā’’ti. ‘‘Pucchāvuso sāriputta, sutvā vedissāmā’’ti.

‘‘Cakkhuṃ, āvuso channa, cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassasi…pe… jivhaṃ, āvuso channa, jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassasi…pe… manaṃ, āvuso channa, manoviññāṇaṃ manoviññāṇaviññātabbe dhamme ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassasī’’ti?

‘‘Cakkhuṃ, āvuso sāriputta, cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassāmi…pe… jivhaṃ, āvuso sāriputta, jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassāmi…pe… manaṃ, āvuso sāriputta, manoviññāṇaṃ manoviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassāmī’’ti.

‘‘Cakkhusmiṃ, āvuso channa, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassasi… jivhāya, āvuso channa, jivhāviññāṇe jivhāviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya jivhaṃ jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassasi… manasmiṃ, āvuso channa, manoviññāṇe manoviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassasī’’ti?

‘‘Cakkhusmiṃ, āvuso sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassāmi…pe… jivhāya, āvuso sāriputta, jivhāviññāṇe jivhāviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya jivhaṃ jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassāmi…pe… manasmiṃ, āvuso sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassāmī’’ti.

Evaṃ vutte, āyasmā mahācundo āyasmantaṃ channaṃ etadavoca – ‘‘tasmātiha, āvuso channa, idampi tassa bhagavato sāsanaṃ niccakappaṃ sādhukaṃ manasi kātabbaṃ – ‘nissitassa calitaṃ, anissitassa calitaṃ natthi. Calite asati passaddhi hoti. Passaddhiyā sati nati na hoti. Natiyā asati āgatigati na hoti. Āgatigatiyā asati cutūpapāto na hoti. Cutūpapāte asati nevidha na huraṃ na ubhayamantarena. Esevanto dukkhassā’’’ti.

Atha kho āyasmā ca sāriputto āyasmā ca mahācundo āyasmantaṃ channaṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu. Atha kho āyasmā channo acirapakkantesu tesu āyasmantesu satthaṃ āharesi.

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘āyasmatā, bhante, channena satthaṃ āharitaṃ. Tassa kā gati ko abhisamparāyo’’ti? ‘‘Nanu te, sāriputta, channena bhikkhunā sammukhāyeva anupavajjatā byākatā’’ti? ‘‘Atthi, bhante, pubbavijjanaṃ [pubbaviciraṃ (sī.), pubbavijjhanaṃ (pī.), pubbajiraṃ (ma. ni. 3.394] nāma vajjigāmo. Tatthāyasmato channassa mittakulāni suhajjakulāni upavajjakulānī’’ti. ‘‘Honti hete, sāriputta, channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulāni. Na kho panāhaṃ, sāriputta, ettāvatā saupavajjoti vadāmi. Yo kho, sāriputta, tañca kāyaṃ nikkhipati, aññañca kāyaṃ upādiyati, tamahaṃ saupavajjoti vadāmi. Taṃ channassa bhikkhuno natthi. ‘Anupavajjaṃ channena bhikkhunā satthaṃ āharita’nti – evametaṃ, sāriputta, dhārehī’’ti. Catutthaṃ.

5. Puṇṇasuttaṃ

88. Atha [sāvatthinidānaṃ. atha (?) ma. ni. 3.395 passitabbaṃ] kho āyasmā puṇṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho āyasmā puṇṇo bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti.

‘‘Santi kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. ‘Nandisamudayā dukkhasamudayo, puṇṇā’ti vadāmi…pe… santi kho, puṇṇa, jivhāviññeyyā rasā…pe… santi kho, puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. ‘Nandisamudayā dukkhasamudayo, puṇṇā’ti vadāmi.

‘‘Santi kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandī. ‘Nandinirodhā dukkhanirodho, puṇṇā’ti vadāmi…pe… santi kho, puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandī. ‘Nandinirodhā dukkhanirodho, puṇṇā’ti vadāmi.

‘‘Iminā tvaṃ [iminā ca tvaṃ], puṇṇa, mayā saṃkhittena ovādena ovadito katamasmiṃ [katarasmiṃ (ma. ni. 3.395)] janapade viharissasī’’ti? ‘‘Atthi, bhante, sunāparanto nāma janapado, tatthāhaṃ viharissāmī’’ti.

‘‘Caṇḍā kho, puṇṇa, sunāparantakā manussā; pharusā kho, puṇṇa, sunāparantakā manussā. Sace taṃ, puṇṇa, sunāparantakā manussā akkosissanti paribhāsissanti, tatra te, puṇṇa, kinti bhavissatī’’ti?

‘‘Sace maṃ, bhante, sunāparantakā manussā akkosissanti paribhāsissanti, tatra me evaṃ bhavissati – ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me [maṃ (sabbattha)] nayime pāṇinā pahāraṃ dentī’ti. Evamettha [evammettha (?)], bhagavā, bhavissati; evamettha, sugata, bhavissatī’’ti.

‘‘Sace pana te, puṇṇa, sunāparantakā manussā pāṇinā pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī’’ti?

‘‘Sace me, bhante, sunāparantakā manussā pāṇinā pahāraṃ dassanti, tatra me evaṃ bhavissati – ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me [evammettha (?)] nayime leḍḍunā pahāraṃ dentī’ti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī’’ti.

‘‘Sace pana te, puṇṇa, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī’’ti?

‘‘Sace me, bhante, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tatra me evaṃ bhavissati – ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime daṇḍena pahāraṃ dentī’ti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī’’ti.

‘‘Sace pana puṇṇa, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī’’ti?

‘‘Sace me, bhante, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tatra me evaṃ bhavissati – ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime satthena pahāraṃ dentī’ti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī’’ti.

‘‘Sace pana te, puṇṇa, sunāparantakā manussā satthena pahāraṃ dassanti, tatra pana te, puṇṇa, kinti bhavissatī’’ti?

‘‘Sace me, bhante, sunāparantakā manussā satthena pahāraṃ dassanti, tatra me evaṃ bhavissati – ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ maṃ nayime tiṇhena satthena jīvitā voropentī’ti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī’’ti.

‘‘Sace pana taṃ, puṇṇa, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tatra pana te, puṇṇa, kinti bhavissatī’’ti?

‘‘Sace maṃ, bhante, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tatra me evaṃ bhavissati – ‘santi kho tassa bhagavato sāvakā kāyena ca jīvitena ca aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti, taṃ me idaṃ apariyiṭṭhaññeva satthahārakaṃ laddha’nti. Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī’’ti.

‘‘Sādhu sādhu, puṇṇa! Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapade vatthuṃ. Yassa dāni tvaṃ, puṇṇa, kālaṃ maññasī’’ti.

Atha kho āyasmā puṇṇo bhagavato vacanaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sunāparanto janapado tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sunāparanto janapado tadavasari. Tatra sudaṃ āyasmā puṇṇo sunāparantasmiṃ janapade viharati. Atha kho āyasmā puṇṇo tenevantaravassena pañcamattāni upāsakasatāni paṭivedesi [paṭipādesi (sī. pī.), paṭidesesi (syā. kaṃ.)]. Tenevantaravassena pañcamattāni upāsikāsatāni paṭivedesi. Tenevantaravassena tisso vijjā sacchākāsi. Tenevantaravassena parinibbāyi.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu…pe… ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘yo so, bhante, puṇṇo nāma kulaputto bhagavatā saṃkhittena ovādena ovadito, so kālaṅkato. Tassa kā gati ko abhisamparāyo’’ti?

‘‘Paṇḍito, bhikkhave, puṇṇo kulaputto [kulaputto ahosi (sabbattha)], paccapādi [saccavādī (syā. kaṃ. ka.)] dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ vihesesi [viheṭhesi (sī. syā. kaṃ.)]. Parinibbuto, bhikkhave, puṇṇo kulaputto’’ti. Pañcamaṃ.

6. Bāhiyasuttaṃ

89. Atha kho āyasmā bāhiyo yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho āyasmā bāhiyo bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti.

‘‘Taṃ kiṃ maññasi, bāhiya, cakkhu niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Rūpā niccā vā aniccā vā’’ti?

‘‘Aniccā, bhante’’…pe… cakkhuviññāṇaṃ…pe… cakkhusamphasso…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Evaṃ passaṃ, bāhiya, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti.

Atha kho āyasmā bāhiyo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro ca panāyasmā bāhiyo arahataṃ ahosīti. Chaṭṭhaṃ.

7. Paṭhamaejāsuttaṃ

90. ‘‘Ejā, bhikkhave, rogo, ejā gaṇḍo, ejā sallaṃ. Tasmātiha, bhikkhave, tathāgato anejo viharati vītasallo. Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya ‘anejo vihareyyaṃ [vihareyya (sī. pī. ka.)] vītasallo’ti, cakkhuṃ na maññeyya, cakkhusmiṃ na maññeyya, cakkhuto na maññeyya, cakkhu meti na maññeyya; rūpe na maññeyya, rūpesu na maññeyya, rūpato na maññeyya, rūpā meti na maññeyya; cakkhuviññāṇaṃ na maññeyya, cakkhuviññāṇasmiṃ na maññeyya, cakkhuviññāṇato na maññeyya, cakkhuviññāṇaṃ meti na maññeyya; cakkhusamphassaṃ na maññeyya, cakkhusamphassasmiṃ na maññeyya, cakkhusamphassato na maññeyya, cakkhusamphasso meti na maññeyya. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya.

‘‘Sotaṃ na maññeyya…pe… ghānaṃ na maññeyya…pe… jivhaṃ na maññeyya, jivhāya na maññeyya, jivhāto na maññeyya, jivhā meti na maññeyya; rase na maññeyya…pe… jivhāviññāṇaṃ na maññeyya…pe… jivhāsamphassaṃ na maññeyya…pe… yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya.

‘‘Kāyaṃ na maññeyya…pe… manaṃ na maññeyya, manasmiṃ na maññeyya, manato na maññeyya, mano meti na maññeyya; dhamme na maññeyya…pe… mano viññāṇaṃ…pe… manosamphassaṃ…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya; sabbaṃ na maññeyya, sabbasmiṃ na maññeyya, sabbato na maññeyya, sabbaṃ meti na maññeyya.

‘‘So evaṃ amaññamāno na kiñcipi loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyā’ti pajānātī’’ti. Sattamaṃ.

8. Dutiyaejāsuttaṃ

91. ‘‘Ejā, bhikkhave, rogo, ejā gaṇḍo, ejā sallaṃ. Tasmātiha, bhikkhave, tathāgato anejo viharati vītasallo. Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya ‘anejo vihareyyaṃ vītasallo’ti, cakkhuṃ na maññeyya, cakkhusmiṃ na maññeyya, cakkhuto na maññeyya, cakkhu meti na maññeyya; rūpe na maññeyya… cakkhuviññāṇaṃ… cakkhusamphassaṃ… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya. Yañhi, bhikkhave, maññati, yasmiṃ maññati, yato maññati, yaṃ meti maññati, tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati…pe….

‘‘Jivhaṃ na maññeyya, jivhāya na maññeyya, jivhāto na maññeyya, jivhā meti na maññeyya; rase na maññeyya… jivhāviññāṇaṃ… jivhāsamphassaṃ… yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya. Yañhi, bhikkhave, maññati, yasmiṃ maññati, yato maññati, yaṃ meti maññati, tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati…pe….

‘‘Manaṃ na maññeyya, manasmiṃ na maññeyya, manato na maññeyya, mano meti na maññeyya… manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya. Yañhi, bhikkhave, maññati, yasmiṃ maññati, yato maññati, yaṃ meti maññati, tato taṃ hoti aññathā. Aññathābhāvī bhavasatto loko bhavameva abhinandati.

‘‘Yāvatā, bhikkhave, khandhadhātuāyatanā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṃ meti na maññeyya. So evaṃ amaññamāno na kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Aṭṭhamaṃ.

9. Paṭhamadvayasuttaṃ

92. ‘‘Dvayaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha. Kiñca, bhikkhave, dvayaṃ? Cakkhuñceva rūpā ca, sotañceva saddā ca, ghānañceva gandhā ca, jivhā ceva rasā ca, kāyo ceva phoṭṭhabbā ca, mano ceva dhammā ca – idaṃ vuccati, bhikkhave, dvayaṃ.

‘‘Yo, bhikkhave, evaṃ vadeyya – ‘ahametaṃ dvayaṃ paccakkhāya aññaṃ dvayaṃ paññapessāmī’ti, tassa vācāvatthukamevassa. Puṭṭho ca na sampāyeyya. Uttariñca vighātaṃ āpajjeyya. Taṃ kissa hetu? Yathā taṃ, bhikkhave, avisayasmi’’nti. Navamaṃ.

10. Dutiyadvayasuttaṃ

93. ‘‘Dvayaṃ, bhikkhave, paṭicca viññāṇaṃ sambhoti. Kathañca, bhikkhave, dvayaṃ paṭicca viññāṇaṃ sambhoti? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Cakkhu aniccaṃ vipariṇāmi aññathābhāvi. Rūpā aniccā vipariṇāmino aññathābhāvino. Itthetaṃ dvayaṃ calañceva byathañca aniccaṃ vipariṇāmi aññathābhāvi. Cakkhuviññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi. Yopi hetu yopi paccayo cakkhuviññāṇassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaṃ kho pana, bhikkhave, paccayaṃ paṭicca uppannaṃ cakkhuviññāṇaṃ kuto niccaṃ bhavissati! Yā kho, bhikkhave, imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo, ayaṃ vuccati cakkhusamphasso. Cakkhusamphassopi anicco vipariṇāmī aññathābhāvī. Yopi hetu yopi paccayo cakkhusamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaṃ kho pana, bhikkhave, paccayaṃ paṭicca uppanno cakkhusamphasso kuto nicco bhavissati! Phuṭṭho, bhikkhave, vedeti, phuṭṭho ceteti, phuṭṭho sañjānāti. Itthetepi dhammā calā ceva byathā ca aniccā vipariṇāmino aññathābhāvino. Sotaṃ…pe….

‘‘Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ. Jivhā aniccā vipariṇāmī aññathābhāvī [vipariṇāminī aññathābhāvinī (?)]. Rasā aniccā vipariṇāmino aññathābhāvino. Itthetaṃ dvayaṃ calañceva byathañca aniccaṃ vipariṇāmi aññathābhāvi. Jivhāviññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi. Yopi hetu yopi paccayo jivhāviññāṇassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaṃ kho pana, bhikkhave, paccayaṃ paṭicca uppannaṃ jivhāviññāṇaṃ, kuto niccaṃ bhavissati! Yā kho, bhikkhave, imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo, ayaṃ vuccati jivhāsamphasso. Jivhāsamphassopi anicco vipariṇāmī aññathābhāvī. Yopi hetu yopi paccayo jivhāsamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaṃ kho pana, bhikkhave, paccayaṃ paṭicca uppanno jivhāsamphasso, kuto nicco bhavissati! Phuṭṭho, bhikkhave, vedeti, phuṭṭho ceteti, phuṭṭho sañjānāti. Itthetepi dhammā calā ceva byathā ca aniccā vipariṇāmino aññathābhāvino. Kāyaṃ…pe….

‘‘Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Mano anicco vipariṇāmī aññathābhāvī. Dhammā aniccā vipariṇāmino aññathābhāvino. Itthetaṃ dvayaṃ calañceva byathañca aniccaṃ vipariṇāmi aññathābhāvi. Manoviññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi. Yopi hetu yopi paccayo manoviññāṇassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaṃ kho pana, bhikkhave, paccayaṃ paṭicca uppannaṃ manoviññāṇaṃ, kuto niccaṃ bhavissati! Yā kho, bhikkhave, imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo, ayaṃ vuccati manosamphasso. Manosamphassopi anicco vipariṇāmī aññathābhāvī. Yopi hetu yopi paccayo manosamphassassa uppādāya, sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī. Aniccaṃ kho pana, bhikkhave, paccayaṃ paṭicca uppanno manosamphasso, kuto nicco bhavissati! Phuṭṭho, bhikkhave, vedeti, phuṭṭho ceteti, phuṭṭho sañjānāti. Itthetepi dhammā calā ceva byathā ca aniccā vipariṇāmino aññathābhāvino. Evaṃ kho, bhikkhave, dvayaṃ paṭicca viññāṇaṃ sambhotī’’ti. Dasamaṃ.

Channavaggo navamo.

Tassuddānaṃ –

Palokasuññā saṃkhittaṃ, channo puṇṇo ca bāhiyo;

Ejena ca duve vuttā, dvayehi apare duveti.

10. Saḷavaggo

1. Adantaaguttasuttaṃ

94. Sāvatthinidānaṃ. ‘‘Chayime, bhikkhave, phassāyatanā adantā aguttā arakkhitā asaṃvutā dukkhādhivāhā honti. Katame cha? Cakkhu, bhikkhave, phassāyatanaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti…pe… jivhā, bhikkhave, phassāyatanaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti…pe… mano, bhikkhave, phassāyatanaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti. Ime kho, bhikkhave, cha phassāyatanā adantā aguttā arakkhitā asaṃvutā dukkhādhivāhā honti’’.

‘‘Chayime, bhikkhave, phassāyatanā sudantā suguttā surakkhitā susaṃvutā sukhādhivāhā honti. Katame cha? Cakkhu, bhikkhave, phassāyatanaṃ sudantaṃ suguttaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti…pe… jivhā, bhikkhave, phassāyatanaṃ sudantaṃ suguttaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti…pe… mano, bhikkhave, phassāyatanaṃ sudantaṃ suguttaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti. Ime kho, bhikkhave, cha phassāyatanā sudantā suguttā surakkhitā susaṃvutā sukhādhivāhā hontī’’ti. Idamavoca bhagavā…pe… etadavoca satthā –

‘‘Saḷeva [chaḷeva (ka.)] phassāyatanāni bhikkhavo,

Asaṃvuto yattha dukkhaṃ nigacchati;

Tesañca ye saṃvaraṇaṃ avedisuṃ,

Saddhādutiyā viharantānavassutā.

‘‘Disvāna rūpāni manoramāni,

Athopi disvāna amanoramāni;

Manorame rāgapathaṃ vinodaye,

Na cāppiyaṃ meti manaṃ padosaye.

‘‘Saddañca sutvā dubhayaṃ piyāppiyaṃ,

Piyamhi sadde na samucchito siyā;

Athoppiye dosagataṃ vinodaye,

Na cāppiyaṃ meti manaṃ padosaye.

‘‘Gandhañca ghatvā surabhiṃ manoramaṃ,

Athopi ghatvā asuciṃ akantiyaṃ;

Akantiyasmiṃ paṭighaṃ vinodaye,

Chandānunīto na ca kantiye siyā.

‘‘Rasañca bhotvāna asāditañca sāduṃ,

Athopi bhotvāna asādumekadā;

Sāduṃ rasaṃ nājjhosāya bhuñje,

Virodhamāsādusu nopadaṃsaye.

‘‘Phassena phuṭṭho na sukhena majje [majjhe (syā. kaṃ. pī.)],

Dukkhena phuṭṭhopi na sampavedhe;

Phassadvayaṃ sukhadukkhe upekkhe,

Anānuruddho aviruddha kenaci.

‘‘Papañcasaññā itarītarā narā,

Papañcayantā upayanti saññino;

Manomayaṃ gehasitañca sabbaṃ,

Panujja nekkhammasitaṃ irīyati.

‘‘Evaṃ mano chassu yadā subhāvito,

Phuṭṭhassa cittaṃ na vikampate kvaci;

Te rāgadose abhibhuyya bhikkhavo,

Bhavattha [bhavatha (sī. syā. kaṃ.)] jātimaraṇassa pāragā’’ti. paṭhamaṃ;

2. Mālukyaputtasuttaṃ

95. Atha kho āyasmā mālukyaputto [māluṅkyaputto (sī.)] yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho āyasmā mālukyaputto bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti.

‘‘Ettha dāni, mālukyaputta, kiṃ dahare bhikkhū vakkhāma! Yatra hi nāma tvaṃ, bhikkhu, jiṇṇo vuddho mahallako addhagato vayoanuppatto saṃkhittena ovādaṃ yācasī’’ti.

‘‘Kiñcāpāhaṃ, bhante, jiṇṇo vuddho mahallako addhagato vayoanuppatto. Desetu me, bhante, bhagavā saṃkhittena dhammaṃ, desetu sugato saṃkhittena dhammaṃ, appeva nāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ. Appeva nāmāhaṃ bhagavato bhāsitassa dāyādo assa’’nti.

‘‘Taṃ kiṃ maññasi, mālukyaputta, ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti passeyyanti? Atthi te tattha chando vā rāgo vā pemaṃ vā’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Ye te sotaviññeyyā saddā assutā assutapubbā, na ca suṇāsi, na ca te hoti suṇeyyanti? Atthi te tattha chando vā rāgo vā pemaṃ vā’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Ye te ghānaviññeyyā gandhā aghāyitā aghāyitapubbā, na ca ghāyasi, na ca te hoti ghāyeyyanti? Atthi te tattha chando vā rāgo vā pemaṃ vā’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Ye te jivhāviññeyyā rasā asāyitā asāyitapubbā, na ca sāyasi, na ca te hoti sāyeyyanti? Atthi te tattha chando vā rāgo vā pemaṃ vā’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Ye te kāyaviññeyyā phoṭṭhabbā asamphuṭṭhā asamphuṭṭhapubbā, na ca phusasi, na ca te hoti phuseyyanti? Atthi te tattha chando vā rāgo vā pemaṃ vā’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Ye te manoviññeyyā dhammā aviññātā aviññātapubbā, na ca vijānāsi, na ca te hoti vijāneyyanti? Atthi te tattha chando vā rāgo vā pemaṃ vā’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Ettha ca te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati. Yato kho te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati; tato tvaṃ, mālukyaputta, na tena. Yato tvaṃ, mālukyaputta, na tena; tato tvaṃ, mālukyaputta, na tattha. Yato tvaṃ, mālukyaputta, na tattha; tato tvaṃ, mālukyaputta, nevidha, na huraṃ, na ubhayamantarena. Esevanto dukkhassā’’ti.

‘‘Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi –

‘‘Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhosa [ajjhosāya (sī.)] tiṭṭhati.

‘‘Tassa vaḍḍhanti vedanā, anekā rūpasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.

‘‘Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

‘‘Tassa vaḍḍhanti vedanā, anekā saddasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.

‘‘Gandhaṃ ghatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

‘‘Tassa vaḍḍhanti vedanā, anekā gandhasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.

‘‘Rasaṃ bhotvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

‘‘Tassa vaḍḍhanti vedanā, anekā rasasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.

‘‘Phassaṃ phussa sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

‘‘Tassa vaḍḍhanti vedanā, anekā phassasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.

‘‘Dhammaṃ ñatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

‘‘Tassa vaḍḍhanti vedanā, anekā dhammasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.

‘‘Na so rajjati rūpesu, rūpaṃ disvā paṭissato;

Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

‘‘Yathāssa passato rūpaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.

‘‘Na so rajjati saddesu, saddaṃ sutvā paṭissato;

Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

‘‘Yathāssa suṇato saddaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.

‘‘Na so rajjati gandhesu, gandhaṃ ghatvā paṭissato;

Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

‘‘Yathāssa ghāyato gandhaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.

‘‘Na so rajjati rasesu, rasaṃ bhotvā paṭissato;

Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

‘‘Yathāssa sāyato rasaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.

‘‘Na so rajjati phassesu, phassaṃ phussa paṭissato;

Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

‘‘Yathāssa phusato phassaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbānamuccati.

‘‘Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato;

Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

‘‘Yathāssa jānato dhammaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbānamuccatī’’ti.

‘‘Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti. ‘‘Sādhu sādhu, mālukyaputta! Sādhu kho tvaṃ, mālukyaputta, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi –

‘‘Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhati.

‘‘Tassa vaḍḍhanti vedanā, anekā rūpasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati.…pe….

‘‘Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato;

Virattacitto vedeti, tañca nājjhosa tiṭṭhati.

‘‘Yathāssa vijānato dhammaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbānamuccatī’’ti.

‘‘Imassa kho, mālukyaputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti.

Atha kho āyasmā mālukyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro ca panāyasmā mālukyaputto arahataṃ ahosīti. Dutiyaṃ.

3. Parihānadhammasuttaṃ

96. ‘‘Parihānadhammañca vo, bhikkhave, desessāmi aparihānadhammañca cha ca abhibhāyatanāni. Taṃ suṇātha. Kathañca, bhikkhave, parihānadhammo hoti? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā sarasaṅkappā [akusalā dhammā sarasaṅkappā (syā. kaṃ. pī. ka.) upari āsīvisavagge sattamasutte pana ‘‘ākusalā sarasaṅkappā’’ tveva sabbattha dissati] saṃyojaniyā. Tañce bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti [byantikaroti (pī.) byantiṃ karoti (ka.)] na anabhāvaṃ gameti, veditabbametaṃ, bhikkhave, bhikkhunā – ‘parihāyāmi kusalehi dhammehi’. Parihānañhetaṃ vuttaṃ bhagavatāti…pe….

‘‘Puna caparaṃ, bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti…pe… puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā sarasaṅkappā saṃyojaniyā. Tañce bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, veditabbametaṃ, bhikkhave, bhikkhunā – ‘parihāyāmi kusalehi dhammehi’. Parihānañhetaṃ vuttaṃ bhagavatāti. Evaṃ kho, bhikkhave, parihānadhammo hoti.

‘‘Kathañca, bhikkhave, aparihānadhammo hoti? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā sarasaṅkappā saṃyojaniyā. Tañce bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, veditabbametaṃ, bhikkhave, bhikkhunā – ‘na parihāyāmi kusalehi dhammehi’. Aparihānañhetaṃ vuttaṃ bhagavatāti…pe….

‘‘Puna caparaṃ, bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti…pe… puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā sarasaṅkappā saṃyojaniyā. Tañce bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, veditabbametaṃ, bhikkhave, bhikkhunā – ‘na parihāyāmi kusalehi dhammehi’. Aparihānañhetaṃ vuttaṃ bhagavatāti. Evaṃ kho, bhikkhave, aparihānadhammo hoti.

‘‘Katamāni ca, bhikkhave, cha abhibhāyatanāni? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā nuppajjanti pāpakā akusalā sarasaṅkappā saṃyojaniyā. Veditabbametaṃ, bhikkhave, bhikkhunā – ‘abhibhūtametaṃ āyatanaṃ’. Abhibhāyatanañhetaṃ vuttaṃ bhagavatāti…pe… puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya nuppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Veditabbametaṃ, bhikkhave, bhikkhunā – ‘abhibhūtametaṃ āyatanaṃ’. Abhibhāyatanañhetaṃ vuttaṃ bhagavatāti. Imāni vuccanti, bhikkhave, cha abhibhāyatanānī’’ti. Tatiyaṃ.

4. Pamādavihārīsuttaṃ

97. ‘‘Pamādavihāriñca vo, bhikkhave, desessāmi appamādavihāriñca. Taṃ suṇātha. Kathañca, bhikkhave, pamādavihārī hoti? Cakkhundriyaṃ asaṃvutassa, bhikkhave, viharato cittaṃ byāsiñcati [byāsiccati (sī. syā. kaṃ.)]. Cakkhuviññeyyesu rūpesu tassa byāsittacittassa pāmojjaṃ na hoti. Pāmojje asati pīti na hoti. Pītiyā asati passaddhi na hoti. Passaddhiyā asati dukkhaṃ hoti. Dukkhino cittaṃ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ apātubhāvā pamādavihārī tveva saṅkhaṃ gacchati…pe… jivhindriyaṃ asaṃvutassa, bhikkhave, viharato cittaṃ byāsiñcati jivhāviññeyyesu rasesu, tassa byāsittacittassa…pe… pamādavihārī tveva saṅkhaṃ gacchati…pe… manindriyaṃ asaṃvutassa, bhikkhave, viharato cittaṃ byāsiñcati manoviññeyyesu dhammesu, tassa byāsittacittassa pāmojjaṃ na hoti. Pāmojje asati pīti na hoti. Pītiyā asati passaddhi na hoti. Passaddhiyā asati dukkhaṃ hoti. Dukkhino cittaṃ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ apātubhāvā pamādavihārī tveva saṅkhaṃ gacchati. Evaṃ kho, bhikkhave, pamādavihārī hoti.

‘‘Kathañca, bhikkhave, appamādavihārī hoti? Cakkhundriyaṃ saṃvutassa, bhikkhave, viharato cittaṃ na byāsiñcati cakkhuviññeyyesu rūpesu, tassa abyāsittacittassa pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ viharati. Sukhino cittaṃ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā appamādavihārī tveva saṅkhaṃ gacchati…pe… jivhindriyaṃ saṃvutassa, bhikkhave, viharato cittaṃ na byāsiñcati…pe… appamādavihārī tveva saṅkhaṃ gacchati. Manindriyaṃ saṃvutassa, bhikkhave, viharato cittaṃ na byāsiñcati, manoviññeyyesu dhammesu, tassa abyāsittacittassa pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ viharati. Sukhino cittaṃ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā appamādavihārī tveva saṅkhaṃ gacchati. Evaṃ kho, bhikkhave, appamādavihārī hotī’’ti. Catutthaṃ.

5. Saṃvarasuttaṃ

98. ‘‘Saṃvarañca vo, bhikkhave, desessāmi, asaṃvarañca. Taṃ suṇātha. Kathañca, bhikkhave, asaṃvaro hoti? Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, veditabbametaṃ, bhikkhave, bhikkhunā – ‘parihāyāmi kusalehi dhammehi’. Parihānañhetaṃ vuttaṃ bhagavatāti…pe… santi, bhikkhave, jivhāviññeyyā rasā…pe… santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, veditabbametaṃ, bhikkhave, bhikkhunā – ‘parihāyāmi kusalehi dhammehi’. Parihānañhetaṃ vuttaṃ bhagavatāti. Evaṃ kho, bhikkhave, asaṃvaro hoti.

‘‘Kathañca, bhikkhave, saṃvaro hoti? Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, veditabbametaṃ, bhikkhave, bhikkhunā – ‘na parihāyāmi kusalehi dhammehi’. Aparihānañhetaṃ vuttaṃ bhagavatāti …pe… santi, bhikkhave, jivhāviññeyyā rasā…pe… santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, veditabbametaṃ bhikkhunā – ‘na parihāyāmi kusalehi dhammehi’. Aparihānañhetaṃ vuttaṃ bhagavatāti. Evaṃ kho, bhikkhave, saṃvaro hotī’’ti. Pañcamaṃ.

6. Samādhisuttaṃ

99. ‘‘Samādhiṃ, bhikkhave, bhāvetha. Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? ‘Cakkhu anicca’nti yathābhūtaṃ pajānāti; ‘rūpā aniccā’ti yathābhūtaṃ pajānāti; ‘cakkhuviññāṇaṃ anicca’nti yathābhūtaṃ pajānāti; ‘cakkhusamphasso anicco’ti yathābhūtaṃ pajānāti. ‘Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anicca’nti yathābhūtaṃ pajānāti…pe… ‘mano anicca’nti yathābhūtaṃ pajānāti. Dhammā… manoviññāṇaṃ… manosamphasso… ‘yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anicca’nti yathābhūtaṃ pajānāti. Samādhiṃ, bhikkhave, bhāvetha. Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī’’ti. Chaṭṭhaṃ.

7. Paṭisallānasuttaṃ

100. ‘‘Paṭisallāne [paṭisallānaṃ (sī. pī. ka.), paṭisallīnā (syā. kaṃ.)], bhikkhave, yogamāpajjatha. Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? ‘Cakkhu anicca’nti yathābhūtaṃ pajānāti; ‘rūpā aniccā’ti yathābhūtaṃ pajānāti; ‘cakkhuviññāṇaṃ anicca’nti yathābhūtaṃ pajānāti; ‘cakkhusamphasso anicco’ti yathābhūtaṃ pajānāti. ‘Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anicca’nti yathābhūtaṃ pajānāti…pe… ‘yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampmppi anicca’nti yathābhūtaṃ pajānāti. Paṭisallāne, bhikkhave, yogamāpajjatha. Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṃ pajānātī’’ti. Sattamaṃ.

8. Paṭhamanatumhākaṃsuttaṃ

101. ‘‘Yaṃ [yampi (pī. ka.)], bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Cakkhu, bhikkhave, na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Rūpā na tumhākaṃ. Te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Cakkhuviññāṇaṃ na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Cakkhusamphasso na tumhākaṃ. Taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Sotaṃ na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Saddā na tumhākaṃ. Te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Sotaviññāṇaṃ na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Sotasamphasso na tumhākaṃ. Taṃ pajahatha. So vo pahīnā hitāya sukhāya bhavissati. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Ghānaṃ na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Gandhā na tumhākaṃ. Te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Ghānaviññāṇaṃ na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Ghānasamphasso na tumhākaṃ. Taṃ pajahatha. So vo pahīnā hitāya sukhāya bhavissati. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Jivhā na tumhākaṃ. Taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Rasā na tumhākaṃ. Te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Jivhāviññāṇaṃ na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Jivhāsamphasso na tumhākaṃ. Taṃ pajahatha. So vo pahīnā hitāya sukhāya bhavissati. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati …pe….

Mano na tumhākaṃ. Taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Dhammā na tumhākaṃ. Te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Manoviññāṇaṃ na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Manosamphasso na tumhākaṃ. Taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

‘‘Seyyathāpi, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa – ‘amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotī’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Taṃ kissa hetu’’?

‘‘Na hi no etaṃ, bhante, attā vā attaniyaṃ vā’’ti.

‘‘Evameva kho, bhikkhave, cakkhu na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Rūpā na tumhākaṃ… cakkhuviññāṇaṃ… cakkhusamphasso…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatī’’ti. Aṭṭhamaṃ.

9. Dutiyanatumhākaṃsuttaṃ

102. ‘‘Yaṃ, bhikkhave, na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Cakkhu, bhikkhave, na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Rūpā na tumhākaṃ. Te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Cakkhuviññāṇaṃ na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Cakkhusamphasso na tumhākaṃ. Taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Yampi, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatī’’ti. Navamaṃ.

10. Udakasuttaṃ

103. ‘‘Udako [uddako (sī. pī.)] sudaṃ, bhikkhave, rāmaputto evaṃ vācaṃ bhāsati – ‘idaṃ jātu vedagū, idaṃ jātu sabbajī [sabbaji (pī.)], idaṃ jātu apalikhataṃ gaṇḍamūlaṃ palikhaṇi’nti. Taṃ kho panetaṃ, bhikkhave, udako rāmaputto avedagūyeva samāno ‘vedagūsmī’ti bhāsati, asabbajīyeva samāno ‘sabbajīsmī’ti bhāsati, apalikhataṃyeva gaṇḍamūlaṃ palikhataṃ me ‘gaṇḍamūla’nti bhāsati. Idha kho taṃ, bhikkhave, bhikkhu sammā vadamāno vadeyya – ‘idaṃ jātu vedagū, idaṃ jātu sabbajī, idaṃ jātu apalikhataṃ gaṇḍamūlaṃ palikhaṇi’’’nti.

‘‘Kathañca, bhikkhave, vedagū hoti? Yato kho, bhikkhave, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti; evaṃ kho, bhikkhave, bhikkhu vedagū hoti.

‘‘Kathañca, bhikkhave, bhikkhu sabbajī hoti? Yato kho, bhikkhave, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto hoti; evaṃ kho, bhikkhave, bhikkhu sabbajī hoti.

‘‘Kathañca, bhikkhave, bhikkhuno apalikhataṃ gaṇḍamūlaṃ palikhataṃ hoti? Gaṇḍoti kho, bhikkhave, imassetaṃ cātumahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa. Gaṇḍamūlanti kho, bhikkhave, taṇhāyetaṃ adhivacanaṃ. Yato kho, bhikkhave, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā; evaṃ kho, bhikkhave, bhikkhuno apalikhataṃ gaṇḍamūlaṃ palikhataṃ hoti.

‘‘Udako sudaṃ, bhikkhave, rāmaputto evaṃ vācaṃ bhāsati – ‘idaṃ jātu vedagū, idaṃ jātu sabbajī, idaṃ jātu apalikhataṃ gaṇḍamūlaṃ palikhaṇi’nti. Taṃ kho panetaṃ, bhikkhave, udako rāmaputto avedagūyeva samāno ‘vedagūsmī’ti bhāsati, asabbajīyeva samāno ‘sabbajīsmī’ti bhāsati; apalikhataṃyeva gaṇḍamūlaṃ ‘palikhataṃ me gaṇḍamūla’nti bhāsati. Idha kho taṃ, bhikkhave, bhikkhu sammā vadamāno vadeyya – ‘idaṃ jātu vedagū, idaṃ jātu sabbajī, idaṃ jātu apalikhataṃ gaṇḍamūlaṃ palikhaṇi’’’nti. Dasamaṃ.

Saḷavaggo dasamo.

Tassuddānaṃ –

Dve saṃgayhā parihānaṃ, pamādavihārī ca saṃvaro;

Samādhi paṭisallānaṃ, dve natumhākena uddakoti.

Saḷāyatanavagge dutiyapaṇṇāsako samatto.

Tassa vagguddānaṃ –

Avijjā migajālañca, gilānaṃ channaṃ catutthakaṃ;

Saḷavaggena paññāsaṃ, dutiyo paṇṇāsako ayanti.

Paṭhamasatakaṃ.

11. Yogakkhemivaggo

1. Yogakkhemisuttaṃ

104. Sāvatthinidānaṃ. ‘‘Yogakkhemipariyāyaṃ vo, bhikkhave, dhammapariyāyaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, yogakkhemipariyāyo dhammapariyāyo? Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tesañca pahānāya akkhāsi yogaṃ, tasmā tathāgato ‘yogakkhemī’ti vuccati…pe… santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tesañca pahānāya akkhāsi yogaṃ, tasmā tathāgato ‘yogakkhemī’ti vuccati. Ayaṃ kho, bhikkhave, yogakkhemipariyāyo dhammapariyāyo’’ti. Paṭhamaṃ.

2. Upādāyasuttaṃ

105. ‘‘Kismiṃ nu kho, bhikkhave, sati kiṃ upādāya uppajjati ajjhattaṃ sukhaṃ dukkha’’nti?

‘‘Bhagavaṃmūlakā no, bhante, dhammā…pe….

‘‘Cakkhusmiṃ kho, bhikkhave, sati cakkhuṃ upādāya uppajjati ajjhattaṃ sukhaṃ dukkhaṃ…pe… manasmiṃ sati manaṃ upādāya uppajjati ajjhattaṃ sukhaṃ dukkhaṃ. Taṃ kiṃ maññatha, bhikkhave, cakkhu niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhaṃ dukkha’’nti?

‘‘No hetaṃ bhante’’…pe….

‘‘Jivhā niccā vā aniccā vā’’ti?

‘‘Aniccā, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhaṃ dukkha’’nti?

‘‘No hetaṃ, bhante’’…pe….

‘‘Mano nicco vā anicco vā’’ti?

‘‘Anicco, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhaṃ dukkha’’nti?

‘‘No hetaṃ, bhante’’.

‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati…pe… manasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Dutiyaṃ.

3. Dukkhasamudayasuttaṃ

106. ‘‘Dukkhassa, bhikkhave, samudayañca atthaṅgamañca desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, dukkhassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Ayaṃ dukkhassa samudayo…pe… jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Ayaṃ dukkhassa samudayo…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Ayaṃ kho, bhikkhave, dukkhassa samudayo.

‘‘Katamo ca, bhikkhave, dukkhassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ dukkhassa atthaṅgamo…pe… jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, dukkhassa atthaṅgamo’’ti. Tatiyaṃ.

4. Lokasamudayasuttaṃ

107. ‘‘Lokassa, bhikkhave, samudayañca atthaṅgamañca desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, lokassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho, bhikkhave, lokassa samudayo …pe… jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho, bhikkhave, lokassa samudayo.

‘‘Katamo ca, bhikkhave, lokassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, lokassa atthaṅgamo…pe… jivhañca paṭicca rase ca uppajjati…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, lokassa atthaṅgamo’’ti. Catutthaṃ.

5. Seyyohamasmisuttaṃ

108. ‘‘Kismiṃ nu kho, bhikkhave, sati kiṃ upādāya kiṃ abhinivissa seyyohamasmīti vā hoti, sadisohamasmīti vā hoti, hīnohamasmīti vā hotī’’ti?

‘‘Bhagavaṃmūlakā no, bhante, dhammā.

‘‘Cakkhusmiṃ kho, bhikkhave, sati cakkhuṃ upādāya cakkhuṃ abhinivissa seyyohamasmīti vā hoti, sadisohamasmīti vā hoti, hīnohamasmīti vā hoti…pe… jivhāya sati…pe… manasmiṃ sati manaṃ upādāya manaṃ abhinivissa seyyohamasmīti vā hoti, sadisohamasmīti vā hoti, hīnohamasmīti vā hoti. Taṃ kiṃ maññatha, bhikkhave, cakkhu niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya seyyohamasmīti vā assa, sadisohamasmīti vā assa, hīnohamasmīti vā assā’’ti?

‘‘No hetaṃ, bhante’’…pe… jivhā… kāyo nicco vā anicco vā’’ti?

‘‘Anicco, bhante’’…pe….

‘‘Mano nicco vā anicco vā’’ti?

‘‘Anicco, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya seyyohamasmīti vā assa, sadisohamasmīti vā assa, hīnohamasmīti vā assā’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati…pe… manasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Pañcamaṃ.

6. Saṃyojaniyasuttaṃ

109. ‘‘Saṃyojaniye ca, bhikkhave, dhamme desessāmi saṃyojanañca. Taṃ suṇātha. Katame ca, bhikkhave, saṃyojaniyā dhammā, katamañca saṃyojanaṃ? Cakkhuṃ, bhikkhave, saṃyojaniyo dhammo. Yo tattha chandarāgo, taṃ tattha saṃyojanaṃ…pe… jivhā saṃyojaniyo dhammo…pe… mano saṃyojaniyo dhammo. Yo tattha chandarāgo, taṃ tattha saṃyojanaṃ. Ime vuccanti, bhikkhave, saṃyojaniyā dhammā, idaṃ saṃyojana’’nti. Chaṭṭhaṃ.

7. Upādāniyasuttaṃ

110. ‘‘Upādāniye ca, bhikkhave, dhamme desessāmi upādānañca. Taṃ suṇātha. Katame ca, bhikkhave, upādāniyā dhammā, katamañca upādānaṃ? Cakkhuṃ, bhikkhave, upādāniyo dhammo. Yo tattha chandarāgo, taṃ tattha upādānaṃ…pe… jivhā upādāniyo dhammo…pe… mano upādāniyo dhammo. Yo tattha chandarāgo, taṃ tattha upādānaṃ. Ime vuccanti, bhikkhave, upādāniyā dhammā, idaṃ upādāna’’nti. Sattamaṃ.

8. Ajjhattikāyatanaparijānanasuttaṃ

111. ‘‘Cakkhuṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… manaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Cakkhuñca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya…pe… jivhaṃ… kāyaṃ… manaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Aṭṭhamaṃ.

9. Bāhirāyatanaparijānanasuttaṃ

112. ‘‘Rūpe, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Sadde… gandhe… rase… phoṭṭhabbe… dhamme anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Rūpe ca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Sadde… gandhe… rase… phoṭṭhabbe… dhamme abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Navamaṃ.

10. Upassutisuttaṃ

113. Ekaṃ samayaṃ bhagavā nātike [ñātike (sī. syā. kaṃ.)] viharati giñjakāvasathe. Atha kho bhagavā rahogato paṭisallīno imaṃ dhammapariyāyaṃ abhāsi – ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Jivhañca paṭicca rase ca uppajjati…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti’’.

‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti…pe… jivhañca paṭicca rase ca uppajjati…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti.

Tena kho pana samayena aññataro bhikkhu bhagavato upassuti [upassutiṃ (sī. ka.)] ṭhito hoti. Addasā kho bhagavā taṃ bhikkhuṃ upassuti ṭhitaṃ. Disvāna taṃ bhikkhuṃ etadavoca – ‘‘assosi no tvaṃ, bhikkhu, imaṃ dhammapariyāya’’nti? ‘‘Evaṃ, bhante’’. ‘‘Uggaṇhāhi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ. Pariyāpuṇāhi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ. Dhārehi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ. Atthasaṃhitoyaṃ, bhikkhu, dhammapariyāyo ādibrahmacariyako’’ti. Dasamaṃ.

Yogakkhemivaggo ekādasamo.

Tassuddānaṃ –

Yogakkhemi upādāya, dukkhaṃ loko ca seyyo ca;

Saṃyojanaṃ upādānaṃ, dve parijānaṃ upassutīti.

12. Lokakāmaguṇavaggo

1. Paṭhamamārapāsasuttaṃ

114. ‘‘Santi, bhikkhave, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce, bhikkhu, abhinandati abhivadati ajjhosāya tiṭṭhati – ayaṃ vuccati, bhikkhave, bhikkhu āvāsagato mārassa, mārassa vasaṃ gato [vasagato (sī. aṭṭha. syā. aṭṭha.)], paṭimukkassa mārapāso. Baddho so mārabandhanena yathākāmakaraṇīyo pāpimato…pe….

‘‘Santi, bhikkhave, jivhāviññeyyā rasā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati – ayaṃ vuccati, bhikkhave, bhikkhu āvāsagato mārassa, mārassa vasaṃ gato, paṭimukkassa mārapāso. Baddho so mārabandhanena…pe….

‘‘Santi, bhikkhave, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati – ayaṃ vuccati, bhikkhave, bhikkhu āvāsagato mārassa, mārassa vasaṃ gato, paṭimukkassa mārapāso. Baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.

‘‘Santi ca kho, bhikkhave, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati – ayaṃ vuccati, bhikkhave, bhikkhu nāvāsagato mārassa, na mārassa vasaṃ gato, ummukkassa mārapāso. Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato…pe….

‘‘Santi, bhikkhave, jivhāviññeyyā rasā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati – ayaṃ vuccati, bhikkhave, bhikkhu nāvāsagato mārassa, na mārassa vasaṃ gato, ummukkassa mārapāso. Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato…pe….

‘‘Santi, bhikkhave, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati – ayaṃ vuccati, bhikkhave, bhikkhu nāvāsagato mārassa, na mārassa vasaṃ gato, ummukkassa mārapāso. Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato’’ti. Paṭhamaṃ.

2. Dutiyamārapāsasuttaṃ

115. ‘‘Santi, bhikkhave, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati – ayaṃ vuccati, bhikkhave, bhikkhu baddho cakkhuviññeyyesu rūpesu, āvāsagato mārassa, mārassa vasaṃ gato, paṭimukkassa mārapāso. Baddho so mārabandhanena yathākāmakaraṇīyo pāpimato…pe….

‘‘Santi, bhikkhave, jivhāviññeyyā rasā…pe… santi, bhikkhave, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati – ayaṃ vuccati, bhikkhave, bhikkhu baddho manoviññeyyesu dhammesu, āvāsagato mārassa, mārassa vasaṃ gato, paṭimukkassa mārapāso. Baddho so mārabandhanena yathākāmakaraṇīyo pāpimato…pe….

‘‘Santi ca kho, bhikkhave, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati – ayaṃ vuccati, bhikkhave, bhikkhu mutto cakkhuviññeyyehi rūpehi, nāvāsagato mārassa, na mārassa vasaṃ gato, ummukkassa mārapāso. Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato…pe….

‘‘Santi, bhikkhave, jivhāviññeyyā rasā…pe… santi, bhikkhave, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati – ayaṃ vuccati, bhikkhave, bhikkhu mutto manoviññeyyehi dhammehi, nāvāsagato mārassa, na mārassa vasaṃ gato, ummukkassa mārapāso. Mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato’’ti. Dutiyaṃ.

3. Lokantagamanasuttaṃ

116. ‘‘Nāhaṃ, bhikkhave, gamanena lokassa antaṃ ñāteyyaṃ, daṭṭheyyaṃ [diṭṭheyyaṃ (syā. kaṃ. ka.)], patteyyanti vadāmi. Na ca panāhaṃ, bhikkhave, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī’’ti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi. Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi – ‘‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘nāhaṃ, bhikkhave, gamanena lokassa antaṃ ñāteyyaṃ, daṭṭheyyaṃ, patteyyanti vadāmi. Na ca panāhaṃ, bhikkhave, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī’ti. Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’’ti?

Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmā’’ti.

Atha kho te bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ –

‘‘Idaṃ kho no, āvuso ānanda, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘nāhaṃ, bhikkhave, gamanena lokassa antaṃ ñāteyyaṃ, daṭṭheyyaṃ, patteyyanti vadāmi. Na ca panāhaṃ, bhikkhave, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī’ti. Tesaṃ no, āvuso, amhākaṃ acirapakkantassa bhagavato etadahosi – ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – nāhaṃ, bhikkhave, gamanena lokassa antaṃ ñāteyyaṃ, daṭṭheyyaṃ, patteyyanti vadāmi. Na ca panāhaṃ, bhikkhave, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmīti. Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ti? Tesaṃ no, āvuso, amhākaṃ etadahosi – ‘ayaṃ kho, āvuso, āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmā’ti. Vibhajatāyasmā ānando’’ti.

‘‘Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva, mūlaṃ atikkammeva, khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya; evaṃ sampadamidaṃ āyasmantānaṃ satthari sammukhībhūte taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha [maññetha (pī. ka.)]. So hāvuso, bhagavā jānaṃ jānāti, passaṃ passati – cakkhubhūto, ñāṇabhūto, dhammabhūto, brahmabhūto, vattā, pavattā, atthassa ninnetā, amatassa dātā, dhammassāmī, tathāgato. So ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyātha. Yathā vo bhagavā byākareyya tathā vo dhāreyyāthā’’ti.

‘‘Addhāvuso ānanda, bhagavā jānaṃ jānāti, passaṃ passati – cakkhubhūto, ñāṇabhūto, dhammabhūto, brahmabhūto, vattā, pavattā, atthassa ninnetā, amatassa dātā, dhammassāmī, tathāgato. So ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyāma. Yathā no bhagavā byākareyya tathā naṃ dhāreyyāma. Api cāyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā ānando agaruṃ karitvā’’ti.

‘‘Tenahāvuso, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca –

‘‘Yaṃ kho vo, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘nāhaṃ, bhikkhave, gamanena lokassa antaṃ ñāteyyaṃ, daṭṭheyyaṃ, patteyyanti vadāmi. Na ca panāhaṃ, bhikkhave, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī’ti, imassa khvāhaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi. Yena kho, āvuso, lokasmiṃ lokasaññī hoti lokamānī – ayaṃ vuccati ariyassa vinaye loko. Kena cāvuso, lokasmiṃ lokasaññī hoti lokamānī? Cakkhunā kho, āvuso, lokasmiṃ lokasaññī hoti lokamānī. Sotena kho, āvuso… ghānena kho, āvuso… jivhāya kho, āvuso, lokasmiṃ lokasaññī hoti lokamānī. Kāyena kho, āvuso… manena kho, āvuso, lokasmiṃ lokasaññī hoti lokamānī. Yena kho, āvuso, lokasmiṃ lokasaññī hoti lokamānī – ayaṃ vuccati ariyassa vinaye loko. Yaṃ kho vo, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘nāhaṃ, bhikkhave, gamanena lokassa antaṃ ñāteyyaṃ, daṭṭheyyaṃ, patteyyanti vadāmi. Na ca panāhaṃ, bhikkhave, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī’ti, imassa khvāhaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha. Yathā vo bhagavā byākaroti tathā naṃ dhāreyyāthā’’ti.

‘‘Evamāvuso’’ti kho te bhikkhū āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

‘‘Yaṃ kho no, bhante, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘nāhaṃ, bhikkhave, gamanena lokassa antaṃ ñāteyyaṃ, daṭṭheyyaṃ, patteyyanti vadāmi. Na ca panāhaṃ, bhikkhave, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī’ti. Tesaṃ no, bhante, amhākaṃ acirapakkantassa bhagavato etadahosi – ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – nāhaṃ, bhikkhave, gamanena lokassa antaṃ ñāteyyaṃ, daṭṭheyyaṃ, patteyyanti vadāmi. Na ca panāhaṃ, bhikkhave, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī’ti. Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti? Tesaṃ no, bhante, amhākaṃ etadahosi – ‘ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmā’ti. Atha kho mayaṃ, bhante, yenāyasmā ānando tenupasaṅkamimha; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipucchimha. Tesaṃ no, bhante, āyasmatā ānandena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto’’ti.

‘‘Paṇḍito, bhikkhave, ānando; mahāpañño, bhikkhave, ānando! Maṃ cepi tumhe, bhikkhave, etamatthaṃ paṭipuccheyyātha, ahampi taṃ evamevaṃ byākareyyaṃ yathā taṃ ānandena byākataṃ. Eso cevetassa attho, evañca naṃ dhāreyyāthā’’ti. Tatiyaṃ.

4. Kāmaguṇasuttaṃ

117. ‘‘Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – ‘yeme pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra me cittaṃ bahulaṃ gacchamānaṃ gaccheyya paccuppannesu vā appaṃ vā anāgatesu’. Tassa mayhaṃ, bhikkhave, etadahosi – ‘yeme pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra me attarūpena appamādo sati cetaso ārakkho karaṇīyo’. Tasmātiha, bhikkhave, tumhākampi ye te pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra vo cittaṃ bahulaṃ gacchamānaṃ gaccheyya paccuppannesu vā appaṃ vā anāgatesu. Tasmātiha, bhikkhave, tumhākampi ye te pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra vo attarūpehi appamādo sati cetaso ārakkho karaṇīyo. Tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe…pe… yattha jivhā ca nirujjhati, rasasaññā ca nirujjhati, se āyatane veditabbe…pe… yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’’ti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi – ‘‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe…pe… yattha jivhā ca nirujjhati, rasasaññā ca nirujjhati, se āyatane veditabbe…pe… yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti. Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’’ti?

Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmā’’ti.

Atha kho te bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ –

‘‘Idaṃ kho no, āvuso ānanda, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe…pe… yattha jivhā ca nirujjhati, rasasaññā ca nirujjhati, se āyatane veditabbe…pe… yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti. Tesaṃ no, āvuso, amhākaṃ acirapakkantassa bhagavato etadahosi – ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe…pe… yattha jivhā ca nirujjhati, rasasaññā ca nirujjhati se āyatane veditabbe…pe… yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti. Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti? Tesaṃ no, āvuso, amhākaṃ etadahosi – ‘ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmā’ti. Vibhajatāyasmā ānando’’ti.

‘‘Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa…pe… vibhajatāyasmā ānando agaruṃ karitvāti.

‘‘Tenahāvuso, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca –

‘‘Yaṃ kho vo, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe…pe… yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti. Imassa khvāhaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi. Saḷāyatananirodhaṃ no etaṃ, āvuso, bhagavatā sandhāya bhāsitaṃ – ‘tasmātiha, bhikkhave, se āyatane veditabbe, yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe…pe… yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti. Ayaṃ kho, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe…pe… yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti. Imassa khvāhaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamatha; upasaṅkamitvā etamatthaṃ puccheyyātha. Yathā vo bhagavā byākaroti tathā naṃ dhāreyyāthā’’ti.

‘‘Evamāvuso’’ti kho te bhikkhū āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

‘‘Yaṃ kho no, bhante, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe…pe… yattha jivhā ca nirujjhati, rasasaññā ca nirujjhati, se āyatane veditabbe…pe… yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti, tesaṃ no, bhante, amhākaṃ acirapakkantassa bhagavato etadahosi – ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – tasmātiha, bhikkhave, se āyatane veditabbe yattha cakkhu ca nirujjhati, rūpasaññā ca nirujjhati, se āyatane veditabbe…pe… yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti. ‘Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ti? Tesaṃ no, bhante, amhākaṃ etadahosi – ‘ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmā’ti. Atha kho mayaṃ, bhante, yenāyasmā ānando tenupasaṅkamimha; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipucchimha. Tesaṃ no, bhante, āyasmatā ānandena imehi ākārehi, imehi padehi, imehi byañjanehi attho vibhatto’’ti.

‘‘Paṇḍito, bhikkhave, ānando; mahāpañño, bhikkhave, ānando! Maṃ cepi tumhe, bhikkhave, etamatthaṃ paṭipuccheyyātha, ahampi taṃ evamevaṃ byākareyyaṃ yathā taṃ ānandena byākataṃ. Eso cevetassa attho. Evañca naṃ dhāreyyāthā’’ti. Catutthaṃ.

5. Sakkapañhasuttaṃ

118. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti?

‘‘Santi kho, devānaminda, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno, devānaminda, bhikkhu no parinibbāyati…pe….

‘‘Santi kho, devānaminda, jivhāviññeyyā rasā…pe… santi kho, devānaminda, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno, devānaminda, bhikkhu no parinibbāyati. Ayaṃ kho, devānaminda, hetu, ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti.

‘‘Santi ca kho, devānaminda, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti, na tadupādānaṃ. Anupādāno, devānaminda, bhikkhu parinibbāyati…pe….

‘‘Santi kho, devānaminda, jivhāviññeyyā rasā…pe… santi kho, devānaminda, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. Anupādāno, devānaminda, bhikkhu parinibbāyati. Ayaṃ kho, devānaminda, hetu, ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti. Pañcamaṃ.

6. Pañcasikhasuttaṃ

119. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho pañcasikho gandhabbadevaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho pañcasikho gandhabbadevaputto bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti? ‘‘Santi kho, pañcasikha, cakkhuviññeyyā rūpā…pe… santi kho, pañcasikha, manoviññeyyā dhammā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno, pañcasikha, bhikkhu no parinibbāyati. Ayaṃ kho, pañcasikha, hetu, ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti’’.

‘‘Santi ca kho, pañcasikha, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā…pe… santi kho, pañcasikha, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti, na tadupādānaṃ. Anupādāno, pañcasikha, bhikkhu parinibbāyati. Ayaṃ kho, pañcasikha, hetu, ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti. Chaṭṭhaṃ.

7. Sāriputtasaddhivihārikasuttaṃ

120. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññataro bhikkhu yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu āyasmantaṃ sāriputtaṃ etadavoca – ‘‘saddhivihāriko, āvuso sāriputta, bhikkhu sikkhaṃ paccakkhāya hīnāyāvatto’’ti.

‘‘Evametaṃ, āvuso, hoti indriyesu aguttadvārassa, bhojane amattaññuno, jāgariyaṃ ananuyuttassa. ‘So vatāvuso, bhikkhu indriyesu aguttadvāro bhojane amattaññū jāgariyaṃ ananuyutto yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ santānessatī’ti netaṃ ṭhānaṃ vijjati. ‘So vatāvuso, bhikkhu indriyesu guttadvāro, bhojane mattaññū, jāgariyaṃ anuyutto yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ santānessatī’ti ṭhānametaṃ vijjati.

‘‘Kathañcāvuso, indriyesu guttadvāro hoti? Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho, āvuso, indriyesu guttadvāro hoti.

‘‘Kathañcāvuso, bhojane mattaññū hoti? Idhāvuso, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti – ‘neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cā’ti. Evaṃ kho, āvuso, bhojane mattaññū hoti.

‘‘Kathañcāvuso, jāgariyaṃ anuyutto hoti? Idhāvuso, bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno, uṭṭhānasaññaṃ manasi karitvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ kho, āvuso, jāgariyaṃ anuyutto hoti. Tasmātihāvuso, evaṃ sikkhitabbaṃ – ‘indriyesu guttadvārā bhavissāma, bhojane mattaññuno, jāgariyaṃ anuyuttā’ti. Evañhi vo, āvuso, sikkhitabba’’nti. Sattamaṃ.

8. Rāhulovādasuttaṃ

121. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘paripakkā kho rāhulassa vimuttiparipācaniyā dhammā; yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyya’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ rāhulaṃ āmantesi – ‘‘gaṇhāhi, rāhula, nisīdanaṃ. Yena andhavanaṃ tenupasaṅkamissāma divāvihārāyā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā rāhulo bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi.

Tena kho pana samayena anekāni devatāsahassāni bhagavantaṃ anubandhāni honti – ‘‘ajja bhagavā āyasmantaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vinessatī’’ti. Atha kho bhagavā andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Āyasmāpi kho rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca –

‘‘Taṃ kiṃ maññasi, rāhula, cakkhu niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’. ( ) [(taṃ kiṃ maññasi) evamitaresupi (ma. ni. 3.416-417)]

‘‘Rūpā niccā vā aniccā vā’’ti?

‘‘Aniccā, bhante’’…pe….

‘‘Cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’…pe….

‘‘Cakkhusamphasso nicco vā anicco vā’’ti?

‘‘Anicco, bhante’’…pe….

‘‘Yampidaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ, saññāgataṃ, saṅkhāragataṃ, viññāṇagataṃ, tampi niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’…pe….

‘‘Jivhā niccā vā aniccā vā’’ti?

‘‘Aniccā, bhante’’…pe….

‘‘Jivhāviññāṇaṃ niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’…pe….

‘‘Jivhāsamphasso nicco vā anicco vā’’ti?

‘‘Anicco, bhante’’…pe….

‘‘Yampidaṃ jivhāsamphassapaccayā uppajjati vedanāgataṃ, saññāgataṃ, saṅkhāragataṃ, viññāṇagataṃ, tampi niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’…pe….

‘‘Mano nicco vā anicco vā’’ti?

‘‘Anicco, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Dhammā niccā vā aniccā vā’’ti?

‘‘Aniccā, bhante’’…pe….

‘‘Manoviññāṇaṃ niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’…pe….

‘‘Manosamphasso nicco vā anicco vā’’ti?

‘‘Anicco, bhante’’…pe….

‘‘Yampidaṃ manosamphassapaccayā uppajjati vedanāgataṃ, saññāgataṃ, saṅkhāragataṃ, viññāṇagataṃ, tampi niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmimpi nibbindati…pe… jivhāyapi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmimpi nibbindati…pe….

‘‘Manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti.

Idamavoca bhagavā. Attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandi. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaṃ vimucci. Anekānañca devatāsahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti. Aṭṭhamaṃ.

9. Saṃyojaniyadhammasuttaṃ

122. ‘‘Saṃyojaniye ca, bhikkhave, dhamme desessāmi saṃyojanañca. Taṃ suṇātha. Katame ca, bhikkhave, saṃyojaniyā dhammā, katamañca saṃyojanaṃ? Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime vuccanti, bhikkhave, saṃyojaniyā dhammā. Yo tattha chandarāgo, taṃ tattha saṃyojanaṃ…pe… santi, bhikkhave, jivhāviññeyyā rasā…pe… santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime vuccanti, bhikkhave, saṃyojaniyā dhammā. Yo tattha chandarāgo taṃ tattha saṃyojana’’nti. Navamaṃ.

10. Upādāniyadhammasuttaṃ

123. ‘‘Upādāniye ca, bhikkhave, dhamme desessāmi upādānañca. Taṃ suṇātha. Katame ca, bhikkhave, upādāniyā dhammā, katamañca upādānaṃ? Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime vuccanti, bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo, taṃ tattha upādānaṃ…pe… santi, bhikkhave, jivhāviññeyyā rasā…pe… santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime vuccanti, bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taṃ tattha upādāna’’nti. Dasamaṃ.

Lokakāmaguṇavaggo dvādasamo.

Tassuddānaṃ

Mārapāsena dve vuttā, lokakāmaguṇena ca;

Sakko pañcasikho ceva, sāriputto ca rāhulo;

Saṃyojanaṃ upādānaṃ, vaggo tena pavuccatīti.

13. Gahapativaggo

1. Vesālīsuttaṃ

124. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho uggo gahapati vesāliko yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggo gahapati vesāliko bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti?

‘‘Santi kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno, gahapati, bhikkhu no parinibbāyati…pe… santi kho, gahapati, jivhāviññeyyā rasā…pe… santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno, gahapati, bhikkhu no parinibbāyati. Ayaṃ kho, gahapati, hetu, ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti.

‘‘Santi ca kho, gahapati, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti, na tadupādānaṃ. Anupādāno, gahapati, bhikkhu parinibbāyati…pe… santi kho, gahapati, jivhāviññeyyā rasā…pe… santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato. Na tannissitaṃ viññāṇaṃ hoti, na tadupādānaṃ. Anupādāno, gahapati, bhikkhu parinibbāyati. Ayaṃ kho, gahapati, hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti. Paṭhamaṃ.

2. Vajjīsuttaṃ

125. Ekaṃ samayaṃ bhagavā vajjīsu viharati hatthigāme. Atha kho uggo gahapati hatthigāmako yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggo gahapati hatthigāmako bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu ko paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana, bhante hetu ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti? (Yathā purimasuttantaṃ, evaṃ vitthāretabbaṃ). Ayaṃ kho, gahapati, hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantīti. Dutiyaṃ.

3. Nāḷandasuttaṃ

126. Ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane. Atha kho, upāli gahapati, yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho, upāli gahapati, bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti? (Yathā purimasuttantaṃ, evaṃ vitthāretabbaṃ). Ayaṃ kho, gahapati, hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantīti. Tatiyaṃ.

4. Bhāradvājasuttaṃ

127. Ekaṃ samayaṃ āyasmā piṇḍolabhāradvājo kosambiyaṃ viharati ghositārāme. Atha kho rājā udeno yenāyasmā piṇḍolabhāradvājo tenupasaṅkami; upasaṅkamitvā āyasmatā piṇḍolabhāradvājena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā udeno āyasmantaṃ piṇḍolabhāradvājaṃ etadavoca – ‘‘ko nu kho, bho bhāradvāja, hetu ko paccayo yenime daharā bhikkhū susū [susu (sī. ka.)] kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti, addhānañca āpādentī’’ti? ‘‘Vuttaṃ kho etaṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘etha tumhe, bhikkhave, mātumattīsu mātucittaṃ upaṭṭhapetha, bhaginimattīsu bhaginicittaṃ upaṭṭhapetha, dhītumattīsu dhītucittaṃ upaṭṭhapethā’ti. Ayaṃ kho, mahārāja, hetu, ayaṃ paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti, addhānañca āpādentī’’ti.

‘‘Lolaṃ [loḷaṃ (syā. kaṃ.)] kho, bho bhāradvāja, cittaṃ. Appekadā mātumattīsupi lobhadhammā uppajjanti, bhaginimattīsupi lobhadhammā uppajjanti, dhītumattīsupi lobhadhammā uppajjanti. Atthi nu kho, bho bhāradvāja, añño ca hetu, añño ca paccayo yenime daharā bhikkhū susū kāḷakesā…pe… addhānañca āpādentī’’ti?

‘‘Vuttaṃ kho etaṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘etha tumhe, bhikkhave, imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhatha – atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru [nahāru (sī. syā. kaṃ. pī.)] aṭṭhi aṭṭhimiñjaṃ [aṭṭhimiñjā (sī.)] vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta’nti. Ayampi kho, mahārāja, hetu, ayaṃ paccayo yenime daharā bhikkhū susū kāḷakesā…pe… addhānañca āpādentī’’ti. ‘‘Ye te, bho bhāradvāja, bhikkhū bhāvitakāyā bhāvitasīlā bhāvitacittā bhāvitapaññā, tesaṃ taṃ sukaraṃ hoti. Ye ca kho te, bho bhāradvāja, bhikkhū abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā, tesaṃ taṃ dukkaraṃ hoti. Appekadā, bho bhāradvāja, asubhato manasi karissāmīti [manasi karissāmāti (sī. syā. kaṃ. pī.)] subhatova [subhato vā (sī.), subhato ca (syā. kaṃ.)] āgacchati. Atthi nu kho, bho bhāradvāja, añño ca kho hetu añño ca paccayo yenime daharā bhikkhū susū kāḷakesā…pe… addhānañca āpādentī’’ti?

‘‘Vuttaṃ kho etaṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘etha tumhe, bhikkhave, indriyesu guttadvārā viharatha. Cakkhunā rūpaṃ disvā mā nimittaggāhino ahuvattha, mānubyañjanaggāhino. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjatha. Rakkhatha cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjatha. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya mā nimittaggāhino ahuvattha, mānubyañjanaggāhino. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjatha. Rakkhatha manindriyaṃ; manindriye saṃvaraṃ āpajjathā’ti. Ayampi kho, mahārāja, hetu ayaṃ paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti, addhānañca āpādentī’’ti.

‘‘Acchariyaṃ, bho bhāradvāja; abbhutaṃ, bho bhāradvāja! Yāva subhāsitaṃ cidaṃ [yāva subhāsitamidaṃ (sī.)], bho bhāradvāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena. Esova kho, bho bhāradvāja, hetu, esa paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti, addhānañca āpādentīti. Ahampi kho, bho [ahampi bho (sī. pī.)] bhāradvāja, yasmiṃ samaye arakkhiteneva kāyena, arakkhitāya vācāya, arakkhitena cittena, anupaṭṭhitāya satiyā, asaṃvutehi indriyehi antepuraṃ pavisāmi, ativiya maṃ tasmiṃ samaye lobhadhammā parisahanti. Yasmiñca khvāhaṃ, bho bhāradvāja, samaye rakkhiteneva kāyena, rakkhitāya vācāya, rakkhitena cittena, upaṭṭhitāya satiyā, saṃvutehi indriyehi antepuraṃ pavisāmi, na maṃ tathā tasmiṃ samaye lobhadhammā parisahanti. Abhikkantaṃ, bho bhāradvāja; abhikkantaṃ, bho bhāradvāja! Seyyathāpi, bho bhāradvāja, nikkujjitaṃ [nikujjitaṃ (pī.)] vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā bhāradvājena anekapariyāyena dhammo pakāsito. Esāhaṃ, bho bhāradvāja, taṃ bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ bhāradvājo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Catutthaṃ.

5. Soṇasuttaṃ

128. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo gahapatiputto bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti? (Yathā purimasuttantaṃ, evaṃ vitthāretabbaṃ). Ayaṃ kho, soṇa, hetu, ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantīti. Pañcamaṃ.

6. Ghositasuttaṃ

129. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho ghosito gahapati yenāyasmā ānando tenupasaṅkami…pe… ekamantaṃ nisinno kho ghosito gahapati āyasmantaṃ ānandaṃ etadavoca – ‘‘‘dhātunānattaṃ, dhātunānatta’nti, bhante ānanda, vuccati. Kittāvatā nu kho, bhante, dhātunānattaṃ vuttaṃ bhagavatā’’ti? ‘‘Saṃvijjati kho, gahapati, cakkhudhātu, rūpā ca manāpā, cakkhuviññāṇañca sukhavedaniyaṃ. Phassaṃ paṭicca uppajjati sukhā vedanā. Saṃvijjati kho, gahapati, cakkhudhātu, rūpā ca amanāpā, cakkhuviññāṇañca dukkhavedaniyaṃ. Phassaṃ paṭicca uppajjati dukkhā vedanā. Saṃvijjati kho, gahapati, cakkhudhātu, rūpā ca manāpā upekkhāvedaniyā, cakkhuviññāṇañca adukkhamasukhavedaniyaṃ. Phassaṃ paṭicca uppajjati adukkhamasukhā vedanā…pe… saṃvijjati kho, gahapati, jivhādhātu, rasā ca manāpā, jivhāviññāṇañca sukhavedaniyaṃ. Phassaṃ paṭicca uppajjati sukhā vedanā. Saṃvijjati kho, gahapati, jivhādhātu, rasā ca amanāpā, jivhāviññāṇañca dukkhavedaniyaṃ. Phassaṃ paṭicca uppajjati dukkhā vedanā. Saṃvijjati kho, gahapati, jivhādhātu, rasā ca upekkhāvedaniyā, jivhāviññāṇañca adukkhamasukhavedaniyaṃ. Phassaṃ paṭicca uppajjati adukkhamasukhā vedanā…pe… saṃvijjati kho, gahapati, manodhātu, dhammā ca manāpā, manoviññāṇañca sukhavedaniyaṃ. Phassaṃ paṭicca uppajjati sukhā vedanā. Saṃvijjati kho, gahapati, manodhātu, dhammā ca amanāpā, manoviññāṇañca dukkhavedaniyaṃ. Phassaṃ paṭicca uppajjati dukkhā vedanā. Saṃvijjati kho, gahapati, manodhātu, dhammā ca upekkhāvedaniyā, manoviññāṇañca adukkhamasukhavedaniyaṃ. Phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Ettāvatā kho, gahapati, dhātunānattaṃ vuttaṃ bhagavatā’’ti. Chaṭṭhaṃ.

7. Hāliddikānisuttaṃ

130. Ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare [kulaghare (syā. ka.)] papāte [pavatte (sī. pī.), sampavatte (syā. kaṃ. ka.) ettheva aṭṭhamapiṭṭhepi] pabbate. Atha kho hāliddikāni [hāliddakāni (sī. syā. kaṃ.)] gahapati yenāyasmā mahākaccāno tenupasaṅkami…pe… ekamantaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca – ‘‘vuttamidaṃ, bhante, bhagavatā – ‘dhātunānattaṃ paṭicca uppajjati phassanānattaṃ; phassanānattaṃ paṭicca uppajjati vedanānānatta’nti. Kathaṃ nu kho, bhante, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ; phassanānattaṃ paṭicca uppajjati vedanānānatta’’nti? ‘‘Idha, gahapati, bhikkhu cakkhunā rūpaṃ disvā ‘manāpaṃ ittheta’nti pajānāti cakkhuviññāṇaṃ sukhavedaniyañca [sukhavedaniyaṃ, sukhavedaniyaṃ (sī. pī.), sukhavedaniyañca, sukhavedaniyaṃ (syā. kaṃ. ka.) evaṃ ‘‘dukkhavedaniyañca adukkhamasukhavedaniyañcā’’ti padesupi. aṭṭhakathāṭīkā oloketabbā]. Phassaṃ paṭicca uppajjati sukhā vedanā. Cakkhunā kho paneva [panevaṃ (syā. kaṃ. ka.)] rūpaṃ disvā ‘amanāpaṃ ittheta’nti pajānāti cakkhuviññāṇaṃ dukkhavedaniyañca. Phassaṃ paṭicca uppajjati dukkhā vedanā. Cakkhunā kho paneva rūpaṃ disvā ‘upekkhāṭṭhāniyaṃ [upekkhāvedaniyaṃ (ka.)] ittheta’nti pajānāti cakkhuviññāṇaṃ adukkhamasukhavedaniyañca. Phassaṃ paṭicca uppajjati adukkhamasukhā vedanā.

‘‘Puna caparaṃ, gahapati, bhikkhu sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya ‘manāpaṃ ittheta’nti pajānāti manoviññāṇaṃ sukhavedaniyañca. Phassaṃ paṭicca uppajjati sukhā vedanā. Manasā kho paneva dhammaṃ viññāya ‘amanāpaṃ ittheta’nti pajānāti manoviññāṇaṃ dukkhavedaniyañca. Phassaṃ paṭicca uppajjati dukkhā vedanā. Manasā kho paneva dhammaṃ viññāya ‘upekkhāṭṭhāniyaṃ ittheta’nti pajānāti manoviññāṇaṃ adukkhamasukhavedaniyañca. Phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Evaṃ kho, gahapati, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ; phassanānattaṃ paṭicca uppajjati vedanānānatta’’nti. Sattamaṃ.

8. Nakulapitusuttaṃ

131. Ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti? ‘‘Santi kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno, gahapati, bhikkhu no parinibbāyati…pe… santi kho, gahapati, jivhāviññeyyā rasā…pe… santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno, gahapati, bhikkhu no parinibbāyati. Ayaṃ kho, gahapati, hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti’’.

‘‘Santi ca kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhunābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti, na tadupādānaṃ. Anupādāno, gahapati, bhikkhu parinibbāyati…pe… santi kho, gahapati, jivhāviññeyyā rasā…pe… santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ nābhinandato nābhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. Anupādāno, gahapati, bhikkhu parinibbāyati. Ayaṃ kho, gahapati, hetu, ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti. Aṭṭhamaṃ.

9. Lohiccasuttaṃ

132. Ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati makkarakate [makkarakaṭe (sī. syā. kaṃ. pī.)] araññakuṭikāyaṃ. Atha kho lohiccassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā māṇavakā yenāyasmato mahākaccānassa araññakuṭikā tenupasaṅkamiṃsu; upasaṅkamitvā parito parito kuṭikāya anucaṅkamanti anuvicaranti uccāsaddā mahāsaddā kānici kānici seleyyakāni karonti [selissakāni karontā (sī.)] – ‘‘ime pana muṇḍakā samaṇakā ibbhā kaṇhā [kiṇhā (sī. pī.)] bandhupādāpaccā, imesaṃ bharatakānaṃ sakkatā garukatā mānitā pūjitā apacitā’’ti. Atha kho āyasmā mahākaccāno vihārā nikkhamitvā te māṇavake etadavoca – ‘‘mā māṇavakā saddamakattha; dhammaṃ vo bhāsissāmī’’ti. Evaṃ vutte, te māṇavakā tuṇhī ahesuṃ. Atha kho āyasmā mahākaccāno te māṇavake gāthāhi ajjhabhāsi –

‘‘Sīluttamā pubbatarā ahesuṃ,

Te brāhmaṇā ye purāṇaṃ saranti;

Guttāni dvārāni surakkhitāni,

Ahesuṃ tesaṃ abhibhuyya kodhaṃ.

‘‘Dhamme ca jhāne ca ratā ahesuṃ,

Te brāhmaṇā ye purāṇaṃ saranti;

Ime ca vokkamma japāmaseti,

Gottena mattā visamaṃ caranti.

‘‘Kodhābhibhūtā puthuattadaṇḍā [kodhābhibhūtāsuputhuttadaṇḍā (syā. kaṃ. ka.)],

Virajjamānā sataṇhātaṇhesu;

Aguttadvārassa bhavanti moghā,

Supineva laddhaṃ purisassa vittaṃ.

‘‘Anāsakā thaṇḍilasāyikā ca;

Pāto sinānañca tayo ca vedā.

‘‘Kharājinaṃ jaṭāpaṅko, mantā sīlabbataṃ tapo;

Kuhanā vaṅkadaṇḍā ca, udakācamanāni ca.

‘‘Vaṇṇā ete brāhmaṇānaṃ, katā kiñcikkhabhāvanā;

Cittañca susamāhitaṃ, vippasannamanāvilaṃ;

Akhilaṃ sabbabhūtesu, so maggo brahmapattiyā’’ti.

Atha kho te māṇavakā kupitā anattamanā yena lohicco brāhmaṇo tenupasaṅkamiṃsu; upasaṅkamitvā lohiccaṃ brāhmaṇaṃ etadavocuṃ – ‘‘yagghe! Bhavaṃ jāneyya, samaṇo mahākaccāno brāhmaṇānaṃ mante [mantaṃ (ka.)] ekaṃsena apavadati, paṭikkosatī’’ti? Evaṃ vutte, lohicco brāhmaṇo kupito ahosi anattamano. Atha kho lohiccassa brāhmaṇassa etadahosi – ‘‘na kho pana metaṃ patirūpaṃ yohaṃ aññadatthu māṇavakānaṃyeva sutvā samaṇaṃ mahākaccānaṃ akkoseyyaṃ [akkoseyyaṃ virujjheyyaṃ (syā. kaṃ. ka.)] paribhāseyyaṃ. Yaṃnūnāhaṃ upasaṅkamitvā puccheyya’’nti.

Atha kho lohicco brāhmaṇo tehi māṇavakehi saddhiṃ yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho lohicco brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca – ‘‘āgamaṃsu nu khvidha, bho kaccāna, amhākaṃ sambahulā antevāsikā kaṭṭhahārakā māṇavakā’’ti? ‘‘Āgamaṃsu khvidha te, brāhmaṇa, sambahulā antevāsikā kaṭṭhahārakā māṇavakā’’ti. ‘‘Ahu pana bhoto kaccānassa tehi māṇavakehi saddhiṃ kocideva kathāsallāpo’’ti? ‘‘Ahu kho me, brāhmaṇa, tehi māṇavakehi saddhiṃ kocideva kathāsallāpo’’ti. ‘‘Yathā kathaṃ pana bhoto kaccānassa tehi māṇavakehi saddhiṃ ahosi kathāsallāpo’’ti? ‘‘Evaṃ kho me, brāhmaṇa, tehi māṇavakehi saddhiṃ ahosi kathāsallāpo –

‘‘Sīluttamā pubbatarā ahesuṃ,

Te brāhmaṇā ye purāṇaṃ saranti;…Pe…;

Akhilaṃ sabbabhūtesu,

So maggo brahmapattiyā’’ti.

‘‘Evaṃ kho me, brāhmaṇa, tehi māṇavakehi saddhiṃ ahosi kathāsallāpo’’ti.

‘‘‘Aguttadvāro’ti [aguttadvāro aguttadvāroti (ka.)] bhavaṃ kaccāno āha. Kittāvatā nu kho, bho kaccāna, aguttadvāro hotī’’ti? ‘‘Idha, brāhmaṇa, ekacco cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyassati [anupaṭṭhitāya satiyā (syā. kaṃ. pī. ka.) upari āsīvisavagge avassutasutte pana ‘‘anupaṭṭhitakāyassatī’’tveva sabbattha dissati] ca viharati, parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati, appiyarūpe ca dhamme byāpajjati, anupaṭṭhitakāyassati ca viharati, parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Evaṃ kho, brāhmaṇa, aguttadvāro hotī’’ti. ‘‘Acchariyaṃ, bho kaccāna; abbhutaṃ, bho kaccāna! Yāvañcidaṃ bhotā kaccānena aguttadvārova samāno aguttadvāroti akkhāto.

‘‘‘Guttadvāro’ti bhavaṃ kaccāno āha. Kittāvatā nu kho, bho kaccāna, guttadvāro hotī’’ti? ‘‘Idha, brāhmaṇa, bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyassati ca viharati, appamāṇacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyassati ca viharati, appamāṇacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Evaṃ kho, brāhmaṇa, guttadvāro hotī’’ti.

‘‘Acchariyaṃ, bho kaccāna; abbhutaṃ, bho kaccāna! Yāvañcidaṃ bhotā kaccānena guttadvārova samāno guttadvāroti akkhāto. Abhikkantaṃ, bho kaccāna; abhikkantaṃ, bho kaccāna! Seyyathāpi, bho kaccāna, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṃ, bho kaccāna, taṃ bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Yathā ca bhavaṃ kaccāno makkarakate upāsakakulāni upasaṅkamati; evameva lohiccakulaṃ upasaṅkamatu. Tattha ye māṇavakā vā māṇavikā vā bhavantaṃ kaccānaṃ abhivādessanti paccuṭṭhissanti āsanaṃ vā udakaṃ vā dassanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyā’’ti. Navamaṃ.

10. Verahaccānisuttaṃ

133. Ekaṃ samayaṃ āyasmā udāyī kāmaṇḍāyaṃ viharati todeyyassa brāhmaṇassa ambavane. Atha kho verahaccānigottāya brāhmaṇiyā antevāsī māṇavako yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmatā udāyinā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ māṇavakaṃ āyasmā udāyī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho so māṇavako āyasmatā udāyinā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā yena verahaccānigottā brāhmaṇī tenupasaṅkami; upasaṅkamitvā verahaccānigottaṃ brāhmaṇiṃ etadavoca – ‘‘yagghe, bhoti, jāneyyāsi [bhoti jāneyya (sī. pī. ka.), bhotī jāneyya (syā. kaṃ.)]! Samaṇo udāyī dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetī’’ti.

‘‘Tena hi tvaṃ, māṇavaka, mama vacanena samaṇaṃ udāyiṃ nimantehi svātanāya bhattenā’’ti. ‘‘Evaṃ bhotī’’ti kho so māṇavako verahaccānigottāya brāhmaṇiyā paṭissutvā yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca – ‘‘adhivāsetu kira, bhavaṃ, udāyi, amhākaṃ ācariyabhariyāya verahaccānigottāya brāhmaṇiyā svātanāya bhatta’’nti. Adhivāsesi kho āyasmā udāyī tuṇhībhāvena. Atha kho āyasmā udāyī tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena verahaccānigottāya brāhmaṇiyā nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho verahaccānigottā brāhmaṇī āyasmantaṃ udāyiṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho verahaccānigottā brāhmaṇī āyasmantaṃ udāyiṃ bhuttāviṃ onītapattapāṇiṃ pādukā ārohitvā ucce āsane nisīditvā sīsaṃ oguṇṭhitvā āyasmantaṃ udāyiṃ etadavoca – ‘‘bhaṇa, samaṇa, dhamma’’nti. ‘‘Bhavissati, bhagini, samayo’’ti vatvā uṭṭhāyāsanā pakkami [pakkāmi (syā. kaṃ. pī.)].

Dutiyampi kho so māṇavako yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmatā udāyinā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ māṇavakaṃ āyasmā udāyī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Dutiyampi kho so māṇavako āyasmatā udāyinā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā yena verahaccānigottā brāhmaṇī tenupasaṅkami; upasaṅkamitvā verahaccānigottaṃ brāhmaṇiṃ etadavoca – ‘‘yagghe, bhoti, jāneyyāsi! Samaṇo udāyī dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetī’’ti.

‘‘Evamevaṃ pana tvaṃ, māṇavaka, samaṇassa udāyissa vaṇṇaṃ bhāsasi. Samaṇo panudāyī ‘bhaṇa, samaṇa, dhamma’nti vutto samāno ‘bhavissati, bhagini, samayo’ti vatvā uṭṭhāyāsanā pakkanto’’ti. ‘‘Tathā hi pana tvaṃ, bhoti, pādukā ārohitvā ucce āsane nisīditvā sīsaṃ oguṇṭhitvā etadavoca – ‘bhaṇa, samaṇa, dhamma’nti. Dhammagaruno hi te bhavanto dhammagāravā’’ti. ‘‘Tena hi tvaṃ, māṇavaka, mama vacanena samaṇaṃ udāyiṃ nimantehi svātanāya bhattenā’’ti. ‘‘Evaṃ, bhotī’’ti kho so māṇavako verahaccānigottāya brāhmaṇiyā paṭissutvā yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca – ‘‘adhivāsetu kira bhavaṃ udāyī amhākaṃ ācariyabhariyāya verahaccānigottāya brāhmaṇiyā svātanāya bhatta’’nti. Adhivāsesi kho āyasmā udāyī tuṇhībhāvena.

Atha kho āyasmā udāyī tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena verahaccānigottāya brāhmaṇiyā nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho verahaccānigottā brāhmaṇī āyasmantaṃ udāyiṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho verahaccānigottā brāhmaṇī āyasmantaṃ udāyiṃ bhuttāviṃ onītapattapāṇiṃ pādukā orohitvā nīce āsane nisīditvā sīsaṃ vivaritvā āyasmantaṃ udāyiṃ etadavoca – ‘‘kismiṃ nu kho, bhante, sati arahanto sukhadukkhaṃ paññapenti, kismiṃ asati arahanto sukhadukkhaṃ na paññapentī’’ti?

‘‘Cakkhusmiṃ kho, bhagini, sati arahanto sukhadukkhaṃ paññapenti, cakkhusmiṃ asati arahanto sukhadukkhaṃ na paññapenti…pe… jivhāya sati arahanto sukhadukkhaṃ paññapenti, jivhāya asati arahanto sukhadukkhaṃ na paññapenti…pe…. Manasmiṃ sati arahanto sukhadukkhaṃ paññapenti, manasmiṃ asati arahanto sukhadukkhaṃ na paññapentī’’ti.

Evaṃ vutte, verahaccānigottā brāhmaṇī āyasmantaṃ udāyiṃ etadavoca – ‘‘abhikkantaṃ, bhante; abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhantīti; evamevaṃ ayyena udāyinā anekapariyāyena dhammo pakāsito. Esāhaṃ, ayya udāyi, taṃ bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsikaṃ maṃ ayyo udāyī dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Dasamaṃ.

Gahapativaggo terasamo.

Tassuddānaṃ –

Vesālī vajji nāḷandā, bhāradvāja soṇo ca ghosito;

Hāliddiko nakulapitā, lohicco verahaccānīti.

14. Devadahavaggo

1. Devadahasuttaṃ

134. Ekaṃ samayaṃ bhagavā sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi – ‘‘nāhaṃ, bhikkhave, sabbesaṃyeva bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi, na ca panāhaṃ, bhikkhave, sabbesaṃyeva bhikkhūnaṃ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi. Ye te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, tesāhaṃ, bhikkhave, bhikkhūnaṃ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi. Taṃ kissa hetu? Kataṃ tesaṃ appamādena, abhabbā te pamajjituṃ. Ye ca kho te, bhikkhave, bhikkhū sekkhā [sekhā (sī. syā. kaṃ. pī. ka.)] appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tesāhaṃ, bhikkhave, bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi. Taṃ kissa hetu? Santi, bhikkhave, cakkhuviññeyyā rūpā manoramāpi, amanoramāpi. Tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā [apammuṭṭhā (sī.), appamuṭṭhā (syā. kaṃ.)], passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Imaṃ khvāhaṃ, bhikkhave, appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi…pe… santi, bhikkhave, manoviññeyyā dhammā manoramāpi amanoramāpi. Tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Imaṃ khvāhaṃ, bhikkhave, appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu [chassu (sī.)] phassāyatanesu appamādena karaṇīyanti vadāmī’’ti. Paṭhamaṃ.

2. Khaṇasuttaṃ

135. ‘‘Lābhā vo, bhikkhave, suladdhaṃ vo, bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāya. Diṭṭhā mayā, bhikkhave, chaphassāyatanikā nāma nirayā. Tattha yaṃ kiñci cakkhunā rūpaṃ passati aniṭṭharūpaṃyeva passati, no iṭṭharūpaṃ; akantarūpaṃyeva passati, no kantarūpaṃ; amanāparūpaṃyeva passati, no manāparūpaṃ. Yaṃ kiñci sotena saddaṃ suṇāti…pe… yaṃ kiñci ghānena gandhaṃ ghāyati…pe… yaṃ kiñci jivhāya rasaṃ sāyati…pe… yaṃ kiñci kāyena phoṭṭhabbaṃ phusati…pe… yaṃ kiñci manasā dhammaṃ vijānāti aniṭṭharūpaṃyeva vijānāti, no iṭṭharūpaṃ; akantarūpaṃyeva vijānāti, no kantarūpaṃ; amanāparūpaṃyeva vijānāti, no manāparūpaṃ. Lābhā vo, bhikkhave, suladdhaṃ vo, bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāya. Diṭṭhā mayā, bhikkhave, chaphassāyatanikā nāma saggā. Tattha yaṃ kiñci cakkhunā rūpaṃ passati iṭṭharūpaṃyeva passati, no aniṭṭharūpaṃ; kantarūpaṃyeva passati, no akantarūpaṃ; manāparūpaṃyeva passati, no amanāparūpaṃ…pe… yaṃ kiñci jivhāya rasaṃ sāyati…pe… yaṃ kiñci manasā dhammaṃ vijānāti iṭṭharūpaṃyeva vijānāti, no aniṭṭharūpaṃ; kantarūpaṃyeva vijānāti, no akantarūpaṃ; manāparūpaṃyeva vijānāti, no amanāparūpaṃ. Lābhā vo, bhikkhave, suladdhaṃ vo, bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāyā’’ti. Dutiyaṃ.

3. Paṭhamarūpārāmasuttaṃ

136. ‘‘Rūpārāmā, bhikkhave, devamanussā rūparatā rūpasammuditā. Rūpavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti. Saddārāmā, bhikkhave, devamanussā saddaratā saddasammuditā. Saddavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti. Gandhārāmā… rasārāmā… phoṭṭhabbārāmā… dhammārāmā, bhikkhave, devamanussā dhammaratā dhammasammuditā. Dhammavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti. Tathāgato ca kho, bhikkhave, arahaṃ sammāsambuddho rūpānaṃ samudayañca atthaṅgamañca assādañca ādīnavaṃ ca nissaraṇañca yathābhūtaṃ viditvā na rūpārāmo na rūparato na rūpasammudito. Rūpavipariṇāmavirāganirodhā sukho, bhikkhave, tathāgato viharati. Saddānaṃ… gandhānaṃ… rasānaṃ… phoṭṭhabbānaṃ… dhammānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na dhammārāmo, na dhammarato, na dhammasammudito. Dhammavipariṇāmavirāganirodhā sukho, bhikkhave, tathāgato viharati’’. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Rūpā saddā rasā gandhā, phassā dhammā ca kevalā;

Iṭṭhā kantā manāpā ca, yāvatatthīti vuccati.

‘‘Sadevakassa lokassa, ete vo sukhasammatā;

Yattha cete nirujjhanti, taṃ tesaṃ dukkhasammataṃ.

‘‘Sukhaṃ [sukhanti (sī.)] diṭṭhamariyebhi, sakkāyassa nirodhanaṃ;

Paccanīkamidaṃ hoti, sabbalokena passataṃ.

‘‘Yaṃ pare sukhato āhu, tadariyā āhu dukkhato;

Yaṃ pare dukkhato āhu, tadariyā sukhato vidū.

‘‘Passa dhammaṃ durājānaṃ, sammūḷhettha aviddasu;

Nivutānaṃ tamo hoti, andhakāro apassataṃ.

‘‘Satañca vivaṭaṃ hoti, āloko passatāmi;

Santike na vijānanti, maggā [magā (sī.)] dhammassa akovidā.

‘‘Bhavarāgaparetebhi, bhavarāgānusārībhi [bhavasotānusāribhi (syā. kaṃ. pī.), bhavasotānusārihi (sī.)];

Māradheyyānupannehi, nāyaṃ dhammo susambudho.

‘‘Ko nu aññatra mariyebhi, padaṃ sambuddhumarahati;

Yaṃ padaṃ sammadaññāya, parinibbanti anāsavā’’ti. tatiyaṃ;

4. Dutiyarūpārāmasuttaṃ

137. ‘‘Rūpārāmā, bhikkhave, devamanussā rūparatā rūpasammuditā. Rūpavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti. Saddārāmā… gandhārāmā… rasārāmā … phoṭṭhabbārāmā… dhammārāmā, bhikkhave, devamanussā dhammaratā dhammasammuditā. Dhammavipariṇāmavirāganirodhā dukkhā, bhikkhave, devamanussā viharanti. Tathāgato ca, bhikkhave, arahaṃ sammāsambuddho rūpānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na rūpārāmo na rūparato na rūpasammudito. Rūpavipariṇāmavirāganirodhā sukho, bhikkhave, tathāgato viharati. Saddānaṃ… gandhānaṃ… rasānaṃ… phoṭṭhabbānaṃ… dhammānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na dhammārāmo na dhammarato na dhammasammudito. Dhammavipariṇāmavirāganirodhā sukho, bhikkhave, tathāgato viharatī’’ti. Catutthaṃ.

5. Paṭhamanatumhākaṃsuttaṃ

138. ‘‘Yaṃ, bhikkhave, na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Cakkhu, bhikkhave, na tumhākaṃ; taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati…pe… jivhā na tumhākaṃ; taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati…pe… mano na tumhākaṃ; taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Seyyathāpi, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa – ‘amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotī’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Na hi no etaṃ, bhante, attā vā attaniyaṃ vā’’ti. ‘‘Evameva kho, bhikkhave, cakkhu na tumhākaṃ; taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati…pe… jivhā na tumhākaṃ; taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati…pe… mano na tumhākaṃ; taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissatī’’ti. Pañcamaṃ.

6. Dutiyanatumhākaṃsuttaṃ

139. ‘‘Yaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpā, bhikkhave, na tumhākaṃ; te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā na tumhākaṃ; te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Seyyathāpi, bhikkhave, yaṃ imasmiṃ jetavane…pe… evameva kho, bhikkhave, rūpā na tumhākaṃ; te pajahatha. Te vo pahīnā hitāya sukhāya bhavissantī’’ti. Chaṭṭhaṃ.

7. Ajjhattāniccahetusuttaṃ

140. ‘‘Cakkhuṃ, bhikkhave, aniccaṃ. Yopi hetu, yopi paccayo cakkhussa uppādāya, sopi anicco. Aniccasambhūtaṃ, bhikkhave, cakkhu kuto niccaṃ bhavissati…pe… jivhā aniccā. Yopi hetu, yopi paccayo jivhāya uppādāya sopi anicco. Aniccasambhūtā, bhikkhave, jivhā kuto niccā bhavissati…pe… mano anicco. Yopi, bhikkhave, hetu yopi paccayo manassa uppādāya, sopi anicco. Aniccasambhūto, bhikkhave, mano kuto nicco bhavissati! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati…pe… jivhāyapi nibbindati…pe… nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Sattamaṃ.

8. Ajjhattadukkhahetusuttaṃ

141. ‘‘Cakkhuṃ, bhikkhave, dukkhaṃ. Yopi hetu yopi paccayo cakkhussa uppādāya, sopi dukkho. Dukkhasambhūtaṃ, bhikkhave, cakkhu kuto sukhaṃ bhavissati…pe… jivhā dukkhā. Yopi hetu, yopi paccayo jivhāya uppādāya, sopi dukkho. Dukkhasambhūtā, bhikkhave, jivhā kuto sukhā bhavissati…pe… mano dukkho. Yopi hetu yopi paccayo manassa uppādāya, sopi dukkho. Dukkhasambhūto, bhikkhave, mano kuto sukho bhavissati! Evaṃ passaṃ…pe… ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Aṭṭhamaṃ.

9. Ajjhattānattahetusuttaṃ

142. ‘‘Cakkhuṃ, bhikkhave, anattā. Yopi hetu, yopi paccayo cakkhussa uppādāya, sopi anattā. Anattasambhūtaṃ, bhikkhave, cakkhu kuto attā bhavissati…pe… jivhā anattā. Yopi hetu yopi paccayo jivhāya uppādāya, sopi anattā. Anattasambhūtā, bhikkhave, jivhā kuto attā bhavissati…pe… mano anattā. Yopi hetu yopi paccayo manassa uppādāya, sopi anattā. Anattasambhūto, bhikkhave, mano kuto attā bhavissati! Evaṃ passaṃ…pe… ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Navamaṃ.

10. Bāhirāniccahetusuttaṃ

143. ‘‘Rūpā, bhikkhave, aniccā. Yopi hetu, yopi paccayo rūpānaṃ uppādāya, sopi anicco. Aniccasambhūtā, bhikkhave, rūpā kuto niccā bhavissanti! Saddā… gandhā… rasā… phoṭṭhabbā… dhammā aniccā. Yopi hetu, yopi paccayo dhammānaṃ uppādāya, sopi anicco. Aniccasambhūtā, bhikkhave, dhammā kuto niccā bhavissanti! Evaṃ passaṃ…pe… ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Dasamaṃ.

11. Bāhiradukkhahetusuttaṃ

144. ‘‘Rūpā, bhikkhave, dukkhā. Yopi hetu, yopi paccayo rūpānaṃ uppādāya, sopi dukkho. Dukkhasambhūtā, bhikkhave, rūpā kuto sukhā bhavissanti! Saddā… gandhā… rasā… phoṭṭhabbā… dhammā dukkhā. Yopi hetu, yopi paccayo dhammānaṃ uppādāya, sopi dukkho. Dukkhasambhūtā, bhikkhave, dhammā kuto sukhā bhavissanti! Evaṃ passaṃ…pe… ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Ekādasamaṃ.

12. Bāhirānattahetusuttaṃ

145. ‘‘Rūpā, bhikkhave, anattā. Yopi hetu, yopi paccayo rūpānaṃ uppādāya, sopi anattā. Anattasambhūtā, bhikkhave, rūpā kuto attā bhavissanti! Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā. Yopi hetu, yopi paccayo dhammānaṃ uppādāya, sopi anattā. Anattasambhūtā, bhikkhave, dhammā kuto attā bhavissanti! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpesupi nibbindati, saddesupi… gandhesupi… rasesupi… phoṭṭhabbesupi… dhammesupi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Dvādasamaṃ.

Devadahavaggo cuddasamo.

Tassuddānaṃ –

Devadaho khaṇo rūpā, dve natumhākameva ca;

Hetunāpi tayo vuttā, duve ajjhattabāhirāti.

15. Navapurāṇavaggo

1. Kammanirodhasuttaṃ

146. ‘‘Navapurāṇāni, bhikkhave, kammāni desessāmi kammanirodhaṃ kammanirodhagāminiñca paṭipadaṃ. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmīti. Katamañca, bhikkhave, purāṇakammaṃ? Cakkhu, bhikkhave, purāṇakammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedaniyaṃ daṭṭhabbaṃ…pe… jivhā purāṇakammā abhisaṅkhatā abhisañcetayitā vedaniyā daṭṭhabbā…pe… mano purāṇakammo abhisaṅkhato abhisañcetayito vedaniyo daṭṭhabbo. Idaṃ vuccati, bhikkhave, purāṇakammaṃ. Katamañca, bhikkhave, navakammaṃ? Yaṃ kho, bhikkhave, etarahi kammaṃ karoti kāyena vācāya manasā, idaṃ vuccati, bhikkhave, navakammaṃ. Katamo ca, bhikkhave, kammanirodho? Yo kho, bhikkhave, kāyakammavacīkammamanokammassa nirodhā vimuttiṃ phusati, ayaṃ vuccati, bhikkhave, kammanirodho. Katamā ca, bhikkhave, kammanirodhagāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi – ayaṃ vuccati, bhikkhave, kammanirodhagāminī paṭipadā. Iti kho, bhikkhave, desitaṃ mayā purāṇakammaṃ, desitaṃ navakammaṃ, desito kammanirodho, desitā kammanirodhagāminī paṭipadā. Yaṃ kho, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchāvippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’’ti. Paṭhamaṃ.

2. Aniccanibbānasappāyasuttaṃ

147. ‘‘Nibbānasappāyaṃ vo, bhikkhave, paṭipadaṃ desessāmi. Taṃ suṇātha…pe… katamā ca sā, bhikkhave, nibbānasappāyā paṭipadā? Idha, bhikkhave, bhikkhu cakkhuṃ aniccanti passati, rūpā aniccāti passati, cakkhuviññāṇaṃ aniccanti passati, cakkhusamphasso aniccoti passati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati…pe… jivhā aniccāti passati, rasā aniccāti passati, jivhāviññāṇaṃ aniccanti passati, jivhāsamphasso aniccoti passati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati…pe… mano aniccoti passati, dhammā aniccāti passati, manoviññāṇaṃ aniccanti passati, manosamphasso aniccoti passati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati. Ayaṃ kho sā, bhikkhave, nibbānasappāyā paṭipadā’’ti. Dutiyaṃ.

3. Dukkhanibbānasappāyasuttaṃ

148. ‘‘Nibbānasappāyaṃ vo, bhikkhave, paṭipadaṃ desessāmi. Taṃ suṇātha…pe… katamā ca sā, bhikkhave, nibbānasappāyā paṭipadā? Idha, bhikkhave, cakkhuṃ dukkhanti passati, rūpā dukkhāti passati, cakkhuviññāṇaṃ dukkhanti passati, cakkhusamphasso dukkhoti passati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhanti passati…pe… jivhā dukkhāti passati…pe… mano dukkhoti passati, dhammā dukkhāti passati, manoviññāṇaṃ dukkhanti passati, manosamphasso dukkhoti passati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhanti passati. Ayaṃ kho sā, bhikkhave, nibbānasappāyā paṭipadā’’ti. Tatiyaṃ.

4. Anattanibbānasappāyasuttaṃ

149. ‘‘Nibbānasappāyaṃ vo, bhikkhave, paṭipadaṃ desessāmi. Taṃ suṇātha…pe… katamā ca sā, bhikkhave, nibbānasappāyā paṭipadā? Idha, bhikkhave, bhikkhu cakkhuṃ anattāti passati, rūpā anattāti passati, cakkhuviññāṇaṃ anattāti passati, cakkhusamphasso anattāti passati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati…pe… mano anattāti passati, dhammā anattāti passati, manoviññāṇaṃ anattāti passati, manosamphasso anattāti passati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati. Ayaṃ kho sā, bhikkhave, nibbānasappāyā paṭipadā’’ti. Catutthaṃ.

5. Nibbānasappāyapaṭipadāsuttaṃ

150. ‘‘Nibbānasappāyaṃ vo, bhikkhave, paṭipadaṃ desessāmi. Taṃ suṇātha…pe… katamā ca sā, bhikkhave, nibbānasappāyā paṭipadā? Taṃ kiṃ maññatha, bhikkhave, cakkhu niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Rūpā niccā vā aniccā vā’’ti?

‘‘Aniccā, bhante’’…pe….

‘‘Cakkhuviññāṇaṃ… cakkhusamphasso…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati …pe… nāparaṃ itthattāyāti pajānāti. Ayaṃ kho sā, bhikkhave, nibbānasappāyā paṭipadā’’ti. Pañcamaṃ.

6. Antevāsikasuttaṃ

151. ‘‘Anantevāsikamidaṃ, bhikkhave, brahmacariyaṃ vussati anācariyakaṃ. Santevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu [phāsuṃ (sī. pī.)] viharati. Anantevāsiko, bhikkhave, bhikkhu anācariyako sukhaṃ phāsu viharati. Kathañca, bhikkhu, santevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti. Tasmā santevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati…pe….

‘‘Puna caparaṃ, bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti. Tasmā santevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati…pe….

‘‘Puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa anto vasanti, antassa vasanti pāpakā akusalā dhammāti. Tasmā santevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati. Evaṃ kho, bhikkhave, bhikkhu santevāsiko sācariyako dukkhaṃ, na phāsu viharati.

‘‘Kathañca, bhikkhave, bhikkhu anantevāsiko anācariyako sukhaṃ phāsu viharati? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti. Tasmā anantevāsikoti vuccati. Te naṃ na samudācaranti, na samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā anācariyakoti vuccati…pe….

‘‘Puna caparaṃ, bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti. Tasmā anantevāsikoti vuccati. Te naṃ na samudācaranti, na samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā anācariyakoti vuccati…pe….

‘‘Puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Tyāssa na anto vasanti, nāssa anto vasanti pāpakā akusalā dhammāti. Tasmā anantevāsikoti vuccati. Te naṃ na samudācaranti, na samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā anācariyakoti vuccati. Evaṃ kho, bhikkhave, bhikkhu anantevāsiko anācariyako sukhaṃ phāsu viharati. Anantevāsikamidaṃ, bhikkhave, brahmacariyaṃ vussati. Anācariyakaṃ santevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ, na phāsu viharati. Anantevāsiko, bhikkhave, bhikkhu anācariyako sukhaṃ phāsu viharatī’’ti. Chaṭṭhaṃ.

7. Kimatthiyabrahmacariyasuttaṃ

152. ‘‘Sace vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – ‘kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī’ti? Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha – ‘dukkhassa kho, āvuso, pariññāya bhagavati brahmacariyaṃ vussatī’ti. Sace pana vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – ‘katamaṃ panāvuso, dukkhaṃ, yassa pariññāya samaṇe gotame brahmacariyaṃ vussatī’ti? Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha –

‘‘Cakkhu kho, āvuso, dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati. Rūpā dukkhā; tesaṃ pariññāya bhagavati brahmacariyaṃ vussati. Cakkhuviññāṇaṃ dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati. Cakkhusamphasso dukkho; tassa pariññāya bhagavati brahmacariyaṃ vussati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati…pe… jivhā dukkhā… mano dukkho; tassa pariññāya bhagavati brahmacariyaṃ vussati…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati. Idaṃ kho, āvuso, dukkhaṃ; yassa pariññāya bhagavati brahmacariyaṃ vussatī’ti. Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthā’’ti. Sattamaṃ.

8. Atthinukhopariyāyasuttaṃ

153. ‘‘Atthi nu kho, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākareyya – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti [pajānātīti (syā. kaṃ. pī. ka.)]? ‘‘Bhagavaṃmūlakā no, bhante, dhammā, bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī’’ti. ‘‘Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘atthi, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākareyya – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti.

‘‘Katamo ca, bhikkhave, pariyāyo, yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya…pe… aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’ti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti. Yaṃ taṃ, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti. Api nume, bhikkhave, dhammā saddhāya vā veditabbā, ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakkena vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Nanume, bhikkhave, dhammā paññāya disvā veditabbā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Ayaṃ kho, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti…pe….

‘‘Puna caparaṃ, bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā santaṃ vā ajjhattaṃ…pe… rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti. Yaṃ taṃ, bhikkhave, jivhāya rasaṃ sāyitvā santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti; api nume, bhikkhave, dhammā saddhāya vā veditabbā, ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakkena vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Nanume, bhikkhave, dhammā paññāya disvā veditabbā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Ayampi kho, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti [pajānātīti (syā. kaṃ. pī. ka.)] …pe….

‘‘Puna caparaṃ, bhikkhave, bhikkhu manasā dhammaṃ viññāya santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti. Yaṃ taṃ, bhikkhave, bhikkhu manasā dhammaṃ viññāya santaṃ vā ajjhattaṃ rāgadosamohaṃ, atthi me ajjhattaṃ rāgadosamohoti pajānāti; asantaṃ vā ajjhattaṃ rāgadosamohaṃ, natthi me ajjhattaṃ rāgadosamohoti pajānāti; api nume, bhikkhave, dhammā saddhāya vā veditabbā, ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakkena vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Nanume, bhikkhave, dhammā paññāya disvā veditabbā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Ayampi kho, bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya, aññatra ruciyā, aññatra anussavā, aññatra ākāraparivitakkā, aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti. Aṭṭhamaṃ.

9. Indriyasampannasuttaṃ

154. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘‘indriyasampanno, indriyasampanno’ti, bhante, vuccati. Kittāvatā nu kho, bhante, indriyasampanno hotī’’ti?

‘‘Cakkhundriye ce, bhikkhu, udayabbayānupassī viharanto cakkhundriye nibbindati…pe… jivhindriye ce, bhikkhu, udayabbayānupassī viharanto jivhindriye nibbindati…pe… manindriye ce, bhikkhu, udayabbayānupassī viharanto manindriye nibbindati. Nibbindaṃ virajjati…pe… vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, bhikkhu, indriyasampanno hotī’’ti. Navamaṃ.

10. Dhammakathikapucchasuttaṃ

155. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘‘dhammakathiko, dhammakathiko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, dhammakathiko hotī’’ti?

‘‘Cakkhussa ce, bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃvacanāya. Cakkhussa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃvacanāya. Cakkhussa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃvacanāya…pe… jivhāya ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃvacanāya…pe… manassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃvacanāya. Manassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃvacanāya. Manassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃvacanāyā’’ti. Dasamaṃ.

Navapurāṇavaggo pañcadasamo.

Tassuddānaṃ –

Kammaṃ cattāri sappāyā, anantevāsi kimatthiyā;

Atthi nu kho pariyāyo, indriyakathikena cāti.

Saḷāyatanavagge tatiyapaṇṇāsako samatto.

Tassa vagguddānaṃ –

Yogakkhemi ca loko ca, gahapati devadahena ca;

Navapurāṇena paṇṇāso, tatiyo tena vuccatīti.

16. Nandikkhayavaggo

1. Ajjhattanandikkhayasuttaṃ

156. ‘‘Aniccaṃyeva, bhikkhave, bhikkhu cakkhuṃ aniccanti passati, sāssa [sāyaṃ (pī. ka.)] hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ suvimuttanti vuccati…pe… aniccaṃyeva, bhikkhave, bhikkhu jivhaṃ aniccanti passati, sāssa hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā…pe… cittaṃ suvimuttanti vuccati…pe… aniccaṃyeva, bhikkhave, bhikkhu manaṃ aniccanti passati, sāssa hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ suvimuttanti vuccatī’’ti. Paṭhamaṃ.

2. Bāhiranandikkhayasuttaṃ

157. ‘‘Anicceyeva, bhikkhave, bhikkhu rūpe aniccāti passati, sāssa hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ suvimuttanti vuccati. Anicceyeva, bhikkhave, bhikkhu sadde… gandhe… rase… phoṭṭhabbe… dhamme aniccāti passati, sāssa hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ suvimuttanti vuccatī’’ti. Dutiyaṃ.

3. Ajjhattaaniccanandikkhayasuttaṃ

158. ‘‘Cakkhuṃ, bhikkhave, yoniso manasi karotha; cakkhāniccatañca yathābhūtaṃ samanupassatha. Cakkhuṃ, bhikkhave, bhikkhu yoniso manasikaronto, cakkhāniccatañca yathābhūtaṃ samanupassanto cakkhusmimpi nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ suvimuttanti vuccati. Sotaṃ, bhikkhave, yoniso manasi karotha… ghānaṃ… jivhaṃ, bhikkhave, yoniso manasi karotha; jivhāniccatañca yathābhūtaṃ samanupassatha. Jivhaṃ, bhikkhave, bhikkhu yoniso manasikaronto, jivhāniccatañca yathābhūtaṃ samanupassanto jivhāyapi nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ suvimuttanti vuccati. Kāyaṃ… manaṃ, bhikkhave, yoniso manasi karotha; manāniccatañca yathābhūtaṃ samanupassatha. Manaṃ, bhikkhave, bhikkhu yoniso manasikaronto, manāniccatañca yathābhūtaṃ samanupassanto manasmimpi nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ suvimuttanti vuccatī’’ti. Tatiyaṃ.

4. Bāhiraaniccanandikkhayasuttaṃ

159. ‘‘Rūpe, bhikkhave, yoniso manasi karotha; rūpāniccatañca yathābhūtaṃ samanupassatha. Rūpe, bhikkhave, bhikkhu yoniso manasikaronto, rūpāniccatañca yathābhūtaṃ samanupassanto rūpesupi nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ suvimuttanti vuccati. Sadde… gandhe… rase… phoṭṭhabbe… dhamme, bhikkhave, yoniso manasi karotha; dhammāniccatañca yathābhūtaṃ samanupassatha. Dhamme, bhikkhave, bhikkhu yoniso manasikaronto, dhammāniccatañca yathābhūtaṃ samanupassanto dhammesupi nibbindati. Nandikkhayā rāgakkhayo; rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ suvimuttanti vuccatī’’ti. Catutthaṃ.

5. Jīvakambavanasamādhisuttaṃ

160. Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti…pe… ‘‘samādhiṃ, bhikkhave, bhāvetha. Samāhitassa, bhikkhave, bhikkhuno yathābhūtaṃ okkhāyati. Kiñca yathābhūtaṃ okkhāyati? Cakkhuṃ aniccanti yathābhūtaṃ okkhāyati, rūpā aniccāti yathābhūtaṃ okkhāyati, cakkhuviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati…pe… jivhā aniccāti yathābhūtaṃ okkhāyati…pe… mano aniccoti yathābhūtaṃ okkhāyati, dhammā aniccāti yathābhūtaṃ okkhāyati…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati. Samādhiṃ, bhikkhave, bhāvetha. Samāhitassa, bhikkhave, bhikkhuno yathābhūtaṃ okkhāyatī’’ti. Pañcamaṃ.

6. Jīvakambavanapaṭisallānasuttaṃ

161. Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi…pe… ‘‘paṭisallāne, bhikkhave, yogamāpajjatha. Paṭisallīnassa, bhikkhave, bhikkhuno yathābhūtaṃ okkhāyati. Kiñca yathābhūtaṃ okkhāyati? Cakkhuṃ aniccanti yathābhūtaṃ okkhāyati, rūpā aniccāti yathābhūtaṃ okkhāyati, cakkhuviññāṇaṃ aniccanti yathābhūtaṃ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṃ okkhāyati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati…pe… mano aniccoti yathābhūtaṃ okkhāyati, dhammā… manoviññāṇaṃ… manosamphasso… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkhāyati. Paṭisallāne bhikkhave, yogamāpajjatha. Paṭisallīnassa, bhikkhave, bhikkhuno yathābhūtaṃ okkhāyatī’’ti. Chaṭṭhaṃ.

7. Koṭṭhikaaniccasuttaṃ

162. Atha kho āyasmā mahākoṭṭhiko yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho āyasmā koṭṭhiko bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti.

‘‘Yaṃ kho, koṭṭhika, aniccaṃ tatra te chando pahātabbo. Kiñca, koṭṭhika, aniccaṃ? Cakkhu kho, koṭṭhika, aniccaṃ; tatra te chando pahātabbo. Rūpā aniccā; tatra te chando pahātabbo. Cakkhuviññāṇaṃ aniccaṃ; tatra te chando pahātabbo. Cakkhusamphasso anicco; tatra te chando pahātabbo. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ; tatra te chando pahātabbo…pe… jivhā aniccā; tatra te chando pahātabbo. Rasā aniccā; tatra te chando pahātabbo. Jivhāviññāṇaṃ aniccaṃ; tatra te chando pahātabbo. Jivhāsamphasso anicco; tatra te chando pahātabbo. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ; tatra te chando pahātabbo…pe… mano anicco; tatra te chando pahātabbo. Dhammā aniccā; tatra te chando pahātabbo. Manoviññāṇaṃ aniccaṃ; tatra te chando pahātabbo. Manosamphasso anicco; tatra te chando pahātabbo. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ; tatra te chando pahātabbo. Yaṃ kho, koṭṭhika, aniccaṃ tatra te chando pahātabbo’’ti. Sattamaṃ.

8. Koṭṭhikadukkhasuttaṃ

163. Atha kho āyasmā mahākoṭṭhiko…pe… bhagavantaṃ etadavoca – ‘‘sādhu me, bhante…pe… vihareyya’’nti. ‘‘Yaṃ kho, koṭṭhika, dukkhaṃ tatra te chando pahātabbo. Kiñca, koṭṭhika, dukkhaṃ? Cakkhu kho, koṭṭhika, dukkhaṃ; tatra te chando pahātabbo. Rūpā dukkhā; tatra te chando pahātabbo. Cakkhuviññāṇaṃ dukkhaṃ; tatra te chando pahātabbo. Cakkhusamphasso dukkho; tatra te chando pahātabbo. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ; tatra te chando pahātabbo…pe… jivhā dukkhā; tatra te chando pahātabbo…pe… mano dukkho; tatra te chando pahātabbo. Dhammā dukkhā; tatra te chando pahātabbo. Manoviññāṇaṃ dukkhaṃ; tatra te chando pahātabbo. Manosamphasso dukkho; tatra te chando pahātabbo. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ; tatra te chando pahātabbo. Yaṃ kho, koṭṭhika, dukkhaṃ tatra te chando pahātabbo’’ti. Aṭṭhamaṃ.

9. Koṭṭhikaanattasuttaṃ

164. Ekamantaṃ…pe… vihareyyanti. ‘‘Yo kho, koṭṭhika, anattā tatra te chando pahātabbo. Ko ca, koṭṭhika, anattā? Cakkhu kho, koṭṭhika, anattā; tatra te chando pahātabbo. Rūpā anattā; tatra te chando pahātabbo. Cakkhuviññāṇaṃ anattā; tatra te chando pahātabbo. Cakkhusamphasso anattā; tatra te chando pahātabbo. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā; tatra te chando pahātabbo …pe… jivhā anattā; tatra te chando pahātabbo…pe… mano anattā; tatra te chando pahātabbo. Dhammā anattā; tatra te chando pahātabbo. Manoviññāṇaṃ… manosamphasso… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā; tatra te chando pahātabbo. Yo kho, koṭṭhika, anattā, tatra te chando pahātabbo’’ti. Navamaṃ.

10. Micchādiṭṭhipahānasuttaṃ

165. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno so bhikkhu bhagavantaṃ etadavoca – ‘‘kathaṃ nu kho, bhante, jānato kathaṃ passato micchādiṭṭhi pahīyatī’’ti?

‘‘Cakkhuṃ kho, bhikkhu, aniccato jānato passato micchādiṭṭhi pahīyati. Rūpe aniccato jānato passato micchādiṭṭhi pahīyati. Cakkhuviññāṇaṃ aniccato jānato passato micchādiṭṭhi pahīyati. Cakkhusamphassaṃ aniccato jānato passato micchādiṭṭhi pahīyati…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati. Evaṃ kho, bhikkhu, jānato evaṃ passato micchādiṭṭhi pahīyatī’’ti. Dasamaṃ.

11. Sakkāyadiṭṭhipahānasuttaṃ

166. Atha kho aññataro bhikkhu…pe… etadavoca – ‘‘kathaṃ nu kho, bhante, jānato kathaṃ passato sakkāyadiṭṭhi pahīyatī’’ti? ‘‘Cakkhuṃ kho, bhikkhu, dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Rūpe dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Cakkhuviññāṇaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Cakkhusamphassaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati. Evaṃ kho, bhikkhu, jānato evaṃ passato sakkāyadiṭṭhi pahīyatī’’ti. Ekādasamaṃ.

12. Attānudiṭṭhipahānasuttaṃ

167. Atha kho aññataro bhikkhu…pe… etadavoca – ‘‘kathaṃ nu kho, bhante, jānato kathaṃ passato attānudiṭṭhi pahīyatī’’ti? ‘‘Cakkhuṃ kho, bhikkhu, anattato jānato passato attānudiṭṭhi pahīyati. Rūpe anattato jānato passato attānudiṭṭhi pahīyati. Cakkhuviññāṇaṃ anattato jānato passato attānudiṭṭhi pahīyati. Cakkhusamphassaṃ anattato jānato passato attānudiṭṭhi pahīyati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato attānudiṭṭhi pahīyati…pe… jivhaṃ anattato jānato passato attānudiṭṭhi pahīyati…pe… manaṃ anattato jānato passato attānudiṭṭhi pahīyati. Dhamme… manoviññāṇaṃ… manosamphassaṃ… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato attānudiṭṭhi pahīyatī’’ti. Dvādasamaṃ.

Nandikkhayavaggo soḷasamo.

Tassuddānaṃ –

Nandikkhayena cattāro, jīvakambavane duve;

Koṭṭhikena tayo vuttā, micchā sakkāya attanoti.

17. Saṭṭhipeyyālavaggo

1. Ajjhattaaniccachandasuttaṃ

168. ‘‘Yaṃ, bhikkhave, aniccaṃ, tatra vo chando pahātabbo. Kiñca, bhikkhave, aniccaṃ? Cakkhu, bhikkhave, aniccaṃ; tatra vo chando pahātabbo…pe… jivhā aniccā; tatra vo chando pahātabbo…pe… mano anicco; tatra vo chando pahātabbo. Yaṃ, bhikkhave, aniccaṃ, tatra vo chando pahātabbo’’ti.

2. Ajjhattaaniccarāgasuttaṃ

169. ‘‘Yaṃ, bhikkhave, aniccaṃ, tatra vo rāgo pahātabbo. Kiñca, bhikkhave, aniccaṃ? Cakkhu, bhikkhave, aniccaṃ; tatra vo rāgo pahātabbo…pe… jivhā aniccā; tatra vo rāgo pahātabbo…pe… mano anicco; tatra vo rāgo pahātabbo. Yaṃ, bhikkhave, aniccaṃ, tatra vo rāgo pahātabbo’’ti.

3. Ajjhattaaniccachandarāgasuttaṃ

170. ‘‘Yaṃ, bhikkhave, aniccaṃ, tatra vo chandarāgo pahātabbo. Kiñca, bhikkhave, aniccaṃ? Cakkhu, bhikkhave, aniccaṃ; tatra vo chandarāgo pahātabbo…pe… jivhā aniccā; tatra vo chandarāgo pahātabbo…pe… mano anicco; tatra vo chandarāgo pahātabbo. Yaṃ, bhikkhave, aniccaṃ, tatra vo chandarāgo pahātabbo’’ti.

4-6. Dukkhachandādisuttaṃ

171-173. ‘‘Yaṃ, bhikkhave, dukkhaṃ, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Kiñca, bhikkhave, dukkhaṃ? Cakkhu, bhikkhave, dukkhaṃ; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe… jivhā dukkhā…pe… mano dukkho; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yaṃ, bhikkhave, dukkhaṃ tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ti.

7-9. Anattachandādisuttaṃ

174-176. ‘‘Yo, bhikkhave, anattā, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, bhikkhave, anattā? Cakkhu, bhikkhave, anattā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe… jivhā anattā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo…pe… mano anattā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo, bhikkhave, anattā tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ti.

10-12. Bāhirāniccachandādisuttaṃ

177-179. ‘‘Yaṃ, bhikkhave, aniccaṃ, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Kiñca, bhikkhave, aniccaṃ? Rūpā, bhikkhave, aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saddā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Gandhā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rasā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Phoṭṭhabbā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Dhammā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yaṃ, bhikkhave, aniccaṃ tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ti.

13-15. Bāhiradukkhachandādisuttaṃ

180-182. ‘‘Yaṃ, bhikkhave, dukkhaṃ, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Kiñca, bhikkhave, dukkhaṃ? Rūpā, bhikkhave, dukkhā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā dukkhā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yaṃ, bhikkhave, dukkhaṃ, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ti.

16-18. Bāhirānattachandādisuttaṃ

183-185. ‘‘Yo, bhikkhave, anattā, tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, bhikkhave, anattā? Rūpā, bhikkhave, anattā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo, bhikkhave, anattā tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ti.

19. Ajjhattātītāniccasuttaṃ

186. ‘‘Cakkhu, bhikkhave, aniccaṃ atītaṃ…pe… jivhā aniccā atītā…pe… mano anicco atīto. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati…pe… jivhāyapi nibbindati…pe… manasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti.

20. Ajjhattānāgatāniccasuttaṃ

187. ‘‘Cakkhu, bhikkhave, aniccaṃ anāgataṃ…pe… jivhā aniccā anāgatā…pe… mano anicco anāgato. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

21. Ajjhattapaccuppannāniccasuttaṃ

188. ‘‘Cakkhu, bhikkhave, aniccaṃ paccuppannaṃ…pe… jivhā aniccā paccuppannā…pe… mano anicco paccuppanno. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

22-24. Ajjhattātītādidukkhasuttaṃ

189-191. ‘‘Cakkhu, bhikkhave, dukkhaṃ atītaṃ anāgataṃ paccuppannaṃ…pe… jivhā dukkhā atītā anāgatā paccuppannā…pe… mano dukkho atīto anāgato paccuppanno. Evaṃ passaṃ, bhikkhave…pe… nāparaṃ itthattāyāti pajānātī’’ti.

25-27. Ajjhattātītādianattasuttaṃ

192-194. ‘‘Cakkhu, bhikkhave, anattā atītaṃ anāgataṃ paccuppannaṃ…pe… jivhā anattā…pe… mano anattā atīto anāgato paccuppanno. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

28-30. Bāhirātītādianiccasuttaṃ

195-197. ‘‘Rūpā, bhikkhave, aniccā atītā anāgatā paccuppannā. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā aniccā atītā anāgatā paccuppannā. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

31-33. Bāhirātītādidukkhasuttaṃ

198-200. ‘‘Rūpā, bhikkhave, dukkhā atītā anāgatā paccuppannā. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā dukkhā atītā anāgatā paccuppannā. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

34-36. Bāhirātītādianattasuttaṃ

201-203. ‘‘Rūpā, bhikkhave, anattā atītā anāgatā paccuppannā. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā atītā anāgatā paccuppannā. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

37. Ajjhattātītayadaniccasuttaṃ

204. ‘‘Cakkhu, bhikkhave, aniccaṃ atītaṃ. Yadaniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattā. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ…pe… jivhā aniccā atītā. Yadaniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattā. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ…pe… mano anicco atīto. Yadaniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattā. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

38. Ajjhattānāgatayadaniccasuttaṃ

205. ‘‘Cakkhu, bhikkhave, aniccaṃ anāgataṃ. Yadaniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ…pe… jivhā aniccā anāgatā. Yadaniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattā. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ…pe… mano anicco anāgato. Yadaniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattā. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ, bhikkhave…pe… nāparaṃ itthattāyāti pajānātī’’ti.

39. Ajjhattapaccuppannayadaniccasuttaṃ

206. ‘‘Cakkhu, bhikkhave, aniccaṃ paccuppannaṃ. Yadaniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ…pe… jivhā aniccā paccuppannā. Yadaniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattā. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ…pe… mano anicco paccuppanno. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

40-42. Ajjhattātītādiyaṃdukkhasuttaṃ

207-209. ‘‘Cakkhu, bhikkhave, dukkhaṃ atītaṃ anāgataṃ paccuppannaṃ. Yaṃ dukkhaṃ, tadanattā. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ…pe… jivhā dukkhā…pe… mano dukkho atīto anāgato paccuppanno. Yaṃ dukkhaṃ, tadanattā. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

43-45. Ajjhattātītādiyadanattasuttaṃ

210-212. ‘‘Cakkhu, bhikkhave, anattā atītaṃ anāgataṃ paccuppannaṃ. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ…pe… jivhā anattā…pe… mano anattā atīto anāgato paccuppanno. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

46-48. Bāhirātītādiyadaniccasuttaṃ

213-215. ‘‘Rūpā, bhikkhave, aniccā atītā anāgatā paccuppannā. Yadaniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattā. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā aniccā atītā anāgatā paccuppannā. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

49-51. Bāhirātītādiyaṃdukkhasuttaṃ

216-218. ‘‘Rūpā, bhikkhave, dukkhā atītā anāgatā paccuppannā. Yaṃ dukkhaṃ, tadanattā. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā dukkhā atītā anāgatā paccuppannā. Yaṃ dukkhaṃ, tadanattā. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

52-54. Bāhirātītādiyadanattasuttaṃ

219-221. ‘‘Rūpā, bhikkhave, anattā atītā anāgatā paccuppannā. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā atītā anāgatā paccuppannā. Yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

55. Ajjhattāyatanaaniccasuttaṃ

222. ‘‘Cakkhu, bhikkhave, aniccaṃ…pe… jivhā aniccā…pe… mano anicco. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

56. Ajjhattāyatanadukkhasuttaṃ

223. ‘‘Cakkhu, bhikkhave, dukkhaṃ…pe… jivhā dukkhā…pe… mano dukkho. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

57. Ajjhattāyatanaanattasuttaṃ

224. ‘‘Cakkhu, bhikkhave, anattā…pe… jivhā anattā…pe… mano anattā. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

58. Bāhirāyatanaaniccasuttaṃ

225. ‘‘Rūpā, bhikkhave, aniccā. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā aniccā. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

59. Bāhirāyatanadukkhasuttaṃ

226. ‘‘Rūpā, bhikkhave, dukkhā. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā dukkhā. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

60. Bāhirāyatanaanattasuttaṃ

227. ‘‘Rūpā, bhikkhave, anattā. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

Saṭṭhipeyyālavaggo sattarasamo.

Tassuddānaṃ –

Chandenaṭṭhārasa honti, atītena ca dve nava;

Yadaniccāṭṭhārasa vuttā, tayo ajjhattabāhirā;

Peyyālo saṭṭhiko vutto, buddhenādiccabandhunāti.

Suttantāni saṭṭhi.

18. Samuddavaggo

1. Paṭhamasamuddasuttaṃ

228. ‘‘‘Samuddo, samuddo’ti, bhikkhave, assutavā puthujjano bhāsati. Neso, bhikkhave, ariyassa vinaye samuddo. Mahā eso, bhikkhave, udakarāsi mahāudakaṇṇavo. Cakkhu, bhikkhave, purisassa samuddo; tassa rūpamayo vego. Yo taṃ rūpamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari cakkhusamuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo…pe… jivhā, bhikkhave, purisassa samuddo; tassa rasamayo vego. Yo taṃ rasamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari jivhāsamuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo…pe… mano, bhikkhave, purisassa samuddo; tassa dhammamayo vego. Yo taṃ dhammamayaṃ vegaṃ sahati, ayaṃ vuccati, bhikkhave, atari manosamuddaṃ saūmiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ; tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo’’ti. Idamavoca…pe… satthā –

‘‘Yo imaṃ samuddaṃ sagāhaṃ sarakkhasaṃ,

Saūmiṃ sāvaṭṭaṃ sabhayaṃ duttaraṃ accatari;

Sa vedagū vusitabrahmacariyo,

Lokantagū pāragatoti vuccatī’’ti. paṭhamaṃ;

2. Dutiyasamuddasuttaṃ

229. ‘‘Samuddo, samuddo’ti, bhikkhave, assutavā puthujjano bhāsati. Neso, bhikkhave, ariyassa vinaye samuddo. Mahā eso, bhikkhave, udakarāsi mahāudakaṇṇavo. Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ vuccati, bhikkhave, ariyassa vinaye samuddo. Etthāyaṃ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā yebhuyyena samunnā tantākulakajātā kulagaṇṭhikajātā [guḷāguṇṭhikajātā (sī.), kulaguṇḍikajātā (syā. kaṃ.), guṇaguṇikajātā (pī.), kulāguṇḍikajātā (ka.)] muñjapabbajabhūtā, apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati…pe….

‘‘Santi, bhikkhave, jivhāviññeyyā rasā…pe… santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ vuccati, bhikkhave, ariyassa vinaye samuddo. Etthāyaṃ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā yebhuyyena samunnā tantākulakajātā kulagaṇṭhikajātā muñjapabbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatī’’ti.

‘‘Yassa rāgo ca doso ca, avijjā ca virājitā;

So imaṃ samuddaṃ sagāhaṃ sarakkhasaṃ, saūmibhayaṃ duttaraṃ accatari.

‘‘Saṅgātigo maccujaho nirupadhi, pahāsi dukkhaṃ apunabbhavāya;

Atthaṅgato so na puneti [na pamāṇameti (sī. syā. kaṃ. pī.)], amohayī, maccurājanti brūmī’’ti. dutiyaṃ;

3. Bāḷisikopamasuttaṃ

230. ‘‘Seyyathāpi, bhikkhave, bāḷisiko āmisagatabaḷisaṃ gambhīre udakarahade pakkhipeyya. Tamenaṃ aññataro āmisacakkhu maccho gileyya. Evañhi so, bhikkhave, maccho gilitabaḷiso bāḷisikassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo bāḷisikassa.

Evameva kho, bhikkhave, chayime baḷisā lokasmiṃ anayāya sattānaṃ vadhāya [byābādhāya (sī. pī.)] pāṇinaṃ. Katame cha? Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce, bhikkhu, abhinandati abhivadati ajjhosāya tiṭṭhati. Ayaṃ vuccati, bhikkhave, bhikkhu gilitabaḷiso, mārassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo pāpimato…pe… santi, bhikkhave, jivhāviññeyyā rasā…pe….

Santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce, bhikkhu, abhinandati abhivadati ajjhosāya tiṭṭhati. Ayaṃ vuccati, bhikkhave, bhikkhu gilitabaḷiso mārassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo pāpimato.

‘‘Santi ca, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Ayaṃ vuccati, bhikkhave, bhikkhu na gilitabaḷiso mārassa abhedi baḷisaṃ paribhedi baḷisaṃ na anayaṃ āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato…pe….

‘‘Santi, bhikkhave, jivhāviññeyyā rasā…pe…. Santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati, bhikkhave, bhikkhu na gilitabaḷiso mārassa abhedi baḷisaṃ paribhedi baḷisaṃ na anayaṃ āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato’’ti. Tatiyaṃ.

4. Khīrarukkhopamasuttaṃ

231. ‘‘Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu yo rāgo so atthi, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno tassa parittā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti pariyādiyantevassa cittaṃ; ko pana vādo adhimattānaṃ! Taṃ kissa hetu? Yo, bhikkhave, rāgo, so atthi, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno…pe….

‘‘Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so atthi…pe….

‘‘Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so atthi, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno, tassa parittā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti pariyādiyantevassa cittaṃ; ko pana vādo adhimattānaṃ! Taṃ kissa hetu? Yo, bhikkhave, rāgo, so atthi, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.

‘‘Seyyathāpi, bhikkhave, khīrarukkho assattho vā nigrodho vā pilakkho vā udumbaro vā daharo taruṇo komārako. Tamenaṃ puriso tiṇhāya kuṭhāriyā yato yato ābhindeyya [bhindeyya (syā. kaṃ. sī. aṭṭha.), abhindeyya (katthaci)] āgaccheyya khīra’’nti? ‘‘Evaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Yañhi, bhante, khīraṃ taṃ atthī’’ti.

‘‘Evameva kho, bhikkhave, yassa kassaci bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu yo rāgo so atthi, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno, tassa parittā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti pariyādiyantevassa cittaṃ; ko pana vādo adhimattānaṃ! Taṃ kissa hetu? Yo, bhikkhave, rāgo so atthi, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno…pe….

‘‘Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so atthi…pe….

‘‘Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so atthi, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno, tassa parittā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti pariyādiyantevassa cittaṃ; ko pana vādo adhimattānaṃ! Taṃ kissa hetu? Yo, bhikkhave, rāgo so atthi, yo doso so atthi, yo moho so atthi, yo rāgo so appahīno, yo doso so appahīno, yo moho so appahīno.

‘‘Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti; ko pana vādo parittānaṃ! Taṃ kissa hetu? Yo, bhikkhave, rāgo so natthi, yo doso so natthi, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno…pe….

‘‘Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu…pe… manoviññeyyesu dhammesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti; ko pana vādo parittānaṃ! Taṃ kissa hetu? Yo, bhikkhave, rāgo so natthi, yo doso so natthi, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno. Seyyathāpi, bhikkhave, khīrarukkho assattho vā nigrodho vā pilakkho vā udumbaro vā sukkho kolāpo terovassiko. Tamenaṃ puriso tiṇhāya kuṭhāriyā yato yato ābhindeyya āgaccheyya khīra’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Yañhi, bhante, khīraṃ taṃ natthī’’ti.

‘‘Evameva kho, bhikkhave, yassa kassaci bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti; ko pana vādo parittānaṃ! Taṃ kissa hetu? Yo, bhikkhave, rāgo so natthi, yo doso so natthi, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno…pe….

‘‘Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu…pe….

‘‘Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so natthi, yo doso so natthi, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno, tassa adhimattā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti, nevassa cittaṃ pariyādiyanti; ko pana vādo parittānaṃ! Taṃ kissa hetu? Yo, bhikkhave, rāgo so natthi, yo doso so natthi, yo moho so natthi, yo rāgo so pahīno, yo doso so pahīno, yo moho so pahīno’’ti. Catutthaṃ.

5. Koṭṭhikasuttaṃ

232. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca –

‘‘Kiṃ nu kho, āvuso sāriputta, cakkhu rūpānaṃ saṃyojanaṃ, rūpā cakkhussa saṃyojanaṃ…pe… jivhā rasānaṃ saṃyojanaṃ, rasā jivhāya saṃyojanaṃ …pe… mano dhammānaṃ saṃyojanaṃ, dhammā manassa saṃyojana’’nti?

‘‘Na kho, āvuso koṭṭhika, cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ…pe… na jivhā rasānaṃ saṃyojanaṃ, na rasā jivhāya saṃyojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ…pe… na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ.

‘‘Seyyathāpi, āvuso, kāḷo ca balībaddo [balivaddo (sī. pī.), balibaddo (syā. kaṃ. ka.)] odāto ca balībaddo ekena dāmena vā yottena vā saṃyuttā assu. Yo nu kho evaṃ vadeyya – ‘kāḷo balībaddo odātassa balībaddassa saṃyojanaṃ, odāto balībaddo kāḷassa balībaddassa saṃyojana’nti, sammā nu kho so vadamāno vadeyyā’’ti? ‘‘No hetaṃ, āvuso’’. ‘‘Na kho, āvuso, kāḷo balībaddo odātassa balībaddassa saṃyojanaṃ, na odāto balībaddo kāḷassa balībaddassa saṃyojanaṃ. Yena ca kho te ekena dāmena vā yottena vā saṃyuttā taṃ tattha saṃyojanaṃ.

‘‘Evameva kho, āvuso, na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ…pe… na jivhā rasānaṃ saṃyojanaṃ…pe… na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ.

‘‘Cakkhu vā, āvuso, rūpānaṃ saṃyojanaṃ abhavissa, rūpā vā cakkhussa saṃyojanaṃ, nayidaṃ brahmacariyavāso paññāyetha [paññāyati (ka.)] sammā dukkhakkhayāya. Yasmā ca kho, āvuso, na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ; yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya…pe….

‘‘Jivhā, āvuso, rasānaṃ saṃyojanaṃ abhavissa, rasā vā jivhāya saṃyojanaṃ, nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, āvuso, na jivhā rasānaṃ saṃyojanaṃ, na rasā jivhāya saṃyojanaṃ; yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya…pe….

‘‘Mano vā, āvuso, dhammānaṃ saṃyojanaṃ abhavissa, dhammā vā manassa saṃyojanaṃ, nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, āvuso, na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ; yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

‘‘Imināpetaṃ, āvuso, pariyāyena veditabbaṃ yathā na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ…pe… na jivhā rasānaṃ saṃyojanaṃ…pe… na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ.

‘‘Saṃvijjati kho, āvuso, bhagavato cakkhu. Passati bhagavā cakkhunā rūpaṃ. Chandarāgo bhagavato natthi. Suvimuttacitto bhagavā. Saṃvijjati kho, āvuso, bhagavato sotaṃ. Suṇāti bhagavā sotena saddaṃ. Chandarāgo bhagavato natthi. Suvimuttacitto bhagavā. Saṃvijjati kho, āvuso, bhagavato ghānaṃ. Ghāyati bhagavā ghānena gandhaṃ. Chandarāgo bhagavato natthi. Suvimuttacitto bhagavā. Saṃvijjati kho, āvuso, bhagavato jivhā. Sāyati bhagavā jivhāya rasaṃ. Chandarāgo bhagavato natthi. Suvimuttacitto bhagavā. Saṃvijjati kho, āvuso, bhagavato kāyo. Phusati bhagavā kāyena phoṭṭhabbaṃ. Chandarāgo bhagavato natthi. Suvimuttacitto bhagavā. Saṃvijjati kho, āvuso, bhagavato mano. Vijānāti bhagavā manasā dhammaṃ. Chandarāgo bhagavato natthi. Suvimuttacitto bhagavā.

‘‘Iminā kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ; yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ. Na sotaṃ… na ghānaṃ… na jivhā rasānaṃ saṃyojanaṃ, na rasā jivhāya saṃyojanaṃ; yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ. Na kāyo… na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ; yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojana’’nti. Pañcamaṃ.

6. Kāmabhūsuttaṃ

233. Ekaṃ samayaṃ āyasmā ca ānando āyasmā ca kāmabhū kosambiyaṃ viharanti ghositārāme. Atha kho āyasmā kāmabhū sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kāmabhū āyasmantaṃ ānandaṃ etadavoca –

‘‘Kiṃ nu kho, āvuso ānanda, cakkhu rūpānaṃ saṃyojanaṃ, rūpā cakkhussa saṃyojanaṃ…pe… jivhā rasānaṃ saṃyojanaṃ, rasā jivhāya saṃyojanaṃ…pe… mano dhammānaṃ saṃyojanaṃ, dhammā manassa saṃyojana’’nti?

‘‘Na kho, āvuso kāmabhū [kāmabhu (sī.) moggallāne 65-ge vāti suttaṃ passitabbaṃ], cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ…pe… na jivhā rasānaṃ saṃyojanaṃ, na rasā jivhāya saṃyojanaṃ…pe… na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ. Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ.

‘‘Seyyathāpi, āvuso, kāḷo ca balībaddo odāto ca balībaddo ekena dāmena vā yottena vā saṃyuttā assu. Yo nu kho evaṃ vadeyya – ‘kāḷo balībaddo odātassa balībaddassa saṃyojanaṃ, odāto balībaddo kāḷassa balībaddassa saṃyojana’nti, sammā nu kho so vadamāno vadeyyā’’ti? ‘‘No hetaṃ, āvuso’’. ‘‘Na kho, āvuso, kāḷo balībaddo odātassa balībaddassa saṃyojanaṃ, napi odāto balībaddo kāḷassa balībaddassa saṃyojanaṃ. Yena ca kho te ekena dāmena vā yottena vā saṃyuttā, taṃ tattha saṃyojanaṃ. Evameva kho, āvuso, na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ…pe… na jivhā…pe… na mano…pe… yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojana’’nti. Chaṭṭhaṃ.

7. Udāyīsuttaṃ

234. Ekaṃ samayaṃ āyasmā ca ānando āyasmā ca udāyī kosambiyaṃ viharanti ghositārāme. Atha kho āyasmā udāyī sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca –

‘‘Yatheva nu kho, āvuso ānanda, ayaṃ kāyo bhagavatā anekapariyāyena akkhāto vivaṭo pakāsito – ‘itipāyaṃ kāyo anattā’ti, sakkā evameva viññāṇaṃ pidaṃ ācikkhituṃ desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ – ‘itipidaṃ viññāṇaṃ anattā’’’ti?

‘‘Yatheva kho, āvuso udāyī, ayaṃ kāyo bhagavatā anekapariyāyena akkhāto vivaṭo pakāsito – ‘itipāyaṃ kāyo anattā’ti, sakkā evameva viññāṇaṃ pidaṃ ācikkhituṃ desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ – ‘itipidaṃ viññāṇaṃ anattā’’’ti.

‘‘Cakkhuñca, āvuso, paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti? ‘‘Evamāvuso’’ti. ‘‘Yo cāvuso, hetu, yo ca paccayo cakkhuviññāṇassa uppādāya, so ca hetu, so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjheyya. Api nu kho cakkhuviññāṇaṃ paññāyethā’’ti? ‘‘No hetaṃ, āvuso’’. ‘‘Imināpi kho etaṃ, āvuso, pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ – ‘itipidaṃ viññāṇaṃ anattā’’’ti…pe….

‘‘Jivhañcāvuso, paṭicca rase ca uppajjati jivhāviññāṇa’’nti? ‘‘Evamāvuso’’ti. ‘‘Yo cāvuso, hetu yo ca paccayo jivhāviññāṇassa uppādāya, so ca hetu, so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjheyya, api nu kho jivhāviññāṇaṃ paññāyethā’’ti? ‘‘No hetaṃ, āvuso’’. ‘‘Imināpi kho etaṃ, āvuso, pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ – ‘itipidaṃ viññāṇaṃ anattā’’’ti…pe….

‘‘Manañcāvuso, paṭicca dhamme ca uppajjati manoviññāṇa’’nti? ‘‘Evamāvuso’’ti. ‘‘Yo cāvuso, hetu, yo ca paccayo manoviññāṇassa uppādāya, so ca hetu, so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjheyya, api nu kho manoviññāṇaṃ paññāyethā’’ti? ‘‘No hetaṃ, āvuso’’. ‘‘Imināpi kho etaṃ, āvuso, pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ – ‘itipidaṃ viññāṇaṃ anattā’’’ti.

‘‘Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya. So tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ [akukkuṭakajātaṃ (syā. kaṃ.), akukkajaṭajātaṃ (ka.)]. Tamenaṃ mūle chindeyya; mūle chetvā agge chindeyya; agge chetvā pattavaṭṭiṃ vinibbhujeyya [vinibbhujjeyya (pī.), vinibbhajjeyya (syā. kaṃ.)]. So tattha pheggumpi nādhigaccheyya, kuto sāraṃ! Evameva kho, āvuso, bhikkhu chasu phassāyatanesu nevattānaṃ na attaniyaṃ samanupassati. So evaṃ asamanupassanto [evaṃ samanupassanto (syā. kaṃ. ka.)] na kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Sattamaṃ.

8. Ādittapariyāyasuttaṃ

235. ‘‘Ādittapariyāyaṃ vo, bhikkhave, dhammapariyāyaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, ādittapariyāyo, dhammapariyāyo? Varaṃ, bhikkhave, tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya [sañjotibhūtāya (syā. kaṃ.)] cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho. Nimittassādagathitaṃ [nimittassādagadhitaṃ (syā. kaṃ. ka.) ma. ni. 3.316-317] vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, anubyañjanassādagathitaṃ vā tasmiñce samaye kālaṃ kareyya, ṭhānametaṃ vijjati, yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ gaccheyya – nirayaṃ vā, tiracchānayoniṃ vā. Imaṃ khvāhaṃ, bhikkhave, ādīnavaṃ disvā evaṃ vadāmi.

‘‘Varaṃ, bhikkhave, tiṇhena ayosaṅkunā ādittena sampajjalitena sajotibhūtena sotindriyaṃ sampalimaṭṭhaṃ, na tveva sotaviññeyyesu saddesu anubyañjanaso nimittaggāho. Nimittassādagathitaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, anubyañjanassādagathitaṃ vā tasmiñce samaye kālaṅkareyya, ṭhānametaṃ vijjati, yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ gaccheyya – nirayaṃ vā tiracchānayoniṃ vā. Imaṃ khvāhaṃ, bhikkhave, ādīnavaṃ disvā evaṃ vadāmi.

‘‘Varaṃ, bhikkhave, tiṇhena nakhacchedanena ādittena sampajjalitena sajotibhūtena ghānindriyaṃ sampalimaṭṭhaṃ, na tveva ghānaviññeyyesu gandhesu anubyañjanaso nimittaggāho. Nimittassādagathitaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, anubyañjanassādagathitaṃ vā tasmiñce samaye kālaṃ kareyya. Ṭhānametaṃ vijjati, yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ gaccheyya – nirayaṃ vā tiracchānayoniṃ vā. Imaṃ khvāhaṃ, bhikkhave, ādīnavaṃ disvā evaṃ vadāmi.

‘‘Varaṃ, bhikkhave, tiṇhena khurena ādittena sampajjalitena sajotibhūtena jivhindriyaṃ sampalimaṭṭhaṃ, na tveva jivhāviññeyyesu rasesu anubyañjanaso nimittaggāho. Nimittassādagathitaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, anubyañjanassādagathitaṃ vā tasmiñce samaye kālaṃ kareyya. Ṭhānametaṃ vijjati, yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ gaccheyya – nirayaṃ vā tiracchānayoniṃ vā. Imaṃ khvāhaṃ, bhikkhave, ādīnavaṃ disvā evaṃ vadāmi.

‘‘Varaṃ, bhikkhave, tiṇhāya sattiyā ādittāya sampajjalitāya sajotibhūtāya kāyindriyaṃ sampalimaṭṭhaṃ, na tveva kāyaviññeyyesu phoṭṭhabbesu anubyañjanaso nimittaggāho. Nimittassādagathitaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, anubyañjanassādagathitaṃ vā tasmiñce samaye kālaṃ kareyya. Ṭhānametaṃ vijjati, yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ gaccheyya – nirayaṃ vā tiracchānayoniṃ vā. Imaṃ khvāhaṃ, bhikkhave, ādīnavaṃ disvā evaṃ vadāmi.

‘‘Varaṃ, bhikkhave, sottaṃ. Sottaṃ kho panāhaṃ, bhikkhave, vañjhaṃ jīvitānaṃ vadāmi, aphalaṃ jīvitānaṃ vadāmi, momūhaṃ jīvitānaṃ vadāmi, na tveva tathārūpe vitakke vitakkeyya yathārūpānaṃ vitakkānaṃ vasaṃ gato saṅghaṃ bhindeyya. Imaṃ khvāhaṃ, bhikkhave, vañjhaṃ jīvitānaṃ ādīnavaṃ disvā evaṃ vadāmi.

‘‘Tattha, bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati – ‘tiṭṭhatu tāva tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ. Handāhaṃ idameva manasi karomi – iti cakkhu aniccaṃ, rūpā aniccā, cakkhuviññāṇaṃ aniccaṃ, cakkhusamphasso anicco, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ’’’ [anicca’’nti (?)].

‘‘Tiṭṭhatu tāva tiṇhena ayosaṅkunā ādittena sampajjalitena sajotibhūtena sotindriyaṃ sampalimaṭṭhaṃ. Handāhaṃ idameva manasi karomi – iti sotaṃ aniccaṃ, saddā aniccā, sotaviññāṇaṃ aniccaṃ, sotasamphasso anicco, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ.

‘‘Tiṭṭhatu tāva tiṇhena nakhacchedanena ādittena sampajjalitena sajotibhūtena ghānindriyaṃ sampalimaṭṭhaṃ. Handāhaṃ idameva manasi karomi – iti ghānaṃ aniccaṃ, gandhā aniccā, ghānaviññāṇaṃ aniccaṃ, ghānasamphasso anicco, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ…pe… tampi aniccaṃ.

‘‘Tiṭṭhatu tāva tiṇhena khurena ādittena sampajjalitena sajotibhūtena jivhindriyaṃ sampalimaṭṭhaṃ. Handāhaṃ idameva manasi karomi – iti jivhā aniccā, rasā aniccā, jivhāviññāṇaṃ aniccaṃ, jivhāsamphasso anicco, yampidaṃ jivhāsamphassapaccayā uppajjati…pe… tampi aniccaṃ.

‘‘Tiṭṭhatu tāva tiṇhāya sattiyā ādittāya sampajjalitāya sajotibhūtāya kāyindriyaṃ sampalimaṭṭhaṃ. Handāhaṃ idameva manasi karomi – iti kāyo anicco, phoṭṭhabbā aniccā, kāyaviññāṇaṃ aniccaṃ, kāyasamphasso anicco, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ…pe… tampi aniccaṃ.

‘‘Tiṭṭhatu tāva sottaṃ. Handāhaṃ idameva manasi karomi – iti mano anicco, dhammā aniccā, manoviññāṇaṃ aniccaṃ, manosamphasso anicco, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ’’.

‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati…pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayaṃ kho, bhikkhave, ādittapariyāyo, dhammapariyāyo’’ti. Aṭṭhamaṃ.

9. Paṭhamahatthapādopamasuttaṃ

236. ‘‘Hatthesu, bhikkhave, sati ādānanikkhepanaṃ paññāyati; pādesu sati abhikkamapaṭikkamo paññāyati; pabbesu sati samiñjanapasāraṇaṃ paññāyati; kucchismiṃ sati jighacchā pipāsā paññāyati. Evameva kho, bhikkhave, cakkhusmiṃ sati cakkhusamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ…pe… jivhāya sati jivhāsamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ…pe… manasmiṃ sati manosamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ…pe….

‘‘Hatthesu, bhikkhave, asati ādānanikkhepanaṃ na paññāyati; pādesu asati abhikkamapaṭikkamo na paññāyati; pabbesu asati samiñjanapasāraṇaṃ na paññāyati; kucchismiṃ asati jighacchā pipāsā na paññāyati. Evameva kho, bhikkhave, cakkhusmiṃ asati cakkhusamphassapaccayā nuppajjati ajjhattaṃ sukhaṃ dukkhaṃ…pe… jivhāya asati jivhāsamphassapaccayā nuppajjati…pe… manasmiṃ asati manosamphassapaccayā nuppajjati ajjhattaṃ sukhaṃ dukkha’’nti. Navamaṃ.

10. Dutiyahatthapādopamasuttaṃ

237. ‘‘Hatthesu, bhikkhave, sati ādānanikkhepanaṃ hoti; pādesu sati abhikkamapaṭikkamo hoti; pabbesu sati samiñjanapasāraṇaṃ hoti; kucchismiṃ sati jighacchā pipāsā hoti. Evameva kho, bhikkhave, cakkhusmiṃ sati cakkhusamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ…pe… jivhāya sati…pe… manasmiṃ sati manosamphassapaccayā uppajjati ajjhattaṃ sukhaṃ dukkhaṃ…pe….

‘‘Hatthesu, bhikkhave, asati ādānanikkhepanaṃ na hoti; pādesu asati abhikkamapaṭikkamo na hoti; pabbesu asati samiñjanapasāraṇaṃ na hoti; kucchismiṃ asati jighacchā pipāsā na hoti. Evameva kho, bhikkhave, cakkhusmiṃ asati cakkhusamphassapaccayā nuppajjati ajjhattaṃ sukhaṃ dukkhaṃ…pe… jivhāya asati jivhāsamphassapaccayā nuppajjati…pe… manasmiṃ asati manosamphassapaccayā nuppajjati ajjhattaṃ sukhaṃ dukkha’’nti. Dasamaṃ.

Samuddavaggo aṭṭharasamo.

Tassuddānaṃ –

Dve samuddā bāḷisiko, khīrarukkhena koṭṭhiko;

Kāmabhū udāyī ceva, ādittena ca aṭṭhamaṃ;

Hatthapādūpamā dveti, vaggo tena pavuccatīti.

19. Āsīvisavaggo

1. Āsīvisopamasuttaṃ

238. ‘‘Seyyathāpi, bhikkhave, cattāro āsīvisā uggatejā ghoravisā. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo. Tamenaṃ evaṃ vadeyyuṃ – ‘ime te, ambho purisa, cattāro āsīvisā uggatejā ghoravisā kālena kālaṃ vuṭṭhāpetabbā, kālena kālaṃ nhāpetabbā, kālena kālaṃ bhojetabbā, kālena kālaṃ saṃvesetabbā [pavesetabbā (syā. kaṃ. pī. ka.)]. Yadā ca kho te, ambho purisa, imesaṃ catunnaṃ āsīvisānaṃ uggatejānaṃ ghoravisānaṃ aññataro vā aññataro vā kuppissati, tato tvaṃ, ambho purisa, maraṇaṃ vā nigacchasi, maraṇamattaṃ vā dukkhaṃ. Yaṃ te, ambho purisa, karaṇīyaṃ taṃ karohī’’’ti.

‘‘Atha kho so, bhikkhave, puriso bhīto catunnaṃ āsīvisānaṃ uggatejānaṃ ghoravisānaṃ yena vā tena vā palāyetha. Tamenaṃ evaṃ vadeyyuṃ – ‘ime kho, ambho purisa, pañca vadhakā paccatthikā piṭṭhito piṭṭhito anubandhā, yattheva naṃ passissāma tattheva jīvitā voropessāmāti. Yaṃ te, ambho purisa, karaṇīyaṃ taṃ karohī’’’ti.

‘‘Atha kho so, bhikkhave, puriso bhīto catunnaṃ āsīvisānaṃ uggatejānaṃ ghoravisānaṃ, bhīto pañcannaṃ vadhakānaṃ paccatthikānaṃ yena vā tena vā palāyetha. Tamenaṃ evaṃ vadeyyuṃ – ‘ayaṃ te, ambho purisa, chaṭṭho antaracaro vadhako ukkhittāsiko piṭṭhito piṭṭhito anubandho yattheva naṃ passissāmi tattheva siro pātessāmīti. Yaṃ te, ambho purisa, karaṇīyaṃ taṃ karohī’’’ti.

‘‘Atha kho so, bhikkhave, puriso bhīto catunnaṃ āsīvisānaṃ uggatejānaṃ ghoravisānaṃ, bhīto pañcannaṃ vadhakānaṃ paccatthikānaṃ, bhīto chaṭṭhassa antaracarassa vadhakassa ukkhittāsikassa yena vā tena vā palāyetha. So passeyya suññaṃ gāmaṃ. Yaññadeva gharaṃ paviseyya rittakaññeva paviseyya tucchakaññeva paviseyya suññakaññeva paviseyya. Yaññadeva bhājanaṃ parimaseyya rittakaññeva parimaseyya tucchakaññeva parimaseyya suññakaññeva parimaseyya. Tamenaṃ evaṃ vadeyyuṃ – ‘idāni, ambho purisa, imaṃ suññaṃ gāmaṃ corā gāmaghātakā pavisanti [vadhissanti (sī. pī.)]. Yaṃ te, ambho purisa, karaṇīyaṃ taṃ karohī’’’ti.

‘‘Atha kho so, bhikkhave, puriso bhīto catunnaṃ āsīvisānaṃ uggatejānaṃ ghoravisānaṃ, bhīto pañcannaṃ vadhakānaṃ paccatthikānaṃ, bhīto chaṭṭhassa antaracarassa vadhakassa ukkhittāsikassa, bhīto corānaṃ gāmaghātakānaṃ yena vā tena vā palāyetha. So passeyya mahantaṃ udakaṇṇavaṃ orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayaṃ, pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ. Na cassa nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya. Atha kho, bhikkhave, tassa purisassa evamassa – ‘ayaṃ kho mahāudakaṇṇavo orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayaṃ, pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ, natthi ca [na cassa (sī. ka.), natthassa (syā. kaṃ.)] nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya. Yaṃnūnāhaṃ tiṇakaṭṭhasākhāpalāsaṃ saṃkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ gaccheyya’’’nti.

‘‘Atha kho so, bhikkhave, puriso tiṇakaṭṭhasākhāpalāsaṃ saṃkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ gaccheyya, tiṇṇo pāraṅgato [pāragato (sī. syā. kaṃ.)] thale tiṭṭhati brāhmaṇo.

‘‘Upamā kho myāyaṃ, bhikkhave, katā atthassa viññāpanāya. Ayañcettha [ayaṃ cevettha (sī.)] attho – cattāro āsīvisā uggatejā ghoravisāti kho, bhikkhave, catunnetaṃ mahābhūtānaṃ adhivacanaṃ – pathavīdhātuyā, āpodhātuyā, tejodhātuyā, vāyodhātuyā.

‘‘Pañca vadhakā paccatthikāti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ, seyyathidaṃ – rūpupādānakkhandhassa, vedanupādānakkhandhassa, saññupādānakkhandhassa, saṅkhārupādānakkhandhassa, viññāṇupādānakkhandhassa.

‘‘Chaṭṭho antaracaro vadhako ukkhittāsikoti kho, bhikkhave, nandīrāgassetaṃ adhivacanaṃ.

‘‘Suñño gāmoti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. Cakkhuto cepi naṃ, bhikkhave, paṇḍito byatto medhāvī upaparikkhati rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati…pe… jivhāto cepi naṃ, bhikkhave…pe… manato cepi naṃ, bhikkhave, paṇḍito byatto medhāvī upaparikkhati rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati.

‘‘Corā gāmaghātakāti kho, bhikkhave, channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ. Cakkhu, bhikkhave, haññati manāpāmanāpesu rūpesu; sotaṃ, bhikkhave…pe… ghānaṃ, bhikkhave…pe… jivhā, bhikkhave, haññati manāpāmanāpesu rasesu; kāyo, bhikkhave…pe… mano, bhikkhave, haññati manāpāmanāpesu dhammesu.

‘‘Mahā udakaṇṇavoti kho, bhikkhave, catunnetaṃ oghānaṃ adhivacanaṃ – kāmoghassa, bhavoghassa, diṭṭhoghassa, avijjoghassa.

‘‘Orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayanti kho, bhikkhave, sakkāyassetaṃ adhivacanaṃ.

‘‘Pārimaṃ tīraṃ khemaṃ appaṭibhayanti kho, bhikkhave, nibbānassetaṃ adhivacanaṃ.

‘‘Kullanti kho, bhikkhave, ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘Tassa hatthehi ca pādehi ca vāyāmoti kho, bhikkhave, vīriyārambhassetaṃ adhivacanaṃ.

‘‘Tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti kho, bhikkhave, arahato etaṃ adhivacana’’nti. Paṭhamaṃ.

2. Rathopamasuttaṃ

239. ‘‘Tīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi tīhi? Indriyesu guttadvāro hoti, bhojane mattaññū, jāgariyaṃ anuyutto.

‘‘Kathañca, bhikkhave, bhikkhu indriyesu guttadvāro hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti, nānubyañjanaggāhī; yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. Seyyathāpi, bhikkhave, subhūmiyaṃ cātumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo [odhatapatodo (syā. kaṃ.), odhasatapatodo (pī.)]. Tamenaṃ dakkho yoggācariyo assadammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā, dakkhiṇena hatthena patodaṃ gahetvā, yenicchakaṃ yadicchakaṃ sāreyyapi paccāsāreyyapi. Evameva kho, bhikkhave, bhikkhu imesaṃ channaṃ indriyānaṃ ārakkhāya sikkhati, saṃyamāya sikkhati, damāya sikkhati, upasamāya sikkhati. Evaṃ kho, bhikkhave, bhikkhu indriyesu guttadvāro hoti.

‘‘Kathañca, bhikkhave, bhikkhu bhojane mattaññū hoti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti – ‘neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā, yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cā’ti. Seyyathāpi, bhikkhave, puriso vaṇaṃ ālimpeyya yāvadeva rohanatthāya [ropanatthāya (sī. pī.), sevanatthāya (syā. kaṃ.), gopanatthāya (ka.)], seyyathā vā pana akkhaṃ abbhañjeyya yāvadeva bhārassa nittharaṇatthāya; evaṃ kho, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti – ‘neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā, yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cā’ti. Evaṃ kho, bhikkhave, bhikkhu bhojane mattaññū hoti.

‘‘Kathañca, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti? Idha, bhikkhave, bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ kho, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāyā’’ti. Dutiyaṃ.

3. Kummopamasuttaṃ

240. ‘‘Bhūtapubbaṃ, bhikkhave, kummo kacchapo sāyanhasamayaṃ anunadītīre gocarapasuto ahosi. Siṅgālopi [sigālopi (sī. syā. kaṃ. pī.)] kho, bhikkhave, sāyanhasamayaṃ anunadītīre gocarapasuto ahosi. Addasā kho, bhikkhave, kummo kacchapo siṅgālaṃ dūratova gocarapasutaṃ. Disvāna soṇḍipañcamāni aṅgāni sake kapāle samodahitvā appossukko tuṇhībhūto saṅkasāyati. Siṅgālopi kho, bhikkhave, addasa kummaṃ kacchapaṃ dūratova gocarapasutaṃ. Disvāna yena kummo kacchapo tenupasaṅkami; upasaṅkamitvā kummaṃ kacchapaṃ paccupaṭṭhito ahosi – ‘yadāyaṃ kummo kacchapo soṇḍipañcamānaṃ aṅgānaṃ aññataraṃ vā aññataraṃ vā aṅgaṃ abhininnāmessati, tattheva naṃ gahetvā uddālitvā khādissāmī’ti. Yadā kho, bhikkhave, kummo kacchapo soṇḍipañcamānaṃ aṅgānaṃ aññataraṃ vā aññataraṃ vā aṅgaṃ na abhininnāmi, atha siṅgālo kummamhā nibbijja pakkāmi, otāraṃ alabhamāno.

‘‘Evameva kho, bhikkhave, tumhepi māro pāpimā satataṃ samitaṃ paccupaṭṭhito – ‘appeva nāmāhaṃ imesaṃ cakkhuto vā otāraṃ labheyyaṃ…pe… jivhāto vā otāraṃ labheyyaṃ…pe… manato vā otāraṃ labheyya’nti. Tasmātiha, bhikkhave, indriyesu guttadvārā viharatha. Cakkhunā rūpaṃ disvā mā nimittaggāhino ahuvattha, mā anubyañjanaggāhino. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjatha, rakkhatha cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatha. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya mā nimittaggāhino ahuvattha, mā anubyañjanaggāhino. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjatha, rakkhatha manindriyaṃ, manindriye saṃvaraṃ āpajjatha. Yato tumhe, bhikkhave, indriyesu guttadvārā viharissatha, atha tumhehipi māro pāpimā nibbijja pakkamissati, otāraṃ alabhamāno – kummamhāva siṅgālo’’ti.

‘‘Kummo aṅgāni sake kapāle,

Samodahaṃ bhikkhu manovitakke;

Anissito aññamaheṭhayāno,

Parinibbuto nūpavadeyya kañcī’’ti. tatiyaṃ;

4. Paṭhamadārukkhandhopamasuttaṃ

241. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati gaṅgāya nadiyā tīre. Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānaṃ. Disvāna bhikkhū āmantesi – ‘‘passatha no tumhe, bhikkhave, amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’nti? ‘‘Evaṃ, bhante’’. ‘‘Sace so, bhikkhave, dārukkhandho na orimaṃ tīraṃ upagacchati, na pārimaṃ tīraṃ upagacchati, na majjhe saṃsīdissati, na thale ussīdissati, na manussaggāho gahessati, na amanussaggāho gahessati, na āvaṭṭaggāho gahessati, na antopūti bhavissati; evañhi so, bhikkhave, dārukkhandho samuddaninno bhavissati samuddapoṇo samuddapabbhāro. Taṃ kissa hetu? Samuddaninno, bhikkhave, gaṅgāya nadiyā soto samuddapoṇo samuddapabbhāro.

‘‘Evameva kho, bhikkhave, sace tumhepi na orimaṃ tīraṃ upagacchatha, na pārimaṃ tīraṃ upagacchatha; na majjhe saṃsīdissatha, na thale ussīdissatha, na manussaggāho gahessati, na amanussaggāho gahessati, na āvaṭṭaggāho gahessati, na antopūtī bhavissatha; evaṃ tumhe, bhikkhave, nibbānaninnā bhavissatha nibbānapoṇā nibbānapabbhārā. Taṃ kissa hetu? Nibbānaninnā, bhikkhave, sammādiṭṭhi nibbānapoṇā nibbānapabbhārā’’ti. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘kiṃ nu kho, bhante, orimaṃ tīraṃ, kiṃ pārimaṃ tīraṃ, ko majjhe saṃsādo [saṃsīdo (ka.), saṃsīdito (syā. kaṃ.)], ko thale ussādo, ko manussaggāho, ko amanussaggāho, ko āvaṭṭaggāho, ko antopūtibhāvo’’ti?

‘‘‘Orimaṃ tīra’nti kho, bhikkhu, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. ‘Pārimaṃ tīra’nti kho, bhikkhu, channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ. ‘Majjhe saṃsādo’ti kho, bhikkhu, nandīrāgassetaṃ adhivacanaṃ. ‘Thale ussādo’ti kho, bhikkhu, asmimānassetaṃ adhivacanaṃ.

‘‘Katamo ca, bhikkhu, manussaggāho? Idha, bhikkhu, gihīhi saṃsaṭṭho [gihisaṃsaṭṭho (ka.)] viharati, sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā tesu yogaṃ āpajjati. Ayaṃ vuccati, bhikkhu, manussaggāho.

‘‘Katamo ca, bhikkhu, amanussaggāho? Idha, bhikkhu, ekacco aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti. Ayaṃ vuccati, bhikkhu, amanussaggāho. ‘Āvaṭṭaggāho’ti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ.

‘‘Katamo ca, bhikkhu, antopūtibhāvo? Idha, bhikkhu, ekacco dussīlo hoti pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto. Ayaṃ vuccati, bhikkhu, ‘antopūtibhāvo’’’ti.

Tena kho pana samayena nando gopālako bhagavato avidūre ṭhito hoti. Atha kho nando gopālako bhagavantaṃ etadavoca – ‘‘ahaṃ kho, bhante, na orimaṃ tīraṃ upagacchāmi, na pārimaṃ tīraṃ upagacchāmi, na majjhe saṃsīdissāmi, na thale ussīdissāmi, na maṃ manussaggāho gahessati, na amanussaggāho gahessati, na āvaṭṭaggāho gahessati, na antopūti bhavissāmi. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada’’nti. ‘‘Tena hi tvaṃ, nanda, sāmikānaṃ gāvo niyyātehī’’ti [nīyyādehīti (sī.), niyyādehīti (syā. kaṃ. pī.)]. ‘‘Gamissanti, bhante, gāvo vacchagiddhiniyo’’ti. ‘‘Niyyāteheva tvaṃ, nanda, sāmikānaṃ gāvo’’ti. Atha kho nando gopālako sāmikānaṃ gāvo niyyātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘niyyātitā [niyyātā (syā. kaṃ. ka. sī. aṭṭha.)], bhante, sāmikānaṃ gāvo. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada’’nti. Alattha kho nando gopālako bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno ca panāyasmā nando eko vūpakaṭṭho…pe… aññataro ca panāyasmā nando arahataṃ ahosīti. Catutthaṃ.

5. Dutiyadārukkhandhopamasuttaṃ

242. Ekaṃ samayaṃ bhagavā kimilāyaṃ [kimbilāyaṃ (sī. pī.), kimmilāyaṃ (syā. kaṃ.)] viharati gaṅgāya nadiyā tīre. Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānaṃ. Disvāna bhikkhū āmantesi – ‘‘passatha no tumhe, bhikkhave, amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’nti? ‘‘Evaṃ bhante’’…pe… evaṃ vutte, āyasmā kimilo bhagavantaṃ etadavoca – kiṃ nu kho, bhante, orimaṃ tīraṃ…pe… katamo ca, kimila, antopūtibhāvo. Idha, kimila, bhikkhu aññataraṃ saṃkiliṭṭhaṃ āpattiṃ āpanno hoti yathārūpāya āpattiyā na vuṭṭhānaṃ paññāyati. Ayaṃ vuccati, kimila, antopūtibhāvoti. Pañcamaṃ.

6. Avassutapariyāyasuttaṃ

243. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena kāpilavatthavānaṃ sakyānaṃ navaṃ santhāgāraṃ [sandhāgāraṃ (ka.)] acirakāritaṃ hoti anajjhāvuṭṭhaṃ [anajjhāvutthaṃ (sī. syā. kaṃ. pī.)] samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho kāpilavatthavā sakyā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ – ‘‘idha, bhante, kāpilavatthavānaṃ sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ [acirakāritaṃ hoti (ka.)] anajjhāvuṭṭhaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Taṃ, bhante, bhagavā paṭhamaṃ paribhuñjatu. Bhagavatā paṭhamaṃ paribhuttaṃ pacchā kāpilavatthavā sakyā paribhuñjissanti. Tadassa kāpilavatthavānaṃ sakyānaṃ dīgharattaṃ hitāya sukhāyā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena navaṃ santhāgāraṃ tenupasaṅkamiṃsu; upasaṅkamitvā sabbasanthariṃ [sabbasanthariṃ santhataṃ (ka.)] santhāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ – ‘‘sabbasantharisanthataṃ [sabbasanthariṃ santhataṃ (sī. pī. ka.)], bhante, santhāgāraṃ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telappadīpo āropito. Yassa dāni, bhante, bhagavā kālaṃ maññatī’’ti. Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena navaṃ santhāgāraṃ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃyeva purakkhatvā. Kāpilavatthavā sakyā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃyeva purakkhatvā. Atha kho bhagavā kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi – ‘‘abhikkantā kho, gotamā, ratti. Yassa dāni kālaṃ maññathā’’ti. ‘‘Evaṃ, bhante’’ti kho kāpilavatthavā sakyā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

Atha kho bhagavā acirapakkantesu kāpilavatthavesu sakyesu āyasmantaṃ mahāmoggallānaṃ āmantesi – ‘‘vigatathinamiddho kho, moggallāna, bhikkhusaṅgho. Paṭibhātu taṃ, moggallāna, bhikkhūnaṃ dhammī kathā. Piṭṭhi me āgilāyati; tamahaṃ āyamissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā mahāmoggallāno bhagavato paccassosi. Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sīhaseyyaṃ kappesi, pāde pādaṃ accādhāya, sato sampajāno uṭṭhānasaññaṃ manasi karitvā. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi – ‘‘āvuso bhikkhave’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca – ‘‘avassutapariyāyañca vo, āvuso, desessāmi, anavassutapariyāyañca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca –

‘‘Kathaṃ, āvuso, avassuto hoti? Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyassati viharati parittacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti …pe… jivhāya rasaṃ sāyitvā…pe… manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyassati ca viharati parittacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Ayaṃ vuccati, āvuso, bhikkhu avassuto cakkhuviññeyyesu rūpesu…pe… avassuto jivhāviññeyyesu rasesu…pe… avassuto manoviññeyyesu dhammesu. Evaṃvihāriñcāvuso, bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati labhateva māro otāraṃ, labhati māro ārammaṇaṃ…pe… jivhāto cepi naṃ māro upasaṅkamati, labhateva [labhetha (ka.)] māro otāraṃ, labhati [labhetha (ka.)] māro ārammaṇaṃ…pe… manato cepi naṃ māro upasaṅkamati, labhateva māro otāraṃ, labhati māro ārammaṇaṃ.

‘‘Seyyathāpi, āvuso, naḷāgāraṃ vā tiṇāgāraṃ vā sukkhaṃ kolāpaṃ terovassikaṃ. Puratthimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya, labhetheva [labhetha (ka.)] aggi otāraṃ, labhetha aggi ārammaṇaṃ; pacchimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya…pe… uttarāya cepi naṃ disāya…pe… dakkhiṇāya cepi naṃ disāya…pe… heṭṭhimato cepi naṃ…pe… uparimato cepi naṃ… yato kutoci cepi naṃ puriso ādittāya tiṇukkāya upasaṅkameyya, labhetheva aggi otāraṃ labhetha aggi ārammaṇaṃ. Evameva kho, āvuso, evaṃvihāriṃ bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati, labhateva māro otāraṃ, labhati māro ārammaṇaṃ…pe… jivhāto cepi naṃ māro upasaṅkamati…pe… manato cepi naṃ māro upasaṅkamati, labhateva māro otāraṃ, labhati māro ārammaṇaṃ. Evaṃvihāriñcāvuso, bhikkhuṃ rūpā adhibhaṃsu, na bhikkhu rūpe adhibhosi; saddā bhikkhuṃ adhibhaṃsu, na bhikkhu sadde adhibhosi; gandhā bhikkhuṃ adhibhaṃsu, na bhikkhu gandhe adhibhosi; rasā bhikkhuṃ adhibhaṃsu, na bhikkhu rase adhibhosi; phoṭṭhabbā bhikkhuṃ adhibhaṃsu, na bhikkhu phoṭṭhabbe adhibhosi; dhammā bhikkhuṃ adhibhaṃsu, na bhikkhu dhamme adhibhosi. Ayaṃ vuccatāvuso, bhikkhu rūpādhibhūto, saddādhibhūto, gandhādhibhūto, rasādhibhūto, phoṭṭhabbādhibhūto, dhammādhibhūto, adhibhūto, anadhibhū, [anadhibhūto (sī. syā. kaṃ. ka.)] adhibhaṃsu naṃ pāpakā akusalā dhammā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho, āvuso, avassuto hoti.

‘‘Kathañcāvuso, anavassuto hoti? Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyassati ca viharati appamāṇacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti…pe… jivhāya rasaṃ sāyitvā…pe… manasā dhammaṃ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyassati ca viharati appamāṇacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Ayaṃ vuccatāvuso, bhikkhu anavassuto cakkhuviññeyyesu rūpesu…pe… anavassuto manoviññeyyesu dhammesu. Evaṃvihāriñcāvuso, bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati, neva labhati māro otāraṃ, na labhati māro ārammaṇaṃ…pe… jivhāto cepi naṃ māro upasaṅkamati…pe… manato cepi naṃ māro upasaṅkamati, neva labhati māro otāraṃ, na labhati māro ārammaṇaṃ.

‘‘Seyyathāpi, āvuso, kūṭāgāraṃ vā sālā vā bahalamattikā addāvalepanā. Puratthimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya, neva labhetha aggi otāraṃ, na labhetha aggi ārammaṇaṃ…pe… pacchimāya cepi naṃ… uttarāya cepi naṃ… dakkhiṇāya cepi naṃ… heṭṭhimato cepi naṃ… uparimato cepi naṃ… yato kutoci cepi naṃ puriso ādittāya tiṇukkāya upasaṅkameyya, neva labhetha aggi otāraṃ, na labhetha aggi ārammaṇaṃ. Evameva kho, āvuso, evaṃvihāriṃ bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati, neva labhati māro otāraṃ, na labhati māro ārammaṇaṃ…pe… manato cepi naṃ māro upasaṅkamati, neva labhati māro otāraṃ, na labhati māro ārammaṇaṃ. Evaṃvihārī cāvuso, bhikkhu rūpe adhibhosi, na rūpā bhikkhuṃ adhibhaṃsu; sadde bhikkhu adhibhosi, na saddā bhikkhuṃ adhibhaṃsu; gandhe bhikkhu adhibhosi, na gandhā bhikkhuṃ adhibhaṃsu; rase bhikkhu adhibhosi, na rasā bhikkhuṃ adhibhaṃsu; phoṭṭhabbe bhikkhu adhibhosi, na phoṭṭhabbā bhikkhuṃ adhibhaṃsu; dhamme bhikkhu adhibhosi, na dhammā bhikkhuṃ adhibhaṃsu. Ayaṃ vuccatāvuso, bhikkhu rūpādhibhū, saddādhibhū, gandhādhibhū, rasādhibhū, phoṭṭhabbādhibhū, dhammādhibhū, adhibhū, anadhibhūto [anadhibhūto kehici kilesehi (ka.)], adhibhosi te pāpake akusale dhamme saṃkilesike ponobbhavike sadare dukkhavipāke āyatiṃ jātijarāmaraṇiye. Evaṃ kho, āvuso, anavassuto hotī’’ti.

Atha kho bhagavā vuṭṭhahitvā āyasmantaṃ mahāmoggallānaṃ āmantesi – ‘‘sādhu sādhu, moggallāna! Sādhu kho tvaṃ, moggallāna, bhikkhūnaṃ avassutapariyāyañca anavassutapariyāyañca abhāsī’’ti.

Idamavoca āyasmā mahāmoggallāno. Samanuñño satthā ahosi. Attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṃ abhinandunti. Chaṭṭhaṃ.

7. Dukkhadhammasuttaṃ

244. Yato kho, bhikkhave, bhikkhu sabbesaṃyeva dukkhadhammānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti. Tathā kho panassa kāmā diṭṭhā honti, yathāssa kāme passato, yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho, so nānuseti. Tathā kho panassa cāro ca vihāro ca anubuddho hoti, yathā carantaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā nānusenti.

‘‘Kathañca, bhikkhave, bhikkhu sabbesaṃyeva dukkhadhammānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti? ‘Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti – evaṃ kho, bhikkhave, bhikkhu sabbesaṃyeva dukkhadhammānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti.

‘‘Kathañca, bhikkhave, bhikkhuno kāmā diṭṭhā honti? Yathāssa kāme passato, yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho, so nānuseti. Seyyathāpi, bhikkhave, aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo. Tamenaṃ dve balavanto purisā nānābāhāsu gahetvā, taṃ aṅgārakāsuṃ upakaḍḍheyyuṃ. So iticīticeva kāyaṃ sannāmeyya. Taṃ kissa hetu? Ñāta [ñāṇaṃ (ka.)] ñhi, bhikkhave, tassa purisassa [purisassa hoti (sī. syā. kaṃ. pī.), purisassa hetu hoti (ka.) ma. ni. 2.45] imaṃ cāhaṃ aṅgārakāsuṃ papatissāmi, tatonidānaṃ maraṇaṃ vā nigacchissāmi maraṇamattaṃ vā dukkhanti. Evameva kho, bhikkhave, bhikkhuno aṅgārakāsūpamā kāmā diṭṭhā honti, yathāssa kāme passato, yo kāmesu kāmacchando kāmasneho kāmamucchā kāmapariḷāho, so nānuseti.

‘‘Kathañca, bhikkhave, bhikkhuno cāro ca vihāro ca anubuddho hoti, yathā carantaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā nānussavanti [nānusenti (ka.)]? Seyyathāpi, bhikkhave, puriso bahukaṇṭakaṃ dāyaṃ paviseyya. Tassa puratopi kaṇṭako, pacchatopi kaṇṭako, uttaratopi kaṇṭako, dakkhiṇatopi kaṇṭako, heṭṭhatopi kaṇṭako, uparitopi kaṇṭako. So satova abhikkameyya, satova paṭikkameyya – ‘mā maṃ kaṇṭako’ti. Evameva kho, bhikkhave, yaṃ loke piyarūpaṃ sātarūpaṃ, ayaṃ vuccati ariyassa vinaye kaṇṭako’’ti. Iti viditvā [kaṇḍako. taṃ kaṇḍakoti iti viditvā (sī.)] saṃvaro ca asaṃvaro ca veditabbo.

‘‘Kathañca, bhikkhave, asaṃvaro hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyassati ca viharati parittacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti…pe… jivhāya rasaṃ sāyitvā…pe… manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyassati ca viharati parittacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Evaṃ kho, bhikkhave, asaṃvaro hoti.

‘‘Kathañca, bhikkhave, saṃvaro hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyassati ca viharati appamāṇacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti…pe… jivhā rasaṃ sāyitvā…pe… manasā dhammaṃ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyassati ca viharati appamāṇacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Evaṃ kho, bhikkhave, saṃvaro hoti.

‘‘Tassa ce, bhikkhave, bhikkhuno evaṃ carato evaṃ viharato kadāci karahaci satisammosā uppajjanti, pāpakā akusalā sarasaṅkappā saṃyojaniyā, dandho, bhikkhave, satuppādo. Atha kho naṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti.

‘‘Seyyathāpi, bhikkhave, puriso divasaṃsantatte [divasasantatte (sī.)] ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya. Dandho, bhikkhave, udakaphusitānaṃ nipāto, atha kho naṃ khippameva parikkhayaṃ pariyādānaṃ gaccheyya. Evameva kho, bhikkhave, tassa ce bhikkhuno evaṃ carato, evaṃ viharato kadāci karahaci satisammosā uppajjanti pāpakā akusalā sarasaṅkappā saṃyojaniyā, dandho, bhikkhave, satuppādo. Atha kho naṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Evaṃ kho, bhikkhave, bhikkhuno cāro ca vihāro ca anubuddho hoti; yathā carantaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā nānussavanti. Tañce, bhikkhave, bhikkhuṃ evaṃ carantaṃ evaṃ viharantaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā, bhogehi abhihaṭṭhuṃ pavāreyyuṃ – ‘ehi [evaṃ (sī.)], bho purisa, kiṃ te ime kāsāvā anudahanti, kiṃ muṇḍo kapālamanucarasi, ehi hīnāyāvattitvā bhoge ca bhuñjassu, puññāni ca karohī’ti. So vata, bhikkhave, bhikkhu evaṃ caranto evaṃ viharanto sikkhaṃ paccakkhāya hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati.

‘‘Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya kuddāla-piṭakaṃ ādāya – ‘mayaṃ imaṃ gaṅgaṃ nadiṃ pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāra’nti. Taṃ kiṃ maññatha, bhikkhave, api nu kho so mahājanakāyo gaṅgaṃ nadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāra’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Gaṅgā, bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; sā na sukarā pacchāninnā kātuṃ pacchāpoṇā pacchāpabbhārā. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assā’’ti. ‘‘Evameva kho, bhikkhave, tañce bhikkhuṃ evaṃ carantaṃ evaṃ viharantaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ – ‘ehi, bho purisa, kiṃ te ime kāsāvā anudahanti, kiṃ muṇḍo kapālamanucarasi, ehi hīnāyāvattitvā bhoge ca bhuñjassu, puññāni ca karohī’ti. So vata, bhikkhave, bhikkhu evaṃ caranto evaṃ viharanto sikkhaṃ paccakkhāya hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Yañhi taṃ, bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ, tathā [kañca (syā. kaṃ. ka.)] hīnāyāvattissatīti netaṃ ṭhānaṃ vijjatī’’ti. Sattamaṃ.

8. Kiṃsukopamasuttaṃ

245. Atha kho aññataro bhikkhu yenaññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘kittāvatā nu kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti? ‘‘Yato kho, āvuso, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti.

Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhaveyyākaraṇena [pañhāveyyākaraṇena (syā. kaṃ. ka.)], yenaññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘kittāvatā nu kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti? ‘‘Yato kho, āvuso, bhikkhu pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti.

Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhaveyyākaraṇena, yenaññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘kittāvatā nu kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti? ‘‘Yato kho, āvuso, bhikkhu catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti.

Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhaveyyākaraṇena, yenaññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘kittāvatā nu kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti? ‘‘Yato kho, āvuso, bhikkhu yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti yathābhūtaṃ pajānāti, ettāvatā, kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti.

Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhaveyyākaraṇena, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, yenaññataro bhikkhu tenupasaṅkamiṃ; upasaṅkamitvā taṃ bhikkhuṃ etadavocaṃ – kittāvatā nu kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’ti? Evaṃ vutte, bhante, so bhikkhu maṃ etadavoca – ‘yato kho, āvuso, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’ti. Atha khvāhaṃ, bhante, asantuṭṭho tassa bhikkhussa pañhaveyyākaraṇena, yenaññataro bhikkhu tenupasaṅkamiṃ; upasaṅkamitvā taṃ bhikkhuṃ etadavocaṃ – ‘kittāvatā nu kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’ti? Evaṃ vutte, bhante, so bhikkhu maṃ etadavoca – ‘yato kho, āvuso, bhikkhu pañcannaṃ upādānakkhandhānaṃ…pe… catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti…pe… yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti yathābhūtaṃ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī’ti. Atha khvāhaṃ, bhante, asantuṭṭho tassa bhikkhussa pañhaveyyākaraṇena yena bhagavā tenupasaṅkamiṃ ( ) [(upasaṅkamitvā bhagavantaṃ etadavocaṃ) (ka.)]. Kittāvatā nu kho, bhante, bhikkhuno dassanaṃ suvisuddhaṃ hotī’’ti?

‘‘Seyyathāpi, bhikkhu, purisassa kiṃsuko adiṭṭhapubbo assa. So yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyya. Upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya – ‘kīdiso, bho purisa, kiṃsuko’ti? So evaṃ vadeyya – ‘kāḷako kho, ambho purisa, kiṃsuko – seyyathāpi jhāmakhāṇū’ti. Tena kho pana, bhikkhu, samayena tādisovassa kiṃsuko yathāpi [yathā (sī. syā. kaṃ.) dutiyavārādīsu pana ‘‘yathāpi’’tveva dissati] tassa purisassa dassanaṃ. Atha kho, so bhikkhu, puriso asantuṭṭho tassa purisassa pañhaveyyākaraṇena, yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyya; upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya – ‘kīdiso, bho purisa, kiṃsuko’ti? So evaṃ vadeyya – ‘lohitako kho, ambho purisa, kiṃsuko – seyyathāpi maṃsapesī’ti. Tena kho pana, bhikkhu, samayena tādisovassa kiṃsuko yathāpi tassa purisassa dassanaṃ. Atha kho so bhikkhu puriso asantuṭṭho tassa purisassa pañhaveyyākaraṇena, yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyya; upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya – ‘kīdiso, bho purisa, kiṃsuko’ti? So evaṃ vadeyya – ‘ocīrakajāto [ojīrakajāto (sī.), odīrakajāto (pī.)] kho, ambho purisa, kiṃsuko ādinnasipāṭiko – seyyathāpi sirīso’ti. Tena kho pana, bhikkhu, samayena tādisovassa kiṃsuko, yathāpi tassa purisassa dassanaṃ. Atha kho so bhikkhu puriso asantuṭṭho tassa purisassa pañhaveyyākaraṇena, yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyya; upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya – ‘kīdiso, bho purisa, kiṃsuko’ti? So evaṃ vadeyya – ‘bahalapattapalāso sandacchāyo [saṇḍacchāyo (syā. kaṃ.)] kho, ambho purisa, kiṃsuko – seyyathāpi nigrodho’ti. Tena kho pana, bhikkhu, samayena tādisovassa kiṃsuko, yathāpi tassa purisassa dassanaṃ. Evameva kho, bhikkhu, yathā yathā adhimuttānaṃ tesaṃ sappurisānaṃ dassanaṃ suvisuddhaṃ hoti, tathā tathā kho tehi sappurisehi byākataṃ.

‘‘Seyyathāpi, bhikkhu, rañño paccantimaṃ nagaraṃ daḷhuddhāpaṃ [daḷhuddāpaṃ (sī. pī.)] daḷhapākāratoraṇaṃ chadvāraṃ. Tatrassa dovāriko paṇḍito byatto medhāvī, aññātānaṃ nivāretā, ñātānaṃ pavesetā. Puratthimāya disāya āgantvā sīghaṃ dūtayugaṃ taṃ dovārikaṃ evaṃ vadeyya – ‘kahaṃ, bho purisa, imassa nagarassa nagarassāmī’ti? So evaṃ vadeyya – ‘eso, bhante, majjhe siṅghāṭake nisinno’ti. Atha kho taṃ sīghaṃ dūtayugaṃ nagarassāmikassa yathābhūtaṃ vacanaṃ niyyātetvā yathāgatamaggaṃ paṭipajjeyya. Pacchimāya disāya āgantvā sīghaṃ dūtayugaṃ…pe… uttarāya disāya… dakkhiṇāya disāya āgantvā sīghaṃ dūtayugaṃ taṃ dovārikaṃ evaṃ vadeyya – ‘kahaṃ, bho purisa, imassa nagarassāmī’ti? So evaṃ vadeyya – ‘eso, bhante, majjhe siṅghāṭake nisinno’ti. Atha kho taṃ sīghaṃ dūtayugaṃ nagarassāmikassa yathābhūtaṃ vacanaṃ niyyātetvā yathāgatamaggaṃ paṭipajjeyya.

‘‘Upamā kho myāyaṃ, bhikkhu, katā atthassa viññāpanāya. Ayañcettha attho – ‘nagara’nti kho, bhikkhu, imassetaṃ cātumahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa. ‘Cha dvārā’ti kho, bhikkhu, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. ‘Dovāriko’ti kho, bhikkhu, satiyā etaṃ adhivacanaṃ. ‘Sīghaṃ dūtayuga’nti kho, bhikkhu, samathavipassanānetaṃ adhivacanaṃ. ‘Nagarassāmī’ti kho, bhikkhu, viññāṇassetaṃ adhivacanaṃ. ‘Majjhe siṅghāṭako’ti kho, bhikkhu, catunnetaṃ mahābhūtānaṃ adhivacanaṃ – pathavīdhātuyā, āpodhātuyā, tejodhātuyā, vāyodhātuyā. ‘Yathābhūtaṃ vacana’nti kho, bhikkhu, nibbānassetaṃ adhivacanaṃ. ‘Yathāgatamaggo’ti kho, bhikkhu, ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathidaṃ – sammādiṭṭhiyā…pe… sammāsamādhissā’’ti. Aṭṭhamaṃ.

9. Vīṇopamasuttaṃ

246. ‘‘Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi [paṭighaṃ vā (sī.)] cetaso, tato cittaṃ nivāreyya. Sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca duhitiko ca. Asappurisasevito ceso maggo, na ceso maggo sappurisehi sevito. Na tvaṃ etaṃ arahasīti. Tato cittaṃ nivāraye cakkhuviññeyyehi rūpehi…pe… yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu…pe… manoviññeyyesu dhammesu uppajjeyya chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso tato cittaṃ nivāreyya. Sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kummaggo ca duhitiko ca. Asappurisasevito ceso maggo, na ceso maggo sappurisehi sevito. Na tvaṃ etaṃ arahasīti. Tato cittaṃ nivāraye manoviññeyyehi dhammehi.

‘‘Seyyathāpi, bhikkhave, kiṭṭhaṃ sampannaṃ. Kiṭṭhārakkho [kiṭṭhārakkhako (sī.)] ca pamatto, goṇo ca kiṭṭhādo aduṃ kiṭṭhaṃ otaritvā yāvadatthaṃ madaṃ āpajjeyya pamādaṃ āpajjeyya; evameva kho, bhikkhave, assutavā puthujjano chasu phassāyatanesu asaṃvutakārī pañcasu kāmaguṇesu yāvadatthaṃ madaṃ āpajjati pamādaṃ āpajjati.

‘‘Seyyathāpi, bhikkhave, kiṭṭhaṃ sampannaṃ kiṭṭhārakkho ca appamatto goṇo ca kiṭṭhādo aduṃ kiṭṭhaṃ otareyya. Tamenaṃ kiṭṭhārakkho nāsāyaṃ suggahitaṃ gaṇheyya. Nāsāyaṃ suggahitaṃ gahetvā uparighaṭāyaṃ suniggahitaṃ niggaṇheyya. Uparighaṭāyaṃ suniggahitaṃ niggahetvā daṇḍena sutāḷitaṃ tāḷeyya. Daṇḍena sutāḷitaṃ tāḷetvā osajjeyya. Dutiyampi kho, bhikkhave …pe… tatiyampi kho, bhikkhave, goṇo kiṭṭhādo aduṃ kiṭṭhaṃ otareyya. Tamenaṃ kiṭṭhārakkho nāsāyaṃ suggahitaṃ gaṇheyya. Nāsāyaṃ suggahitaṃ gahetvā uparighaṭāyaṃ suniggahitaṃ niggaṇheyya. Uparighaṭāyaṃ suniggahitaṃ niggahetvā daṇḍena sutāḷitaṃ tāḷeyya. Daṇḍena sutāḷitaṃ tāḷetvā osajjeyya. Evañhi so, bhikkhave, goṇo kiṭṭhādo gāmagato vā araññagato vā, ṭhānabahulo vā assa nisajjabahulo vā na taṃ kiṭṭhaṃ puna otareyya – tameva purimaṃ daṇḍasamphassaṃ samanussaranto. Evameva kho, bhikkhave, yato kho bhikkhuno chasu phassāyatanesu cittaṃ udujitaṃ hoti sudujitaṃ, ajjhattameva santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati.

‘‘Seyyathāpi, bhikkhave, rañño vā rājamahāmattassa vā vīṇāya saddo assutapubbo assa. So vīṇāsaddaṃ suṇeyya. So evaṃ vadeyya – ‘ambho, kassa [kissa (sī. pī.)] nu kho eso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evaṃmucchanīyo evaṃbandhanīyo’ti? Tamenaṃ evaṃ vadeyyuṃ – ‘esā, kho, bhante, vīṇā nāma, yassā eso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evaṃmucchanīyo evaṃbandhanīyo’ti. So evaṃ vadeyya – ‘gacchatha me, bho, taṃ vīṇaṃ āharathā’ti. Tassa taṃ vīṇaṃ āhareyyuṃ. Tamenaṃ evaṃ vadeyyuṃ – ‘ayaṃ kho sā, bhante, vīṇā yassā eso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evaṃmucchanīyo evaṃbandhanīyo’ti. So evaṃ vadeyya – ‘alaṃ me, bho, tāya vīṇāya, tameva me saddaṃ āharathā’ti. Tamenaṃ evaṃ vadeyyuṃ – ‘ayaṃ kho, bhante, vīṇā nāma anekasambhārā mahāsambhārā. Anekehi sambhārehi samāraddhā vadati, seyyathidaṃ – doṇiñca paṭicca cammañca paṭicca daṇḍañca paṭicca upadhāraṇe ca paṭicca tantiyo ca paṭicca koṇañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca evāyaṃ, bhante, vīṇā nāma anekasambhārā mahāsambhārā. Anekehi sambhārehi samāraddhā vadatī’ti. So taṃ vīṇaṃ dasadhā vā satadhā vā phāleyya, dasadhā vā satadhā vā taṃ phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā agginā ḍaheyya, agginā ḍahitvā masiṃ kareyya. Masiṃ karitvā mahāvāte vā ophuneyya [opuneyya (sī. pī.), ophuṇeyya (?)], nadiyā vā sīghasotāya pavāheyya. So evaṃ vadeyya – ‘asatī kirāyaṃ, bho, vīṇā nāma, yathevaṃ yaṃ [yathevāyaṃ (sī.), yathevayaṃ (pī.)] kiñci vīṇā nāma ettha ca panāyaṃ jano [ettha panāyaṃ jano (syā. kaṃ.), ettha ca mahājano (pī. ka.)] ativelaṃ pamatto palaḷito’ti. Evameva kho, bhikkhave, bhikkhu rūpaṃ samanvesati [samannesati (sī. syā. kaṃ.), samanesati (pī.)] yāvatā rūpassa gati, vedanaṃ samanvesati yāvatā vedanāya gati, saññaṃ samanvesati yāvatā saññāya gati, saṅkhāre samanvesati yāvatā saṅkhārānaṃ gati, viññāṇaṃ samanvesati yāvatā viññāṇassa gati. Tassa rūpaṃ samanvesato yāvatā rūpassa gati, vedanaṃ samanvesato…pe… saññaṃ… saṅkhāre… viññāṇaṃ samanvesato yāvatā viññāṇassa gati. Yampissa taṃ hoti ahanti vā mamanti vā asmīti vā tampi tassa na hotī’’ti. Navamaṃ.

10. Chappāṇakopamasuttaṃ

247. ‘‘Seyyathāpi, bhikkhave, puriso arugatto pakkagatto saravanaṃ paviseyya. Tassa kusakaṇṭakā ceva pāde vijjheyyuṃ, sarapattāni ca gattāni [sarapattāni pakkagattāni (syā. kaṃ.), arupakkāni gattāni (pī. ka.)] vilekheyyuṃ. Evañhi so, bhikkhave, puriso bhiyyosomattāya tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha. Evameva kho, bhikkhave, idhekacco bhikkhu gāmagato vā araññagato vā labhati vattāraṃ – ‘ayañca so [ayañca kho (pī. ka.), ayaṃ so (?)] āyasmā evaṃkārī evaṃsamācāro asucigāmakaṇṭako’ti. Taṃ kaṇṭakoti [taṃ ‘‘asucigāmakaṇḍato’’ti (ka.)] iti viditvā saṃvaro ca asaṃvaro ca veditabbo.

‘‘Kathañca, bhikkhave, asaṃvaro hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyassati ca viharati parittacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyassati ca viharati parittacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

‘‘Seyyathāpi, bhikkhave, puriso chappāṇake gahetvā nānāvisaye nānāgocare daḷhāya rajjuyā bandheyya. Ahiṃ gahetvā daḷhāya rajjuyā bandheyya. Susumāraṃ [suṃsumāraṃ (sī. syā. kaṃ. pī.)] gahetvā daḷhāya rajjuyā bandheyya. Pakkhiṃ gahetvā daḷhāya rajjuyā bandheyya. Kukkuraṃ gahetvā daḷhāya rajjuyā bandheyya. Siṅgālaṃ gahetvā daḷhāya rajjuyā bandheyya. Makkaṭaṃ gahetvā daḷhāya rajjuyā bandheyya. Daḷhāya rajjuyā bandhitvā majjhe gaṇṭhiṃ karitvā ossajjeyya. Atha kho, te, bhikkhave, chappāṇakā nānāvisayā nānāgocarā sakaṃ sakaṃ gocaravisayaṃ āviñcheyyuṃ [āviñjeyyuṃ (sī.)] – ahi āviñcheyya ‘vammikaṃ pavekkhāmī’ti, susumāro āviñcheyya ‘udakaṃ pavekkhāmī’ti, pakkhī āviñcheyya ‘ākāsaṃ ḍessāmī’ti, kukkuro āviñcheyya ‘gāmaṃ pavekkhāmī’ti, siṅgālo āviñcheyya ‘sīvathikaṃ [sivathikaṃ (ka.)] pavekkhāmī’ti, makkaṭo āviñcheyya ‘vanaṃ pavekkhāmī’ti. Yadā kho te, bhikkhave, chappāṇakā jhattā assu kilantā, atha kho yo nesaṃ pāṇakānaṃ balavataro assa tassa te anuvatteyyuṃ, anuvidhāyeyyuṃ vasaṃ gaccheyyuṃ. Evameva kho, bhikkhave, yassa kassaci bhikkhuno kāyagatāsati abhāvitā abahulīkatā, taṃ cakkhu āviñchati manāpiyesu rūpesu, amanāpiyā rūpā paṭikūlā honti…pe… mano āviñchati manāpiyesu dhammesu, amanāpiyā dhammā paṭikūlā honti. Evaṃ kho, bhikkhave, asaṃvaro hoti.

‘‘Kathañca, bhikkhave, saṃvaro hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyassati ca viharati appamāṇacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti…pe… jivhā rasaṃ sāyitvā…pe… manasā dhammaṃ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyassati ca viharati appamāṇacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

‘‘Seyyathāpi, bhikkhave, puriso chappāṇake gahetvā nānāvisaye nānāgocare daḷhāya rajjuyā bandheyya. Ahiṃ gahetvā daḷhāya rajjuyā bandheyya. Susumāraṃ gahetvā daḷhāya rajjuyā bandheyya. Pakkhiṃ gahetvā…pe… kukkuraṃ gahetvā… siṅgālaṃ gahetvā… makkaṭaṃ gahetvā daḷhāya rajjuyā bandheyya. Daḷhāya rajjuyā bandhitvā daḷhe khīle vā thambhe vā upanibandheyya. Atha kho te, bhikkhave, chappāṇakā nānāvisayā nānāgocarā sakaṃ sakaṃ gocaravisayaṃ āviñcheyyuṃ – ahi āviñcheyya ‘vammikaṃ pavekkhāmī’ti, susumāro āviñcheyya ‘udakaṃ pavekkhāmī’ti, pakkhī āviñcheyya ‘ākāsaṃ ḍessāmī’ti, kukkuro āviñcheyya ‘gāmaṃ pavekkhāmī’ti, siṅgālo āviñcheyya ‘sīvathikaṃ pavekkhāmī’ti, makkaṭo āviñcheyya ‘vanaṃ pavekkhāmī’ti. Yadā kho te, bhikkhave, chappāṇakā jhattā assu kilantā, atha tameva khīlaṃ vā thambhaṃ vā upatiṭṭheyyuṃ, upanisīdeyyuṃ, upanipajjeyyuṃ. Evameva kho, bhikkhave, yassa kassaci bhikkhuno kāyagatāsati bhāvitā bahulīkatā, taṃ cakkhu nāviñchati manāpiyesu rūpesu, amanāpiyā rūpā nappaṭikūlā honti…pe… jivhā nāviñchati manāpiyesu rasesu…pe… mano nāviñchati manāpiyesu dhammesu, amanāpiyā dhammā nappaṭikūlā honti. Evaṃ kho, bhikkhave, saṃvaro hoti.

‘‘‘Daḷhe khīle vā thambhe vā’ti kho, bhikkhave, kāyagatāya satiyā etaṃ adhivacanaṃ. Tasmātiha vo, bhikkhave, evaṃ sikkhitabbaṃ – ‘kāyagatā no sati bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti. Evañhi kho, bhikkhave, sikkhitabba’’nti. Dasamaṃ.

11. Yavakalāpisuttaṃ

248. ‘‘Seyyathāpi, bhikkhave, yavakalāpī cātumahāpathe nikkhittā assa. Atha cha purisā āgaccheyyuṃ byābhaṅgihatthā. Te yavakalāpiṃ chahi byābhaṅgīhi haneyyuṃ. Evañhi sā, bhikkhave, yavakalāpī suhatā assa chahi byābhaṅgīhi haññamānā. Atha sattamo puriso āgaccheyya byābhaṅgihattho. So taṃ yavakalāpiṃ sattamāya byābhaṅgiyā haneyya. Evañhi sā bhikkhave, yavakalāpī suhatatarā assa, sattamāya byābhaṅgiyā haññamānā. Evameva kho, bhikkhave, assutavā puthujjano cakkhusmiṃ haññati manāpāmanāpehi rūpehi…pe… jivhāya haññati manāpāmanāpehi rasehi…pe… manasmiṃ haññati manāpāmanāpehi dhammehi. Sace so, bhikkhave, assutavā puthujjano āyatiṃ punabbhavāya ceteti, evañhi so, bhikkhave, moghapuriso suhatataro hoti, seyyathāpi sā yavakalāpī sattamāya byābhaṅgiyā haññamānā.

‘‘Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho [samupabbūḷho (sī. pī.)] ahosi. Atha kho, bhikkhave, vepacitti asurindo asure āmantesi – ‘sace, mārisā, devāsurasaṅgāme samupabyūḷhe asurā jineyyuṃ devā parājineyyuṃ, yena naṃ sakkaṃ devānamindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha asurapura’nti. Sakkopi kho, bhikkhave, devānamindo deve tāvatiṃse āmantesi – ‘sace, mārisā, devāsurasaṅgāme samupabyūḷhe devā jineyyuṃ asurā parājineyyuṃ, yena naṃ vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha sudhammaṃ devasabha’nti. Tasmiṃ kho pana, bhikkhave, saṅgāme devā jiniṃsu, asurā parājiniṃsu. Atha kho, bhikkhave, devā tāvatiṃsā vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā sakkassa devānamindassa santike ānesuṃ sudhammaṃ devasabhaṃ. Tatra sudaṃ, bhikkhave, vepacitti asurindo kaṇṭhapañcamehi bandhanehi baddho [bandho (sī. syā. kaṃ. ka.)] hoti. Yadā kho, bhikkhave, vepacittissa asurindassa evaṃ hoti – ‘dhammikā kho devā, adhammikā asurā, idheva dānāhaṃ devapuraṃ gacchāmī’ti. Atha kaṇṭhapañcamehi bandhanehi muttaṃ attānaṃ samanupassati, dibbehi ca pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Yadā ca kho, bhikkhave, vepacittissa asurindassa evaṃ hoti – ‘dhammikā kho asurā, adhammikā devā, tattheva dānāhaṃ asurapuraṃ gamissāmī’ti, atha kaṇṭhapañcamehi bandhanehi baddhaṃ attānaṃ samanupassati. Dibbehi ca pañcahi kāmaguṇehi parihāyati. Evaṃ sukhumaṃ kho, bhikkhave, vepacittibandhanaṃ. Tato sukhumataraṃ mārabandhanaṃ. Maññamāno kho, bhikkhave, baddho mārassa, amaññamāno mutto pāpimato.

‘‘‘Asmī’ti, bhikkhave, maññitametaṃ, ‘ayamahamasmī’ti maññitametaṃ, ‘bhavissa’nti maññitametaṃ, ‘na bhavissa’nti maññitametaṃ, ‘rūpī bhavissa’nti maññitametaṃ, ‘arūpī bhavissa’nti maññitametaṃ, ‘saññī bhavissa’nti maññitametaṃ, ‘asaññī bhavissa’nti maññitametaṃ, ‘nevasaññīnāsaññī bhavissa’nti maññitametaṃ. Maññitaṃ, bhikkhave, rogo, maññitaṃ gaṇḍo, maññitaṃ sallaṃ. Tasmātiha, bhikkhave, ‘amaññamānena [amaññitamānena (pī. ka.)] cetasā viharissāmā’ti – evañhi vo, bhikkhave, sikkhitabbaṃ.

‘‘‘Asmī’ti, bhikkhave, iñjitametaṃ, ‘ayamahamasmī’ti iñjitametaṃ, ‘bhavissa’nti iñjitametaṃ, ‘na bhavissa’nti iñjitametaṃ, ‘rūpī bhavissa’nti iñjitametaṃ, ‘arūpī bhavissa’nti iñjitametaṃ, ‘saññī bhavissa’nti iñjitametaṃ, ‘asaññī bhavissa’nti iñjitametaṃ, ‘nevasaññīnāsaññī bhavissa’nti iñjitametaṃ. Iñjitaṃ, bhikkhave, rogo, iñjitaṃ gaṇḍo, iñjitaṃ sallaṃ. Tasmātiha, bhikkhave, ‘aniñjamānena [aniñjiyamānena (syā. kaṃ. ka.)] cetasā viharissāmā’ti – evañhi vo, bhikkhave, sikkhitabbaṃ.

‘‘‘Asmī’ti, bhikkhave, phanditametaṃ, ‘ayamahamasmī’ti phanditametaṃ, ‘bhavissa’nti…pe… ‘na bhavissa’nti… ‘rūpī bhavissa’nti… ‘arūpī bhavissa’nti… ‘saññī bhavissa’nti… ‘asaññī bhavissa’nti… ‘nevasaññīnāsaññī bhavissa’nti phanditametaṃ. Phanditaṃ, bhikkhave, rogo, phanditaṃ gaṇḍo, phanditaṃ sallaṃ. Tasmātiha, bhikkhave, ‘aphandamānena [aphandiyamānena (syā. kaṃ. ka.)] cetasā viharissāmā’ti – evañhi vo, bhikkhave, sikkhitabbaṃ.

‘‘‘Asmī’ti, bhikkhave, papañcitametaṃ, ‘ayamahamasmī’ti papañcitametaṃ, ‘bhavissa’nti…pe… ‘na bhavissa’nti… ‘rūpī bhavissa’nti… ‘arūpī bhavissa’nti… ‘saññī bhavissa’nti… ‘asaññī bhavissa’nti… ‘nevasaññīnāsaññī bhavissa’nti papañcitametaṃ. Papañcitaṃ, bhikkhave, rogo, papañcitaṃ gaṇḍo, papañcitaṃ sallaṃ. Tasmātiha, bhikkhave, ‘nippapañcena cetasā viharissāmā’ti – evañhi vo, bhikkhave, sikkhitabbaṃ.

‘‘‘Asmī’ti, bhikkhave, mānagatametaṃ, ‘ayamahamasmī’ti mānagatametaṃ, ‘bhavissa’nti mānagatametaṃ, ‘na bhavissa’nti mānagatametaṃ, ‘rūpī bhavissa’nti mānagatametaṃ, ‘arūpī bhavissa’nti mānagatametaṃ, ‘saññī bhavissa’nti mānagatametaṃ, ‘asaññī bhavissa’nti mānagatametaṃ, ‘nevasaññīnāsaññī bhavissa’nti mānagatametaṃ. Mānagataṃ, bhikkhave, rogo, mānagataṃ gaṇḍo, mānagataṃ sallaṃ. Tasmātiha, bhikkhave, ‘nihatamānena cetasā viharissāmā’ti – evañhi vo, bhikkhave, sikkhitabba’’nti. Ekādasamaṃ.

Āsīvisavaggo ekūnavīsatimo.

Tassuddānaṃ –

Āsīviso ratho kummo, dve dārukkhandhā avassuto;

Dukkhadhammā kiṃsukā vīṇā, chappāṇā yavakalāpīti.

Saḷāyatanavagge catutthapaṇṇāsako samatto.

Tassa vagguddānaṃ –

Nandikkhayo saṭṭhinayo, samuddo uragena ca;

Catupaṇṇāsakā ete, nipātesu pakāsitāti.

Saḷāyatanasaṃyuttaṃ samattaṃ.

2. Vedanāsaṃyuttaṃ

1. Sagāthāvaggo

1. Samādhisuttaṃ

249. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, bhikkhave, tisso vedanāti.

‘‘Samāhito sampajāno, sato buddhassa sāvako;

Vedanā ca pajānāti, vedanānañca sambhavaṃ.

‘‘Yattha cetā nirujjhanti, maggañca khayagāminaṃ;

Vedanānaṃ khayā bhikkhu, nicchāto parinibbuto’’ti. paṭhamaṃ;

2. Sukhasuttaṃ

250. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, bhikkhave, tisso vedanāti.

‘‘Sukhaṃ vā yadi vā dukkhaṃ, adukkhamasukhaṃ saha;

Ajjhattañca bahiddhā ca, yaṃ kiñci atthi veditaṃ.

‘‘Etaṃ dukkhanti ñatvāna, mosadhammaṃ palokinaṃ;

Phussa phussa vayaṃ passaṃ, evaṃ tattha virajjatī’’ti. dutiyaṃ;

3. Pahānasuttaṃ

251. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhāya, bhikkhave, vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo. Yato kho, bhikkhave, bhikkhuno sukhāya vedanāya rāgānusayo pahīno hoti, dukkhāya vedanāya paṭighānusayo pahīno hoti, adukkhamasukhāya vedanāya avijjānusayo pahīno hoti, ayaṃ vuccati, bhikkhave, ‘bhikkhu niranusayo sammaddaso acchecchi [acchejji (bahūsu)] taṇhaṃ, vivattayi [vāvattayi (sī.)] saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’’’ti.

‘‘Sukhaṃ vedayamānassa [vediyamānassa (sī. pī.)], vedanaṃ appajānato;

So rāgānusayo hoti, anissaraṇadassino.

‘‘Dukkhaṃ vedayamānassa, vedanaṃ appajānato;

Paṭighānusayo hoti, anissaraṇadassino.

‘‘Adukkhamasukhaṃ santaṃ, bhūripaññena desitaṃ;

Tañcāpi abhinandati, neva dukkhā pamuccati.

‘‘Yato ca bhikkhu ātāpī, sampajaññaṃ na riñcati;

Tato so vedanā sabbā, parijānāti paṇḍito.

‘‘So vedanā pariññāya, diṭṭhe dhamme anāsavo;

Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū’’ti. tatiyaṃ;

4. Pātālasuttaṃ

252. ‘‘Assutavā, bhikkhave, puthujjano yaṃ vācaṃ bhāsati – ‘atthi mahāsamudde pātālo’ti. Taṃ kho panetaṃ, bhikkhave, assutavā puthujjano asantaṃ avijjamānaṃ evaṃ vācaṃ bhāsati – ‘atthi mahāsamudde pātālo’ti. Sārīrikānaṃ kho etaṃ, bhikkhave, dukkhānaṃ vedanānaṃ adhivacanaṃ yadidaṃ ‘pātālo’ti. Assutavā, bhikkhave, puthujjano sārīrikāya dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati, bhikkhave, ‘assutavā puthujjano pātāle na paccuṭṭhāsi, gādhañca nājjhagā’. Sutavā ca kho, bhikkhave, ariyasāvako sārīrikāya dukkhāya vedanāya phuṭṭho samāno neva socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati, bhikkhave, ‘sutavā ariyasāvako pātāle paccuṭṭhāsi, gādhañca ajjhagā’’’ti.

‘‘Yo etā nādhivāseti, uppannā vedanā dukhā;

Sārīrikā pāṇaharā, yāhi phuṭṭho pavedhati.

‘‘Akkandati parodati, dubbalo appathāmako;

Na so pātāle paccuṭṭhāsi, atho gādhampi nājjhagā.

‘‘Yo cetā adhivāseti, uppannā vedanā dukhā;

Sārīrikā pāṇaharā, yāhi phuṭṭho na vedhati;

Sa ve pātāle paccuṭṭhāsi, atho gādhampi ajjhagā’’ti. catutthaṃ;

5. Daṭṭhabbasuttaṃ

253. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā, adukkhamasukhā vedanā aniccato daṭṭhabbā. Yato kho, bhikkhave, bhikkhuno sukhā vedanā dukkhato diṭṭhā hoti, dukkhā vedanā sallato diṭṭhā hoti, adukkhamasukhā vedanā aniccato diṭṭhā hoti – ayaṃ vuccati, bhikkhave, ‘bhikkhu sammaddaso acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’’’ti.

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato.

‘‘Sa ve sammaddaso bhikkhu, parijānāti vedanā;

So vedanā pariññāya, diṭṭhe dhamme anāsavo;

Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū’’ti. pañcamaṃ;

6. Sallasuttaṃ

254. ‘‘Assutavā, bhikkhave, puthujjano sukhampi vedanaṃ vedayati [vediyati (sī. pī.)], dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Sutavā, bhikkhave, ariyasāvako sukhampi vedanaṃ vedayati, dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Tatra, bhikkhave, ko viseso ko adhippayāso [adhippāyo (sī. ka.), adhippāyaso (syā. kaṃ.), adhippāyoso (pī.)] kiṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanenā’’ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… assutavā. Bhikkhave, puthujjano dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. So dve vedanā vedayati – kāyikañca, cetasikañca. Seyyathāpi, bhikkhave, purisaṃ sallena vijjheyya [sallena anuvijjheyyuṃ (sī. syā. kaṃ. pī.)]. Tamenaṃ dutiyena sallena anuvedhaṃ vijjheyya [sallena anuvijjheyyuṃ (sī.), sallena anuvedhaṃ vijjheyyuṃ (syā. kaṃ.), sallena vijjheyyuṃ (pī.)]. Evañhi so, bhikkhave, puriso dvisallena vedanaṃ vedayati. Evameva kho, bhikkhave, assutavā puthujjano dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. So dve vedanā vedayati – kāyikañca, cetasikañca. Tassāyeva kho pana dukkhāya vedanāya phuṭṭho samāno paṭighavā hoti. Tamenaṃ dukkhāya vedanāya paṭighavantaṃ, yo dukkhāya vedanāya paṭighānusayo, so anuseti. So dukkhāya vedanāya phuṭṭho samāno kāmasukhaṃ abhinandati. Taṃ kissa hetu? Na hi so, bhikkhave, pajānāti assutavā puthujjano aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṃ, tassa kāmasukhañca abhinandato, yo sukhāya vedanāya rāgānusayo, so anuseti. So tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so anuseti. So sukhañce vedanaṃ vedayati, saññutto naṃ vedayati. Dukkhañce vedanaṃ vedayati, saññutto naṃ vedayati. Adukkhamasukhañce vedanaṃ vedayati, saññutto naṃ vedayati. Ayaṃ vuccati, bhikkhave, ‘assutavā puthujjano saññutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, saññutto dukkhasmā’ti vadāmi.

‘‘Sutavā ca kho, bhikkhave, ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. So ekaṃ vedanaṃ vedayati – kāyikaṃ, na cetasikaṃ.

‘‘Seyyathāpi, bhikkhave, purisaṃ sallena vijjheyya. Tamenaṃ dutiyena sallena anuvedhaṃ na vijjheyya. Evañhi so, bhikkhave, puriso ekasallena vedanaṃ vedayati. Evameva kho, bhikkhave, sutavā ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. So ekaṃ vedanaṃ vedayati – kāyikaṃ, na cetasikaṃ. Tassāyeva kho pana dukkhāya vedanāya phuṭṭho samāno paṭighavā na hoti. Tamenaṃ dukkhāya vedanāya appaṭighavantaṃ, yo dukkhāya vedanāya paṭighānusayo, so nānuseti. So dukkhāya vedanāya phuṭṭho samāno kāmasukhaṃ nābhinandati. Taṃ kissa hetu? Pajānāti hi so, bhikkhave, sutavā ariyasāvako aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṃ. Tassa kāmasukhaṃ nābhinandato yo sukhāya vedanāya rāgānusayo, so nānuseti. So tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavaṃ ca nissaraṇañca yathābhūtaṃ pajānāti. Tassa tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so nānuseti. So sukhañce vedanaṃ vedayati, visaññutto naṃ vedayati. Dukkhañce vedanaṃ vedayati, visaññutto naṃ vedayati. Adukkhamasukhañce vedanaṃ vedayati, visaññutto naṃ vedayati. Ayaṃ vuccati, bhikkhave, ‘sutavā ariyasāvako visaññutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, visaññutto dukkhasmā’ti vadāmi. Ayaṃ kho, bhikkhave, viseso, ayaṃ adhippayāso, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanenā’’ti.

‘‘Na vedanaṃ vedayati sapañño,

Sukhampi dukkhampi bahussutopi;

Ayañca dhīrassa puthujjanena,

Mahā [ayaṃ (syā. kaṃ. ka.)] viseso kusalassa hoti.

‘‘Saṅkhātadhammassa bahussutassa,

Vipassato [sampassato (sī. pī.)] lokamimaṃ parañca;

Iṭṭhassa dhammā na mathenti cittaṃ,

Aniṭṭhato no paṭighātameti.

‘‘Tassānurodhā athavā virodhā,

Vidhūpitā atthagatā na santi;

Padañca ñatvā virajaṃ asokaṃ,

Sammā pajānāti bhavassa pāragū’’ti. chaṭṭhaṃ;

7. Paṭhamagelaññasuttaṃ

255. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi

‘‘Sato, bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.

‘‘Kathañca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati…pe… citte cittānupassī viharati…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Evaṃ kho, bhikkhave, bhikkhu sato hoti.

‘‘Kathañca, bhikkhave, bhikkhu sampajāno hoti? Idha, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho, bhikkhave, bhikkhu sampajānakārī hoti. Sato, bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.

‘‘Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā, so evaṃ pajānāti – ‘uppannā kho myāyaṃ sukhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī’ti! So kāye ca sukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca sukhāya ca vedanāya aniccānupassino viharato, vayānupassino viharato, virāgānupassino viharato, nirodhānupassino viharato, paṭinissaggānupassino viharato, yo kāye ca sukhāya ca vedanāya rāgānusayo, so pahīyati.

‘‘Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati dukkhā vedanā. So evaṃ pajānāti – ‘uppannā kho myāyaṃ dukkhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā dukkhā vedanā kuto niccā bhavissatī’ti! So kāye ca dukkhāya vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca dukkhāya ca vedanāya aniccānupassino viharato…pe… paṭinissaggānupassino viharato, yo kāye ca dukkhāya ca vedanāya paṭighānusayo, so pahīyati.

‘‘Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati adukkhamasukhā vedanā, so evaṃ pajānāti – ‘uppannā kho myāyaṃ adukkhamasukhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā adukkhamasukhā vedanā kuto niccā bhavissatī’ti! So kāye ca adukkhamasukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca adukkhamasukhāya ca vedanāya aniccānupassino viharato…pe… paṭinissaggānupassino viharato, yo kāye ca adukkhamasukhāya ca vedanāya avijjānusayo, so pahīyati.

‘‘So sukhañce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti; dukkhañce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti; adukkhamasukhañce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. So sukhañce vedanaṃ vedayati, visaññutto naṃ vedayati; dukkhañce vedanaṃ vedayati, visaññutto naṃ vedayati; adukkhamasukhañce vedanaṃ vedayati, visaññutto naṃ vedayati. So kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti [sītibhavissantīti (sī. pī. ka.)] pajānāti.

‘‘Seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho, bhikkhave, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. Jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānātī’’ti. Sattamaṃ.

8. Dutiyagelaññasuttaṃ

256. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi –

‘‘Sato, bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.

‘‘Kathañca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati… citte cittānupassī viharati… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Evaṃ kho, bhikkhave, bhikkhu sato hoti.

‘‘Kathañca, bhikkhave, bhikkhu sampajāno hoti? Idha, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti…pe… bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho, bhikkhave, bhikkhu sampajāno hoti. Sato, bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.

‘‘Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā. So evaṃ pajānāti – ‘uppannā kho myāyaṃ sukhā vedanā; sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva phassaṃ paṭicca. Ayaṃ kho pana phasso anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ phassaṃ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī’ti! So phasse ca sukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa phasse ca sukhāya ca vedanāya aniccānupassino viharato, vayānupassino viharato, virāgānupassino viharato, nirodhānupassino viharato, paṭinissaggānupassino viharato yo phasse ca sukhāya ca vedanāya rāgānusayo, so pahīyati.

‘‘Tassa ce, bhikkhave, bhikkhuno evaṃ satassa…pe… viharato uppajjati dukkhā vedanā…pe… uppajjati adukkhamasukhā vedanā. So evaṃ pajānāti – ‘uppannā kho myāyaṃ adukkhamasukhā vedanā; sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva phassaṃ paṭicca…pe… kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānāti’’.

‘‘Seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho, bhikkhave, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. Jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānātī’’ti. Aṭṭhamaṃ.

9. Aniccasuttaṃ

257. ‘‘Tisso imā, bhikkhave, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, bhikkhave, tisso vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā’’ti. Navamaṃ.

10. Phassamūlakasuttaṃ

258. ‘‘Tisso imā, bhikkhave, vedanā phassajā phassamūlakā phassanidānā phassapaccayā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati sukhā vedanā. Tasseva sukhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā, sā nirujjhati, sā vūpasammati. Dukkhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati dukkhā vedanā. Tasseva dukkhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā, sā nirujjhati, sā vūpasammati. Adukkhamasukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Tasseva adukkhamasukhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā, sā nirujjhati, sā vūpasammati. Seyyathāpi, bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭanasamodhānā [saṅkhattā tassa samodhānā (syā. kaṃ.) saṅghattā tassa samodhānā (ka.) saṃ. ni. 2.62 passitabbaṃ] usmā jāyati, tejo abhinibbattati. Tesaṃyeva kaṭṭhānaṃ nānābhāvā vinikkhepā, yā tajjā usmā, sā nirujjhati, sā vūpasammati. Evameva kho, bhikkhave, imā tisso vedanā phassajā phassamūlakā phassanidānā phassapaccayā. Tajjaṃ phassaṃ paṭicca tajjā vedanā uppajjanti. Tajjassa phassassa nirodhā tajjā vedanā nirujjhantī’’ti. Dasamaṃ.

Sagāthāvaggo paṭhamo.

Tassuddānaṃ –

Samādhi sukhaṃ pahānena, pātālaṃ daṭṭhabbena ca;

Sallena ceva gelaññā, anicca phassamūlakāti.

2. Rahogatavaggo

1. Rahogatasuttaṃ

259. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā tisso vedanā vuttā bhagavatā. Vuttaṃ kho panetaṃ bhagavatā – ‘yaṃ kiñci vedayitaṃ taṃ dukkhasmi’nti. Kiṃ nu kho etaṃ bhagavatā sandhāya bhāsitaṃ – ‘yaṃ kiñci vedayitaṃ taṃ dukkhasmi’’’nti?

‘‘Sādhu sādhu, bhikkhu! Tisso imā, bhikkhu, vedanā vuttā mayā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā tisso vedanā vuttā mayā. Vuttaṃ kho panetaṃ, bhikkhu, mayā – ‘yaṃ kiñci vedayitaṃ, taṃ dukkhasmi’nti. Taṃ kho panetaṃ, bhikkhu, mayā saṅkhārānaṃyeva aniccataṃ sandhāya bhāsitaṃ – ‘yaṃ kiñci vedayitaṃ taṃ dukkhasmi’nti. Taṃ kho panetaṃ, bhikkhu, mayā saṅkhārānaṃyeva khayadhammataṃ…pe… vayadhammataṃ…pe… virāgadhammataṃ …pe… nirodhadhammataṃ…pe… vipariṇāmadhammataṃ sandhāya bhāsitaṃ – ‘yaṃ kiñci vedayitaṃ taṃ dukkhasmi’nti. Atha kho pana, bhikkhu, mayā anupubbasaṅkhārānaṃ nirodho akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti. Tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti. Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Khīṇāsavassa bhikkhuno rāgo niruddho hoti, doso niruddho hoti, moho niruddho hoti. Atha kho, bhikkhu, mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā vūpasantā honti…pe… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca vūpasantā honti. Khīṇāsavassa bhikkhuno rāgo vūpasanto hoti, doso vūpasanto hoti, moho vūpasanto hoti. Chayimā, bhikkhu, passaddhiyo. Paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā paṭippassaddhā honti. Tatiyaṃ jhānaṃ samāpannassa pīti paṭippassaddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā paṭippassaddhā honti. Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti. Khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī’’ti. Paṭhamaṃ.

2. Paṭhamaākāsasuttaṃ

260. ‘‘Seyyathāpi, bhikkhave, ākāse vividhā vātā vāyanti. Puratthimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyanti, sītāpi vātā vāyanti, uṇhāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti. Evameva kho, bhikkhave, imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti, sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjatī’’ti.

‘‘Yathāpi vātā ākāse, vāyanti vividhā puthū;

Puratthimā pacchimā cāpi, uttarā atha dakkhiṇā.

‘‘Sarajā arajā capi, sītā uṇhā ca ekadā;

Adhimattā parittā ca, puthū vāyanti mālutā.

‘‘Tathevimasmiṃ kāyasmiṃ, samuppajjanti vedanā;

Sukhadukkhasamuppatti, adukkhamasukhā ca yā.

‘‘Yato ca bhikkhu ātāpī, sampajaññaṃ na riñcati [sampajāno nirūpadhi (ka.)];

Tato so vedanā sabbā, parijānāti paṇḍito.

‘‘So vedanā pariññāya, diṭṭhe dhamme anāsavo;

Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū’’ti. dutiyaṃ;

3. Dutiyaākāsasuttaṃ

261. ‘‘Seyyathāpi, bhikkhave, ākāse vividhā vātā vāyanti. Puratthimāpi vātā vāyanti…pe… adhimattāpi vātā vāyanti. Evameva kho, bhikkhave, imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti, sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjatī’’ti. Tatiyaṃ.

4. Agārasuttaṃ

262. ‘‘Seyyathāpi, bhikkhave, āgantukāgāraṃ. Tattha puratthimāyapi disāya āgantvā vāsaṃ kappenti, pacchimāyapi disāya āgantvā vāsaṃ kappenti, uttarāyapi disāya āgantvā vāsaṃ kappenti, dakkhiṇāyapi disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti, brāhmaṇāpi āgantvā vāsaṃ kappenti, vessāpi āgantvā vāsaṃ kappenti, suddāpi āgantvā vāsaṃ kappenti. Evameva kho, bhikkhave, imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti. Sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjati. Sāmisāpi sukhā vedanā uppajjati, sāmisāpi dukkhā vedanā uppajjati, sāmisāpi adukkhamasukhā vedanā uppajjati. Nirāmisāpi sukhā vedanā uppajjati, nirāmisāpi dukkhā vedanā uppajjati, nirāmisāpi adukkhamasukhā vedanā uppajjatī’’ti. Catutthaṃ.

5. Paṭhamaānandasuttaṃ

263. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇanti? Tisso imā, ānanda, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, ānanda, vedanā. Phassasamudayā vedanāsamudayo; phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ. Atha kho panānanda, mayā anupubbasaṅkhārānaṃ nirodho akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti…pe… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Khīṇāsavassa bhikkhuno rāgo niruddho hoti, doso niruddho hoti, moho niruddho hoti. Atha kho panānanda, mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti…pe… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca vūpasantā honti. Khīṇāsavassa bhikkhuno rāgo vūpasanto hoti, doso vūpasanto hoti, moho vūpasanto hoti. Atha kho panānanda, mayā anupubbasaṅkhārānaṃ paṭippassaddhi akkhātā. Paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti…pe… ākāsānañcāyatanaṃ samāpannassa rūpasaññā paṭippassaddhā hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā paṭippassaddhā hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā paṭippassaddhā hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā paṭippassaddhā hoti. Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti. Khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī’’ti. Pañcamaṃ.

6. Dutiyaānandasuttaṃ

264. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca – ‘‘katamā nu kho, ānanda, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’’nti? ‘‘Bhagavaṃmūlakā no, bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā. Sādhu, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī’’ti. ‘‘Tena hi, ānanda, suṇohi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca – ‘‘tisso imā, ānanda, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, ānanda, vedanā…pe… phassasamudayā…pe… khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī’’ti. Chaṭṭhaṃ.

7. Paṭhamasambahulasuttaṃ

265. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’’nti? ‘‘Tisso imā, bhikkhave, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo; phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ.

‘‘Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṃ nirodho akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti…pe… khīṇāsavassa bhikkhuno rāgo niruddho hoti, doso niruddho hoti, moho niruddho hoti. Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti…pe… khīṇāsavassa bhikkhuno rāgo vūpasanto hoti, doso vūpasanto hoti, moho vūpasanto hoti. Chayimā, bhikkhave, passaddhiyo. Paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā paṭippassaddhā honti. Tatiyaṃ jhānaṃ samāpannassa pīti paṭippassaddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā paṭippassaddhā honti. Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti. Khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī’’ti. Sattamaṃ.

8. Dutiyasambahulasuttaṃ

266. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu…pe… ekamantaṃ nisinnā kho te bhikkhū bhagavā etadavoca – ‘‘katamā nu kho, bhikkhave, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’’nti? ‘‘Bhagavaṃmūlakā no, bhante, dhammā…pe…’’ ‘‘tisso imā, bhikkhave, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, bhikkhave, vedanā…pe… phassasamudayā…pe…. (Yathā purimasuttante, tathā vitthāretabbo.) Aṭṭhamaṃ.

9. Pañcakaṅgasuttaṃ

267. Atha kho pañcakaṅgo thapati yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘kati nu kho, bhante udāyi, vedanā vuttā bhagavatā’’ti? ‘‘Tisso kho, thapati, vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, thapati, tisso vedanā vuttā bhagavatā’’ti. Evaṃ vutte, pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘na kho, bhante udāyi, tisso vedanā vuttā bhagavatā. Dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti. Dutiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca – ‘‘na kho, thapati, dve vedanā vuttā bhagavatā. Tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā tisso vedanā vuttā bhagavatā’’ti. Dutiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘na kho, bhante udāyi, tisso vedanā vuttā bhagavatā. Dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti. Tatiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca – ‘‘na kho, thapati, dve vedanā vuttā bhagavatā. Tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā tisso vedanā vuttā bhagavatā’’ti. Tatiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘na kho, bhante udāyi, tisso vedanā vuttā bhagavatā. Dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti. Neva sakkhi āyasmā udāyī pañcakaṅgaṃ thapatiṃ saññāpetuṃ, na panāsakkhi pañcakaṅgo thapati āyasmantaṃ udāyiṃ saññāpetuṃ. Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ ahosi kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.

‘‘Santameva, ānanda, pariyāyaṃ pañcakaṅgo thapati udāyissa bhikkhuno nābbhanumodi; santañca panānanda, pariyāyaṃ udāyī bhikkhu pañcakaṅgassa thapatino nābbhanumodi. Dvepi mayā, ānanda, vedanā vuttā pariyāyena. Tissopi mayā vedanā vuttā pariyāyena. Pañcapi mayā vedanā vuttā pariyāyena. Chapi mayā vedanā vuttā pariyāyena. Aṭṭhārasāpi mayā vedanā vuttā pariyāyena. Chattiṃsāpi mayā vedanā vuttā pariyāyena. Aṭṭhasatampmppi mayā vedanā vuttā pariyāyena. Evaṃ pariyāyadesito kho, ānanda, mayā dhammo. Evaṃ pariyāyadesite kho, ānanda, mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ, na samanumaññissanti, na samanujānissanti, na samanumodissanti, tesaṃ etaṃ pāṭikaṅkhaṃ – bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissantīti [viharissanti (sī. pī. ka.)]. Evaṃ pariyāyadesito kho, ānanda, mayā dhammo. Evaṃ pariyāyadesite kho, ānanda, mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanumaññissanti samanujānissanti samanumodissanti, tesaṃ etaṃ pāṭikaṅkhaṃ – samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissantī’’ti.

‘‘Pañcime, ānanda, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, ānanda, pañca kāmaguṇā. Yaṃ kho, ānanda, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ – idaṃ vuccati kāmasukhaṃ. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso rūpasaññānaṃ samatikkamā, paṭighasaññānaṃ atthaṅgamā, nānattasaññānaṃ amanasikārā, ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma, ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma, ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – ‘etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī’ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Ṭhānaṃ kho panetaṃ, ānanda, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – ‘saññāvedayitanirodhaṃ samaṇo gotamo āha, tañca sukhasmiṃ paññapeti. Tayidaṃ kiṃsu, tayidaṃ kathaṃsū’ti? Evaṃvādino, ānanda, aññatitthiyā paribbājakā evamassu vacanīyā – ‘na kho, āvuso, bhagavā sukhaññeva vedanaṃ sandhāya sukhasmiṃ paññapeti. Yattha yattha, āvuso, sukhaṃ upalabbhati, yahiṃ yahiṃ [yaṃ hiyaṃ hi sukhaṃ (sī. pī.), yahiṃ yahiṃ sukhaṃ (syā. kaṃ. ka.) ma. ni. 2.91], taṃ taṃ tathāgato sukhasmiṃ paññapetī’’’ti. Navamaṃ.

10. Bhikkhusuttaṃ

268. ‘‘Dvepi mayā, bhikkhave, vedanā vuttā pariyāyena, tissopi mayā vedanā vuttā pariyāyena, pañcapi mayā vedanā vuttā pariyāyena, chapi mayā vedanā vuttā pariyāyena, aṭṭhārasāpi mayā vedanā vuttā pariyāyena, chattiṃsāpi mayā vedanā vuttā pariyāyena, aṭṭhasatampi mayā vedanā vuttā pariyāyena. Evaṃ pariyāyadesito, bhikkhave, mayā dhammo. Evaṃ pariyāyadesite kho, bhikkhave, mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanumaññissanti, na samanujānissanti, na samanumodissanti, tesaṃ etaṃ pāṭikaṅkhaṃ – bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissantīti. Evaṃ pariyāyadesito, bhikkhave, mayā dhammo. Evaṃ pariyāyadesite kho, bhikkhave, mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanumaññissanti samanujānissanti samanumodissanti, tesaṃ etaṃ pāṭikaṅkhaṃ – samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissantīti.

‘‘Pañcime, bhikkhave, kāmaguṇā…pe… ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – ‘saññāvedayitanirodhaṃ samaṇo gotamo āha, tañca sukhasmiṃ paññapeti. Tayidaṃ kiṃsu, tayidaṃ kathaṃsū’ti? Evaṃvādino, bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā – ‘na kho, āvuso, bhagavā sukhaññeva vedanaṃ sandhāya sukhasmiṃ paññapeti. Yattha yattha, āvuso, sukhaṃ upalabbhati yahiṃ yahiṃ [yaṃ hi yaṃ hi (sī. pī.)], taṃ taṃ tathāgato sukhasmiṃ paññapetī’’ti. Dasamaṃ.

Rahogatavaggo dutiyo.

Tassuddānaṃ –

Rahogataṃ dve ākāsaṃ, agāraṃ dve ca ānandā;

Sambahulā duve vuttā, pañcakaṅgo ca bhikkhunāti.

3. Aṭṭhasatapariyāyavaggo

1. Sīvakasuttaṃ

269. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho moḷiyasīvako paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho moḷiyasīvako paribbājako bhagavantaṃ etadavoca – ‘‘santi, bho gotama, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū’ti. Idha [idha pana (syā. kaṃ. pī. ka.)] bhavaṃ gotamo kimāhā’’ti?

‘‘Pittasamuṭṭhānānipi kho, sīvaka, idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃ, sīvaka, veditabbaṃ [evaṃ veditabbaṃ (syā. kaṃ. ka.)] yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti; lokassapi kho etaṃ, sīvaka, saccasammataṃ yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti. Tatra, sīvaka, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū’ti. Yañca sāmaṃ ñātaṃ tañca atidhāvanti, yañca loke saccasammataṃ tañca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi.

‘‘Semhasamuṭṭhānānipi kho, sīvaka…pe… vātasamuṭṭhānānipi kho, sīvaka…pe… sannipātikānipi kho, sīvaka…pe… utupariṇāmajānipi kho, sīvaka…pe… visamaparihārajānipi kho, sīvaka…pe… opakkamikānipi kho, sīvaka…pe… kammavipākajānipi kho, sīvaka, idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃ, sīvaka, veditabbaṃ. Yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti; lokassapi kho etaṃ, sīvaka, saccasammataṃ. Yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti; tatra, sīvaka, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū’ti. Yañca sāmaṃ ñātaṃ tañca atidhāvanti yañca loke saccasammataṃ tañca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmīti. Evaṃ vutte, moḷiyasīvako paribbājako bhagavantaṃ etadavoca – ‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama …pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’’nti.

‘‘Pittaṃ semhañca vāto ca, sannipātā utūni ca;

Visamaṃ opakkamikaṃ, kammavipākena aṭṭhamī’’ti. paṭhamaṃ;

2. Aṭṭhasatasuttaṃ

270. ‘‘Aṭṭhasatapariyāyaṃ vo, bhikkhave, dhammapariyāyaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, aṭṭhasatapariyāyo, dhammapariyāyo? Dvepi mayā, bhikkhave, vedanā vuttā pariyāyena; tissopi mayā vedanā vuttā pariyāyena; pañcapi mayā vedanā vuttā pariyāyena; chapi mayā vedanā vuttā pariyāyena; aṭṭhārasāpi mayā vedanā vuttā pariyāyena; chattiṃsāpi mayā vedanā vuttā pariyāyena; aṭṭhasatampi mayā vedanā vuttā pariyāyena. ‘‘Katamā ca, bhikkhave, dve vedanā? Kāyikā ca cetasikā ca – imā vuccanti, bhikkhave, dve vedanā. Katamā ca, bhikkhave, tisso vedanā? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, bhikkhave, tisso vedanā. Katamā ca, bhikkhave, pañca vedanā? Sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ – imā vuccanti, bhikkhave, pañca vedanā. Katamā ca, bhikkhave, cha vedanā? Cakkhusamphassajā vedanā…pe… manosamphassajā vedanā – imā vuccanti, bhikkhave, cha vedanā. Katamā ca, bhikkhave, aṭṭhārasa vedanā? Cha somanassūpavicārā, cha domanassūpavicārā, cha upekkhūpavicārā – imā vuccanti, bhikkhave, aṭṭhārasa vedanā. Katamā ca, bhikkhave, chattiṃsa vedanā? Cha gehasitāni [gehassitāni (aṭṭha.)] somanassāni, cha nekkhammasitāni [nekkhammassitāni (aṭṭha.)] somanassāni, cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni, cha gehasitā upekkhā, cha nekkhammasitā upekkhā – imā vuccanti, bhikkhave, chattiṃsa vedanā. Katamañca, bhikkhave, aṭṭhasataṃ vedanā? Atītā chattiṃsa vedanā, anāgatā chattiṃsa vedanā, paccuppannā chattiṃsa vedanā – imā vuccanti, bhikkhave, aṭṭhasataṃ vedanā. Ayaṃ, bhikkhave, aṭṭhasatapariyāyo dhammapariyāyo’’ti. Dutiyaṃ.

3. Aññatarabhikkhusuttaṃ

271. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā? Katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’’nti?

‘‘Tisso imā, bhikkhu, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā vuccanti, bhikkhu, vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo; yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇa’’nti. Tatiyaṃ.

4. Pubbasuttaṃ

272. ‘‘Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – ‘katamā nu kho vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’nti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘tisso imā vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā vuccanti vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā…pe… yo vedanāya chandarāgavinayo chandarāgappahānaṃ. Idaṃ vedanāya nissaraṇa’’’nti. Catutthaṃ.

5. Ñāṇasuttaṃ

273. ‘‘‘Imā vedanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Ayaṃ vedanāsamudayo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Ayaṃ vedanāsamudayagāminī paṭipadā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… ‘ayaṃ vedanānirodho’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi …pe… ‘ayaṃ vedanānirodhagāminī paṭipadā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… ‘ayaṃ vedanāya assādo’ti me, bhikkhave, pubbe ananussutesu dhammesu…pe… ‘ayaṃ vedanāya ādīnavo’ti me, bhikkhave, pubbe ananussutesu dhammesu…pe… ‘idaṃ kho nissaraṇa’nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī’’ti. Pañcamaṃ.

6. Sambahulabhikkhusuttaṃ

274. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā…pe… ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā? Katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’’nti? ‘‘Tisso imā, bhikkhave, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā vuccanti, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā…pe… yo vedanāya chandarāgavinayo chandarāgappahānaṃ. Idaṃ vedanāya nissaraṇa’’nti. Chaṭṭhaṃ.

7. Paṭhamasamaṇabrāhmaṇasuttaṃ

275. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ tissannaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ tissannaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavaṃ ca nissaraṇañca yathābhūtaṃ pajānanti. Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca, diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Sattamaṃ.

8. Dutiyasamaṇabrāhmaṇasuttaṃ

276. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ tissannaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… pajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Aṭṭhamaṃ.

9. Tatiyasamaṇabrāhmaṇasuttaṃ

277. ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti…pe… pajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Navamaṃ.

10. Suddhikasuttaṃ

278. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, bhikkhave, tisso vedanā’’ti. Dasamaṃ.

11. Nirāmisasuttaṃ

279. ‘‘Atthi, bhikkhave, sāmisā pīti, atthi nirāmisā pīti, atthi nirāmisā nirāmisatarā pīti; atthi sāmisaṃ sukhaṃ, atthi nirāmisaṃ sukhaṃ, atthi nirāmisā nirāmisataraṃ sukhaṃ; atthi sāmisā upekkhā, atthi nirāmisā upekkhā, atthi nirāmisā nirāmisatarā upekkhā; atthi sāmiso vimokkho, atthi nirāmiso vimokkho, atthi nirāmisā nirāmisataro vimokkho. Katamā ca, bhikkhave, sāmisā pīti? Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yā kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati pīti, ayaṃ vuccati, bhikkhave, sāmisā pīti.

‘‘Katamā ca, bhikkhave, nirāmisā pīti? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, nirāmisā pīti.

‘‘Katamā ca, bhikkhave, nirāmisā nirāmisatarā pīti? Yā kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato, mohā cittaṃ vimuttaṃ paccavekkhato uppajjati pīti, ayaṃ vuccati, bhikkhave, nirāmisā nirāmisatarā pīti.

‘‘Katamañca, bhikkhave, sāmisaṃ sukhaṃ? Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati, bhikkhave, sāmisaṃ sukhaṃ.

‘‘Katamañca, bhikkhave, nirāmisaṃ sukhaṃ? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati, bhikkhave, nirāmisaṃ sukhaṃ.

‘‘Katamañca, bhikkhave, nirāmisā nirāmisataraṃ sukhaṃ? Yaṃ kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato, mohā cittaṃ vimuttaṃ paccavekkhato uppajjati sukhaṃ somanassaṃ, idaṃ vuccati, bhikkhave, nirāmisā nirāmisataraṃ sukhaṃ.

‘‘Katamā ca, bhikkhave, sāmisā upekkhā? Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yā kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati upekkhā, ayaṃ vuccati, bhikkhave, sāmisā upekkhā.

‘‘Katamā ca, bhikkhave, nirāmisā upekkhā? Idha, bhikkhave, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, nirāmisā upekkhā.

‘‘Katamā ca, bhikkhave, nirāmisā nirāmisatarā upekkhā? Yā kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato, mohā cittaṃ vimuttaṃ paccavekkhato uppajjati upekkhā, ayaṃ vuccati, bhikkhave, nirāmisā nirāmisatarā upekkhā.

‘‘Katamo ca, bhikkhave, sāmiso vimokkho? Rūpappaṭisaṃyutto vimokkho sāmiso vimokkho.

‘‘Katamo ca, bhikkhave, nirāmiso vimokkho? Arūpappaṭisaṃyutto vimokkho nirāmiso vimokkho.

‘‘Katamo ca, bhikkhave, nirāmisā nirāmisataro vimokkho? Yo kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato, mohā cittaṃ vimuttaṃ paccavekkhato uppajjati vimokkho, ayaṃ vuccati, bhikkhave, nirāmisā nirāmisataro vimokkho’’ti. Ekādasamaṃ.

Aṭṭhasatapariyāyavaggo tatiyo.

Tassuddānaṃ –

Sīvakaaṭṭhasataṃ bhikkhu, pubbe ñāṇañca bhikkhunā;

Samaṇabrāhmaṇā tīṇi, suddhikañca nirāmisanti.

Vedanāsaṃyuttaṃ samattaṃ.

3. Mātugāmasaṃyuttaṃ

1. Paṭhamapeyyālavaggo

1. Mātugāmasuttaṃ

280. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato mātugāmo ekantaamanāpo hoti purisassa. Katamehi pañcahi? Na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajañcassa na labhati – imehi kho, bhikkhave, pañcahi aṅgehi samannāgato mātugāmo ekantaamanāpo hoti purisassa. Pañcahi, bhikkhave, aṅgehi samannāgato mātugāmo ekantamanāpo hoti purisassa. Katamehi pañcahi? Rūpavā ca hoti, bhogavā ca hoti, sīlavā ca hoti, dakkho ca hoti analaso, pajañcassa labhati – imehi kho, bhikkhave, pañcahi aṅgehi samannāgato mātugāmo ekantamanāpo hoti purisassā’’ti. Paṭhamaṃ.

2. Purisasuttaṃ

281. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato puriso ekantaamanāpo hoti mātugāmassa. Katamehi pañcahi? Na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajañcassa na labhati – imehi kho, bhikkhave, pañcahi aṅgehi samannāgato puriso ekantaamanāpo hoti mātugāmassa. Pañcahi, bhikkhave, aṅgehi samannāgato puriso ekantamanāpo hoti mātugāmassa. Katamehi pañcahi? Rūpavā ca hoti, bhogavā ca hoti, sīlavā ca hoti, dakkho ca hoti analaso, pajañcassa labhati – imehi kho, bhikkhave, pañcahi aṅgehi samannāgato puriso ekantamanāpo hoti mātugāmassā’’ti. Dutiyaṃ.

3. Āveṇikadukkhasuttaṃ

282. ‘‘Pañcimāni, bhikkhave, mātugāmassa āveṇikāni dukkhāni, yāni mātugāmo paccanubhoti, aññatreva purisehi. Katamāni pañca? Idha, bhikkhave, mātugāmo daharova samāno patikulaṃ gacchati, ñātakehi vinā hoti. Idaṃ, bhikkhave, mātugāmassa paṭhamaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo utunī hoti. Idaṃ, bhikkhave, mātugāmassa dutiyaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo gabbhinī hoti. Idaṃ, bhikkhave, mātugāmassa tatiyaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo vijāyati. Idaṃ, bhikkhave, mātugāmassa catutthaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo purisassa pāricariyaṃ upeti. Idaṃ kho, bhikkhave, mātugāmassa pañcamaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Imāni kho, bhikkhave, pañca mātugāmassa āveṇikāni dukkhāni, yāni mātugāmo paccanubhoti, aññatreva purisehī’’ti. Tatiyaṃ.

4. Tīhidhammehisuttaṃ

283. ‘‘Tīhi, bhikkhave, dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi tīhi? Idha, bhikkhave, mātugāmo pubbaṇhasamayaṃ maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Majjhanhikasamayaṃ issāpariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Imehi kho, bhikkhave, tīhi dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Catutthaṃ.

5. Kodhanasuttaṃ

284. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, mātugāmaṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantaṃ. Katīhi nu kho, bhante, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti?

‘‘Pañcahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, kodhano ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Pañcamaṃ.

6. Upanāhīsuttaṃ

285. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, upanāhī ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Chaṭṭhaṃ.

7. Issukīsuttaṃ

286. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, issukī ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Sattamaṃ.

8. Maccharīsuttaṃ

287. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, maccharī ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Aṭṭhamaṃ.

9. Aticārīsuttaṃ

288. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, aticārī ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… upapajjatī’’ti. Navamaṃ.

10. Dussīlasuttaṃ

289. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, dussīlo ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjatī’’ti. Dasamaṃ.

11. Appassutasuttaṃ

290. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, appassuto ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjatī’’ti. Ekādasamaṃ.

12. Kusītasuttaṃ

291. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, kusīto ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Dvādasamaṃ.

13. Muṭṭhassatisuttaṃ

292. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, muṭṭhassati ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjatī’’ti. Terasamaṃ.

14. Pañcaverasuttaṃ

293. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pañcahi? Pāṇātipātī ca hoti, adinnādāyī ca hoti, kāmesumicchācārī ca hoti, musāvādī ca hoti, surāmerayamajjappamādaṭṭhāyī ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Cuddasamaṃ.

Paṭhamapeyyālavaggo.

Tassuddānaṃ –

Mātugāmo puriso ca, āveṇikā tidhammo ca [dve manāpāmanāpāca, āveṇikā tīhi anuruddho (sabbattha)];

Kodhano upanāhī ca, issukī maccharena ca;

Aticārī ca dussīlo, appassuto ca kusīto;

Muṭṭhassati pañcaveraṃ, kaṇhapakkhe pakāsito.

2. Dutiyapeyyālavaggo

1. Akkodhanasuttaṃ

294. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, mātugāmaṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantaṃ. Katīhi nu kho, bhante, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti?

‘‘Pañcahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Saddho ca hoti, hirimā ca hoti, ottappī ca hoti, akkodhano ca hoti, paññavā ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Paṭhamaṃ.

2. Anupanāhīsuttaṃ

295. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Saddho ca hoti, hirimā ca hoti, ottappī ca hoti, anupanāhī ca hoti, paññavā ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Dutiyaṃ.

3. Anissukīsuttaṃ

296. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Saddho ca hoti, hirimā ca hoti, ottappī ca hoti, anissukī ca hoti, paññavā ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Tatiyaṃ.

4. Amaccharīsuttaṃ

297. Amaccharī ca hoti, paññavā ca hoti…pe…. Catutthaṃ.

5. Anaticārīsuttaṃ

298. Anaticārī ca hoti, paññavā ca hoti…pe…. Pañcamaṃ.

6. Susīlasuttaṃ

299. Sīlavā ca hoti, paññavā ca hoti…pe…. Chaṭṭhaṃ.

7. Bahussutasuttaṃ

300. Bahussuto ca hoti, paññavā ca hoti…pe…. Sattamaṃ.

8. Āraddhavīriyasuttaṃ

301. Āraddhavīriyo ca hoti, paññavā ca hoti…pe…. Aṭṭhamaṃ.

9. Upaṭṭhitassatisuttaṃ

302. ‘‘Upaṭṭhitassati ca hoti, paññavā ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Navamaṃ.

Ime aṭṭha suttantasaṅkhepā.

10. Pañcasīlasuttaṃ

303. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjappamādaṭṭhānā paṭivirato ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Dasamaṃ.

Dutiyapeyyālavaggo.

Tassuddānaṃ –

Dutiye ca [anuruddho (sabbattha)] akkodhano, anupanāhī anissukī;

Amaccharī anaticārī, sīlavā ca bahussuto;

Vīriyaṃ sati sīlañca, sukkapakkhe pakāsito.

3. Balavaggo

1. Visāradasuttaṃ

304. ‘‘Pañcimāni, bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ – imāni kho, bhikkhave, pañca mātugāmassa balāni. Imehi kho, bhikkhave, pañcahi balehi samannāgato mātugāmo visārado agāraṃ ajjhāvasatī’’ti. Paṭhamaṃ.

2. Pasayhasuttaṃ

305. ‘‘Pañcimāni, bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ – imāni kho, bhikkhave, pañca mātugāmassa balāni. Imehi kho, bhikkhave, pañcahi balehi samannāgato mātugāmo sāmikaṃ pasayha agāraṃ ajjhāvasatī’’ti. Dutiyaṃ.

3. Abhibhuyyasuttaṃ

306. ‘‘Pañcimāni, bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ – imāni kho, bhikkhave, pañca mātugāmassa balāni. Imehi kho, bhikkhave, pañcahi balehi samannāgato mātugāmo sāmikaṃ abhibhuyya vattatī’’ti. Tatiyaṃ.

4. Ekasuttaṃ

307. ‘‘Ekena ca kho, bhikkhave, balena samannāgato puriso mātugāmaṃ abhibhuyya vattati. Katamena ekena balena? Issariyabalena abhibhūtaṃ mātugāmaṃ neva rūpabalaṃ tāyati, na bhogabalaṃ tāyati, na ñātibalaṃ tāyati, na puttabalaṃ tāyati, na sīlabalaṃ tāyatī’’ti. Catutthaṃ.

5. Aṅgasuttaṃ

308. ‘‘Pañcimāni, bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca bhogabalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca – evaṃ so tenaṅgena paripūro hoti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, na ca ñātibalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca, ñātibalena ca – evaṃ so tenaṅgena paripūro hoti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, na ca puttabalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca, ñātibalena ca, puttabalena ca – evaṃ so tenaṅgena paripūro hoti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, puttabalena ca, na ca sīlabalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca, ñātibalena ca, puttabalena ca, sīlabalena ca – evaṃ so tenaṅgena paripūro hoti. Imāni kho, bhikkhave, pañca mātugāmassa balānī’’ti. Pañcamaṃ.

6. Nāsentisuttaṃ

309. ‘‘Pañcimāni, bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, puttabalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca rūpabalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca bhogabalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca ñātibalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca puttabalena, vāsenteva naṃ, kule na nāsenti. Imāni kho, bhikkhave, pañca mātugāmassa balānī’’ti. Chaṭṭhaṃ.

7. Hetusuttaṃ

310. ‘‘Pañcimāni, bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ. Na, bhikkhave, mātugāmo rūpabalahetu vā bhogabalahetu vā ñātibalahetu vā puttabalahetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Sīlabalahetu kho, bhikkhave, mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Imāni kho, bhikkhave, pañca mātugāmassa balānī’’ti. Sattamaṃ.

8. Ṭhānasuttaṃ

311. ‘‘Pañcimāni, bhikkhave, ṭhānāni dullabhāni akatapuññena mātugāmena. Katamāni pañca? Patirūpe kule jāyeyyanti – idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gaccheyyanti – idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvaseyyanti – idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvasantī puttavatī assanti – idaṃ, bhikkhave, catutthaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvasantī puttavatī samānā sāmikaṃ abhibhuyya vatteyyanti – idaṃ, bhikkhave, pañcamaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Imāni kho, bhikkhave, pañca ṭhānāni dullabhāni akatapuññena mātugāmenāti.

‘‘Pañcimāni, bhikkhave, ṭhānāni sulabhāni katapuññena mātugāmena. Katamāni pañca? Patirūpe kule jāyeyyanti – idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gaccheyyanti – idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvaseyyanti – idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasantī puttavatī assanti – idaṃ, bhikkhave, catutthaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasantī puttavatī samānā sāmikaṃ abhibhuyya vatteyyanti – idaṃ, bhikkhave, pañcamaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Imāni kho, bhikkhave, pañca ṭhānāni sulabhāni katapuññena mātugāmenā’’ti. Aṭṭhamaṃ.

9. Pañcasīlavisāradasuttaṃ

312. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato mātugāmo visārado agāraṃ ajjhāvasati. Katamehi pañcahi? Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjappamādaṭṭhānā paṭivirato ca hoti – imehi kho, bhikkhave, pañcahi dhammehi samannāgato mātugāmo visārado agāraṃ ajjhāvasatī’’ti. Navamaṃ.

10. Vaḍḍhīsuttaṃ

313. ‘‘Pañcahi, bhikkhave, vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati sārādāyinī ca hoti varādāyinī ca kāyassa. Katamehi pañcahi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati – imehi kho, bhikkhave, pañcahi vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati, sārādāyinī ca hoti, varādāyinī ca kāyassā’’ti.

‘‘Saddhāya sīlena ca yādha vaḍḍhati,

Paññāya cāgena sutena cūbhayaṃ;

Sā tādisī sīlavatī upāsikā,

Ādīyati sāramidheva attano’’ti. dasamaṃ;

Balavaggo tatiyo.

Tassuddānaṃ

Visāradā pasayha abhibhuyya, ekaṃ aṅgena pañcamaṃ;

Nāsenti hetu ṭhānañca, visārado vaḍḍhinā dasāti.

Mātugāmasaṃyuttaṃ samattaṃ.

4. Jambukhādakasaṃyuttaṃ

1. Nibbānapañhāsuttaṃ

314. Ekaṃ samayaṃ āyasmā sāriputto magadhesu viharati nālakagāmake. Atha kho jambukhādako paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jambukhādako paribbājako āyasmantaṃ sāriputtaṃ etadavoca –

‘‘‘Nibbānaṃ, nibbāna’nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, nibbāna’’nti? ‘‘Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati nibbāna’’nti. ‘‘Atthi panāvuso, maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa nibbānassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā etassa nibbānassa sacchikiriyāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā etassa nibbānassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Paṭhamaṃ.

2. Arahattapañhāsuttaṃ

315. ‘‘‘Arahattaṃ, arahatta’nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, arahatta’’nti? ‘‘Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati arahatta’’nti. ‘‘Atthi panāvuso, maggo atthi paṭipadā etassa arahattassa sacchikiriyāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā etassa arahattassa sacchikiriyāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā etassa arahattassa sacchikiriyāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa arahattassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso, maggo, ayaṃ paṭipadā etassa arahattassa sacchikiriyāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā etassa arahattassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Dutiyaṃ.

3. Dhammavādīpañhāsuttaṃ

316. ‘‘Ke nu kho, āvuso sāriputta, loke dhammavādino, ke loke suppaṭipannā, ke loke sugatā’’ti? ‘‘Ye kho, āvuso, rāgappahānāya dhammaṃ desenti, dosappahānāya dhammaṃ desenti, mohappahānāya dhammaṃ desenti, te loke dhammavādino. Ye kho, āvuso, rāgassa pahānāya paṭipannā, dosassa pahānāya paṭipannā, mohassa pahānāya paṭipannā, te loke suppaṭipannā. Yesaṃ kho, āvuso, rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, doso pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, moho pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, te loke sugatā’’ti.

‘‘Atthi panāvuso, maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyā’’ti. ‘‘Katamo, panāvuso, maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa rāgassa dosassa mohassa pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā etassa rāgassa dosassa mohassa pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa rāgassa dosassa mohassa pahānāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Tatiyaṃ.

4. Kimatthiyasuttaṃ

317. ‘‘Kimatthiyaṃ, āvuso sāriputta, samaṇe gotame brahmacariyaṃ vussatī’’ti? ‘‘Dukkhassa kho, āvuso, pariññatthaṃ bhagavati brahmacariyaṃ vussatī’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā etassa dukkhassa pariññāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etassa dukkhassa pariññāyā’’ti? ‘‘Katamo panāvuso, maggo katamā paṭipadā, etassa dukkhassa pariññāyā’’ti?

‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etassa dukkhassa pariññāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā etassa dukkhassa pariññāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa dukkhassa pariññāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Catutthaṃ.

5. Assāsappattasuttaṃ

318. ‘‘‘Assāsappatto, assāsappatto’ti, āvuso sāriputta, vuccati. Kittāvatā nu kho, āvuso, assāsappatto hotī’’ti? ‘‘Yato kho, āvuso, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, ettāvatā kho, āvuso, assāsappatto hotī’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etassa assāsassa sacchikiriyāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etassa assāsassa sacchikiriyāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etassa assāsassa sacchikiriyāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa assāsassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etassa assāsassa sacchikiriyāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa assāsassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Pañcamaṃ.

6. Paramassāsappattasuttaṃ

319. ‘‘‘Paramassāsappatto, paramassāsappatto’ti, āvuso sāriputta, vuccati. Kittāvatā nu kho, āvuso, paramassāsappatto hotī’’ti? ‘‘Yato kho, āvuso, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto hoti, ettāvatā kho, āvuso, paramassāsappatto hotī’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etassa paramassāsassa sacchikiriyāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etassa paramassāsassa sacchikiriyāyā’’ti. ‘‘Katamo pana, āvuso, maggo katamā paṭipadā, etassa paramassāsassa sacchikiriyāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etassa paramassāsassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etassa paramassāsassa sacchikiriyāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa paramassāsassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Chaṭṭhaṃ.

7. Vedanāpañhāsuttaṃ

320. ‘‘‘Vedanā, vedanā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, vedanā’’ti? ‘‘Tisso imāvuso, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, āvuso, tisso vedanā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etāsaṃ tissannaṃ vedanānaṃ pariññāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etāsaṃ tissannaṃ vedanānaṃ pariññāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etāsaṃ tissannaṃ vedanānaṃ pariññāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etāsaṃ tissannaṃ vedanānaṃ pariññāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etāsaṃ tissannaṃ vedanānaṃ pariññāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etāsaṃ tissannaṃ vedanānaṃ pariññāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Sattamaṃ.

8. Āsavapañhāsuttaṃ

321. ‘‘‘Āsavo, āsavo’ti, āvuso sāriputta, vuccati. Katamo nu kho, āvuso, āsavo’’ti? ‘‘Tayo me, āvuso, āsavā. Kāmāsavo, bhavāsavo, avijjāsavo – ime kho, āvuso, tayo āsavā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā etesaṃ āsavānaṃ pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā etesaṃ āsavānaṃ pahānāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā etesaṃ āsavānaṃ pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo etesaṃ āsavānaṃ pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etesaṃ āsavānaṃ pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etesaṃ āsavānaṃ pahānāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Aṭṭhamaṃ.

9. Avijjāpañhāsuttaṃ

322. ‘‘‘Avijjā, avijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, avijjā’’ti? ‘‘Yaṃ kho, āvuso, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ – ayaṃ vuccatāvuso, avijjā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etissā avijjāya pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etissā avijjāya pahānāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etissā avijjāya pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etissā avijjāya pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etissā avijjāya pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etissā avijjāya pahānāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Navamaṃ.

10. Taṇhāpañhāsuttaṃ

323. ‘‘‘Taṇhā, taṇhā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, taṇhā’’ti? ‘‘Tisso imā, āvuso, taṇhā. Kāmataṇhā, bhavataṇhā, vibhavataṇhā – imā kho, āvuso, tisso taṇhā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etāsaṃ taṇhānaṃ pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etāsaṃ taṇhānaṃ pahānāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etāsaṃ taṇhānaṃ pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etāsaṃ taṇhānaṃ pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etāsaṃ taṇhānaṃ pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etāsaṃ taṇhānaṃ pahānāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Dasamaṃ.

11. Oghapañhāsuttaṃ

324. ‘‘‘Ogho, ogho’ti, āvuso sāriputta, vuccati. Katamo nu kho, āvuso, ogho’’ti? ‘‘Cattārome, āvuso, oghā. Kāmogho, bhavogho, diṭṭhogho, avijjogho – ime kho, āvuso, cattāro oghā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etesaṃ oghānaṃ pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etesaṃ oghānaṃ pahānāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etesaṃ oghānaṃ pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etesaṃ oghānaṃ pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etesaṃ oghānaṃ pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etesaṃ oghānaṃ pahānāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Ekādasamaṃ.

12. Upādānapañhāsuttaṃ

325. ‘‘‘Upādānaṃ, upādāna’nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, upādāna’’nti? ‘‘Cattārimāni, āvuso, upādānāni. Kāmupādānaṃ, diṭṭhupādānaṃ sīlabbatupādānaṃ, attavādupādānaṃ – imāni kho, āvuso, cattāri upādānānī’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etesaṃ upādānānaṃ pahānāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etesaṃ upādānānaṃ pahānāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etesaṃ upādānānaṃ pahānāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etesaṃ upādānānaṃ pahānāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etesaṃ upādānānaṃ pahānāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etesaṃ upādānānaṃ pahānāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Dvādasamaṃ.

13. Bhavapañhāsuttaṃ

326. ‘‘‘Bhavo, bhavo’ti, āvuso sāriputta, vuccati. Katamo nu kho, āvuso, bhavo’’ti? ‘‘Tayo me, āvuso, bhavā. Kāmabhavo, rūpabhavo, arūpabhavo – ime kho, āvuso, tayo bhavā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etesaṃ bhavānaṃ pariññāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etesaṃ bhavānaṃ pariññāyā’’ti. ‘‘Katamo, panāvuso, maggo katamā paṭipadā, etesaṃ bhavānaṃ pariññāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etesaṃ bhavānaṃ pariññāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etesaṃ bhavānaṃ pariññāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etesaṃ bhavānaṃ pariññāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Terasamaṃ.

14. Dukkhapañhāsuttaṃ

327. ‘‘‘Dukkhaṃ, dukkha’nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, dukkha’’nti? ‘‘Tisso imā, āvuso, dukkhatā. Dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhatā – imā kho, āvuso, tisso dukkhatā’’ti. ‘‘Atthi panāvuso maggo atthi paṭipadā, etāsaṃ dukkhatānaṃ pariññāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etāsaṃ dukkhatānaṃ pariññāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etāsaṃ dukkhatānaṃ pariññāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etāsaṃ dukkhatānaṃ pariññāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etāsaṃ dukkhatānaṃ pariññāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etāsaṃ dukkhatānaṃ pariññāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Cuddasamaṃ.

15. Sakkāyapañhāsuttaṃ

328. ‘‘‘Sakkāyo, sakkāyo’ti, āvuso sāriputta, vuccati. Katamo nu kho, āvuso, sakkāyo’’ti? ‘‘Pañcime, āvuso, upādānakkhandhā sakkāyo vutto bhagavatā, seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ime kho, āvuso, pañcupādānakkhandhā sakkāyo vutto bhagavatā’’ti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etassa sakkāyassa pariññāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etassa sakkāyassa pariññāyā’’ti. ‘‘Katamo panāvuso, maggo katamā paṭipadā, etassa sakkāyassa pariññāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etassa sakkāyassa pariññāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etassa sakkāyassa pariññāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa sakkāyassa pariññāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Pannarasamaṃ.

16. Dukkarapañhāsuttaṃ

329. ‘‘Kiṃ nu kho, āvuso sāriputta, imasmiṃ dhammavinaye dukkara’’nti? ‘‘Pabbajjā kho, āvuso, imasmiṃ dhammavinaye dukkarā’’ti. ‘‘Pabbajitena panāvuso, kiṃ dukkara’’nti? ‘‘Pabbajitena kho, āvuso, abhirati dukkarā’’ti. ‘‘Abhiratena panāvuso, kiṃ dukkara’’nti? ‘‘Abhiratena kho, āvuso, dhammānudhammappaṭipatti dukkarā’’ti. ‘‘Kīvaciraṃ panāvuso, dhammānudhammappaṭipanno bhikkhu arahaṃ assā’’ti? ‘‘Naciraṃ, āvuso’’ti. Soḷasamaṃ.

Jambukhādakasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Nibbānaṃ arahattañca, dhammavādī kimatthiyaṃ;

Assāso paramassāso, vedanā āsavāvijjā;

Taṇhā oghā upādānaṃ, bhavo dukkhañca sakkāyo.

Imasmiṃ dhammavinaye dukkaranti.

5. Sāmaṇḍakasaṃyuttaṃ

1. Sāmaṇḍakasuttaṃ

330. Ekaṃ samayaṃ āyasmā sāriputto vajjīsu viharati ukkacelāyaṃ gaṅgāya nadiyā tīre. Atha kho sāmaṇḍako [sāmaṇḍakāni (sī.)] paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sāmaṇḍako paribbājako āyasmantaṃ sāriputtaṃ etadavoca –

‘‘‘Nibbānaṃ, nibbāna’nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, nibbāna’’nti? ‘‘Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati nibbāna’’nti. ‘‘Atthi panāvuso, maggo atthi paṭipadā, etassa nibbānassa sacchikiriyāyā’’ti? ‘‘Atthi kho, āvuso, maggo atthi paṭipadā, etassa nibbānassa sacchikiriyāyā’’ti.

‘‘Katamo panāvuso, maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyā’’ti? ‘‘Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etassa nibbānassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etassa nibbānassa sacchikiriyāyā’’ti. ‘‘Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa nibbānassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā’’ti. Paṭhamaṃ.

(Yathā jambukhādakasaṃyuttaṃ, tathā vitthāretabbaṃ).

2. Dukkarasuttaṃ

331. ‘‘Kiṃ nu kho, āvuso sāriputta, imasmiṃ dhammavinaye dukkara’’nti? ‘‘Pabbajjā kho, āvuso, imasmiṃ dhammavinaye dukkarā’’ti. ‘‘Pabbajitena panāvuso, kiṃ dukkara’’nti? ‘‘Pabbajitena kho, āvuso, abhirati dukkarā’’ti. ‘‘Abhiratena panāvuso, kiṃ dukkara’’nti? ‘‘Abhiratena kho, āvuso, dhammānudhammappaṭipatti dukkarā’’ti. ‘‘Kīvaciraṃ panāvuso, dhammānudhammappaṭipanno bhikkhu arahaṃ assā’’ti? ‘‘Naciraṃ, āvuso’’ti. Soḷasamaṃ.

(Purimakasadisaṃ uddānaṃ.)

Sāmaṇḍakasaṃyuttaṃ samattaṃ.

6. Moggallānasaṃyuttaṃ

1. Paṭhamajhānapañhāsuttaṃ

332. Ekaṃ samayaṃ āyasmā mahāmoggallāno sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi – ‘‘āvuso, bhikkhave’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca –

‘‘Idha mayhaṃ, āvuso, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘paṭhamaṃ jhānaṃ, paṭhamaṃ jhāna’nti vuccati. Katamaṃ nu kho paṭhamaṃ jhānanti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati paṭhamaṃ jhāna’nti. So khvāhaṃ, āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, paṭhamaṃ jhānaṃ pamādo, paṭhame jhāne cittaṃ saṇṭhapehi, paṭhame jhāne cittaṃ ekodiṃ karohi [ekodikarohi (pī.)], paṭhame jhāne cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya – ‘satthārānuggahito sāvako mahābhiññataṃ patto’ti, mamaṃ taṃ sammā vadamāno vadeyya – ‘satthārānuggahito sāvako mahābhiññataṃ patto’’’ti. Paṭhamaṃ.

2. Dutiyajhānapañhāsuttaṃ

333. ‘‘‘Dutiyaṃ jhānaṃ, dutiyaṃ jhāna’nti vuccati. Katamaṃ nu kho dutiyaṃ jhānanti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati dutiyaṃ jhāna’nti. So khvāhaṃ, āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, dutiyaṃ jhānaṃ pamādo, dutiye jhāne cittaṃ saṇṭhapehi, dutiye jhāne cittaṃ ekodiṃ karohi, dutiye jhāne cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya – ‘satthārānuggahito sāvako mahābhiññataṃ patto’ti, mamaṃ taṃ sammā vadamāno vadeyya – ‘satthārānuggahito sāvako mahābhiññataṃ patto’’’ti. Dutiyaṃ.

3. Tatiyajhānapañhāsuttaṃ

334. ‘‘‘Tatiyaṃ jhānaṃ, tatiyaṃ jhāna’nti vuccati. Katamaṃ nu kho tatiyaṃ jhānanti? Tassa mayhaṃ, āvuso, etadahosi – idha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati tatiyaṃ jhānanti. So khvāhaṃ, āvuso, pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, tatiyaṃ jhānaṃ pamādo, tatiye jhāne cittaṃ saṇṭhapehi, tatiye jhāne cittaṃ ekodiṃ karohi, tatiye jhāne cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Yañhi taṃ āvuso sammā vadamāno vadeyya…pe… mahābhiññataṃ patto’’ti. Tatiyaṃ.

4. Catutthajhānapañhāsuttaṃ

335. ‘‘‘Catutthaṃ jhānaṃ, catutthaṃ jhāna’nti vuccati. Katamaṃ nu kho catutthaṃ jhānanti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati catutthaṃ jhāna’nti. So khvāhaṃ, āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato sukhasahagatā saññāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, catutthaṃ jhānaṃ pamādo, catutthe jhāne cittaṃ saṇṭhapehi, catutthe jhāne cittaṃ ekodiṃ karohi, catutthe jhāne cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhiññataṃ patto’’ti. Catutthaṃ.

5. Ākāsānañcāyatanapañhāsuttaṃ

336. ‘‘‘Ākāsānañcāyatanaṃ, ākāsānañcāyatana’nti vuccati. Katamaṃ nu kho ākāsānañcāyatananti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Idaṃ vuccati ākāsānañcāyatana’nti. So khvāhaṃ, āvuso, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, ākāsānañcāyatanaṃ pamādo, ākāsānañcāyatane cittaṃ saṇṭhapehi, ākāsānañcāyatane cittaṃ ekodiṃ karohi, ākāsānañcāyatane cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhiññataṃ patto’’ti. Pañcamaṃ.

6. Viññāṇañcāyatanapañhāsuttaṃ

337. ‘‘‘Viññāṇañcāyatanaṃ, viññāṇañcāyatana’nti vuccati. Katamaṃ nu kho viññāṇañcāyatananti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Idaṃ vuccati viññāṇañcāyatana’nti. So khvāhaṃ, āvuso, sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, viññāṇañcāyatanaṃ pamādo, viññāṇañcāyatane cittaṃ saṇṭhapehi, viññāṇañcāyatane cittaṃ ekodiṃ karohi, viññāṇañcāyatane cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhiññataṃ patto’’ti. Chaṭṭhaṃ.

7. Ākiñcaññāyatanapañhāsuttaṃ

338. ‘‘‘Ākiñcaññāyatanaṃ, ākiñcaññāyatana’nti vuccati. Katamaṃ nu kho ākiñcaññāyatananti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Idaṃ vuccati ākiñcaññāyatana’nti. So khvāhaṃ, āvuso, sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, ākiñcaññāyatanaṃ pamādo, ākiñcaññāyatane cittaṃ saṇṭhapehi, ākiñcaññāyatane cittaṃ ekodiṃ karohi, ākiñcaññāyatane cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhiññataṃ patto’’ti. Sattamaṃ.

8. Nevasaññānāsaññāyatanapañhāsuttaṃ

339. ‘‘‘Nevasaññānāsaññāyatanaṃ, nevasaññānāsaññāyatana’nti vuccati. Katamaṃ nu kho nevasaññānāsaññāyatananti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Idaṃ vuccati nevasaññānāsaññāyatana’nti. So khvāhaṃ, āvuso, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, nevasaññānāsaññāyatanaṃ pamādo, nevasaññānāsaññāyatane cittaṃ saṇṭhapehi, nevasaññānāsaññāyatane cittaṃ ekodiṃ karohi, nevasaññānāsaññāyatane cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhiññataṃ patto’’ti. Aṭṭhamaṃ.

9. Animittapañhāsuttaṃ

340. ‘‘‘Animitto cetosamādhi, animitto cetosamādhī’ti vuccati. Katamo nu kho animitto cetosamādhīti? Tassa mayhaṃ, āvuso, etadahosi – ‘idha bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Ayaṃ vuccati animitto cetosamādhī’ti. So khvāhaṃ, āvuso, sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato nimittānusāri viññāṇaṃ hoti.

‘‘Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – ‘moggallāna, moggallāna! Mā, brāhmaṇa, animittaṃ cetosamādhiṃ pamādo, animitte cetosamādhismiṃ cittaṃ saṇṭhapehi, animitte cetosamādhismiṃ cittaṃ ekodiṃ karohi, animitte cetosamādhismiṃ cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya – ‘satthārānuggahito sāvako mahābhiññataṃ patto’ti, mamaṃ taṃ sammā vadamāno vadeyya – ‘satthārānuggahito sāvako mahābhiññataṃ patto’’’ti. Navamaṃ.

10. Sakkasuttaṃ

341. Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva – jetavane antarahito devesu tāvatiṃsesu pāturahosi. Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ [buddhaṃ saraṇagamanaṃ (sī.)] hoti. Buddhasaraṇagamanahetu [buddhaṃ saraṇagamanahetu (sī.)] kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti. Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti. Dhammasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, mārisa moggallāna, saṅgha…pe… sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti. Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe… sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so…pe… satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe…. Atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe…. Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe…. Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami …pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti. Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe….

‘‘Sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.

Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti…pe….

‘‘Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti…pe… sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe… sādhu kho mārisa moggallāna, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –

‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe….

‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe….

‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe….

‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehī’’ti.

Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca

‘‘Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti.

‘‘Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – ‘svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – ‘suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassā’ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.

‘‘Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti. Dasamaṃ.

11. Candanasuttaṃ

342. Atha kho candano [nandano (sī.)] devaputto…pe….

Atha kho suyāmo devaputto…pe….

Atha kho santusito devaputto…pe….

Atha kho sunimmito devaputto…pe….

Atha kho vasavatti devaputto…pe….

(Yathā sakkasuttaṃ tathā ime pañca peyyālā vitthāretabbā). Ekādasamaṃ.

Moggallānasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Savitakkāvitakkañca, sukhena ca upekkhako;

Ākāsañceva viññāṇaṃ, ākiñcaṃ nevasaññinā;

Animitto ca sakko ca, candanekādasena cāti.

7. Cittasaṃyuttaṃ

1. Saṃyojanasuttaṃ

343. Ekaṃ samayaṃ sambahulā therā bhikkhū macchikāsaṇḍe viharanti ambāṭakavane. Tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nāna’’nti? Tatrekaccehi therehi bhikkhūhi evaṃ byākataṃ hoti – ‘‘‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā nānatthā ceva nānābyañjanā cā’’ti. Ekaccehi therehi bhikkhūhi evaṃ byākataṃ hoti – ‘‘‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā ekatthā byañjanameva nāna’’nti.

Tena kho pana samayena citto gahapati migapathakaṃ anuppatto hoti kenacideva karaṇīyena. Assosi kho citto gahapati sambahulānaṃ kira therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nāna’’nti? Tatrekaccehi therehi bhikkhūhi evaṃ byākataṃ – ‘‘‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā nānatthā ceva nānābyañjanā cā’’ti. Ekaccehi therehi bhikkhūhi evaṃ byākataṃ ‘saṃyojana’nti vā, āvuso ‘saṃyojaniyā dhammā’ti vā ime dhammā ekatthā byañjanameva nānanti. Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati there bhikkhū etadavoca – ‘‘sutaṃ metaṃ, bhante, sambahulānaṃ kira therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nāna’’nti? Ekaccehi therehi bhikkhūhi evaṃ byākataṃ – ‘‘‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā nānatthā ceva nānābyañjanā cā’’ti. Ekaccehi therehi bhikkhūhi evaṃ byākataṃ ‘‘‘saṃyojana’nti vā, āvuso, ‘saṃyojaniyā dhammā’ti vā ime dhammā ekatthā byañjanameva nāna’’nti. ‘‘Evaṃ, gahapatī’’ti.

‘‘‘Saṃyojana’nti vā, bhante, ‘saṃyojaniyā dhammā’ti vā ime dhammā nānatthā ceva nānābyañjanā ca. Tena hi, bhante, upamaṃ vo karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi, bhante, kāḷo ca balībaddo odāto ca balībaddo ekena dāmena vā yottena vā saṃyuttā assu. Yo nu kho evaṃ vadeyya – ‘kāḷo balībaddo odātassa balībaddassa saṃyojanaṃ, odāto balībaddo kāḷassa balībaddassa saṃyojana’nti, sammā nu kho so vadamāno vadeyyā’’ti? ‘‘No hetaṃ, gahapati! Na kho, gahapati, kāḷo balībaddo odātassa balībaddassa saṃyojanaṃ, napi odāto balībaddo kāḷassa baḷībaddassa saṃyojanaṃ; yena kho te ekena dāmena vā yottena vā saṃyuttā taṃ tattha saṃyojana’’nti. ‘‘Evameva kho, bhante, na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ; yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ. Na sotaṃ saddānaṃ… na ghānaṃ gandhānaṃ… na jivhā rasānaṃ… na kāyo phoṭṭhabbānaṃ saṃyojanaṃ, na phoṭṭhabbā kāyassa saṃyojanaṃ; yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ. Na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ; yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojana’’nti. ‘‘Lābhā te, gahapati, suladdhaṃ te, gahapati, yassa te gambhīre buddhavacane paññācakkhu kamatī’’ti. Paṭhamaṃ.

2. Paṭhamaisidattasuttaṃ

344. Ekaṃ samayaṃ sambahulā therā bhikkhū macchikāsaṇḍe viharanti ambāṭakavane. Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati there bhikkhū etadavoca – ‘‘adhivāsentu me, bhante, therā svātanāya bhatta’’nti. Adhivāsesuṃ kho therā bhikkhū tuṇhībhāvena. Atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatissa nivesanaṃ tenupasaṅkamiṃsu; upasaṅkamitvā paññatte āsane nisīdiṃsu.

Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati āyasmantaṃ theraṃ etadavoca – ‘‘‘dhātunānattaṃ, dhātunānatta’nti, bhante thera, vuccati. Kittāvatā nu kho, bhante, dhātunānattaṃ vuttaṃ bhagavatā’’ti? Evaṃ vutte āyasmā thero tuṇhī ahosi. Dutiyampi kho citto gahapati āyasmantaṃ theraṃ etadavoca – ‘‘‘dhātunānattaṃ, dhātunānatta’nti, bhante thera, vuccati. Kittāvatā nu kho, bhante, dhātunānattaṃ vuttaṃ bhagavatā’’ti? Dutiyampi kho āyasmā thero tuṇhī ahosi. Tatiyampi kho citto gahapati āyasmantaṃ theraṃ etadavoca – ‘‘‘dhātunānattaṃ, dhātunānatta’nti, bhante thera, vuccati. Kittāvatā nu kho, bhante, dhātunānattaṃ vuttaṃ bhagavatā’’ti? Tatiyampi kho āyasmā thero tuṇhī ahosi.

Tena kho pana samayena āyasmā isidatto tasmiṃ bhikkhusaṅghe sabbanavako hoti. Atha kho āyasmā isidatto āyasmantaṃ theraṃ etadavoca – ‘‘byākaromahaṃ, bhante thera, cittassa gahapatino etaṃ pañha’’nti? ‘‘Byākarohi tvaṃ, āvuso isidatta, cittassa gahapatino etaṃ pañha’’nti. ‘‘Evañhi tvaṃ, gahapati, pucchasi – ‘dhātunānattaṃ, dhātunānattanti, bhante thera, vuccati. Kittāvatā nu kho, bhante, dhātunānattaṃ, vuttaṃ bhagavatā’’’ti? ‘‘Evaṃ, bhante’’. ‘‘Idaṃ kho, gahapati, dhātunānattaṃ vuttaṃ bhagavatā – cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu…pe… manodhātu, dhammadhātu, manoviññāṇadhātu. Ettāvatā kho, gahapati, dhātunānattaṃ vuttaṃ bhagavatā’’ti.

Atha kho citto gahapati āyasmato isidattassa bhāsitaṃ abhinanditvā anumoditvā there bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṃsu. Atha kho āyasmā thero āyasmantaṃ isidattaṃ etadavoca – ‘‘sādhu kho taṃ, āvuso isidatta, eso pañho paṭibhāsi, neso pañho maṃ paṭibhāsi. Tenahāvuso isidatta, yadā aññathāpi [yadā aññadāpi (sī. pī.) aññadāpi (?)] evarūpo pañho āgaccheyya, taññevettha paṭibhāseyyā’’ti. Dutiyaṃ.

3. Dutiyaisidattasuttaṃ

345. Ekaṃ samayaṃ sambahulā therā bhikkhū macchikāsaṇḍe viharanti ambāṭakavane. Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati there bhikkhū etadavoca – ‘‘adhivāsentu me, bhante therā, svātanāya bhatta’’nti. Adhivāsesuṃ kho therā bhikkhū tuṇhībhāvena. Atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatissa nivesanaṃ tenupasaṅkamiṃsu; upasaṅkamitvā paññatte āsane nisīdiṃsu.

Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati āyasmantaṃ theraṃ etadavoca – ‘‘yā imā, bhante thera, anekavihitā diṭṭhiyo loke uppajjanti – ‘sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā. Yāni cimāni dvāsaṭṭhi diṭṭhigatāni brahmajāle bhaṇitāni; imā nu kho, bhante, diṭṭhiyo kismiṃ sati honti, kismiṃ asati na hontī’’ti?

Evaṃ vutte, āyasmā thero tuṇhī ahosi. Dutiyampi kho citto gahapati…pe… tatiyampi kho citto gahapati āyasmantaṃ theraṃ etadavoca – ‘‘yā imā, bhante thera, anekavihitā diṭṭhiyo loke uppajjanti – sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā. Yāni cimāni dvāsaṭṭhi diṭṭhigatāni brahmajāle bhaṇitāni; imā nu kho, bhante, diṭṭhiyo kismiṃ sati honti, kismiṃ asati na hontī’’ti? Tatiyampi kho āyasmā thero tuṇhī ahosi.

Tena kho pana samayena āyasmā isidatto tasmiṃ bhikkhusaṅghe sabbanavako hoti. Atha kho āyasmā isidatto āyasmantaṃ theraṃ etadavoca – ‘‘byākaromahaṃ, bhante thera, cittassa gahapatino etaṃ pañha’’nti? ‘‘Byākarohi tvaṃ, āvuso isidatta, cittassa gahapatino etaṃ pañha’’nti. ‘‘Evañhi tvaṃ, gahapati, pucchasi – ‘yā imā, bhante thera, anekavihitā diṭṭhiyo loke uppajjanti – sassato lokoti vā…pe…; imā nu kho, bhante, diṭṭhiyo kismiṃ sati honti, kismiṃ asati na hontī’’’ti? ‘‘Evaṃ, bhante’’. ‘‘Yā imā, gahapati, anekavihitā diṭṭhiyo loke uppajjanti – ‘sassato lokoti vā, asassato lokoti vā, antavā lokoti vā anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā. Yāni cimāni dvāsaṭṭhi diṭṭhigatāni brahmajāle bhaṇitāni; imā kho, gahapati, diṭṭhiyo sakkāyadiṭṭhiyā sati honti, sakkāyadiṭṭhiyā asati na hontī’’’ti.

‘‘Kathaṃ pana, bhante, sakkāyadiṭṭhi hotī’’ti? ‘‘Idha, gahapati, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho, gahapati, sakkāyadiṭṭhi hotī’’ti.

‘‘Kathaṃ pana, bhante, sakkāyadiṭṭhi na hotī’’ti? ‘‘Idha, gahapati, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho, gahapati, sakkāyadiṭṭhi na hotī’’ti.

‘‘Kuto, bhante, ayyo isidatto āgacchatī’’ti? ‘‘Avantiyā kho, gahapati, āgacchāmī’’ti. ‘‘Atthi, bhante, avantiyā isidatto nāma kulaputto amhākaṃ adiṭṭhasahāyo pabbajito? Diṭṭho so āyasmatā’’ti? ‘‘Evaṃ, gahapatī’’ti. ‘‘Kahaṃ nu kho so, bhante, āyasmā etarahi viharatī’’ti? Evaṃ vutte, āyasmā isidatto tuṇhī ahosi. ‘‘Ayyo no, bhante, isidatto’’ti? ‘‘Evaṃ, gahapatī’’ti. ‘‘Abhiramatu, bhante, ayyo isidatto macchikāsaṇḍe. Ramaṇīyaṃ ambāṭakavanaṃ. Ahaṃ ayyassa isidattassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’’nti. ‘‘Kalyāṇaṃ vuccati, gahapatī’’ti.

Atha kho citto gahapati āyasmato isidattassa bhāsitaṃ abhinanditvā anumoditvā there bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṃsu. Atha kho āyasmā thero āyasmantaṃ isidattaṃ etadavoca – ‘‘sādhu kho taṃ, āvuso isidatta, eso pañho paṭibhāsi. Neso pañho maṃ paṭibhāsi. Tenahāvuso isidatta, yadā aññathāpi evarūpo pañho āgaccheyya, taññevettha paṭibhāseyyā’’ti. Atha kho āyasmā isidatto senāsanaṃ saṃsāmetvā pattacīvaramādāya macchikāsaṇḍamhā pakkāmi. Yaṃ macchikāsaṇḍamhā pakkāmi, tathā pakkantova ahosi, na puna paccāgacchīti. Tatiyaṃ.

4. Mahakapāṭihāriyasuttaṃ

346. Ekaṃ samayaṃ sambahulā therā bhikkhū macchikāsaṇḍe viharanti ambāṭakavane. Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati there bhikkhū etadavoca – ‘‘adhivāsentu me, bhante therā, svātanāya gokule bhatta’’nti. Adhivāsesuṃ kho therā bhikkhū tuṇhībhāvena. Atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatino gokulaṃ tenupasaṅkamiṃsu; upasaṅkamitvā paññatte āsane nisīdiṃsu.

Atha kho citto gahapati there bhikkhū paṇītena sappipāyāsena sahatthā santappesi sampavāresi. Atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṃsu. Cittopi kho gahapati ‘sesakaṃ vissajjethā’ti vatvā there bhikkhū piṭṭhito piṭṭhito anubandhi. Tena kho pana samayena uṇhaṃ hoti kuthitaṃ [kuṭṭhitaṃ (sī. syā. kaṃ. pī.)]; te ca therā bhikkhū paveliyamānena maññe kāyena gacchanti, yathā taṃ bhojanaṃ bhuttāvino.

Tena kho pana samayena āyasmā mahako tasmiṃ bhikkhusaṅghe sabbanavako hoti. Atha kho āyasmā mahako āyasmantaṃ theraṃ etadavoca – ‘‘sādhu khvassa, bhante thera, sītako ca vāto vāyeyya, abbhasampilāpo [abbhasaṃbilāpo (sī.), abbhasaṃvilāpo (pī.)] ca assa, devo ca ekamekaṃ phusāyeyyā’’ti.

‘‘Sādhu khvassa, āvuso mahaka, yaṃ sītako ca vāto vāyeyya, abbhasampilāpo ca assa, devo ca ekamekaṃ phusāyeyyā’’ti. Atha kho āyasmā mahako tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhari [abhisaṅkhāsi (sī.)] yathā sītako ca vāto vāyi, abbhasampilāpo ca assa [āsi (?)], devo ca ekamekaṃ phusi. Atha kho cittassa gahapatino etadahosi – ‘‘yo kho imasmiṃ bhikkhusaṅghe sabbanavako bhikkhu tassāyaṃ evarūpo iddhānubhāvo’’ti. Atha kho āyasmā mahako ārāmaṃ sampāpuṇitvā āyasmantaṃ theraṃ etadavoca – ‘‘alamettāvatā, bhante therā’’ti? ‘‘Alamettāvatā, āvuso mahaka! Katamettāvatā, āvuso mahaka! Pūjitamettāvatā, āvuso mahako’’ti. Atha kho therā bhikkhū yathāvihāraṃ agamaṃsu. Āyasmāpi mahako sakaṃ vihāraṃ agamāsi.

Atha kho citto gahapati yenāyasmā mahako tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahakaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati āyasmantaṃ mahakaṃ etadavoca – ‘‘sādhu me, bhante, ayyo mahako uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetū’’ti. ‘‘Tena hi tvaṃ, gahapati, ālinde uttarāsaṅgaṃ paññapetvā tiṇakalāpaṃ okāsehī’’ti. ‘‘Evaṃ, bhante’’ti kho citto gahapati āyasmato mahakassa paṭissutvā ālinde uttarāsaṅgaṃ paññapetvā tiṇakalāpaṃ okāsesi. Atha kho āyasmā mahako vihāraṃ pavisitvā sūcighaṭikaṃ datvā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhari yathā tālacchiggaḷena ca aggaḷantarikāya ca acci nikkhamitvā tiṇāni jhāpesi, uttarāsaṅgaṃ na jhāpesi. Atha kho citto gahapati uttarāsaṅgaṃ papphoṭetvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Atha kho āyasmā mahako vihārā nikkhamitvā cittaṃ gahapatiṃ etadavoca – ‘‘alamettāvatā, gahapatī’’ti?

‘‘Alamettāvatā, bhante mahaka! Katamettāvatā, bhante, mahaka! Pūjitamettāvatā, bhante mahaka! Abhiramatu, bhante, ayyo mahako macchikāsaṇḍe. Ramaṇīyaṃ ambāṭakavanaṃ. Ahaṃ ayyassa mahakassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’’nti. ‘‘Kalyāṇaṃ vuccati, gahapatī’’ti. Atha kho āyasmā mahako senāsanaṃ saṃsāmetvā pattacīvaramādāya macchikāsaṇḍamhā pakkāmi. Yaṃ macchikāsaṇḍamhā pakkāmi, tathā pakkantova ahosi; na puna paccāgacchīti. Catutthaṃ.

5. Paṭhamakāmabhūsuttaṃ

347. Ekaṃ samayaṃ āyasmā kāmabhū macchikāsaṇḍe viharati ambāṭakavane. Atha kho citto gahapati yenāyasmā kāmabhū tenupasaṅkami; upasaṅkamitvā āyasmantaṃ kāmabhuṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā kāmabhū etadavoca –

‘‘Vuttamidaṃ, gahapati –

‘‘Nelaṅgo setapacchādo, ekāro vattatī ratho;

Anīghaṃ passa āyantaṃ [appattaṃ (syā. kaṃ. ka.)], chinnasotaṃ abandhana’’nti.

‘‘Imassa nu kho, gahapati, saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo’’ti? ‘‘Kiṃ nu kho etaṃ, bhante, bhagavatā bhāsita’’nti? ‘‘Evaṃ, gahapatī’’ti. ‘‘Tena hi, bhante, muhuttaṃ āgamehi yāvassa atthaṃ pekkhāmī’’ti. Atha kho citto gahapati muhuttaṃ tuṇhī hutvā āyasmantaṃ kāmabhuṃ etadavoca –

‘‘‘Nelaṅga’nti kho, bhante, sīlānametaṃ adhivacanaṃ. ‘Setapacchādo’ti kho, bhante, vimuttiyā etaṃ adhivacanaṃ. ‘Ekāro’ti kho, bhante, satiyā etaṃ adhivacanaṃ. ‘Vattatī’ti kho, bhante, abhikkamapaṭikkamassetaṃ adhivacanaṃ. ‘Ratho’ti kho, bhante, imassetaṃ cātumahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa. Rāgo kho, bhante, nīgho, doso nīgho, moho nīgho. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā khīṇāsavo bhikkhu ‘anīgho’ti vuccati. ‘Āyanta’nti kho, bhante, arahato etaṃ adhivacanaṃ. ‘Soto’ti kho, bhante, taṇhāyetaṃ adhivacanaṃ. Sā khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā khīṇāsavo bhikkhu ‘chinnasoto’ti vuccati. Rāgo kho, bhante, bandhanaṃ, doso bandhanaṃ, moho bandhanaṃ. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā khīṇāsavo bhikkhu ‘abandhano’ti vuccati. Iti kho, bhante, yaṃ taṃ bhagavatā vuttaṃ –

‘‘Nelaṅgo setapacchādo, ekāro vattatī ratho;

Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana’’nti.

‘‘Imassa kho, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti. ‘‘Lābhā te, gahapati, suladdhaṃ te, gahapati! Yassa te gambhīre buddhavacane paññācakkhu kamatī’’ti. Pañcamaṃ.

6. Dutiyakāmabhūsuttaṃ

348. Ekaṃ samayaṃ āyasmā kāmabhū macchikāsaṇḍe viharati ambāṭakavane. Atha kho citto gahapati yenāyasmā kāmabhū tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati āyasmantaṃ kāmabhuṃ etadavoca – ‘‘kati nu kho, bhante, saṅkhārā’’ti? ‘‘Tayo kho, gahapati, saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro’’ti. ‘‘Sādhu, bhante’’ti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ apucchi – ‘‘katamo pana, bhante, kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāro’’ti? ‘‘Assāsapassāsā kho, gahapati, kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro’’ti.

‘‘Sādhu, bhante’’ti kho citto gahapati…pe… uttariṃ pañhaṃ apucchi – ‘‘kasmā pana, bhante, assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro’’ti? ‘‘Assāsapassāsā kho, gahapati, kāyikā. Ete dhammā kāyappaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. Pubbe kho, gahapati, vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cetasikā. Ete dhammā cittappaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro’’ti.

Sādhu…pe… uttariṃ pañhaṃ apucchi – ‘‘kathaṃ pana, bhante, saññāvedayitanirodhasamāpatti hotī’’ti? ‘‘Na kho, gahapati, saññāvedayitanirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti – ‘ahaṃ saññāvedayitanirodhaṃ samāpajjissa’nti vā ‘ahaṃ saññāvedayitanirodhaṃ samāpajjāmī’ti vā ‘ahaṃ saññāvedayitanirodhaṃ samāpanno’ti vā. Atha khvassa pubbeva tathā cittaṃ bhāvitaṃ hoti yaṃ taṃ tathattāya upanetī’’ti.

Sādhu …pe… uttariṃ pañhaṃ apucchi – ‘‘saññāvedayitanirodhaṃ samāpajjantassa pana, bhante, bhikkhuno katame dhammā paṭhamaṃ nirujjhanti, yadi vā kāyasaṅkhāro, yadi vā vacīsaṅkhāro, yadi vā cittasaṅkhāro’’ti? ‘‘Saññāvedayitanirodhaṃ samāpajjantassa kho, gahapati, bhikkhuno vacīsaṅkhāro paṭhamaṃ nirujjhati, tato kāyasaṅkhāro, tato cittasaṅkhāro’’ti.

Sādhu…pe… uttariṃ pañhaṃ apucchi – ‘‘yvāyaṃ, bhante, mato kālaṅkato, yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, imesaṃ kiṃ nānākaraṇa’’nti? ‘‘Yvāyaṃ gahapati, mato kālaṅkato tassa kāyasaṅkhāro niruddho paṭippassaddho, vacīsaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu parikkhīṇo, usmā vūpasantā, indriyāni viparibhinnāni. Yo ca khvāyaṃ, gahapati, bhikkhu saññāvedayitanirodhaṃ samāpanno, tassapi kāyasaṅkhāro niruddho paṭippassaddho, vacīsaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu aparikkhīṇo, usmā avūpasantā, indriyāni vippasannāni. Yvāyaṃ, gahapati, mato kālaṅkato, yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, idaṃ nesaṃ nānākaraṇa’’nti.

Sādhu…pe… uttariṃ pañhaṃ apucchi – ‘‘kathaṃ pana, bhante, saññāvedayitanirodhasamāpattiyā vuṭṭhānaṃ hotī’’ti? ‘‘Na kho, gahapati, saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti – ‘ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahissa’nti vā ‘ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmī’ti vā ‘ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhito’ti vā. Atha khvassa pubbeva tathā cittaṃ bhāvitaṃ hoti, yaṃ taṃ tathattāya upanetī’’ti.

Sādhu, bhante…pe… uttariṃ pañhaṃ apucchi – ‘‘saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa pana, bhante, bhikkhuno katame dhammā paṭhamaṃ uppajjanti, yadi vā kāyasaṅkhāro, yadi vā vacīsaṅkhāro, yadi vā cittasaṅkhāro’’ti? ‘‘Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa, gahapati, bhikkhuno cittasaṅkhāro paṭhamaṃ uppajjati, tato kāyasaṅkhāro, tato vacīsaṅkhāro’’ti.

Sādhu…pe… uttariṃ pañhaṃ apucchi – ‘‘saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ pana, bhante, bhikkhuṃ kati phassā phusanti’’? ‘‘Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ kho, gahapati, bhikkhuṃ tayo phassā phusanti – suññato phasso, animitto phasso, appaṇihito phasso’’ti.

Sādhu…pe… uttariṃ pañhaṃ apucchi – ‘‘saññāvedayitanirodhasamāpattiyā vuṭṭhitassa pana, bhante, bhikkhuno kiṃninnaṃ cittaṃ hoti, kiṃpoṇaṃ, kiṃpabbhāra’’nti? ‘‘Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho, gahapati, bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāra’’nti.

‘‘Sādhu, bhante’’ti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ apucchi – ‘‘saññāvedayitanirodhasamāpattiyā pana, bhante, kati dhammā bahūpakārā’’ti? ‘‘Addhā kho tvaṃ, gahapati, yaṃ paṭhamaṃ pucchitabbaṃ taṃ pucchasi. Api ca tyāhaṃ byākarissāmi. Saññāvedayitanirodhasamāpattiyā kho, gahapati, dve dhammā bahūpakārā – samatho ca vipassanā cā’’ti. Chaṭṭhaṃ.

7. Godattasuttaṃ

349. Ekaṃ samayaṃ āyasmā godatto macchikāsaṇḍe viharati ambāṭakavane. Atha kho citto gahapati yenāyasmā godatto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ godattaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā godatto etadavoca – ‘‘yā cāyaṃ, gahapati, appamāṇā cetovimutti, yā ca ākiñcaññā cetovimutti, yā ca suññatā cetovimutti, yā ca animittā cetovimutti, ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nāna’’nti? ‘‘Atthi, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca. Atthi pana, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nāna’’nti.

‘‘Katamo ca, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca? Idha, bhante, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ [catutthiṃ (?)]. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena [abyāpajjhena (sī. syā. kaṃ. pī.), abyābajjhena (?)] pharitvā viharati. Karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Ayaṃ vuccati, bhante, appamāṇā cetovimutti.

‘‘Katamā ca, bhante, ākiñcaññā cetovimutti? Idha, bhante, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma, ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhante, ākiñcaññā cetovimutti.

‘‘Katamā ca, bhante, suññatā cetovimutti? Idha, bhante, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati – ‘suññamidaṃ attena vā attaniyena vā’ti. Ayaṃ vuccati, bhante, suññatā cetovimutti.

‘‘Katamā ca, bhante, animittā cetovimutti? Idha, bhante, bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Ayaṃ vuccati, bhante, animittā cetovimutti. Ayaṃ kho, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānābyañjanā ca.

‘‘Katamo ca, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānaṃ? Rāgo, bhante, pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Yāvatā kho, bhante, appamāṇā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho pana akuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena. Rāgo kho, bhante, kiñcanaṃ, doso kiñcanaṃ, moho kiñcanaṃ. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Yāvatā kho, bhante, ākiñcaññā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho pana akuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena. Rāgo kho, bhante, nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Yāvatā kho, bhante, animittā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho pana akuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena. Ayaṃ kho, bhante, pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nāna’’nti. ‘‘Lābhā te, gahapati, suladdhaṃ te, gahapati! Yassa te gambhīre buddhavacane paññācakkhu kamatī’’ti. Sattamaṃ.

8. Nigaṇṭhanāṭaputtasuttaṃ

350. Tena kho pana samayena nigaṇṭho nāṭaputto [nātaputto (sī.)] macchikāsaṇḍaṃ anuppatto hoti mahatiyā nigaṇṭhaparisāya saddhiṃ. Assosi kho citto gahapati – ‘‘nigaṇṭho kira nāṭaputto macchikāsaṇḍaṃ anuppatto mahatiyā nigaṇṭhaparisāya saddhi’’nti. Atha kho citto gahapati sambahulehi upāsakehi saddhiṃ yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhena nāṭaputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ nigaṇṭho nāṭaputto etadavoca – ‘‘saddahasi tvaṃ, gahapati, samaṇassa gotamassa – atthi avitakko avicāro samādhi, atthi vitakkavicārānaṃ nirodho’’ti?

‘‘Na khvāhaṃ ettha, bhante, bhagavato saddhāya gacchāmi. Atthi avitakko avicāro samādhi, atthi vitakkavicārānaṃ nirodho’’ti. Evaṃ vutte, nigaṇṭho nāṭaputto ulloketvā [sakaṃ parisaṃ apaloketvā (sī. syā. kaṃ.), oloketvā (sī. aṭṭha. syā. aṭṭha.)] etadavoca – ‘‘idaṃ bhavanto passantu, yāva ujuko cāyaṃ citto gahapati, yāva asaṭho cāyaṃ citto gahapati, yāva amāyāvī cāyaṃ citto gahapati, vātaṃ vā so jālena bādhetabbaṃ maññeyya, yo vitakkavicāre nirodhetabbaṃ maññeyya, sakamuṭṭhinā vā so gaṅgāya sotaṃ āvāretabbaṃ maññeyya, yo vitakkavicāre nirodhetabbaṃ maññeyyā’’ti.

‘‘Taṃ kiṃ maññasi, bhante, katamaṃ nu kho paṇītataraṃ – ñāṇaṃ vā saddhā vā’’ti? ‘‘Saddhāya kho, gahapati, ñāṇaṃyeva paṇītatara’’nti. ‘‘Ahaṃ kho, bhante, yāvadeva ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Ahaṃ kho, bhante, yāvadeva ākaṅkhāmi, vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharāmi. Ahaṃ kho, bhante, yāvadeva ākaṅkhāmi, pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharāmi. Ahaṃ kho, bhante, yāvadeva ākaṅkhāmi, sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharāmi. Na so khvāhaṃ, bhante, evaṃ jānanto evaṃ passanto kassa aññassa samaṇassa vā brāhmaṇassa vā saddhāya gamissāmi? Atthi avitakko avicāro samādhi, atthi vitakkavicārānaṃ nirodho’’ti.

Evaṃ vutte, nigaṇṭho nāṭaputto sakaṃ parisaṃ apaloketvā etadavoca – ‘‘idaṃ bhavanto passantu, yāva anujuko cāyaṃ citto gahapati, yāva saṭho cāyaṃ citto gahapati, yāva māyāvī cāyaṃ citto gahapatī’’ti.

‘‘Idāneva kho te [idāneva ca pana (syā. kaṃ. ka.)] mayaṃ, bhante, bhāsitaṃ – ‘evaṃ ājānāma idaṃ bhavanto passantu, yāva ujuko cāyaṃ citto gahapati, yāva asaṭho cāyaṃ citto gahapati, yāva amāyāvī cāyaṃ citto gahapatī’ti. Idāneva ca pana mayaṃ, bhante, bhāsitaṃ – ‘evaṃ ājānāma idaṃ bhavanto passantu, yāva anujuko cāyaṃ citto gahapati, yāva saṭho cāyaṃ citto gahapati, yāva māyāvī cāyaṃ citto gahapatī’ti. Sace te, bhante, purimaṃ saccaṃ, pacchimaṃ te micchā. Sace pana te, bhante, purimaṃ micchā, pacchimaṃ te saccaṃ. Ime kho pana, bhante, dasa sahadhammikā pañhā āgacchanti. Yadā nesaṃ atthaṃ ājāneyyāsi, atha maṃ paṭihareyyāsi saddhiṃ nigaṇṭhaparisāya. Eko pañho, eko uddeso, ekaṃ veyyākaraṇaṃ. Dve pañhā, dve uddesā, dve veyyākaraṇāni. Tayo pañhā, tayo uddesā, tīṇi veyyākaraṇāni. Cattāro pañhā, cattāro uddesā, cattāri veyyākaraṇāni. Pañca pañhā, pañca uddesā, pañca veyyākaraṇāni. Cha pañhā, cha uddesā, cha veyyākaraṇāni. Satta pañhā, satta uddesā, satta veyyākaraṇāni. Aṭṭha pañhā, aṭṭha uddesā, aṭṭha veyyākaraṇāni. Nava pañhā, nava uddesā, nava veyyākaraṇāni. Dasa pañhā, dasa uddesā, dasa veyyākaraṇānī’’ti. Atha kho citto gahapati nigaṇṭhaṃ nāṭaputtaṃ ime dasa sahadhammike pañhe āpucchitvā uṭṭhāyāsanā pakkāmīti. Aṭṭhamaṃ.

9. Acelakassapasuttaṃ

351. Tena kho pana samayena acelo kassapo macchikāsaṇḍaṃ anuppatto hoti cittassa gahapatino purāṇagihisahāyo. Assosi kho citto gahapati – ‘‘acelo kira kassapo macchikāsaṇḍaṃ anuppatto amhākaṃ purāṇagihisahāyo’’ti. Atha kho citto gahapati yena acelo kassapo tenupasaṅkami; upasaṅkamitvā acelena kassapena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati acelaṃ kassapaṃ etadavoca – ‘‘kīvaciraṃ pabbajitassa, bhante, kassapā’’ti? ‘‘Tiṃsamattāni kho me, gahapati, vassāni pabbajitassā’’ti. ‘‘Imehi pana te, bhante, tiṃsamattehi vassehi atthi koci uttarimanussadhammā [uttarimanussadhammo (syā. kaṃ.)] alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti? ‘‘Imehi kho me, gahapati, tiṃsamattehi vassehi pabbajitassa natthi koci uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro, aññatra naggeyyā ca muṇḍeyyā ca pāvaḷanipphoṭanāya cā’’ti. Evaṃ vutte, citto gahapati acelaṃ kassapaṃ etadavoca – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Dhammassa svākkhātatā [sabbatthapi evameva dissati] yatra hi nāma tiṃsamattehi vassehi na koci uttarimanussadhammā alamariyañāṇadassanaviseso adhigato abhavissa phāsuvihāro, aññatra naggeyyā ca muṇḍeyyā ca pāvaḷanipphoṭanāya cā’’ti!

‘‘Tuyhaṃ pana, gahapati, kīvaciraṃ upāsakattaṃ upagatassā’’ti? ‘‘Mayhampi kho pana, bhante, tiṃsamattāni vassāni upāsakattaṃ upagatassā’’ti. ‘‘Imehi pana te, gahapati, tiṃsamattehi vassehi atthi koci uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti? ‘‘Gihinopi siyā, bhante. Ahañhi, bhante, yāvadeva ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Ahañhi, bhante, yāvadeva ākaṅkhāmi, vitakkavicārānaṃ vūpasamā …pe… dutiyaṃ jhānaṃ upasampajja viharāmi. Ahañhi, bhante, yāvadeva ākaṅkhāmi, pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharāmi. Ahañhi, bhante, yāvadeva ākaṅkhāmi, sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharāmi. Sace kho panāhaṃ, bhante, bhagavato [bhagavatā (syā. kaṃ.)] paṭhamataraṃ kālaṃ kareyyaṃ, anacchariyaṃ kho panetaṃ yaṃ maṃ bhagavā evaṃ byākareyya – ‘natthi taṃ saṃyojanaṃ yena saṃyojanena saṃyutto citto gahapati puna imaṃ lokaṃ āgaccheyyā’’’ti. Evaṃ vutte, acelo kassapo cittaṃ gahapatiṃ etadavoca – ‘‘acchariyaṃ vata bho, abbhutaṃ vata bho! Dhammassa svākkhātatā, yatra hi nāma gihī odātavasano [gihī odātavasanā (sī. pī.)] evarūpaṃ uttarimanussadhammā alamariyañāṇadassanavisesaṃ adhigamissati [adhigamissanti (sī. pī.)] phāsuvihāraṃ. Labheyyāhaṃ, gahapati, imasmiṃ dhammavinaye pabbajjaṃ, labheyyaṃ upasampada’’nti.

Atha kho citto gahapati acelaṃ kassapaṃ ādāya yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū etadavoca – ‘‘ayaṃ, bhante, acelo kassapo amhākaṃ purāṇagihisahāyo. Imaṃ therā pabbājentu upasampādentu. Ahamassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’’nti. Alattha kho acelo kassapo imasmiṃ dhammavinaye pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno ca panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro ca panāyasmā kassapo arahataṃ ahosīti. Navamaṃ.

10. Gilānadassanasuttaṃ

352. Tena kho pana samayena citto gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho sambahulā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā saṅgamma samāgamma cittaṃ gahapatiṃ etadavocuṃ – ‘‘paṇidhehi, gahapati, anāgatamaddhānaṃ rājā assaṃ cakkavattī’’ti.

Evaṃ vutte, citto gahapati tā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā etadavoca – ‘‘tampi aniccaṃ, tampi addhuvaṃ, tampi pahāya gamanīya’’nti. Evaṃ vutte, cittassa gahapatino mittāmaccā ñātisālohitā cittaṃ gahapatiṃ etadavocuṃ – ‘‘satiṃ, ayyaputta, upaṭṭhapehi, mā vippalapī’’ti. ‘‘Kiṃ tāhaṃ vadāmi yaṃ maṃ tumhe evaṃ vadetha – ‘satiṃ, ayyaputta, upaṭṭhapehi, mā vippalapī’’’ti? ‘‘Evaṃ kho tvaṃ, ayyaputta, vadesi – ‘tampi aniccaṃ, tampi addhuvaṃ, tampi pahāya gamanīya’’’nti. ‘‘Tathā hi pana maṃ ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā evamāhaṃsu – ‘paṇidhehi, gahapati, anāgatamaddhānaṃ rājā assaṃ cakkavattī’ti. Tāhaṃ evaṃ vadāmi – ‘tampi aniccaṃ…pe… tampi pahāya gamanīya’’’nti. ‘‘Kiṃ pana tā, ayyaputta, ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā atthavasaṃ sampassamānā evamāhaṃsu – ‘paṇidhehi, gahapati, anāgatamaddhānaṃ rājā assaṃ cakkavattī’’’ti? ‘‘Tāsaṃ kho ārāmadevatānaṃ vanadevatānaṃ rukkhadevatānaṃ osadhitiṇavanappatīsu adhivatthānaṃ devatānaṃ evaṃ hoti – ‘ayaṃ kho citto gahapati, sīlavā [sīlavanto (ka.)] kalyāṇadhammo. Sace paṇidahissati – anāgatamaddhānaṃ rājā assaṃ cakkavattī’ti, ‘tassa kho ayaṃ ijjhissati, sīlavato cetopaṇidhi visuddhattā dhammiko dhammikaṃ phalaṃ anupassatī’ti. Imaṃ kho tā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā atthavasaṃ sampassamānā evamāhaṃsu – ‘paṇidhehi, gahapati, anāgatamaddhānaṃ rājā assaṃ cakkavattī’ti. Tāhaṃ evaṃ vadāmi – ‘tampi aniccaṃ, tampi addhuvaṃ, tampi pahāya gamanīya’’’nti.

‘‘Tena hi, ayyaputta, amhepi ovadāhī’’ti. ‘‘Tasmā hi vo evaṃ sikkhitabbaṃ – buddhe aveccappasādena samannāgatā bhavissāma – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Dhamme aveccappasādena samannāgatā bhavissāma – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Saṅghe aveccappasādena samannāgatā bhavissāma – ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Yaṃ kho pana kiñci kule deyyadhammaṃ sabbaṃ taṃ appaṭivibhattaṃ bhavissati sīlavantehi kalyāṇadhammehīti evañhi vo sikkhitabba’’nti. Atha kho citto gahapati mittāmacce ñātisālohite buddhe ca dhamme ca saṅghe ca cāge ca samādapetvā kālamakāsīti. Dasamaṃ.

Cittasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Saṃyojanaṃ dve isidattā, mahako kāmabhūpi ca;

Godatto ca nigaṇṭho ca, acelena gilānadassananti.

8. Gāmaṇisaṃyuttaṃ

1. Caṇḍasuttaṃ

353. Sāvatthinidānaṃ. Atha kho caṇḍo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho caṇḍo gāmaṇi bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo yena midhekacco caṇḍo caṇḍotveva [yena midhekacco caṇḍoteva (sī. pī.)] saṅkhaṃ gacchati. Ko pana, bhante, hetu, ko paccayo yena midhekacco sorato soratotveva [yena midhekacco suratoteva (sī. pī.)] saṅkhaṃ gacchatī’’ti? ‘‘Idha, gāmaṇi, ekaccassa rāgo appahīno hoti. Rāgassa appahīnattā pare kopenti, parehi kopiyamāno kopaṃ pātukaroti. So caṇḍotveva saṅkhaṃ gacchati. Doso appahīno hoti. Dosassa appahīnattā pare kopenti, parehi kopiyamāno kopaṃ pātukaroti. So caṇḍotveva saṅkhaṃ gacchati. Moho appahīno hoti. Mohassa appahīnattā pare kopenti, parehi kopiyamāno kopaṃ pātukaroti. So caṇḍotveva saṅkhaṃ gacchati. Ayaṃ kho, gāmaṇi, hetu, ayaṃ paccayo yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchati’’.

‘‘Idha pana, gāmaṇi, ekaccassa rāgo pahīno hoti. Rāgassa pahīnattā pare na kopenti, parehi kopiyamāno kopaṃ na pātukaroti. So soratotveva saṅkhaṃ gacchati. Doso pahīno hoti. Dosassa pahīnattā pare na kopenti, parehi kopiyamāno kopaṃ na pātukaroti. So soratotveva saṅkhaṃ gacchati. Moho pahīno hoti. Mohassa pahīnattā pare na kopenti, parehi kopiyamāno kopaṃ na pātukaroti. So soratotveva saṅkhaṃ gacchati. Ayaṃ kho, gāmaṇi, hetu ayaṃ paccayo yena midhekacco sorato soratotveva saṅkhaṃ gacchatī’’ti.

Evaṃ vutte, caṇḍo gāmaṇi bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante, abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Paṭhamaṃ.

2. Tālapuṭasuttaṃ

354. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho tālapuṭo [tālaputto (sī. syā. kaṃ.)] naṭagāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho tālapuṭo naṭagāmaṇi bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ – ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’ti. Idha bhagavā kimāhā’’ti? ‘‘Alaṃ, gāmaṇi, tiṭṭhatetaṃ. Mā maṃ etaṃ pucchī’’ti. Dutiyampi kho tālapuṭo naṭagāmaṇi bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ – ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’ti. Idha bhagavā kimāhā’’ti? ‘‘Alaṃ, gāmaṇi, tiṭṭhatetaṃ. Mā maṃ etaṃ pucchī’’ti. Tatiyampi kho tālapuṭo naṭagāmaṇi bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ – ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’ti. Idha bhagavā kimāhā’’ti?

‘‘Addhā kho tyāhaṃ, gāmaṇi, na labhāmi [nālatthaṃ (syā. kaṃ. pī. ka.)] – ‘alaṃ, gāmaṇi, tiṭṭhatetaṃ, mā maṃ etaṃ pucchī’ti. Api ca tyāhaṃ byākarissāmi. Pubbe kho, gāmaṇi, sattā avītarāgā rāgabandhanabaddhā. Tesaṃ naṭo raṅgamajjhe samajjamajjhe ye dhammā rajanīyā te upasaṃharati bhiyyosomattāya. Pubbe kho, gāmaṇi, sattā avītadosā dosabandhanabaddhā. Tesaṃ naṭo raṅgamajjhe samajjamajjhe ye dhammā dosanīyā te upasaṃharati bhiyyosomattāya. Pubbe kho, gāmaṇi, sattā avītamohā mohabandhanabaddhā. Tesaṃ naṭo raṅgamajjhe samajjamajjhe ye dhammā mohanīyā te upasaṃharati bhiyyosomattāya. So attanā matto pamatto pare madetvā pamādetvā kāyassa bhedā paraṃ maraṇā pahāso nāma nirayo tattha upapajjati. Sace kho panassa evaṃdiṭṭhi hoti – ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhikassa kho panāhaṃ, gāmaṇi, purisapuggalassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi – nirayaṃ vā tiracchānayoniṃ vā’’ti.

Evaṃ vutte, tālapuṭo naṭagāmaṇi, parodi, assūni pavattesi. ‘‘Etaṃ kho tyāhaṃ, gāmaṇi, nālatthaṃ – ‘alaṃ, gāmaṇi, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī’’’ti. ‘‘Nāhaṃ, bhante, etaṃ rodāmi yaṃ maṃ bhagavā evamāha; api cāhaṃ, bhante, pubbakehi ācariyapācariyehi naṭehi dīgharattaṃ nikato vañcito paluddho – ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’’’ti. ‘‘Abhikkantaṃ, bhante, abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada’’nti. Alattha kho tālapuṭo naṭagāmaṇi bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno ca panāyasmā tālapuṭo…pe… arahataṃ ahosīti. Dutiyaṃ.

3. Yodhājīvasuttaṃ

355. Atha kho yodhājīvo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho yodhājīvo gāmaṇi bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ yodhājīvānaṃ bhāsamānānaṃ – ‘yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā paraṃ maraṇā parajitānaṃ devānaṃ sahabyataṃ upapajjatī’ti. Idha bhagavā kimāhā’’ti? ‘‘Alaṃ, gāmaṇi, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī’’ti. Dutiyampi kho…pe… tatiyampi kho yodhājīvo gāmaṇi bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ yodhājīvānaṃ bhāsamānānaṃ – ‘yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā paraṃ maraṇā parajitānaṃ devānaṃ sahabyataṃ upapajjatī’ti. Idha bhagavā kimāhā’’ti?

‘‘Addhā kho tyāhaṃ, gāmaṇi, na labhāmi – ‘alaṃ, gāmaṇi, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī’ti. Api ca tyāhaṃ byākarissāmi. Yo so, gāmaṇi, yodhājīvo saṅgāme ussahati vāyamati, tassa taṃ cittaṃ pubbe gahitaṃ [hīnaṃ (sī. pī.)] dukkaṭaṃ duppaṇihitaṃ – ‘ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vā’ti. Tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti; so kāyassa bhedā paraṃ maraṇā parajito nāma nirayo tattha upapajjatīti. Sace kho panassa evaṃ diṭṭhi hoti – ‘yo so yodhājīvo saṅgāme ussahati vāyamati tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā paraṃ maraṇā parajitānaṃ devānaṃ sahabyataṃ upapajjatī’ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhikassa kho panāhaṃ, gāmaṇi, purisapuggalassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi – nirayaṃ vā tiracchānayoniṃ vā’’ti.

Evaṃ vutte, yodhājīvo gāmaṇi parodi, assūni pavattesi. ‘‘Etaṃ kho tyāhaṃ, gāmaṇi, nālatthaṃ – ‘alaṃ, gāmaṇi, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī’’’ti. ‘‘Nāhaṃ, bhante, etaṃ rodāmi yaṃ maṃ bhagavā evamāha; apicāhaṃ, bhante, pubbakehi ācariyapācariyehi yodhājīvehi dīgharattaṃ nikato vañcito paluddho – ‘yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā paraṃ maraṇā parajitānaṃ devānaṃ sahabyataṃ upapajjatī’’’ti. ‘‘Abhikkantaṃ, bhante…pe… ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Tatiyaṃ.

4. Hatthārohasuttaṃ

356. Atha kho hatthāroho gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ajjatagge pāṇupetaṃ saraṇaṃ gatanti. Catutthaṃ.

5. Assārohasuttaṃ

357. Atha kho assāroho gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho assāroho gāmaṇi bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ assārohānaṃ bhāsamānānaṃ – ‘yo so assāroho saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā paraṃ maraṇā parajitānaṃ devānaṃ sahabyataṃ upapajjatī’ti. Idha bhagavā kimāhā’’ti? ‘‘Alaṃ, gāmaṇi, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī’’ti. Dutiyampi kho…pe… tatiyampi kho assāroho gāmaṇi bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ assārohānaṃ bhāsamānānaṃ – ‘yo so assāroho saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā paraṃ maraṇā parajitānaṃ devānaṃ sahabyataṃ upapajjatī’ti. Idha bhagavā kimāhā’’ti?

‘‘Addhā kho tyāhaṃ, gāmaṇi, na labhāmi – ‘alaṃ, gāmaṇi, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī’ti. Api ca kho tyāhaṃ byākarissāmi. Yo so, gāmaṇi, assāroho saṅgāme ussahati vāyamati tassa taṃ cittaṃ pubbe gahitaṃ dukkaṭaṃ duppaṇihitaṃ – ‘ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā ahesuṃ iti vā’ti. Tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā paraṃ maraṇā parajito nāma nirayo tattha upapajjati. Sace kho panassa evaṃ diṭṭhi hoti – ‘yo so assāroho saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā paraṃ maraṇā parajitānaṃ devānaṃ sahabyataṃ upapajjatī’ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhikassa kho panāhaṃ gāmaṇi, purisapuggalassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi – nirayaṃ vā tiracchānayoniṃ vā’’ti.

Evaṃ vutte, assāroho gāmaṇi parodi, assūni pavattesi. ‘‘Etaṃ kho tyāhaṃ, gāmaṇi, nālatthaṃ – ‘alaṃ, gāmaṇi, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī’’’ti. ‘‘Nāhaṃ, bhante, etaṃ rodāmi yaṃ maṃ bhagavā evamāha. Apicāhaṃ, bhante, pubbakehi ācariyapācariyehi assārohehi dīgharattaṃ nikato vañcito paluddho – ‘yo so assāroho saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā paraṃ maraṇā parajitānaṃ devānaṃ sahabyataṃ upapajjatī’’’ti. ‘‘Abhikkantaṃ, bhante…pe… ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Pañcamaṃ.

6. Asibandhakaputtasuttaṃ

358. Ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane. Atha kho asibandhakaputto gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho asibandhakaputto gāmaṇi bhagavantaṃ etadavoca – ‘‘brāhmaṇā, bhante, pacchā bhūmakā kāmaṇḍalukā sevālamālikā udakorohakā aggiparicārakā. Te mataṃ kālaṅkataṃ uyyāpenti nāma saññāpenti nāma saggaṃ nāma okkāmenti. Bhagavā pana, bhante, arahaṃ sammāsambuddho pahoti tathā kātuṃ yathā sabbo loko kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyā’’ti? ‘‘Tena hi, gāmaṇi, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsī’’ti.

‘‘Taṃ kiṃ maññasi, gāmaṇi, idhassa puriso pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko. Tamenaṃ mahā janakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya – ‘ayaṃ puriso kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatū’ti. Taṃ kiṃ maññasi, gāmaṇi, api nu so puriso mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparisakkanahetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyā’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Seyyathāpi, gāmaṇi, puriso mahatiṃ puthusilaṃ gambhīre udakarahade pakkhipeyya. Tamenaṃ mahā janakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya – ‘ummujja, bho puthusile, uplava, bho puthusile, thalamuplava, bho puthusile’ti. Taṃ kiṃ maññasi, gāmaṇi, api nu sā puthusilā mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparisakkanahetu vā ummujjeyya vā uplaveyya vā thalaṃ vā uplaveyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Evameva kho, gāmaṇi, yo so puriso pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko. Kiñcāpi taṃ mahā janakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya – ‘ayaṃ puriso kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatū’’’ti, atha kho so puriso kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.

‘‘Taṃ kiṃ maññasi, gāmaṇi, idhassa [idha (ka.), idha cassa (?)] puriso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhiko. Tamenaṃ mahā janakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya – ‘ayaṃ puriso kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatū’ti. Taṃ kiṃ maññasi, gāmaṇi, api nu so puriso mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparisakkanahetu vā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyā’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Seyyathāpi, gāmaṇi, puriso sappikumbhaṃ vā telakumbhaṃ vā gambhīre udakarahade ogāhetvā bhindeyya. Tatra yāssa sakkharā vā kaṭhalā vā sā adhogāmī [adhogāminī (?)] assa; yañca khvassa tatra sappi vā telaṃ vā taṃ uddhaṃ gāmi assa. Tamenaṃ mahā janakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya – ‘osīda, bho sappitela, saṃsīda, bho sappitela, adho gaccha, bho sappitelā’ti. Taṃ kiṃ maññasi, gāmaṇi, api nu taṃ sappitelaṃ mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparisakkanahetu vā osīdeyya vā saṃsīdeyya vā adho vā gaccheyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Evameva kho, gāmaṇi, yo so puriso pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu, abyāpannacitto, sammādiṭṭhiko, kiñcāpi taṃ mahā janakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya – ‘ayaṃ puriso kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatū’ti, atha kho so puriso kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyā’’ti. Evaṃ vutte, asibandhakaputto gāmaṇi bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante…pe… ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Chaṭṭhaṃ.

7. Khettūpamasuttaṃ

359. Ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane. Atha kho asibandhakaputto gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho asibandhakaputto gāmaṇi bhagavantaṃ etadavoca – ‘‘nanu, bhante, bhagavā sabbapāṇabhūtahitānukampī viharatī’’ti? ‘‘Evaṃ, gāmaṇi, tathāgato sabbapāṇabhūtahitānukampī viharatī’’ti. ‘‘Atha kiñcarahi, bhante, bhagavā ekaccānaṃ sakkaccaṃ dhammaṃ deseti, ekaccānaṃ no tathā sakkaccaṃ dhammaṃ desetī’’ti? ‘‘Tena hi, gāmaṇi, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, gāmaṇi, idhassu [idha (sī. syā. kaṃ. pī.)] kassakassa gahapatino tīṇi khettāni – ekaṃ khettaṃ aggaṃ, ekaṃ khettaṃ majjhimaṃ, ekaṃ khettaṃ hīnaṃ jaṅgalaṃ ūsaraṃ pāpabhūmi. Taṃ kiṃ maññasi, gāmaṇi, asu kassako gahapati bījāni patiṭṭhāpetukāmo kattha paṭhamaṃ patiṭṭhāpeyya, yaṃ vā aduṃ khettaṃ aggaṃ, yaṃ vā aduṃ khettaṃ majjhimaṃ, yaṃ vā aduṃ khettaṃ hīnaṃ jaṅgalaṃ ūsaraṃ pāpabhūmī’’ti? ‘‘Asu, bhante, kassako gahapati bījāni patiṭṭhāpetukāmo yaṃ aduṃ khettaṃ aggaṃ tattha patiṭṭhāpeyya. Tattha patiṭṭhāpetvā yaṃ aduṃ khettaṃ majjhimaṃ tattha patiṭṭhāpeyya. Tattha patiṭṭhāpetvā yaṃ aduṃ khettaṃ hīnaṃ jaṅgalaṃ ūsaraṃ pāpabhūmi tattha patiṭṭhāpeyyapi, nopi patiṭṭhāpeyya. Taṃ kissa hetu? Antamaso gobhattampi bhavissatī’’ti.

‘‘Seyyathāpi, gāmaṇi, yaṃ aduṃ khettaṃ aggaṃ; evameva mayhaṃ bhikkhubhikkhuniyo. Tesāhaṃ dhammaṃ desemi – ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi. Taṃ kissa hetu? Ete hi, gāmaṇi, maṃdīpā maṃleṇā maṃtāṇā maṃsaraṇā viharanti. Seyyathāpi, gāmaṇi, yaṃ aduṃ khettaṃ majjhimaṃ; evameva mayhaṃ upāsakaupāsikāyo. Tesaṃ pāhaṃ dhammaṃ desemi – ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi. Taṃ kissa hetu? Ete hi, gāmaṇi, maṃdīpā maṃleṇā maṃtāṇā maṃsaraṇā viharanti. Seyyathāpi, gāmaṇi, yaṃ aduṃ khettaṃ hīnaṃ jaṅgalaṃ ūsaraṃ pāpabhūmi; evameva mayhaṃ aññatitthiyā samaṇabrāhmaṇaparibbājakā. Tesaṃ pāhaṃ dhammaṃ desemi – ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi. Taṃ kissa hetu? Appeva nāma ekaṃ padampi ājāneyyuṃ taṃ nesaṃ assa dīgharattaṃ hitāya sukhāyā’’ti.

‘‘Seyyathāpi, gāmaṇi, purisassa tayo udakamaṇikā – eko udakamaṇiko acchiddo ahārī aparihārī, eko udakamaṇiko acchiddo hārī parihārī, eko udakamaṇiko chiddo hārī parihārī. Taṃ kiṃ maññasi, gāmaṇi, asu puriso udakaṃ nikkhipitukāmo kattha paṭhamaṃ nikkhipeyya, yo vā so udakamaṇiko acchiddo ahārī aparihārī, yo vā so udakamaṇiko acchiddo hārī parihārī, yo vā so udakamaṇiko chiddo hārī parihārī’’ti? ‘‘Asu, bhante, puriso udakaṃ nikkhipitukāmo, yo so udakamaṇiko acchiddo ahārī aparihārī tattha nikkhipeyya, tattha nikkhipitvā, yo so udakamaṇiko acchiddo hārī parihārī tattha nikkhipeyya, tattha nikkhipitvā, yo so udakamaṇiko chiddo hārī parihārī tattha nikkhipeyyapi, nopi nikkhipeyya. Taṃ kissa hetu? Antamaso bhaṇḍadhovanampi bhavissatī’’ti.

‘‘Seyyathāpi, gāmaṇi, yo so udakamaṇiko acchiddo ahārī aparihārī; evameva mayhaṃ bhikkhubhikkhuniyo. Tesāhaṃ dhammaṃ desemi – ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi. Taṃ kissa hetu? Ete hi, gāmaṇi, maṃdīpā maṃleṇā maṃtāṇā maṃsaraṇā viharanti. Seyyathāpi, gāmaṇi, yo so udakamaṇiko acchiddo hārī parihārī; evameva mayhaṃ upāsakaupāsikāyo. Tesāhaṃ dhammaṃ desemi – ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi. Taṃ kissa hetu? Ete hi, gāmaṇi, maṃdīpā maṃleṇā maṃtāṇā maṃsaraṇā viharanti. Seyyathāpi, gāmaṇi, yo so udakamaṇiko chiddo hārī parihārī; evameva mayhaṃ aññatitthiyā samaṇabrāhmaṇaparibbājakā. Tesāhaṃ dhammaṃ desemi – ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi. Taṃ kissa hetu? Appeva nāma ekaṃ padampi ājāneyyuṃ, taṃ nesaṃ assa dīgharattaṃ hitāya sukhāyā’’ti. Evaṃ vutte, asibandhakaputto gāmaṇi bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante…pe… ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Sattamaṃ.

8. Saṅkhadhamasuttaṃ

360. Ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane. Atha kho asibandhakaputto gāmaṇi nigaṇṭhasāvako yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho asibandhakaputtaṃ gāmaṇiṃ bhagavā etadavoca – ‘‘kathaṃ nu kho, gāmaṇi, nigaṇṭho nāṭaputto sāvakānaṃ dhammaṃ desetī’’ti? ‘‘Evaṃ kho, bhante, nigaṇṭho nāṭaputto sāvakānaṃ dhammaṃ deseti – ‘yo koci pāṇaṃ atipāteti, sabbo so āpāyiko nerayiko, yo koci adinnaṃ ādiyati, sabbo so āpāyiko nerayiko, yo koci kāmesu micchā carati, sabbo so āpāyiko nerayiko, yo koci musā bhaṇati sabbo, so āpāyiko nerayiko. Yaṃbahulaṃ yaṃbahulaṃ viharati, tena tena nīyatī’ti. Evaṃ kho, bhante, nigaṇṭho nāṭaputto sāvakānaṃ dhammaṃ desetī’’ti. ‘‘‘Yaṃbahulaṃ yaṃbahulañca, gāmaṇi, viharati, tena tena nīyati’, evaṃ sante na koci āpāyiko nerayiko bhavissati, yathā nigaṇṭhassa nāṭaputtassa vacanaṃ’’.

‘‘Taṃ kiṃ maññasi, gāmaṇi, yo so puriso pāṇātipātī rattiyā vā divasassa vā samayāsamayaṃ upādāya, katamo bahutaro samayo, yaṃ vā so pāṇamatipāteti, yaṃ vā so pāṇaṃ nātipātetī’’ti? ‘‘Yo so, bhante, puriso pāṇātipātī rattiyā vā divasassa vā samayāsamayaṃ upādāya, appataro so samayo yaṃ so pāṇamatipāteti, atha kho sveva bahutaro samayo yaṃ so pāṇaṃ nātipātetī’’ti. ‘‘‘Yaṃbahulaṃ yaṃbahulañca, gāmaṇi, viharati tena tena nīyatī’ti, evaṃ sante na koci āpāyiko nerayiko bhavissati, yathā nigaṇṭhassa nāṭaputtassa vacanaṃ’’.

‘‘Taṃ kiṃ maññasi, gāmaṇi, yo so puriso adinnādāyī rattiyā vā divasassa vā samayāsamayaṃ upādāya, katamo bahutaro samayo, yaṃ vā so adinnaṃ ādiyati, yaṃ vā so adinnaṃ nādiyatī’’ti. ‘‘Yo so, bhante, puriso adinnādāyī rattiyā vā divasassa vā samayāsamayaṃ upādāya appataro so samayo, yaṃ so adinnaṃ ādiyati, atha kho sveva bahutaro samayo, yaṃ so adinnaṃ nādiyatī’’ti. ‘‘‘Yaṃbahulaṃ yaṃbahulañca, gāmaṇi, viharati tena tena nīyatī’ti, evaṃ sante na koci āpāyiko nerayiko bhavissati, yathā nigaṇṭhassa nāṭaputtassa vacanaṃ’’.

‘‘Taṃ kiṃ maññasi, gāmaṇi, yo so puriso kāmesumicchācārī rattiyā vā divasassa vā samayāsamayaṃ upādāya, katamo bahutaro samayo, yaṃ vā so kāmesu micchā carati, yaṃ vā so kāmesu micchā na caratī’’ti? ‘‘Yo so, bhante, puriso kāmesumicchācārī rattiyā vā divasassa vā samayāsamayaṃ upādāya, appataro so samayo yaṃ so kāmesu micchā carati, atha kho sveva bahutaro samayo, yaṃ so kāmesu micchā na caratī’’ti. ‘‘‘Yaṃbahulaṃ yaṃbahulañca, gāmaṇi, viharati tena tena nīyatī’ti, evaṃ sante na koci āpāyiko nerayiko bhavissati, yathā nigaṇṭhassa nāṭaputtassa vacanaṃ’’.

‘‘Taṃ kiṃ maññasi, gāmaṇi, yo so puriso musāvādī rattiyā vā divasassa vā samayāsamayaṃ upādāya, katamo bahutaro samayo, yaṃ vā so musā bhaṇati, yaṃ vā so musā na bhaṇatī’’ti? ‘‘Yo so, bhante, puriso musāvādī rattiyā vā divasassa vā samayāsamayaṃ upādāya, appataro so samayo, yaṃ so musā bhaṇati, atha kho sveva bahutaro samayo, yaṃ so musā na bhaṇatī’’ti. ‘‘‘Yaṃbahulaṃ yaṃbahulañca, gāmaṇi, viharati tena tena nīyatī’ti, evaṃ sante na koci āpāyiko nerayiko bhavissati, yathā nigaṇṭhassa nāṭaputtassa vacanaṃ’’.

‘‘Idha, gāmaṇi, ekacco satthā evaṃvādī hoti evaṃdiṭṭhi [evaṃdiṭṭhī (ka.)] – ‘yo koci pāṇamatipāteti, sabbo so āpāyiko nerayiko, yo koci adinnaṃ ādiyati, sabbo so āpāyiko nerayiko, yo koci kāmesu micchā carati, sabbo so āpāyiko nerayiko, yo koci musā bhaṇati, sabbo so āpāyiko nerayiko’ti. Tasmiṃ kho pana, gāmaṇi, satthari sāvako abhippasanno hoti. Tassa evaṃ hoti – ‘mayhaṃ kho satthā evaṃvādī evaṃdiṭṭhi – yo koci pāṇamatipāteti, sabbo so āpāyiko nerayikoti. Atthi kho pana mayā pāṇo atipātito, ahampamhi āpāyiko nerayikoti diṭṭhiṃ paṭilabhati. Taṃ, gāmaṇi, vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. Mayhaṃ kho satthā evaṃvādī evaṃdiṭṭhi – yo koci adinnaṃ ādiyati, sabbo so āpāyiko nerayikoti. Atthi kho pana mayā adinnaṃ ādinnaṃ ahampamhi āpāyiko nerayikoti diṭṭhiṃ paṭilabhati. Taṃ, gāmaṇi, vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. Mayhaṃ kho satthā evaṃvādī evaṃdiṭṭhi – yo koci kāmesu micchā carati, sabbo so āpāyiko nerayiko’ti. Atthi kho pana mayā kāmesu micchā ciṇṇaṃ. ‘Ahampamhi āpāyiko nerayiko’ti diṭṭhiṃ paṭilabhati. Taṃ, gāmaṇi, vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. Mayhaṃ kho satthā evaṃvādī evaṃdiṭṭhi – yo koci musā bhaṇati, sabbo so āpāyiko nerayikoti. Atthi kho pana mayā musā bhaṇitaṃ. ‘Ahampamhi āpāyiko nerayiko’ti diṭṭhiṃ paṭilabhati. Taṃ, gāmaṇi, vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.

‘‘Idha pana, gāmaṇi, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So anekapariyāyena pāṇātipātaṃ garahati vigarahati, ‘pāṇātipātā viramathā’ti cāha. Adinnādānaṃ garahati vigarahati, ‘adinnādānā viramathā’ti cāha. Kāmesumicchācāraṃ garahati, vigarahati ‘kāmesumicchācārā viramathā’ti cāha. Musāvādaṃ garahati vigarahati ‘musāvādā viramathā’ti cāha. Tasmiṃ kho pana, gāmaṇi, satthari sāvako abhippasanno hoti. So iti paṭisañcikkhati – ‘bhagavā kho anekapariyāyena pāṇātipātaṃ garahati vigarahati, pāṇātipātā viramathāti cāha. Atthi kho pana mayā pāṇo atipātito yāvatako vā tāvatako vā. Yo kho pana mayā pāṇo atipātito yāvatako vā tāvatako vā, taṃ na suṭṭhu, taṃ na sādhu. Ahañceva [ahañce (?)] kho pana tappaccayā vippaṭisārī assaṃ. Na metaṃ pāpaṃ kammaṃ [pāpakammaṃ (syā. kaṃ. pī. ka.)] akataṃ bhavissatī’ti. So iti paṭisaṅkhāya tañceva pāṇātipātaṃ pajahati. Āyatiñca pāṇātipātā paṭivirato hoti. Evametassa pāpassa kammassa pahānaṃ hoti. Evametassa pāpassa kammassa samatikkamo hoti.

‘‘‘Bhagavā kho anekapariyāyena adinnādānaṃ garahati vigarahati, adinnādānā viramathāti cāha. Atthi kho pana mayā adinnaṃ ādinnaṃ yāvatakaṃ vā tāvatakaṃ vā. Yaṃ kho pana mayā adinnaṃ ādinnaṃ yāvatakaṃ vā tāvatakaṃ vā taṃ na suṭṭhu, taṃ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaṃ, na metaṃ pāpaṃ kammaṃ akataṃ bhavissatī’ti. So iti paṭisaṅkhāya tañceva adinnādānaṃ pajahati. Āyatiñca adinnādānā paṭivirato hoti. Evametassa pāpassa kammassa pahānaṃ hoti. Evametassa pāpassa kammassa samatikkamo hoti.

‘‘‘Bhagavā kho pana anekapariyāyena kāmesumicchācāraṃ garahati vigarahati, kāmesumicchācārā viramathāti cāha. Atthi kho pana mayā kāmesu micchā ciṇṇaṃ yāvatakaṃ vā tāvatakaṃ vā. Yaṃ kho pana mayā kāmesu micchā ciṇṇaṃ yāvatakaṃ vā tāvatakaṃ vā taṃ na suṭṭhu, taṃ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaṃ, na metaṃ pāpaṃ kammaṃ akataṃ bhavissatī’ti. So iti paṭisaṅkhāya tañceva kāmesumicchācāraṃ pajahati, āyatiñca kāmesumicchācārā paṭivirato hoti. Evametassa pāpassa kammassa pahānaṃ hoti. Evametassa pāpassa kammassa samatikkamo hoti.

‘‘‘Bhagavā kho pana anekapariyāyena musāvādaṃ garahati vigarahati, musāvādā viramathāti cāha. Atthi kho pana mayā musā bhaṇitaṃ yāvatakaṃ vā tāvatakaṃ vā. Yaṃ kho pana mayā musā bhaṇitaṃ yāvatakaṃ vā tāvatakaṃ vā taṃ na suṭṭhu, taṃ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaṃ, na metaṃ pāpaṃ kammaṃ akataṃ bhavissatī’ti. So iti paṭisaṅkhāya tañceva musāvādaṃ pajahati, āyatiñca musāvādā paṭivirato hoti. Evametassa pāpassa kammassa pahānaṃ hoti. Evametassa pāpassa kammassa samatikkamo hoti.

‘‘So pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti. Kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭivirato hoti. Musāvādaṃ pahāya musāvādā paṭivirato hoti. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Abhijjhaṃ pahāya anabhijjhālu hoti. Byāpādappadosaṃ pahāya abyāpannacitto hoti. Micchādiṭṭhiṃ pahāya sammādiṭṭhiko hoti.

‘‘Sa kho so, gāmaṇi, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Seyyathāpi, gāmaṇi, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya; evameva kho, gāmaṇi, evaṃ bhāvitāya mettāya cetovimuttiyā evaṃ bahulīkatāya yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati.

‘‘Sa kho so, gāmaṇi, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe…. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Seyyathāpi, gāmaṇi, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya; evameva kho, gāmaṇi, evaṃ bhāvitāya upekkhāya cetovimuttiyā evaṃ bahulīkatāya yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatī’’ti. Evaṃ vutte, asibandhakaputto gāmaṇi bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante, abhikkantaṃ, bhante…pe… upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Aṭṭhamaṃ.

9. Kulasuttaṃ

361. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena nāḷandā tadavasari. Tatra sudaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane.

Tena kho pana samayena nāḷandā dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā. Tena kho pana samayena nigaṇṭho nāṭaputto nāḷandāyaṃ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiṃ. Atha kho asibandhakaputto gāmaṇi nigaṇṭhasāvako yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho asibandhakaputtaṃ gāmaṇiṃ nigaṇṭho nāṭaputto etadavoca – ‘‘ehi tvaṃ, gāmaṇi, samaṇassa gotamassa vādaṃ āropehi. Evaṃ te kalyāṇo kittisaddo abbhuggacchissati – ‘asibandhakaputtena gāmaṇinā samaṇassa gotamassa evaṃmahiddhikassa evaṃmahānubhāvassa vādo āropito’’’ti.

‘‘Kathaṃ panāhaṃ, bhante, samaṇassa gotamassa evaṃmahiddhikassa evaṃmahānubhāvassa vādaṃ āropessāmī’’ti? ‘‘Ehi tvaṃ, gāmaṇi, yena samaṇo gotamo tenupasaṅkama; upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi – ‘nanu, bhante, bhagavā anekapariyāyena kulānaṃ anuddayaṃ [anudayaṃ (syā. kaṃ. pī. ka.)] vaṇṇeti, anurakkhaṃ vaṇṇeti, anukampaṃ vaṇṇetī’ti? Sace kho, gāmaṇi, samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti – ‘evaṃ, gāmaṇi, tathāgato anekapariyāyena kulānaṃ anuddayaṃ vaṇṇeti, anurakkhaṃ vaṇṇeti, anukampaṃ vaṇṇetī’ti, tamenaṃ tvaṃ evaṃ vadeyyāsi – ‘atha kiñcarahi, bhante, bhagavā dubbhikkhe dvīhitike setaṭṭhike salākāvutte mahatā bhikkhusaṅghena saddhiṃ cārikaṃ carati? Ucchedāya bhagavā kulānaṃ paṭipanno, anayāya bhagavā kulānaṃ paṭipanno, upaghātāya bhagavā kulānaṃ paṭipanno’ti! Imaṃ kho te, gāmaṇi, samaṇo gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho neva sakkhati [sakkhiti (sī.) ma. ni. 2.83] uggilituṃ, neva sakkhati ogilitu’’nti. ‘‘Evaṃ, bhante’’ti kho asibandhakaputto gāmaṇi nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho asibandhakaputto gāmaṇi bhagavantaṃ etadavoca –

‘‘Nanu, bhante, bhagavā anekapariyāyena kulānaṃ anuddayaṃ vaṇṇeti, anurakkhaṃ vaṇṇeti, anukampaṃ vaṇṇetī’’ti? ‘‘Evaṃ, gāmaṇi, tathāgato anekapariyāyena kulānaṃ anuddayaṃ vaṇṇeti, anurakkhaṃ vaṇṇeti, anukampaṃ vaṇṇetī’’ti. ‘‘Atha kiñcarahi, bhante, bhagavā dubbhikkhe dvīhitike setaṭṭhike salākāvutte mahatā bhikkhusaṅghena saddhiṃ cārikaṃ carati? Ucchedāya bhagavā kulānaṃ paṭipanno, anayāya bhagavā kulānaṃ paṭipanno, upaghātāya bhagavā kulānaṃ paṭipanno’’ti. ‘‘Ito so, gāmaṇi, ekanavutikappe [ekanavuto kappo (syā. kaṃ.), ekanavutikappo (pī.)] yamahaṃ anussarāmi, nābhijānāmi kiñci kulaṃ pakkabhikkhānuppadānamattena upahatapubbaṃ. Atha kho yāni tāni kulāni aḍḍhāni mahaddhanāni mahābhogāni pahūtajātarūparajatāni pahūtavittūpakaraṇāni pahūtadhanadhaññāni, sabbāni tāni dānasambhūtāni ceva saccasambhūtāni ca sāmaññasambhūtāni ca. Aṭṭha kho, gāmaṇi, hetū, aṭṭha paccayā kulānaṃ upaghātāya. Rājato vā kulāni upaghātaṃ gacchanti, corato vā kulāni upaghātaṃ gacchanti, aggito vā kulāni upaghātaṃ gacchanti, udakato vā kulāni upaghātaṃ gacchanti, nihitaṃ vā ṭhānā vigacchati [nihitaṃ vā nādhigacchanti (sī. pī.)], duppayuttā vā kammantā vipajjanti, kule vā kulaṅgāroti [kulānaṃ vā kulaṅgāro (sī.)] uppajjati, yo te bhoge vikirati vidhamati viddhaṃseti, aniccatāye aṭṭhamīti. Ime kho, gāmaṇi, aṭṭha hetū, aṭṭha paccayā kulānaṃ upaghātāya. Imesu kho, gāmaṇi, aṭṭhasu hetūsu, aṭṭhasu paccayesu saṃvijjamānesu yo maṃ evaṃ vadeyya – ‘ucchedāya bhagavā kulānaṃ paṭipanno, anayāya bhagavā kulānaṃ paṭipanno, upaghātāya bhagavā kulānaṃ paṭipanno’ti, taṃ, gāmaṇi, vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye’’ti. Evaṃ vutte, asibandhakaputto gāmaṇi bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante, abhikkantaṃ, bhante…pe… upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Navamaṃ.

10. Maṇicūḷakasuttaṃ

362. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājantepure rājaparisāya sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajata’’nti!

Tena kho pana samayena maṇicūḷako gāmaṇi tassaṃ parisāyaṃ nisinno hoti. Atha kho maṇicūḷako gāmaṇi taṃ parisaṃ etadavoca – ‘‘mā ayyo [ayyā (sī. pī.)] evaṃ avacuttha. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā’’ti. Asakkhi kho maṇicūḷako gāmaṇi taṃ parisaṃ saññāpetuṃ. Atha kho maṇicūḷako gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho maṇicūḷako gāmaṇi bhagavantaṃ etadavoca – ‘‘idha, bhante, rājantepure rājaparisāya sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajata’nti. Evaṃ vutte, ahaṃ, bhante, taṃ parisaṃ etadavocaṃ – ‘mā ayyo evaṃ avacuttha. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā’ti. Asakkhiṃ khvāhaṃ, bhante, taṃ parisaṃ saññāpetuṃ. Kaccāhaṃ, bhante, evaṃ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’’ti?

‘‘Taggha tvaṃ, gāmaṇi, evaṃ byākaramāno vuttavādī ceva me hosi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Na hi, gāmaṇi, kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā. Yassa kho, gāmaṇi, jātarūparajataṃ kappati, pañcapi tassa kāmaguṇā kappanti. Yassa pañca kāmaguṇā kappanti ( ) [(tassapi jātarūparajataṃ kappati,) (syā. kaṃ.)], ekaṃsenetaṃ, gāmaṇi, dhāreyyāsi assamaṇadhammo asakyaputtiyadhammoti. Api cāhaṃ, gāmaṇi, evaṃ vadāmi – tiṇaṃ tiṇatthikena pariyesitabbaṃ, dāru dārutthikena pariyesitabbaṃ, sakaṭaṃ sakaṭatthikena pariyesitabbaṃ, puriso purisatthikena pariyesitabbo [pariyesitabbo’’ti (?)]. Natvevāhaṃ, gāmaṇi, kenaci pariyāyena ‘jātarūparajataṃ sāditabbaṃ pariyesitabba’nti vadāmī’’ti. Dasamaṃ.

11. Bhadrakasuttaṃ

363. Ekaṃ samayaṃ bhagavā mallesu viharati uruvelakappaṃ nāma mallānaṃ nigamo. Atha kho bhadrako gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhadrako gāmaṇi bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā dukkhassa samudayañca atthaṅgamañca desetū’’ti. ‘‘Ahañce [ahañca (syā. kaṃ. ka.)] te, gāmaṇi, atītamaddhānaṃ ārabbha dukkhassa samudayañca atthaṅgamañca deseyyaṃ – ‘evaṃ ahosi atītamaddhāna’nti, tatra te siyā kaṅkhā, siyā vimati. Ahaṃ ce [ahañca (syā. kaṃ. ka.)] te, gāmaṇi, anāgatamaddhānaṃ ārabbha dukkhassa samudayañca atthaṅgamañca deseyyaṃ – ‘evaṃ bhavissati anāgatamaddhāna’nti, tatrāpi te siyā kaṅkhā, siyā vimati. Api cāhaṃ, gāmaṇi, idheva nisinno ettheva te nisinnassa dukkhassa samudayañca atthaṅgamañca desessāmi. Taṃ suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho bhadrako gāmaṇi bhagavato paccassosi. Bhagavā etadavoca –

‘‘Taṃ kiṃ maññasi, gāmaṇi, atthi te uruvelakappe manussā yesaṃ te vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Atthi me, bhante, uruvelakappe manussā yesaṃ me vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti. ‘‘Atthi pana te, gāmaṇi, uruvelakappe manussā yesaṃ te vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Atthi me, bhante, uruvelakappe manussā yesaṃ me vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti. ‘‘Ko nu kho, gāmaṇi, hetu, ko paccayo yena te ekaccānaṃ uruvelakappiyānaṃ manussānaṃ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Yesaṃ me, bhante, uruvelakappiyānaṃ manussānaṃ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā, atthi me tesu chandarāgo. Yesaṃ pana, bhante, uruvelakappiyānaṃ manussānaṃ vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā, natthi me tesu chandarāgo’’ti. ‘‘Iminā tvaṃ, gāmaṇi, dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaṃ nehi – ‘yaṃ kho kiñci atītamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajji [uppajjati (sabbattha)] sabbaṃ taṃ chandamūlakaṃ chandanidānaṃ. Chando hi mūlaṃ dukkhassa. Yampi hi kiñci anāgatamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjissati, sabbaṃ taṃ chandamūlakaṃ chandanidānaṃ. Chando hi mūlaṃ dukkhassā’’’ti. ‘‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitaṃ cidaṃ [subhāsitamidaṃ (sī. pī.)], bhante, bhagavatā [yaṅkiñci atītamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjati, sabbantaṃ chandamūlakaṃ chandanidānaṃ, chando hi mūlaṃ dukkhassāti, yaṅkiñci anāgatamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjissati sabbantaṃ chandamūlakaṃ chandanidānaṃ, chando hi mūlaṃ dukkhassā’’ti (syā. kaṃ.)] – ‘yaṃ kiñci dukkhaṃ uppajjamānaṃ uppajjati, sabbaṃ taṃ chandamūlakaṃ chandanidānaṃ. Chando hi mūlaṃ dukkhassā’ti. [‘‘yaṅkiñci atītamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjati, sabbantaṃ chandamūlakaṃ chandanidānaṃ, chando hi mūlaṃ dūkkhassāti, yaṅkiñci anāgatamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjissati, sabbantaṃ chandamūlakaṃ chandanidānaṃ, chando hi mūlaṃ dukkhassā’’ti (syā. kaṃ)] Atthi me, bhante, ciravāsī nāma kumāro bahi āvasathe [āvesane (?)] paṭivasati. So khvāhaṃ, bhante, kālasseva vuṭṭhāya purisaṃ uyyojemi [uyyojesiṃ (ka.)] – ‘gaccha, bhaṇe, ciravāsiṃ kumāraṃ jānāhī’ti. Yāvakīvañca, bhante, so puriso nāgacchati, tassa me hoteva aññathattaṃ – ‘mā heva ciravāsissa kumārassa kiñci ābādhayitthā’’’ti [ābādhayethāti (syā. kaṃ. pī. ka.)].

‘‘Taṃ kiṃ maññasi, gāmaṇi, ciravāsissa kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Ciravāsissa me, bhante, kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā jīvitassapi siyā aññathattaṃ, kiṃ pana me nuppajjissanti sokaparidevadukkhadomanassupāyāsā’’ti. ‘‘Imināpi kho etaṃ, gāmaṇi, pariyāyena veditabbaṃ – ‘yaṃ kiñci dukkhaṃ uppajjamānaṃ uppajjati, sabbaṃ taṃ chandamūlakaṃ chandanidānaṃ. Chando hi mūlaṃ dukkhassā’’’ti.

‘‘Taṃ kiṃ maññasi, gāmaṇi, yadā te ciravāsimātā [ciravāsissa mātā (sī. pī.)] adiṭṭhā ahosi, assutā ahosi, te ciravāsimātuyā chando vā rāgo vā pemaṃ vā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Dassanaṃ vā te, gāmaṇi, āgamma savanaṃ vā evaṃ te ahosi – ‘ciravāsimātuyā chando vā rāgo vā pemaṃ vā’’’ti? ‘‘Evaṃ, bhante’’.

‘‘Taṃ kiṃ maññasi, gāmaṇi, ciravāsimātuyā te vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Ciravāsimātuyā me, bhante, vadhena vā bandhena vā jāniyā vā garahāya vā jīvitassapi siyā aññathattaṃ, kiṃ pana me nuppajjissanti sokaparidevadukkhadomanassupāyāsā’’ti! ‘‘Imināpi kho etaṃ, gāmaṇi, pariyāyena veditabbaṃ – ‘yaṃ kiñci dukkhaṃ uppajjamānaṃ uppajjati, sabbaṃ taṃ chandamūlakaṃ chandanidānaṃ. Chando hi mūlaṃ dukkhassā’’’ti. Ekādasamaṃ.

12. Rāsiyasuttaṃ

364. Atha kho rāsiyo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rāsiyo gāmaṇi bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, ‘samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatī’ti [upakkosati upavadatīti (dī. ni. 1.381)]. Ye te, bhante, evamāhaṃsu – ‘samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’’ti? ‘‘Ye te, gāmaṇi, evamāhaṃsu – ‘samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhajīviṃ ekaṃsena upavadati upakkosatī’ti, na me te vuttavādino, abbhācikkhanti ca pana maṃ te asatā tucchā abhūtena’’.

‘‘Dveme, gāmaṇi, antā pabbajitena na sevitabbā – yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito. Ete te, gāmaṇi, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā – cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā ca sā, gāmaṇi, majjhimā paṭipadā tathāgatena abhisambuddhā – cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ kho sā, gāmaṇi, majjhimā paṭipadā tathāgatena abhisambuddhā – cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

‘‘Tayo kho me, gāmaṇi, kāmabhogino santo saṃvijjamānā lokasmiṃ. Katame tayo? Idha, gāmaṇi, ekacco kāmabhogī adhammena bhoge pariyesati, sāhasena adhammena bhoge pariyesitvā sāhasena na attānaṃ sukheti na pīṇeti na saṃvibhajati na puññāni karoti. Idha pana, gāmaṇi, ekacco kāmabhogī adhammena bhoge pariyesati sāhasena. Adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti, na saṃvibhajati na puññāni karoti. Idha pana, gāmaṇi, ekacco kāmabhogī adhammena bhoge pariyesati sāhasena. Adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti.

‘‘Idha pana, gāmaṇi, ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi. Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi na attānaṃ sukheti, na pīṇeti, na saṃvibhajati, na puññāni karoti. Idha pana, gāmaṇi, ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi. Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti, na saṃvibhajati, na puññāni karoti. Idha pana, gāmaṇi, ekacco kāmabhogī dhammādhammena bhoge pariyesati, sāhasenapi asāhasenapi. Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti.

‘‘Idha pana, gāmaṇi, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena. Dhammena bhoge pariyesitvā asāhasena na attānaṃ sukheti, na pīṇeti, na saṃvibhajati, na puññāni karoti. Idha pana, gāmaṇi, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena. Dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti, na saṃvibhajati, na puññāni karoti. Idha pana, gāmaṇi, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena. Dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti. Te ca bhoge gadhito [gathito (sī.)] mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjati. Idha pana, gāmaṇi, ekacco kāmabhogī dhammena bhoge pariyesati asāhasena. Dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti. Te ca bhoge agadhito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

‘‘Tatra, gāmaṇi, yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena na attānaṃ sukheti, na pīṇeti, na saṃvibhajati, na puññāni karoti. Ayaṃ, gāmaṇi, kāmabhogī tīhi ṭhānehi gārayho. Katamehi tīhi ṭhānehi gārayho? Adhammena bhoge pariyesati sāhasenāti, iminā paṭhamena ṭhānena gārayho. Na attānaṃ sukheti na pīṇetīti, iminā dutiyena ṭhānena gārayho. Na saṃvibhajati, na puññāni karotīti, iminā tatiyena ṭhānena gārayho. Ayaṃ, gāmaṇi, kāmabhogī imehi tīhi ṭhānehi gārayho.

‘‘Tatra, gāmaṇi, yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti, na saṃvibhajati, na puññāni karoti. Ayaṃ, gāmaṇi, kāmabhogī dvīhi ṭhānehi gārayho, ekena ṭhānena pāsaṃso. Katamehi dvīhi ṭhānehi gārayho? Adhammena bhoge pariyesati sāhasenāti, iminā paṭhamena ṭhānena gārayho. Na saṃvibhajati, na puññāni karotīti, iminā dutiyena ṭhānena gārayho. Katamena ekena ṭhānena pāsaṃso? Attānaṃ sukheti pīṇetīti, iminā ekena ṭhānena pāsaṃso. Ayaṃ, gāmaṇi, kāmabhogī imehi dvīhi ṭhānehi gārayho, iminā ekena ṭhānena pāsaṃso.

‘‘Tatra, gāmaṇi, yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti. Ayaṃ, gāmaṇi, kāmabhogī ekena ṭhānena gārayho, dvīhi ṭhānehi pāsaṃso. Katamena ekena ṭhānena gārayho? Adhammena bhoge pariyesati sāhasenāti, iminā ekena ṭhānena gārayho. Katamehi dvīhi ṭhānehi pāsaṃso? Attānaṃ sukheti pīṇetīti, iminā paṭhamena ṭhānena pāsaṃso. Saṃvibhajati puññāni karotīti, iminā dutiyena ṭhānena pāsaṃso. Ayaṃ, gāmaṇi, kāmabhogī, iminā ekena ṭhānena gārayho, imehi dvīhi ṭhānehi pāsaṃso.

‘‘Tatra, gāmaṇi, yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi na attānaṃ sukheti, na pīṇeti, na saṃvibhajati, na puññāni karoti. Ayaṃ, gāmaṇi, kāmabhogī ekena ṭhānena pāsaṃso, tīhi ṭhānehi gārayho. Katamena ekena ṭhānena pāsaṃso? Dhammena bhoge pariyesati asāhasenāti, iminā ekena ṭhānena pāsaṃso. Katamehi tīhi ṭhānehi gārayho? Adhammena bhoge pariyesati sāhasenāti, iminā paṭhamena ṭhānena gārayho. Na attānaṃ sukheti, na pīṇetīti, iminā dutiyena ṭhānena gārayho. Na saṃvibhajati, na puññāni karotīti, iminā tatiyena ṭhānena gārayho. Ayaṃ, gāmaṇi, kāmabhogī iminā ekena ṭhānena pāsaṃso, imehi tīhi ṭhānehi gārayho.

‘‘Tatra, gāmaṇi, yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti, na saṃvibhajati, na puññāni karoti. Ayaṃ, gāmaṇi, kāmabhogī dvīhi ṭhānehi pāsaṃso, dvīhi ṭhānehi gārayho. Katamehi dvīhi ṭhānehi pāsaṃso? Dhammena bhoge pariyesati asāhasenāti, iminā paṭhamena ṭhānena pāsaṃso. Attānaṃ sukheti pīṇetīti, iminā dutiyena ṭhānena pāsaṃso. Katamehi dvīhi ṭhānehi gārayho? Adhammena bhoge pariyesati sāhasenāti, iminā paṭhamena ṭhānena gārayho. Na saṃvibhajati, na puññāni karotīti, iminā dutiyena ṭhānena gārayho. Ayaṃ, gāmaṇi, kāmabhogī imehi dvīhi ṭhānehi pāsaṃso, imehi dvīhi ṭhānehi gārayho.

‘‘Tatra, gāmaṇi, yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti. Ayaṃ, gāmaṇi, kāmabhogī tīhi ṭhānehi pāsaṃso, ekena ṭhānena gārayho. Katamehi tīhi ṭhānehi pāsaṃso? Dhammena bhoge pariyesati asāhasenāti, iminā paṭhamena ṭhānena pāsaṃso. Attānaṃ sukheti pīṇetīti, iminā dutiyena ṭhānena pāsaṃso. Saṃvibhajati puññāni karotīti, iminā tatiyena ṭhānena pāsaṃso. Katamena ekena ṭhānena gārayho? Adhammena bhoge pariyesati sāhasenāti, iminā ekena ṭhānena gārayho. Ayaṃ, gāmaṇi, kāmabhogī imehi tīhi ṭhānehi pāsaṃso, iminā ekena ṭhānena gārayho.

‘‘Tatra, gāmaṇi, yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena, na attānaṃ sukheti, na pīṇeti, na saṃvibhajati, na puññāni karoti. Ayaṃ, gāmaṇi, kāmabhogī ekena ṭhānena pāsaṃso, dvīhi ṭhānehi gārayho. Katamena ekena ṭhānena pāsaṃso? Dhammena bhoge pariyesati asāhasenāti, iminā ekena ṭhānena pāsaṃso. Katamehi dvīhi ṭhānehi gārayho? Na attānaṃ sukheti, na pīṇetīti, iminā paṭhamena ṭhānena gārayho. Na saṃvibhajati, na puññāni karotīti, iminā dutiyena ṭhānena gārayho. Ayaṃ, gāmaṇi, kāmabhogī iminā ekena ṭhānena pāsaṃso, imehi dvīhi ṭhānehi gārayho.

‘‘Tatra, gāmaṇi, yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti, na saṃvibhajati, na puññāni karoti. Ayaṃ, gāmaṇi, kāmabhogī dvīhi ṭhānehi pāsaṃso, ekena ṭhānena gārayho. Katamehi dvīhi ṭhānehi pāsaṃso? Dhammena bhoge pariyesati asāhasenāti, iminā paṭhamena ṭhānena pāsaṃso. Attānaṃ sukheti pīṇetīti, iminā dutiyena ṭhānena pāsaṃso. Katamena ekena ṭhānena gārayho? Na saṃvibhajati, na puññāni karotīti, iminā ekena ṭhānena gārayho. Ayaṃ, gāmaṇi, kāmabhogī imehi dvīhi ṭhānehi pāsaṃso, iminā ekena ṭhānena gārayho.

‘‘Tatra, gāmaṇi, yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti, te ca bhoge gadhito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjati. Ayaṃ, gāmaṇi, kāmabhogī tīhi ṭhānehi pāsaṃso, ekena ṭhānena gārayho. Katamehi tīhi ṭhānehi pāsaṃso? Dhammena bhoge pariyesati asāhasenāti, iminā paṭhamena ṭhānena pāsaṃso. Attānaṃ sukheti pīṇetīti, iminā dutiyena ṭhānena pāsaṃso. Saṃvibhajati puññāni karotīti, iminā tatiyena ṭhānena pāsaṃso. Katamena ekena ṭhānena gārayho? Te ca bhoge gadhito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjatīti, iminā ekena ṭhānena gārayho. Ayaṃ, gāmaṇi, kāmabhogī imehi tīhi ṭhānehi pāsaṃso, iminā ekena ṭhānena gārayho.

‘‘Tatra, gāmaṇi, yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti. Te ca bhoge agadhito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Ayaṃ, gāmaṇi, kāmabhogī catūhi ṭhānehi pāsaṃso. Katamehi catūhi ṭhānehi pāsaṃso? Dhammena bhoge pariyesati asāhasenāti, iminā paṭhamena ṭhānena pāsaṃso. Attānaṃ sukheti pīṇetīti, iminā dutiyena ṭhānena pāsaṃso. Saṃvibhajati puññāni karotīti, iminā tatiyena ṭhānena pāsaṃso. Te ca bhoge agadhito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjatīti, iminā catutthena ṭhānena pāsaṃso. Ayaṃ, gāmaṇi, kāmabhogī imehi catūhi ṭhānehi pāsaṃso.

‘‘Tayome, gāmaṇi, tapassino lūkhajīvino santo saṃvijjamānā lokasmiṃ. Katame tayo? Idha, gāmaṇi, ekacco tapassī lūkhajīvī saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘appeva nāma kusalaṃ dhammaṃ adhigaccheyyaṃ, appeva nāma uttarimanussadhammā alamariyañāṇadassanavisesaṃ sacchikareyya’nti. So attānaṃ ātāpeti paritāpeti, kusalañca dhammaṃ nādhigacchati, uttari ca manussadhammā alamariyañāṇadassanavisesaṃ na sacchikaroti.

‘‘Idha pana, gāmaṇi, ekacco tapassī lūkhajīvī saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘appeva nāma kusalaṃ dhammaṃ adhigaccheyyaṃ, appeva nāma uttarimanussadhammā alamariyañāṇadassanavisesaṃ sacchikareyya’nti. So attānaṃ ātāpeti paritāpeti, kusalañhi kho dhammaṃ adhigacchati, uttarimanussadhammā alamariyañāṇadassanavisesaṃ na sacchikaroti.

‘‘Idha pana, gāmaṇi, ekacco tapassī lūkhajīvī saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘appeva nāma kusalaṃ dhammaṃ adhigaccheyyaṃ, appeva nāma uttarimanussadhammā alamariyañāṇadassanavisesaṃ sacchikareyya’nti. So attānaṃ ātāpeti paritāpeti, kusalañca dhammaṃ adhigacchati, uttari ca manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti.

‘‘Tatra, gāmaṇi, yvāyaṃ tapassī lūkhajīvī attānaṃ ātāpeti paritāpeti, kusalañca dhammaṃ nādhigacchati, uttari ca manussadhammā alamariyañāṇadassanavisesaṃ na sacchikaroti. Ayaṃ, gāmaṇi, tapassī lūkhajīvī tīhi ṭhānehi gārayho. Katamehi tīhi ṭhānehi gārayho? Attānaṃ ātāpeti paritāpetīti, iminā paṭhamena ṭhānena gārayho. Kusalañca dhammaṃ nādhigacchatīti, iminā dutiyena ṭhānena gārayho. Uttari ca manussadhammā alamariyañāṇadassanavisesaṃ na sacchikarotīti, iminā tatiyena ṭhānena gārayho. Ayaṃ, gāmaṇi, tapassī lūkhajīvī, imehi tīhi ṭhānehi gārayho.

‘‘Tatra, gāmaṇi, yvāyaṃ tapassī lūkhajīvī attānaṃ ātāpeti paritāpeti, kusalañhi kho dhammaṃ adhigacchati, uttari ca manussadhammā alamariyañāṇadassanavisesaṃ na sacchikaroti. Ayaṃ, gāmaṇi, tapassī lūkhajīvī dvīhi ṭhānehi gārayho, ekena ṭhānena pāsaṃso. Katamehi dvīhi ṭhānehi gārayho? Attānaṃ ātāpeti paritāpetīti, iminā paṭhamena ṭhānena gārayho. Uttari ca manussadhammā alamariyañāṇadassanavisesaṃ na sacchikarotīti, iminā dutiyena ṭhānena gārayho. Katamena ekena ṭhānena pāsaṃso? Kusalañhi kho dhammaṃ adhigacchatīti, iminā ekena ṭhānena pāsaṃso. Ayaṃ, gāmaṇi, tapassī lūkhajīvī imehi dvīhi ṭhānehi gārayho, iminā ekena ṭhānena pāsaṃso.

‘‘Tatra, gāmaṇi, yvāyaṃ tapassī lūkhajīvī attānaṃ ātāpeti paritāpeti, kusalañca dhammaṃ adhigacchati, uttari ca manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti. Ayaṃ, gāmaṇi, tapassī lūkhajīvī ekena ṭhānena gārayho, dvīhi ṭhānehi pāsaṃso. Katamena ekena ṭhānena gārayho? Attānaṃ ātāpeti paritāpetīti, iminā ekena ṭhānena gārayho. Katamehi dvīhi ṭhānehi pāsaṃso? Kusalañca dhammaṃ adhigacchatīti, iminā paṭhamena ṭhānena pāsaṃso. Uttari ca manussadhammā alamariyañāṇadassanavisesaṃ sacchikarotīti, iminā dutiyena ṭhānena pāsaṃso. Ayaṃ, gāmaṇi, tapassī lūkhajīvī iminā ekena ṭhānena gārayho, imehi dvīhi ṭhānehi pāsaṃso.

‘‘Tisso imā, gāmaṇi, sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā viññūhi. Katamā tisso? Yaṃ ratto rāgādhikaraṇaṃ attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti. Rāge pahīne nevattabyābādhāya ceteti, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti. Sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā viññūhi. Yaṃ duṭṭho dosādhikaraṇaṃ attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti. Dose pahīne nevattabyābādhāya ceteti, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti. Sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā viññūhi. Yaṃ mūḷho mohādhikaraṇaṃ attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti. Mohe pahīne nevattabyābādhāya ceteti, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti. Sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā viññūhi. Imā kho, gāmaṇi, tisso sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā viññūhī’’ti.

Evaṃ vutte, rāsiyo gāmaṇi bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante…pe… upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Dvādasamaṃ.

13. Pāṭaliyasuttaṃ

365. Ekaṃ samayaṃ bhagavā koliyesu viharati uttaraṃ nāma [uttarakaṃ nāma (sī.)] koliyānaṃ nigamo. Atha kho pāṭaliyo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pāṭaliyo gāmaṇi bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante – ‘samaṇo gotamo māyaṃ jānātī’ti. Ye te, bhante, evamāhaṃsu – ‘samaṇo gotamo māyaṃ jānātī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhācikkhitukāmā hi mayaṃ, bhante, bhagavanta’’nti. ‘‘Ye te, gāmaṇi, evamāhaṃsu – ‘samaṇo gotamo māyaṃ jānātī’ti, vuttavādino ceva me, te na ca maṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti, saccaṃyeva kira, bho, mayaṃ tesaṃ samaṇabrāhmaṇānaṃ na saddahāma – ‘samaṇo gotamo māyaṃ jānātīti, samaṇo khalu bho gotamo māyāvī’ti. Yo nu kho, gāmaṇi, evaṃ vadeti – ‘ahaṃ māyaṃ jānāmī’ti, so evaṃ vadeti – ‘ahaṃ māyāvī’ti. Tatheva taṃ bhagavā hoti, tatheva taṃ sugata hotī’’ti. Tena hi, gāmaṇi, taññevettha paṭipucchissāmi; yathā te khameyya, tathā taṃ byākareyyāsi –

‘‘Taṃ kiṃ maññasi, gāmaṇi, jānāsi tvaṃ koliyānaṃ lambacūḷake bhaṭe’’ti? ‘‘Jānāmahaṃ, bhante, koliyānaṃ lambacūḷake bhaṭe’’ti. ‘‘Taṃ kiṃ maññasi, gāmaṇi, kimatthiyā koliyānaṃ lambacūḷakā bhaṭā’’ti? ‘‘Ye ca, bhante, koliyānaṃ corā te ca paṭisedhetuṃ, yāni ca koliyānaṃ dūteyyāni tāni ca vahātuṃ [tāni ca pahātuṃ (syā. kaṃ.), tāni ca yātuṃ (katthaci), tāni cāvahātuṃ (?)], etadatthiyā, bhante, koliyānaṃ lambacūḷakā bhaṭā’’ti. ‘‘Taṃ kiṃ maññasi, gāmaṇi, jānāsi tvaṃ koliyānaṃ lambacūḷake bhaṭe sīlavante vā te dussīle vā’’ti? ‘‘Jānāmahaṃ, bhante, koliyānaṃ lambacūḷake bhaṭe dussīle pāpadhamme; ye ca loke dussīlā pāpadhammā koliyānaṃ lambacūḷakā bhaṭā tesaṃ aññatarā’’ti. ‘‘Yo nu kho, gāmaṇi, evaṃ vadeyya – ‘pāṭaliyo gāmaṇi jānāti koliyānaṃ lambacūḷake bhaṭe dussīle pāpadhamme, pāṭaliyopi gāmaṇi dussīlo pāpadhammo’ti, sammā nu kho so vadamāno vadeyyā’’ti? ‘‘No hetaṃ, bhante! Aññe, bhante, koliyānaṃ lambacūḷakā bhaṭā, aññohamasmi. Aññathādhammā koliyānaṃ lambacūḷakā bhaṭā, aññathādhammohamasmī’’ti. ‘‘Tvañhi nāma, gāmaṇi, lacchasi – ‘pāṭaliyo gāmaṇi jānāti koliyānaṃ lambacūḷake bhaṭe dussīle pāpadhamme, na ca pāṭaliyo gāmaṇi dussīlo pāpadhammo’ti, kasmā tathāgato na lacchati – ‘tathāgato māyaṃ jānāti, na ca tathāgato māyāvī’ti? Māyaṃ cāhaṃ, gāmaṇi, pajānāmi, māyāya ca vipākaṃ, yathāpaṭipanno ca māyāvī kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi’’.

‘‘Pāṇātipātaṃ cāhaṃ, gāmaṇi, pajānāmi, pāṇātipātassa ca vipākaṃ, yathāpaṭipanno ca pāṇātipātī kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi. Adinnādānaṃ cāhaṃ, gāmaṇi, pajānāmi, adinnādānassa ca vipākaṃ, yathāpaṭipanno ca adinnādāyī kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi. Kāmesumicchācāraṃ cāhaṃ, gāmaṇi, pajānāmi, kāmesumicchācārassa ca vipākaṃ, yathāpaṭipanno ca kāmesumicchācārī kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi. Musāvādaṃ cāhaṃ, gāmaṇi, pajānāmi, musāvādassa ca vipākaṃ, yathāpaṭipanno ca musāvādī kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi. Pisuṇavācaṃ cāhaṃ, gāmaṇi, pajānāmi, pisuṇavācāya ca vipākaṃ, yathāpaṭipanno ca pisuṇavāco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi. Pharusavācaṃ cāhaṃ, gāmaṇi, pajānāmi, pharusavācāya ca vipākaṃ, yathāpaṭipanno ca pharusavāco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi. Samphappalāpaṃ cāhaṃ, gāmaṇi, pajānāmi, samphappalāpassa ca vipākaṃ, yathāpaṭipanno ca samphappalāpī kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi. Abhijjhaṃ cāhaṃ, gāmaṇi, pajānāmi, abhijjhāya ca vipākaṃ, yathāpaṭipanno ca abhijjhālu kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi. Byāpādapadosaṃ cāhaṃ, gāmaṇi, pajānāmi, byāpādapadosassa ca vipākaṃ, yathāpaṭipanno ca byāpannacitto kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi. Micchādiṭṭhiṃ cāhaṃ, gāmaṇi, pajānāmi, micchādiṭṭhiyā ca vipākaṃ, yathāpaṭipanno ca micchādiṭṭhiko kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi.

‘‘Santi hi, gāmaṇi, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yo koci pāṇamatipāteti, sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedayati. Yo koci adinnaṃ ādiyati, sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedayati. Yo koci kāmesu micchā carati, sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedayati. Yo koci musā bhaṇati, sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedayatī’’’ti.

‘‘Dissati kho pana, gāmaṇi, idhekacco mālī kuṇḍalī sunhāto [sunahāto (sī. syā. kaṃ. pī.)] suvilitto kappitakesamassu itthikāmehi rājā maññe paricārento. Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso kiṃ akāsi mālī kuṇḍalī sunhāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretī’ti? Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso rañño paccatthikaṃ pasayha jīvitā voropesi. Tassa rājā attamano abhihāramadāsi. Tenāyaṃ puriso mālī kuṇḍalī sunhāto suvilitto kappitakesamassu, itthikāmehi rājā maññe paricāretī’’’ti.

‘‘Dissati kho, gāmaṇi, idhekacco daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ [rathikāya rathikaṃ (sī.)] siṅghāṭakena siṅghāṭakaṃ parinetvā, dakkhiṇena dvārena nikkhāmetvā, dakkhiṇato nagarassa sīsaṃ chijjamāno. Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso kiṃ akāsi, daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindatī’ti [chijjatīti (katthaci)]? Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso rājaverī itthiṃ vā purisaṃ vā jīvitā voropesi, tena naṃ rājāno gahetvā evarūpaṃ kammakāraṇaṃ kārentī’’’ti.

‘‘Taṃ kiṃ maññasi, gāmaṇi, api nu te evarūpaṃ diṭṭhaṃ vā sutaṃ vā’’ti? ‘‘Diṭṭhañca no, bhante, sutañca suyyissati cā’’ti. ‘‘Tatra, gāmaṇi, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yo koci pāṇamatipāteti, sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedayatī’ti, saccaṃ vā te āhaṃsu musā vā’’ti? ‘‘Musā, bhante’’. ‘‘Ye pana te tucchaṃ musā vilapanti, sīlavanto vā te dussīlā vā’’ti? ‘‘Dussīlā, bhante’’. ‘‘Ye pana te dussīlā pāpadhammā micchāpaṭipannā vā te sammāpaṭipannā vā’’ti? ‘‘Micchāpaṭipannā, bhante’’. ‘‘Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā vā’’ti? ‘‘Micchādiṭṭhikā, bhante’’. ‘‘Ye pana te micchādiṭṭhikā kallaṃ nu tesu pasīditu’’nti? ‘‘No hetaṃ, bhante’’.

‘‘Dissati kho pana, gāmaṇi, idhekacco mālī kuṇḍalī…pe… itthikāmehi rājā maññe paricārento. Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso kiṃ akāsi mālī kuṇḍalī…pe… itthikāmehi rājā maññe paricāretī’ti? Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso rañño paccatthikassa pasayha ratanaṃ ahāsi [pasayha adinnaṃ ratanaṃ ādiyi (ka.)]. Tassa rājā attamano abhihāramadāsi. Tenāyaṃ puriso mālī kuṇḍalī…pe… itthikāmehi rājā maññe paricāretī’’’ti.

‘‘Dissati kho, gāmaṇi, idhekacco daḷhāya rajjuyā…pe… dakkhiṇato nagarassa sīsaṃ chijjamāno tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso kiṃ akāsi daḷhāya rajjuyā…pe… dakkhiṇato nagarassa sīsaṃ chindatī’ti? Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyi. Tena naṃ rājāno gahetvā evarūpaṃ kammakāraṇaṃ kārentī’ti. Taṃ kiṃ maññasi, gāmaṇi, api nu te evarūpaṃ diṭṭhaṃ vā sutaṃ vā’’ti? ‘‘Diṭṭhañca no, bhante, sutañca suyyissati cā’’ti. ‘‘Tatra, gāmaṇi, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yo koci adinnaṃ ādiyati, sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedayatī’ti, saccaṃ vā te āhaṃsu musā vāti…pe… kallaṃ nu tesu pasīditu’’nti? ‘‘No hetaṃ, bhante’’.

‘‘Dissati kho pana, gāmaṇi, idhekacco mālī kuṇḍalī…pe… itthikāmehi rājā maññe paricārento. Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso kiṃ akāsi mālī kuṇḍalī…pe… itthikāmehi rājā maññe paricāretī’ti? Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso rañño paccatthikassa dāresu cārittaṃ āpajji. Tassa rājā attamano abhihāramadāsi. Tenāyaṃ puriso mālī kuṇḍalī…pe… itthikāmehi rājā maññe paricāretī’’’ti.

‘‘Dissati kho, gāmaṇi, idhekacco daḷhāya rajjuyā…pe… dakkhiṇato nagarassa sīsaṃ chijjamāno. Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso kiṃ akāsi daḷhāya rajjuyā…pe… dakkhiṇato nagarassa sīsaṃ chindatī’ti? Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso kulitthīsu kulakumārīsu cārittaṃ āpajji, tena naṃ rājāno gahetvā evarūpaṃ kammakāraṇaṃ kārentī’ti. Taṃ kiṃ maññasi, gāmaṇi, api nu te evarūpaṃ diṭṭhaṃ vā sutaṃ vā’’ti? ‘‘Diṭṭhañca no, bhante, sutañca suyyissati cā’’ti. ‘‘Tatra, gāmaṇi, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yo koci kāmesu micchā carati, sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedayatī’ti, saccaṃ vā te āhaṃsu musā vāti…pe… kallaṃ nu tesu pasīditu’’nti? ‘‘No hetaṃ, bhante’’.

‘‘Dissati kho pana, gāmaṇi, idhekacco mālī kuṇḍalī sunhāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricārento. Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso kiṃ akāsi mālī kuṇḍalī sunhāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretī’ti? Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso rājānaṃ musāvādena hāsesi. Tassa rājā attamano abhihāramadāsi. Tenāyaṃ puriso mālī kuṇḍalī sunhāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretī’’’ti.

‘‘Dissati kho, gāmaṇi, idhekacco daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chijjamāno. Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso kiṃ akāsi daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā, dakkhiṇena dvārena nikkhāmetvā, dakkhiṇato nagarassa sīsaṃ chindatī’ti? Tamenaṃ evamāhaṃsu – ‘ambho! Ayaṃ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ bhañji, tena naṃ rājāno gahetvā evarūpaṃ kammakāraṇaṃ kārentī’ti. Taṃ kiṃ maññasi, gāmaṇi, api nu te evarūpaṃ diṭṭhaṃ vā sutaṃ vā’’ti? ‘‘Diṭṭhañca no, bhante, sutañca suyyissati cā’’ti. ‘‘Tatra, gāmaṇi, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘yo koci musā bhaṇati, sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedayatī’ti, saccaṃ vā te āhaṃsu musā vā’’ti? ‘‘Musā, bhante’’. ‘‘Ye pana te tucchaṃ musā vilapanti sīlavanto vā te dussīlā vā’’ti? ‘‘Dussīlā, bhante’’. ‘‘Ye pana te dussīlā pāpadhammā micchāpaṭipannā vā te sammāpaṭipannā vā’’ti? ‘‘Micchāpaṭipannā, bhante’’. ‘‘Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā vā’’ti? ‘‘Micchādiṭṭhikā, bhante’’. ‘‘Ye pana te micchādiṭṭhikā kallaṃ nu tesu pasīditu’’nti? ‘‘No hetaṃ, bhante’’.

‘‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Atthi me, bhante, āvasathāgāraṃ. Tattha atthi mañcakāni, atthi āsanāni, atthi udakamaṇiko, atthi telappadīpo. Tattha yo samaṇo vā brāhmaṇo vā vāsaṃ upeti, tenāhaṃ yathāsatti yathābalaṃ saṃvibhajāmi. Bhūtapubbaṃ, bhante, cattāro satthāro nānādiṭṭhikā nānākhantikā nānārucikā, tasmiṃ āvasathāgāre vāsaṃ upagacchuṃ’’.

‘‘Eko satthā evaṃvādī evaṃdiṭṭhi – ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko. Natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’’’ti.

‘‘Eko satthā evaṃvādī evaṃdiṭṭhi – ‘atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’’’ti.

‘‘Eko satthā evaṃvādī evaṃdiṭṭhi – ‘karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṃ ādiyato, sandhiṃ chindato, nillopaṃ harato, ekāgārikaṃ karoto, paripanthe tiṭṭhato, paradāraṃ gacchato, musā bhaṇato, karoto na karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo. Dakkhiṇaṃ cepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācāpento, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo. Uttaraṃ cepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yajāpento, natthi tatonidānaṃ puññaṃ, natthi puññassa āgamo. Dānena damena saṃyamena saccavajjena natthi puññaṃ, natthi puññassa āgamo’’’ti.

‘‘Eko satthā evaṃvādī evaṃdiṭṭhi – ‘karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṃ ādiyato, sandhiṃ chindato, nillopaṃ harato, ekāgārikaṃ karoto, paripanthe tiṭṭhato, paradāraṃ gacchato, musā bhaṇato, karoto karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo. Dakkhiṇaṃ cepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācāpento, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo. Uttaraṃ cepi gaṅgāya tīraṃ gaccheyya dadanto dāpento, yajanto yajāpento, atthi tatonidānaṃ puññaṃ, atthi puññassa āgamo. Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo’’’ti.

‘‘Tassa mayhaṃ, bhante, ahudeva kaṅkhā, ahu vicikicchā – ‘kosu nāma imesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ āha, ko musā’’’ti?

‘‘Alañhi te, gāmaṇi, kaṅkhituṃ, alaṃ vicikicchituṃ. Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā’’ti. ‘‘Evaṃ pasannohaṃ, bhante, bhagavati. Pahoti me bhagavā tathā dhammaṃ desetuṃ yathāhaṃ imaṃ kaṅkhādhammaṃ pajaheyya’’nti.

‘‘Atthi, gāmaṇi, dhammasamādhi. Tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi. Evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi. Katamo ca, gāmaṇi, dhammasamādhi? Idha, gāmaṇi, ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, adinnādānaṃ pahāya adinnādānā paṭivirato hoti, kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭivirato hoti, musāvādaṃ pahāya musāvādā paṭivirato hoti, pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, abhijjhaṃ pahāya anabhijjhālu hoti, byāpādapadosaṃ pahāya abyāpannacitto hoti, micchādiṭṭhiṃ pahāya sammādiṭṭhiko hoti.

‘‘Sa kho so, gāmaṇi, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So iti paṭisañcikkhati – ‘yvāyaṃ satthā evaṃvādī evaṃdiṭṭhi – natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā, sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. ‘Sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ, yvāhaṃ [yohaṃ (sī. syā. kaṃ. pī.)] na kiñci [kañci (?)] byābādhemi tasaṃ vā thāvaraṃ vā? Ubhayamettha [ubhayattha me (?) ma. ni. 2.95 pāḷiyā saṃsandetabbaṃ] kaṭaggāho, yaṃ camhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti [paraṃ maraṇā na upapajjissāmīti (?)]. Tassa pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedayati. Sukhino cittaṃ samādhiyati. Ayaṃ kho, gāmaṇi, dhammasamādhi. Tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.

‘‘Sa kho so, gāmaṇi, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So iti paṭisañcikkhati – ‘yvāyaṃ satthā evaṃvādī evaṃdiṭṭhi – atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā, sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. ‘Sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ, yvāhaṃ na kiñci byābādhemi tasaṃ vā thāvaraṃ vā? Ubhayamettha kaṭaggāho, yaṃ camhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti. Tassa pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedayati. Sukhino cittaṃ samādhiyati. Ayaṃ kho, gāmaṇi, dhammasamādhi. Tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.

‘‘Sa kho so, gāmaṇi, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So iti paṭisañcikkhati – ‘yvāyaṃ satthā evaṃvādī evaṃdiṭṭhi – karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṃ ādiyato, sandhiṃ chindato, nillopaṃ harato, ekāgārikaṃ karoto, paripanthe tiṭṭhato, paradāraṃ gacchato, musā bhaṇato, karoto na karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācāpento, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento, yajanto yajāpento, natthi tatonidānaṃ puññaṃ, natthi puññassa āgamo. Dānena damena saṃyamena saccavajjena natthi puññaṃ, natthi puññassa āgamo’ti. ‘Sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ, yvāhaṃ na kiñci byābādhemi tasaṃ vā thāvaraṃ vā? Ubhayamettha kaṭaggāho, yaṃ camhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti [paraṃ maraṇā na upapajjissāmīti (?)]. Tassa pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedayati. Sukhino cittaṃ samādhiyati. Ayaṃ kho, gāmaṇi, dhammasamādhi tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.

‘‘Sa kho so, gāmaṇi, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagate cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So iti paṭisañcikkhati – ‘yvāyaṃ satthā evaṃvādī evaṃdiṭṭhi – karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṃ ādiyato, sandhiṃ chindato, nillopaṃ harato, ekāgārikaṃ karoto, paripanthe tiṭṭhato, paradāraṃ gacchato, musā bhaṇato, karoto karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācāpento, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento, yajanto yajāpento, atthi tatonidānaṃ puññaṃ, atthi puññassa āgamo. Dānena damena saṃyamena saccavajjena atthi puññaṃ atthi puññassa āgamoti. Sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ, yvāhaṃ na kiñci byābādhemi tasaṃ vā thāvaraṃ vā? Ubhayamettha kaṭaggāho, yaṃ camhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti. Tassa pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedayati. Sukhino cittaṃ samādhiyati. Ayaṃ kho, gāmaṇi, dhammasamādhi. Tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.

‘‘Sa kho so, gāmaṇi, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato karuṇāsahagate cetasā ekaṃ disaṃ pharitvā viharati…pe… muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe….

‘‘Sa kho so, gāmaṇi, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato upekkhāsahagate cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So iti paṭisañcikkhati – ‘yvāyaṃ satthā evaṃvādī evaṃdiṭṭhi – natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko natthi paro loko, natthi mātā natthi pitā natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ, yvāhaṃ na kiñci byābādhemi tasaṃ vā thāvaraṃ vā? Ubhayamettha kaṭaggāho, yaṃ camhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti. Tassa pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedayati. Sukhino cittaṃ samādhiyati. Ayaṃ kho, gāmaṇi, dhammasamādhi. Tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.

‘‘Sa kho so, gāmaṇi, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato upekkhāsahagate cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So iti paṭisañcikkhati – ‘yvāyaṃ satthā evaṃvādī evaṃdiṭṭhi – atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ, yvāhaṃ na kiñci byābādhemi tasaṃ vā thāvaraṃ vā? Ubhayamettha kaṭaggāho, yaṃ camhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti. Tassa pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedayati. Sukhino cittaṃ samādhiyati. Ayaṃ kho, gāmaṇi, dhammasamādhi. Tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.

‘‘Sa kho so, gāmaṇi, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato upekkhāsahagate cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So iti paṭisañcikkhati – ‘yvāyaṃ satthā evaṃvādī evaṃdiṭṭhi – karoto kārayato, chedato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṃ ādiyato, sandhiṃ chindato, nillopaṃ harato, ekāgārikaṃ karoto, paripanthe tiṭṭhato, paradāraṃ gacchato, musā bhaṇato, karoto na karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācāpento, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento, yajanto yajāpento, natthi tatonidānaṃ puññaṃ, natthi puññassa āgamo. Dānena damena saṃyamena saccavajjena natthi puññaṃ, natthi puññassa āgamo’ti. ‘Sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ, yvāhaṃ na kiñci byābādhemi tasaṃ vā thāvaraṃ vā? Ubhayamettha kaṭaggāho, yaṃ camhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti. Tassa pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedayati. Sukhino cittaṃ samādhiyati. Ayaṃ kho, gāmaṇi, dhammasamādhi. Tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.

‘‘Sa kho so, gāmaṇi, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato upekkhāsahagate cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So iti paṭisañcikkhati – ‘yvāyaṃ satthā evaṃvādī evaṃdiṭṭhi – karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṃ ādiyato, sandhiṃ chindato, nillopaṃ harato, ekāgārikaṃ karoto, paripanthe tiṭṭhato, paradāraṃ gacchato, musā bhaṇato, karoto karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācāpento, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento, yajanto yajāpento, atthi tatonidānaṃ puññaṃ, atthi puññassa āgamo. Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo’ti. ‘Sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ, yvāhaṃ na kiñci byābādhemi tasaṃ vā thāvaraṃ vā? Ubhayamettha kaṭaggāho, yaṃ camhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti. Tassa pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedayati. Sukhino cittaṃ samādhiyati. Ayaṃ kho, gāmaṇi, dhammasamādhi. Tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsī’’ti.

Evaṃ vutte, pāṭaliyo gāmaṇi bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante, abhikkantaṃ, bhante…pe… ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Terasamaṃ.

Gāmaṇisaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Caṇḍo puṭo yodhājīvo, hatthasso asibandhako;

Desanā saṅkhakulaṃ maṇicūḷaṃ, bhadrarāsiyapāṭalīti.

9. Asaṅkhatasaṃyuttaṃ

1. Paṭhamavaggo

1. Kāyagatāsatisuttaṃ

366. Sāvatthinidānaṃ. ‘‘Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Kāyagatāsati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo’’.

‘‘Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha [nijjhāyatha (ka.)], bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’’ti. Paṭhamaṃ.

2. Samathavipassanāsuttaṃ

367. ‘‘Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Samatho ca vipassanā ca. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Dutiyaṃ.

3. Savitakkasavicārasuttaṃ

368. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi – ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Tatiyaṃ.

4. Suññatasamādhisuttaṃ

369. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Suññato samādhi, animitto samādhi, appaṇihito samādhi – ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Catutthaṃ.

5. Satipaṭṭhānasuttaṃ

370. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Cattāro satipaṭṭhānā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Pañcamaṃ.

6. Sammappadhānasuttaṃ

371. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Cattāro sammappadhānā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Chaṭṭhaṃ.

7. Iddhipādasuttaṃ

372. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Cattāro iddhipādā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Sattamaṃ.

8. Indriyasuttaṃ

373. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Pañcindriyāni. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Aṭṭhamaṃ.

9. Balasuttaṃ

374. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Pañca balāni. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Navamaṃ.

10. Bojjhaṅgasuttaṃ

375. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Satta bojjhaṅgā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. Dasamaṃ.

11. Maggaṅgasuttaṃ

376. ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Ariyo aṭṭhaṅgiko maggo. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’’ti. Ekādasamaṃ.

Paṭhamo vaggo.

Tassuddānaṃ –

Kāyo samatho savitakko, suññato satipaṭṭhānā;

Sammappadhānā iddhipādā, indriyabalabojjhaṅgā;

Maggena ekādasamaṃ, tassuddānaṃ pavuccati.

2. Dutiyavaggo

1. Asaṅkhatasuttaṃ

377. ‘‘Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Samatho. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

‘‘Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, asaṅkhataṃ. Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Vipassanā. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ…pe… ayaṃ vo amhākaṃ anusāsanīti.

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Savitakko savicāro samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Avitakko vicāramatto samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Avitakko avicāro samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Suññato samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Animitto samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Appaṇihito samādhi. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu citte cittānupassī…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīmaṃsasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīriyindriyaṃ bhāveti vivekanissitaṃ…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satindriyaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu samādhindriyaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu vīriyabalaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satibalaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu samādhibalaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti…pe… ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti…pe… vīriyasambojjhaṅgaṃ bhāveti…pe… pītisambojjhaṅgaṃ bhāveti…pe… passaddhisambojjhaṅgaṃ bhāveti…pe… samādhisambojjhaṅgaṃ bhāveti…pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….

‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammāsaṅkappaṃ bhāveti …pe… sammāvācaṃ bhāveti…pe… sammākammantaṃ bhāveti…pe… sammāājīvaṃ bhāveti…pe… sammāvāyāmaṃ bhāveti…pe… sammāsatiṃ bhāveti…pe… asaṅkhatañca vo bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ…pe…? Katamo ca, bhikkhave, asaṅkhatagāmimaggo? Idha, bhikkhave, bhikkhu sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’’ti. Paṭhamaṃ.

2. Anatasuttaṃ

378. ‘‘Anatañca vo, bhikkhave, desessāmi, anatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anataṃ…pe…’’. (Yathā asaṅkhataṃ tathā vitthāretabbaṃ). Dutiyaṃ.

3-32. Anāsavādisuttaṃ

379-408. ‘‘Anāsavañca vo, bhikkhave, desessāmi anāsavagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anāsavaṃ…pe… saccañca vo, bhikkhave, desessāmi saccagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, saccaṃ…pe… pārañca vo, bhikkhave, desessāmi pāragāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, pāraṃ…pe… nipuṇañca vo, bhikkhave, desessāmi nipuṇagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, nipuṇaṃ…pe… sududdasañca vo, bhikkhave, desessāmi sududdasagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, sududdasaṃ…pe… ajajjarañca vo, bhikkhave, desessāmi ajajjaragāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, ajajjaraṃ…pe… dhuvañca vo, bhikkhave, desessāmi dhuvagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, dhuvaṃ…pe… apalokitañca vo, bhikkhave, desessāmi apalokitagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, apalokitaṃ…pe… anidassanañca vo, bhikkhave, desessāmi anidassanagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anidassanaṃ…pe… nippapañcañca vo, bhikkhave, desessāmi nippapañcagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, nippapañcaṃ…pe…?

‘‘Santañca vo, bhikkhave, desessāmi santagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, santaṃ…pe… amatañca vo, bhikkhave, desessāmi amatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, amataṃ…pe… paṇītañca vo, bhikkhave, desessāmi paṇītagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, paṇītaṃ…pe… sivañca vo, bhikkhave, desessāmi sivagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, sivaṃ…pe… khemañca vo, bhikkhave, desessāmi khemagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, khemaṃ…pe… taṇhākkhayañca vo, bhikkhave, desessāmi taṇhākkhayagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, taṇhākkhayaṃ…pe…?

‘‘Acchariyañca vo, bhikkhave, desessāmi acchariyagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, acchariyaṃ…pe… abbhutañca vo, bhikkhave, desessāmi abbhutagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, abbhutaṃ…pe… anītikañca vo, bhikkhave, desessāmi anītikagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anītikaṃ…pe… anītikadhammañca vo, bhikkhave, desessāmi anītikadhammagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, anītikadhammaṃ…pe… nibbānañca vo, bhikkhave, desessāmi nibbānagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, nibbānaṃ…pe… abyāpajjhañca [abyāpajjhañca (sī. syā. kaṃ. pī.)] vo, bhikkhave, desessāmi abyāpajjhagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, abyāpajjhaṃ…pe… virāgañca vo, bhikkhave, desessāmi virāgagāmiñca maggaṃ. Taṃ suṇātha. Katamo ca, bhikkhave, virāgo…pe…?

‘‘Suddhiñca vo, bhikkhave, desessāmi suddhigāmiñca maggaṃ. Taṃ suṇātha. Katamā ca, bhikkhave, suddhi…pe… muttiñca vo, bhikkhave, desessāmi muttigāmiñca maggaṃ. Taṃ suṇātha. Katamā ca, bhikkhave, mutti…pe… anālayañca vo, bhikkhave, desessāmi anālayagāmiñca maggaṃ. Taṃ suṇātha. Katamo ca, bhikkhave, anālayo…pe… dīpañca vo, bhikkhave, desessāmi dīpagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, dīpaṃ…pe… leṇañca vo, bhikkhave, desessāmi leṇagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, leṇaṃ…pe… tāṇañca vo, bhikkhave, desessāmi tāṇagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, tāṇaṃ…pe… saraṇañca vo, bhikkhave, desessāmi saraṇagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, saraṇaṃ…pe…anusāsanī’’ti? Bāttiṃsatimaṃ.

33. Parāyanasuttaṃ

409. ‘‘Parāyanañca [parāyaṇañca (pī. sī. aṭṭha.)] vo, bhikkhave, desessāmi parāyanagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, parāyanaṃ? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati, bhikkhave, parāyanaṃ. Katamo ca, bhikkhave, parāyanagāmī maggo? Kāyagatāsati. Ayaṃ vuccati, bhikkhave, parāyanagāmimaggo. Iti kho, bhikkhave, desitaṃ vo mayā parāyanaṃ, desito parāyanagāmimaggo. Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’’ti. (Yathā asaṅkhataṃ tathā vitthāretabbaṃ). Tettiṃsatimaṃ.

Dutiyo vaggo.

Tassuddānaṃ –

Asaṅkhataṃ anataṃ anāsavaṃ, saccañca pāraṃ nipuṇaṃ sududdasaṃ;

Ajajjaraṃ dhuvaṃ apalokitaṃ, anidassanaṃ nippapañca santaṃ.

Amataṃ paṇītañca sivañca khemaṃ, taṇhākkhayo acchariyañca abbhutaṃ;

Anītikaṃ anītikadhammaṃ, nibbānametaṃ sugatena desitaṃ.

Abyāpajjho virāgo ca, suddhi mutti anālayo;

Dīpo leṇañca tāṇañca, saraṇañca parāyananti.

Asaṅkhatasaṃyuttaṃ samattaṃ.

10. Abyākatasaṃyuttaṃ

1. Khemāsuttaṃ

410. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena khemā bhikkhunī kosalesu cārikaṃ caramānā antarā ca sāvatthiṃ antarā ca sāketaṃ toraṇavatthusmiṃ vāsaṃ upagatā hoti. Atha kho rājā pasenadi kosalo sāketā sāvatthiṃ gacchanto, antarā ca sāketaṃ antarā ca sāvatthiṃ toraṇavatthusmiṃ ekarattivāsaṃ upagacchi. Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi – ‘‘ehi tvaṃ, ambho purisa, toraṇavatthusmiṃ tathārūpaṃ samaṇaṃ vā brāhmaṇaṃ vā jāna yamahaṃ ajja payirupāseyya’’nti.

‘‘Evaṃ, devā’’ti kho so puriso rañño pasenadissa kosalassa paṭissutvā kevalakappaṃ toraṇavatthuṃ āhiṇḍanto [anvāhiṇḍanto (sī.)] nāddasa tathārūpaṃ samaṇaṃ vā brāhmaṇaṃ vā yaṃ rājā pasenadi kosalo payirupāseyya. Addasā kho so puriso khemaṃ bhikkhuniṃ toraṇavatthusmiṃ vāsaṃ upagataṃ. Disvāna yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca –

‘‘Natthi kho, deva, toraṇavatthusmiṃ tathārūpo samaṇo vā brāhmaṇo vā yaṃ devo payirupāseyya. Atthi ca kho, deva, khemā nāma bhikkhunī, tassa bhagavato sāvikā arahato sammāsambuddhassa. Tassā kho pana ayyāya evaṃ kalyāṇo kittisaddo abbhuggato – ‘paṇḍitā, viyattā medhāvinī bahussutā cittakathā kalyāṇapaṭibhānā’ti. Taṃ devo payirupāsatū’’ti.

Atha kho rājā pasenadi kosalo yena khemā bhikkhunī tenupasaṅkami; upasaṅkamitvā khemaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo khemaṃ bhikkhuniṃ etadavoca – ‘‘kiṃ nu kho, ayye, hoti tathāgato paraṃ maraṇā’’ti? ‘‘Abyākataṃ kho etaṃ, mahārāja, bhagavatā – ‘hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ panayye, na hoti tathāgato paraṃ maraṇā’’ti? ‘‘Etampi kho, mahārāja, abyākataṃ bhagavatā – ‘na hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ nu kho, ayye, hoti ca na ca hoti tathāgato paraṃ maraṇā’’ti? ‘‘Abyākataṃ kho etaṃ, mahārāja, bhagavatā – ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ panayye, neva hoti na na hoti tathāgato paraṃ maraṇā’’ti. ‘‘Etampi kho, mahārāja, abyākataṃ bhagavatā – ‘neva hoti na na hoti tathāgato paraṃ maraṇā’’’ti.

‘‘‘Kiṃ nu kho, ayye, hoti tathāgato paraṃ maraṇā’ti, iti puṭṭhā samānā – ‘abyākataṃ kho etaṃ, mahārāja, bhagavatā – hoti tathāgato paraṃ maraṇā’ti vadesi. ‘Kiṃ panayye, na hoti tathāgato paraṃ maraṇā’ti iti puṭṭhā samānā – ‘etampi kho, mahārāja, abyākataṃ bhagavatā – na hoti tathāgato paraṃ maraṇā’ti vadesi. ‘Kiṃ nu kho, ayye, hoti ca na ca hoti tathāgato paraṃ maraṇā’ti iti puṭṭhā samānā – ‘abyākataṃ kho etaṃ, mahārāja, bhagavatā – hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vadesi. ‘Kiṃ panayye, neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti puṭṭhā samānā – ‘etampi kho, mahārāja, abyākataṃ bhagavatā – neva hoti na na hoti tathāgato paraṃ maraṇā’ti vadesi. ‘Ko nu kho, ayye, hetu, ko paccayo yenetaṃ abyākataṃ bhagavatā’’’ti?

‘‘Tena hi, mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, mahārāja, atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālukaṃ [vālikaṃ (sī. syā. kaṃ.)] gaṇetuṃ – ettakā [ettikā (sī.)] vālukā iti vā, ettakāni vālukasatāni iti vā, ettakāni vālukasahassāni iti vā, ettakāni vālukasatasahassāni iti vā’’ti? ‘‘No hetaṃ, ayye’’. ‘‘Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṃ gaṇetuṃ – ettakāni udakāḷhakāni iti vā, ettakāni udakāḷhakasatāni iti vā, ettakāni udakāḷhakasahassāni iti vā, ettakāni udakāḷhakasatasahassāni iti vā’’ti? ‘‘No hetaṃ, ayye’’. ‘‘Taṃ kissa hetu’’? ‘‘Mahāyye, samuddo gambhīro appameyyo duppariyogāho’’ti. ‘‘Evameva kho, mahārāja, yena rūpe tathāgataṃ paññāpayamāno paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ. Rūpasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. ‘Hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upeti.

‘‘Yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya, sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Vedanāsaṅkhāyavimutto, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. ‘Hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upeti.

‘‘Yāya saññā tathāgataṃ…pe… yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya, te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Saṅkhārasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. ‘Hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upeti.

‘‘Yena viññāṇe tathāgataṃ paññāpayamāno paññāpeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ. Viññāṇasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. ‘Hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upetī’’ti. Atha kho rājā pasenadi kosalo khemāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā khemaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho rājā pasenadi kosalo aparena samayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘kiṃ nu kho, bhante, hoti tathāgato paraṃ maraṇā’’ti? ‘‘Abyākataṃ kho etaṃ, mahārāja, mayā – ‘hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ pana, bhante, na hoti tathāgato paraṃ maraṇā’’ti? ‘‘Etampi kho, mahārāja, abyākataṃ mayā – ‘na hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ nu kho, bhante, hoti ca na ca hoti tathāgato paraṃ maraṇā’’ti? ‘‘Abyākataṃ kho etaṃ, mahārāja, mayā – ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ pana, bhante, neva hoti na na hoti tathāgato paraṃ maraṇā’’ti? ‘‘Etampi kho, mahārāja, abyākataṃ mayā – ‘neva hoti na na hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ nu kho, bhante, hoti tathāgato paraṃ maraṇā’’ti iti puṭṭho samāno – ‘abyākataṃ kho etaṃ, mahārāja, mayā – hoti tathāgato paraṃ maraṇā’ti vadesi…pe…. ‘‘‘Kiṃ pana, bhante, neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti puṭṭho samāno – ‘‘‘etampi kho, mahārāja, abyākataṃ mayā – neva hoti na na hoti tathāgato paraṃ maraṇā’ti vadesi. Ko nu kho, bhante, hetu, ko paccayo, yenetaṃ abyākataṃ bhagavatā’’ti?

‘‘Tena hi, mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, mahārāja, atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālukaṃ gaṇetuṃ – ettakā vālukā iti vā…pe… ettakāni vālukasatasahassāni iti vā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṃ gaṇetuṃ – ettakāni udakāḷhakāni iti vā…pe… ettakāni udakāḷhakasatasahassāni iti vā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Mahā, bhante, samuddo gambhīro appameyyo duppariyogāho. Evameva kho, mahārāja, yena rūpena tathāgataṃ paññāpayamāno paññāpeyya, taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ. Rūpasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. ‘Hoti tathāgato paraṃ maraṇā’tipi na upeti…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upeti. Yāya vedanāya…pe… yāya saññāya…pe… yehi saṅkhārehi…pe…’’.

‘‘Yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya, taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ. Viññāṇasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo. ‘Hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘na hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upetī’’ti.

‘‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yatra hi nāma satthu ceva [satthuno ceva (sī.)] sāvikāya ca atthena attho byañjanena byañjanaṃ saṃsandissati, samessati, na virodhayissati [vihāyissati (sī. syā. kaṃ.), vigāyissati (ka.)] yadidaṃ aggapadasmiṃ. Ekamidāhaṃ, bhante, samayaṃ khemaṃ bhikkhuniṃ upasaṅkamitvā etamatthaṃ apucchiṃ. Sāpi me ayyā etehi padehi etehi byañjanehi etamatthaṃ byākāsi, seyyathāpi bhagavā. Acchariyaṃ, bhante, abbhutaṃ, bhante! Yatra hi nāma satthu ceva sāvikāya ca atthena attho byañjanena byañjanaṃ saṃsandissati, samessati, na virodhayissati yadidaṃ aggapadasmiṃ. Handa dāni mayaṃ, bhante, gacchāma. Bahukiccā mayaṃ bahukaraṇīyā’’ti. ‘‘Yassa dāni tvaṃ, mahārāja, kālaṃ maññasī’’ti. Atha kho rājā pasenadi kosalo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti. Paṭhamaṃ.

2. Anurādhasuttaṃ

411. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena āyasmā anurādho bhagavato avidūre araññakuṭikāyaṃ viharati. Atha kho sambahulā aññatitthiyā paribbājakā yenāyasmā anurādho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā anurādhena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ – ‘‘yo so, āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññāpeti – ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā’’ti? ‘‘Yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti – ‘hoti tathāgato paraṃ maraṇāti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti. Evaṃ vutte, te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ – ‘‘so cāyaṃ [yo cāyaṃ (sī.)] bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo abyatto’’ti. Atha kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu.

Atha kho āyasmato anurādhassa acirapakkantesu aññatitthiyesu paribbājakesu etadahosi – ‘‘sace kho maṃ te aññatitthiyā paribbājakā uttariṃ puccheyyuṃ, kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ byākareyyaṃ, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā’’ti? Atha kho āyasmā anurādho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anurādho bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, bhagavato avidūre araññakuṭikāyaṃ viharāmi. Atha kho, bhante, sambahulā aññatitthiyā paribbājakā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā mayā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho, bhante, te aññatitthiyā paribbājakā maṃ etadavocuṃ – ‘‘yo so, āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññāpeti – ‘hoti tathāgato paraṃ maraṇā’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā’’ti? Evaṃ vuttāhaṃ, bhante, te aññatitthiye paribbājake etadavocaṃ – ‘‘yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti – ‘hoti tathāgato paraṃ maraṇā’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā’’ti. Evaṃ vutte, bhante, te aññatitthiyā paribbājakā maṃ etadavocuṃ – ‘‘so cāyaṃ bhikkhu navo bhavissati acirapabbajito thero vā pana bālo abyatto’’ti. Atha kho maṃ, bhante, te aññatitthiyā paribbājakā navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu. Tassa mayhaṃ, bhante, acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi – ‘‘sace kho maṃ te aññatitthiyā paribbājakā uttariṃ puccheyyuṃ, kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ byākareyyaṃ, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā’’ti?

‘‘Taṃ kiṃ maññasi, anurādha, rūpaṃ niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Vedanā niccā vā aniccā vā’’ti?…Pe… saññā …pe… saṅkhārā…pe… ‘‘viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Tasmātiha, anurādha, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannā…pe… yā kāci saññā…pe… ye keci saṅkhārā…pe… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ, anurādha, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.

‘‘Taṃ kiṃ maññasi, anurādha, rūpaṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanaṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Saññaṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Saṅkhāre tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Viññāṇaṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kiṃ maññasi, anurādha, rūpasmiṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Aññatra rūpā tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanāya…pe… aññatra vedanāya…pe… saññāya…pe… aññatra saññāya…pe… saṅkhāresu…pe… aññatra saṅkhārehi…pe… viññāṇasmiṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Aññatra viññāṇā tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Taṃ kiṃ maññasi, anurādha, rūpaṃ, vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kiṃ maññasi, anurādha, ayaṃ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Ettha ca te, anurādha, diṭṭheva dhamme saccato thetato tathāgate anupalabbhiyamāne [tathāgato anupalabbhiyamāno (syā. ka.), tathāgate anupalabbhamāne (?)] kallaṃ nu te taṃ veyyākaraṇaṃ [veyyākaraṇāya (sī.)] – yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti – ‘‘‘hoti tathāgato paraṃ maraṇā’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sādhu sādhu, anurādha! Pubbe cāhaṃ, anurādha, etarahi ca dukkhañceva paññāpemi dukkhassa ca nirodha’’nti. Dutiyaṃ.

3. Paṭhamasāriputtakoṭṭhikasuttaṃ

412. Ekaṃ samayaṃ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca –

‘‘Kiṃ nu kho, āvuso sāriputta, hoti tathāgato paraṃ maraṇā’’ti? ‘‘Abyākataṃ kho etaṃ, āvuso, bhagavatā – ‘hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ panāvuso, na hoti tathāgato paraṃ maraṇā’’ti? ‘‘Etampi kho, āvuso, abyākataṃ bhagavatā – ‘na hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ nu kho, āvuso, hoti ca na ca hoti tathāgato paraṃ maraṇā’’ti? ‘‘Abyākataṃ kho etaṃ, āvuso, bhagavatā – ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ panāvuso, neva hoti na na hoti tathāgato paraṃ maraṇā’’ti? ‘‘Etampi kho, āvuso, abyākataṃ bhagavatā – ‘neva hoti na na hoti tathāgato paraṃ maraṇā’’’ti.

‘‘‘Kiṃ nu kho, āvuso, hoti tathāgato paraṃ maraṇā’ti iti puṭṭho samāno, ‘abyākataṃ kho etaṃ, āvuso, bhagavatā – hoti tathāgato paraṃ maraṇā’ti vadesi…pe… ‘kiṃ panāvuso, neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti puṭṭho samāno – ‘etampi kho, āvuso, abyākataṃ bhagavatā – neva hoti na na hoti tathāgato paraṃ maraṇā’ti vadesi. Ko nu kho, āvuso, hetu, ko paccayo yenetaṃ abyākataṃ bhagavatā’’ti?

‘‘Hoti tathāgato paraṃ maraṇāti kho, āvuso, rūpagatametaṃ. Na hoti tathāgato paraṃ maraṇāti, rūpagatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, rūpagatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, rūpagatametaṃ. Hoti tathāgato paraṃ maraṇāti kho, āvuso, vedanāgatametaṃ. Na hoti tathāgato paraṃ maraṇāti, vedanāgatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, vedanāgatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, vedanāgatametaṃ. Hoti tathāgato paraṃ maraṇāti kho, āvuso, saññāgatametaṃ. Na hoti tathāgato paraṃ maraṇāti, saññāgatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, saññāgatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, saññāgatametaṃ. Hoti tathāgato paraṃ maraṇāti kho, āvuso, saṅkhāragatametaṃ. Na hoti tathāgato paraṃ maraṇāti, saṅkhāragatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, saṅkhāragatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, saṅkhāragatametaṃ. Hoti tathāgato paraṃ maraṇāti kho, āvuso, viññāṇagatametaṃ. Na hoti tathāgato paraṃ maraṇāti, viññāṇagatametaṃ. Hoti ca na ca hoti tathāgato paraṃ maraṇāti, viññāṇagatametaṃ. Neva hoti na na hoti tathāgato paraṃ maraṇāti, viññāṇagatametaṃ. Ayaṃ kho, āvuso, hetu ayaṃ paccayo, yenetaṃ abyākataṃ bhagavatā’’ti. Tatiyaṃ.

4. Dutiyasāriputtakoṭṭhikasuttaṃ

413. Ekaṃ samayaṃ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye…pe… (sāyeva pucchā) ‘‘ko nu kho, āvuso, hetu, ko paccayo, yenetaṃ abyākataṃ bhagavatā’’ti? ‘‘Rūpaṃ kho, āvuso, ajānato apassato yathābhūtaṃ, rūpasamudayaṃ ajānato apassato yathābhūtaṃ, rūpanirodhaṃ ajānato apassato yathābhūtaṃ, rūpanirodhagāminiṃ paṭipadaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘na hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ ajānato apassato yathābhūtaṃ, viññāṇasamudayaṃ ajānato apassato yathābhūtaṃ, viññāṇanirodhaṃ ajānato apassato yathābhūtaṃ, viññāṇanirodhagāminiṃ paṭipadaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘na hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘neva hoti na na hoti tathāgato paraṃ maraṇā’’’tipissa hoti.

‘‘Rūpañca kho, āvuso, jānato passato yathābhūtaṃ, rūpasamudayaṃ jānato passato yathābhūtaṃ, rūpanirodhaṃ jānato passato yathābhūtaṃ, rūpanirodhagāminiṃ paṭipadaṃ jānato passato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ jānato passato yathābhūtaṃ, viññāṇasamudayaṃ jānato passato yathābhūtaṃ, viññāṇanirodhaṃ jānato passato yathābhūtaṃ, viññāṇanirodhagāminiṃ paṭipadaṃ jānato passato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti; ‘na hoti tathāgato paraṃ maraṇā’tipissa na hoti; ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipissa na hoti; ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. Ayaṃ kho, āvuso, hetu ayaṃ paccayo, yenetaṃ abyākataṃ bhagavatā’’ti. Catutthaṃ.

5. Tatiyasāriputtakoṭṭhikasuttaṃ

414. Ekaṃ samayaṃ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye…pe… (sāyeva pucchā) ‘‘ko nu kho, āvuso, hetu ko paccayo, yenetaṃ abyākataṃ bhagavatā’’ti? ‘‘Rūpe kho, āvuso, avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa ‘hoti tathāgato paraṃ maraṇā’tipissa hoti…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti. Vedanāya…pe… saññāya…pe… saṅkhāresu…pe… viññāṇe avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa ‘hoti tathāgato paraṃ maraṇā’tipissa hoti…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti. Rūpe ca kho, āvuso, vigatarāgassa…pe… vedanāya…pe… saññāya…pe… saṅkhāresu…pe… viññāṇe vigatarāgassa vigatacchandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. Ayaṃ kho, āvuso, hetu, ayaṃ paccayo, yenetaṃ abyākataṃ bhagavatā’’ti. Pañcamaṃ.

6. Catutthasāriputtakoṭṭhikasuttaṃ

415. Ekaṃ samayaṃ āyasmā ca sāriputto, āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākoṭṭhiko tenupasaṅkami; upasaṅkamitvā āyasmatā mahākoṭṭhikena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca – ‘‘‘kiṃ nu kho, āvuso koṭṭhika, hoti tathāgato paraṃ maraṇā’ti…pe… ‘kiṃ panāvuso, neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti puṭṭho samāno – ‘etampi kho, āvuso, abyākataṃ bhagavatā – neva hoti na na hoti tathāgato paraṃ maraṇā’ti vadesi’’. ‘‘Ko nu kho, āvuso, hetu, ko paccayo, yenetaṃ abyākataṃ bhagavatā’’ti?

‘‘Rūpārāmassa kho, āvuso, rūparatassa rūpasammuditassa rūpanirodhaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘na hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipissa hoti; ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti. Vedanārāmassa kho, āvuso, vedanāratassa vedanāsammuditassa, vedanānirodhaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti…pe… saññārāmassa kho, āvuso…pe… saṅkhārārāmassa kho āvuso…pe… viññāṇārāmassa kho, āvuso, viññāṇaratassa viññāṇasammuditassa viññāṇanirodhaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti’’.

‘‘Na rūpārāmassa kho, āvuso, na rūparatassa na rūpasammuditassa, rūpanirodhaṃ jānato passato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. Na vedanārāmassa kho, āvuso…pe… na saññārāmassa kho, āvuso…pe… na saṅkhārārāmassa kho, āvuso…pe… na viññāṇārāmassa kho, āvuso, na viññāṇaratassa na viññāṇasammuditassa, viññāṇanirodhaṃ jānato passato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. Ayaṃ kho, āvuso, hetu, ayaṃ paccayo, yenetaṃ abyākataṃ bhagavatā’’ti.

‘‘Siyā panāvuso, aññopi pariyāyo, yenetaṃ abyākataṃ bhagavatā’’ti? ‘‘Siyā, āvuso. Bhavārāmassa kho, āvuso, bhavaratassa bhavasammuditassa, bhavanirodhaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti. Na bhavārāmassa kho, āvuso, na bhavaratassa na bhavasammuditassa, bhavanirodhaṃ jānato passato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. Ayampi kho, āvuso, pariyāyo, yenetaṃ abyākataṃ bhagavatā’’ti.

‘‘Siyā panāvuso, aññopi pariyāyo, yenetaṃ abyākataṃ bhagavatā’’ti? ‘‘Siyā, āvuso. Upādānārāmassa kho, āvuso, upādānaratassa upādānasammuditassa, upādānanirodhaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti. Na upādānārāmassa kho, āvuso, na upādānaratassa na upādānasammuditassa, upādānanirodhaṃ jānato passato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti…pe… ‘neva, hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. Ayampi kho āvuso, pariyāyo, yenetaṃ abyākataṃ bhagavatā’’ti.

‘‘Siyā panāvuso, aññopi pariyāyo, yenetaṃ abyākataṃ bhagavatā’’ti? ‘‘Siyā, āvuso. Taṇhārāmassa kho, āvuso, taṇhāratassa taṇhāsammuditassa, taṇhānirodhaṃ ajānato apassato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa hoti…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa hoti. Na taṇhārāmassa kho, āvuso, na taṇhāratassa na taṇhāsammuditassa, taṇhānirodhaṃ jānato passato yathābhūtaṃ, ‘hoti tathāgato paraṃ maraṇā’tipissa na hoti…pe. … ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipissa na hoti. Ayampi kho, āvuso, pariyāyo, yenetaṃ abyākataṃ bhagavatā’’ti.

‘‘Siyā panāvuso, aññopi pariyāyo, yenetaṃ abyākataṃ bhagavatā’’ti? ‘‘Ettha dāni, āvuso sāriputta, ito uttari kiṃ icchasi? Taṇhāsaṅkhayavimuttassa, āvuso sāriputta, bhikkhuno vaṭṭaṃ [vattaṃ (syā. kaṃ. ka.) vaddhaṃ (pī.)] natthi paññāpanāyā’’ti. Chaṭṭhaṃ.

7. Moggallānasuttaṃ

416. Atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ mahāmoggallānaṃ etadavoca –

‘‘Kiṃ nu kho, bho moggallāna, sassato loko’’ti? ‘‘Abyākataṃ kho etaṃ, vaccha, bhagavatā – ‘sassato loko’’’ti. ‘‘Kiṃ pana, bho moggallāna, asassato loko’’ti? ‘‘Etampi kho, vaccha, abyākataṃ bhagavatā – ‘asassato loko’’’ti. ‘‘Kiṃ nu kho, bho moggallāna, antavā loko’’ti? ‘‘Abyākataṃ kho etaṃ, vaccha, bhagavatā – ‘antavā loko’’’ti. ‘‘Kiṃ pana, bho moggallāna, anantavā loko’’ti? ‘‘Etampi kho, vaccha, abyākataṃ bhagavatā – ‘anantavā loko’’’ti. ‘‘Kiṃ nu kho, bho moggallāna, taṃ jīvaṃ taṃ sarīra’’nti? ‘‘Abyākataṃ kho etaṃ, vaccha, bhagavatā – ‘taṃ jīvaṃ taṃ sarīra’’’nti. ‘‘Kiṃ pana, bho moggallāna, aññaṃ jīvaṃ aññaṃ sarīra’’nti? ‘‘Etampi kho, vaccha, abyākataṃ bhagavatā – ‘aññaṃ jīvaṃ aññaṃ sarīra’’’nti. ‘‘Kiṃ nu kho, bho moggallāna, hoti tathāgato paraṃ maraṇā’’ti? ‘‘Abyākataṃ kho etaṃ, vaccha, bhagavatā – ‘hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ pana, bho moggallāna, na hoti tathāgato paraṃ maraṇā’’ti? ‘‘Etampi kho, vaccha, abyākataṃ bhagavatā – ‘na hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ nu kho, bho moggallāna, hoti ca na ca hoti tathāgato paraṃ maraṇā’’ti? ‘‘Abyākataṃ kho etaṃ, vaccha, bhagavatā – ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ pana, bho moggallāna, neva hoti na na hoti tathāgato paraṃ maraṇā’’ti? ‘‘Etampi kho, vaccha, abyākataṃ bhagavatā – ‘neva hoti na na hoti tathāgato paraṃ maraṇā’’’ti.

‘‘Ko nu kho, bho moggallāna, hetu ko paccayo, yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā? Ko pana, bho moggallāna, hetu ko paccayo, yena samaṇassa gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – sassato lokotipi, asassato lokotipi, antavā lokotipi, anantavā lokotipi, taṃ jīvaṃ taṃ sarīrantipi, aññaṃ jīvaṃ aññaṃ sarīrantipi, hoti tathāgato paraṃ maraṇātipi, na hoti tathāgato paraṃ maraṇātipi, hoti ca na ca hoti tathāgato paraṃ maraṇātipi, neva hoti na na hoti tathāgato paraṃ maraṇātipī’’ti?

‘‘Aññatitthiyā kho, vaccha, paribbājakā cakkhuṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassanti…pe… jivhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassanti…pe… manaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassanti. Tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – sassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vā. Tathāgato ca kho, vaccha, arahaṃ sammāsambuddho cakkhuṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati…pe… jivhaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati…pe… manaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – sassato lokotipi…pe… neva hoti na na hoti tathāgato paraṃ maraṇātipī’’ti.

Atha kho vacchagotto paribbājako uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘kiṃ nu kho, bho gotama, sassato loko’’ti? Abyākataṃ kho etaṃ, vaccha, mayā – ‘sassato loko’ti…pe…. ‘‘Kiṃ pana, bho gotama, neva hoti na na hoti tathāgato paraṃ maraṇā’’ti? ‘‘Etampi kho, vaccha, abyākataṃ mayā – ‘neva hoti na na hoti tathāgato paraṃ maraṇā’’’ti.

‘‘Ko nu kho, bho gotama, hetu ko paccayo, yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – ‘sassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā? Ko pana, bho gotama, hetu ko paccayo, yena bhoto gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – ‘sassato loko’tipi…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipī’’ti?

‘‘Aññatitthiyā kho, vaccha, paribbājakā cakkhuṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassanti…pe… jivhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassanti…pe… manaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassanti. Tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – ‘sassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā. Tathāgato ca kho, vaccha, arahaṃ sammāsambuddho cakkhuṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati…pe… jivhaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati…pe… manaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – ‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṃ jīvaṃ taṃ sarīra’ntipi, ‘aññaṃ jīvaṃ aññaṃ sarīra’ntipi, ‘hoti tathāgato paraṃ maraṇā’tipi, ‘na hoti tathāgato paraṃ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipī’’ti.

‘‘Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yatra hi nāma satthu ca [satthussa ca (sī. pī.), satthu ceva (khemāsutte)] sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na virodhayissati, yadidaṃ aggapadasmiṃ. Idānāhaṃ, bho gotama, samaṇaṃ mahāmoggallānaṃ upasaṅkamitvā etamatthaṃ apucchiṃ. Samaṇopi me moggallāno etehi padehi etehi byañjanehi tamatthaṃ byākāsi, seyyathāpi bhavaṃ gotamo. Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na virodhayissati, yadidaṃ aggapadasmi’’nti. Sattamaṃ.

8. Vacchagottasuttaṃ

417. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘kiṃ nu kho, bho gotama, sassato loko’’ti? Abyākataṃ kho etaṃ, vaccha, mayā – ‘sassato loko’ti…pe…. ‘‘Kiṃ pana, bho gotama, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’’’ti? ‘‘Etampi kho, vaccha, abyākataṃ mayā – ‘neva hoti na na hoti tathāgato paraṃ maraṇā’’’ti.

‘‘Ko nu kho, bho gotama, hetu, ko paccayo, yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – ‘sassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā? Ko pana, bho gotama, hetu, ko paccayo, yena bhoto gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – ‘sassato loko’tipi…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipī’’ti?

‘‘Aññatitthiyā kho, vaccha, paribbājakā rūpaṃ attato samanupassanti, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassanti…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassanti, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – ‘sassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā. Tathāgato ca kho, vaccha, arahaṃ sammāsambuddho na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato samanupassati…pe… na saññaṃ…pe… na saṅkhāre…pe… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – ‘sassato loko’tipi…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipī’’ti.

Atha kho vacchagotto paribbājako uṭṭhāyāsanā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ mahāmoggallānaṃ etadavoca – ‘‘kiṃ nu kho, bho moggallāna, sassato loko’’ti? Abyākataṃ kho etaṃ, vaccha, bhagavatā – ‘sassato loko’ti…pe…. ‘‘Kiṃ pana, bho moggallāna, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’’’ti? ‘‘Etampi kho, vaccha, abyākataṃ bhagavatā – ‘neva hoti na na hoti tathāgato paraṃ maraṇā’’’ti.

‘‘Ko nu kho, bho moggallāna, hetu, ko paccayo, yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – ‘sassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā? Ko pana, bho moggallāna, hetu, ko paccayo yena samaṇassa gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – ‘sassato loko’tipi…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipī’’ti?

‘‘Aññatitthiyā kho, vaccha, paribbājakā rūpaṃ attato samanupassanti, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassanti…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassanti, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti – ‘sassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā. Tathāgato ca kho, vaccha, arahaṃ sammāsambuddho na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato samanupassati…pe… na saññaṃ…pe… na saṅkhāre…pe… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti – ‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṃ jīvaṃ taṃ sarīra’ntipi, ‘aññaṃ jīvaṃ aññaṃ sarīra’ntipi, ‘hoti tathāgato paraṃ maraṇā’tipi, ‘na hoti tathāgato paraṃ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipī’’ti.

‘‘Acchariyaṃ, bho moggallāna, abbhutaṃ, bho moggallāna! Yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati, samessati, na virodhayissati, yadidaṃ aggapadasmiṃ. Idānāhaṃ, bho moggallāna, samaṇaṃ gotamaṃ upasaṅkamitvā etamatthaṃ apucchiṃ. Samaṇopi me gotamo etehi padehi etehi byañjanehi etamatthaṃ byākāsi, seyyathāpi bhavaṃ moggallāno. Acchariyaṃ, bho moggallāna, abbhutaṃ, bho moggallāna! Yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na virodhayissati, yadidaṃ aggapadasmi’’nti. Aṭṭhamaṃ.

9. Kutūhalasālāsuttaṃ

418. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca –

‘‘Purimāni, bho gotama, divasāni purimatarāni sambahulānaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ paribbājakānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘ayaṃ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – ‘asu amutra upapanno, asu amutra upapanno’ti. Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – ‘asu amutra upapanno, asu amutra upapanno’’’ti.

‘‘Ayampi kho makkhali gosālo…pe… ayampi kho nigaṇṭho nāṭaputto…pe… ayampi kho sañcayo [sañjayo (sī. syā. kaṃ. pī.)] belaṭṭhaputto…pe… ayampi kho pakudho [pakuddho (pī.)] kaccāno…pe… ayampi kho ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – ‘asu amutra upapanno, asu amutra upapanno’ti. Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – ‘asu amutra upapanno, asu amutra upapanno’’’ti.

‘‘Ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu byākaroti – ‘asu amutra upapanno, asu amutra upapanno’ti. Yopissa [yo ca khvassa (pī.)] sāvako uttamapuriso paramapuriso paramapattipatto tañca sāvakaṃ abbhatītaṃ kālaṅkataṃ upapattīsu na byākaroti – ‘asu amutra upapanno, asu amutra upapanno’ti. Api ca kho naṃ evaṃ byākaroti – ‘acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’ti. Tassa mayhaṃ, bho gotama, ahu deva kaṅkhā, ahu vicikicchā – ‘kathaṃ nāma [kathañhi nāma (syā. kaṃ. pī. ka.) kathaṃ kathaṃ nāma (chakkaṅguttare pañcamavagge dutiyasutte)] samaṇassa gotamassa dhammo abhiññeyyo’’’ti [dhammābhiññeyyāti (pī. ka.) dhammo… aññeyyo (chakkaṅguttare)]?

‘‘Alañhi te, vaccha, kaṅkhituṃ, alaṃ vicikicchituṃ. Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā. Saupādānassa khvāhaṃ, vaccha, upapattiṃ paññāpemi no anupādānassa. Seyyathāpi, vaccha, aggi saupādāno jalati, no anupādāno; evameva khvāhaṃ, vaccha, saupādānassa upapattiṃ paññāpemi, no anupādānassā’’ti.

‘‘Yasmiṃ, bho gotama, samaye acci vātena khittā dūrampi gacchati, imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññāpetī’’ti? ‘‘Yasmiṃ kho, vaccha, samaye acci vātena khittā dūrampi gacchati, tamahaṃ vātūpādānaṃ paññāpemi. Vāto hissa, vaccha, tasmiṃ samaye upādānaṃ hotī’’ti. ‘‘Yasmiñca pana, bho gotama, samaye imañca kāyaṃ nikkhipati, satto ca aññataraṃ kāyaṃ anupapanno hoti, imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññāpetī’’ti? ‘‘Yasmiṃ kho, vaccha, samaye imañca kāyaṃ nikkhipati, satto ca aññataraṃ kāyaṃ anupapanno hoti, tamahaṃ taṇhūpādānaṃ vadāmi. Taṇhā hissa, vaccha, tasmiṃ samaye upādānaṃ hotī’’ti [hotīti…pe… (ka.)]. Navamaṃ.

10. Ānandasuttaṃ

419. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘kiṃ nu kho, bho gotama, atthattā’’ti? Evaṃ vutte, bhagavā tuṇhī ahosi. ‘‘Kiṃ pana, bho gotama, natthattā’’ti? Dutiyampi kho bhagavā tuṇhī ahosi. Atha kho vacchagotto paribbājako uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā ānando acirapakkante vacchagotte paribbājake bhagavantaṃ etadavoca – ‘‘kiṃ nu kho, bhante, bhagavā vacchagottassa paribbājakassa pañhaṃ puṭṭho na byākāsī’’ti? ‘‘Ahañcānanda, vacchagottassa paribbājakassa ‘atthattā’ti puṭṭho samāno ‘atthattā’ti byākareyyaṃ, ye te, ānanda, samaṇabrāhmaṇā sassatavādā tesametaṃ saddhiṃ [tesametaṃ laddhi (sī.)] abhavissa. Ahañcānanda, vacchagottassa paribbājakassa ‘natthattā’ti puṭṭho samāno ‘natthattā’ti byākareyyaṃ, ye te, ānanda, samaṇabrāhmaṇā ucchedavādā tesametaṃ saddhiṃ abhavissa. Ahañcānanda, vacchagottassa paribbājakassa ‘atthattā’ti puṭṭho samāno ‘atthattā’ti byākareyyaṃ, api nu me taṃ, ānanda, anulomaṃ abhavissa ñāṇassa uppādāya – ‘sabbe dhammā anattā’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Ahañcānanda, vacchagottassa paribbājakassa ‘natthattā’ti puṭṭho samāno ‘natthattā’ti byākareyyaṃ, sammūḷhassa, ānanda, vacchagottassa paribbājakassa bhiyyo sammohāya abhavissa – ‘ahuvā me nūna pubbe attā, so etarahi natthī’’’ti. Dasamaṃ.

11. Sabhiyakaccānasuttaṃ

420. Ekaṃ samayaṃ āyasmā sabhiyo kaccāno ñātike viharati giñjakāvasathe. Atha kho vacchagotto paribbājako yenāyasmā sabhiyo kaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā sabhiyena kaccānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako āyasmantaṃ sabhiyaṃ kaccānaṃ etadavoca – ‘‘kiṃ nu kho bho, kaccāna, hoti tathāgato paraṃ maraṇā’’ti? ‘‘Abyākataṃ kho etaṃ, vaccha, bhagavatā – ‘hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ pana, bho kaccāna, na hoti tathāgato paraṃ maraṇā’’ti? ‘‘Etampi kho, vaccha, abyākataṃ bhagavatā – ‘na hoti tathāgato paraṃ maraṇā’’’ti.

‘‘Kiṃ nu kho, bho kaccāna, hoti ca na ca hoti tathāgato paraṃ maraṇā’’ti? ‘‘Abyākataṃ kho etaṃ, vaccha, bhagavatā – ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’’’ti. ‘‘Kiṃ pana, bho kaccāna, neva hoti na na hoti tathāgato paraṃ maraṇā’’ti? ‘‘Etampi kho, vaccha, abyākataṃ bhagavatā – ‘neva hoti na na hoti tathāgato paraṃ maraṇā’’’ti.

‘‘‘Kiṃ nu kho, bho kaccāna, hoti tathāgato paraṃ maraṇā’ti, iti puṭṭho samāno – ‘abyākataṃ kho etaṃ, vaccha, bhagavatā – hoti tathāgato paraṃ maraṇā’ti vadesi. ‘Kiṃ pana, bho kaccāna, na hoti tathāgato paraṃ maraṇā’ti, iti puṭṭho samāno – ‘abyākataṃ kho etaṃ, vaccha, bhagavatā – na hoti tathāgato paraṃ maraṇā’ti vadesi. ‘Kiṃ nu kho, bho kaccāna, hoti ca na ca hoti tathāgato paraṃ maraṇā’ti, iti puṭṭho samāno – ‘abyākataṃ kho etaṃ, vaccha, bhagavatā – hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vadesi. ‘Kiṃ pana, bho kaccāna, neva hoti na na hoti tathāgato paraṃ maraṇā’ti, iti puṭṭho samāno – ‘etampi kho, vaccha, abyākataṃ bhagavatā – neva hoti na na hoti tathāgato paraṃ maraṇā’ti vadesi. Ko nu kho, bho kaccāna, hetu, ko paccayo, yenetaṃ abyākataṃ samaṇena gotamenā’’ti? ‘‘Yo ca, vaccha, hetu, yo ca paccayo paññāpanāya rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā, so ca hetu, so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjheyya. Kena naṃ paññāpayamāno paññāpeyya rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā’’ti. ‘‘Kīvaciraṃ pabbajitosi, bho kaccānā’’ti? ‘‘Naciraṃ, āvuso, tīṇi vassānī’’ti. ‘‘Yassapa’ssa, āvuso, etamettakena ettakameva taṃpa’ssa bahu, ko pana vādo evaṃ [ko pana vādo eva (sī. pī.)] abhikkante’’ti! Ekādasamaṃ.

Abyākatasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Khemātherī anurādho, sāriputtoti koṭṭhiko;

Moggallāno ca vaccho ca, kutūhalasālānando;

Sabhiyo ekādasamanti;

Saḷāyatanavaggo catuttho.

Tassuddānaṃ –

Saḷāyatanavedanā, mātugāmo jambukhādako;

Sāmaṇḍako moggallāno, citto gāmaṇi saṅkhataṃ;

Abyākatanti dasadhāti.

Saḷāyatanavaggasaṃyuttapāḷi niṭṭhitā.