Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Dukanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

1. Kammakāraṇavaggo

1. Vajjasuttavaṇṇanā

1. Dukanipātassa paṭhame pahārasādhanatthanti daṇḍappahārassa sukhasiddhi-atthaṃ. Kañjito nibbattaṃ kañjiyaṃ, āranālaṃ, yaṃ bilaṅgantipi vuccati, taṃ yattha siñcati, sā kañjiyaukkhalikā bilaṅgathālikā, taṃsadisaṃ kāraṇaṃ bilaṅgathālikaṃ. Sīsakaṭāhaṃ uppāṭetvāti ayoguḷappavesappamāṇaṃ chiddaṃ katvā. Saṅkhamuṇḍakammakāraṇanti saṅkhaṃ viya muṇḍakaraṇaṃ kammakāraṇaṃ. Rāhumukhakammakāraṇanti rāhumukhagatasūriyasadisakammakāraṇaṃ.

Jotimālikanti jotimālavantaṃ kammakāraṇaṃ. Hatthapajjotikanti hatthassa pajjotanakammakāraṇaṃ. Erakavattakammakāraṇanti erakavattasadise sarīrato cammavatte uppāṭanakammakāraṇaṃ. Cīrakavāsikakammakāraṇanti sarīrato uppāṭitavattacīrakehi nivāsāpanakammakāraṇaṃ. Taṃ karontā yathā gīvato paṭṭhāya vaddhe kantitvā kaṭiyaṃ ṭhapenti, evaṃ gopphakato paṭṭhāya kantitvāpi kaṭiyameva ṭhapenti. Aṭṭhakathāyaṃ pana ‘‘kaṭito paṭṭhāya kantitvā gopphakesu ṭhapentī’’ti vuttaṃ. Eṇeyyakakammakāraṇanti eṇimigasadisakammakāraṇaṃ. Ayavalayāni datvāti ayavalayāni paṭimuñcitvā. Ayasūlāni koṭṭentīti kapparajaṇṇukakoṭīsu ayasūlāni pavesenti. Tanti taṃ tathākatakammakāraṇaṃ sattaṃ.

Baḷisamaṃsikanti balisehi maṃsuppāṭanakammakāraṇaṃ. Kahāpaṇikanti kahāpaṇamattaso chindanakammakāraṇaṃ. Koṭṭentīti chindanti. Khārāpatacchikanti tacchetvā khārāpasiñcanakammakāraṇaṃ. Palighaparivattikanti palighassa viya parivattanakammakāraṇaṃ. Ekābaddhaṃ karonti ayasūlassa koṭṭanena. Palālapīṭhakanti palālapīṭhassa viya sarīrassa saṃvellanakammakāraṇaṃ. Kāraṇikāti ghātanakārakā. Palālavaṭṭiṃ viya katvāti yathā palālapīṭhaṃ karontā palālaṃ vaṭṭiṃ katvā saṃvellanavasena puna veṭhenti, evaṃ karontīti attho. Chātakasunakhehīti khuddakehi koleyyakasunakhehi. Te hi balavantā javayogā sūrā ca honti. Sahassabhaṇḍikanti sahassatthavikaṃ.

Yāhanti yaṃ ahaṃ. Yanti ca kāraṇavacanaṃ. Tenāha ‘‘yena aha’’nti. Chinnamūlaketi taṇhāmūlassa ucchinnattā sañchinnamūlake.

Vajjasuttavaṇṇanā niṭṭhitā.

2. Padhānasuttavaṇṇanā

2. Dutiye ubhatobyūḷhasaṅgāmappavesanasadisanti yuddhatthāya ubhatorāsikatacaturaṅginisenāmajjhappavesanasadisaṃ. Dānañca yuddhañca samānamāhūti ettha kathaṃ panīdamubhayaṃ samānaṃ? Jīvitavināsabhīruko hi yujjhituṃ na sakkoti, bhogakkhayabhīruko dānaṃ dātuṃ na sakkoti. ‘‘Jīvitañca rakkhissāmi, yujjhissāmī’’ti hi vadanto na yujjhati, jīvite pana ālayaṃ vissajjetvā ‘‘hatthapādādicchedo vā hotu maraṇaṃ vā, gaṇhissāmetaṃ issariya’’nti ussahantova yujjhati. ‘‘Bhoge ca rakkhissāmi, dānañca dassāmī’’ti vadantopi na dadāti, bhogesu pana ālayaṃ pissajjetvā ‘‘mahādānaṃ dassāmī’’ti ussahantova deti. Evaṃ dānañca yuddhañca samaṃ hoti. Kiñca bhiyyo – appāpi santā bahuke jinanti, yathā ca yuddhe appakāpi vīrapurisā bahuke bhīrupurise jinanti, evaṃ saddhādisampanno appakampi dānaṃ dadanto bahuvidhaṃ lobhadosaissāmacchariyadiṭṭhivicikicchādibhedaṃ tappaṭipakkhaṃ abhibhavati, bahuñca dānavipākaṃ adhigacchati. Evampi dānañca yuddhañca samānaṃ. Tenāha ‘‘appampi ce saddahāno dadāti, teneva so hoti sukhī paratthā’’ti.

Agārassa hitaṃ kasigorakkhādi agāriyaṃ, taṃ natthi etthāti anagāriyaṃ, pabbajjāti āha ‘‘agārassa…pe… anagāriyaṃ pabbajja’’nti. Sabbūpadhipaṭinissaggatthāyāti ettha cattāro upadhī – kāmupadhi, khandhupadhi, kilesupadhi, abhisaṅkhārupadhīti. Kāmāpi hi ‘‘yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (a. ni. 9.34) evaṃ vuttassa sukhassa, tadassādanimittassa vā dukkhassa adhiṭṭhānabhāvato upadhīyati ettha sukhanti iminā vacanatthena ‘‘upadhī’’ti vuccanti. Khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvato ‘‘upadhī’’ti vuccanti. Sabbesaṃ upadhīnaṃ paṭinissaggo pahānaṃ etthāti sabbūpadhipaṭinissaggaṃ, nibbānaṃ. Tenāha ‘‘sabbesaṃ khandhūpadhi…pe… nibbānassa atthāyā’’ti.

Padhānasuttavaṇṇanā niṭṭhitā.

3. Tapanīyasuttavaṇṇanā

3. Tatiye tapanīyāti ettha kattuatthe anīya-saddoti āha ‘‘tapantīti tapanīyā’’ti. Tapantīti vibādhenti, viheṭhentīti attho. Tapanaṃ vā dukkhaṃ, diṭṭhe ceva dhamme abhisamparāyañca tassa uppādanena ceva anubalappadānena ca hitāti tapanīyā. Atha vā tapanti tenāti tapanaṃ, anutāpo, vippaṭisāroti attho. Tassa hetubhāvato hitāti tapanīyā. Anusocatīti vippaṭisārī hutvā katākataṃ anugamma socati. Socanañhi katattā ca hoti akatattā ca. Tathā ceva pāḷiyaṃ vibhattaṃ. Nandayakkhādīnaṃ vatthūni pākaṭānīti tāni adassetvā dvebhātikavatthuṃ dassento ‘‘te kirā’’ti ādimāha. Tattha teti dve bhātaro. Puna kiṃ maggasīti puna kiṃ icchasi.

Tapanīyasuttavaṇṇanā niṭṭhitā.

5. Upaññātasuttavaṇṇanā

5. Pañcame imañhi dhammadvayanti kusalesu dhammesu asantuṭṭhitā, padhānasmiṃ anosakkanasaṅkhātaṃ dhammadvayaṃ. Imināti ‘‘asantuṭṭhitā kusalesu dhammesū’’ti vacanena. Imaṃ dīpetīti ‘‘yāva so uppajjati, na tāvāhaṃ santuṭṭho ahosi’’nti etaṃ pariyantaṃ katvā vakkhamānatthaṃ dīpeti. Padhānasminti vīriyārambhe. Imamatthanti ‘‘padhānasmiñcā’’tiādinā vuttamatthaṃ. Vīriyappavāhe vattamāne antarā eva paṭigamanaṃ nivattanaṃ paṭivānaṃ, tadassa atthīti paṭivānī, na paṭivānī appaṭivānī, tassa bhāvo appaṭivānitā, anosakkanāti āha ‘‘appaṭivānitāti appaṭikkamanā anosakkanā’’ti. Tattha anosakkanāti appaṭinivatti.

Āgamanīyapaṭipadāti samathavipassanāsaṅkhātā pubbabhāgapaṭipatti. Sā hi āgacchanti visesamadhigacchanti etāya, āgacchati vā visesādhigamo etāyāti āgamanīyā, sā eva paṭipajjitabbato paṭipadāti āgamanīyapaṭipadā. Appaṭivānapadhānanti osakkanārahitappadhānaṃ, antarā anosakkitvā katavīriyanti attho.

Upaññātasuttavaṇṇanā niṭṭhitā.

6. Saṃyojanasuttavaṇṇanā

6. Chaṭṭhe saṃyojanānaṃ hitā paccayabhāvenāti saṃyojaniyā, tebhūmakā dhammā. Tenāha ‘‘dasannaṃ saṃyojanāna’’ntiādi. Saṃyojaniye dhamme assādato anupassati sīlenāti assādānupassī, tassa bhāvo assādānupassitā. Nibbidānupassitāti etthāpi eseva nayo. Ukkaṇṭhanavasenāti saṃyojaniyesu tebhūmakadhammesu nibbindanavasena. Jananaṃ jāti, khandhānaṃ pātubhāvoti āha ‘‘jātiyāti khandhanibbattito’’ti, khandhānaṃ tattha tattha bhave aparāparaṃ nibbattitoti attho. Khandhaparipāko ekabhavapariyāpannānaṃ khandhānaṃ purāṇabhāvo. Ekabhavapariyāpannajīvitindriyappabandhavicchedavasena khandhānaṃ bhedo idha maraṇanti āha ‘‘maraṇenāti khandhabhedato’’ti. Antonijjhānaṃ cittasantāpo. Paridevo nāma ñātibyasanādīhi phuṭṭhassa vācāvippalāpo. So ca sokasamuṭṭhānoti āha ‘‘tannissitalālappitalakkhaṇehi paridevehī’’ti. Lālappitaṃ vācāvippalāpo, so ca atthato saddoyeva.

Dukkhanti idha kāyikaṃ dukkhaṃ adhippetanti āha ‘‘kāyapaṭipīḷanadukkhehī’’ti. Manovighātadomanassehīti manaso vighātakarehi domanassehi. Byāpādasampayogena manaso vihananarasañhi domanassaṃ. Bhuso āyāso upāyāso yathā ‘‘bhusamādānaṃ upādāna’’nti, so ca atthato ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. Kāyacittānañhi āyāsanavasena dosasseva pavattiākāro upāyāsoti vuccati saṅkhārakkhandhapariyāpanno. Taṃ cuddasahi akusalacetasikehi añño eko cetasikadhammoti eke. Yaṃ visādoti ca vadanti.

Saṃyojanasuttavaṇṇanā niṭṭhitā.

7. Kaṇhasuttavaṇṇanā

7. Sattame yathā ‘‘kaṇhā gāvī’’tiādīsu kāḷavaṇṇena samannāgatā ‘‘kaṇhā’’ti vuccati, na evaṃ kāḷavaṇṇatāya dhammā ‘‘kaṇhā’’ti vuccanti, atha kho kaṇhābhijātinibbattihetuto appabhassarabhāvakaraṇato vā ‘‘kaṇhā’’ti vuccantīti dassento ‘‘na kāḷavaṇṇatāyā’’tiādimāha. Kaṇhatāyāti kaṇhābhijātitāya. Kaṇhābhijātīti ca apāyā vuccanti manussesu ca dobhaggiyaṃ. Sarasenāti sabhāvena. Na hirīyati na lajjatīti ahiriko, puggalo, cittaṃ, taṃ sampayuttadhammasamudāyo vā. Tassa bhāvo ahirikkanti vattabbe ekassa ka-kārassa lopaṃ katvā ahirikanti vuttanti āha ‘‘ahirikanti ahirikabhāvo’’ti. Na ottappatīti anottāpī, puggalo, yathāvuttadhammasamudāyo vā, tassa bhāvo anottappanti āha ‘‘anottāpibhāvo’’ti.

Kaṇhasuttavaṇṇanā niṭṭhitā.

8. Sukkasuttavaṇṇanā

8. Aṭṭhame ‘‘sukkaṃ vattha’’ntiādīsu viya na vaṇṇasukkatāya dhammānaṃ sukkatā, atha kho sukkābhijātihetuto pabhassarabhāvakaraṇato cāti dassento ‘‘na vaṇṇasukkatāyā’’tiādimāha. Sukkatāyāti sukkābhijātitāya. Hirī pāpadhamme gūthaṃ viya passantī jigucchatīti āha ‘‘pāpato jigucchanalakkhaṇā hirī’’ti. Ottappaṃ te uṇhaṃ viya passantaṃ tato bhāyatīti vuttaṃ ‘‘bhāyanalakkhaṇaṃ otappa’’nti. Idañca hirottappaṃ aññamaññavippayogī pāpato vimukhabhūtañca, tasmā nesaṃ idaṃ nānākaraṇaṃ – ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipati hirī, lokādhipati otappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappanti.

Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti jātiṃ paccavekkhitvā, vayaṃ, sūrabhāvaṃ, bāhusaccaṃ paccavekkhitvā. Kathaṃ? ‘‘Pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ kammaṃ, mādisassa jātisampannassa idaṃ kātuṃ na yutta’’nti evaṃ tāva jātiṃ paccavekkhitvā pāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakaraṇaṃ nāmetaṃ daharehi kattabbaṃ kammaṃ, mādisassa vaye ṭhitassa idaṃ kātuṃ na yutta’’nti evaṃ vayaṃ paccavekkhitvā pāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakaraṇaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, mādisassa sūrabhāvasampannassa idaṃ kātuṃ na yutta’’nti evaṃ sūrabhāvaṃ paccavekkhitvā pāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakammaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ, mādisassa paṇḍitassa bahussutassa idaṃ kātuṃ na yutta’’nti evaṃ bāhusaccaṃ paccavekkhitvā pāpaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti, samuṭṭhāpento ca hiriṃ nissāya pāpakammaṃ na karoti.

Kathaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ? ‘‘Sace tvaṃ pāpakammaṃ karissasi, catūsu parisāsu garahappatto bhavissasi, tato taṃ sīlavanto sabrahmacārī vivajjissantī’’ti paccavekkhitvā bahiddhāsamuṭṭhānaṃ ottappaṃ nissāya pāpakammaṃ na karoti. Evaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ.

Kathaṃ attādhipati hirī? Idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā ‘‘mādisassa saddhāpabbajitassa bahussutassa dhutadharassa na yuttaṃ pāpakammaṃ kātu’’nti pāpaṃ na karoti. Evaṃ attādhipati hirī. Tenāha bhagavā ‘‘so attānaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī’’ti (a. ni. 3.40).

Kathaṃ lokādhipati ottappaṃ? Idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā ‘‘sace kho tvaṃ pāpakammaṃ kareyyāsi, sabrahmacārino tāva taṃ jānissanti, mahiddhikā mahānubhāvā loke ca samaṇabrāhmaṇā devatā ca, tasmā te na yuttaṃ pāpaṃ kātu’’nti pāpakammaṃ na karoti. Yathāha – ‘‘mahā kho panāyaṃ lokasannivāso, mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno. Te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti, tepi maṃ evaṃ jānissanti ‘passatha, bho, imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. Santi devatā iddhimantiniyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti, tāpi maṃ jānissanti ‘passatha, bho, imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti…pe… so lokaṃyeva adhipatiṃ karitvā akusalaṃ…pe… pariharatī’’ti. Evaṃ lokādhipati ottappaṃ.

Lajjāsabhāvasaṇṭhitāti ettha lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayaṃ pāpaparivajjane pākaṭaṃ hoti. Tattha yathā dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tesu yathā sītalaṃ gūthamakkhitattā jigucchanto viññujātiko na gaṇhāti, itaraṃ ḍāhabhayena. Evaṃ paṇḍito lajjāya jigucchanto pāpaṃ na karoti, ottappena apāyabhayabhīto pāpaṃ na karoti, evaṃ lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ.

Kathaṃ sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ? Ekacco hi jātimahattapaccavekkhaṇā, satthumahattapaccavekkhaṇā, dāyajjamahattapaccavekkhaṇā, sabrahmacārimahattapaccavekkhaṇāti evaṃ catūhi kāraṇehi tattha gāravena sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti. Ekacco attānuvādabhayaṃ, parānuvādabhayaṃ, daṇḍabhayaṃ, duggatibhayanti evaṃ catūhi kāraṇehi vajjato bhāyanto vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ paccupaṭṭhāpetvā pāpakammaṃ na karoti. Ettha ca ajjhattasamuṭṭhānāditā hirottappānaṃ tattha tattha pākaṭabhāvena vuttā, na pana nesaṃ kadāci aññamaññavippayogo. Na hi lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ atthīti. Evamettha vitthārato atthavaṇṇanā veditabbā.

Sukkasuttavaṇṇanā niṭṭhitā.

9. Cariyasuttavaṇṇanā

9. Navame lokanti sattalokaṃ. Sandhārentīti ācārasandhāraṇavasena dhārenti. Ṭhapentīti mariyādāyaṃ ṭhapenti. Rakkhantīti ācārasandhāraṇena mariyādāyaṃ ṭhapetvā rakkhanti. Garucittīkāravasena na paññāyethāti garuṃ katvā citte karaṇavasena na paññāyetha, ayamācāro na labbheyya. Mātucchāti vāti ettha iti-saddo ādyattho. Tena mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vāti ime saṅgaṇhāti. Tattha mātu bhaginī mātucchā. Mātulabhariyā mātulānī. Garūnaṃ dārā mahāpitucūḷapitujeṭṭhabhātuādīnaṃ garuṭṭhāniyānaṃ bhariyā. Yathā ajeḷakātiādīsu ayaṃ saṅkhepattho – yathā ajeḷakādayo tiracchānā hirottapparahitā mātāti saññaṃ akatvā bhinnamariyādā sabbattha sambhedena vattanti, evamayaṃ manussaloko yadi lokapāladhammā na bhaveyyuṃ, sabbattha sambhedena vatteyya. Yasmā panime lokapālakadhammā lokaṃ pālenti, tasmā natthi sambhedoti.

Cariyasuttavaṇṇanā niṭṭhitā.

10. Vassūpanāyikasuttavaṇṇanā

10. Dasame apaññattāti ananuññātā, avihitā vā. Vasseti vassārattaṃ sandhāya vadati, utuvasseti hemantaṃ sandhāya. Ekindriyaṃ jīvaṃ viheṭhentāti rukkhalatādīsu jīvasaññitāya evamāhaṃsu. Ekindriyanti ca kāyindriyaṃ atthīti maññamānā vadanti. Saṅghātaṃ āpādentāti vināsaṃ āpādentā. Saṃkasāyissantīti appossukkā nibaddhavāsaṃ vasissanti. Aparajjugatāya āsāḷhiyā upagantabbāti ettha aparajju gatāya assāti aparajjugatā, tassā aparajjugatāya atikkantāya, aparasmiṃ divaseti attho, tasmā āsāḷhipuṇṇamāya anantare pāṭipadadivase upagantabbāti evamettha attho daṭṭhabbo. Māsagatāya āsāḷhiyā upagantabbāti māso gatāya assāti māsagatā, tassā māsagatāya atikkantāya, māse paripuṇṇeti attho. Tasmā āsāḷhipuṇṇamato parāya puṇṇamāya anantare pāṭipadadivase upagantabbāti attho daṭṭhabbo.

Vassūpanāyikasuttavaṇṇanā niṭṭhitā.

Kammakāraṇavaggavaṇṇanāya līnatthappakāsanā niṭṭhitā.

2. Adhikaraṇavaggavaṇṇanā

11. Dutiyavaggassa paṭhame appaṭisaṅkhāne na kampatīti paṭisaṅkhānabalaṃ, upaparikkhanapaññāyetaṃ nāmaṃ. Vīriyasīsena satta bojjhaṅge bhāventassa uppannaṃ balaṃ bhāvanābalaṃ. Vīriyupatthambhena hi kusalabhāvanā balavatī thirā uppajjati, tathā uppannā balavatī kusalabhāvanā balavanto satta bojjhaṅgātipi vuccanti. Atthato vīriyasambojjhaṅgasīsena satta bojjhaṅgā honti. Vuttampi cetaṃ – ‘‘tattha katamaṃ bhāvanābalaṃ? Yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkammaṃ, idaṃ vuccati bhāvanābalaṃ. Sattapi bojjhaṅgā bhāvanābala’’nti (dha. sa. 1361).

Akampiyaṭṭhenāti paṭipakkhehi akampanīyaṭṭhena. Durabhibhavanaṭṭhenāti durabhibhavanīyaṭṭhena. Anajjhomaddanaṭṭhenāti adhibhavitvā anavamaddanaṭṭhena. Etānīti etāni yathāvuttāni dvepi balāni. Etadaggaṃ nāgatanti ‘‘etadaggaṃ, bhikkhave, dvinnaṃ balānaṃ yadidaṃ bhāvanābala’’nti evamettha etadaggaṃ nāgatanti attho.

12. Dutiye vivekaṃ nissitanti vivekanissitaṃ, yathā vā vivekavasena pavattaṃ jhānaṃ ‘‘vivekaja’’nti vuttaṃ, evaṃ vivekavasena pavatto satisambojjhaṅgo ‘‘vivekanissito’’ti daṭṭhabbo. Nissayaṭṭho ca vipassanāmaggānaṃ vasena maggaphalānaṃ veditabbo, asatipi vā pubbāparabhāve ‘‘paṭiccasamuppādo’’ti ettha paccayena samuppādanaṃ viya avinābhāvidhammabyāpārā nissayanabhāvanā sambhavantīti. ‘‘Tadaṅgasamucchedanissaraṇavivekanissita’’nti vatvā paṭippassaddhivivekanissitassa avacanaṃ ‘‘satisambojjhaṅgaṃ bhāvetī’’tiādinā idha bhāvetabbānaṃ sambojjhaṅgānaṃ vuttattā. Bhāvitabojjhaṅgassa hi sacchikātabbā balabojjhaṅgā, tesaṃ kiccaṃ paṭippassaddhiviveko. Ajjhāsayatoti ‘‘nibbānaṃ sacchikarissāmī’’ti pavattaajjhāsayato. Yadipi hi vipassanākkhaṇe saṅkhārārammaṇaṃ cittaṃ, saṅkhāresu pana ādīnavaṃ disvā tappaṭipakkhe nibbāne ninnatāya ajjhāsayato nissaraṇavivekanissito hoti uṇhābhibhūtassa puggalassa sītaninnacittatā viya.

‘‘Pañcavidhavivekanissitampīti eke’’ti vatvā tattha yathāvuttavivekattayato aññaṃ vivekadvayaṃ uddharitvā dassetuṃ ‘‘te hī’’tiādi vuttaṃ. Tattha jhānakkhaṇe tāva kiccato vikkhambhanavivekanissitaṃ, vipassanākkhaṇe ajjhāsayato paṭippassaddhivivekanissitaṃ bhāvetīti vattabbaṃ ‘‘evāhaṃ anuttaraṃ vimokkhaṃ upasampajja viharissāmī’’ti tattha ninnajjhāsayatāya. Tenāha ‘‘tasmā tesaṃ matenā’’tiādi. Heṭṭhā kasiṇajjhānaggahaṇena āruppānampi gahaṇaṃ daṭṭhabbaṃ, tasmā ‘‘etesaṃ jhānāna’’nti imināpi tesaṃ saṅgaho veditabbo. Yasmā pahānavinayo viya virāganirodhāpi idhādhippetavivekena atthato nibbisiṭṭhā, tasmā vuttaṃ ‘‘esa nayo virāganissitantiādīsū’’ti. Tenāha ‘‘vivekatthā eva hi virāgādayo’’ti.

Vossagga-saddo pariccāgattho pakkhandanattho cāti vossaggassa duvidhatā vuttā. Vossajjanañhi pahānaṃ vissaṭṭhabhāvena nirodhanapakkhandanampi ca. Tasmā vipassanākkhaṇe tadaṅgavasena maggakkhaṇe samucchedavasena paṭipakkhassa pahānaṃ vossaggo, tathā vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe ārammaṇakaraṇena vissaṭṭhasabhāvatā vossaggoti veditabbaṃ. Tenevāha ‘‘tattha pariccāgavossaggo’’tiādi. Ayaṃ satisambojjhaṅgoti ayaṃ missakavasena vutto satisambojjhaṅgo. Yathāvuttena pakārenāti tadaṅgappahānasamucchedappahānappakārena tanninnatadārammaṇappakārena ca. Pubbe vossaggavacanasseva atthassa vuttattā āha ‘‘sakalena vacanenā’’ti. Pariṇamantanti vipassanākkhaṇe tadaṅgatanninnappakārena pariṇamantaṃ. Pariṇatanti maggakkhaṇe samucchedatadārammaṇappakārena pariṇataṃ. Pariṇāmo nāma idha paripākoti āha ‘‘paripaccantaṃ paripakkañcā’’ti. Paripāko ca āsevanalābhena laddhasāmatthiyassa kilese pariccajituṃ nibbānaṃ pakkhandituṃ tikkhavisadabhāvo. Tenāha ‘‘ayañhī’’tiādi. Esa nayoti yvāyaṃ nayo ‘‘vivekanissita’’ntiādinā satisambojjhaṅge vutto, sesesu dhammavicayasambojjhaṅgādīsupi eseva nayo, evaṃ tattha netabbanti attho.

‘‘Vivekanissita’’ntiādīsu labbhamānamatthaṃ sāmaññato dassetvā idāni idhādhippetamatthaṃ dassento ‘‘idha panā’’tiādimāha. Tattha sabbasaṅkhatehīti sabbehi paccayasamuppannadhammehi. Sabbesanti saṅkhatadhammānaṃ. Vivekaṃ ārammaṇaṃ katvāti nibbānasaṅkhātaṃ vivekaṃ ārammaṇaṃ katvā. Tañca khoti tadeva satisambojjhaṅgaṃ.

13. Tatiye cittekaggatthāyāti cittasamādhānatthāya, diṭṭhadhamme sukhavihārāyāti attho. Cittekaggatāsīsena hi diṭṭhadhammasukhavihāro vutto. Sukkhavipassakakhīṇāsavānaṃ vasena hetaṃ vuttaṃ. Te hi samāpajjitvā ‘‘ekaggacittā sukhaṃ divasaṃ viharissāmā’’ti icceva kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbattenti. Vipassanāpādakatthāyātiādīsu pana sekkhaputhujjanā ‘‘samāpattito vuṭṭhāya samāhitena cittena vipassāmā’’ti nibbattentā vipassanāpādakatthāya bhāventi.

Ye pana aṭṭha samāpattiyo nibbattetvā abhiññāpādakajjhānaṃ samāpajjitvā samāpattito vuṭṭhāya ‘‘ekopi hutvā bahudhā hotī’’ti (dī. ni. 1.238; ma. ni. 1.147; saṃ. ni. 2.70; 5.834, 842) vuttanayā abhiññāyo patthentā nibbattenti, te abhiññāpādakatthāya bhāventi. Ye aṭṭha samāpattiyo nibbattetvā nirodhasamāpattiṃ samāpajjitvā ‘‘sattāhaṃ acittā hutvā diṭṭheva dhamme nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmā’’ti nibbattenti, te nirodhapādakatthāya bhāventi. Ye pana aṭṭha samāpattiyo nibbattetvā ‘‘aparihīnajjhānā brahmaloke uppajjissāmā’’ti nibbattenti, te bhavavisesatthāya bhāventi.

Yuttaṃ tāva cittekaggatāya bhavavisesatthatā viya vipassanāpādakatthatāpi catukkajjhānasādhāraṇāti tesaṃ vasena ‘‘cattāri jhānānī’’ti vacanaṃ, abhiññāpādakatthatā pana nirodhapādakatthatā ca catutthasseva jhānassa āveṇikā, sā kathaṃ catukkajjhānasādhāraṇā vuttāti? Paramparādhiṭṭhānabhāvato. Padaṭṭhānapadaṭṭhānampi hi padaṭṭhānanti vuccati kāraṇakāraṇanti yathā ‘‘tiṇehi bhattaṃ siddha’’nti.

14. Catutthe sasakassa uppatanaṃ viya hotīti pathavijigucchanasasakassa uppatanaṃ viya hoti. Tatthāyaṃ atthasallāpikā upamā – pathavī kira sasakaṃ āha – ‘‘he sasakā’’ti. Sasako āha – ‘‘ko eso’’ti. Kasmā mameva upari sabbairiyāpathe kappento uccārapassāvaṃ karonto maṃ na jānāsīti? Suṭṭhu tayā ahaṃ diṭṭho, mayā akkantaṭṭhānañhi aṅgulaggehi phuṭṭhaṭṭhānaṃ viya hoti, vissaṭṭhaudakaṃ appamattakaṃ, karīsaṃ kaṭakaphalamattaṃ, hatthiassādīhi pana akkantaṭṭhānampi mahantaṃ, passāvopi nesaṃ ghaṭamatto, uccāropi pacchimatto hoti, alaṃ mayhaṃ tayāti uppatitvā aññasmiṃ ṭhāne patito. Tato naṃ pathavī āha – ‘‘aho dūraṃ gatopi nanu mayhaṃyeva upari patitosī’’ti? So puna taṃ jigucchanto uppatitvā aññattha patito. Evaṃ vassasahassampi uppatitvā uppatitvā patamāno sasako neva pathaviyā antaṃ pāpuṇituṃ sakkoti. Na koṭinti na pubbakoṭiṃ. Itaresanti vipañcitaññuneyyapadaparamānaṃ.

15. Pañcame samathehi adhikarīyati vūpasammatīti adhikaraṇaṃ, aṭṭhārasa bhedakaravatthūni nissāya uppanno vivādoyeva vivādādhikaraṇaṃ. ‘‘Idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā’’tiādinā (cūḷava. 215) catasso vipattiyo nissāya uppanno anuvādoyeva anuvādādhikaraṇaṃ. Pañcapi āpattikkhandhā āpattādhikaraṇaṃ. ‘‘Sattapi āpattikkhandhā āpattādhikaraṇa’’nti (cūḷava. 215) vacanato āpattiyeva āpattādhikaraṇaṃ. ‘‘Yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakamma’’nti (cūḷava. 215) evamāgataṃ catubbidhaṃ saṅghakiccaṃ kiccādhikaraṇanti veditabbaṃ. Sesamettha uttānameva.

16. Chaṭṭhe apākaṭanāmoti ‘‘selo, kūṭadanto’’tiādinā anabhiññāto. Yena vā kāraṇenāti hetumhi idaṃ karaṇavacanaṃ. Hetuattho hi kiriyākāraṇaṃ, na karaṇaṃ viya kiriyattho, tasmā nānappakāraguṇavisesādhigamatthā idha upasaṅkamanakiriyāti ‘‘annena vasati, ajjhenena vasatī’’tiādīsu viya hetuatthamevetaṃ karaṇavacanaṃ yuttaṃ, na karaṇatthaṃ tassa ayujjamānattāti vuttaṃ ‘‘yena vā kāraṇenā’’ti. Avibhāgato satataṃ pavattitaniratisayasāduvipulāmatarasasaddhammaphalatāya sāduphalaniccaphalitamahārukkhena bhagavā upamito. Sāduphalūpabhogādhippāyaggahaṇeneva hi rukkhassa sāduphalatā gahitāti. Upasaṅkamīti upasaṅkanto. Sampattakāmatāya hi kiñci ṭhānaṃ gacchanto taṃtaṃpadesātikkamanena upasaṅkami, upasaṅkantoti ca vattabbataṃ labhati. Tenāha ‘‘gatoti vuttaṃ hotī’’ti, upagatoti attho. Upasaṅkamitvāti pubbakālakiriyāniddesoti āha ‘‘upasaṅkamanapariyosānadīpana’’nti. Tatoti yaṃ ṭhānaṃ patto ‘‘upasaṅkamī’’ti vutto, tato upagataṭṭhānato.

Yathā khamanīyādīni pucchantoti yathā bhagavā ‘‘kacci te, brāhmaṇa, khamanīyaṃ, kacci yāpanīya’’ntiādinā khamanīyādīni pucchanto tena brāhmaṇena saddhiṃ samappavattamodo ahosi pubbabhāsitāya, evaṃ sopi brāhmaṇo tadanukaraṇena bhagavatā saddhiṃ samappavattamodo ahosīti yojanā. Taṃ pana samappavattamodataṃ upamāya dassetuṃ ‘‘sītodakaṃ viyā’’tiādi vuttaṃ. Tattha sammoditanti saṃsanditaṃ. Ekībhāvanti sammodanakiriyāya samānataṃ. Khamanīyanti ‘‘idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ dukkhabahulatāya sabhāvato dussahaṃ, kacci khamituṃ sakkuṇeyya’’nti pucchati. Yāpanīyanti āhārādippaṭibaddhavuttikaṃ cirappabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ. Sīsarogādiābādhābhāvena kacci appābādhaṃ. Dukkhajīvikābhāvena kacci appātaṅkaṃ. Taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ. Tadanurūpabalayogato kacci balaṃ. Sukhavihārasambhavena kacci phāsuvihāro atthīti sabbattha kacci-saddaṃ yojetvā attho veditabbo.

Balappattā pīti pītiyeva. Taruṇapīti pāmojjaṃ. Sammodaṃ janeti karotīti sammodanīkaṃ, tadeva sammodanīyaṃ. Sammoditabbato sammodanīyanti imaṃ pana atthaṃ dassetuṃ ‘‘sammodituṃ yuttabhāvato’’ti āha. Saritabbabhāvatoti anussaritabbabhāvato. ‘‘Saraṇīya’’nti vattabbe dīghaṃ katvā ‘‘sāraṇīya’’nti vuttaṃ. Suyyamānasukhatoti āpāthagatamadhurataṃ āha, anussariyamānasukhatoti vimaddaramaṇīyataṃ. Byañjanaparisuddhatāyāti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyamāha. Atthaparisuddhatāyāti atthassa nirupakkilesataṃ. Anekehi pariyāyehīti anekehi kāraṇehi.

Atidūraaccāsannappaṭikkhepena nātidūraṃ naccāsannaṃ nāma gahitaṃ, taṃ pana avakaṃsato ubhinnaṃ pasāritahatthāsaṅghaṭṭanena daṭṭhabbaṃ. Gīvaṃ pasāretvāti gīvaṃ parivaṭṭanavasena pasāretvā.

Etadavocāti etaṃ ‘‘ko nu kho, bhante, hetū’’tiādipucchāvacanaṃ avoca. Teneva ‘‘etadavocā’’ti padaṃ uddharitvā duvidhā hi pucchātiādinā pucchāvibhāgaṃ dasseti. Tattha agāre niyutto agāriko, tassa pucchā agārikapucchā. Agārikato añño anagāriko pabbajjūpagato, tassa pucchā anagārikapucchā. Kiñcāpi aññattha ‘‘janako hetu, paggāhako paccayo. Asādhāraṇo hetu, sādhāraṇo paccayo. Sabhāgo hetu, asabhāgo paccayo. Pubbakāliko hetu, sahapavatto paccayo’’tiādinā hetupaccayā vibhajja vuccanti. Idha pana ‘‘cattāro kho, bhikkhave, mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāyā’’tiādīsu (ma. ni. 3.86) viya hetupaccayasaddā samānatthāti dassento ‘‘ubhayampetaṃ kāraṇavevacanamevā’’ti āha. Visamacariyāti bhāvanapuṃsakaniddeso.

Abhikkantāti atikkantā, vigatāti atthoti āha ‘‘khaye dissatī’’ti. Tathā hi ‘‘nikkhanto paṭhamo yāmo’’ti upari vuttaṃ. Abhikkantataroti ativiya kantataro manoramo, tādiso ca sundaro bhaddako nāma hotīti āha ‘‘sundare dissatī’’ti. Koti devanāgayakkhagandhabbādīsu ko katamo? Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena paricchedena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti dasa disā pabhāsento, cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe.

‘‘Coro, coro; sappo, sappo’’tiādīsu bhaye āmeḍitaṃ. ‘‘Vijjha, vijjha; pahara, paharā’’tiādīsu kodhe. ‘‘Sādhu, sādhū’’tiādīsu (ma. ni. 327.saṃ. ni. 2.127; 3.35; 5.1085) pasaṃsāyaṃ. ‘‘Gaccha, gaccha; lunāhi, lunāhī’’tiādīsu turite. ‘‘Āgaccha, āgacchā’’tiādīsu kotūhale. ‘‘Buddho, buddhoti cintento’’tiādīsu (bu. vaṃ. 2.44) acchare. ‘‘Abhikkamathāyasmanto, abhikkamathāyasmanto’’tiādīsu hāse. ‘‘Kahaṃ ekaputtaka, kahaṃ ekaputtakā’’tiādīsu (ma. ni. 2.353; saṃ. ni. 2.63) soke. ‘‘Aho sukhaṃ, aho sukha’’ntiādīsu (udā. 20; dī. ni. 3.305; cūḷava. 332) pasāde. Ca-saddo avuttasamuccayatto. Tena garahāasammānādīnaṃ saṅgaho daṭṭhabbo. Tattha ‘‘pāpo, pāpo’’tiādīsu garahāyaṃ. ‘‘Abhirūpaka, abhirūpakā’’tiādīsu asammāne daṭṭhabbaṃ.

Nayidaṃ āmeḍitavasena dvikkhattuṃ vuttaṃ, atha kho atthadvayavasenāti dassento ‘‘atha vā’’tiādimāha. ‘‘Abhikkanta’’nti vacanaṃ apekkhitvā napuṃsakavasena vuttaṃ, taṃ pana bhagavato vacanaṃ dhammassa desanāti katvā tathā vuttaṃ ‘‘bhoto gotamassa dhammadesanā’’ti. Dutiyapadepi eseva nayo. Dosanāsanatoti rāgādikilesavidhamanato. Guṇādhigamanatoti sīlādiguṇānaṃ sampāpanato. Ye guṇe desanā adhigameti, tesu padhānabhūte tāva dassetuṃ ‘‘saddhājananato paññājananato’’ti vuttaṃ. Saddhāpamukhā hi lokiyā guṇā, paññāpamukhā lokuttarā.

Sīlādiatthasampattiyā sātthato, sabhāvaniruttisampattiyā sabyañjanato. Suviññeyyasaddappayogatāya uttānapadato, saṇhasukhumabhāvena duviññeyyatthatāya gambhīratthato. Siniddhamudumadhurasaddappayogatāya kaṇṇasukhato, vipulavisuddhapemanīyatthatāya hadayaṅgamato. Mānātimānavidhamanena anattukkaṃsanato, thambhasārambhanimmaddanena aparavambhanato. Hitādhippāyappavattiyā paresaṃ rāgapariḷāhādivūpasamanena karuṇāsītalato, kilesandhakāravidhamanena paññāvadātato. Karavīkarutamañjutāya āpātharamaṇīyato, pubbāparāviruddhasuvisuddhatthatāya vimaddakkhamato. Āpātharamaṇīyatāya evaṃ suyyamānasukhato, vimaddakkhamatāya hitajjhāsayappavattitatāya ca vīmaṃsiyamānahitato. Evamādīhīti ādi-saddena saṃsāracakkanivattanato, saddhammacakkappavattanato, micchāvādavigamanato, sammāvādapatiṭṭhāpanato, akusalamūlasamuddharaṇato, kusalamūlasaṃropanato, apāyadvārapidhānato, saggamokkhadvāravivaraṇato, pariyuṭṭhānavūpasamanato, anusayasamugghātanatoti evamādīnaṃ saṅgaho daṭṭhabbo.

Adhomukhaṭṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhajātaṃ. Uparimukhanti uddhaṃmukhaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. Hatthe gahetvāti ‘‘puratthābhimukho uttarābhimukho vā gacchā’’tiādīni avatvā hatthe gahetvā ‘‘nissandehaṃ esa maggo, evaṃ gaccheyyā’’ti vadeyya. Kāḷapakkhacātuddasīti kāḷapakkhe cātuddasī.

Nikkujjitaṃ ādheyyassa anādhārabhūtaṃ bhājanaṃ ādhārabhāvāpādanavasena ukkujjeyya. Heṭṭhāmukhajātatāya saddhammavimukhaṃ, adhomukhaṭhapitatāya asaddhamme patitanti evaṃ padadvayaṃ yathārahaṃ yojetabbaṃ, na yathāsaṅkhyaṃ. Kāmaṃ kāmacchandādayopi paṭicchādakā nīvaraṇabhāvato, micchādiṭṭhi pana savisesaṃ paṭicchādikā satte micchābhinivesanavasenāti āha ‘‘micchādiṭṭhigahanapaṭicchanna’’nti. Tenāha bhagavā ‘‘micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī’’ti (a. ni. 1.310). Sabbo apāyagāmimaggo kummaggo ‘‘kucchito maggo’’ti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggo. Teneva hi tadubhayappaṭipakkhataṃ sandhāya ‘‘saggamokkhamaggaṃ āvikarontenā’’ti vuttaṃ. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjotaggahaṇaṃ. Etehi pariyāyehīti etehi nikkujjitukkujjanappaṭicchannavivaraṇādiupamopamitabbākārehi.

Pasannakāranti pasannehi kātabbaṃ sakkāraṃ. Saraṇanti paṭisaraṇaṃ. Tenāha ‘‘parāyaṇa’’nti. Parāyaṇabhāvo ca anatthanisedhanena atthasampaṭipādanena ca hotīti āha ‘‘aghassa, tātā, hitassa ca vidhātā’’ti. Aghassāti dukkhatoti vadanti, pāpatoti pana attho yutto. Nissakke cetaṃ sāmivacanaṃ. Ettha ca nāyaṃ gami-saddo nī-saddādayo viya dvikammako, tasmā yathā ‘‘ajaṃ gāmaṃ netī’’ti vuccati, evaṃ ‘‘bhagavantaṃ saraṇaṃ gacchāmī’’ti vattuṃ na sakkā. ‘‘Saraṇanti gacchāmī’’ti pana vattabbaṃ. Iti-saddo cettha luttaniddiṭṭho. Tassa cāyamattho – gamanañca tadadhippāyena bhajanaṃ jānanaṃ vāti dassento ‘‘iti iminā adhippāyenā’’tiādimāha. Tattha bhajāmītiādīsu purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ. Bhajanaṃ vā saraṇādhippāyena upasaṅkamanaṃ. Sevanaṃ santikāvacaratā. Payirupāsanaṃ vattappaṭivattakaraṇena upaṭṭhānanti evaṃ sabbathāpi anaññasaraṇataṃyeva dīpeti. ‘‘Gacchāmī’’ti padassa bujjhāmīti ayamattho kathaṃ labbhatīti āha ‘‘yesaṃ hī’’tiādi.

Adhigatamagge sacchikatanirodheti padadvayenapi phalaṭṭhā eva dassitā, na maggaṭṭhāti te dassento ‘‘yathānusiṭṭhaṃ paṭipajjamāne cā’’ti āha. Nanu ca kalyāṇaputhujjanopi yathānusiṭṭhaṃ paṭipajjatīti vuccatīti? Kiñcāpi vuccati, nippariyāyena pana maggaṭṭhā eva tathā vattabbā, na itare sammattaniyāmokkamanābhāvato. Tathā hi te eva vuttā ‘‘apāyesu apatamāne dhāretī’’ti. Sammattaniyāmokkamanena hi apāyavinimuttisambhavo. Akkhāyatīti ettha iti-saddo ādyattho, pakārattho vā. Tena ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34) suttapadaṃ saṅgaṇhāti, ‘‘vitthāro’’ti vā iminā. Ettha ca ariyamaggo niyyānikatāya, nibbānaṃ tassa tadatthasiddhihetutāyāti ubhayameva nippariyāyena dhammoti vutto. Nibbānañhi ārammaṇapaccayabhūtaṃ labhitvā ariyamaggo tadatthasiddhiyā saṃvattati, tathāpi yasmā ariyaphalānaṃ ‘‘tāya saddhāya avūpasantāyā’’tiādivacanato maggena samucchinnānaṃ kilesānaṃ paṭippassaddhippahānakiccatāya niyyānānuguṇatāya niyyānapariyosānatāya ca. Pariyattidhammassa pana niyyānikadhammasamadhigamahetutāyāti iminā pariyāyena vuttanayena dhammabhāvo labbhati eva. Svāyamattho pāṭhāruḷho evāti dassento ‘‘na kevala’’ntiādimāha.

Kāmarāgo bhavarāgoti evamādibhedo sabbopi rāgo virajjati pahīyati etenāti rāgavirāgoti maggo kathito. Ejāsaṅkhātāya taṇhāya antonijjhānalakkhaṇassa sokassa ca taduppattiyaṃ sabbaso parikkhīṇattā anejamasokanti phalaṃ kathitaṃ. Appaṭikūlanti avirodhadīpanato kenaci aviruddhaṃ, iṭṭhaṃ paṇītanti vā attho. Paguṇarūpena pavattitattā, pakaṭṭhaguṇavibhāvanato vā paguṇaṃ. Sabbadhammakkhandhā kathitāti yojanā.

Diṭṭhisīlasaṅghātenāti ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324, 357; ma. ni. 1.492; 3.54; a. ni. 6.12; pari. 274) evaṃ vuttāya diṭṭhiyā, ‘‘yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharatī’’ti (dī. ni. 3.324; ma. ni. 1.492; 3.54; a. ni. 6.12; pari. 274) ca evaṃ vuttānaṃ sīlānañca saṃhatabhāvena, diṭṭhisīlasāmaññenāti attho. Saṃhatoti ghaṭito, sametoti attho. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatā eva. Aṭṭha ca puggala dhammadasā teti te purisayugavasena cattāropi puggalavasena aṭṭheva ariyadhammassa paccakkhadassāvitāya dhammadasā. Tīṇi vatthūni saraṇanti gamanena tikkhattuṃ gamanena ca tīṇi saraṇagamanāni. Paṭivedesīti attano hadayagataṃ vācāya pavedesi.

Saraṇagamanassa visayappabhedaphalasaṃkilesabhedānaṃ viya kattuvibhāvanā tattha kosallāya hotīti saraṇagamanesu atthakosallatthaṃ ‘‘saraṇaṃ, saraṇagamanaṃ, yo ca saraṇaṃ gacchati, saraṇagamanappabhedo, saraṇagamanaphalaṃ, saṃkileso, bhedoti ayaṃ vidhi veditabbo’’ti vuttaṃ tena vinā saraṇagamanasseva asambhavato. Kasmā panettha vodānaṃ na gahitaṃ, nanu vodānavibhāvanāpi tattha kosallāya hotīti? Saccametaṃ, taṃ pana saṃkilesaggahaṇena atthato dīpitaṃ hotīti na gahitaṃ. Yāni hi nesaṃ saṃkilesakāraṇāni aññāṇādīni, tesaṃ sabbena sabbaṃ anuppannānaṃ anuppādanena, uppannānañca pahānena vodānaṃ hotīti.

Hiṃsatthassa dhātusaddassa vasenetaṃ padaṃ daṭṭhabbanti ‘‘hiṃsatīti saraṇa’’nti vatvā taṃ pana hiṃsanaṃ kesaṃ, kathaṃ, kassa vāti codanaṃ sodhento ‘‘saraṇagatāna’’ntiādimāha. Tattha bhayanti vaṭṭabhayaṃ. Santāsanti cittutrāsaṃ. Teneva cetasikadukkhassa gahitattā dukkhanti kāyikaṃ dukkhaṃ. Duggatiparikilesanti duggatipariyāpannaṃ sabbampi dukkhaṃ. Tayidaṃ sabbaṃ parato phalakathāya āvi bhavissati. Etanti saraṇanti padaṃ. Evaṃ avisesato saraṇasaddassa padatthaṃ dassetvā idāni visesato dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Hite pavattanenāti ‘‘sampannasīlā, bhikkhave, viharathā’’tiādinā (ma. ni. 1.64, 69) atthe niyojanena. Ahitā nivattanenāti ‘‘pāṇātipātassa kho pāpako vipāko abhisamparāya’’ntiādinā ādīnavadassanādimukhena anatthato nivattanena. Bhayaṃ hiṃsatīti hitāhitesu appavattippavattihetukaṃ byasanaṃ appavattikaraṇena vināseti buddho. Bhavakantārā uttāraṇena maggasaṅkhāto dhammo. Itaro assāsadānena sattānaṃ bhayaṃ hiṃsatīti yojanā. Kārānanti dānavasena pūjāvasena ca upanītānaṃ sakkārānaṃ. Vipulaphalappaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃsati saṅgho anuttaradakkhiṇeyyabhāvatoti adhippāyo. Imināpi pariyāyenāti imināpi vibhajitvā vuttena kāraṇena.

‘‘Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti evaṃ pavatto tattha ratanattaye pasādo tappasādo, tadeva rattanattayaṃ garu etassāti taggaru, tabbhāvo taggarutā, tappasādo ca taggarutā ca tappasādataggarutā. Tāhi tappasādataggarutāhi. Vidhutadiṭṭhivicikicchāsammohaassaddhiyāditāya vihatakileso. Tadeva ratanattayaṃ parāyaṇaṃ gati tāṇaṃ leṇanti evaṃ pavattiyā tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ saraṇanti gacchati etenāti. Taṃsamaṅgīti tena yathāvuttacittuppādena samannāgato. Evaṃ upetīti evaṃ bhajati sevati payirupāsati, evaṃ vā jānāti bujjhatīti evamattho veditabbo.

Ettha ca pasādaggahaṇena lokiyasaraṇagamanamāha. Tañhi pasādappadhānaṃ. Garutāgahaṇena lokuttaraṃ. Ariyā hi ratanattayaguṇābhiññatāya pāsāṇacchattaṃ piya garuṃ katvā passanti, tasmā tappasādena vikkhambhanavasena vihatakileso, taggarutāya samucchedavasenāti yojetabbaṃ agāravakaraṇahetūnaṃ samucchindanato. Tapparāyaṇatā panettha taggatikatāti tāya catubbidhampi vakkhamānaṃ saraṇagamanaṃ gahitanti daṭṭhabbaṃ. Avisesena vā pasādagarutā jotitāti pasādaggahaṇena aveccappasādassa itarassa ca gahaṇaṃ, tathā garutāgahaṇenāti ubhayenapi ubhayaṃ saraṇagamanaṃ yojetabbaṃ.

Maggakkhaṇe ijjhatīti yojanā. Nibbānārammaṇaṃ hutvāti etena atthato catusaccādhigamo eva lokuttarasaraṇagamananti dasseti. Tattha hi nibbānadhammo sacchikiriyābhisamayavasena, maggadhammo bhāvanābhisamayavasena paṭivijjhiyamānoyeva saraṇagamanattaṃ sādheti, buddhaguṇā pana sāvakagocarabhūtā pariññābhisamayavasena, tathā ariyasaṅghaguṇā. Tenāha ‘‘kiccato sakalepi ratanattaye ijjhatī’’ti. Ijjhantañca saheva ijjhati, na lokiyaṃ viya paṭipāṭiyā asammohappaṭivedhena paṭividdhattāti adhippāyo. Ye pana vadanti ‘‘na saraṇagamanaṃ nibbānārammaṇaṃ hutvā pavattati, maggassa adhigatattā pana adhigatameva hoti ekaccānaṃ tevijjādīnaṃ lokiyavijjādayo viyā’’ti, tesaṃ lokiyameva saraṇagamanaṃ siyā, na lokuttaraṃ, tañca ayuttaṃ duvidhassapi icchitabbattā.

Tanti lokiyasaraṇagamanaṃ. Saddhāpaṭilābho ‘‘sammāsambuddho bhagavā’’tiādinā. Saddhāmūlikāti yathāvuttasaddhāpubbaṅgamā. Sammādiṭṭhi buddhasubuddhataṃ, dhammasudhammataṃ, saṅghasuppaṭipattiñca lokiyāvabodhavaseneva sammā ñāyena dassanato. Saddhāmūlikā ca sammādiṭṭhīti etena saddhūpanissayā yathāvuttalakkhaṇā paññā lokiyasaraṇagamananti dasseti. Tenāha ‘‘diṭṭhijukammanti vuccatī’’ti. Diṭṭhiyeva attano paccayehi uju karīyatīti katvā, diṭṭhi vā uju karīyati etenāti diṭṭhijukammaṃ, tathāpavatto cittuppādo. Evañca katvā ‘‘tapparāyaṇatākārappavatto cittuppādo’’ti idañca vacanaṃ samatthitaṃ hoti, saddhāpubbaṅgamasammādiṭṭhiggahaṇaṃ pana cittuppādassa tappadhānatāyāti daṭṭhabbaṃ. Saddhāpaṭilābhoti iminā mātādīhi ussāhitadārakādīnaṃ viya ñāṇavippayuttaṃ saraṇagamanaṃ dasseti, sammādiṭṭhīti iminā ñāṇasampayuttaṃ saraṇagamanaṃ.

Tayidaṃ lokiyaṃ saraṇagamanaṃ. Attā sanniyyātīyati appīyati pariccajīyati etenāti attasanniyyātanaṃ, yathāvuttaṃ diṭṭhijukammaṃ. Taṃ ratanattayaṃ parāyaṇaṃ paṭisaraṇaṃ etassāti tapparāyaṇo, puggalo cittuppādo vā, tassa bhāvo tapparāyaṇatā, yathāvuttaṃ diṭṭhijukammameva. Saraṇanti adhippāyena sissabhāvaṃ antevāsikabhāvaṃ upagacchati etenāti sissabhāvūpagamanaṃ. Saraṇagamanādhippāyeneva paṇipatati etenāti paṇipāto. Sabbattha yathāvuttadiṭṭhijukammavaseneva attho veditabbo. Attapariccajananti saṃsāradukkhanissaraṇatthaṃ attano atthabhāvassa pariccajanaṃ. Esa nayo sesesupi. Buddhādīnaṃyevāti avadhāraṇaṃ attasanniyyātanādīsupi tattha tattha vattabbaṃ. Evañhi tadaññanivattanaṃ kataṃ hoti.

Evaṃ attasanniyyātanādīni ekena pakārena dassetvā idāni aparehipi pakārehi dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Tena pariyāyantarehipi attasanniyyātanaṃ katameva hoti atthassa abhinnattāti dasseti. Āḷavakādīnanti ādi-saddena sātāgirihemavatādīnaṃ saṅgaho daṭṭhabbo. Nanu cete āḷavakādayo maggeneva āgatasaraṇagamanā, kathaṃ tesaṃ tapparāyaṇatāsaraṇagamanaṃ vuttanti? Maggenāgatasaraṇagamanehipi ‘‘so ahaṃ vicarissāmi…pe… sudhammataṃ (saṃ. ni. 1.246; su. ni. 194). Te mayaṃ vicarissāma, gāmā gāmaṃ nagā nagaṃ…pe… sudhammata’’nti (su. ni. 182) ca tehi tapparāyaṇatākārassa paveditattā tathā vuttaṃ.

So panesa ñāti…pe… vasenāti ettha ñātivasena, bhayavasena, ācariyavasena, dakkhiṇeyyavasenāti paccekaṃ ‘‘vasenā’’ti padaṃ yojetabbaṃ. Tattha ñātivasenāti ñātibhāvavasena. Evaṃ sesesupi. Dakkhiṇeyyapaṇipātenāti dakkhiṇeyyatāhetukena paṇipatanenāti attho. Itarehīti ñātibhāvādivasappavattehi tīhi paṇipātehi. Itarehītiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Vandatīti paṇipātassa lakkhaṇavacanaṃ. Evarūpanti diṭṭhadhammikaṃ sandhāya vadati. Samparāyikañhi niyyānikaṃ vā aniyyānikaṃ vā anusāsaniṃ paccāsīsanto dakkhiṇeyyapaṇipātameva karotīti adhippāyo. Saraṇagamanappabhedoti saraṇagamanavibhāgo.

Ariyamaggo eva lokuttaraṃ saraṇagamananti āha ‘‘cattāri sāmaññaphalāni vipākaphala’’nti. Sabbadukkhakkhayoti sakalassa vaṭṭadukkhassa anuppādanirodho. Etanti ‘‘cattāri ariyasaccāni, sammappaññāya passatī’’ti (dha. pa. 190) evaṃ vuttaṃ ariyasaccānaṃ dassanaṃ.

Niccato anupagamanādivasenāti niccanti aggahaṇādivasena. Aṭṭhānanti hetuppaṭikkhepo. Anavakāsoti paccayappaṭikkhepo. Ubhayenapi kāraṇameva paṭikkhipati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā samannāgato sotāpanno. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu ekasaṅkhārampi. Niccato upagaccheyyāti niccoti gaṇheyya. Sukhato upagaccheyyāti ‘‘ekantasukhī attā hoti arogo paraṃ maraṇā’’ti (dī. ni. 1.76, 79) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhavūpasamanatthaṃ mattahatthiparitāsito viya cokkhabrāhmaṇo ukkārabhūmiṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāre kasiṇādipaññattisaṅgahatthaṃ ‘‘saṅkhāra’’nti avatvā ‘‘kañci dhamma’’nti vuttaṃ. Imesupi ṭhānesu catubhūmakavaseneva paricchedo veditabbo tebhūmakavaseneva vā. Yaṃ yañhi puthujjano gāhavasena gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti.

Mātarantiādīsu janikā mātā, janako pitā, manussabhūto khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ, puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyabhāvassa ca phaladassanatthaṃ evaṃ vuttaṃ. Paduṭṭhacittoti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ saṅghaṃ ‘‘kammena uddesena voharanto anussāvanena salākaggāhenā’’ti (pari. 458) evaṃ vuttehi pañcahi kāraṇehi bhindeyya. Aññaṃ satthāranti aññaṃ titthakaraṃ ‘‘ayaṃ me satthā’’ti evaṃ gaṇheyyāti netaṃ ṭhānaṃ vijjatīti attho.

Na te gamissanti apāyanti te buddhaṃ saraṇaṃ gatā tannimittaṃ apāyaṃ na gamissanti, devakāyaṃ pana paripūressantīti attho. Dasahi ṭhānehīti dasahi kāraṇehi. Adhigaṇhantīti adhibhavanti.

Velāmasuttādivasenāti ettha ‘‘karīsassa catutthabhāgappamāṇānaṃ caturāsītisahassasaṅkhānaṃ suvaṇṇapātirūpiyapātikaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇahiraññapūrānaṃ sabbālaṅkārappaṭimaṇḍitānaṃ caturāsītiyā hatthisahassānaṃ, caturāsītiyā assasahassānaṃ, caturāsītiyā rathasahassānaṃ, caturāsītiyā dhenusahassānaṃ, caturāsītiyā kaññāsahassānaṃ, caturāsītiyā pallaṅkasahassānaṃ, caturāsītiyā vatthakoṭisahassānaṃ, aparimāṇassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni satta saṃvaccharāni nirantaraṃ pavattavelāmamahādānato ekassa sotāpannassa dinnadānaṃ mahapphalataraṃ. Tato sataṃ sotāpannānaṃ dinnadānato ekassa sakadāgāmino, tato ekassa anāgāmino, tato ekassa arahato, tato ekassa paccekabuddhassa, tato sammāsambuddhassa, tato buddhappamukhassa saṅghassa dinnadānaṃ mahapphalataraṃ, tato cātuddisaṃ saṅghaṃ uddissa vihārakaraṇaṃ, tato saraṇagamanaṃ mahapphalatara’’nti imamatthaṃ pakāsentassa velāmasuttassa (a. ni. 9.20) vasena. Vuttañhetaṃ ‘‘yaṃ, gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalatara’’ntiādi (a. ni. 9.20). Velāmasuttādīti ādi-saddena aggappasādasuttādīnaṃ (a. ni. 4.34; itivu. 90) saṅgaho daṭṭhabbo.

Aññāṇaṃ vatthuttayassa guṇānaṃ ajānanaṃ tattha sammoho, ‘‘buddho nu kho, na nu kho’’tiādinā vicikicchā saṃsayo. Micchāñāṇaṃ tassa guṇānaṃ aguṇabhāvaparikappanena viparītaggāho. Ādi-saddena anādarāgāravādīnaṃ saṅgaho. Na mahājutikanti na ujjalaṃ, aparisuddhaṃ apariyodātanti attho. Na mahāvipphāranti anuḷāraṃ. Sāvajjoti diṭṭhitaṇhādivasena sadoso. Lokiyaṃ saraṇagamanaṃ sikkhāsamādānaṃ viya aggahitakālaparicchedaṃ jīvitapariyantameva hoti, tasmā tassa khandhabhedena bhedoti āha ‘‘anavajjo kālakiriyāyā’’ti. Soti anavajjo saraṇagamanabhedo. Satipi anavajjatte iṭṭhaphalopi na hotīti āha ‘‘aphalo’’ti. Kasmā? Avipākattā. Na hi taṃ akusalanti.

Ko upāsakoti sarūpapucchā, tasmā ‘‘kiṃlakkhaṇo upāsako’’ti vuttaṃ hoti. Kasmāti hetupucchā. Tena kena pavattinimittena upāsakasaddo tasmiṃ puggale niruḷhoti dasseti. Tenāha ‘‘kasmā upāsakoti vuccatī’’ti. Saddassa abhidheyyo pavattinimittaṃ tadatthassa tabbhāvakāraṇaṃ. Kimassa sīlanti kīdisaṃ assa upāsakassa sīlaṃ, kittakena sīlenāyaṃ sīlasampanno nāma hotīti attho. Ko ājīvoti ko assa sammāājīvo? So pana micchājīvassa parivajjanena hotīti sopi vibhajīyatīti. Kā vipattīti kā sīlassa, ājīvassa vā vipatti. Anantarassa hi vidhi vā paṭisedho vāti. Kā sampatīti etthāpi eseva nayo.

Yo kocīti khattiyādīsu yo koci. Tena saraṇagamanamevettha kāraṇaṃ, na jātiādivisesoti dasseti. Upāsanatoti teneva saraṇagamanena tattha ca sakkaccakiriyāya ādaragāravabahumānādiyogena payirupāsanato. Veramaṇiyoti veraṃ vuccati pāṇātipātādidussīlyaṃ, tassa maṇanato hananato vināsanato veramaṇiyo, pañca viratiyo viratippadhānattā tassa sīlassa. Tenevāha ‘‘paṭivirato hotī’’ti.

Micchāvaṇijjāti na sammāvaṇijjā ayuttavaṇijjā asāruppavaṇijjā. Pahāyāti akaraṇeneva pajahitvā. Dhammenāti dhammato anapetena. Tena aññampi adhammikaṃ jīvikaṃ paṭikkhipati. Samenāti avisamena. Tena kāyavisamādiduccaritaṃ vajjetvā kāyasamādinā sucaritena ājīvaṃ dasseti. Satthavaṇijjāti āyudhabhaṇḍaṃ katvā vā kāretvā vā yathākataṃ vā paṭilabhitvā tassa vikkayo. Sattavaṇijjāti manussavikkayo. Maṃsavaṇijjāti sūnakārādayo viya migasūkarādike posetvā maṃsaṃ sampādetvā vikkayo. Majjavaṇijjāti yaṃ kiñci majjaṃ yojetvā tassa vikkayo. Visavaṇijjāti visaṃ yojetvā visaṃ gahetvā vā tassa vikkayo. Tattha satthavaṇijjā paroparodhanimittatāya akaraṇīyā vuttā. Sattavaṇijjā abhujissabhāvakaraṇato, maṃsavisavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānato.

Tassevāti pañcaveramaṇilakkhaṇassa sīlassa ceva pañcamicchāvaṇijjālakkhaṇassa ājīvassa ca. Vipattīti bhedo pakopo ca. Yāyāti yāya paṭipattiyā. Caṇḍāloti upāsakacaṇḍālo. Malanti upāsakamalaṃ. Paṭikuṭṭhoti upāsakanihīno. Buddhādīsu kammakammaphalesu ca saddhāvipariyāyo assaddhiyaṃ micchādhimokkho, yathāvuttena assaddhiyena samannāgato assaddho. Yathāvuttasīlavipattiājīvavipattivasena dussīlo. ‘‘Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ hotī’’ti – evaṃ bālajanaparikappitakotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva pattiyāyati. No kammanti kammassakataṃ no pattiyāyati. Ito bahiddhāti ito sabbaññubuddhasāsanato bahiddhā bāhirakasamaye. Dakkhiṇeyyaṃ pariyesatīti duppaṭipannaṃ dakkhiṇārahasaññī gavesati. Pubbakāraṃ karotīti dānamānanādikaṃ kusalakiriyaṃ paṭhamataraṃ karoti. Ettha ca dakkhiṇeyyapariyesanapubbakāre ekaṃ katvā pañca dhammā veditabbā.

Vipattiyaṃ vuttavipariyāyena sampatti veditabbā. Ayaṃ pana viseso – catunnampi parisānaṃ ratijananaṭṭhena upāsakova ratanaṃ upāsakaratanaṃ. Guṇasobhākittisaddasugandhatāhi upāsakova padumaṃ upāsakapadumaṃ. Tathā upāsakapuṇḍarīko.

Ādimhīti ādiatthe. Koṭiyanti pariyantakoṭiyaṃ. Vihāraggenāti ovarakakoṭṭhāsena, ‘‘imasmiṃ gabbhe vasantānaṃ idaṃ nāma phalaṃ pāpuṇātī’’tiādīnā taṃ taṃ vasanaṭṭhānakoṭṭhāsenāti attho. Ajjatanti ajja icceva attho.

Pāṇehi upetanti iminā tassa saraṇagamanassa āpāṇakoṭikataṃ dassento ‘‘yāva me jīvitaṃ pavattatī’’tiādīni vatvā puna jīvitenapi taṃ vatthuttayaṃ paṭipūjento saraṇagamanaṃ rakkhāmīti uppannaṃ tassa brāhmaṇassa adhippāyaṃ vibhāvento ‘‘ahañhī’’tiādimāha. Pāṇehi upetanti hi yāva me pāṇā dharanti, tāva saraṇaṃ upetaṃ. Upento ca na vācāmattena na ekavāraṃ cittuppādamattena, atha kho pāṇānaṃ pariccajanavasenapi yāvajīvaṃ upetanti evamettha attho veditabbo.

17-19. Sattame jāṇussoṇīti netaṃ tassa mātāpitūhi kataṃ nāmaṃ, apica kho ṭhānantarappaṭilābhaladdhanti dassento āha ‘‘jāṇussoṇīti ṭhānantaraṃ kirā’’tiādi. Ekaṃ ṭhānantaranti ekaṃ purohitaṭṭhānaṃ. Uṇhīsaādikakudhabhaṇḍehi saddhiṃ laddhaṃ tathā cassa raññā dinnanti vadanti. Tenāha ‘‘rañño santike ca laddhajāṇussoṇisakkārattā’’ti. Sesamettha uttānameva. Aṭṭhamanavamesu natthi vattabbaṃ.

20-21. Dasame dunnikkhittanti duṭṭhu nikkhittaṃ padapaccābhaṭṭhaṃ katvā manasi ṭhapitaṃ. Pajjati ñāyati attho etenāti padaṃ, atthaṃ byañjayati pakāsetīti byañjanaṃ, padameva. Tenevāha ‘‘uppaṭipāṭiyā…pe… byañjananti vuccatī’’ti. Padasamudāyabyatirekena visuṃ pāḷi nāma natthīti āha ‘‘ubhayametaṃ pāḷiyāva nāma’’nti. Pakaṭṭhānañhi vacanappabandhānaṃ āḷiyeva pāḷīti vuccati. Sesamettha ekādasamañca uttānatthameva.

Adhikaraṇavaggavaṇṇanā niṭṭhitā.

3. Bālavaggavaṇṇanā

22-24. Tatiyassa paṭhamadutiyatatiyāni uttānatthāneva.

25. Catutthe netabboti aññato āharitvā bodhetabbo, ñāpetabboti attho.

27. Chaṭṭhe no cepi paṭicchādetvā karontīti pāṇātipātādīni karonto sacepi appaṭicchādetvā karonti. Paṭicchannamevāti viññūhi garahitabbabhāvato paṭicchādanārahattā paṭicchannamevāti vuccati. Avīciādayo padesavisesā tatthūpapannā sattā ca nirayaggahaṇena gahitāti āha ‘‘nirayoti sahokāsakā khandhā’’ti. Tiracchānayoni nāma visuṃ padesaviseso natthīti āha ‘‘tiracchānayoniyaṃ khandhāva labbhantī’’ti.

31. Dasame attho phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, hetūti āha ‘‘atthavaseti kāraṇānī’’ti. Araññavanapatthānīti araññalakkhaṇappattāni vanapatthāni. Vanapattha-saddo hi saṇḍabhūte rukkhasamūhepi vattatīti araññaggahaṇaṃ. Vanīyati vivekakāmehi bhajīyati, vanute vā te attasampattiyā vasanatthāya yācanto viya hotīti vanaṃ, patiṭṭhahanti ettha vivekakāmā yathādhippetavisesādhigamenāti patthaṃ, vanesu patthaṃ gahanaṭṭhāne senāsanaṃ vanapatthaṃ. Kiñcāpīti anujānanasambhāvanatthe nipāto. Kiṃ anujānāti? Nippariyāyato araññabhāvaṃ gāmato bahi araññanti. Tenāha ‘‘nippariyāyenā’’tiādi. Kiṃ sambhāveti? Āraññakaṅganipphādakattaṃ. Yañhi āraññakaṅganipphādakaṃ, taṃ visesato araññanti vattabbanti. Tenāha ‘‘yaṃ taṃ pañcadhanusatika’’ntiādi. Nikkhamitvā bahi indakhīlāti indakhīlato bahi nikkhamitvā, tato bahi paṭṭhāyāti attho. Bahi indakhīlāti vā yattha dve tīṇi indakhīlāni, tattha bahiddhā indakhīlato paṭṭhāya. Yattha taṃ natthi, tadarahaṭṭhānato paṭṭhāyāti vadanti. Gāmantanti gāmasamīpaṃ. Anupacāraṭṭhānanti niccakiccavasena na upacaritabbaṭṭhānaṃ. Tenāha ‘‘yattha na kasīyati na vapīyatī’’ti.

Attano ca diṭṭhadhammasukhavihāranti etena satthā attano vivekābhiratiṃ pakāseti. Tattha diṭṭhadhammo nāma ayaṃ paccakkho attabhāvo, sukhavihāro nāma catunnaṃ iriyāpathavihārānaṃ phāsutā. Ekakassa hi araññe antamaso uccāravassāvakiccaṃ upādāya sabbe iriyāpathā phāsukā honti, tasmā diṭṭhadhamme sukhavihāraṃ diṭṭhadhammasukhavihāranti evaṃ vā ettha attho daṭṭhabbo.

Pacchimañca janataṃ anukampamānoti kathaṃ araññavāsena pacchimā janatā anukampitā hoti? Saddhāpabbajitā hi kulaputtā bhagavato araññavāsaṃ disvā ‘‘bhagavāpi nāma araññasenāsanāni na muñcati, yassa nevatthi pariññātabbaṃ na pahātabbaṃ na bhāvetabbaṃ na sacchikātabbaṃ, kimaṅgaṃ pana maya’’nti cintetvā tattha vasitabbameva maññissanti, evaṃ khippameva dukkhassantakarā bhavissanti. Evaṃ pacchimā janatā anukampitā hoti. Etamatthaṃ dassento āha ‘‘pacchime mama sāvake anukampanto’’ti.

32. Ekādasame vijjaṃ bhajantīti vijjābhāgiyā, vijjābhāge vijjākoṭṭhāse vattantītipi vijjābhāgiyā. Padaṃ pacchindatīti maggacittassa patiṭṭhaṃ upacchindati, maggacittaṃ patiṭṭhāpetuṃ na detīti attho. Ubbaṭṭetvāti samucchedavasena samūlaṃ uddharitvā. Aṭṭhasu ṭhānesūti buddhādīsu aṭṭhasu ṭhānesu. Rāgassa khayavirāgenāti rāgassa khayasaṅkhātena virāgena, rāgassa anuppattidhammatāpādanenāti vuttaṃ hoti.

Bālavaggavaṇṇanā niṭṭhitā.

4. Samacittavaggavaṇṇanā

33. Catutthassa paṭhame bhavanti ettha patiṭṭhahantīti bhūmi, asappurisānaṃ bhūmi asappurisabhūmi. Sappurisabhūmiyampi eseva nayo. Kataṃ na jānātīti akataññū, asamatthasamāsoyaṃ gamakattā ‘‘asūriyapassā’’tiādīsu viya. Tenāha ‘‘kataṃ na jānātī’’ti. Akatavedīti etthāpi eseva nayo. Pākaṭaṃ katvā na jānātīti ‘‘idañcidañca mayhaṃ iminā kata’’nti saṅghamajjhagaṇamajjhādīsu pākaṭaṃ katvā na jānāti, na pakāsetīti vuttaṃ hoti. Upaññātanti thomanāvasena upagantvā ñātaṃ. Tenāha ‘‘vaṇṇita’’ntiādi.

34. Dutiye vassasataparimāṇamāyu assāti vassasatāyuko, vassasatāyukatañca vassasatāyukakāle jātasseva hoti, nāññassāti āha ‘‘vassasatāyukakāle jāto’’ti. Vassasataṃ jīvati sīlenāti vassasatajīvī. Vassasatanti ca accantasaṃyoge upayogavacanaṃ. Tenāha ‘‘sakalaṃ vassasataṃ jīvanto’’ti. Mātāpitūnaṃ mātāva bahūpakāratarāti tassāyeva padhānabhāvena paṭikātabbattā dakkhiṇaṃ aṃsakūṭaṃ vadanti. Hadayalohitaṃ pāyetvāti khīraṃ sandhāya vadati. Lohitañhi khīrabhāvena pariṇāmaṃ gacchati. Tyāssāti te assa. Sesamettha uttānameva.

35. Tatiye tenupasaṅkamīti ettha yenādhippāyena so brāhmaṇo bhagavantaṃ upasaṅkami, taṃ pākaṭaṃ katvā dassetuṃ ‘‘so hi brāhmaṇo’’tiādimāha. Virajjhanapañhanti yaṃ pañhaṃ puṭṭho virajjhitvā kathesi, aviparītaṃ katvā sampādetuṃ na sakkoti, tādisaṃ pañhanti attho. Ubhatokoṭikaṃ pañhanti ubhohi koṭīhi yuttaṃ pañhaṃ. ‘‘Kiṃvādī bhavaṃ gotamo’’ti hi puṭṭho ‘‘kiriyavādimhī’’ti vā vadeyya ‘‘akiriyavādimhī’’ti vā, tasmā imassa pañhassa vissajjane ‘‘kiriyavādimhī’’ti ekā koṭi, ‘‘akiriyavādimhī’’ti dutiyāti koṭidvayayutto ayaṃ pañho. Uggilitunti dve koṭiyo mocetvā kathetuṃ asakkonto bahi nīharituṃ atthato apanetuṃ na sakkhissati. Dve koṭiyo mocento hi taṃ bahi nīharati nāma. Niggilitunti pucchāya dosaṃ datvā hāretuṃ asakkonto pavesetuṃ na sakkhissati. Tattha dosaṃ datvā hārento hi gilitvā viya adassanaṃ gamento paveseti nāma. Kiṃladdhikoti kiṃddiṭṭhiko. Vadanti etenāti vādo, diṭṭhi. Ko vādo etassāti kiṃvādī. Kimakkhāyīti kimabhidhāyī, kīdisī dhammakathā. Tenāha ‘‘kiṃ nāma…pe… pucchatī’’ti. Sesamettha uttānameva.

36. Catutthe dakkhiṇaṃ arahantīti dakkhiṇeyyā. Āhunaṃ vuccati dānaṃ, taṃ arahantīti āhuneyyā.

37. Pañcame kathamayaṃ migāramātā nāma jātāti āha ‘‘sā hī’’tiādi. Sabbajeṭṭhakassa puttassāti attano puttesu sabbapaṭhamaṃ jātassa puttassa. Ayyakaseṭṭhinova samānanāmakattāti migāraseṭṭhinā eva sadisanāmakattā. Tassā kira sabbajeṭṭhassa puttassa nāmaggahaṇadivase ayyakassa migāraseṭṭhisseva nāmaṃ akaṃsu. Anibaddhavāso hutvāti ekasmiṃyeva vihāre nibaddhavāso ahutvā. Dhuvaparibhogānīti niyataparibhogāni. Nanu bhagavā kadāci cārikampi pakkamati, kathaṃ tāni senāsanāni dhuvaparibhogena paribhuñjīti āha ‘‘utuvassaṃ cārikaṃ caritvāpī’’tiādi. Tattha utuvassanti hemantagimhe sandhāya vadati. Maggaṃ ṭhapetvāti therassa āgamanamaggaṃ ṭhapetvā. Uṇhavalāhakāti uṇhautuno paccayabhūtameghamālāsamuṭṭhāpakā devaputtā. Tesaṃ kira tathācittuppādasamakālameva yathicchitaṃ ṭhānaṃ uṇhaṃ pharamānā, valāhakamālā nātibahalā ito cito nabhaṃ chādentī vidhāvati. Esa nayo sītavalāhakavassavalāhakāsu. Abbhavalāhakā pana devatā sītuṇhavassehi vinā kevalaṃ abbhapaṭalasseva samuṭṭhāpakā veditabbā. Kevalaṃ vā vātasseva, teneva devatā vātavalāhakā.

Ettha ca yaṃ vassāne ca sisire ca abbhaṃ uppajjati, taṃ utusamuṭṭhānaṃ pākatikameva. Yaṃ pana abbhamhiyeva atiabbhaṃ sattāhampi candasūriye chādetvā ekandhakāraṃ karoti, yañca cittavesākhamāsesu abbhaṃ, taṃ devatānubhāvena uppannaṃ abbhanti veditabbaṃ. Yo ca tasmiṃ tasmiṃ utumhi uttaradakkhiṇādipakativāto hoti, ayaṃ utusamuṭṭhāno. Vātepi vanarukkhakkhandhādippadālano ativāto nāma atthi. Ayañceva, yo ca aññopi akālavāto, ayañca devatānubhāvena nibbatto. Yaṃ gimhāne uṇhaṃ, taṃ utusamuṭṭhānikaṃ pākatimeva. Yaṃ pana uṇhepi atiuṇhaṃ sītakāle ca uppannaṃ uṇhaṃ, taṃ devatānubhāvena nibbattaṃ. Yaṃ vassāne ca hemante ca sītaṃ hoti, taṃ utusamuṭṭhānameva. Yaṃ pana sītepi atisītaṃ, gimhe ca uppannaṃ sītaṃ, taṃ devatānubhāvena nibbattaṃ. Yaṃ vassike cattāro māse vassaṃ, taṃ utusamuṭṭhānameva, yaṃ pana vasseyeva ativassaṃ, yañca cittavesākhamāsesu vassaṃ, taṃ devatānubhāvena nibbattaṃ.

Tatridaṃ vatthu – eko kira vassavalāhakadevaputto tagarakūṭavāsikhīṇāsavattherassa santikaṃ gantvā vanditvā aṭṭhāsi. Thero – ‘‘kosi tva’’nti pucchi. Ahaṃ, bhante, vassavalāhako devaputtoti. Tumhākaṃ kira cittena devo vassatīti? Āma, bhanteti. Passitukāmā mayanti. Temissatha, bhanteti. Meghasīsaṃ vā gajjitaṃ vā na paññāyati, kathaṃ temissāmāti? Bhante, amhākaṃ cittena devo vassati, tumhe paṇṇasālaṃ pavisathāti. Sādhu devaputtāti pāde dhovitvā paṇṇasālaṃ pāvisi. Devaputto tasmiṃ pavisanteyeva ekaṃ gītaṃ gāyitvā hatthaṃ ukkhipi, samantā tiyojanaṭṭhānaṃ ekameghaṃ ahosi. Thero aḍḍhatinto paṇṇasālaṃ paviṭṭhoti.

Kāmaṃ heṭṭhā vuttāpi devatā cātumahārājikāva, tā pana tena tena visesena vatvā idāni tadaññe paṭhamabhūmike kāmāvacaradeve sāmaññato gaṇhanto ‘‘cātumahārājikā’’ti āha. Dhataraṭṭhavirūḷhakavirūpakkhakuverasaṅkhātā cattāro mahārājāno etesanti cātumahārājikā, te sinerussa pabbatassa vemajjhe honti. Tesu pabbataṭṭhakāpi atthi ākāsaṭṭhakāpi. Tesaṃ paramparā cakkavāḷapabbataṃ pattā. Khiḍḍāpadosikā manopadosikā candimā devaputto sūriyo devaputtoti ete sabbepi cātumahārājikadevalokaṭṭhā eva.

Tāvatiṃsāti tāvatiṃsānaṃ devānaṃ nāmaṃ, tepi atthi pabbataṭṭhakā, atthi ākāsaṭṭhakā, tesaṃ paramparā cakkavāḷapabbataṃ pattā. Tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Tattha maghena māṇavena saddhiṃ macalagāme kālaṃ katvā tettiṃsa sahapuññakārino ettha nibbattāti taṃ sahacāritaṃ ṭhānaṃ tettiṃsaṃ, tadeva tāvatiṃsaṃ, taṃ nivāso etesanti tāvatiṃsāti vadanti. Yasmā pana sesacakkavāḷesupi chakāmāvacaradevalokā atthi. Vuttampi cetaṃ ‘‘sahassaṃ cātumahārājikānaṃ sahassaṃ tāvatiṃsāna’’nti (a. ni. 3.81). Tasmā nāmapaṇṇattiyevesā tassa devalokassāti veditabbā. Dukkhato yātā apayātāti yāmā. Attano sirisampattiyā tusaṃ itā gatāti tusitā. Nimmāne rati etesanti nimmānaratino. Vasavattī devatāti paranimmitavasavattino devā. Paranimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattino.

Brūhito parivuddho tehi tehi jhānādīhi visiṭṭhehi guṇehīti brahmā. Vaṇṇavantatāya ceva dīghāyukatāya ca brahmapārisajjādīhi mahanto brahmāti mahābrahmā. Tassa parisāyaṃ bhavā paricārikāti brahmapārisajjā. Tasseva purohitaṭṭhāne ṭhitāti brahmapurohitā. Ābhassarehi parittā ābhā etesanti parittābhā. Appamāṇā ābhā etesanti appamāṇābhā. Dīpikāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati vissaratīti ābhassarā, yathāvuttappabhāya ābhāsanasīlā vā ābhassarā. Subhāti sobhanā pabhā. Subhāti hi ekagghanā niccalā sarīrābhā vuccati, sā parittā subhā etesanti parittasubhā. Appamāṇā subhā etesanti appamāṇasubhā. Subhena okiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanā suvaṇṇamañjūsāya ṭhapitasampajjalitakañcanapiṇḍasassirikāti subhakiṇṇā. Tattha sobhanāya pabhāya kiṇṇā subhākiṇṇāti vattabbe bhā-saddassa rassattaṃ antima ṇa-kārassa ha-kārañca katvā ‘‘subhakiṇhā’’ti vuttaṃ. Vipulaphalā vehapphalā. Vipulaphalāti ca vipulasantasukhavaṇṇādiphalā. Appakena kālena attano ṭhānaṃ na vijahantīti avihā. Kenaci na tapanīyāti atappā. Akicchena sukhena passitabbā manuññarūpatāyāti sudassā. Suparisuddhadassanatāya sammā passanti sīlenāti sudassī. Ukkaṭṭhasampattīhi yogato natthi etesaṃ kaniṭṭhā sampattīti akaniṭṭhā.

Kāyasakkhīhīti nāmakāyena desanāya sampaṭicchanavasena sakkhibhūtehi. Halāhalanti kolāhalaṃ. Mahaggatacittenāti catutthajjhānapādakena abhiññācittena.

Nanu ca ‘‘ajjhattanti kāmabhavo, bahiddhāti rūpārūpabhavo’’ti ca ayuttametaṃ? Yasmiñhi bhave sattā bahutaraṃ kālaṃ vasanti, so nesaṃ ajjhattaṃ. Yasmiñca appataraṃ kālaṃ vasanti, so nesaṃ bahiddhāti vattuṃ yuttaṃ. Rūpārūpabhave ca sattā cirataraṃ vasanti, appataraṃ kāmabhave, tasmā ‘‘ajjhattanti kāmabhavo, bahiddhāti rūpārūpabhavo’’ti kasmā vuttanti āha ‘‘kiñcāpī’’tiādi. Catutthameva koṭṭhāsanti vivaṭṭaṭṭhāyisaṅkhātaṃ catutthaṃ asaṅkhyeyyakappaṃ. Itaresūti saṃvaṭṭasaṃvaṭṭaṭṭhāyivivaṭṭasaṅkhātesu tīsu asaṅkhyeyyakappesu. Ālayoti saṅgo. Patthanāti ‘‘kathaṃ nāma tatrūpapannā bhavissāmā’’ti abhipatthanā. Abhilāsoti tatrūpapajjitukāmatā. Tasmātiādinā yathāvuttamatthaṃ nigameti.

Etthāyaṃ adhippāyo – kassacipi kilesassa avikkhambhitattā kenacipi pakārena vikkhambhanamattenapi avimutto kāmabhavo ajjhattaggahaṇassa attānaṃ adhikicca uddissa pavattaggāhassa visesapaccayoti ajjhattaṃ nāma. Tattha bandhanaṃ ajjhattasaṃyojanaṃ, tena saṃyutto ajjhattasaṃyojano. Tabbipariyāyato bahiddhāsaṃyojanoti.

Chandarāgavaseneva ajjhattasaṃyojanaṃ bahiddhāsaṃyojanañca puggalaṃ dassetvā idāni orambhāgiyauddhambhāgiyasaṃyojanavasenapi dassetuṃ ‘‘orambhāgiyāni vā’’tiādimāha. Oraṃ vuccati kāmadhātu, paṭisandhiyā paccayabhāvena taṃ oraṃ bhajantīti orambhāgiyāni. Tattha ca kammunā vipākaṃ sattena ca dukkhaṃ saṃyojentīti saṃyojanāni, sakkāyadiṭṭhivicikicchāsīlabbataparāmāsakāmarāgapaṭighā. Uddhaṃ vuccati rūpārūpadhātu, vuttanayenetaṃ uddhaṃ bhajantīti uddhambhāgiyāni, saṃyojanāni. Rūparāgārūparāgamānuddhaccāvijjā. Atha vā orambhāgo vuccati kāmadhātu rūpārūpabhavato heṭṭhābhūtattā, tatrūpapattiyā paccayabhāvato orambhāgassa hitānīti orambhāgiyāni yathā ‘‘vacchāyogo duhako’’ti. Uddhambhāgo nāma mahaggatabhāvo, tassa hitāni uddhambhāgiyāni. Pādesu baddhapāsāṇo viya pañcorambhāgiyasaṃyojanāni heṭṭhā ākaḍḍhamānākārāni honti. Hatthehi gahitarukkhasākhā viya pañcuddhambhāgiyasaṃyojanāni upari ākaḍḍhamānākārāni. Yesañhi sakkāyadiṭṭhiādīni appahīnāni, te bhavaggepi nibbatte etāni ākaḍḍhitvā kāmabhaveyeva pātenti, tasmā etāni pañca gacchantaṃ vārenti, gataṃ puna ānenti. Rūparāgādīni pañca gacchantaṃ na vārenti, āgantuṃ pana na denti.

Asamucchinnesu orambhāgiyasaṃyojanesu laddhapaccayesu uddhambhāgiyāni saṃyojanāni agaṇanūpagāni hontīti labbhamānānampi puthujjanānaṃ vasena avibhajitvā ariyānaṃ yogavasena vibhajitukāmo ‘‘ubhayampi ceta’’ntiādimāha. Tattha vaṭṭanissitamahājanassāti puthujjane sandhāya vadati. Dvedhā paricchinnoti kāmasugatirūpārūpabhavavasena dvīhi pakārehi paricchinno.

Vacchakasālopamaṃ uttānatthameva. Opammasaṃsandane pana kassaci kilesassa avikkhambhitattā, kathañcipi avimutto kāmabhavo ajjhattaggahaṇassa visesapaccayattā, imesaṃ sattānaṃ abbhantaraṭṭhena anto nāma. Rūpārūpabhavo tabbipariyāyato bahi nāma. Tathā hi yassa orambhāgiyāni saṃyojanāni appahīnāni, so ajjhattasaṃyojano vutto. Yassa tāni pahīnāni, so bahiddhāsaṃyojano. Tasmā anto asamucchinnabandhanatāya bahi ca pavattamānabhavaṅgasantānatāya antobaddho bahisayito nāma. Nirantarappavattabhavaṅgasantānavasena hi sayitavohāro. Kāmaṃ nesaṃ bahibandhanampi asamucchinnaṃ, antobandhanassa pana mūlatāya evaṃ vuttaṃ. Tenāha ‘‘saṃyojanaṃ pana tesaṃ kāmāvacarūpanibaddhamevā’’ti. Iminā nayena sesattayepi attho veditabbo.

Ettāvatā ca kirāti kira-saddo arucisaṃsūcanattho. Tenettha ācariyavādassa attano aruccanabhāvaṃ dīpeti. ‘‘Sīlavā’’ti anāmaṭṭhavisesasāmaññato sīlasaṅkhepena gahitaṃ, tañca catubbidhanti ācariyatthero ‘‘catupārisuddhisīlaṃ uddisitvā’’ti āha. Tatthāti catupārisuddhisīlesu. Jeṭṭhakasīlanti padhānasīlaṃ. Ubhayatthāti uddesaniddesesu, niddese viya uddesepi pātimokkhasaṃvarova therena vutto ‘‘sīlavā’’ti vuttattāti adhippāyo. Sīlaggahaṇañhi pāḷiyaṃ pātimokkhasaṃvaravaseneva āgataṃ. Tenāha ‘‘pātimokkhasaṃvaroyevā’’tiādi. Tattha avadhāraṇena itaresaṃ tiṇṇaṃ ekadesena pātimokkhantogadhabhāvaṃ dīpeti. Tathā hi anolokiyolokane ājīvahetu ca sikkhāpadavītikkame gilānapaccayassa apaccavekkhitaparibhoge ca āpatti vihitāti. Tīṇīti indriyasaṃvarasīlādīni. Sīlanti vuttaṭṭhānaṃ nāma atthīti sīlapariyāyena tesaṃ katthaci sutte gahitaṭṭhānaṃ nāma kiṃ atthi yathā ‘‘pātimokkhasaṃvaro’’ti? Ācariyassa sammukhatāya appaṭikkhipanto upacārena pucchanto viya vadati. Tenāha ‘‘ananujānanto’’ti. Chadvārarakkhāmattakamevāti tassa sallahukabhāvamāha cittādhiṭṭhānabhāvamattena paṭipākatikabhāvāpattito. Itaradvayepi eseva nayo. Paccayuppattimattakanti phalena hetuṃ dasseti. Uppādanahetukā hi paccayānaṃ uppatti. Idamatthanti idaṃ payojanaṃ imassa paccayassa paribhuñjaneti adhippāyo. Nippariyāyenāti iminā indriyasaṃvarādīni tīṇi padhānassa sīlassa paripālanavasena pavattiyā pariyāyasīlāni nāmāti dasseti. Idāni pātimokkhasaṃvarasseva padhānabhāvaṃ byatirekato anvayato ca upamāya vibhāvetuṃ ‘‘yassā’’tiādimāha. Tattha so pātimokkhasaṃvaro. Sesāni indriyasaṃvarādīni.

Pātimokkhasaṃvarasaṃvutoti yo hi naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhanti laddhanāmena sikkhāpadasīlena pihitakāyavacīdvāro. So pana yasmā evaṃbhūto tena samannāgato nāma hoti, tasmā vuttaṃ ‘‘pātīmokkhasaṃvarena samannāgato’’ti.

Aparo nayo – kilesānaṃ balavabhāvato, pāpakiriyāya ca sukarabhāvato, puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato gamanato gamanasīloti pātī, maraṇavasena tamhi tamhi sattanikāye attabhāvassa pātanasīlo vā pātī, sattasantāno, cittameva vā. Taṃ pātiṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto vimuttoti vuccati. Vuttañhi ‘‘cittavodānā visujjhantī’’ti, ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (mahāva. 28) ca.

Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pāti, ‘‘avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.124) hi vuttaṃ, tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho. ‘‘Kaṇṭhekāḷo’’tiādīnaṃ viyassa samāsasiddhi veditabbā.

Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttañhi –

‘‘Cittena nīyate loko, cittena parikassatī’’ti; (Saṃ. ni. 1.62);

Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhādisaṃkileso. Vuttañhi –

‘‘Taṇhā janehi purisaṃ, (saṃ. ni. 1.56-57) taṇhādutiyo puriso’’ti (itivu. 15, 105; a. ni. 4.9) ca ādi;

Tato pātito mokkhoti pātimokkho.

Atha vā patati etthāti pāti, cha ajjhattikabāhirāni āyatanāni. Vuttañhi –

‘‘Chasu loko samuppanno, chasu kubbati santhava’’nti (saṃ. ni. 1.70; su. ni. 171);

Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkho.

Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho.

Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā ‘‘patī’’ti vuccati, muccati etenāti mokkho, patino mokkho patimokkho tena paññattattāti, patimokkho eva pātimokkho. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttaṭṭhena mokkho cāti patimokkho, patimokkho eva pātimokkho. Tathā hi vuttaṃ ‘‘pātimokkhanti ādimetaṃ mukhametaṃ pamukhameta’’nti (mahāva. 135) vitthāro.

Atha vā pa-iti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkho. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena, samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkho. Pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho. Patimokkho eva pātimokkho. Mokkho vā nibbānaṃ, tassa mokkhassa patibimbabhūtoti patimokkho. Sīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo viya yathārahaṃ kilesanibbāpanato patimokkhaṃ, patimokkhaṃyeva pātimokkhaṃ.

Atha vā mokkhaṃ pati vattati, mokkhābhimukhanti vā patimokkhaṃ, patimokkhameva pātimokkhanti evamettha pātimokkhasaddassa attho veditabbo.

Ācāragocarasampannoti kāyikavācasikaavītikkamasaṅkhātena ācārena, navesiyādigocaratādisaṅkhātena gocarena sampanno, sampannaācāragocaroti attho. Appamattakesūti parittakesu anāpattigamanīyesu. ‘‘Dukkaṭadubbhāsitamattesū’’ti apare. Vajjesūti gārayhesu. Te pana ekantato akusalasabhāvā hontīti āha ‘‘akusaladhammesū’’ti. Bhayadassīti bhayato dassanasīlo, paramāṇumattampi vajjaṃ sineruppamāṇaṃ viya katvā bhāyanasīlo. Sammā ādiyitvāti sammadeva sakkaccaṃ sabbasova ādiyitvā. Sikkhāpadesūti niddhāraṇe bhummanti samudāyato avayavaniddhāraṇaṃ dassento ‘‘sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhatī’’ti atthamāha, sikkhāpadameva hi samādātabbaṃ sikkhitabbañcāti adhippāyo. Yaṃ kiñci sikkhāpadesūti sikkhākoṭṭhāsesu mūlapaññattianupaññattisabbatthapaññattipadesapaññattiādibhedaṃ yaṃ kiñci sikkhitabbaṃ. Yaṃ paṭipajjitabbaṃ pūretabbaṃ sīlaṃ, taṃ pana dvāravasena duvidhamevāti āha ‘‘kāyikaṃ vā vācasikaṃ vā’’ti. Imasmiṃ atthavikappe sikkhāpadesūti ādhāre bhummaṃ sikkhābhāgesu kassaci visuṃ aggahaṇato. Tenāha ‘‘taṃ sabba’’nti.

Aññataraṃ devaghaṭanti aññataraṃ devanikāyaṃ. Āgāmī hotīti paṭisandhivasena āgamanasīlo hoti. Āgantāti etthāpi eseva nayo. Iminā aṅgenāti iminā kāraṇena.

Sukkhavipassako yebhuyyena catudhātuvavatthānamukhena kammaṭṭhānābhinivesī hotīti āha ‘‘sukkhavipassakassa dhātukammaṭṭhānikabhikkhuno’’ti. Vuttamevatthaṃ sampiṇḍetvā nigamento ‘‘paṭhamena aṅgenā’’tiādimāha.

Cittassa sukhumabhāvo idha sukhamattabhāvamāpannena daṭṭhabboti āha ‘‘sabbāpi hi tā’’tiādi. Tantivasenāti kevalaṃ tantiṭṭhapanavasena, na pana therassa kassaci maggassa vā phalassa vā uppādanatthāya, nāpi sammāpaṭipattiyaṃ yojanatthāyāti adhippāyo.

38. Chaṭṭhe mahākaccānoti gihikāle ujjenirañño purohitaputto abhirūpo dassanīyo pāsādiko suvaṇṇavaṇṇo ca. Varaṇā nāma rukkho, tassa avidūre bhavattā nagarampi varaṇasaddena vuccatīti āha ‘‘varaṇā nāma ekaṃ nagara’’nti. Dvandapadassa paccekaṃ abhisambandho hotīti hetusaddaṃ paccekaṃ yojetvā dassento ‘‘kāmarāgābhinivesahetū’’tiādimāha. Hetusaddena sambandhe sati yo attho sambhavati, taṃ dassetuṃ ‘‘idaṃ vuttaṃ hotī’’tiādimāha. Tattha kāmarāgena abhiniviṭṭhattāti etena kāmarāgābhinivesahetūti imassa atthaṃ dīpeti, tathā vinibaddhattātiādīhi kāmarāgavinibaddhahetūtiādīnaṃ. Tato mukhoti tadabhimukho. Mānanti āḷhakādimānabhaṇḍaṃ. Sesamettha uttānameva.

39. Sattame madhurāyanti uttaramadhurāyaṃ. Gundāvaneti kaṇhagundāvane, kāḷapippalivaneti attho. Jarājiṇṇeti jarāya jiṇṇe, na byādhiādīnaṃ vasena jiṇṇasadise nāpi akālikena jarāya abhibhūte. Vayovuddheti jiṇṇattā eva cassa vayovuddhippattiyā vuddhena sīlādivuddhiyā. Jātimahallaketi jātiyā mahantatāya cirarattatāya mahallake, na bhogaparivārādīhīti attho. Addhagateti ettha addha-saddo dīghakālavācīti āha ‘‘dīghakāladdhānaṃ atikkante’’ti. Vayoti purimapadalopenāyaṃ niddesoti āha ‘‘pacchimavaya’’nti, vassasatassa tatiyakoṭṭhāsasaṅkhātaṃ pacchimavayaṃ anuppatteti attho.

Bhavati ettha phalaṃ tadāyattavuttitāyāti bhūmi, kāraṇanti āha ‘‘yena kāraṇenā’’tiādi. Paripakkoti pariṇato, vuddhibhāvaṃ pattoti attho. Moghajiṇṇoti anto thirakaraṇānaṃ dhammānaṃ abhāvena tucchajiṇṇo nāma. Bāladārakopi daharoti vuccatīti tato visesanatthaṃ ‘‘yuvā’’ti vuttaṃ. Atikkantapaṭhamavayā eva sattā sabhāvena palitasirā hontīti paṭhamavaye ṭhitabhāvaṃ dassetuṃ ‘‘susukāḷakeso’’ti vuttaṃ. Bhadrenāti laddhakena. Ekacco hi daharopi samāno kāṇo vā hoti kuṇiādīnaṃ vā aññataro, so na bhadrena yobbanena samannāgato nāma hoti. Yo pana abhirūpo hoti dassanīyo pāsādiko sabbasampattisampanno yaṃ yadeva alaṅkāraparihāraṃ icchati, tena tena alaṅkato devaputto viya carati, ayaṃ bhadrena yobbanena samannāgato nāma hoti. Tenevāha ‘‘yena yobbanena samannāgato’’tiādi.

Yamhi saccañca dhammo cāti yamhi puggale soḷasahākārehi paṭividdhattā catubbidhaṃ saccaṃ, ñāṇena sacchikatattā navavidhalokuttaradhammo ca atthi. Ahiṃsāti desanāmattametaṃ, yamhi pana catubbidhāpi appamaññābhāvanā atthīti attho. Saṃyamo damoti sīlañceva indriyasaṃvaro ca. Vantamaloti maggañāṇena nīhaṭamalo. Dhīroti dhitisampanno. Theroti so imehi thirabhāvakāraṇehi samannāgatattā theroti pavuccatīti attho.

40. Aṭṭhame ‘‘corā balavanto hontī’’ti padaṃ uddharitvā yehi kāraṇehi te balavanto honti, tesaṃ sabbhāvaṃ dassento ‘‘pakkhasampannā’’tiādimāha. Tattha nivāsaṭṭhānasampannatā giriduggādisabbhāvato. Atiyātunti anto yātuṃ, gantuṃ pavisitunti attho. Taṃ pana antopavisanaṃ kenaci kāraṇena bahigatassa hotīti āha ‘‘bahiddhā janapadacārikaṃ caritvā’’tiādi. Niyyātunti bahi nikkhamituṃ. Tañca bahinikkhamanaṃ bahiddhākaraṇīye sati sambhavatīti āha ‘‘corā janapadaṃ vilumpantī’’tiādi. Anusaññātunti anusañcarituṃ. Sesamettha uttānameva.

41. Navame micchāpaṭipattādhikaraṇahetūti ettha adhi-saddo anatthakoti āha ‘‘micchāpaṭipattiyā karaṇahetū’’ti. Na ārādhakoti na sampādako na paripūrako. Ñāyati paṭivijjhanavasena nibbānaṃ gacchatīti ñāyo, so eva taṃsamaṅginaṃ vaṭṭadukkhapātato dhāraṇaṭṭhena dhammoti ñāyo dhammo, ariyamaggo. So panettha saha vipassanāya adhippetoti āha ‘‘sahavipassanakaṃ magga’’nti. Ārādhanaṃ nāma saṃsiddhi, sā pana yasmā sampādanena paripūraṇena icchitā, tasmā vuttaṃ ‘‘sampādetuṃ pūretu’’nti.

42. Dasame duggahitehīti atthato byañjanato ca duṭṭhu gahitehi, ūnādhikaviparītapadapaccābhaṭṭhādivasena vilometvā gahitehīti attho. Uppaṭipāṭiyā gahitehīti idaṃ pana nidassanamattaṃ duggahassa ūnādhikādivasenapi sambhavato. Tenevāha ‘‘attano duggahitasuttantānaṃyeva atthañca pāḷiñca uttaritaraṃ katvā dassentī’’ti.

Samacittavaggavaṇṇanā niṭṭhitā.

5. Parisavaggavaṇṇanā

43. Pañcamassa paṭhame uddhaccena samannāgatāti akappiye kappiyasaññitāya, kappiye akappiyasaññitāya, avajje vajjasaññitāya, vajje avajjasaññitāya uddhaccappakatikā. Ye hi vinaye apakataññuno saṃkilesavodāniyesu dhammesu na kusalā sakiñcanakārino vippaṭisārabahulā, tesaṃ anuppannañca uddhaccaṃ uppajjati, uppannañca bhiyyobhāvaṃ vepullaṃ āpajjati. Sārābhāvena tucchattā naḷo viyāti naḷo, mānoti āha ‘‘unnaḷāti uggatanaḷā’’ti. Tenāha ‘‘uṭṭhitatucchamānā’’ti. Māno hi seyyassa seyyoti sadisoti ca pavattiyā visesato tuccho. Cāpallenāti capalabhāvena, taṇhāloluppenāti attho. Mukhakharāti mukhena pharusā, pharusavādinoti attho.

Vikiṇṇavācāti vissaṭavacanā samphappalāpitāya apariyantavacanā. Tenāha ‘‘asaṃyatavacanā’’tiādi. Vissaṭṭhasatinoti sativirahitā. Paccayavekallena vijjamānāyapi satiyā satikiccaṃ kātuṃ asamatthatāya evaṃ vuttā. Na sampajānantīti asampajānā, taṃyoganivattiyaṃ cāyaṃ akāro ‘‘ahetukā dhammā (dha. sa. dukamātikā 2), abhikkhuko āvāso’’tiādīsu (cūḷava. 76) viyāti āha ‘‘nippaññā’’ti, paññārahitāti attho. Pāḷiyaṃ vibbhantacittāti ubbhantacittā. Samādhivirahena laddhokāsena uddhaccena tesaṃ samādhivirahānaṃ cittaṃ nānārammaṇesu paribbhamati vanamakkaṭo viya vanasākhāsu. Pākatindriyāti saṃvarābhāvena gihikāle viya vivaṭaindriyā. Tenāha ‘‘pakatiyā ṭhitehī’’tiādi. Vivaṭehīti asaṃvutehi.

44. Dutiye bhaṇḍanaṃ vuccati kalahassa pubbabhāgoti kalahassa hetubhūtā paribhāsā taṃsadisī ca aniṭṭhakiriyā bhaṇḍanaṃ nāma. Kalahajātāti hatthaparāmāsādivasena matthakappatto kalaho jāto etesanti kalahajātāti evamettha attho daṭṭhabbo. Viruddhavādanti ‘‘ayaṃ dhammo, nāyaṃ dhammo’’tiādinā viruddhavādabhūtaṃ vivādaṃ. Mukhasannissitatāya vācā idha ‘‘mukha’’nti adhippetāti āha ‘‘dubbhāsitā vācā mukhasattiyoti vuccantī’’ti. Catubbidhampi saṅghakammaṃ sīmāparicchinnehi pakatattehi bhikkhūhi ekato kattabbattā ekakammaṃ nāma. Pañcavidhopi pātimokkhuddeso ekato uddisitabbattā ekuddeso nāma. Paññattaṃ pana sikkhāpadaṃ sabbehipi lajjīpuggalehi samaṃ sikkhitabbabhāvato samasikkhatā nāma. Pāḷiyaṃ khīrodakībhūtāti yathā khīrañca udakañca aññamaññaṃ saṃsandati, visuṃ na hoti, ekattaṃ viya upeti. Satipi hi ubhayesaṃ kalāpānaṃ paramatthato bhede pacurajanehi pana duviññeyyanānattaṃ khīrodakaṃ samoditaṃ accantameva saṃsaṭṭhaṃ viya hutvā tiṭṭhati, evaṃ sāmaggivasena ekattūpagatacittuppādā viyāti khīrodakībhūtāti evamettha attho daṭṭhabbo. Mettācakkhūhīti mettācittaṃ paccupaṭṭhapetvā olokanacakkhūhi. Tāni hi piyabhāvadīpanato ‘‘piyacakkhūnī’’ti vuccanti.

45. Tatiye aggavatīti ettha agga-saddo uttamapariyāyo, tena visiṭṭhassa puggalassa, visiṭṭhāya vā paṭipattiyā gahaṇaṃ idhādhippetanti āha ‘‘aggavatīti uttamapuggalavatī’’tiādi. Avigatataṇhatāya taṃ taṃ parikkhārajātaṃ bahuṃ lanti ādiyantīti bahulā, bahulā eva bāhulikā yathā ‘‘venayiko’’ti (a. ni. 8.11; pārā. 8; ma. ni. 1.246). Te pana yasmā paccayabahubhāvāya yuttappayuttā nāma honti, tasmā āha ‘‘cīvarādibāhullāya paṭipannā’’ti. Sikkhāya ādaragāravābhāvato sithilaṃ adaḷhaṃ gaṇhantīti sāthalikāti vuttaṃ. Sithilanti ca bhāvanapuṃsakaniddeso, sithilasaddena vā samānatthassa sāthalasaddassa vasena sāthalikāti padasiddhi veditabbā. Avagamanaṭṭhenāti adhogamanaṭṭhena, orambhāgiyabhāvenāti attho. Upadhiviveketi sabbūpadhipaṭinissaggatāya upadhivivitte. Oropitadhurāti ujjhitussāhā. Duvidhampi vīriyanti kāyikaṃ cetasikañca vīriyaṃ.

46. Catutthe idaṃ dukkhanti dukkhassa ariyasaccassa paccakkhato aggahitabhāvadassanatthaṃ vuttaṃ. Ettakameva dukkhanti tassa paricchijja aggahitabhāvadassanatthaṃ. Ito uddhaṃ dukkhaṃ natthīti anavasesetvā aggahitabhāvadassanatthaṃ. Yathāsabhāvato nappajānantīti sarasalakkhaṇappaṭivedhena asammohato nappaṭivijjhanti. Asammohapaṭivedho ca yathā tasmiṃ ñāṇe pavatte paccā dukkhassa rūpādiparicchede sammoho na hoti, tathā pavatti. Accantakkhayoti accantakkhayanimittaṃ nibbānaṃ. Asamuppattīti etthāpi eseva nayo. Yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma tadubhayampi nirujjhati, taṃ tesaṃ asamuppatti nibbānaṃ dukkhanirodhoti vuccati.

47. Pañcame visesanassa paranipātena ‘‘parisākasaṭo’’ti vuttanti āha ‘‘kasaṭaparisā’’tiādi. ‘‘Kasaṭaparisā’’ti hi vattabbe ‘‘parisākasaṭo’’ti vuttaṃ. Parisāmaṇḍoti etthāpi eseva nayo. Sesamettha uttānameva.

48. Chaṭṭhe gambhīrāti agādhā dukkhogāḷhā. Pāḷivasenāti iminā yo dhammapaṭisambhidāya visayo gambhīrabhāvo, tamāha. Dhammappaṭivedhassa hi dukkarabhāvato dhammassa pāḷiyā dukkhogāḷhatāya gambhīrabhāvo. ‘‘Pāḷivasena gambhīrā’’ti vatvā ‘‘sallasuttasadisā’’ti vuttaṃ tassa ‘‘animittamanaññāta’’ntiādinā (su. ni. 579) pāḷivasena gambhīratāya labbhanato. Tathā hi tattha tā gāthā duviññeyyarūpā tiṭṭhanti. Duviññeyyañhi ñāṇena dukkhogāḷhanti katvā ‘‘gambhīra’’nti vuccati. Pubbāparampettha kāsañci gāthānaṃ duviññeyyatāya dukkhogāḷhameva, tasmā taṃ ‘‘pāḷivasena gambhīrā’’ti vuttaṃ. Imināva nayena ‘‘atthavasena gambhīrā’’ti etthāpi attho veditabbo. Mahāvedallasuttassa (ma. ni. 1.449 ādayo) atthavasena gambhīratā suviññeyyāva. Lokaṃ uttaratīti lokuttaro, navavidho appamāṇadhammo. So atthabhūto etesaṃ atthīti lokuttarā. Tenāha ‘‘lokuttaraatthadīpakā’’ti.

Sattasuññaṃ dhammamattamevāti sattena attanā suññaṃ kevalaṃ dhammamattameva. Uggahetabbaṃ pariyāpuṇitabbanti liṅgavacanavipallāsena vuttanti āha ‘‘uggahetabbe ca pariyāpuṇitabbe cā’’ti. Kavino kammaṃ kavitā. Yaṃ panassa kammaṃ, taṃ tena katanti vuccatīti āha ‘‘kavitāti kavīhi katā’’ti. Itaranti kāveyyāti padaṃ, kābyanti vuttaṃ hoti. Kābyanti ca kavinā vuttanti attho. Tenāha ‘‘tasseva vevacana’’nti. Vicitraakkharāti vicittākārakkharā viññāpanīyā. Sāsanato bahibhūtāti na sāsanāvacarā. Tesaṃ sāvakehīti buddhānaṃ sāvakāti apaññātānaṃ yesaṃ kesañci sāvakehi. Na ceva aññamaññaṃ paṭipucchantīti ye vācenti, ye ca suṇanti, te aññamaññaṃ atthādiṃ nappaṭipucchanti, kevalaṃ vācanasavanamatteneva parituṭṭhā honti. Cārikaṃ na vicarantīti asukasmiṃ ṭhāne atthādiṃ jānantā atthīti pucchanatthāya cārikaṃ na gacchanti tādisassa puggalassa abhāvato tassa ca pubbāparavirodhato. Kathaṃ ropetabbanti kena pakārena nikkhipitabbaṃ. Attho nāma sabhāvato anusandhito sambandhato pubbāparato ādipariyosānato ca ñāto sammāñāto hotīti āha ‘‘ko attho’’tiādi. Anuttānīkatanti akkharasannivesādinā anuttānīkataṃ. Kaṅkhāyāti saṃsayassa.

49. Sattame kilesehī āmasitabbato āmisaṃ, cattāro paccayā. Tadeva garu garukātabbaṃ etesaṃ, na dhammoti āmisagarū. Tenāha ‘‘lokuttaradhammaṃ lāmakato gahetvā ṭhitaparisā’’ti. Ubhato bhāgato vimuttoti ubhatobhāgavimutto. Dvīhi bhāgehi dve vāre vimutto. Paññāya vimuttoti samathasannissayena vinā aggamaggapaññāya vimutto. Tenāha ‘‘sukkhavipassakakhīṇāsavo’’ti. Kāyenāti nāmakāyena. Jhānaphassaṃ phusitvāti aṭṭhasamāpattisaññitaṃ jhānaphassaṃ adhigamavasena phusitvā. Pacchā nirodhaṃ nibbānaṃ yathā ālocitaṃ nāmakāyena sacchikarotīti kāyasakkhī. Na tu vimutto ekaccānaṃ āsavānaṃ aparikkhīṇattā. Diṭṭhantaṃ pattoti diṭṭhassa anto anantaro kālo diṭṭhanto, dassanasaṅkhātassa sotāpattimaggañāṇassa anantaraṃ pattoti attho. Paṭhamaphalato paṭṭhāya hi yāva aggamaggā diṭṭhippatto. Tenāha ‘‘ime dvepi chasu ṭhānesu labbhantī’’ti.

Saddahanto vimuttoti etena sabbathā avimuttassa saddhāmattena vimuttabhāvadassanena saddhāvimuttassa sekkhabhāvameva vibhāveti. Saddhāvimuttoti vā saddhāya avimuttoti attho. Chasu ṭhānesūti paṭhamaphalato paṭṭhāya chasu ṭhānesu. Dhammaṃ anussaratīti paṭhamamaggapaññāsaṅkhātaṃ dhammaṃ anussarati. Saddhaṃ anussaratīti etthāpi eseva nayo. Ubhopi hete sotāpattimaggaṭṭhāyeva. Imaṃ kasmā gaṇhantīti evaṃ ekantapāsaṃsesu ariyesu gayhamānesu imaṃ ekantaninditaṃ lāmakaṃ dussīlaṃ kasmā gaṇhanti. Sabbesu sabbatā sadisesu labbhamānopi viseso na paññāyati, visabhāge pana sati eva paññāyati paṭabhāvena viya cittapaṭassāti āha ‘‘ekaccesu panā’’tiādi. Ganthitāti avabaddhā. Mucchitāti mucchaṃ sammohaṃ āpannā. Chandarāgaapakaḍḍhanāyāti chandarāgassa apanayanatthaṃ. Nissaraṇapaññāyāti tato nissaraṇāvahāya paññāya virahitā.

Paññādhurenāti vipassanābhinivesena. Abhiniviṭṭhoti vipassanāmaggaṃ otiṇṇo. Tasmiṃ khaṇeti sotāpattimaggakkhaṇe. Dhammānusārī nāma paññāsaṅkhātena dhammena ariyamaggasotassa anussaraṇato. Kāyasakkhī nāma nāmakāyena sacchikātabbassa nibbānassa sacchikaraṇato. Vikkhambhanasamucchedānaṃ vasena dvikkhattuṃ. Arūpajjhānehi rūpakāyato, aggamaggena sesakāyatoti dvīhi bhāgehi nissakkavacanañcetaṃ. Diṭṭhantaṃ patto, diṭṭhattā vā pattoti diṭṭhippatto. Tattha diṭṭhantaṃ pattoti dassanasaṅkhātassa sotāpattimaggañāṇassa anantaraṃ pattoti attho. Diṭṭhattāti catusaccadassanasaṅkhātāya paññāya nirodhassa diṭṭhattā. Jhānaphassarahitāya sātisayāya paññāya eva vimuttoti paññāvimutto. Sesaṃ vuttanayattā suviññeyyameva.

50. Aṭṭhame na samāti visamā. Kāyakammādīnaṃ visamattā tato eva tattha pakkhalanaṃ sulabhanti āha ‘‘sapakkhalanaṭṭhenā’’ti. Nippakkhalanaṭṭhenāti pakkhalanābhāvena. Uddhammānīti dhammato apetāni. Ubbinayānīti etthāpi eseva nayo.

51. Navame adhammikāti adhamme niyuttā. Tenāha ‘‘niddhammā’’ti, dhammarahitāti attho.

52. Dasame gaṇhantīti pavattenti. Na ceva aññamaññaṃ saññāpentīti mūlato paṭṭhāya taṃ adhikaraṇaṃ yathā vūpasammati, evaṃ aññamaññaṃ itarītare na sammā jānāpenti. Saññāpanatthaṃ sannipāte sati tattha yuttapattakaraṇena saññattiyā bhavitabbaṃ, te pana saññāpanatthaṃ na sannipatanti. Na pekkhāpentīti taṃ adhikaraṇaṃ mūlato paṭṭhāya aññamaññaṃ na pekkhāpenti. Asaññattiyeva attanā gahitapakkhassa balaṃ etesanti asaññattibalā. Na tathā mantentīti sandiṭṭhiparāmāsiādhānaggāhiduppaṭinissaggibhāvena tathā na mantenti. Tenāha ‘‘thāmasā’’tiādi. Uttānatthoyeva kaṇhapakkhe vuttappaṭipakkhena gahetabbattā.

Parisavaggavaṇṇanā niṭṭhitā.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

(6) 1. Puggalavaggavaṇṇanā

53. Dutiyapaṇṇāsakassa paṭhame hitaggahaṇena mettā vuttā hoti, na karuṇā, anukampāgahaṇena pana karuṇāti cakkavattinā saddhiṃ gahitattā ‘‘lokānukampāyā’’ti na vuttaṃ. Nippariyāyato lokānukampā nāma sammāsambuddhādhīnāti. Dveti manussadevasampattivasena dve sampattiyo. Tā dve, nibbānasampatti cāti tisso.

54. Dutiye bahuso loke na ciṇṇā na pavattā manussāti āciṇṇamanussā. Kadācideva hi nesaṃ loke nibbatti abhūtapubbā bhūtāti abbhutamanussā.

55. Tatiye dasasu cakkavāḷasahassesu anutāpaṃ karoti tassa ekabuddhakhettabhāvato.

56. Catutthe thūpassa yuttāti dhātuyo pakkhipitvā thūpakaraṇassa yuttā.

57. Pañcame attano ānubhāvenāti sayambhuñāṇena. Buddhāti buddhavanto.

58. Chaṭṭhe pahīnattā na bhāyatīti attasinehābhāvato na bhāyati. Sakkāyadiṭṭhiggahaṇañcettha nidassanamattaṃ, attasinehassa paṭighassa tadekaṭṭhasammohassa ca vasena bhāyanaṃ hotīti tesampi pahīnattā na bhāyati, aññathā sotāpannādīnaṃ abhayena bhavitabbaṃ siyā. Sakkāyadiṭṭhiyā balavattāti ettha ahaṃkārasammohanatādīnampi balavattāti vattabbaṃ.

59. Sattame assājānīyoti likhanti, usabhājānīyoti pana pāṭhoti.

61. Navame tatthāti antarāpaṇe. Ekoti dvīsu kinnaresu eko. Ambilikāphalañca addasāti ānetvā sambandho. Ambilikāphalanti tintiṇīphalanti vadanti, caturambilanti apare. Dve attheti pāḷiyaṃ vutte dve atthe.

62. Dasame yathāāraddhe kicce vattamāne antarā eva paṭigamanaṃ paṭivānaṃ, natthi etassa paṭivānanti appaṭivāno. Tattha asaṃkocappatto. Tenāha ‘‘anukkaṇṭhito’’tiādi.

63. Ekādasame sannivāsanti sahavāsaṃ. Yathā asappurisā saha vasantā aññamaññaṃ agāravena anādariyaṃ karonti, tappaṭikkhepena sappurisānaṃ sagāravappaṭipattidassanaparamidaṃ suttaṃ daṭṭhabbaṃ.

64. Dvādasame dvīsupi pakkhesūti vivādāpannānaṃ bhikkhūnaṃ dvīsupi pakkhesu. Saṃsaramānāti pavattamānā. Diṭṭhipaḷāsoti diṭṭhisannissayo paḷāso yugaggāho. Āghātentoti āhananto bādhento. Anabhirādhanavasenāti yassa uppajjati, tassa tadaññesañca atthassa anabhirādhanavasena. Sabbampetanti vacīsaṃsāroti sabbampetaṃ. Attano citte parisāya ca citteti ānetvā sambandho.

Puggalavaggavaṇṇanā niṭṭhitā.

(7) 2. Sukhavaggavaṇṇanā

65. Dutiyassa paṭhame sabbakāmanipphattimūlakaṃ sukhanti anavasesaupabhogaparibhogavatthunipphattihetukaṃ kāmasukhaṃ. Pabbajjāmūlakaṃ sukhanti pabbajjāhetukaṃ pavivekasukhaṃ.

66. Dutiye kāmeti pañca kāmaguṇe, sabbepi vā tebhūmake dhamme. Vuttañhetaṃ ‘‘sabbepi tebhūmakā dhammā kamanīyaṭṭhena kāmā’’ti (mahāni. 1). Nekkhammaṃ vuccati pabbajjā gharabandhanato nikkhantattā. Nibbānameva vā –

‘‘Pabbajjā paṭhamaṃ jhānaṃ, nibbānañca vipassanā;

Sabbepi kusalā dhammā, nekkhammanti pavuccare’’ti. (itivu. aṭṭha. 109) –

Hi vuttaṃ.

67. Tatiye upadhī vuccanti pañcupādānakkhandhā, tannissitaṃ sukhaṃ upadhisukhaṃ. Tappaṭipakkhato nirupadhisukhaṃ lokuttarasukhaṃ.

68. Catutthe vaṭṭapariyāpannaṃ sukhaṃ vaṭṭasukhaṃ. Nibbānārammaṇaṃ sukhaṃ vivaṭṭasukhaṃ.

69. Pañcame saṃkilesanti saṃkiliṭṭhaṃ. Tenāha ‘‘vaṭṭagāmisukha’’nti. Vivaṭṭasukhanti maggaphalasahagataṃ sukhaṃ.

70. Chaṭṭhe ariyānameva sukhaṃ ariyasukhaṃ, ariyañca taṃ sukhañcātipi ariyasukhaṃ. Anariyānameva sukhaṃ anariyasukhaṃ. Anariyañca taṃ sukhañcātipi anariyasukhaṃ.

71. Sattame tanti cetasikasukhaṃ.

72. Aṭṭhame saha pītiyā vattatīti sappītikaṃ, pītisahagataṃ sukhaṃ. Sabhāvato virāgato ca natthi etassa pītīti nippītikaṃ sukhaṃ. Aṭṭhakathāyaṃ panettha jhānasukhameva uddhaṭaṃ, tathā ca ‘‘lokiyasappītikasukhato lokiyanippītikasukhaṃ agga’’nti vuttaṃ. Lokiyanippītikampi hi aggaṃ labbhatevāti bhūmantaraṃ bhinditvā aggabhāvo veditabbo.

73. Navame sātasabhāvameva sukhaṃ sātasukhaṃ, na upekkhāsukhaṃ viya asātasabhāvaṃ. Kāmañcettha kāyaviññāṇasahagatampi sātasukhameva, aṭṭhakathāyaṃ pana ‘‘tīsu jhānesu sukha’’nteva vuttaṃ.

74. Dasame samādhisampayuttaṃ sukhaṃ samādhisukhaṃ. Na samādhisampayuttaṃ sukhaṃ asamādhisukhaṃ.

75. Ekādasame suttantakathā esāti ‘‘sappītikaṃ jhānadvaya’’nti vuttaṃ.

77. Terasame rūpajjhānaṃ rūpaṃ uttarapadalopena, taṃ ārammaṇaṃ etassāti rūpārammaṇaṃ. Catutthajjhānaggahaṇaṃ pana yadassa paṭiyogī, tena samānayogakkhamadassanaparaṃ. Yaṃ kiñci rūpanti yaṃ kiñci ruppanalakkhaṇaṃ rūpaṃ. Tappaṭikkhepena arūpaṃ veditabbaṃ.

Sukhavaggavaṇṇanā niṭṭhitā.

(8) 3. Sanimittavaggavaṇṇanā

78-79. Tatiyassa paṭhame nimīyati ettha phalaṃ avasesapaccayehi pakkhipīyati viyāti nimittaṃ, kāraṇanti āha ‘‘sanimittāti sakāraṇā’’ti. Dutiyādīsūti dutiyasuttādīsu. Eseva nayoti iminā nidānādipadānampi kāraṇapariyāyameva dīpeti. Nidadāti phalanti nidānaṃ, hinoti phalaṃ patiṭṭhāti etenāti hetu, saṅkharoti phalanti saṅkhāro, paṭicca etasmā phalaṃ etīti paccayo, ruppati niruppati phalaṃ etthāti rūpanti evaṃ nidānādipadānampi hetupariyāyatā veditabbā.

84. Sattame paccayabhūtāyāti sahajātādipaccayabhūtāya.

87. Dasame samecca sambhuyya paccayehi katoti saṅkhato, saṅkhato dhammo ārammaṇaṃ etesanti saṅkhatārammaṇā. Maggakkhaṇe na honti nāma pahīyantīti katvā. Nāhesunti ettha ‘‘vuccantī’’ti ajjhāharitabbaṃ. Yāva arahattā desanā desitā taṃtaṃsuttapariyosāne ‘‘na hontī’’ti vuttattā.

Sanimittavaggavaṇṇanā niṭṭhitā.

(9) 4. Dhammavaggavaṇṇanā

88. Catutthassa paṭhame phalasamādhīti catūsupi ariyaphalesu samādhi. Tathā phalapaññā veditabbā.

89. Dutiye sampayuttadhamme pariggaṇhātīti paggāho. Na vikkhipatīti avikkhepo.

90. Tatiye namanaṭṭhena nāmaṃ. Ruppanaṭṭhena rūpaṃ. Sammasanacārassa adhippetattā ‘‘cattāro arūpakkhandhā’’tveva vuttaṃ. Tenāha ‘‘dhamma-koṭṭhāsaparicchedañāṇaṃ nāma kathita’’nti.

91. Catutthe vijānanaṭṭhena vijjā. Vimuccanaṭṭhena vimutti.

92. Pañcame bhavo nāma sassataṃ sadā bhāvato, sassatavasena uppajjanadiṭṭhi bhavadiṭṭhi. Vibhavo nāma ucchedo vināsanaṭṭhena, vibhavavasena uppajjanadiṭṭhi vibhavadiṭṭhi. Uttānatthāneva heṭṭhā vuttanayattā.

95. Aṭṭhame dukkhaṃ vaco etasmiṃ vippaṭikūlagāhimhi vipaccanīkasāte anādare puggaleti dubbaco, tassa kammaṃ dovacassaṃ, tassa dubbacassa puggalassa anādariyavasena pavattā cetanā. Tassa bhāvo dovacassatā. Tassa bhāvoti ca tassa yathāvuttassa dovacassassa atthibhāvo, atthato dovacassameva. Vitthārato panesā ‘‘tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāya’’nti abhidhamme āgatā. Sā atthato saṅkhārakkhandho hoti. Catunnaṃ vā khandhānaṃ etenākārena pavattānaṃ etaṃ adhivacananti vadanti.

Pāpayogato pāpā assaddhādayo puggalā etassa mittāti pāpamitto, tassa bhāvo pāpamittatā. Vitthārato panesā ‘‘tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā. Yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā’’ti (dha. sa. 1333) evaṃ āgatā. Sāpi atthato dovacassatā viya daṭṭhabbā. Yāya hi cetanāya puggalo pāpasampavaṅko nāma hoti, sā cetanā cattāropi vā arūpino khandhā tadākārappavattā pāpamittatā.

96. Navame sukhaṃ vaco etasmiṃ padakkhiṇagāhimhi anulomasāte sādare puggaleti subbacotiādinā, kalyāṇā saddhādayo puggalā etassa mittāti kalyāṇamittotiādinā vuttavipariyāyena attho veditabbo.

97. Dasame pathavīdhātuādayo sukhadhātukāmadhātuādayo ca etāsveva antogadhāti etāsu kosalle dassite tāsupi kosallaṃ dassitameva hotīti ‘‘aṭṭhārasa dhātuyo’’ti vuttaṃ. Dhātūti jānananti iminā aṭṭhārasannaṃ dhātūnaṃ sabhāvaparicchedikā savanadhāraṇasammasanappaṭivedhapaññā vuttā. Tattha dhātūnaṃ savanadhāraṇapaññā sutamayā, itarā bhāvanāmayā. Tatthāpi sammasanapaññā lokiyā. Vipassanā hi sā, itarā lokuttarā. Lakkhaṇādivasena aniccādivasena ca manasikaraṇaṃ manasikāro, tattha kosallaṃ manasikārakusalatā. Aṭṭhārasannaṃyeva dhātūnaṃ sammasanappaṭivedhapaccavekkhaṇapaññā manasikārakusalatā, sā ādimajjhapariyosānavasena tidhā bhinnā. Tathā hi sammasanapaññā tassā ādi, paṭivedhapaññā majjhe, paccavekkhaṇapaññā pariyosānaṃ.

98. Ekādasame āpattiyova āpattikkhandhā. Tā pana antarāpattīnaṃ aggahaṇena pañca, tāsaṃ gahaṇena satta hontīti āha ‘‘pañcannañca sattannañca āpattikkhandhāna’’nti. Jānananti ‘‘imā āpattiyo, ettakā āpattiyo, evañca tāsaṃ āpajjanaṃ hotī’’ti jānanaṃ. Evaṃ tippakārena jānanapaññā hi āpattikusalatā nāma. Āpattito vuṭṭhāpanappayogatāya kammabhūtā vācā kammavācā, tathābhūtā anussāvanavācā. ‘‘Imāya kammavācāya ito āpattito vuṭṭhānaṃ hoti, hontañca paṭhame, tatiye vā anussāvane yya-kāraṃ patte, ‘saṃvarissāmī’ti vā pade pariyosite hotī’’ti evaṃ taṃ taṃ āpattīhi vuṭṭhānaparicchedajānanapaññā āpattivuṭṭhānakusalatā. Vuṭṭhānanti ca yathāpannāya āpattiyā yathā tathā anantarāyatāpādanaṃ. Evaṃ vuṭṭhānaggahaṇeneva desanāyapi saṅgaho siddho hoti.

Dhammavaggavaṇṇanā niṭṭhitā.

(10) 5. Bālavaggavaṇṇanā

99. Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti attano asampattaṃ bhāraṃ vahati. Atherova samāno therehi vahitabbaṃ bījanaggāhadhammajjhesanādibhāraṃ vahatīti evamettha attho daṭṭhabbo. Aṭṭhakathāyaṃ (mahāva. aṭṭha. 159-160) pana yasmā sammajjanādinavavidhaṃ pubbakiccaṃ āṇatteneva kātabbaṃ, pātimokkhañca āṇatteneva uddisitabbaṃ, tasmā taṃ sabbaṃ vinā āṇattiyā karonto anāgataṃ bhāraṃ vahati nāmāti dassetuṃ ‘‘sammajjanī padīpo’’tiādi vuttaṃ. Yañhi ‘‘anujānāmi, bhikkhave, uposathāgāraṃ sammajjitu’’ntiādinā nayena pāḷiyaṃ āgataṃ. Aṭṭhakathāsu ca –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, ‘pubbakaraṇa’nti vuccati.

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, ‘pubbakicca’nti vuccatī’’ti. (mahāva. aṭṭha 168) –

Evaṃ dvīhi nāmehi navavidhaṃ pubbakiccaṃ dassitaṃ, taṃ akatvā uposathaṃ kātuṃ na vaṭṭati. Tasmā ‘‘anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetu’’nti vacanato therena āṇattena agilānena bhikkhunā uposathāgāraṃ sammajjitabbaṃ, pānīyaṃ paribhojanīyaṃ upaṭṭhapetabbaṃ, āsanaṃ paññāpetabbaṃ, padīpo kātabbo, akaronto dukkaṭaṃ āpajjati.

Therenapi patirūpaṃ ñatvā āṇāpetabbaṃ, āṇāpentenapi yaṃ kiñci kammaṃ karonto vā sadā kālameva eko vā bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu vā aññataro na uposathāgārasammajjanatthaṃ āṇāpetabbo, avasesā pana vārena āṇāpetabbā. Sace āṇatto sammajjaniṃ tāvakālikampi na labhati, sākhābhaṅgaṃ kappiyaṃ kāretvā sammajjitabbaṃ, tampi alabhantassa laddhakappiyaṃ hoti. Padīpakaraṇepi vuttanayeneva āṇāpetabbo, āṇāpentena ca ‘‘amukasmiṃ nāma okāse telaṃ vā kapallikā vā atthi, taṃ gahetvā karohī’’ti vattabbo. Sace telādīni natthi, pariyesitabbāni. Pariyesitvā alabhantassa laddhakappiyaṃ hoti. Api ca kapāle aggi jāletabbo. Āsanapaññāpanāṇattiyampi vuttanayeneva āṇāpetabbo, āṇattena ca sace uposathāgāre āsanāni natthi, saṅghikāvāsato āharitvā paññāpetvā puna āharitabbāni, āsanesu asati kaṭasārakepi taṭṭikāyopi paññāpetuṃ vaṭṭati, tāsupi asati sākhābhaṅgāni kappiyaṃ kāretvā paññāpetabbāni. Kappiyakārakaṃ alabhantassa laddhakappiyaṃ hoti.

Chandapārisuddhīti ettha uposathakaraṇatthaṃ sannipatite saṅghe bahi uposathaṃ katvā āgatena sannipātaṭṭhānaṃ gantvā kāyasāmaggiṃ adentena chando dātabbo. Yopi gilāno vā kiccappasuto vā, tena pārisuddhiṃ dentena chando dātabbo. Kathaṃ dātabbo? Ekassa bhikkhuno santike ‘‘chandaṃ dammi, chandaṃ me hara, chandaṃ me ārocehī’’ti ayamattho kāyena vā vācāya vā ubhayena vā viññāpetabbo. Evaṃ dinno hoti chando. Akatūposathena pana gilānena vā kiccappasutena vā pārisuddhi dātabbā. Kathaṃ dātabbā? Ekassa bhikkhuno santike ‘‘pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī’’ti ayamattho kāyena vā vācāya vā ubhayena vā viññāpetabbo. Evaṃ dinnā hoti pārisuddhi. Taṃ pana dentena chandopi dātabbo. Vuttañhetaṃ bhagavatā – ‘‘anujānāmi, bhikkhave, tadahuposathe pārisuddhiṃ dentena chandampi dātuṃ, santi saṅghassa karaṇīya’’nti. Tattha pārisuddhidānaṃ saṅghassapi attanopi uposathakaraṇaṃ sampādeti, na avasesaṃ saṅghakiccaṃ. Chandadānaṃ saṅghasseva uposathakaraṇañca sesakiccañca sampādeti, attano pana uposatho akatoyeva hoti, tasmā pārisuddhiṃ dentena chandopi dātabbo.

Utukkhānanti ‘‘hemantādīnaṃ utūnaṃ ettakaṃ atikkantaṃ, ettakaṃ avasiṭṭha’’nti evaṃ utūnaṃ ācikkhanaṃ. Bhikkhugaṇanāti ‘‘ettakā bhikkhū uposathagge sannipatitā’’ti bhikkhūnaṃ gaṇanā. Idampi ubhayaṃ katvāva uposatho kātabbo. Ovādoti bhikkhunovādo. Na hi bhikkhūnīhi yācitaṃ ovādaṃ anārocetvā uposathaṃ kātuṃ vaṭṭati. Bhikkhuniyo hi ‘‘sve uposatho’’ti āgantvā ‘‘ayaṃ uposatho cātuddaso, pannaraso’’ti pucchitvā puna uposathadivase āgantvā ‘‘bhikkhunisaṅgho, ayya, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, ayya, bhikkhunisaṅgho ovādūpasaṅkamana’’nti evaṃ ovādaṃ yācanti. Taṃ ṭhapetvā bālagilānagamiye añño sacepi āraññako hoti, appaṭiggahetuṃ na labhati, tasmā yena so paṭiggahito, tena bhikkhunā uposathagge pātimokkhuddesako bhikkhu evaṃ vattabbo ‘‘bhikkhunisaṅgho, bhante, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, bhante, bhikkhunisaṅgho ovādūpasaṅkamana’’nti.

Pātimokkhuddesakena vattabbaṃ – ‘‘atthi koci bhikkhu bhikkhunovādako sammato’’ti. Sace hoti koci bhikkhu bhikkhunovādako sammato, tato tena so vattabbo – ‘‘itthannāmako bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū’’ti. Sace natthi, tato tena pucchitabbaṃ – ‘‘ko āyasmā ussahati bhikkhuniyo ovaditu’’nti. Sace koci ussahati, sopi ca aṭṭhahi aṅgehi samannāgato, taṃ tattheva sammannitvā ovādappaṭiggāhako vattabbo – ‘‘itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū’’ti. Sace pana na koci ussahati, pātimokkhuddesakena vattabbaṃ – ‘‘natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū’’ti. Ettāvatā hi sikkhattayasaṅgahitaṃ sakalaṃ sāsanaṃ ārocitaṃ hoti. Tena bhikkhunā ‘‘sādhū’’ti sampaṭicchitvā pāṭipade bhikkhunīnaṃ ārocetabbaṃ. Pātimokkhampi ‘‘na, bhikkhave, anajjhiṭṭhena pātimokkhaṃ uddisitabbaṃ, yo uddiseyya, āpatti dukkaṭassā’’ti vacanato anāṇattena na uddisitabbaṃ. ‘‘Therādheyyaṃ pātimokkha’’nti hi vacanato saṅghatthero vā pātimokkhaṃ uddiseyya, ‘‘anujānāmi, bhikkhave, yo tattha bhikkhu byatto paṭibalo, tassādheyyaṃ pātimokkha’’nti vacanato navakataro vā therena āṇatto. Dutiyādīni uttānatthāneva.

109. Ekādasame na kukkuccāyitabbaṃ kukkuccāyatīti na kukkuccāyituṃ yuttakaṃ kukkuccāyati. Sūkaramaṃsaṃ labhitvā ‘‘acchamaṃsa’’nti kukkuccāyati, ‘‘sūkaramaṃsa’’nti jānantopi ‘‘acchamaṃsa’’nti kukkuccāyati, na paribhuñjatīti vuttaṃ hoti. Evaṃ migamaṃsaṃ ‘‘dīpimaṃsa’’nti, kāle santeyeva ‘‘kālo natthī’’ti, appavāretvā ‘‘pavāritomhī’’ti, patte rajasmiṃ apatiteyeva ‘‘patita’’nti, attānaṃ uddissa macchamaṃse akateyeva ‘‘maṃ uddissa kata’’nti kukkuccāyati. Kukkuccāyitabbaṃ na kukkuccāyatīti kukkuccāyituṃ yuttaṃ na kukkuccāyati. Acchamaṃsaṃ labhitvā ‘‘sūkaramaṃsa’’nti na kukkuccāyati, ‘‘acchamaṃsa’’nti jānantopi ‘‘sūkaramaṃsa’’nti na kukkuccāyati, madditvā vītikkamatīti vuttaṃ hoti. Evaṃ dīpimaṃsaṃ migamaṃsanti…pe… attānaṃ uddissa macchamaṃse kate ‘‘maṃ uddissa kata’’nti na kukkuccāyatīti evamettha attho daṭṭhabbo. Aṭṭhakathāyaṃ pana ‘‘na kukkuccāyitabbanti saṅghabhogassa apaṭṭhapanaṃ avicāraṇaṃ na kukkuccāyitabbaṃ nāma, taṃ kukkuccāyati. Kukkuccāyitabbanti tasseva paṭṭhapanaṃ vicāraṇaṃ, taṃ na kukkuccāyatī’’ti ettakameva vuttaṃ. Tattha saṅghabhogassāti saṅghassa catupaccayaparibhogatthāya dinnakhettavatthutaḷākādikassa, tato uppannadhaññahiraññādikassa ca saṅghassa bhogassa. Apaṭṭhapananti asaṃvidahanaṃ. Tenāha ‘‘avicāraṇa’’nti. Tassevāti yathāvuttasseva saṅghabhogassa.

Bālavaggavaṇṇanā niṭṭhitā.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

(11) 1. Āsāduppajahavaggavaṇṇanā

119. Tatiyapaṇṇāsakassa paṭhame dukkhena pajahitabbāti duppajahā. Duccajātiādīsupi eseva nayo. Dvinnaṃ āsānaṃ duccajabhāvo kathaṃ jānitabboti paṭhamaṃ tāva lābhāsāya duccajabhāvaṃ vibhāveti ‘‘lābhāsāyā’’tiādinā. Ubhatobyūḷhanti yuddhatthāya ubhato sannipatitaṃ. Pakkhandantīti anuppavisanti. Jīvitāsāya duppajahattātiādinā jīvitāsāya duccajabhāvaṃ vibhāveti.

120. Dutiye dullabhāti na sulabhā. Iṇaṃ demīti saññaṃ karotīti evaṃ saññaṃ karonto viya hotīti attho. Ettha ca ‘‘pubbakārīti paṭhamaṃ upakārassa kārako. Kataññū katavedīti tena kataṃ ñatvā pacchā kārako. Tesu pubbakārī ‘iṇaṃ demī’ti saññaṃ karoti, pacchā kārako ‘iṇaṃ jīrāpemī’ti saññaṃ karotī’’ti ettakameva idha vuttaṃ. Puggalapaṇṇattisaṃvaṇṇanāyaṃ (pu. pa. aṭṭha. 83) pana –

‘‘Pubbakārīti paṭhamameva kārako. Katavedīti kataṃ vedeti, viditaṃ pākaṭaṃ karoti. Te agāriyānagāriyehi dīpetabbā. Agārikesu hi mātāpitaro pubbakārino nāma, puttadhītaro pana mātāpitaro paṭijaggantā abhivādanādīni tesaṃ kurumānā katavedino nāma. Anagāriyesu ācariyupajjhāyā pubbakārino nāma, antevāsikasaddhivihārikā ācariyupajjhāye paṭijaggantā abhivādanādīni ca tesaṃ kurumānā katavedino nāma. Tesaṃ āvibhāvatthāya upajjhāyaposakasoṇattherādīnaṃ vatthūni kathetabbāni.

‘‘Aparo nayo – parena akateyeva upakāre attani kataṃ upakāraṃ anapekkhitvā kārako pubbakārī, seyyathāpi mātāpitaro ceva ācariyupajjhāyā ca. So dullabho sattānaṃ taṇhābhibhūtattā. Parena katassa upakārassa anurūpappavattiṃ attani kataṃ upakāraṃ upakārato jānanto vediyanto kataññukatavedī seyyathāpi mātāpituācariyupajjhāyesu sammāpaṭipanno. Sopi dullabho sattānaṃ avijjābhibhūtattā. Apica akāraṇavacchalo pubbakārī, sakāraṇavacchalo kataññukatavedī. ‘Karissati me’ti evamādikāraṇanirapekkhakiriyo pubbakārī, ‘karissati me’ti evamādikāraṇasāpekkhakiriyo kataññukatavedī. Tamojotiparāyaṇo pubbakārī, jotijotiparāyaṇo kataññukatavedī. Desetā pubbakārī, paṭipajjitā kataññukatavedī. Sadevake loke arahaṃ sammāsambuddho pubbakārī, ariyasāvako kataññukatavedī’’ti vuttaṃ.

Tattha kāraṇena vinā pavattahitacitto akāraṇavacchalo. Anāgatamhi payojanaṃ apekkhamāno ‘‘karissati me’’tiādinā cittena paṭhamaṃ gahitaṃ tādisaṃ kataṃ upādāya kataññū eva nāma hoti, na pubbakārīti adhippāyena ‘‘karissati meti evamādikāraṇasāpekkhakiriyo kataññukatavedī’’ti vuttaṃ. Tamojotiparāyaṇo puññaphalāni anupajīvanto eva puññāni karotīti ‘‘pubbakārī’’ti vutto. Puññaphalaṃ upajīvanto hi kataññupakkhe tiṭṭhati.

121. Tatiye tittoti suhito pariyosito niṭṭhitakiccatāya nirussukko. Guṇapāripūriyā hi paripuṇṇo yāvadattho idha titto vutto. Tappetāti aññesampi tittikaro. Paccekabuddho ca tathāgatasāvako ca khīṇāsavo tittoti ettha paccekabuddho navalokuttaradhammehi sayaṃ titto paripuṇṇo, aññaṃ pana tappetuṃ na sakkoti. Tassa hi dhammakathāya abhisamayo na hoti, sāvakānaṃ pana dhammakathāya aparimāṇānaṃ devamanussānaṃ abhisamayo hoti. Evaṃ santepi yasmā te dhammaṃ desentā na attano vacanaṃ katvā kathenti, buddhānaṃ vacanaṃ katvā kathenti, sotuṃ nisinnaparisāpi – ‘‘ayaṃ bhikkhu na attanā paṭividdhaṃ dhammaṃ kathetī’’ti cittīkāraṃ karoti. Iti so cittīkāro buddhānaṃyeva hoti. Evaṃ tattha sammāsambuddhova tappetā nāma. Yathā hi ‘‘asukassa nāma idañcidañca dethā’’ti raññā āṇatte kiñcāpi ānetvā denti, atha kho rājāva tattha dāyako. Yehipi laddhaṃ hoti, te ‘‘raññā amhākaṃ ṭhānantaraṃ dinnaṃ, issariyavibhavo dinno’’tveva gaṇhanti, na ‘‘rājapurisehī’’ti evaṃsampadamidaṃ veditabbaṃ.

122. Catutthe duttappayāti atappayā, na sakkā kenaci tappetuṃ. Yo hi upaṭṭhākakulaṃ vā ñātikulaṃ vā nissāya vasamāno cīvare jiṇṇe tehi dinnaṃ cīvaraṃ nikkhipati, na paribhuñjati. Punappunaṃ dinnampi gahetvā nikkhipateva. Yo ca teneva nayena laddhaṃ laddhaṃ vissajjeti, parassa deti, punappunaṃ laddhampi tatheva karoti. Ime dve puggalā sakaṭehipi paccaye upanentena tappetuṃ na sakkāti duttappayā.

123. Pañcame na vissajjetīti attano akatvā parassa na deti, atireke pana sati na nikkhipati, parassa deti. Tenevāha ‘‘sabbaṃyeva paresaṃ na detī’’tiādi. Idaṃ vuttaṃ hoti ‘‘yo bhikkhu upaṭṭhākakulā vā ñātikulā vā jiṇṇacīvaro sāṭakaṃ labhitvā cīvaraṃ katvā paribhuñjati na nikkhipati, aggaḷaṃ datvā pārupantopi punapi diyyamāne sahasā nappaṭiggaṇhāti. Yo ca laddhaṃ laddhaṃ attanā paribhuñjati, paresaṃ na deti. Ime dvepi sukhena sakkā tappetunti sutappayā’’ti.

124-127. Chaṭṭhasattamādīni uttānatthāneva.

Āsāduppajahavaggavaṇṇanā niṭṭhitā.

(12) 2. Āyācanavaggavaṇṇanā

131. Saddho bhikkhūti saddhāya samannāgato bhikkhu. Yo bhikkhu sāriputtamoggallānehi sadisabhāvaṃ pattheti, so yehi guṇehi sāriputtamoggallānā etadagge ṭhapitā, te guṇe attano abhikaṅkheyyāti āha ‘‘yādiso sāriputtatthero paññāyā’’tiādi. Ito uttari patthento micchā pattheyyāti sāriputtamoggallānānaṃ ye paññādayo guṇā upalabbhanti, tato uttari patthento micchā pattheyya. Aggasāvakaguṇaparamā hi sāvakaguṇamariyādā. Tesaṃ sāvakaguṇānaṃ yadidaṃ aggasāvakaguṇā, na tato paraṃ sāvakaguṇā nāma atthi. Tenevāha ‘‘yaṃ natthi, tassa patthitattā’’ti. Sesamettha uttānameva.

135. Pañcame yassa guṇā khatā upahatā ca, so khato upahato nāma hotīti āha ‘‘guṇānaṃ khatattā’’tiādi. Khatattāti chinnattā. Upahatattāti naṭṭhattā. Tenāha ‘‘chinnaguṇaṃ naṭṭhaguṇanti attho’’ti. Apuññassa pasavo nāma atthato paṭilābhoti āha ‘‘pasavatīti paṭilabhatī’’ti, attano santāne uppādetīti attho. Ananupavisitvāti ñāṇena anogāhetvā. Sesamettha chaṭṭhādīni ca suviññeyyāneva.

Āyācanavaggavaṇṇanā niṭṭhitā.

(13) 3. Dānavaggavaṇṇanā

142. Tatiyassa paṭhame dīyatīti dānaṃ, deyyadhammassetaṃ adhivacanaṃ. Dīyati anenāti vā dānaṃ, pariccāgacetanāyetaṃ adhivacanaṃ. Ayaṃ duvidhopi attho idhādhippetoti āha ‘‘diyyanakavasena dānānī’’tiādi. Tattha diyyanakavasenāti dātabbavasena. Amatapattipaṭipadanti amatappattihetubhūtaṃ sammāpaṭipadaṃ.

143-151. Dutiyādīni ca suviññeyyāneva.

Dānavaggavaṇṇanā niṭṭhitā.

(14) 4. Santhāravaggavaṇṇanā

152. Catutthassa paṭhame āmisassa ca dhammassa ca alābhena attano parassa ca antare sambhavantassa chiddassa vivarassa bhedassa santharaṇaṃ pidahanaṃ saṅgaṇhanaṃ santhāro. Ayañhi lokasannivāso alabbhamānena āmisena dhammena cāti dvīhi chiddo. Tassa taṃ chiddaṃ yathā na paññāyati, evaṃ pīṭhassa viya paccattharaṇena āmisena dhammena ca santharaṇaṃ saṅgaṇhanaṃ santhāroti vuccati. Ettha ca āmisena saṅgaho āmisasanthāro nāma. Taṃ karontena mātāpitūnaṃ bhikkhugatikassa veyyāvaccakarassa rañño corānañca aggaṃ aggahetvāpi dātuṃ vaṭṭati. Āmasitvā dinnehi rājāno ca corā ca anatthampi karonti, jīvitakkhayampi pāpenti. Anāmasitvā dinnena attamanā honti, coranāgavatthuādīni cettha vatthūni kathetabbāni. Tāni samantapāsādikāya vinayaṭṭhakathāyaṃ (pārā. 185) vitthāritāni. Sakkaccaṃ uddesadānaṃ pāḷivaṇṇanā dhammakathākathananti evaṃ dhammena saṅgaho dhammasanthāro nāma.

153-163. Dutiyādīni uttānatthāneva.

Santhāravaggavaṇṇanā niṭṭhitā.

(15) 5. Samāpattivaggavaṇṇanā

164. Pañcamassa paṭhame ‘‘ito pubbe parikammaṃ pavattaṃ, ito paraṃ bhavaṅgaṃ majjhe samāpattī’’ti evaṃ saha parikammena appanāparicchedappajānanā paññā samāpattikusalatā. Vuṭṭhāne kusalabhāvo vuṭṭhānakusalatā. Pageva vuṭṭhānaparicchedakañāṇanti evamettha attho daṭṭhabbo.

165. Dutiye ujuno bhāvo ajjavaṃ, ajimhatā akuṭilatā avaṅkatāti attho. Abhidhammepi (dha. sa. 1346) vuttaṃ – ‘‘tattha katamo ajjavo? Yā ajjavatā ajimhatā akuṭilatā avaṅkatā, ayaṃ vuccati ajjavo’’ti. Anajjavañca ajjavappaṭikkhepena veditabbaṃ. Gomuttavaṅkatā, candalekhāvaṅkatā, naṅgalakoṭivaṅkatāti hi tayo anajjavā. Ekacco hi bhikkhu paṭhamavaye majjhima-pacchimavaye ca ekavīsatiyā anesanāsu chasu ca agocaresu carati, ayaṃ gomuttavaṅkatā nāma, ādito paṭṭhāya yāva pariyosānā paṭipattiyā vaṅkabhāvato. Eko paṭhamavaye pacchimavaye ca catupārisuddhisīlaṃ pūreti, lajjī kukkuccako sikkhākāmo hoti, majjhimavaye purimasadiso, ayaṃ candalekhāvaṅkatā nāma, paṭipattiyā majjhaṭṭhāne vaṅkabhāvāpattito. Eko paṭhamavayepi majjhimavayepi catupārisuddhisīlaṃ pūreti, lajjī kukkuccako sikkhākāmo hoti, pacchimavaye purimasadiso, ayaṃ naṅgalakoṭivaṅkatā nāma, pariyosāne vaṅkabhāvāpattito. Eko sabbampetaṃ vaṅkataṃ pahāya tīsu vayesu pesalo lajjī kukkuccako sikkhākāmo hoti, tassa yo so ujubhāvo, idaṃ ajjavaṃ nāma, sabbattha ujubhāvasiddhito.

Maddavanti ettha ‘‘lajjava’’ntipi paṭhanti. Evaṃ panettha attho – ‘‘tattha katamo lajjavo? Yo hirīyati hirīyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, ayaṃ vuccati lajjavo’’ti evaṃ vutto lajjibhāvo lajjavaṃ nāma. Idaṃ panettha nibbacanaṃ – lajjatīti lajjo, hirimā, tassa bhāvo lajjavaṃ, hirīti attho. Lajjā etassa atthīti lajjī yathā ‘‘mālī māyī’’ti, tassa bhāvo lajjibhāvo, sā eva lajjā.

166. Tatiye adhivāsanakhantīti ettha adhivāsanaṃ vuccati khamanaṃ. Tañhi paresaṃ dukkaṭaṃ duruttañca paṭivirodhākaraṇena attano upari āropetvā vāsanato ‘‘adhivāsana’’nti vuccati. Adhivāsanalakkhaṇā khanti adhivāsanakhanti. Sucisīlatā soraccaṃ. Sā hi sobhanakammaratatā. Suṭṭhu vā pāpato oratabhāvo viratatāti āha ‘‘suratabhāvo’’ti. Teneva abhidhammepi (dha. sa. 1349) –

‘‘Tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo, idaṃ vuccati soraccaṃ, sabbopi sīlasaṃvaro soracca’’nti – āgato.

167. Catutthe sakhilo vuccati saṇhavāco, tassa bhāvo sākhalyaṃ, saṇhavācatā. Tenāha ‘‘saṇhavācāvasena sammodamānabhāvo’’ti. Saṇhavācāvasena hi sammodamānassa puggalassa bhāvo nāma saṇhavācatā. Teneva abhidhamme (dha. sa. 1350) –

‘‘Tattha katamaṃ sākhalyaṃ? Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti, yā tattha saṇhavācatā sakhilavācatā apharusavācatā, idaṃ vuccati sākhalya’’nti vuttaṃ.

Tattha aṇḍakāti sadose savaṇe rukkhe niyyāsapiṇḍo, ahicchattādīni vā uṭṭhitāni aṇḍakānīti vadanti, pheggurukkhassa pana kuthitassa aṇḍāni viya uṭṭhitā cuṇṇapiṇḍiyo vā gaṇṭhiyo vā aṇḍakā. Idha pana byāpajjanakakkasādisabhāvato kaṇṭakappaṭibhāgena vācā aṇḍakāti vuttā. Padumanāḷaṃ viya sotaṃ ghaṃsayamānā pavisantī kakkasā daṭṭhabbā. Kodhena nibbattā tassa parivārabhūtā kodhasāmantā. Pure saṃvaddhanārī porī. Sā viya sukumārā mudukā vācā porī viyāti porī. Saṇhavācatātiādinā taṃ vācaṃ pavattamānaṃ dasseti.

168. Pañcame ‘‘avihiṃsāti karuṇāpubbabhāgo’’ti ettakameva idha vuttaṃ, dīghanikāyaṭṭhakathāya saṅgītisuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 3.304) pana ‘‘avihiṃsāti karuṇāpi karuṇāpubbabhāgopī’’ti vuttaṃ. Abhidhammepi (vibha. 182) ‘‘tattha katamā avihiṃsā? Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti, ayaṃ vuccati avihiṃsā’’ti āgataṃ. Etthāpi hi yā kāci karuṇā ‘‘karuṇā’’ti vuttā, karuṇācetovimutti pana appanāppattāva.

Sucisaddato bhāve yakāraṃ ikārassa ca ukārādesaṃ katvā ayaṃ niddesoti āha ‘‘socabyaṃ sucibhāvo’’ti. Ettha ca socabyanti sīlavasena sucibhāvoti vuttaṃ. Dīghanikāyaṭṭhakathāya saṅgītisuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 3.304) pana ‘‘soceyyanti mettāya ca mettāpubbabhāgassa ca vasena sucibhāvo’’ti vuttaṃ. Teneva abhidhammepi ‘‘tattha katamaṃ socabyaṃ? Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti, idaṃ vuccati socabya’’nti niddeso kato. Etthāpi hi ‘‘mettī’’tiādinā yā kāci mettā vuttā, mettācetovimutti pana appanāppattāva.

169-171. Chaṭṭhasattamaaṭṭhamāni heṭṭhā vuttanayāneva.

172. Navame kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho eva, paṭipakkhehi pana akampanīyataṃ sātisayaṃ balaṭṭhoti vuttaṃ ‘‘muṭṭhassacce akampanenā’’tiādi.

173. Dasame paccanīkadhammasamanato samatho, samādhīti āha ‘‘samathoti cittekaggatā’’ti. Aniccādinā vividhenākārena dassanato passanato vipassanā, paññāti āha ‘‘saṅkhārapariggāhakañāṇa’’nti.

174. Ekādasame dussīlyanti samādinnassa sīlassa bhedakaro vītikkamo. Diṭṭhivipattīti ‘‘atthi dinna’’ntiādinayappavattāya sammādiṭṭhiyā dūsikā micchādiṭṭhīti āha ‘‘diṭṭhivipattīti micchādiṭṭhī’’ti.

175. Dvādasame sīlasampadāti sabbabhāgato tassa anūnatāpatti paripuṇṇabhāvo sīlasampadā. Paripūraṇattho hettha sampadāsaddo. Tenevāha ‘‘paripuṇṇasīlatā’’ti. Diṭṭhisampadāti atthikadiṭṭhiādisammādiṭṭhipāripūribhāvena pavattaṃ ñāṇaṃ. Tañca kammassakatāsammādiṭṭhiādivasena pañcavidhaṃ hotīti āha ‘‘tena kammassakatā’’ti.

176. Terasame sīlavisuddhīti visuddhiṃ pāpetuṃ samatthaṃ sīlaṃ, cittavisuddhiādiuparivisuddhiyā paccayo bhavituṃ samatthaṃ visuddhasīlanti vuttaṃ hoti. Suvisuddhameva hi sīlaṃ tassā padaṭṭhānaṃ hoti. Tenāha ‘‘sīlavisuddhīhi visuddhisampāpakaṃ sīla’’nti. Etthāpi visuddhisampāpakanti cittavisuddhiādiuparivisuddhiyā sampāpakanti attho daṭṭhabbo. Abhidhamme (dha. sa. 1372) panāyaṃ ‘‘tattha katamā sīlavisuddhi? Kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo, ayaṃ vuccati sīlavisuddhī’’ti evaṃ vibhattā.

Diṭṭhivisuddhīti visuddhiṃ pāpetuṃ samatthaṃ dassanañāṇaṃ dassanavisuddhi, paramatthavisuddhiṃ nibbānañca pāpetuṃ upanetuṃ samatthaṃ kammassakatañāṇādi sammādassananti attho. Tenāha ‘‘visuddhisampāpikā…pe… pañcavidhāpi vā sammādiṭṭhī’’ti. Etthāpi visuddhisampāpikāti ñāṇadassanavisuddhiyā dassananibbānasaṅkhātāya paramatthavisuddhiyā ca sampāpikāti evamattho daṭṭhabbo. Abhidhamme (dha. sa. 1373) panāyaṃ ‘‘tattha katamā diṭṭhivisuddhi? Kammassakatañāṇaṃ, saccānulomikaṃ ñāṇaṃ, maggassa maggasamaṅgissa ñāṇaṃ, phalasamaṅgissa ñāṇa’’nti evaṃ vuttaṃ.

Ettha ca idaṃ akusalakammaṃ no sakaṃ, idaṃ pana kammaṃ sakanti evaṃ byatirekato anvayato ca kammassakatajānanañāṇaṃ kammassakatañāṇaṃ. Tividhaduccaritañhi attanā katampi parena katampi no sakakammaṃ nāma hoti atthabhañjanato, sucaritaṃ sakakammaṃ nāma atthajananato. Vipassanāñāṇaṃ pana vacīsaccañca anulometi, paramatthasaccañca na vilometīti saccānulomikañāṇanti vuttaṃ. Vipassanāñāṇañhi lakkhaṇāni paṭivijjhanatthaṃ ārambhakāle ‘‘aniccaṃ dukkhaṃ anattā’’ti pavattaṃ vacīsaccañca anulometi, tatheva paṭivijjhanato paramatthasaccaṃ nibbānañca na vilometi na virādheti ekanteneva sampāpanato.

177. Cuddasame diṭṭhivisuddhīti paṭhamamaggasammādiṭṭhi vuttā. Yathādiṭṭhissa ca padhānanti taṃsampayuttameva vīriyaṃ. Teneva dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.304) ‘‘diṭṭhivisuddhīti ñāṇadassanaṃ kathitaṃ. Yathādiṭṭhissa ca padhānanti taṃsampayuttameva vīriya’’nti vuttaṃ. Ettha hi ñāṇadassananti ñāṇabhūtaṃ dassanaṃ. Tena dassanamaggaṃ vadati. Taṃsampayuttameva vīriyanti paṭhamamaggasampayuttavīriyamāha. Apica diṭṭhivisuddhīti sabbāpi maggasammādiṭṭhi. Yathādiṭṭhissa ca padhānanti taṃsampayuttameva vīriyaṃ. Teneva dīghanikāyaṭṭhakathāyaṃ ‘‘apica purimapadena catumaggañāṇaṃ, pacchimapadena taṃsampayuttaṃ vīriya’’nti vuttaṃ.

Atha vā diṭṭhīvisuddhīti kammassakatañāṇādisaṅkhātā sabbāpi sammādiṭṭhi vuttā. Yathādiṭṭhissa ca padhānanti yo cetasiko vīriyārambho…pe… sammāvāyāmoti. Ayameva pāḷiyā sameti. Abhidhamme hi ‘‘diṭṭhivisuddhi kho panāti yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Yathādiṭṭhissa ca padhānanti yo cetasiko vīriyārambho…pe… sammāvāyāmo’’ti evamayaṃ duko vibhatto. Teneva abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 1374) ‘‘yā paññā pajānanātiādīhi heṭṭhā vuttāni kammassakatañāṇādīneva cattāri ñāṇāni vibhattāni. ‘Yo cetasiko vīriyārambho’tiādīhi padehi niddiṭṭhaṃ vīriyaṃ gahitaṃ paññāya lokiyaṭṭhāne lokiyaṃ, lokuttaraṭṭhāne lokuttara’’nti vuttaṃ.

Idhāpi visuddhisampāpikā catumaggasammādiṭṭhi, pañcavidhāpi vā sammādiṭṭhi diṭṭhivisuddhīti adhippāyena ‘‘diṭṭhivisuddhīti visuddhisampāpikā sammādiṭṭhiyevā’’ti vuttaṃ. Heṭṭhimamaggasampayuttaṃ vīriyanti idaṃ pana ‘‘yathādiṭṭhissa ca padhānanti paṭhamamaggasampayuttaṃ vīriyanti vutta’’nti adhippāyena vadati. Ettha ca taṃtaṃbhāṇakānaṃ matabhedenāyaṃ vaṇṇanābhedoti na aṭṭhakathāvacanānaṃ aññamaññavirodho saṅkitabbo. Atha yathādiṭṭhissa ca padhānanti heṭṭhimamaggasampayuttameva vīriyaṃ kasmā vuttanti āha ‘‘tañhi tassā diṭṭhiyā anurūpattā’’tiādi. Tattha tassā diṭṭhiyāti heṭṭhimamaggasampayuttāya diṭṭhiyā. Yathādiṭṭhissāti anurūpadiṭṭhissa kalyāṇadiṭṭhissa nibbattitappakāradiṭṭhissa vā nibbattetabbapadhānānurūpadiṭṭhissa yathādiṭṭhippavattakiriyassa vāti evampettha atthaṃ saṃvaṇṇayanti.

178. Pannarasame samattaṃ tussanaṃ titti santuṭṭhi, natthi etassa santuṭṭhīti asantuṭṭhi, asantuṭṭhissa bhāvo asantuṭṭhitā. Yā kusalānaṃ dhammānaṃ bhāvanāya asantuṭṭhassa bhiyyokamyatā, tassā etaṃ adhivacanaṃ. Tāya hi samaṅgibhūto puggalo sīlaṃ pūretvā jhānaṃ uppādeti, jhānaṃ labhitvā vipassanaṃ ārabhati, āraddhavipassako arahattaṃ aggahetvā antarā vosānaṃ nāpajjati, ‘‘alamettāvatā katamettāvatā’’ti saṅkocaṃ na pāpuṇāti. Tenāha ‘‘aññatra arahattamaggā kusalesu dhammesu asantuṭṭhibhāvo’’ti. Tatra aññatra arahattamaggāti arahattamaggasampattaṃ vināti attho. ‘‘Appaṭivānitā ca padhānasmi’’nti idaṃ heṭṭhā vuttanayattā uttānatthamevāti na vibhattaṃ.

179. Soḷasame muṭṭhā naṭṭhā sati etassāti muṭṭhassati, tassa bhāvo muṭṭhassaccanti āha ‘‘muṭṭhassaccanti muṭṭhassatibhāvo’’ti. Muṭṭhassatibhāvoti ca satippaṭipakkho dhammo, na satiyā abhāvamattaṃ. Asampajaññanti ‘‘tattha katamaṃ asampajaññaṃ? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅghī moho akusalamūla’’nti (dha. sa. 1357) evaṃ vuttā avijjāyeva. Tathā hi vijjāpaṭipakkho avijjā vijjāya pahātabbato, evaṃ sampajaññappaṭipakkho asampajaññaṃ. Yasmā pana sampajaññappaṭipakkhe sati tassa vasena ñāṇassa abhāvo hoti, tasmā vuttaṃ ‘‘aññāṇabhāvo’’ti.

180. Sattarasame apilāpanalakkhaṇā satīti udake lābu viya yena cittaṃ ārammaṇe pilavitvā viya tiṭṭhati, na ogāhati, taṃ pilāpanaṃ. Na pilāpanaṃ apilāpanaṃ, taṃ lakkhaṇaṃ sabhāvo etissāti apilāpanalakkhaṇā.

Samāpattivaggavaṇṇanā niṭṭhitā.

Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

1. Kodhapeyyālaṃ

181. Ito paresu kodhavaggādīsu upanandhanalakkhaṇoti kujjhanavasena ‘‘akkocchi maṃ avadhi ma’’ntiādinā (dha. pa. 3, 4) cittapariyonandhanalakkhaṇo. Pubbakālikaṃ kodhaṃ upanayhati bandhati, kujjhanākāraṃ pabandhati ghaṭeti. Āghātavatthunā cittaṃ bandhantī viya hotīti aparakālo kodho upanāho. Suṭṭhu kataṃ kāraṇaṃ upakāro sukatakāraṇaṃ, tassa pubbakāritālakkhaṇassa guṇassa makkhanaṃ udakapuñchaniyā viya sarīrānugatassa udakassa puñchanaṃ vināsanaṃ lakkhaṇametassāti sukatakaraṇamakkhanalakkhaṇo. Tathā hi so paresaṃ guṇānaṃ makkhanaṭṭhena makkhoti vuccati. Bahussutepi puggale ajjhotthariṃsu, ‘‘īdisassa ca bahussutassa aniyatā gahitā, tava ca mama ca ko viseso’’tiādinā nayena uppajjamāno yugaggāhī palāsoti āha ‘‘yugaggāhalakkhaṇo palāso’’ti. Tattha yugaggāho nāma samadhuraggāho, asamampi attanā samaṃ katvā gaṇhanaṃ. Palāsatīti palāso, paresaṃ guṇe ḍaṃsitvā dantehi viya chinditvā attano guṇehi same karotīti attho.

Usūyanalakkhaṇāti paresaṃ sakkārādīni khiyyanalakkhaṇā. Maccherassa bhāvo macchariyaṃ. Tañca āvāsamacchariyādivasena pañcavidhanti āha ‘‘pañcamaccherabhāvo macchariya’’nti. Maccharāyanalakkhaṇanti attano sampattiyā parehi sādhāraṇabhāve asahanalakkhaṇaṃ. Katappaṭicchādanalakkhaṇāti katapāpappaṭicchādanalakkhaṇā. Kerāṭikabhāvena uppajjamānaṃ sāṭheyyanti āha ‘‘kerāṭikalakkhaṇaṃ sāṭheyya’’nti. Aññathā attano pavedanapuggalo kerāṭiko nekatikavāṇijoti vadanti. Kerāṭiko hi puggalo ānandamaccho viya hoti.

187. Yathābhataṃ nikkhitto evaṃ nirayeti yathā ābhataṃ kañci āharitvā ṭhapito, evaṃ attano kammunā nikkhitto niraye ṭhapitoyevāti attho.

2. Akusalapeyyālaṃ

191-200. Dukkhassa vaḍḍhi etesanti dukkhavaḍḍhikā. Ye hi dukkhaṃ vaḍḍhenti, punappunaṃ uppādenti, dukkhassa vaḍḍhi tesaṃ atthīti evaṃ vuttaṃ. Sukhavaḍḍhikāti etthāpi eseva nayo.

3. Vinayapeyyālaṃ

201. Atthavaseti vuddhivisese ānisaṃsavisese. Tesaṃ pana sikkhāpadapaññattikāraṇattā āha ‘‘dve kāraṇāni sandhāyā’’ti. Atthoyeva vā atthavaso, dve atthe dve kāraṇānīti vuttaṃ hoti. Atha vā attho phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, kāraṇanti evampettha attho daṭṭhabbo. Yathā ‘‘anabhijjhā dhammapada’’nti vutte anabhijjhā eko dhammakoṭṭhāsoti attho hoti. Evamidhāpi sikkhāpadanti sikkhākoṭṭhāso sikkhāya eko padesoti ayamettha attho daṭṭhabboti āha ‘‘sikkhāpadaṃ paññattanti sikkhākoṭṭhāso ṭhapito’’ti.

Saṅghasuṭṭhu nāma saṅghassa suṭṭhubhāvo ‘‘suṭṭhu devā’’ti (pārā. aṭṭha. 39) āgataṭṭhāne viya ‘‘suṭṭhu, bhante’’ti vacanasampaṭicchanabhāvo. Tenāha ‘‘saṅghasuṭṭhutāyāti saṅghassa suṭṭhubhāvāyā’’tiādi. Dummaṅkūnaṃ puggalānaṃ niggahāyāti dummaṅkū nāma dussīlapuggalā. Ye maṅkutaṃ āpādiyamānāpi dukkhena āpajjanti, vītikkamaṃ karontā vā katvā vā na lajjanti, tesaṃ niggahatthāya. Te hi sikkhāpade asati ‘‘kiṃ tumhehi diṭṭhaṃ, kiṃ sutaṃ, kiṃ amhehi kataṃ, katarasmiṃ vatthusmiṃ katamaṃ āpattiṃ ropetvā amhe niggaṇhathā’’ti saṅghaṃ viheṭhessanti, sikkhāpade pana sati tesaṃ saṅgho sikkhāpadaṃ dassetvā dhammena vinayena satthusāsanena niggahessati. Tena vuttaṃ ‘‘dummaṅkūnaṃ puggalānaṃ niggahāyā’’ti.

Pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti pesalānaṃ piyasīlānaṃ bhikkhūnaṃ phāsuvihāratthāya. Piyasīlā hi bhikkhū kattabbākattabbaṃ sāvajjānavajjaṃ velaṃ mariyādaṃ ajānantā sikkhattayapāripūriyā ghaṭamānā kilamanti, ubbāḷhā honti, kattabbākattabbaṃ pana sāvajjānavajjaṃ velaṃ mariyādañca ñatvā sikkhattayapāripūriyā ghaṭentā na kilamanti, na ubbāḷhā honti. Tena tesaṃ sikkhāpadappaññāpanā phāsuvihārāya saṃvattati. Yo vā dummaṅkūnaṃ puggalānaṃ niggaho, sveva etesaṃ phāsuvihāro. Dussīlapuggale nissāya hi uposatho na tiṭṭhati, pavāraṇā na tiṭṭhati, saṅghakammāni nappavattanti, sāmaggī na hoti, bhikkhū anekaggā uddesaparipucchākammaṭṭhānādīni anuyuñjituṃ na sakkonti. Dussīlesu pana niggahitesu sabbopi ayaṃ upaddavo na hoti, tato pesalā bhikkhū phāsu viharanti. Evaṃ ‘‘pesalānaṃ bhikkhūnaṃ phāsuvihārāyā’’ti ettha dvidhā attho veditabbo.

‘‘Na vo ahaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī’’ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36) –

Ettha tebhūmakaṃ kammaṃ avasesā ca akusalā dhammā. Idha pana parūpavādavippaṭisāravadhabandhanādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā āsavāti āha – ‘‘diṭṭhadhamme imasmiṃyeva attabhāve vītikkamapaccayā paṭiladdhabbāna’’ntiādi. Yadi hi bhagavā sikkhāpadaṃ na paññāpeyya, tato asaddhammappaṭisevanaadinnādānapāṇātipātādihetu ye uppajjeyyuṃ parūpavādādayo diṭṭhadhammikā nānappakārā anatthā, ye ca tannimittameva nirayādīsu nibbattassa paññavidhabandhanakammakāraṇādivasena mahādukkhānubhavanappakārā anatthā, te sandhāya idaṃ vuttaṃ ‘‘diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti. Diṭṭhadhammo vuccati paccakkho attabhāvo, tattha bhavā diṭṭhadhammikā. Samparetabbato pecca gantabbato samparāyo, paraloko, tattha bhavā samparāyikā.

Akusalaverānanti pāṇātipātādipañcaduccaritānaṃ. Tāni verakāraṇattā ‘‘verānī’’ti vuccanti, puggalesu pana uppajjamānāni verāni. Te eva vā dukkhadhammāti heṭṭhā vuttā vadhabandhanādayo. Tesaṃ pakkhupacchedanatthāyāti tesaṃ pāpicchānaṃ pakkhupacchedāya gaṇabhojanasadisaṃ sikkhāpadaṃ paññattaṃ. Paṇḍitamanussānanti lokiyaparikkhakajanānaṃ. Te hi sikkhāpadapaññattiyā sati sikkhāpadapaññattiṃ ñatvā vā yathāpaññattaṃ paṭipajjamāne bhikkhū disvā vā – ‘‘yāni vata loke mahājanassa rajjanadussanamuyhanaṭṭhānāni, tehi ime samaṇā sakyaputtiyā ārakā viharanti, dukkaraṃ vata karonti, bhāriyaṃ vata karontī’’ti pasādaṃ āpajjanti vinayapiṭake potthakaṃ disvā micchādiṭṭhikatavedibrāhmaṇo viya. Uparūparipasādabhāvāyāti bhiyyo bhiyyo pasāduppādanatthaṃ. Yepi hi sāsane pasannā kulaputtā, tepi sikkhāpadapaññattiṃ vā ñatvā yathāpaññattaṃ paṭipajjamāne bhikkhū vā disvā ‘‘aho, ayyā, dukkarakārino, ye yāvajīvaṃ ekabhattaṃ brahmacariyaṃ vinayasaṃvaraṃ anupālentī’’ti bhiyyo bhiyyo pasīdanti.

Saddhammassa ciraṭṭhitatthanti pariyattisaddhammo, paṭipattisaddhammo, adhigamasaddhammoti tividhassapi saddhammassa ciraṭṭhitatthaṃ. Tattha piṭakattayasaṅgahitaṃ sabbampi buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaguṇā, cuddasa khandhakavattāni, dveasīti mahāvattāni, sīlasamādhivipassanāti ayaṃ paṭipattisaddhammo nāma. Cattāro ariyamaggā cattāri ca sāmaññaphalāni nibbānañcāti ayaṃ adhigamasaddhammo nāma. So sabbo yasmā sikkhāpadapaññattiyā sati bhikkhū sikkhāpadañca tassa vibhaṅgañca tadatthajotanatthaṃ aññañca buddhavacanaṃ pariyāpuṇanti, yathāpaññattañca paṭipajjamānā paṭipattiṃ pūretvā paṭipattiyā adhigantabbaṃ lokuttaradhammaṃ adhigacchanti, tasmā sikkhāpadapaññattiyā ciraṭṭhitiko hoti.

Pañcavidhassapi vinayassāti tadaṅgavinayādivasena pañcappakārassa vinayassa. Vinayaṭṭhakathāyaṃ (pārā. aṭṭha. 39) pana sikkhāpadapaññattiyā sati saṃvaravinayo ca pahānavinayo ca samathavinayo ca paññattivinayo cāti catubbidhopi vinayo anuggahito hoti upatthambhito supatthambhito. Tena vuttaṃ ‘‘vinayānuggahāyā’’ti. Tattha saṃvaravinayoti sīlasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañcavidhopi saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Pahānavinayoti tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānanti pañcavidhampi pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā pahānavinayoti vuccati. Samathavinayoti satta adhikaraṇasamathā. Paññattivinayoti sikkhāpadameva. Sikkhāpadapaññattiyā hi vijjamānāya eva sikkhāpadasambhavato sikkhāpadasaṅkhāto paññattivinayoti sikkhāpadapaññattiyā anuggahito hoti.

202-230. Bhikkhūnaṃ pañcāti nidānapārājikasaṅghādisesāniyatavitthāruddesavasena pañca bhikkhūnaṃ uddesā. Bhikkhunīnaṃ cattāroti bhikkhūnaṃ vuttesu aniyatuddesaṃ ṭhapetvā avasesā cattāro.

Ehibhikkhūpasampadāti ‘‘ehi bhikkhū’’ti vacanamattena paññattaupasampadā. Bhagavā hi ehibhikkhubhāvāya upanissayasampannaṃ puggalaṃ disvā rattapaṃsukūlantarato suvaṇṇavaṇṇaṃ dakkhiṇahatthaṃ nīharitvā brahmaghosaṃ nicchārento ‘‘ehi bhikkhu, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti vadati. Tassa saheva bhagavato vacanena gihiliṅgaṃ antaradhāyati, pabbajjā ca upasampadā ca ruhati, bhaṇḍu kāsāvavasano hoti – ekaṃ nivāsetvā ekaṃ pārupitvā ekaṃ aṃse ṭhapetvā vāmaaṃsakūṭe āsattanīluppalavaṇṇamattikāpatto.

‘‘Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno’’ti. (dī. ni. aṭṭha. 1.215; ma. ni. aṭṭha. 1.294; 2.349; a. ni. aṭṭha. 2.4.198; pārā. aṭṭha. 45 padabhājanīyavaṇṇanā; apa. aṭṭha. 1.avidūrenidānakathā; bu. vaṃ. aṭṭha. 27.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā; mahāni. aṭṭha. 206) –

Evaṃ vuttehi aṭṭhahi parikkhārehi sarīre paṭimukkehiyeva vassasatikatthero viya iriyāpathasampanno buddhācariyako buddhupajjhāyako sammāsambuddhaṃ vandamānoyeva tiṭṭhati.

Saraṇagamanūpasampadāti ‘‘buddhaṃ saraṇaṃ gacchāmī’’tiādinā nayena tikkhattuṃ vācaṃ bhinditvā vuttehi tīhi saraṇagamanehi anuññātaupasampadā. Ovādūpasampadāti ovādappaṭiggahaṇaupasampadā. Sā ca ‘‘tasmātiha te, kassapa, evaṃ sikkhitabbaṃ ‘tibbaṃ me hirottappaṃ, paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesū’ti. Evañhi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ ‘yaṃ kiñci dhammaṃ suṇissāmi kusalūpasaṃhitaṃ, sabbaṃ taṃ aṭṭhiṃ katvā manasi karitvā sabbacetasā samannāharitvā ohitasoto dhammaṃ suṇissāmī’ti, evañhi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ ‘sātasahagatā ca me kāyagatāsati na vijahissatī’ti, evañhi te, kassapa, sikkhitabba’’nti (saṃ. ni. 2.154) iminā ovādappaṭiggahaṇena mahākassapattherassa anuññātaupasampadā.

Pañhabyākaraṇūpasampadā nāma sopākassa anuññātaupasampadā. Bhagavā kira pubbārāme anucaṅkamantaṃ sopākasāmaṇeraṃ ‘‘uddhumātakasaññāti vā, sopāka, rūpasaññāti vā ime dhammā nānatthā nānābyañjanā, udāhu ekatthā byañjanameva nāna’’nti dasa asubhanissite pañhe pucchi. So byākāsi. Bhagavā tassa sādhukāraṃ datvā ‘‘kativassosi, tvaṃ sopākā’’ti pucchi. Sattavassohaṃ bhagavāti. Sopāka, tvaṃ mama sabbaññutaññāṇena saddhiṃ saṃsanditvā pañhe byākāsīti āraddhacitto upasampadaṃ anujāni. Ayaṃ pañhabyākaraṇūpasampadā.

Ñatticatutthaupasampadā nāma bhikkhūnaṃ etarahi upasampadā. Garudhammūpasampadāti garudhammappaṭiggahaṇena upasampadā. Sā ca mahāpajāpatiyā aṭṭhagarudhammappaṭiggahaṇena anuññātā. Ubhatosaṅghe upasampadā nāma bhikkhuniyā bhikkhunisaṅghato ñatticatutthena, bhikkhusaṅghato ñatticatutthenāti imehi dvīhi kammehi anuññātā aṭṭhavācikūpasampadā. Dūtena upasampadā nāma aḍḍhakāsiyā gaṇikāya anuññātā upasampadā.

Ñattikammaṃ nava ṭhānāni gacchatīti katamāni nava ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, uposatho, pavāraṇā, sammuti, dānaṃ, paṭiggahaṃ, paccukkaḍḍhanaṃ, kammalakkhaṇaññeva navamanti evaṃ vuttāni nava ṭhānāni gacchati. Tattha ‘‘suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho, anusiṭṭho so mayā, yadi saṅghassa pattakallaṃ, itthannāmo āgaccheyya, āgacchāhīti vattabbo’’ti (mahāva. 126) evaṃ upasampadāpekkhassa osāraṇā osāraṇā nāma.

‘‘Suṇantu me, āyasmantā, ayaṃ itthannāmo bhikkhu dhammakathiko, imassa neva suttaṃ āgacchati, no suttavibhaṅgo, so atthaṃ asallakkhetvā byañjanacchāyāya atthaṃ paṭibāhati. Yadāyasmantānaṃ pattakallaṃ, itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmā’’ti evaṃ ubbāhikavinicchaye dhammakathikassa bhikkhuno nissāraṇā nissāraṇā nāma.

‘‘Suṇātu me, bhante, saṅgho, ajjuposatho pannaraso. Yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyyā’’ti evaṃ uposathakammavasena ṭhapitā ñatti uposatho nāma.

‘‘Suṇātu me, bhante, saṅgho, ajja pavāraṇā pannarasī. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’’ti evaṃ pavāraṇākammavasena ṭhapitā ñatti pavāraṇā nāma.

‘‘Suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyya’’nti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ anusāseyyā’’ti, ‘‘yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyya’’nti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ antarāyike dhamme puccheyyā’’ti, ‘‘yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ vinayaṃ puccheyya’’nti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ vinayaṃ puccheyyā’’ti, ‘‘yadi saṅghassa pattakallaṃ, ahaṃ itthannāmena vinayaṃ puṭṭho vissajjeyya’’nti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmena vinayaṃ puṭṭho vissajjeyyā’’ti evaṃ attānaṃ vā paraṃ vā sammannituṃ ṭhapitā ñatti sammuti nāma.

‘‘Suṇātu me, bhante, saṅgho, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā’’ti, ‘‘yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyu’’nti evaṃ nissaṭṭhacīvarapattādīnaṃ dānaṃ dānaṃ nāma.

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’’nti, ‘‘yadāyasmantānaṃ pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpatiṃ paṭiggaṇheyya’’nti, tena vattabbo ‘‘passasī’’ti? Āma passāmīti. ‘‘Āyatiṃ saṃvareyyāsī’’ti evaṃ āpattippaṭiggaho paṭiggaho nāma.

‘‘Suṇantu me, āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame kāle pavāreyyāmā’’ti, te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā saṅghe adhikaraṇakārakā taṃ kālaṃ anuvaseyyuṃ, āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā ‘‘suṇantu me, āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame juṇhe pavāreyyāmā’’ti evaṃ katā pavāraṇā paccukkaḍḍhanā nāma.

Sabbeheva ekajjhaṃ sannipatitabbaṃ, sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo ‘‘suṇātu me, bhante, saṅgho, amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahu assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṃ, ṭhapetvā gihipaṭisaṃyutta’’nti evaṃ tiṇavatthārakasamathe katā sabbapaṭhamā sabbasaṅgāhikañatti kammalakkhaṇaṃ nāma.

Ñattidutiyaṃ kammaṃ satta ṭhānāni gacchatīti katamāni satta ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, sammuti, dānaṃ, uddharaṇaṃ, desanaṃ, kammalakkhaṇaññeva sattamanti evaṃ vuttāni satta ṭhānāni gacchati. Tattha vaḍḍhassa licchavino pattanikkujjanavasena khandhake vuttā nissāraṇā, tasseva pataukkujjanavasena vuttā osāraṇā ca veditabbā. Sīmāsammuti ticīvarena avippavāsasammuti santhatasammuti bhattuddesakasenāsanaggāhāpakabhaṇḍāgārika- cīvarappaṭiggāhaka-cīvarabhājaka-yāgubhājaka-phalabhājaka-khajjabhājaka-appamattakavissajjaka- sāṭiyaggāhāpaka-pattaggāhāpaka-ārāmikapesaka-sāmaṇerapesakasammutīti etāsaṃ sammutīnaṃ vasena sammuti veditabbā. Kaṭhinacīvaradānamatakacīvaradānavasena dānaṃ veditabbaṃ. Kaṭhinuddhāraṇavasena uddhāro veditabbo. Kuṭivatthuvihāravatthudesanāvasena desanā veditabbā. Yā pana tiṇavatthārakasamathe sabbasaṅgāhikañattiñca ekekasmiṃ pakkhe ekekaṃ ñattiñcāti tissopi ñattiyo ṭhapetvā puna ekasmiṃ pakkhe ekā, ekasmiṃ pakkhe ekāti dvepi ñattidutiyakammavācā vuttā. Tāsaṃ vasena kammalakkhaṇaṃ veditabbaṃ.

Ñatticatutthakammaṃ satta ṭhānāni gacchatīti katamāni satta ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, sammuti, dānaṃ, niggahaṃ, samanubhāsanaṃ, kammalakkhaṇaññeva sattamanti evaṃ vuttāni satta ṭhānāni gacchati. Tattha tajjanīyakammādīnaṃ sattannaṃ kammānaṃ vasena nissāraṇā, tesaṃyeva ca kammānaṃ paṭippassambhanavasena osāraṇā veditabbā. Bhikkhunovādakasammutivasena sammuti veditabbā. Parivāsadānamānattadānavasena dānaṃ veditabbaṃ. Mūlāyapaṭikassanakammavasena niggaho veditabbo. Ukkhittānuvattakā, aṭṭha yāvatatiyakā, ariṭṭho, caṇḍakāḷī ca imete yāvatatiyakāti imāsaṃ ekādasannaṃ samanubhāsanānaṃ vasena samanubhāsanā veditabbā. Upasampadakammaabbhānakammavasena kammalakkhaṇaṃ veditabbaṃ.

Dhammasammukhatātiādīsu yena dhammena, yena vinayena, yena satthusāsanena saṅgho kammaṃ karoti, ayaṃ dhammasammukhatā, vinayasammukhatā, satthusāsanasammukhatā. Tattha dhammoti bhūtavatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsanaṃ nāma ñattisampadā ceva anusāvanasampadā ca. Yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā nappaṭikkosanti, ayaṃ saṅghasammukhatā. Yassa saṅgho kammaṃ karoti, tassa sammukhībhāvo puggalasammukhatā. Sesamettha vuttanayattā uttānatthameva.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Dukanipātavaṇṇanāya anuttānatthadīpanā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Tikanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

1. Bālavaggo

1. Bhayasuttavaṇṇanā

1. Tikanipātassa paṭhame bhayanti bhīti cetaso byadhoti āha ‘‘cittutrāso’’ti. Upaddavoti antarāyo. Tassa pana vikkhepakāraṇattā vuttaṃ ‘‘anekaggatākāro’’ti. Upasaggoti upasajjanaṃ, devatopapīḷādinā appaṭikāravighātāpatti. Sā pana yasmā paṭikārābhāvena vihaññamānassa kiñci kātuṃ asamatthassa osīdanakāraṇaṃ, tasmā vuttaṃ ‘‘tattha tattha lagganākāro’’ti. Yathāvutte divase anāgacchantesūti vañcetvā āgantuṃ niyamitadivase anāgacchantesu. Dvāre aggiṃ datvāti bahi anikkhamanatthāya dvāre aggiṃ datvā.

Naḷehi channapaṭicchannāti naḷehi tiṇacchadanasaṅkhepena upari chādetvā tehiyeva dārukuṭikaniyāmena paritopi chāditā. Eseva nayoti iminā tiṇehi channataṃ sesasambhārānaṃ rukkhamayatañca atidisati.

Vidhavaputteti antabhāvopalakkhaṇaṃ. Te hi nippitikā avinītā asaṃyatā yaṃ kiñci kārino. Sesamettha uttānameva.

Bhayasuttavaṇṇanā niṭṭhitā.

2. Lakkhaṇasuttavaṇṇanā

2. Dutiye lakkhīyati bālo ayanti ñāyati etenāti lakkhaṇaṃ, kammaṃ lakkhaṇametassāti kammalakkhaṇoti āha ‘‘kāyadvārādipavattaṃ kamma’’ntiādi. Apadīyanti dosā etena rakkhīyanti, lūyanti chijjanti vāti apadānaṃ, sattānaṃ sammā, micchā vā pavattappayogo. Tena sobhatīti apadānasobhanī. Tenāha ‘‘paññā nāmā’’tiādi. Attano caritenevāti attano cariyāya eva. Sesamettha uttānameva.

Lakkhaṇasuttavaṇṇanā niṭṭhitā.

3-4. Cintīsuttādivaṇṇanā

3-4. Tatiye etehīti duccintitacintitādīhi. Etena lakkhaṇasaddassa saraṇatthatamāha. Tānevāti lakkhaṇāni eva. Assāti bālassa. Bālo ayanti nimīyati sañjānīyati etehīti bālanimittāni. Apadānaṃ vuccati, vikhyātaṃ kammaṃ, duccintitacintitādīni ca bāle vikhyātāni asādhāraṇabhāvena. Tasmā ‘‘bālassa apadānānī’’ti. Abhijjhādīhi duṭṭhaṃ dūsitaṃ cintitaṃ duccintitaṃ, taṃ cintetīti duccintitacintī. Lobhādīhi duṭṭhaṃ bhāsitaṃ musāvādādiṃ bhāsatīti dubbhāsitabhāsī. Tesaṃyeva vasena kattabbato dukkaṭakammaṃ pāṇātipātādiṃ karotīti dukkaṭakammakārī. Tenāha ‘‘cintayanto’’tiādi. Vuttānusārenāti ‘‘bālo aya’’ntiādinā vuttassa atthavacanassa ‘‘paṇḍito ayanti etehi lakkhīyatī’’tiādinā anussaraṇena. Manosucaritādīnaṃ vasenāti ‘‘cintayanto anabhijjhābyāpādasammādassanavasena sucintitameva cintetī’’tiādinā manosucaritādīnaṃ tiṇṇaṃ sucaritānaṃ vasena yojetabbāni. Catutthaṃ vuttanayattā uttānatthameva.

Cintīsuttādivaṇṇanā niṭṭhitā.

5-10. Ayonisosuttādivaṇṇanā

5-10. Pañcame kati nu kho anussatiṭṭhānānītiādi chakke āvi bhavissatīti. Evaṃ cintitanti ayoniso cintitaṃ. Apañhameva pañhanti kathesīti apañhameva pañho ayanti maññamāno vissajjesi. Dasavidhaṃ byañjanabuddhiṃ aparihāpetvāti –

‘‘Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;

Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo’’ti. (dī. ni. aṭṭha. 1.190; ma. ni. aṭṭha. 2.291; pari. aṭṭha. 485; vi. saṅga. aṭṭha. 252) –

Evaṃ vuttaṃ dasavidhaṃ byañjanabuddhiṃ aparihāpetvā.

Tattha ṭhānakaraṇāni sithilāni katvā uccāretabbaṃ akkharaṃ sithilaṃ, tāniyeva dhanitāni asithilāni katvā uccāretabbaṃ akkharaṃ dhanitaṃ. Dvimattakālaṃ dīghaṃ, ekamattakālaṃ rassaṃ. Garukanti dīghameva, yaṃ vā ‘‘āyasmato buddharakkhitattherassā’’ti saṃyogaparaṃ katvā vuccati, lahukanti rassameva, yaṃ vā ‘‘āyasmato buddharakkhitatherassā’’ti evaṃ visaṃyogaparaṃ katvā vuccati. Niggahītanti yaṃ karaṇāni niggahetvā avissajjetvā avivaṭena mukhena sānunāsikaṃ katvā vattabbaṃ. Sambandhanti yaṃ parapadena sambandhitvā ‘‘tuṇhassā’’ti vuccati. Vavatthitanti yaṃ parapadena asambandhaṃ katvā vicchinditvā ‘‘tuṇhī assā’’ti vuccati. Vimuttanti yaṃ karaṇāni aniggahetvā vissajjetvā vivaṭena mukhena sānunāsikaṃ akatvā vuccati. Dasadhā byañjanabuddhiyā pabhedoti evaṃ sithilādivasena byañjanabuddhiyā akkharuppādakacittassa dasappakārena pabhedo. Sabbāni hi akkharāni cittasamuṭṭhānāni yathādhippetatthabyañjanato byañjanāni ca.

‘‘Aṭṭhānaṃ kho etaṃ, āvuso sāriputtā’’tiādi pañcake āvi bhavissati. ‘‘Kati nu kho, ānanda, anussatiṭṭhānānī’’tiādi pana chakke āvi bhavissati. Chaṭṭhādīsu natthi vattabbaṃ.

Ayonisosuttādivaṇṇanā niṭṭhitā.

Bālavaggavaṇṇanā niṭṭhitā.

2. Rathakāravaggo

1. Ñātasuttavaṇṇanā

11. Dutiyassa paṭhame ñātoyeva paññātoti āha ‘‘ñāto paññāto’’ti. Kassa ananulomiketi āha ‘‘sāsanassā’’ti, sāsanassa ananulomike appatirūpeti attho. Idāni ananulomikasaddassa nibbacanaṃ dassento ‘‘na anulometīti ananulomika’’nti āha. Sāsanassāti vā sāsananti attho. Sāsanaṃ na anulometīti ananulomikanti evamettha sambandho daṭṭhabbo. Sabhāgavisabhāganti liṅgato sabhāgavisabhāgaṃ. ‘‘Viyapuggale’’ti āhāti liṅgasabhāgehi avisesetvā āha. Ummādaṃ pāpuṇīti so kira sīlaṃ adhiṭṭhāya pihitadvāragabbhe sayanapiṭṭhe nisīditvā bhariyaṃ ārabbha mettaṃ bhāvento mettāmukhena uppannena rāgena andhīkato bhariyāya santikaṃ gantukāmo dvāraṃ asallakkhetvā bhittiṃ bhinditvāpi nikkhamitukāmatāya bhittiṃ paharanto sabbarattiṃ bhittiyuddhamakāsi. Sesamettha suviññeyyameva.

Ñātasuttavaṇṇanā niṭṭhitā.

2. Sāraṇīyasuttavaṇṇanā

12. Dutiye catupārisuddhisīlampi pabbajjānissitamevāti iminā pabbajjūpagatasamanantarameva catupārisuddhisīlampi samādinnameva hotīti dasseti. Maggasannissitāneva hontīti maggādhigamatthāya paṭipajjitabbattā kasiṇaparikammādīni maggasannissitāneva honti, tasmā maggaggahaṇeneva tesampi gahaṇaṃ veditabbaṃ, tehi vinā maggādhigamassa asambhavatoti adhippāyo.

Aggamaggādhigamena asammohappaṭivedhassa sikhāpattattā maggadhammesu viya phaladhammesupi sātisayo asammohoti ‘‘sayaṃ abhiññā’’ti vuttaṃ, sāmaṃ jānitvāti attho. Tathā jānanā panassa sacchikaraṇaṃ attapaccakkhakiriyāti ‘‘sacchikatvā’’ti vuttaṃ. Tenāha ‘‘attanāva abhivisiṭṭhāya paññāya paccakkhaṃ katvā’’ti. Tathā sacchikiriyā cassa attani paṭilābhoti ‘‘upasampajjā’’ti vuttanti āha ‘‘paṭilabhitvā’’ti.

Sāraṇīyasuttavaṇṇanā niṭṭhitā.

3. Āsaṃsasuttavaṇṇanā

13. Tatiye santoti ettha santa-saddo ‘‘dīghaṃ santassa yojana’’ntiādīsu (dha. pa. 60) kilantabhāve āgato. ‘‘Ayañca vitakko, ayañca vicāro santo honti samitā’’tiādīsu (vibha. 576) niruddhabhāve. ‘‘Adhigato kho myāyaṃ dhammo, gambhīro duddaso duranubodho santo paṇīto’’tiādīsu (dī. ni. 2.67; ma. ni. 1.281; saṃ. ni. 1.172; mahāva. 7-8) santañāṇagocaratāyaṃ. ‘‘Upasantassa sadā satimato’’tiādīsu (udā. 27) kilesavūpasame. ‘‘Santo have sabbhi pavedayantī’’tiādīsu (dha. pa. 151) sādhūsu. ‘‘Pañcime, bhikkhave, mahācorā santo saṃvijjamānā’’tiādīsu (pārā. 195) atthibhāve. Idhāpi atthibhāveyevāti āha ‘‘santoti atthi upalabbhantī’’ti. Tattha atthīti lokasaṅketavasena saṃvijjanti. Atthibhāvo hettha puggalasambandhena vuttattā lokasamaññāvaseneva veditabbo, na paramatthavasena. Atthīti cetaṃ nipātapadaṃ daṭṭhabbaṃ ‘‘atthi imasmiṃ kāye kesā’’tiādīsu (ma. ni. 1.110) viya.

Saṃvijjamānāti upalabbhamānā. Yañhi saṃvijjati, taṃ upalabbhati. Tenāha ‘‘saṃvijjamānāti tasseva vevacana’’nti. Anāsoti patthanārahito. Tenāha ‘‘apatthano’’ti. Āsaṃsati patthetīti āsaṃso. Veṇuvettādivilīvehi suppādibhājanakārakā vilīvakārakā. Migamacchādīnaṃ nisādanato nesādā, māgavikamacchabandhādayo. Rathesu cammena nahanakaraṇato rathakārā, dhammakārā. Puiti karīsassa nāmaṃ, taṃ kusenti apanentīti pukkusā, pupphacchaḍḍakā.

Dubbaṇṇoti virūpo. Okoṭimakoti ārohābhāvena heṭṭhimako, rassakāyoti attho. Tenāha ‘‘lakuṇḍako’’ti. Laku viya ghaṭikā viya ḍeti pavattatīti hi lakuṇḍako, rasso. Kaṇati nimīlatīti kāṇo. Taṃ panassa nimīlanaṃ ekena akkhinā dvīhipi cāti āha ‘‘ekakkhikāṇo vā ubhayakkhikāṇo vā’’ti. Kuṇanaṃ kuṇo, hatthavekallaṃ. Taṃ etassa atthīti kuṇī. Khañjo vuccati pādavikalo. Heṭṭhimakāyasaṅkhāto sarīrassa pakkho padeso hato assāti pakkhahato. Tenāha ‘‘pīṭhasappī’’ti. Padīpe padīpane etabbaṃ netabbanti padīpeyyaṃ, telādiupakaraṇaṃ.

Āsaṃ na karotīti rajjābhiseke kaniṭṭho patthanaṃ na karoti jeṭṭhe sati kaniṭṭhassa anadhikārattā. Abhisekaṃ arahatīti abhisekāraho, na abhisekāraho kāṇakuṇiādidosasamannāgato.

Sīlassa duṭṭhu nāma natthi, tasmā abhāvattho idha du-saddoti āha ‘‘nissīlo’’ti. ‘‘Pāpaṃ pāpena sukara’’ntiādīsu (udā. 48; cūḷava. 343) viya pāpa-saddo nihīnapariyāyoti āha ‘‘lāmakadhammo’’ti. Sīlavipattiyā vā dussīlo. Diṭṭhivipattiyā pāpadhammo. Kāyavācāsaṃvarabhedena vā dussīlo, manosaṃvarabhedena, satisaṃvarādibhedena vā pāpadhammo. Asuddhappayogatāya dussīlo, asuddhāsayatāya pāpadhammo. Kusalasīlavirahena dussīlo, akusalasīlasamannāgamena pāpadhammo. Asucīhīti aparisuddhehi. Saṅkāhi saritabbasamācāroti ‘‘imassa maññe idaṃ kamma’’nti evaṃ parehi saṅkāya saritabbasamācāro. Tenāha ‘‘kiñcidevā’’tiādi. Attanāyeva vā saṅkāhi saritabbasamācāroti etenapi kammasādhanataṃyeva saṅkassarasaddassa dasseti. Attano saṅkāya paresaṃ samācārakiriyaṃ sarati āsaṅkati vidhāvatītipi saṅkassarasamācāroti evamettha kattusādhanatāpi daṭṭhabbā. Tassa hi dve tayo jane kathente disvā ‘‘mama dosaṃ maññe kathentī’’ti tesaṃ samācāraṃ saṅkāya sarati dhāvati.

Evaṃpaṭiññoti salākaggahaṇādīsu ‘‘kittakā vihāre samaṇā’’ti gaṇanāya āraddhāya ‘‘ahampi samaṇo, ahampi samaṇo’’ti paṭiññaṃ datvā salākaggahaṇādīni karotīti samaṇo ahanti evaṃsamaṇappaṭiñño. Sumbhakapattadhareti mattikāpattadhare. Pūtinā kammenāti saṃkiliṭṭhakammena, nigguṇatāya vā guṇasāravirahitattā antopūti. Kasambukacavaro jāto sañjāto assāti kasambujātoti āha ‘‘sañjātarāgādikacavaro’’ti. Atha vā kasambu vuccati tintakuṇapakasaṭaṃ udakaṃ, imasmiñca sāsane dussīlo nāma jigucchanīyattā tintakuṇapaudakasadiso, tasmā kasambu viya jātoti kasambujāto. Lokuttaradhammaupanissayassa natthitāyāti yattha patiṭṭhitena sakkā bhaveyya arahattaṃ laddhuṃ, tassā patiṭṭhāya bhinnattā vuttaṃ. Mahāsīlasmiṃ paripūrakāritāyāti yattha patiṭṭhitena sakkā bhaveyya arahattaṃ pāpuṇituṃ, tasmiṃ paripūrakāritāya.

Āsaṃsasuttavaṇṇanā niṭṭhitā.

4. Cakkavattisuttavaṇṇanā

14. Catutthe catūhi saṅgahavatthūhīti dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi saṅgahakāraṇehi. Cakkaṃ vattetīti āṇācakkaṃ pavatteti. Cakkanti vā idha ratanacakkaṃ veditabbaṃ. Ayañhi cakkasaddo sampattiyaṃ, lakkhaṇe, rathaṅge, iriyāpathe, dāne, ratanadhammakhuracakkādīsu ca dissati. ‘‘Cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussāna’’ntiādīsu (a. ni. 4.31) hi sampattiyaṃ dissati. ‘‘Pādatalesu cakkāni jātānī’’ti (dī. ni. 2.35; 3.204) ettha lakkhaṇe. ‘‘Cakkaṃva vahato pada’’nti (dha. pa. 1) ettha rathaṅge. ‘‘Catucakkaṃ navadvāra’’nti (saṃ. ni. 1.29) ettha iriyāpathe. ‘‘Dadaṃ bhuñja mā ca pamādo, cakkaṃ vattaya sabbapāṇina’’nti (jā. 1.7.149) ettha dāne. ‘‘Dibbaṃ cakkaratanaṃ pāturahosī’’ti (dī. ni. 2.243) ettha ratanacakke. ‘‘Mayā pavattitaṃ cakka’’nti (su. ni. 562) ettha dhammacakke. ‘‘Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti (jā. 1.5.103) ettha khuracakke. ‘‘Khurapariyantena cakkenā’’ti (dī. ni. 1.166) ettha paharaṇacakke. ‘‘Asanivicakka’’nti (dī. ni. 3.61) ettha asanimaṇḍale. Idha panāyaṃ ratanacakke daṭṭhabbo.

Kittāvatā panāyaṃ cakkavattī nāma hoti? Ekaṅguladvaṅgulamattampi cakkaratanaṃ ākāsaṃ abbhuggantvā pavattati. Sabbacakkavattīnañhi nisinnāsanato uṭṭhahitvā cakkaratanasamīpaṃ gantvā hatthisoṇḍasadisapanāḷiṃ suvaṇṇabhiṅgāraṃ ukkhipitvā udakena abbhukkiritvā ‘‘abhivijinātu bhavaṃ cakkaratana’’nti vacanasamanantarameva vehāsaṃ abbhuggantvā cakkaratanaṃ pavattatīti. Yassa pavattisamakālameva, so rājā cakkavattī nāma hoti.

Dhammoti dasakusalakammapathadhammo, dasavidhaṃ vā cakkavattivattaṃ. Dasavidhe vā kusaladhamme agarahite vā rājadhamme niyuttoti dhammiko. Tena ca dhammena sakalalokaṃ rañjetīti dhammarājā. Dhammena vā laddharajjattā dhammarājā. Cakkavattīhi dhammena ñāyena rajjaṃ adhigacchati, na adhammena. Dasavidhena cakkavattivattenāti dasappabhedena cakkavattīnaṃ vattena.

Kiṃ pana taṃ dasavidhaṃ cakkavattivattanti? Vuccate –

‘‘Katamaṃ pana taṃ, deva, ariyaṃ cakkavattivattanti? Tena hi tvaṃ, tāta, dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ balakāyasmiṃ khattiyesu anuyantesu brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu. Mā ca te, tāta, vijite adhammakāro pavattittha. Ye ca te, tāta, vijite adhanā assu, tesañca dhanamanuppadeyyāsi. Ye ca te, tāta, vijite samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi pariggaṇheyyāsi – ‘kiṃ, bhante, kusalaṃ kiṃ akusalaṃ, kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me kariyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me kariyamānaṃ dīgharattaṃ hitāya sukhāya assā’ti. Tesaṃ sutvā yaṃ akusalaṃ, taṃ abhinivajjeyyāsi, yaṃ kusalaṃ, taṃ samādāya vatteyyāsi. Idaṃ kho, tāta, taṃ ariyaṃ cakkavattivatta’’nti –

Evaṃ cakkavattisutte (dī. ni. 3.84) āgatanayena antojanasmiṃ balakāye ekaṃ, khattiyesu ekaṃ, anuyantesu ekaṃ, brāhmaṇagahapatikesu ekaṃ, negamajānapadesu ekaṃ, samaṇabrāhmaṇesu ekaṃ, migapakkhīsu ekaṃ, adhammakārappaṭikkhepo ekaṃ, adhanānaṃ dhanānuppadānaṃ ekaṃ, samaṇabrāhmaṇe upasaṅkamitvā pañhapucchanaṃ ekanti evamevaṃ taṃ cakkavattivattaṃ dasavidhaṃ hoti. Gahapatike pana pakkhijāte ca visuṃ katvā gaṇhantassa dvādasavidhaṃ hoti.

Aññathā vattituṃ adento so dhammo adhiṭṭhānaṃ etassāti tadadhiṭṭhānaṃ. Tena tadadhiṭṭhānena cetasā. Sakkarontoti ādarakiriyāvasena karonto. Tenāha ‘‘yathā’’tiādi. Garuṃ karontoti pāsāṇacchattaṃ viya garukaraṇavasena garuṃ karonto. Tenevāha ‘‘tasmiṃ gāravuppattiyā’’ti. Dhammādhipatibhūtāgatabhāvenāti iminā yathāvuttadhammassa jeṭṭhakabhāvena purimataraṃ attabhāvesu sakkaccaṃ samupacitabhāvaṃ dasseti. Dhammavaseneva ca sabbakiriyānaṃ karaṇenāti etena ṭhānanisajjādīsu yathāvuttadhammaninnapoṇapabbhārabhāvaṃ dasseti. Assāti rakkhāvaraṇaguttiyā. Paraṃ rakkhantoti aññaṃ diṭṭhadhammikādianatthato rakkhanto. Teneva pararakkhasādhanena khantiādiguṇena attānaṃ tato eva rakkhati. Mettacittatāti mettacittatāya. Nivāsanapārupanagehādīni sītuṇhādippaṭibāhanena āvaraṇaṃ.

Antojanasminti abbhantarabhūte puttadārādijane. Sīlasaṃvare patiṭṭhāpentoti iminā rakkhaṃ dasseti. Vatthagandhamālādīni cassa dadamānoti iminā āvaraṇaṃ, itarena guttiṃ. Sampadānenapīti pi-saddena sīlasaṃvaresu patiṭṭhāpanādīnaṃ sampiṇḍeti. Esa nayo paresupi pi-saddaggahaṇe. Nigamo nivāso etesanti negamā. Evaṃ jānapadāti āha ‘‘tathā nigamavāsino’’tiādinā.

Rakkhāvaraṇaguttiyā kāyakammādīsu saṃvidahanaṃ ṭhapanaṃ nāma tadupadesoyevāti vuttaṃ ‘‘kathetvā’’ti. Etesūti pāḷiyaṃ vuttesu samaṇādīsu. Paṭivattetuṃ na sakkā khīṇānaṃ kilesānaṃ puna anuppajjanato. Sesamettha suviññeyyameva.

Cakkavattisuttavaṇṇanā niṭṭhitā.

5. Sacetanasuttavaṇṇanā

15. Pañcame isayo patanti sannipatanti etthāti isipatananti āha ‘‘buddhapaccekabuddhasaṅkhātāna’’ntiādi. Sabbūpakaraṇāni sajjetvāti sabbāni rukkhassa chedanatacchanādisādhanāni upakaraṇāni raññā āṇattadivaseyeva sajjetvā. Nānā karīyati etenāti nānākaraṇaṃ, nānābhāvoti āha ‘‘nānatta’’nti. Nesanti saralopenāyaṃ niddesoti āha ‘‘na esa’’nti. Tathā atthesanti etthāpīti āha ‘‘atthi esa’’nti. Pavattanatthaṃ abhisaṅkharaṇaṃ abhisaṅkhāro, tassa gati vegasā pavatti. Taṃ sandhāyāha ‘‘payogassa gamana’’nti.

Sagaṇḍāti khuddānukhuddakagaṇḍā. Tenāha ‘‘uṇṇatoṇataṭṭhānayuttā’’ti. Sakasāvāti sakasaṭā. Tenāha ‘‘pūtisārenā’’tiādi. Evaṃ guṇapatanena patitāti yathā taṃ cakkaṃ nābhiaranemīnaṃ sadosatāya na patiṭṭhāsi, evamekacce puggalā kāyavaṅkādivasena sadosatāya guṇapatanena patitā sakaṭṭhāne na tiṭṭhanti. Ettha ca pharusavācādayopi apāyagamanīyā sotāpattimaggeneva pahīyantīti daṭṭhabbā.

Sacetanasuttavaṇṇanā niṭṭhitā.

6. Apaṇṇakasuttavaṇṇanā

16. Chaṭṭhe virajjhanakiriyā nāma pacchā samādātabbatāya apaṇṇakappayogasamādānā viya hoti, avirajjhanakiriyā pana pacchā asamādātabbatāya anūnāti taṃsamaṅgipuggalo apaṇṇako, tassa bhāvo apaṇṇakatāti āha ‘‘apaṇṇakapaṭipadanti aviraddhapaṭipada’’ntiādi. Yasmā sā adhippetatthasādhanena ekaṃsikā vaṭṭato niyyānāvahā, tattha ca yuttiyuttā asārāpagatā aviruddhatāya apaccanīkā anulomikā anudhammabhūtā ca, tasmā vuttaṃ ‘‘ekaṃsapaṭipada’’ntiādi. Na takkaggāhena vā nayaggāhena vāti takkaggāhena vā paṭipanno na hoti nayaggāhena vā apaṇṇakapaṭipadaṃ paṭipanno. Tattha takkaggāhena vāti ācariyaṃ alabhitvā ‘‘evaṃ me sugati, nibbānaṃ vā bhavissatī’’ti attano takkaggahaṇamattena. Nayaggāhenāti paccakkhato adisvā nayato anumānato gahaṇena. Evaṃ gahetvā paṭipannoti takkamattena, nayaggāhena vā paṭipanno. Paṇḍitasatthavāho viya sampattīhi na parihāyatīti yojanā.

Yaṃ sandhāya vuttanti parihānañca aparihānañca sandhāya jātake (jā. 1.1.1) vuttaṃ. Ayaṃ panettha gāthāya atthayojanā – apaṇṇakaṃ ṭhānaṃ aviraddhakāraṇaṃ niyyānikakāraṇaṃ eke bodhisattappamukhā paṇḍitamanussā gaṇhiṃsu. Ye pana te bālasatthavāhaputtappamukhā takkikā āhu, te dutiyaṃ sāparādhaṃ anekaṃsikaṃ ṭhānaṃ aniyyānikaṃ kāraṇaṃ aggahesuṃ, te kaṇhapaṭipadaṃ paṭipannā. Tattha sukkapaṭipadā aparihānipaṭipadā, kaṇhapaṭipadā parihānipaṭipadā, tasmā ye sukkapaṭipadaṃ paṭipannā, te aparihīnā sotthibhāvaṃ pattā. Ye pana kaṇhapaṭipadaṃ paṭipannā, te parihīnā anayabyasanaṃ āpannāti imamatthaṃ bhagavā anāthapiṇḍikassa gahapatino vatvā uttari idamāha ‘‘etadaññāya medhāvī, taṃ gaṇhe yadapaṇṇaka’’nti.

Tattha etadaññāya medhāvīti medhāti laddhanāmāya visuddhāya uttamāya paññāya samannāgato kulaputto etaṃ apaṇṇakaṃ ṭhānaṃ dutiyañcāti dvīsu atakkaggāhatakkaggāhasaṅkhātesu ṭhānesu guṇadosaṃ vuddhihāniṃ atthānatthaṃ ñatvāti attho. Taṃ gaṇhe yadapaṇṇakanti yaṃ apaṇṇakaṃ ekaṃsikaṃ sukkapaṭipadāaparihāniyapaṭipadāsaṅkhātaṃ niyyānikakāraṇaṃ, tadeva gaṇheyya. Kasmā? Ekaṃsikādibhāvatoyeva. Itaraṃ pana na gaṇheyya. Kasmā? Anekaṃsikādibhāvatoyeva.

Yavanti tāya sattā amissitāpi samānajātitāya missitā viya hontīti yoni. Sā pana atthato aṇḍādiuppattiṭṭhānavisiṭṭho khandhānaṃ bhāgaso pavattivisesoti āha ‘‘khandhakoṭṭhāso yoni nāmā’’ti. Kāraṇaṃ yoni nāma, yonīti taṃ taṃ phalaṃ anupacitañāṇasambhārehi duravagādhabhedatāya missitaṃ viya hotīti. Yato ekattanayena so evāyanti bālānaṃ micchāgāho. Passāvamaggo yoni nāma yavanti tāya sattā yonisambandhena missitā hontīti. Paggahitā anuṭṭhānena, punappunaṃ āsevanāya paripuṇṇā.

‘‘Cakkhutopī’’tiādimhi pana cakkhuviññāṇādivīthīsu tadanugatamanoviññāṇavīthīsu ca kiñcāpi kusalādīnaṃ pavatti atthi, kāmāsavādayo eva pana vaṇato yūsaṃ viya paggharanakaasucibhāvena sandanti, tasmā te eva ‘‘āsavā’’ti vuccanti. Tattha hi paggharanakaasucimhi āsavasaddo niruḷhoti. Dhammato yāva gotrabhūti tato paraṃ maggaphalesu appavattanato vuttaṃ. Ete hi ārammaṇakaraṇavasena dhamme gacchantā tato paraṃ na gacchanti. Nanu tato paraṃ bhavaṅgādīnipi gacchantīti ce? Na, tesampi pubbe ālambitesu lokiyadhammesu sāsavabhāvena antogadhattā tato paratābhāvato. Ettha ca gotrabhuvacanena gotrabhuvodānaphalasamāpattipurecārikaparikammāni vuttānīti veditabbāni. Paṭhamamaggapurecārikameva vā gotrabhu avadhinidassanabhāvena gahitaṃ, tato paraṃ pana maggaphalasamānatāya aññesu maggesu maggavīthiyaṃ samāpattivīthīyaṃ nirodhānantarañca pavattamānesu phalesu nibbāne ca āsavānaṃ pavatti nivāritāti veditabbaṃ. Savantīti gacchanti, ārammaṇakaraṇavasena pavattantīti attho. Avadhiattho ā-kāro, avadhi ca mariyādābhividhibhedato duvidho. Tattha mariyādaṃ kiriyaṃ bahi katvā pavattati yathā ‘‘āpāṭalīputtaṃ vuṭṭho devo’’ti. Abhividhi pana kiriyaṃ byāpetvā pavattati yathā ‘‘ābhavaggaṃ bhagavato yaso pavattatī’’ti. Abhividhiattho cāyamā-kāro idha gahitoti vuttaṃ ‘‘antokaraṇattho’’ti.

Madirādayoti ādi-saddena sindhavakādambarikāpotikādīnaṃ saṅgaho daṭṭhabbo. Cirapārivāsiyaṭṭho ciraparivuṭṭhatā purāṇabhāvo. Avijjā nāhosītiādīti ettha ādi-saddena ‘‘purimā, bhikkhave, koṭi na paññāyati bhavataṇhāyā’’ti (a. ni. 10.62) idaṃ suttaṃ saṅgahitaṃ. Avijjāsavabhavāsavānaṃ ciraparivuṭṭhatāya dassitāya tabbhāvabhāvino kāmāsavassa ciraparivuṭṭhatā dassitāva hoti. Aññesu ca yathāvutte dhamme okāsañca ārammaṇaṃ katvā pavattamānesu mānādīsu vijjamānesu attattaniyādiggāhavasena abhibyāpanaṃ madakaraṇavasena āsavasadisatā ca etesaṃyeva, na aññesanti etesveva āsavasaddo niruḷhoti daṭṭhabbo. Āyataṃ anādikālikattā. Pasavantīti phalanti. Na hi kiñci saṃsāradukkhaṃ atthi, yaṃ āsavehi vinā uppajjeyya. Purimāni cetthāti etesu catūsu atthavikappesu purimāni tīṇi. Yatthāti yesu suttābhidhammappadesesu. Tattha yujjanti kilesesuyeva yathāvuttassa atthattayassa sambhavato. Pacchimaṃ kammepīti pacchimaṃ ‘‘āyataṃ vā saṃsāradukkhaṃ savanti pasavantī’’ti vuttanibbacanaṃ kammepi yujjati dukkhappasavanassa kilesakammasādhāraṇattā.

Diṭṭhadhammā vuccanti paccakkhabhūtā khandhā, diṭṭhadhamme bhavā diṭṭhadhammikā. Vivādamūlabhūtāti vivādassa mūlakāraṇabhūtā kodhūpanāhamakkhapalāsaissāmacchariyamāyāsāṭheyyathambhasārambhamānātimānā. Yena devūpapatyassāti yena kammakilesappakārena āsavena devesu upapatti nibbatti assa mayhanti sambandho. Gandhabbo vā vihaṅgamo ākāsacārī assanti vibhattiṃ vipariṇāmetvā yojetabbaṃ. Ettha ca yakkhagandhabbavinimuttā sabbā devatā devaggahaṇena gahitā. Naḷo vuccati mūlaṃ, tasmā vinaḷīkatāti vigatanaḷā vigatamūlā katāti attho. Avasesā ca akusalā dhammāti akusalakammato avasesā akusalā dhammā āsavāti āgatāti sambandho.

Paṭighātāyāti paṭisedhanāya. Parūpavāda…pe… upaddavāti idaṃ yadi bhagavā sikkhāpadaṃ na paññāpeyya, tato asaddhammappaṭisevanaadinnādānapāṇātipātādihetu ye uppajjeyyuṃ parūpavādādayo diṭṭhadhammikā nānappakārā anatthā, ye ca tannimittameva nirayādīsu nibbattassa pañcavidhabandhanakammakāraṇādivasena mahādukkhānubhavādippakārā anatthā, te sandhāya vuttaṃ.

Te paneteti ete kāmarāgādikilesatebhūmakakammaparūpavādādiuppaddavappakārā āsavā. Yatthāti yasmiṃ vinayādipāḷippadese. Yathāti yena duvidhādippakārena avasesesu ca suttantesu tidhā āgatāti sambandho. Nirayaṃ gamentīti nirayagāminiyā. Chakkanipāteti chakkanipāte āhuneyyasutte (a. ni. 6.58). Tattha hi āsavā chadhā āgatā.

Sarasabhedoti khaṇikanirodho. Khīṇākāroti accantāya khīṇatā. Āsavā khīyanti pahīyanti etenāti āsavakkhayo, maggo. Āsavānaṃ khayante uppajjanato āsavakkhayo, phalaṃ. Āsavakkhayena pattabbato āsavā khīyanti etthāti āsavakkhayo, nibbānaṃ. Visuddhimagge (visuddhi. 2.557-560) vitthārito, tasmā tattha, taṃ saṃvaṇṇanāya ca vuttanayena veditabbo.

Tathāti iminā visuddhimagge vitthāritataṃ upasaṃharati. Kusalappavattiṃ āvaranti nivārentīti āvaraṇīyā. Purimappavattivasenāti niddokkamanato pubbe kammaṭṭhānassa pavattivasena. Ṭhapetvāti hatthagataṃ kiñci ṭhapento viya kammaṭṭhānaṃ satisampajaññavasena ṭhapetvā kammaṭṭhānameva manasikaronto niddaṃ okkamati, jhānasamāpanno viya yathāparicchinneneva kālena pabujjhamāno kammaṭṭhānaṃ ṭhapitaṭṭhāne gaṇhantoyeva pabujjhati nāma. Tena vuttaṃ ‘‘tasmā…pe… nāma hotī’’ti. Mūlakammaṭṭhāneti ādito paṭṭhāya parihariyamānakammaṭṭhāne. Pariggahakammaṭṭhānavasenāti sayanaṃ upagacchantena pariggahamānakammaṭṭhānamanasikāravasena. So pana dhātumanasikāravasena icchitabboti dassetuṃ ‘‘ayaṃ hī’’tiādi vuttaṃ.

Apaṇṇakasuttavaṇṇanā niṭṭhitā.

7. Attabyābādhasuttavaṇṇanā

17. Sattame byābādhanaṃ dukkhāpananti āha ‘‘attabyābādhāyāti attadukkhāyā’’ti. Maggaphalacittuppādāpi kāyasucaritādisaṅgaho evāti āha ‘‘avāritānevā’’ti.

Attabyābādhasuttavaṇṇanā niṭṭhitā.

8. Devalokasuttavaṇṇanā

18. Aṭṭhame itīti padasandhibyañjanasiliṭṭhatāti purimapadānaṃ pacchimapadehi atthato sahitatāya byañjanānaṃ vākyānaṃ siliṭṭhatāya dīpane nipāto.

Devalokasuttavaṇṇanā niṭṭhitā.

9. Paṭhamapāpaṇikasuttavaṇṇanā

19. Navame ugghāṭetvāti āsanadvārañceva bhaṇḍapasibbake ca vivaritvā. Nādhiṭṭhātīti taṃtaṃkayavikkaye attanā voyogaṃ nāpajjati. Divākāleti majjhanhikasamaye. Assāmiko hoti tīsupi kālesu laddhabbalābhassa alabhanato. Apativātābādhaṃ rattiṭṭhānaṃ. Chāyudakasampannaṃ divāṭṭhānaṃ. Vipassanāpi vaṭṭati vipassanākammikoyeva. Tenapi hi navadhā indriyānaṃ tikkhattaṃ āpādentena samādhinimittaṃ gahetabbaṃ, vipassanānimittaṃ samāhitākārasallakkhaṇāya.

Paṭhamapāpaṇikasuttavaṇṇanā niṭṭhitā.

10. Dutiyapāpaṇikasuttavaṇṇanā

20. Dasame visiṭṭhadhuroti visiṭṭhadhurasampaggāho vīriyasampanno. Ñāṇavīriyāyattā hi atthasiddhiyo. Tenāha ‘‘uttamadhuro’’tiādi. Vikkāyikabhaṇḍanti vikkayetabbabhaṇḍaṃ. Nikkhittadhanenāti nidahitvā ṭhapitadhanavasena. Vaḷañjanakavasenāti divase divase dānūpabhogavasena vaḷañjitabbadhanavasena. Upabhogaparibhogabhaṇḍenāti upabhogaparibhogūpakaraṇena. Nipatantīti nipātenti, attano dhanaggahena nipātavuttike karonti. Tenāha ‘‘nimantentī’’ti.

Ñāṇathāmenāti ñāṇassa thirabhāvena. Ñāṇaparakkamenāti ñāṇasahitena vīriyena. Diṭṭhadhammikasamparāyikaparamatthabhedañhi yena sutena ijjhati, taṃ sutaṃ nāma. Ukkaṭṭhaniddesena dassento ‘‘ekanikāya…pe… bahussutā’’ti āha. Āgatoti suppavattibhāvena svāgato. Tenāha ‘‘paguṇo pavattito’’ti. Abhidhamme āgatā kusalādikkhandhādibhedabhinnā dhammā suttantapiṭakepi otarantīti ‘‘dhammadharāti suttantapiṭakadharā’’icceva vuttaṃ. Na hi ābhidhammikabhāvena vinā nippariyāyato suttantapiṭakaññutā sambhavati. Dvemātikādharāti bhikkhubhikkhunimātikāvasena dvemātikādharāti vadanti, ‘‘vinayābhidhammamātikādharā’’ti yuttaṃ. Paripucchatīti sabbabhāgena pucchitabbaṃ pucchati. Tenāha ‘‘atthānatthaṃ kāraṇākāraṇaṃ pucchatī’’ti. Pariggaṇhātīti vicāreti.

Na evaṃ attho daṭṭhabboti evaṃ desanānukkamena attho na gahetabbo. Añño hi desanākkamo veneyyajjhāsayavasena pavattanato, añño paṭipattikkamo. Heṭṭhimena vā paricchedoti sīlasamādhipaññāsaṅkhātesu tīsu bhāgesu katthaci heṭṭhimanayena desanāya paricchedaṃ veditabbaṃ sīlena, katthaci uparimena bhāgena paññāya, katthaci dvīhipi bhāgehi sīlapaññāvasena. Idha pana sutte uparimena bhāgena paricchedo veditabboti vatvā taṃ dassento ‘‘tasmā’’tiādimāha. Yasmā vā bhagavā veneyyajjhāsayavasena paṭhamaṃ kalyāṇamittaṃ dassento arahattaṃ pavedetvā ‘‘tayidaṃ arahattaṃ imāya āraddhavīriyatāya hotī’’ti dassento vīriyārambhaṃ pavedetvā ‘‘svāyaṃ vīriyārambho iminā kalyāṇamittasannissayena bhavatī’’ti dassento nissayasampattiṃ pavedeti heṭṭhā dassitanidassanānurūpanti daṭṭhabbaṃ.

Dutiyapāpaṇikasuttavaṇṇanā niṭṭhitā.

Rathakāravaggavaṇṇanā niṭṭhitā.

3. Puggalavaggo

1. Samiddhasuttavaṇṇanā

21. Tatiyassa paṭhame ruccatīti kāyasakkhiādīsu puggalesu ativiya sundaratarapaṇītatarabhāvena te cittassa abhiruciuppādako katamoti pucchati. Saddhindriyaṃ dhuraṃ ahosi saddhādhuraṃ maggavuṭṭhānanti katvā, sesindriyāni pana kathanti āha ‘‘sesānī’’tiādi. Paṭividdhamaggovāti tīhipi therehi attano attano paṭividdhaarahattamaggo eva kathito, tasmā na sukaraṃ ekaṃsena byākātuṃ ‘‘ayaṃ…pe… paṇītataro cā’’ti. Bhummantareneva kathesi ‘‘tīsupi puggalesu aggamaggaṭṭhova paṇītataro’’ti.

Samiddhasuttavaṇṇanā niṭṭhitā.

2. Gilānasuttavaṇṇanā

22. Dutiye hitānīti bhabyāni. Vuddhikarānīti ārogyādivuddhikarāni. Anucchavikanti upaṭṭhānakiriyāya anurūpaṃ. Vātāpamārarogenāti vātarogena ca apamārarogena ca, vātanidānena vā apamārarogena. Niṭṭhappattagilānoti ‘‘iminā rogena na cirasseva marissatī’’ti niṭṭhaṃ patto gilāno. Khipitakaṃ nāma vamathurogo. Kacchūti thullakacchuābādho. Tiṇapupphakajaro visamavātasamphassajarogo. Yesanti yesaṃ rogānaṃ. Paṭijagganenāti paṭikāramattena. Phāsukanti byādhivūpasamanena sarīrassa phāsubhāvo. Byādhinidānasamuṭṭhānajānanena paṇḍito, paṭikārakiriyāya yuttakāritāya dakkho, uṭṭhānavīriyasampattiyā analaso.

Padaparamo puggalo kathito sammattaniyāmokkamanassa ayoggabhāvato. Alabhantova tathāgatappaveditaṃ dhammavinayaṃ savanāya okkamati niyāmaṃ kusalesu dhammesu sammattaṃ paccekabodhiṃ. Yanti, yato. Ovādaṃ labhitvāti ābhisamācārikavattaṃ ovādamattaṃ. Ettakopi hi tassa hitāvahoti. Tannissitovāti vipañcitaññunissitova hoti. Punappunaṃ desetabbova sammattaniyāmokkamanassa yoggabhāvato.

Gilānasuttavaṇṇanā niṭṭhitā.

3. Saṅkhārasuttavaṇṇanā

23. Tatiye vividhehi ākārehi ābādhanato byābādhova byābajjhaṃ, kāyikaṃ cetasikañca dukkhaṃ. Saha byābajjhena vattatīti sabyābajjhaṃ. Tenāha ‘‘sadukkha’’nti. Cetanārāsinti pubbacetanādirāsiṃ. Cetanaṃ punappunaṃ pavattento ‘‘rāsiṃ karoti piṇḍaṃ karotī’’ti ca vutto. Sadukkhanti nirantaradukkhaṃ. Tenāha ‘‘sābādhaṃ nirassāda’’nti. Atthīti ujukaṃ dukkhavedanā natthīti avattabbattā vuttaṃ. Aniṭṭhasabhāvattā aniṭṭhārammaṇattā ca dukkhapakkhikāva sā daṭṭhabbā. Na hi akusalavipākā iṭṭhā nāma atthī, kusalavipākā pana upekkhāvedanā tattha appāvasarā. Aṭṭhakathāyaṃ pana nirayassa dukkhabahulattā dukkhassa ca tattha balavatāya sā abbohārikaṭṭhāne ṭhitāti vuttaṃ. Upamaṃ katvā āhaṭo viseso viya sāmaññassa yathā ayopiṇḍirohino viya rūpānanti. Paṭibhāgaupamāti paṭibimbaupamā.

Te aggahetvāti heṭṭhimabrahmaloke aggahetvā. Vomissakasukhadukkhanti vimissakasukhadukkhaṃ pītimissakabhāvato. Kammanti pāpakammaṃ. Kammasīsena phalaṃ vadati. Kāmañcettha ‘‘abyābajjhaṃ lokaṃ upapajjatī’’ti āgataṃ, ‘‘abyābajjhā phassā phusantī’’ti pana vacanena lokuttaraphassāpi saṅgayhantīti ‘‘tīṇi sucaritāni lokiyalokuttaramissakāni kathitānī’’ti vuttaṃ.

Saṅkhārasuttavaṇṇanā niṭṭhitā.

4. Bahukārasuttavaṇṇanā

24. Catutthe avassayaṃ gatoti vaṭṭadukkhaparimuttiyā avassayo mayhanti saraṇagamanakkamena upagato hoti. Satantikanti sapariyattidhammaṃ. Aggahitasaraṇapubbassāti aggahitapubbasaraṇassa. Akatābhinivesassa vasena vuttanti tasmiṃ attabhāve na kato saraṇagamanābhiniveso yenāti akatābhiniveso, tassa vasena vuttaṃ. Kāmaṃ pubbepi saraṇadāyako ācariyo vutto, pabbajjādāyakopi saraṇadāyakova. Pubbe pana upāsakabhāvāpādakavasena saraṇadāyako adhippeto. Idaṃ pana gahitapabbajjassa saraṇagamanaṃ. Pabbajā hi savisesaṃ saraṇagamananti pabbajjādāyako puna vutto. Eteti pabbajjādāyakādayo. Duvidhena paricchinnāti lokiyadhammasampāpako lokuttaradhammasampāpakoti dvippakārena paricchinnā, katābhinivesaakatābhinivesavasena vā. Uparīti paṭhamamaggato upari. Neva sakkotīti ācariyena katassa upakārassa mahānubhāvattā tassa patikāraṃ nāma kātuṃ na sakkoti.

Bahukārasuttavaṇṇanā niṭṭhitā.

5. Vajirūpamasuttavaṇṇanā

25. Pañcame aruiti purāṇaṃ duṭṭhavaṇaṃ vuccati. Ka-kāro padasandhikaroti arukūpamaṃ cittaṃ etassāti arukūpamacitto appamattakassapi dukkhassa asahanato. Sesapadadvayepi eseva nayo. Ittarakālobhāsenāti parittameva kālo ñāṇobhāsavirahena. Lagatīti kodhāsaṅgavasena kuppanto puggalo sammukhā, ‘‘kiṃ vadasī’’tiādinā parammukhā ca upanayhanavasena lagati, na taṇhāsaṅgavasena. Kuppatīti kujjhati. Byāpajjatīti vipannacitto hoti. Thaddhabhāvaṃ āpajjati īsakampi muduttābhāvato. Duṭṭhārukoti maṃsalohitānaṃ duṭṭhabhāvena pakatibhāvaṃ jahitvā ṭhito duṭṭhavaṇo. ‘‘Duṭṭhārutā’’tipi paṭhanti, tatthāpi tākāro padasandhikaro.

Tassāti duṭṭhārukassa. Savananti asucivisandanaṃ. Uddhumātassa viyāti kodhena uddhaṃ uddhaṃ dhumātakassa viya kodhūpāyāsassa avissajjanato. Caṇḍikatassāti kupitassa. Ettha ca kiñcāpi heṭṭhimamaggavajjhāpi kilesā tehi anuppattidhammataṃ āpāditattā samucchinnā, tathāpi tasmiṃ santāne aggamaggassa anuppannattā tattha appahīnāpi kilesā atthevāti katvā tesaṃ ñāṇānaṃ vijjūpamatā vuttā, na tehi maggehi pahīnānaṃ kilesānaṃ atthibhāvatoti daṭṭhabbaṃ.

Vajirūpamasuttavaṇṇanā niṭṭhitā.

6. Sevitabbasuttavaṇṇanā

26. Chaṭṭhe upasaṅkamitabboti kālena kālaṃ upasaṅkamitabbo. Allīyitabboti chāyāya viya vinā bhāvanāya nillīyitabbo. Punappunaṃ upāsitabboti abhiṇhaso upanisīditabbo. Anuddayāti mettāpubbabhāgo. Upasaṅkamituṃ vaṭṭatīti ‘‘etassa sīlena abhivuddhi bhavissatī’’ti upakāratthaṃ upasevanādi vaṭṭati.

Na paṭihaññissatīti ‘‘apehi, kiṃ etenā’’ti paṭikkhepābhāvato piyasīlattā na paṭihaññissati. Phāsu bhavissatīti dvīsu hi sīlavantesu ekena sīlassa vaṇṇe kathite itaro anumodati. Tena tesaṃ kathā phāsu ceva hoti pavattinī ca. Ekasmiṃ pana dussīle sati dussīlassa sīlakathā dukkathā, neva sīlakathā hoti, na phāsu hoti, na pavattinī. Dussīlassa hi sīlakathā aphāsu bhavissati. Sīlakathāya vuttamatthaṃ samādhipaññākathāsupi atidisati ‘‘samādhipaññākathāsupi eseva nayo’’ti. Dve hi samādhilābhino samādhikathaṃ sappaññā ca paññākathaṃ kathentā rattiṃ vā divasaṃ vā atikkamantampi na jānanti.

Tattha tattha paññāya anuggahessāmīti tasmiṃ tasmiṃ anuggahetabbe paññāya sodhetabbe vaḍḍhetabbe ca adhikasīlaṃ nissāya uppannapaññāya anuggahessāmīti attho. Tañca anuggaṇhanaṃ sīlassa asappāyānupakāradhamme vajjetvā tappaṭipakkhasevanena hotīti āha ‘‘sīlassa asappāye’’tiādi. Sīlassa asappāyānupakāradhammā nāma anācārāgocarādayo, tappaṭipakkhato upakāradhammā veditabbā. Tasmiṃ tasmiṃ ṭhāneti taṃtaṃsikkhākoṭṭhāsapadaṭṭhāne. Anuggaṇhāti nāmāti abhinnaṃ asaṃkiliṭṭhaṃ katvā anuggaṇhāti nāma. Khāraparissāvaneti rajakānaṃ ūsakhārādikhāraparissāvanapaṭe. Hāyatīti sīlādinā parihāyati. Seṭṭhaṃ puggalanti sīlādiguṇehi seṭṭhaṃ uttaritaraṃ uttamaṃ puggalaṃ.

Sevitabbasuttavaṇṇanā niṭṭhitā.

7. Jigucchitabbasuttavaṇṇanā

27. Sattame abbhuggacchatīti ettha abhi-saddāpekkhāya ‘‘na’’nti sāmiatthe upayogavacananti āha ‘‘assā’’ti ‘‘taṃ kho pana bhavanta’’ntiādīsu viya. Pāpako kittisaddoti lāmakabhāvena kathetabbasaddo. Gūthakūpo viya dussīlyanti etena dussīlassa gūthasadisattameva dasseti. Vacananti aniṭṭhavacanaṃ. Purimanayenevāti ‘‘gūthakūpo viya dussīlya’’ntiādinā pubbe vuttanayena. Sucimittoti sīlācārasuddhiyā sucimitto. Saha ayanti pavattantīti sahāyāti āha ‘‘sahagāmino’’ti.

Jigucchitabbasuttavaṇṇanā niṭṭhitā.

8. Gūthabhāṇīsuttavaṇṇanā

28. Aṭṭhame gūthabhāṇīti gūthasadisavacanattā gūthabhāṇī. Yathā hi gūthaṃ nāma mahājanassa aniṭṭhaṃ hoti, evameva imassa puggalassa vacanaṃ devamanussānaṃ aniṭṭhaṃ hoti. Duggandhakathanti kilesāsucisaṃkiliṭṭhatāya gūthaṃ viya duggandhavāyanakathaṃ. Pupphabhāṇīti supupphasadisavacanattā pupphabhāṇī. Yathā hi phullāni vassikāni vā adhimuttikāni vā mahājanassa iṭṭhāni kantāni honti, evameva imassa puggalassa vacanaṃ devamanussānaṃ iṭṭhaṃ hoti kantaṃ. Pupphāni viyāti campakasumanādisugandhapupphāni viya. Sugandhakathanti sucigandhavāyanakathaṃ kilesaduggandhābhāvato. Madhubhāṇīti ettha ‘‘mudubhāṇī’’tipi paṭhanti. Ubhayatthāpi hi madhuravacanoti attho. Yathā hi catumadhuraṃ nāma madhuraṃ paṇītaṃ, evameva imassa puggalassa vacanaṃ devamanussānaṃ madhuraṃ hoti. Madhurakathanti kaṇṇasukhatāya pemanīyatāya ca saddato atthato ca madhurasabhāvakathaṃ. Attahetu vāti attano vā hatthapādādicchedanaharaṇahetu. Parahetu vāti etthāpi eseva nayo. Tenāha ‘‘attano vā’’tiādi.

‘‘Nelaṅgoti kho, bhante, sīlānametaṃ adhivacana’’nti sutte (saṃ. ni. 4.347) āgatattā vuttaṃ ‘‘ettha vuttasīlaṃ viyā’’ti. Pūreti guṇānaṃ pāripūriyaṃ. Sukumārāti apharusatāya mudukā komalā. Purassāti ettha pura-saddo tannivāsivācako daṭṭhabbo ‘‘gāmo āgato’’tiādīsu viya. Tenāha ‘‘nagaravāsīna’’nti. Manaṃ appāyati vaḍḍhetīti manāpā. Tenāha ‘‘cittavuddhikarā’’ti.

Gūthabhāṇīsuttavaṇṇanā niṭṭhitā.

9. Andhasuttavaṇṇanā

29. Navame andhotiādīsu pāḷipadesu paṭhamo diṭṭhadhammikabhogasaṃharaṇapaññācakkhuno ca samparāyikatthasādhanapaññācakkhuno ca abhāvā ‘‘andho’’ti vuccati dutiyopi, tatiyo pana dvinnampi bhāvā ‘‘dvicakkhū’’ti vuccati. Paññācakkhūti āyakosallabhūtā paññācakkhu. Tenāha ‘‘phātiṃ kareyyā’’ti. Adhamuttameti adhame ceva uttame ca. Paṭipakkhavasenāti paṭipakkhassa atthitāvasena. Sukkasappaṭibhāgāti sukkadhammehi pahāyakehi sappaṭibhāgāti jāneyya. Kaṇhasappaṭibhāgāti kaṇhadhammehi pahātabbehi sappaṭibhāgāti jāneyya.

Tathājātikāti yādisehi saputtadāraparijanasañātimittabandhavaggaṃ attānaṃ sukheti pīṇeti, tādisā bhogāpi na santi. Puññāni ca na karotīti samaṇabrāhmaṇakapaṇaddhikayācakānaṃ santappanavasena puññāni na karoti. Ubhayatthāti ubhayasmiṃ loke, ubhayasmiṃ vā attheti viggahoti dassento ‘‘idhaloke’’tiādimāha. Ubhayenāti vuttamatthaṃ yojetvā dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Yasmiṃ ṭhāneti yasmiṃyeva ṭhāne. Na socatīti sokahetūnaṃ tattha abhāvato na socati.

Andhasuttavaṇṇanā niṭṭhitā.

10. Avakujjasuttavaṇṇanā

30. Dasame avakujjapaññoti nikkujjapañño. Tenāha ‘‘adhomukhapañño’’ti. Pubbapaṭṭhapanāti paṭhamārambho. Sanniṭṭhānanti kathāpariyosānaṃ. Appanāti desanāya niṭṭhāpanaṃ. Aneke vā anusandhiyoti yojetabbaṃ. Samādhi vātiādīsu lokuttaradhammā paramatthato sāsananti tadatthopādakasamādhi tassa ādīti vutto, tadāsannattā vipassanā, tassa mūlabhāvena ekadesattā maggo.

Sāsanassa pāripūrisuddhiyo nāma satthārā desitaniyāmeneva siddhā, tā panettha kathentassa vasena gahetabbāti dassetuṃ ‘‘anūnaṃ katvā desentī’’ti, ‘‘niggaṇṭhiṃ katvā desentī’’ti ca vuttaṃ. Tattha nijjaṭanti niggumbaṃ anākulaṃ. Niggaṇṭhinti gaṇṭhiṭṭhānarahitaṃ suviññeyyaṃ katvā.

Ākiṇṇānīti ākiritvā saṃkiritvā ṭhapitānīti attho. Tenāha ‘‘pakkhittānī’’ti. Ucchaṅgo viya ucchaṅgapañño puggalo daṭṭhabboti ucchaṅgasadisapaññatāya ucchaṅgapañño. Evaṃ paññā viya puggalopi ucchaṅgo viya hoti, tasmiṃ dhammānaṃ aciraṭṭhānatoti adhippāyena vuttaṃ. Yathā ca ucchaṅgasadisā paññā, evaṃ nikkujjakumbhasadisā paññā evāti daṭṭhabbā.

Saṃvidahanapaññāyāti ‘‘evaṃ kate idaṃ nāma bhavissatī’’ti evaṃ taṃtaṃatthakiccaṃ saṃvidhātuṃ samatthatāya vicāraṇapaññāya rahito. Seyyoti seṭṭho pāsaṃso. Pubbabhāgapaṭipadanti cittavisuddhiādikaṃ ariyamaggassa adhigamāya pubbabhāgapaṭipattiṃ.

Avakujjasuttavaṇṇanā niṭṭhitā.

Puggalavaggavaṇṇanā niṭṭhitā.

4. Devadūtavaggo

1. Sabrahmakasuttavaṇṇanā

31. Catutthassa paṭhame sabrahmakānīti saseṭṭhakāni. Yesanti yesaṃ kulānaṃ. Puttānanti puttehi. Pūjitasaddayogena hi idaṃ karaṇatthe sāmivacanaṃ. Tenāti āhārādinā. Paṭijaggitā gopitāti yathākālaṃ tassa tassa dātabbassa dānena veyyāvaccassa ca karaṇena paṭijaggitā ceva uppannānatthappaharaṇena gopitā ca honti. Tesanti mātāpitūnaṃ. Brahmādibhāvasādhanatthanti tesaṃ guṇānaṃ atthitāya loke brahmā nāma vuccati, ācariyo nāma vuccati, āhuneyyo nāma vuccati, te mātāpitūnaṃ puttakaṃ paṭilabhantīti dassanavasena nesaṃ brahmādibhāvasādhanatthaṃ ‘‘bahukārā’’ti, vatvā taṃ tesaṃ bahukārataṃ nānākārato dassetuṃ ‘‘āpādakā’’tiādi vuttaṃ. Mātāpitaro hi puttānaṃ jīvitassa āpādakā, sarīrassa posakā, ācārasamācārānaṃ sikkhāpakā sakalassapi imassa lokassa dassetāro. Tenāha ‘‘puttānaṃ hī’’tiādi. Iṭṭhārammaṇaṃ tāva te dassentu, aniṭṭhārammaṇaṃ kathanti? Tampi dassetabbameva vajjanīyabhāvajānāpanatthaṃ.

Avijahitā hontīti tāsaṃ bhāvanāya brahmānaṃ brahmaloke uppannattā avijahitā honti bhāvanā. Lobhanīyavayasmiṃ paṭhamayobbane ativiya mudubhāvappattadassanatthaṃ satavihataggahaṇaṃ. Pāṭiyekkanti visuṃ. Iminā kāraṇenāti iminā yathāvuttena puttesu pavattitehi atikkamena mettādisamuppattisaṅkhātena kāraṇena.

Tharusippanti asisattikuntakalāpādiāyudhasippaṃ. Muddāgaṇanāti aṅgulisaṃkocanādinā hatthamuddāya gaṇanā. Ādisaddena pāṇādīnaṃ saṅgaho. Pacchācariyā nāma mātāpitūnaṃ santike uggahitagahaṭṭhavattasseva puggalassa yathāsakaṃ hatthācariyādīnaṃ sippaggāhāpananti katvā sabbapaṭhamaṃ ācariyā nāmāti yojetabbaṃ. Ānīya hutaṃ āhutaṃ. Pakārehi hutaṃ pāhutaṃ. Abhisaṅkhatanti tasseva vevacanaṃ.

Namo kareyyāti sāyaṃ pātaṃ upaṭṭhānaṃ gantvā ‘‘idaṃ mayhaṃ uttamapuññakkhetta’’nti namakkāraṃ kareyya. Tāya naṃ pāricariyāyāti ettha nanti nipātamattaṃ, yathāvuttaparicaraṇenāti attho. Atha vā pāricariyāyāti bharaṇakiccakaraṇakulavaṃsappatiṭṭhānāpanādinā pañcavidhaupaṭṭhānena. Vuttañhetaṃ –

‘‘Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā – ‘bhato nesaṃ bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjāmi, atha vā pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmī’ti. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti, pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādentī’’ti (dī. ni. 3.267).

Apica yo mātāpitaro tīsu vatthūsu abhippasanne katvā sīlesu vā patiṭṭhāpetvā pabbajjāya vā niyojetvā upaṭṭhahati, ayaṃ mātāpitūpaṭṭhākānaṃ aggoti veditabbo. Sā panāyaṃ pāricariyā puttassa ubhayalokahitasukhāvahāti taṃ dassetuṃ ‘‘idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti vuttaṃ. Pasaṃsantīti ‘‘ayaṃ puggalo matteyyo petteyyo saggasaṃvattaniyaṃ paṭipadaṃ pūretī’’ti idheva naṃ pasaṃsanti. Āmodati ādito paṭṭhāya modappattiyā. Pamodati nānappakāramodasampavattiyā.

Sabrahmakasuttavaṇṇanā niṭṭhitā.

2. Ānandasuttavaṇṇanā

32. Dutiye tathājātikoti tathāsabhāvo. Cittekaggatālābhoti cittekaggatāya adhigamo. Rūpameva kilesuppattiyā kāraṇabhāvato rūpanimittaṃ. Esa nayo sesesupi. Sassatādinimittanti sassatucchedabhāvanimittaṃ. Puggalanimittanti puggalābhinivesananimittaṃ. Dhammanimittanti dhammārammaṇasaṅkhātaṃ nimittaṃ. ‘‘Siyā nu kho, bhante’’ti therena puṭṭho bhagavā ‘‘siyā’’ti avoca lokuttarasamādhippaṭilābhaṃ sandhāya. So hi nibbānaṃ santaṃ paṇītanti ca passati. Tenāha ‘‘idhānandā’’tiādi.

Nibbānaṃ santanti samāpattiṃ appetvāti nibbānaṃ santanti ābhujitvā phalasamāpattiṃ appetvā. Divasampītiādinā asaṅkhatāya dhātuyā accantasantapaṇītādibhāvaṃ dasseti. Aṭṭhavidheti ‘‘santaṃ paṇītaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’’nti evaṃ aṭṭhavidhe ābhogasaññite samannāhāre. Niddhāraṇe cetaṃ bhummaṃ. Imasmiṃ ṭhāne…pe… labbhantevāti ‘‘idhānanda, bhikkhuno evaṃ hotī’’ti āgate imasmiṃ suttappadese ekopi ābhogasamannāhāro cepi sabbe aṭṭhapi ābhogasamannāhārā labbhanteva samannāharataṃ atthāvahattā.

Ñāṇena jānitvāti vipassanāñāṇasahitena maggañāṇena jānitvā. Parāni ca oparāni ca cakkhādīni āyatanāni. Santatāyāti paṭippassaddhitāya. Kāyaduccaritādidhūmavirahitoti kāyaduccaritādi eva santāpanaṭṭhena dhūmo, tena virahito. Anīghoti apāpo. Jātijarāgahaṇeneva byādhimaraṇampi gahitamevāti tabbhāvabhāvatoti vuttaṃ.

Ānandasuttavaṇṇanā niṭṭhitā.

3. Sāriputtasuttavaṇṇanā

33. Tatiye, ‘‘sāriputta, mayā saṃkhittena desitaṃ dhammaṃ tādisenapi na sukaraṃ viññātu’’nti iminā adhippāyeneva vadanto therassa ñāṇaṃ sabbamatikkamaṃ. Aññātāro ca dullabhāti hi iminā sāmaññavacanena sāriputtattherampi antogadhaṃ katvā dassento tenapi attano desanāya duppaṭividdhabhāvaṃ dasseti.

Sammāti hetunā kāraṇena. Tenāha ‘‘upāyenā’’tiādi. Mānābhisamayāti mānassa dassanābhisamayā. Pahānābhisamayoti ca dassanābhisamayoti ca pariññābhisamayo vutto. Arahattamaggo hi pariññākiccasiddhiyā kiccavasena mānaṃ passati, asammohappaṭivedhavasenāti vuttaṃ hoti, ayamassa dassanābhisamayo. Tena diṭṭho pana pahānābhisamayo ca. Dassanābhisamayena hi pariññābhisamayameva pahīyati. Diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya ayamassa pahānābhisamayo. Aṭṭhakathāyaṃ pana pahānābhisamayassa dassanābhisamayanānantariyakattā ‘‘pahānābhisamayena’’icceva vuttaṃ. Pahānābhisamaye hi gahite dassanābhisamayo gahitova hoti.

Antamakāsi dukkhassāti arahattamaggena mānassa pahīnattā ye ime ‘‘kāyabandhanassa anto jīrati (cūḷava. 278), haritantaṃ vā’’ti (ma. ni. 1.304) evaṃ vuttaantimamariyādanto ca ‘‘antamidaṃ, bhikkhave, jīvikāna’’nti (saṃ. ni. 3.80; itivu. 91) evaṃ vuttalāmakanto ca ‘‘sakkāyo eko anto’’ti (saṃ. ni. 3.103) evaṃ vuttakoṭṭhāsanto ca ‘‘esevanto dukkhassa sapaccayasaṅkhayā’’ti evaṃ vuttakoṭṭhāsanto cāti cattāro antā, tesu sabbasseva vaṭṭadukkhassa aduṃ catutthakoṭisaṅkhātaṃ antamakāsi, paricchedaṃ parivaṭumaṃ akāsi, antimasamudayamattāvasesaṃ dukkhamakāsīti vuttaṃ hoti. Tenāha ‘‘vaṭṭadukkhassa antamakāsī’’ti.

Nanu ca ‘‘pahāna’’nti imassa niddese nibbānaṃ āgataṃ? Idha paṭippassaddhippahānasaṅkhātaṃ arahattaphalaṃ vuttaṃ, tasmā niddesenāyaṃ vaṇṇanā virujjhatīti āha ‘‘niddese panā’’tiādi. Tattha tāni padāni āgatānīti tasmiṃ niddese ‘‘pahānaṃ vūpasamaṃ paṭinissagga’’ntiādīni (cūḷani. 75 udayamāṇavapucchāniddeso) padāni āgatāni.

Dhammatakkapurejavanti iminā tasmiṃ catutthajjhānavimokkhe ṭhatvā jhānaṅgāni vipassitvā adhigataṃ arahattavimokkhaṃ vadati. Arahattavimokkhassa hi maggasampayuttasammāsaṅkappasaṅkhāto dhammatakko purejavo hoti.

Sāriputtasuttavaṇṇanā niṭṭhitā.

4. Nidānasuttavaṇṇanā

34. Catutthe piṇḍakaraṇatthāyāti āyūhanavasena rāsikaraṇatthāya. Abhinnānīti ekadesenapi akhaṇḍitāni. Bhinnakālato paṭṭhāya hi bījaṃ bījakiccāya na upakappati. Apūtīnīti udakatemanena pūtibhāvaṃ na upagatāni. Pūtibījañhi bījatthāya na upakappati. Tenāha ‘‘pūtibhāvena abījattaṃ appattānī’’ti. Na vātena na ca ātapena hatānīti vātena ca ātapena ca na hatāni, nirojataṃ na pāpitāni. Nirojañhi kasaṭabījaṃ bījatthāya na upakappati. Sārādānīti taṇḍulasārassa ādānato sārādāni. Nissārañhi bījaṃ bījatthāya na upakappati. Tenāha ‘‘gahitasārānī’’ti, patiṭṭhitasārānīti attho. Sannicayabhāvena sukhaṃ sayitānīti cattāro māse koṭṭhapakkhittaniyāmeneva sukhasayitāni.

Kammavibhattīti kammavibhāgo. Diṭṭhadhammo vuccati paccakkhabhūto paccuppanno attabhāvo, tattha veditabbaphalaṃ kammaṃ diṭṭhadhammavedanīyaṃ. Paccupannabhavato anantaraṃ veditabbaphalaṃ kammaṃ upapajjavedanīyaṃ. Aparapariyāyavedanīyanti diṭṭhadhammānantarabhavato aññasmiṃ attabhāvapariyāye attabhāvaparivatte veditabbaphalaṃ kammaṃ. Paṭipakkhehi anabhibhūtatāya paccayavisesena paṭiladdhavisesatāya ca balavabhāvappattā tādisassa pubbābhisaṅkhārassa vasena sātisayā hutvā pavattā paṭhamajavanacetanā tasmiṃyeva attabhāve phaladāyinī diṭṭhadhammavedanīyakammaṃ nāma. Sā hi vuttākārena balavatī javanasantāne guṇavisesayuttesu upakārānupakāravasappavattiyā āsevanālābhena appavipākatāya ca paṭhamajavanacetanā itaradvayaṃ viya pavattasantānuparamāpekkhaṃ okāsalābhāpekkhañca kammaṃ na hotīti idheva pupphamattaṃ viya pavattivipākamattaṃ phalaṃ deti. Tathā asakkontanti kammassa vipākadānaṃ nāma upadhippayogādipaccayantarasamavāyeneva hotīti tadabhāvato tasmiṃyeva attabhāve vipākaṃ dātuṃ asakkontaṃ. Ahosikammanti ahosi eva kammaṃ, na tassa vipāko ahosi atthi bhavissati cāti evaṃ veditabbaṃ kammaṃ.

Atthasādhikāti dānādipāṇātipātādiatthassa nipphādikā. Kā pana sāti āha ‘‘sattamajavanacetanā’’ti. Sā hi sanniṭṭhāpakacetanā vuttanayena paṭiladdhavisesā purimajavanacetanāhi laddhāsevanā ca samānā anantarattabhāve vipākadāyinī upapajjavedanīyakammaṃ nāma. Purimaupamāyayevāti migaluddakopamāyayeva.

Sati saṃsārappavattiyāti iminā asati saṃsārappavattiyaṃ ahosikammapakkhe tiṭṭhati vipaccanokāsassa abhāvatoti dīpeti. Yaṃ garukanti yaṃ akusalaṃ mahāsāvajjaṃ, kusalañca mahānubhāvaṃ kammaṃ. Kusalaṃ vā hi hotu akusalaṃ vā, yaṃ garukaṃ mātughātādikammaṃ vā mahaggatakammaṃ vā, tadeva paṭhamaṃ vipaccati. Tenāha ‘‘kusalākusalesu panā’’tiādi. Yaṃ bahulanti yaṃ bahulaṃ abhiṇhaso kataṃ samāsevitaṃ. Tenāha ‘‘kusalākusalesu pana yaṃ bahulaṃ hotī’’tiādi. Yadāsannaṃ nāma maraṇakāle anussaritaṃ kammaṃ, āsannakāle kate pana vattabbameva natthīti āha ‘‘yaṃ pana kusalākusalesu āsannamaraṇe’’tiādi. Anussaritunti paribyattabhāvena anussarituṃ.

Tesaṃ abhāveti tesaṃ yaṃgarukādīnaṃ tiṇṇaṃ kammānaṃ abhāve. Yattha katthaci vipākaṃ detīti paṭisandhijanakavasena vipākaṃ deti. Paṭisandhijanakavasena hi garukādikammacatukkaṃ vuttaṃ. Tattha garukaṃ sabbapaṭhamaṃ vipaccati, garuke asati bahulīkataṃ, tasmiṃ asati yadāsannaṃ, tasmiṃ asati ‘‘kaṭattā vā panā’’ti vuttaṃ purimajātīsu katakammaṃ vipaccati. Bahulāsannapubbakatesu ca balābalaṃ jānitabbaṃ. Pāpato pāpantaraṃ kalyāṇañca, kalyāṇato kalyāṇantaraṃ pāpañca bahulīkataṃ. Tato mahatova pubbakatādi appañca bahulānussaraṇena vippaṭisārādijananato, paṭipakkhassa aparipuṇṇatāya āraddhavipākassa kammassa kammasesassa vā aparapariyāyavedanīyassa aparikkhīṇatāya santatiyā pariṇāmavisesatoti tehi tehi kāraṇehi āyūhitaphalaṃ paṭhamaṃ vipaccati. Mahānāradakassapajātake (jā. 2.22.1153 ādayo) videharañño senāpati alāto, bījako dāso, rājakaññā rucā ca ettha nidassanaṃ. Tathā hi vuttaṃ bhagavatā –

‘‘Tatrānanda, yvāyaṃ puggalo idha pāṇātipātī…pe… micchādiṭṭhi. Kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, pacchā vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā, tena so kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti –

Ādi. Sabbaṃ mahākammavibhaṅgasuttaṃ (ma. ni. 3.303) vitthāretabbaṃ. Kiṃ bahunā. Yaṃ taṃ tathāgatassa mahākammavibhaṅgañāṇaṃ, tassevāyaṃ visayo, yadidaṃ tassa tassa kammassa tena tena kāraṇena pubbāparavipākatā samatthīyati.

Idāni janakādikammacatukkaṃ vibhajanto ‘‘janakaṃ nāmā’’tiādimāha. Pavattiṃ na janetīti pavattivipākaṃ na janeti. Paṭhamanaye janakakammassa paṭisandhivipākamattasseva vuttattā tassa pavattivipākadāyakattampi anujānanto ‘‘aparo nayo’’tiādimāha. Tattha paṭisandhidānādivasena vipākasantānassa nibbattakaṃ janakaṃ. Sukhadukkhasantānassa nāmarūpappabandhassa vā cirataraṃ pavattihetubhūtaṃ upatthambhakaṃ. Tenāha ‘‘sukhadukkhaṃ upatthambheti, addhānaṃ pavattetī’’ti. Upapīḷakaṃ sukhadukkhappabandhe pavattamāne saṇikaṃ saṇikaṃ hāpeti. Tenāha ‘‘sukhadukkhaṃ pīḷeti bādheti, addhānaṃ pavattituṃ na detī’’ti.

Vātakāḷako mahallako core ghātetuṃ na sakkotīti so kira mahallakakāle ekappahārena sīsaṃ chindituṃ na sakkoti, dve tayo vāre paharanto manusse kilameti, tasmā te evamāhaṃsu. Anulomikaṃ khantiṃ paṭilabhitvāti sotāpattimaggassa orato anulomikaṃ khantiṃ labhitvā. Taruṇavacchāya gāviyā madditvā jīvitakkhayaṃ pāpitoti ekā kira yakkhinī dhenuvesena āgantvā ure paharitvā māresi, taṃ sandhāyetaṃ vuttaṃ. Nagare bhavo nāgariyo.

Ghātetvāti upacchinditvā. Kammassa upacchindanaṃ nāma tassa vipākappaṭibāhanamevāti āha ‘‘tassa vipākaṃ paṭibāhitvā’’ti. Tañca attano vipākuppattiyā okāsakaraṇanti vuttaṃ ‘‘attano vipākassa okāsaṃ karotī’’ti. Vipaccanāya katokāsaṃ kammaṃ vipakkammeva nāma hotīti āha ‘‘evaṃ pana kammena kate okāse taṃ vipākaṃ uppannaṃ nāma vuccatī’’ti. Upapīḷakaṃ aññassa vipākaṃ upacchindati, na sayaṃ attano vipākaṃ deti. Upaghātakaṃ pana dubbalakammaṃ upacchinditvā attano vipākaṃ uppādetīti ayametesaṃ viseso. Kiñci bahvābādhatādipaccayūpasannipātena vipākassa vibādhakaṃ upapīḷakaṃ, tathā vipākasseva upacchedakaṃ. Upaghātakakammaṃ pana upaghātetvā attano vipākassa okāsakaraṇena vipaccane sati janakameva siyā. Janakādibhāvo nāma vipākaṃ pati icchitabbo, na kammaṃ patīti vipākasseva upaghātakatā yuttā viya dissati, vīmaṃsitabbaṃ.

Aparo nayo – yasmiṃ kamme kate paṭisandhiyaṃ pavatte ca vipākakaṭattārūpānaṃ uppatti hoti, taṃ janakaṃ. Yasmiṃ pana kate aññena janitassa iṭṭhassa vā aniṭṭhassa vā phalassa vibādhakavicchedakapaccayānuppattiyā upabrūhanapaccayuppattiyā janakasāmatthiyānurūpaṃ parisuddhiciratarappabandhā hoti, taṃ upatthambhakaṃ. Janakena nibbattitaṃ kusalaphalaṃ vā akusalaphalaṃ vā yena paccanīkabhūtena rogadhātuvisamatādinimittatāya vibādhayati, taṃ upapīḷakaṃ. Yena pana kammunā janakasāmatthiyavasena ciratarappabandhārahampi samānaṃ phalaṃ vicchedakapaccayuppattiyā upahaññati vicchijjati, taṃ upaghātakanti ayamettha sāro.

Tattha keci dutiyassa kusalabhāvaṃ itthattamāgatassa appābādhadīghāyukatāsaṃvattanavasena, pacchimānaṃ dvinnaṃ akusalabhāvaṃ bahvābādhaappāyukatāsaṃvattanavasena vaṇṇenti. Tathā ca vuttaṃ majjhimanikāye cūḷakammavibhaṅgasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 3.290) –

‘‘Cattāri hi kammāni – upapīḷakaṃ, upacchedakaṃ, janakaṃ, upatthambhakanti. Balavakammena hi nibbattaṃ pavatte upapīḷakaṃ āgantvā atthato evaṃ vadati nāma ‘sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, catūsuyeva taṃ apāyesu nibbattāpeyyaṃ. Hotu, tvaṃ yattha katthaci nibbatta, ahaṃ upapīḷakakammaṃ nāma taṃ pīḷetvā nirojaṃ niyūsaṃ kasaṭaṃ karissāmī’ti. Tato paṭṭhāya taṃ tādisaṃ karoti. Kiṃ karoti? Parissayaṃ upaneti, bhoge vināseti.

‘‘Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātu assādo vā sukhaṃ vā na hoti, mātāpitūnaṃ pīḷāva uppajjati. Evaṃ parissayaṃ upaneti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogā udakaṃ patvā loṇaṃ viya rājādīnaṃ vasena nassanti, kumbhadohanadhenuyo khīraṃ na denti, sūratā goṇā caṇḍā honti, kāṇā honti, khañjā honti, gomaṇḍale rogo patati, dāsādayo vacanaṃ na karonti, vāpitaṃ sassaṃ na jāyati, gehagataṃ gehe, araññagataṃ araññe nassati, anupubbena ghāsacchādanamattaṃ dullabhaṃ hoti, gabbhaparihāro na hoti, vijātakāle mātu thaññaṃ chijjati, dārako parihāraṃ alabhanto pīḷito nirojo niyūso kasaṭo hoti. Idaṃ upapīḷakakammaṃ nāma.

‘‘Dīghāyukakammena pana nibbattassa upacchedakakammaṃ āgantvā āyuṃ chindati. Yathā hi puriso aṭṭhusabhagamanaṃ katvā saraṃ khipeyya, tamañño dhanuto muttamattaṃ muggarena paharitvā tattheva pāteyya, evaṃ dīghāyukakammena nibbattassa upacchedakakammaṃ āyuṃ chindati. Kiṃ karoti? Corānaṃ aṭaviṃ paveseti, vāḷamacchodakaṃ otāreti, aññataraṃ vā pana saparissayaṭhānaṃ upaneti. Idaṃ upacchedakakammaṃ nāma. ‘Upaghātaka’ntipi etasseva nāmaṃ. Paṭisandhinibbattakaṃ pana kammaṃ janakakammaṃ nāma. Appabhogakulādīsu nibbattassa bhogasampadādikaraṇena upatthambhakakammaṃ upatthambhakakammaṃ nāma.

‘‘Parittakammenapi nibbattaṃ etaṃ pavatte pāṇātipātādiviratikammaṃ āgantvā atthato evaṃ vadati nāma ‘sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, devalokeyeva taṃ nibbattāpeyyaṃ, hotu, tvaṃ yattha katthaci nibbatta, ahaṃ upatthambhakakammaṃ nāma upatthambhaṃ te karissāmī’ti upatthambhaṃ karoti. Kiṃ karoti? Parissayaṃ nāseti, bhoge uppādeti.

‘‘Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātāpitūnaṃ sukhameva sātameva hoti. Yepi pakatiyā manussāmanussaparissayā honti, te sabbe apagacchanti. Evaṃ parissayaṃ nāseti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogānaṃ pamāṇaṃ na hoti, nidhikumbhiyo puratopi pacchatopi gehaṃ parivaṭṭamānā pavisanti. Mātāpitaro parehi ṭhapitadhanassapi sammukhībhāvaṃ gacchanti, dhenuyo bahukhīrā honti, goṇā sukhasīlā honti, vappaṭṭhāne sassāni sampajjanti, vaḍḍhiyā vā sampayuttaṃ, tāvakālikaṃ vā dinnaṃ dhanaṃ acoditā sayameva āharitvā denti, dāsādayo subbacā honti, kammantā na parihāyanti, dārako gabbhato paṭṭhāya parihāraṃ labhati, komārikavejjā sannihitāva honti. Gahapatikule jāto seṭṭhiṭṭhānaṃ, amaccakulādīsu jāto senāpatiṭṭhānādīni labhati. Evaṃ bhoge uppādeti. So aparissayo sabhogo ciraṃ jīvati. Idaṃ upatthambhakakammaṃ nāma. Imesu catūsu purimāni dve akusalāneva, janakaṃ kusalampi akusalampi, upatthambhakaṃ kusalamevā’’ti.

Ettha vibādhūpaghātā nāma kusalavipākamhi na yuttāti adhippāyena ‘‘dve akusalānevā’’ti vuttaṃ. Devadattādīnaṃ pana nāgādīnaṃ ito anuppadinnayāpanakapetānañca narakādīsu akusalavipākūpatthambhanūpapīḷanūpaghātakāni santīti catunnampi kusalākusalabhāvo na virujjhati. Evañca katvā yā bahūsu ānantariyesu katesu ekena gahitappaṭisandhikassa itaresaṃ tassa anubalappadāyitā vuttā, sāpi samatthitā hoti.

Suttantapariyāyena ekādasa kammāni vibhajitvā idāni abhidhammapariyāpannaṃ dassento ‘‘atthekaccāni pāpakāni kammasamādānānī’’tiādinā vibhaṅgapāḷiṃ (vibha. 810) dasseti. Tattha gatisampattipaṭibāḷhānīti gatisampattiyā paṭibāhitāni nivāritāni paṭisedhitāni. Sesapadesupi eseva nayo. Tattha ca gatisampattīti sampannagati devaloko ca manussaloko ca. Gativipattīti vipannagati cattāro apāyā. Upadhisampattīti attabhāvasamiddhi. Upadhivipattīti hīnaattabhāvatā. Kālasampattīti surājasumanussakālasaṅkhāto sampannakālo. Kālavipattīti durājadummanussakālasaṅkhāto vipannakālo. Payogasampattīti sammāpayogo. Payogavipattīti micchāpayogo.

Idāni yathāvuttapāḷiyā atthaṃ dassento ‘‘tatthā’’tiādimāha. Tattha aniṭṭhārammaṇānubhavanārahe kamme vijjamāneyevāti iminā aniṭṭhārammaṇānubhavananimmittakassa pāpakammassa sabbhāvaṃ dasseti. Taṃ kammanti taṃ pāpakaṃ kammaṃ. Ekaccassa hi aniṭṭhārammaṇānubhavananimittaṃ bahupāpakammaṃ vijjamānampi gativipattiyaṃ ṭhitasseva vipaccati. Yadi pana so ekena kalyāṇakammena gatisampattiyaṃ devesu vā manussesu vā nibbatteyya, tādise ṭhāne akusalassa vāro natthi, ekantaṃ kusalassevāti taṃ kammaṃ gatisampattipaṭibāḷhaṃ na vipaccati. Patibāhitaṃ hutvāti bādhitaṃ hutvā. Attabhāvasamiddhiyanti sarīrasampattiyaṃ. Kiliṭṭhakammassāti hatthimeṇḍaassabandhakagopālakādikammassa. Palāyitabbayuttakāleti hatthiādipaccatthikasamāgamakāle. Lañjaṃ detīti evaṃ me bādhataṃ paresaṃ vase na hotīti deti. Corikayuttakāleti pakkhabalādīnaṃ labbhamānakāle. Antarakappeti pariyosānappatte antarakappe.

Abhidhammanayena soḷasa kammāni vibhajitvā paṭisambhidāmaggapariyāyena (paṭi. ma. 1.234-235) dvādasa kammāni vibhajitvā dassetuṃ ‘‘aparānipī’’tiādimāha. Tattha atītabhavesu katassa kammassa atītabhavesuyeva vipakkavipākaṃ gahetvā ‘‘ahosi kammaṃ ahosi kammavipāko’’ti vuttanti āha ‘‘yaṃ kammaṃ atīte āyūhita’’ntiādi. Vipākavāranti vipaccanāvasaraṃ vipākavāraṃ. ‘‘Vipākavāraṃ labhatī’’ti iminā vuttamevatthaṃ ‘‘paṭisandhiṃ janesī’’tiādinā vibhāveti. Tattha paṭisandhiṃ janesīti iminā ca paṭisandhidāyakassa kammassa pavattivipākadāyitāpi vuttā hoti. Pavattivipākasseva pana dāyakaṃ rūpajanakasīsena vadati. Tasseva atītassa kammassa diṭṭhadhammavedanīyassa upapajjavedanīyassa ca paccayavekallena atītabhavesuyeva avipakkavipākañca, atīteyeva parinibbutassa diṭṭhadhammavedanīyaupapajjavedanīyaaparapariyāyavedanīyassa kammassa avipakkavipākañca gahetvā ‘‘ahosi kammaṃ nāhosi kammavipāko’’tipi vuttanti āha ‘‘yaṃ pana vipākavāraṃ na labhī’’tiādi.

Atītasseva kammassa avipakkavipākassa paccuppannabhave paccayasampattiyā vipaccamānaṃ vipākaṃ gahetvā ‘‘ahosi kammaṃ atthi kammavipāko’’ti vuttanti āha ‘‘yaṃ pana atīte āyūhita’’ntiādimāha. Atītasseva kammassa atikkantavipākakālassa ca paccuppannabhave parinibbāyantassa ca avipaccamānavipākaṃ gahetvā ‘‘ahosi kammaṃ natthi kammavipāko’’ti vuttanti āha ‘‘aladdhavipākavāra’’ntiādi. Atītasseva kammassa vipākārahassa avipakkavipākassa anāgatabhave paccayasampattiyā vipaccitabbaṃ vipākaṃ gahetvā ‘‘ahosi kammaṃ bhavissati kammavipāko’’ti vuttanti dassento ‘‘yaṃ pana atīte āyūhita’’ntiādimāha. Atītasseva kammassa atikkantavipākakālassa ca anāgatabhave parinibbāyitabbassa avipaccitabbavipākañca gahetvā ‘‘ahosi kammaṃ na bhavissati kammavipāko’’ti vuttanti āha ‘‘yaṃ anāgate vipākavāraṃ na labhissatī’’tiādi. Evaṃ tāva atītakammaṃ atītapaccuppannānāgatavipākāvipākavasena chadhā dassitaṃ.

Idāni paccuppannabhave katassa diṭṭhadhammavedanīyassa idheva vipaccamānaṃ vipākaṃ gahetvā ‘‘atthi kammaṃ atthi kammavipāko’’ti vuttanti dassento ‘‘yaṃ pana etarahi āyūhita’’ntiādimāha. Yaṃ pana etarahi vipākavāraṃ na labhatītiādinā tasseva paccuppannassa kammassa paccayavekallena idha avipaccamānañca diṭṭheva dhamme parinibbāyantassa idha avipaccamānañca vipākaṃ gahetvā ‘‘atthi kammaṃ natthi kammavipāko’’ti vuttanti dasseti. Paccuppannasseva kammassa upapajjavedanīyassa aparapariyāyavedanīyassa ca anāgatabhave vipaccitabbavipākaṃ gahetvā ‘‘atthi kammaṃ bhavissati kammavipāko’’ti vuttanti āha ‘‘yaṃ pana etarahi āyūhitaṃ anāgate vipākavāraṃ labhissatī’’tiādi. Paccuppannasseva kammassa upapajjavedanīyassa paccayavekallena anāgatabhave avipaccitabbañca anāgatabhave parinibbāyitabbassa aparapariyāyavedanīyassa avipaccitabbañca vipākaṃ gahetvā ‘‘atthi kammaṃ na bhavissati kammavipāko’’ti vuttanti āha ‘‘yaṃ pana vipākavāraṃ na labhissatī’’tiādi.

Evañca paccuppannakammaṃ paccuppannānāgatavipākāvipākavasena catudhā dassetvā idāni anāgatabhave katassa kammassa anāgate vipaccitabbavipākaṃ gahetvā ‘‘bhavissati kammaṃ bhavissati kammavipāko’’ti vuttanti dassento ‘‘yaṃ panānāgate āyūhissatī’’tiādimāha. Tasseva anāgatassa kammassa paccayavekallena avipaccitabbañca anāgatabhave parinibbāyitabbassa avipaccitabbañca vipākaṃ gahetvā ‘‘bhavissati kammaṃ na bhavissati kammavipāko’’ti vuttanti āha ‘‘yaṃ pana vipākavāraṃ na labhissatī’’tiādi. Evaṃ anāgatakammaṃ anāgatavipākāvipākavasena dvidhā dassitaṃ. Evantiādinā yathāvuttadvādasakammāni nigameti.

Idāni sabbesu yathāvuttappabhedesu kammesu yāni abhidhammanayena vibhattāni soḷasa kammāni, yāni ca paṭisambhidāmaggapariyāyena vibhattāni dvādasa kammāni, tāni sabbāni suttantikapariyāyena vibhattesu ekādasavidhesuyeva kammesu antogadhāni, tāni ca diṭṭhadhammavedanīyaupapajjavedanīyaaparapariyāyavedanīyesu tīsuyeva antogadhānīti dassento ‘‘iti imāni cevā’’tiādimāha. Tattha attano ṭhānā osakkitvāti attano yathāvuttadvādasasoḷasappabhedasaṅkhātaṭṭhānato parihāpetvā, taṃ taṃ pabhedaṃ hitvāti vuttaṃ hoti. Ekādasa kammāniyeva bhavantīti taṃsabhāvānaṃyeva kammānaṃ dvādasadhā soḷasadhā ca vibhajitvā vuttattā evamāha. Yasmā ekādasadhā vuttakammāni diṭṭhadhammavedanīyāni vā siyuṃ upapajjavedanīyāni vā aparapariyāyavedanīyāni vā, tasmā vuttaṃ ‘‘tīṇiyeva kammāni hontī’’ti.

Tesaṃ saṅkamanaṃ natthīti tesaṃ diṭṭhadhammavedanīyādīnaṃ saṅkamanaṃ natthi, saṅkamanaṃ upapajjavedanīyādibhāvāpatti. Tenāha ‘‘yathāṭhāneyeva tiṭṭhantī’’ti, attano diṭṭhadhammavedanīyādiṭṭhāneyeva tiṭṭhantīti attho. Diṭṭhadhammavedanīyameva hi paṭhamajavanacetanā, upapajjavedanīyameva sattamajavanacetanā, majjhe pañca aparapariyāyavedanīyamevāti natthi tesaṃ aññamaññaṃ saṅgaho, tasmā attano attano diṭṭhadhammavedanīyādisabhāveyeva tiṭṭhanti. Teneva bhagavatā – ‘‘diṭṭhe vā dhamme, upapajja vā, apare vā pariyāye’’ti tayo vikappā dassitā. Tenevāha ‘‘diṭṭhadhammavedanīyaṃ kamma’’ntiādi. Tattha ‘‘diṭṭhe vā dhamme’’ti satthā na vadeyyāti asati niyāme na vadeyya. Yasmā pana tesaṃ saṅkamanaṃ natthi, niyatasabhāvā hi tāni, tasmā satthā ‘‘diṭṭhe vā dhamme’’tiādimavoca.

Sukkapakkheti ‘‘alobho nidānaṃ kammānaṃ samudayāyā’’tiādinā āgate kusalapakkhe. Niruddheti ariyamaggādhigamena anuppādanirodhena niruddhe. Tālavatthu viya katanti yathā tāle chinne ṭhitaṭṭhāne kiñci na hoti, evaṃ kamme pahīne kiñci na hotīti attho. Tālavatthūti vā matthakacchinno tālo vutto pattaphalamakulasūciādīnaṃ abhāvato. Tato eva so aviruḷhidhammo. Evaṃ pahīnakammo sattasantāno. Tenāha ‘‘matthakacchinnatālo viyā’’ti. Anuabhāvaṃ kataṃ pacchato dhammappavattiyā abhāvato. Tenāha ‘‘yathā’’tiādi. Appavattikatakālo viyāti bījānaṃ sabbaso appavattiyā katakālo viya. Chinnamūlakānanti kilesamūlassa sabbaso chinnattā chinnamūlakānaṃ. Kilesā hi khandhānaṃ mūlāni.

Vedanīyanti veditabbaṃ. Aññaṃ vatthu natthīti aññaṃ adhiṭṭhānaṃ natthi. Sugatisaññitāpi heṭṭhimantena saṅkhāradukkhato anapagatattā duggatiyo evāti vuttaṃ ‘‘sabbā duggatiyo’’ti, evaṃ vā ettha attho daṭṭhabbo. Lobho etassa kāraṇabhūto atthīti lobhaṃ, lobhanimittaṃ kammaṃ. Tathā dosanti etthāpi. Tenāha ‘‘lobhadosasīsena lobhajañca dosajañca kammameva niddiṭṭha’’nti. Vaṭṭavivaṭṭanti vaṭṭañca vivaṭṭañca.

Nidānasuttavaṇṇanā niṭṭhitā.

5. Hatthakasuttavaṇṇanā

35. Pañcame āḷaviyanti āḷaviraṭṭhe, na āḷavinagare. Tenāha ‘‘āḷaviyanti āḷaviraṭṭhe’’ti. Athāti avicchedatthe nipāto. Tattha bhagavato nisajjāya avicchinnāya evāti attho. Tenāha ‘‘eva’’ntiādi. Hatthato hatthaṃ gatattāti āḷavakassa yakkhassa hatthato sammāsambuddhassa hatthaṃ, tato rājapurisānaṃ hatthaṃ gatattā.

Māghassāti māghamāsassa. Evaṃ phaggunassāti etthāpi. Khurantarehi kaddamo uggantvā tiṭṭhatīti kaddamo khurantarehi uggantvā tiṭṭhati. Catūhi disāhi vāyanto vāto verambhoti vuccati verambhavātasadisattā.

Pañcadvārakāyanti pañcadvārānusārena pavattaṃ viññāṇakāyaṃ. Khobhayamānāti kilesakhobhavasena khobhayamānā cittaṃ saṅkhobhaṃ karontā. Cetasikāti manodvārikacittasannissitā. Tenāha ‘‘manodvāraṃ khobhayamānā’’ti. So rāgoti taṃsadiso rāgo. Bhavati hi taṃsadise tabbohāro yathā ‘‘sā eva tittirikā, tāni eva osadhānī’’ti. Yādiso hi ekassa puggalassa uppajjanakarāgo, tādiso eva tato aññassa rāgabhāvasāmaññato. Tena vuttaṃ ‘‘tathārūpo rāgo’’tiādi. Icchitālābhena rajanīyesu vā niruddhesu vatthūsu domanassuppattiyā dosapariḷāhānaṃ sambhavo veditabbo.

Na limpati anupalittacittattā. Sītibhūto nibbutasabbapariḷāhattā. Āsattiyo vuccanti taṇhāyo tattha tattha āsañjanaṭṭhena. Darathanti pariḷāhajātaṃ. Cetasoti sāmivacanaṃ.

Hatthakasuttavaṇṇanā niṭṭhitā.

6. Devadūtasuttavaṇṇanā

36. Chaṭṭhe devadūtānīti liṅgavipallāsaṃ katvā vuttanti āha ‘‘devadūtā’’ti, ubhayaliṅgaṃ vā etaṃ padaṃ, tasmā napuṃsakaliṅgavasena pāḷiyaṃ vuttassa pulliṅgavasena atthadassanaṃ kataṃ. Devoti maccūti abhibhavanaṭṭhena sattānaṃ attano vase vattāpanato maccurājā ‘‘devo’’ti vuccati. Yathā hi devo pakatisatte abhibhavati, evaṃ maccu sabbasatte abhibhavati, tasmā devo viyāti devo. ‘‘Tassa dūtā’’ti vatvā idānissa dūte tesaṃ dūtabhāvañca vibhāvetuṃ ‘‘jiṇṇabyādhimatā hī’’tiādi vuttaṃ. Tena codanatthena devassa dūtā viyāti devadūtāti dasseti. ‘‘Ahaṃ asukaṃ pamaddituṃ āgamissāmi, tuvaṃ tassa kese gahetvā mā vissajjehī’’ti maccudevassa āṇākarā dūtā viyāti hi dūtāti vuccanti.

Idāni saddhātabbaṭṭhena devā viya dūtāti devadūtāti dassento ‘‘devā viya dūtā’’tiādimāha. Tattha alaṅkatappaṭiyattāyāti idaṃ attano dibbānubhāvaṃ āvikatvā ṭhitāyāti dassanatthaṃ vuttaṃ. Devatāya byākaraṇasadisameva hoti na cirasseva jarābyādhimaraṇassa sambhavato. Visuddhidevānanti khīṇāsavabrahmānaṃ. Te hi carimabhave bodhisattānaṃ jiṇṇādibhedaṃ dassenti, tasmā antimabhavikabodhisattānaṃ visuddhidevehi upaṭṭhāpitabhāvaṃ upādāya tadaññesampi tehi anupaṭṭhāpitānampi tathā voharitabbatā pariyāyasiddhāti veditabbā. Disvāvāti visuddhidevehi dassite disvāva. Tatoyeva hi te visuddhidevānaṃ dūtā vuttā.

Kasmā āraddhanti kevalaṃ devadūte eva sarūpato adassetvāti adhippāyo. Devānaṃ dūtānaṃ dassanūpāyattā tathā vuttanti dassento ‘‘devadūtā…pe… samanuyuñjatī’’ti āha. Tattha devadūtā…pe… dassanatthanti devadūtānaṃ anuyuñjanaṭṭhānūpagassa kammassa dassanatthaṃ.

Ekacce therāti andhakādike viññāṇavādino ca sandhāya vadati. Nerayike niraye pālenti tato niggantuṃ appadānavasena rakkhantīti nirayapālā. Atha vā nirayapālatāya nerayikānaṃ nirayadukkhena pariyonaddhāya alaṃ samatthāti nirayapālā. Tanti ‘‘natthi nirayapālā’’ti vacanaṃ. Paṭisedhitamevāti ‘‘atthi nirayesu nirayapālā atthi ca kāraṇikā’’tiādinā nayena abhidhamme (kathā. 866) paṭisedhitameva. Yadi nirayapālā nāma na siyuṃ, kammakāraṇāpi na bhaveyya. Sati hi kāraṇike kammakāraṇāya bhavitabbanti adhippāyo. Tenāha ‘‘yathā hī’’tiādi. Etthāha – ‘‘kiṃ panete nirayapālā nerayikā, udāhu anerayikā’’ti. Kiñcettha – yadi tāva nerayikā nirayasaṃvattaniyena kammena nibbattā, sayampi nirayadukkhaṃ paccanubhaveyyuṃ, tathā sati aññesaṃ nerayikānaṃ ghātanāya asamatthā siyuṃ, ‘‘ime nerayikā ime nirayapālā’’ti vavatthānañca na siyā. Ye ca ye ghātenti, tehi samānarūpabalappamāṇehi itaresaṃ bhayasantāsā na siyuṃ. Atha anerayikā, nesaṃ tattha kathaṃ sambhavoti? Vuccate – anerayikā nirayapālā anirayagatisaṃvattaniyakammanibbattito. Nirayūpapattisaṃvattaniyakammato hi aññeneva kammunā te nibbattanti rakkhasajātikattā. Tathā hi vadanti sabbatthivādino –

‘‘Kodhā kurūrakammantā, pāpābhirucino tathā;

Dukkhitesu ca nandanti, jāyanti yamarakkhasā’’ti.

Tattha yadeke vadanti ‘‘yātanādukkhaṃ paṭisaṃvedeyyuṃ, atha vā aññamaññaṃ ghāteyyu’’ntiādi, tayidaṃ asāraṃ nirayapālānaṃ nerayikabhāvasseva abhāvato. Yadipi anerayikā nirayapālā, ayomayāya pana ādittāya sampajjalitāya sajotibhūtāya nirayabhūmiyā parikkamamānā kathaṃ dāhadukkhaṃ nānubhavantīti? Kammānubhāvato. Yathā hi iddhimanto cetovasippattā mahāmoggallānādayo nerayike anukampantā iddhibalena nirayabhūmiṃ upagatā dāhadukkhena na bādhīyanti, evaṃ sampadamidaṃ daṭṭhabbaṃ.

Iddhivisayassa acinteyyabhāvatoti ce? Idampi taṃsamānaṃ kammavipākassa acinteyyabhāvato. Tathārūpena hi kammunā te nibbattā yathā nirayadukkhena abādhitā eva hutvā nerayike ghātenti, na cettakena bāhiravisayābhāvo yujjati iṭṭhāniṭṭhatāya paccekaṃ dvārapurisesupi vibhattasabhāvattā. Tathā hi ekaccassa dvārassa purisassa ca iṭṭhaṃ ekaccassa aniṭṭhaṃ, ekaccassa ca aniṭṭhaṃ ekaccassa iṭṭhaṃ hoti. Evañca katvā yadeke vadanti ‘‘natthi kammavasena tejasā parūpatāpana’’ntiādi, tadapāhataṃ hoti. Yaṃ pana vadanti ‘‘anerayikānaṃ tesaṃ kathaṃ tattha sambhavo’’ti niraye nerayikānaṃ yātanāsabbhāvabhāvato. Nerayikasattayātanāyoggañhi attabhāvaṃ nibbattentaṃ kammaṃ tādisanikanti vināmitaṃ nirayaṭṭhāne eva nibbatteti. Te hi nerayikehi adhikatarabalārohapariṇāhā ativiya bhayānakadassanā kurūratarapayogā ca honti. Eteneva tattha nerayikānaṃ vibādhakakākasunakhādīnampi nibbattiyā atthibhāvo saṃvaṇṇitoti daṭṭhabbo.

Kathamaññagatikehi aññagatikabādhananti ca na vattabbaṃ aññatthāpi tathā dassanato. Yaṃ paneke vadanti ‘‘asattasabhāvā eva niraye nirayapālā niraye sunakhādayo cā’’ti, tampetesaṃ matimattaṃ aññattha tathā adassanato. Na hi kāci atthi tādisī dhammappavatti, yā asattasabhāvā, sampatisattehi appayojitā ca atthakiccaṃ sādhentī diṭṭhapubbā. Petānaṃ pānīyanivārakānaṃ daṇḍādihatthānañca purisānaṃ sabbhāve asattabhāve ca visesakāraṇaṃ natthīti tādisānaṃ sabbhāve kiṃ pāpakānaṃ vattabbaṃ. Supinopaghātopi atthakiccasamatthatāya appamāṇaṃ dassanādimattenapi tadatthasiddhito. Tathā hi supine āhārūpabhogādinā na atthasiddhi, iddhinimmānarūpaṃ panettha laddhaparihāraṃ iddhivisayassa acinteyyabhāvato. Idhāpi kammavipākassa acinteyyabhāvatoti ce? Taṃ na, asiddhattā. Nerayikānaṃ kammavipāko nirayapālāti siddhamettaṃ, vuttanayena pāḷito ca tesaṃ sattabhāvo eva siddho. Sakkā hi vattuṃ sattasaṅkhātā nirayapālasaññitā dhammappavatti sābhisandhikaparūpaghāti atthakiccasabbhāvato ojāhārādi rakkhasasantati viya. Abhisandhipubbakatā cettha na sakkā paṭikkhipituṃ tathā tathā abhisandhiyā ghātanato. Tato eva na saṅghātapabbatehi anekantikatā. Ye pana vadanti ‘‘bhūtavisesā eva te vaṇṇasaṇṭhānādivisesavanto bheravākārā narakapālāti samaññaṃ labhantī’’ti, tadasiddhaṃ ujukameva pāḷiyaṃ ‘‘atthi niraye nirayapālā’’ti vādassa patiṭṭhāpitattā.

Apica yathā ariyavinaye narakapālānaṃ bhūtamattatā asiddhā, tathā paññattimattavādinopi bhūtamattatā asiddhā sabbaso rūpadhammānaṃ atthibhāvasseva appaṭijānanato. Na hi tassa bhūtāni nāma paramatthato santi. Yadi paramatthaṃ gahetvā voharati, atha kasmā cakkhurūpādīni paṭikkhipatīti? Tiṭṭhatesā anavaṭṭhitatakkānaṃ appahīnavipallāsānaṃ vādavīmaṃsā. Evaṃ attheva niraye nirayapālāti niṭṭhamettha gantabbaṃ. Sati ca nesaṃ sabbhāve asatipi bāhire visaye narake viya desādiniyamo hotīti vādo na sijjhati, sati eva pana bāhire visaye desādiniyamoti daṭṭhabbaṃ.

Devadūtasarāpanavasena satte yathūpacite puññakamme yameti niyametīti yamo. Tassa yamassa vemānikapetānaṃ rājabhāvato rañño. Tenāha ‘‘yamarājā nāma vemānikapetarājā’’ti. Kammavipākanti akusalakammavipākaṃ. Vemānikapetā hi kaṇhasukkavasena missakaṃ kammaṃ katvā vinipātikadevatā viya sukkena kammunā paṭisandhiṃ gaṇhanti. Tathā hi maggaphalabhāginopi honti, pavattiyaṃ pana kammānurūpaṃ kadāci puññaphalaṃ, kadāci apuññaphalaṃ paccanubhavanti. Yesaṃ pana ariyamaggo uppajjati, tesaṃ maggādhigamato paṭṭhāya puññaphalameva uppajjatīti daṭṭhabbaṃ. Apuññaphalaṃ pubbe viya kaṭukaṃ na hoti, manussattabhāve ṭhitānaṃ viya mudukameva hotīti apare. Dhammiko rājāti ettha tassa dhammikabhāvo dhammadevaputtassa viya uppattiniyato dhammatāvasena veditabbo. Dvāresūti avīcimahānarakassa catūsu dvāresu. Khīṇāsavā brāhmaṇā nāma ukkaṭṭhaniddesena.

Anuyogavattanti anuyoge kate vattitabbavattaṃ. Āropentoti kārāpento, attano pucchaṃ uddissa paṭivacanaṃ dāpento pucchati. Parassa hi adhippāyaṃ ñātuṃ icchanto tadupagaṃ payogaṃ karonto pucchati nāma. Laddhinti gāhaṃ. Patiṭṭhāpentoti tattha niccakālaṃ kārāpento. Kāraṇaṃ pucchantoti yuttiṃ pucchanto. Samanubhāsatīti yathānuyuttamatthaṃ vibhūtaṃ katvā katheti.

Jiṇṇanti jarāpattiyā jiṇṇaṃ. Ekacco daharakālato paṭṭhāya paṇḍurogādinā abhibhūtakāyatāya jiṇṇasadiso hoti, ayaṃ na tathā jarāpattiyā jiṇṇoti dasseti. Gopānasī viya vaṅkanti vaṅkagopānasī viya vaṅkaṃ. Na hi vaṅkabhāvassa nidassanatthaṃ avaṅkagopānasī gayhati. Bhagganti bhaggasarīraṃ kaṭiyaṃ bhaggakāyattā. Tenāha ‘‘imināpissa vaṅkabhāvameva dīpetī’’ti. Daṇḍapaṭisaraṇanti ṭhānagamanesu daṇḍo paṭisaraṇaṃ etassāti daṇḍapaṭisaraṇaṃ tena vinā vattituṃ asamatthattā. Tenāha ‘‘daṇḍadutiya’’nti. Jarāturanti jarāya patthatasaṃkilantakāyaṃ. Sabbaso kimihataṃ viya mahākhallāṭaṃ sīsamassāti mahākhallāṭasīsaṃ. Sañjātavalinti samantato jātavalikaṃ. Jarādhammoti jarāpakatiko. Tenāha ‘‘jarāsabhāvo’’ti. Sabhāvo ca nāma tejodhātuyā uṇhatā viya na kadāci vigacchatīti āha ‘‘aparimutto jarāyā’’tiādi.

Atthato evaṃ vadati nāma, vācāya avadantopi atthāpattito evaṃ vadanto viya hoti viññūnanti attho. Taruṇo ahosiṃ yobbanena samannāgato. Ūrūnaṃ balaṃ etassa atthīti ūrubalī. Tena dūrepi gamanāgamanalaṅghanādisamatthataṃ dasseti, bāhubalīti pana iminā hatthehi kātabbakiccasamatthataṃ, javaggahaṇena vegasā pavattisamatthataṃ. Antarahitāti naṭṭhā. Ettha ca na kho panāhantiādi jarāya devadūtabhāvadassanaṃ. Tenāha ‘‘tenesa devadūto nāma jāto’’ti. Ābādhassa atthitāya ābādhikaṃ. Vividhaṃ dukkhaṃ ādahatīti byādhi, visesena vā ādhiyati etenāti byādhi, byādhi saṃjāto etassāti byādhitaṃ. Esa nayo dukkhitanti etthāpi.

Dutiyaṃ devadūtanti etthāpi vuttanayeneva attho veditabbo. Byādhinā abhihatoti byādhinā bādhito, upaddutoti attho.

Viparibhinnavaṇṇoti viparibhinnanīlavaṇṇo. Tañhi yattha yattha gahitapubbakaṃ, tattha tattha paṇḍuvaṇṇaṃ, maṃsussadaṭṭhāne rattavaṇṇaṃ, yebhuyyena ca nīlasāṭakapārutaṃ viya hoti. Tena vuttaṃ ‘‘viparibhinnanīlavaṇṇo’’ti.

‘‘Ko labhati, ko na labhatī’’ti nirayupagasseva vasenāyaṃ vicāraṇāti ‘‘yena tāva bahu pāpaṃ kata’’ntiādi āraddhaṃ. Bahu pāpaṃ katanti bahuso pāpaṃ kataṃ. Tena pāpassa bahulīkaraṇamāha. Bahūti vā mahantaṃ. Mahatthopi hi bahusaddo dissati ‘‘bahu vata kataṃ assā’’tiādīsu, garukanti vuttaṃ hoti. So garukaṃ bahulaṃ vā pāpaṃ katvā ṭhito niraye nibbattatiyeva, na yamapurisehi yamassa santikaṃ nīyatīti. Parittanti pamāṇaparittatāya kālaparittatāya ca parittaṃ. Purimasmiṃ atthe agarūti attho, dutiyasmiṃ abahulanti. Yathāvuttamatthaṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Kattabbameva karontīti daṇḍameva karonti. Anuvijjitvāti vīmaṃsitvā. Vinicchayaṭṭhānanti aṭṭakaraṇaṭṭhānaṃ. Parittapāpakammāti dubbalapāpakammā. Attano dhammatāyāti parehi asāriyamānepi attano dhammatāya saranti. Te hi pāpakammassa dubbalabhāvato katūpacitassa ca okāsārahakusalakammassa balavabhāvato attano dhammatāyapi saranti. Sāriyamānāpīti ‘‘idaṃ nāma tayā kataṃ puññakamma’’nti parehi sāriyamānāpi.

Ākāsacetiyanti girisikhare abbhokāse vivaṭaṅgaṇe katacetiyaṃ. Rattapaṭenāti rattavaṇṇena paṭena pūjesi paṭākaṃ katvā. Aggijālasaddanti paṭapaṭāyantaṃ narake aggijālasaddaṃ sutvāva. Attanā pūjitapaṭaṃ anussarīti tadā paṭākāya vātappahārasadde nimittassa gahitattā ‘‘mayā tadā ākāsacetiye pūjitarattapaṭasaddo viyā’’ti attanā pūjitapaṭaṃ anussari.

Sumanapupphakumbhenāti kumbhaparimāṇena sumanapuppharāsinā. ‘‘Dasādhikaṃ nāḷisahassakumbha’’nti keci, ‘‘pañcaambaṇa’’nti apare. Tīhipi na sarati balavato pāpakammena byāmohito. Tuṇhī ahosīti ‘‘kammāraho aya’’nti tattha paṭikāraṃ apassanto tuṇhī ahosi.

Ekapakkhacchadanamattāhīti majjhimappamāṇassa gehassa ekacchadanappamāṇehi. Suttāhataṃ karitvāti kāḷasuttaṃ pātetvā. Yathā ratho sabbaso pajjalito hoti ayomayo, evaṃ yugādayopissa pajjalitā sajotibhūtā eva hontīti āha ‘‘saddhiṃ…pe… rathe yojetvā’’ti. Mahākūṭāgārappamāṇanti sattabhūmakamahākūṭāgārappamāṇaṃ.

Vibhattoti sattānaṃ sādhāraṇena pāpakammunā vibhatto. Hīnaṃ kāyanti hīnaṃ sattanikāyaṃ, hīnaṃ vā attabhāvaṃ. Upādāneti catubbidhe upādāne. Atthato pana taṇhādiṭṭhiggāhoti āha ‘‘taṇhādiṭṭhiggahaṇe’’ti. Sambhavati jarāmaraṇaṃ etenāti sambhavo, upādānanti āha ‘‘jātiyā ca maraṇassa cha kāraṇabhūte’’ti. Anupādāti anupādāya. Tenāha ‘‘anupādiyitvā’’ti. Sakalavaṭṭadukkhaṃ atikkantāti carimacittanirodhena vaṭṭadukkhassa kilesānampi asambhavato sabbaṃ vaṭṭadukkhaṃ atikkantā.

Devadūtasuttavaṇṇanā niṭṭhitā.

7. Catumahārājasuttavaṇṇanā

37. Sattame amā saha vattanti tasmiṃ tasmiṃ kicceti amaccā, sahitā. Parisati bhavāti pārisajjā, parivāraṭṭhāniyā parisāpariyāpannā. Tenāha ‘‘paricārikadevatā’’ti. Tātāti ālapanaṃ. Evanti ‘‘kacci bahū manussā’’tiādinā vuttākārena. Aṭṭha vāreti ekasmiṃ aḍḍhamāse catukkhattuṃ tathā itarasminti evaṃ aṭṭha vāre. Adhiṭṭhahantīti adhitiṭṭhanti. Paṭijāgarontīti paṭi paṭi jāgaronti. Puññaṃ karontā hi sattā jāgaronti nāma kātabbakiccappasutattā, itare pana supanti nāma sahitaparahitavimuttattā. Cātuddasiuposathassa anugamanaṃ viya pannarasiuposathassa paccuggamanaṃ na labbhati divasābhāvato.

Tatoti tato tato. Taṃ upanissāyāti tā tā gāmanigamarājadhāniyo upanissāya. Adhivatthāti ārāmavanarukkhādīsu adhivatthā devatā. Teti te devā. Sandhāya kathetīti bhagavā katheti. Vuttanti aṭṭhakathāyaṃ vuttaṃ.

Niccaṃ nibaddhaṃ uposatho saṃvacchare saṃvacchare paṭi paṭi haritabbato pavattetabbato pāṭihāriyapakkho nāma. Guṇaṅgehīti uposathaṅgehi.

Vutthavāsoti vusitabrahmacariyavāso. Kattabbakiccanti dukkhādīsu pariññātādikiccaṃ. Otāretvāti chaḍḍetvā. Parikkhīṇabhavasaṃyojanoti sabbaso khīṇabhavabandhano. Kāraṇena jānitvāti vipassanāpaññāsahitāya maggapaññāya cattāri ariyasaccāni jānitvā.

Jānantoti ‘‘arahantānaṃ anukaraṇappaṭipatti esā, yadidaṃ sammadeva uposathānuṭṭhāna’’nti evaṃ uposathakammassa guṇaṃ jānanto. Evarūpenāti yādiso bhagavato uposathabhāvo vihito, evarūpena arahantānukaraṇena uposathakammena. Sakkā pahitatto vipassanaṃ ussukkāpetvā khīṇāsavasampattiṃ pāpuṇituṃ. Aṭṭhamaṃ uttānatthameva sattame vuttanayattā.

Catumahārājasuttavaṇṇanā niṭṭhitā.

9. Sukhumālasuttavaṇṇanā

39. Navame niddukkhoti kāyikacetasikadukkhavirahito. Sadukkhe hi savighāte sukhumālattā anavasarā, tasmā sukhito niddukkhatāya sukhumālo nāma. Yāvassa sukhumālattā paramukkaṃsagatāti āha ‘‘paramasukhumālo’’ti. Ativiya sukhumāloti attho. Antamatītaṃ accantaṃ. Sabbadā sukhumāloti āha ‘‘satataniddukkho’’ti. Cariyakāleti bodhicariyāya caraṇakāle. Tenāti bodhisattena. Aññattha pana padumanti rattaṃ kamalaṃ. Puṇḍarīkanti setaṃ vuccati. Itarāti itarapokkharaṇiyo. ‘‘Bodhisattassa kirā’’tiādikaṃ pokkharaṇīnaṃ uppattidassanaṃ. Kuddālakammakāreti khaṇake. Pokkharaṇiṭṭhānānīti pokkharaṇikhaṇanayoggaṭṭhānāni. Gaṇhāpesīti khaṇāpesi. Pokkharaṇisaddo cettha tādise jalāsaye niruḷho daṭṭhabbo paṅkajādisaddā viya. Sopānabāhukānaṃ matthakaṭṭhānaṃ uṇhīsanti adhippetaṃ. Udakasecananāḷikāti udakacchaṭāvissajjananāḷiyantāni. Pañcavidhāti vaṇṇavasena jātivasena ca.

Kho panassāti nipātamattaṃ. Kāsika-saddo ativiya saṇhe sukhume mahagghavatthe niruḷho, aññasmimpi tathājātike ruḷhivasena pavattatīti daṭṭhabbaṃ. Tenāha ‘‘akāsikaṃ candana’’nti. Hemante vāso hemantaṃ, hemantaṃ arahatīti hemantiko, pāsādo. ‘‘Itaresupi eseva nayo’’ti vatvā tadeva nesaṃ arahataṃ dassetuṃ ‘‘tattha hemantiko’’tiādi vuttaṃ. Sajālānīti sajālavātapānāni, udakayantānīti udakadhārāvissandanakayantāni. Pāsādamatthaketi pāsādassa upariākāsatale. Bandhitvāti payojitayante sukkhamahiṃsacammaṃ bandhitvā. Yantaṃ parivattetvāti yathāpayojitaṃ yantaṃ pāsāṇāropanatthañceva puna tesaṃ vissajjanatthañca parivattetvā. Tasmiṃ vissajjentīti chadanapiṭṭhe baddhasukkhamahiṃsacamme vissajjenti.

Sahassathāmanti purisasahassabalaṃ, purisasahassena vahitabbabhāravahaṃ. Pallaṅke nisinnovāti ratanamayapallaṅke yathānisinno eva. Uppatanākārapattanti uppatitvā ṭhitaṃ viya. Jiyaṃ pothentassāti jiyāghātaṃ karontassa. Jiyappahārasaddoti jiyāghātasaddo. Yante baddhanti yantabaddhaṃ katvā ṭhapitaṃ. Saddantareti thāmamajjhimassa purisassa saddasavanaṭṭhāne. Gāvutassa catuttho bhāgo kosotipi vuccati dvisahassadaṇḍappamāṇaṭṭhānaṃ.

Sabbaṭṭhānānīti mahāpurisassa tāni tāni sabbāni vasanaṭṭhānāni. Sikhābaddhoti purisasabhāvasseva visesato dassanametaṃ. Na uppilāvitabhāvatthanti uppilāvitabhāvasaṅkhātaṃ atthaṃ na kathesīti attho. Tassa hi bodhimūleyeva setughāto. Tenevāti appamādalakkhaṇassa dīpanato eva. Attānaṃ atikkamitvāti attano jarāpattiṃ acintetvā aṭṭīyati. Na panesa maggena pahīno tadā maggassa anadhigatattā. Sikkhaṃ paṭikkhipitvāti yathāsamādinnasikkhaṃ pahāya.

Aviparītabyādhiādisabhāvāvāti ekantena byādhiādisabhāvā eva. Evaṃ jigucchāvihārenāti evaṃ sakalasseva vaṭṭadukkhassa jigucchanavihārena viharantassa. Evaṃ jigucchananti evaṃ parassa jigucchanaṃ. Paraṃ ajigucchamānoti karuṇāyanena evaṃ paraṃ ajigucchanto. Abhibhosmīti abhibhavitā asmi. Ussāho ahūti caturaṅgasamannāgataṃ vīriyameva catubbidhasammappadhānavīriyañca ahosi, yena maggabrahmacariyaparāyaṇo jāto.

Sukhumālasuttavaṇṇanā niṭṭhitā.

10. Ādhipateyyasuttavaṇṇanā

40. Dasame abhibhavitvā pavattanaṭṭhena adhipati yaṃ kiñci jeṭṭhakaṃ na kārakaṃ attānaṃ adhipatīti katvā attā eva adhipati, tato āgataṃ attādhipateyyaṃ. Tenāha ‘‘attāna’’ntiādi. Lokanti sattalokaṃ. So ca kho iddhividhādiguṇavisesayutto adhippeto adhipatibhāvassa adhippetattā. Navavidhaṃ lokuttaradhammanti ukkaṭṭhaniddesena vuttaṃ. Iti bhavoti evaṃ sampattibhavo, tattha evaṃ abhivuddhīti. Sampattibhavassa hetūti taṃtaṃsampattibhavassa tattha ca abhivuddhiyā hetu. Jātinimittassa kammabhavassa katūpacitattā jāti antopaviṭṭhā. Jarādīsupi eseva nayo hetusiddhiyā phalasiddhito.

Asallīnanti na saṅkocappattaṃ. Upaṭṭhitāti kāyādisabhāvasallakkhaṇavasena upaṭṭhitā. Asammuṭṭhā sammosābhāvato. Asāraddhoti sārambhassa sārambhahetūnañca vikkhambhanena asāraddho. Ekaggaṃ anekaggabhāvassa dūrasamussāpitattā. Nimmalaṃ katvāti rāgādimalānaṃ apanayanena malarahitaṃ katvā. Gopāyatīti saṃkilesānatthato rakkhati. Ayanti evaṃpaṭipanno bhikkhu. Suddhamattānaṃ pariharati asuddhabhāvassa kilesassapi abhāvato.

Atikkamitvā maññasīti asakkhiṃ katvā maññasi. Tāya taṇhāya nibbattoti tammayo, taṇhāvasiko. Tassa bhāvo tammayatā, tassā tammayatāya abhāvena. Na hāyati paññādiguṇavepullappattiyā.

Ādhipateyyasuttavaṇṇanā niṭṭhitā.

Devadūtavaggavaṇṇanā niṭṭhitā.

5. Cūḷavaggo

1. Sammukhībhāvasuttavaṇṇanā

41. Pañcamassa paṭhame sammukho bhavati yena so sammukhībhāvo, purato vijjamānatā, tasmā sammukhībhāvā. Puññakammanti dānasaṅkhātaṃ puññakammaṃ. Dve dhammā sulabhā bāhirattā yathāsakaṃ paccayasamavāyena labbhanato. Saddhā pana dullabhā pacurajanassa anavaṭṭhitakiccattā. Tenevāha ‘‘puthujjanassā’’tiādi.

Sammukhībhāvasuttavaṇṇanā niṭṭhitā.

2. Tiṭhānasuttavaṇṇanā

42. Dutiye macchariyameva malaṃ macchariyamalaṃ, cittassa malīnasabhāvāpādanato vigataṃ macchariyamalaṃ etthāti vigatamacchariyamalaṃ. Gedhābhāvena koci kiñci dentopi tattha āsattiṃ na vissajjeti, ayaṃ pana na tādisoti āha ‘‘vissaṭṭhacāgo’’ti. Malīnahatthova cittavisuddhiyā abhāvato. Dhotahatthova dhotahatthena kātabbakiccasādhanato. Tena vuttaṃ – ‘‘citte suddhe visujjhanti, iti vuttaṃ mahesinā’’ti. Yācituṃ yutto yācakānaṃ manorathapūraṇato. Yācayogo payogāsahehi yācakehi suṭṭhu yuttabhāvato. Taṃsamaṅgī eva tattha rato nāma, na cittamattenevāti āha ‘‘dānaṃ…pe… rato nāma hotī’’ti.

‘‘Uccā, bhante’’ti vatvā ayaṃ maṃ uccato vadatīti cinteyyāti puna ‘‘nātiuccā tumhe’’ti āha, sarīrenāti adhippāyo. Mecakavaṇṇassāti nīlobhāsassa. Pucchīti bhikkhū pucchi. Bhūmiyaṃ lekhaṃ likhanto acchīti paṭhamaṃ mañce nipajjitvā uṭṭhāya bhūmiyaṃ lekhaṃ likhanto acchi ‘‘akhīṇāsavoti maññanā hotū’’ti. Tathā hi rājā khīṇāsavassa nāma…pe… nivatti. Dhajapaggahitāvāti paggahitadhajāva. Silācetiyaṭṭhānanti thūpārāmassa ca mahācetiyassa ca antare silāya katacetiyaṭṭhānaṃ. Cetiyaṃ…pe… aṭṭhāsi sāvakassa taṃ kūṭāgāranti katvā.

Pacchābhāgenāti dhammakathikassa therassa piṭṭhipassena. Gonasoti maṇḍalasappo. Dhammassavanantarāya bahūnaṃ saggamaggappaṭilābhantarāyo bhaveyyāti adhippāyena ‘‘dhammassavanantarāyaṃ na karissāmī’’ti cintesi. Visaṃ vikkhambhetvāti vipassanātejena visavegaṃ vikkhambhetvā. Gāthāsahassanti gāthāsahassavantaṃ. Paṭṭhānagāthāyāti paṭṭhāpanagāthāya, ādigāthāyāti attho. Paṭṭhāna…pe… avasānagāthaṃ eva vavatthapesi, na dvinnaṃ antare vuttaṃ kilantakāyattā. Sarabhāṇaṃ sāyanhadhammakathā. Paggaṇhātīti paccakkhaṃ karontī gaṇhāti, sakkaccaṃ suṇātīti attho. Dhammakathanadivase dhammakathikānaṃ akilamanatthaṃ saddhā upāsakā siniddhabhojanaṃ madhupānakañca denti sarassa madhurabhāvāya sappimadhukatelādiñca bhesajjaṃ. Tenāha ‘‘ariyavaṃsaṃ kathessāmī’’tiādi. Catūhi dāṭhāhi ḍaṃsitvāti daḷhadaṭṭhabhāvadassanaṃ. Carissāmīti sammānessāmi, sakkaccaṃ suṇissāmīti attho. Nimmathetvāti nimmadditvā, apanetvāti attho.

Tiṭhānasuttavaṇṇanā niṭṭhitā.

3. Atthavasasuttavaṇṇanā

43. Tatiye attho nāma phalaṃ, taṃ etassa vasoti atthavaso. Hetu, attho etassa atthīti attho, so evāti āha ‘‘tayo atthe tīṇi kāraṇānī’’ti. Dhammadesanā nāma ukkaṭṭhaniddesena catunnaṃ ariyasaccānaṃ pakāsanāti āha ‘‘catusaccadhammaṃ pakāsetī’’ti. Aṭṭhakathaṃ ñāṇena paṭisaṃvedīti pāḷipadānaṃ atthaṃ vivaraṇañāṇena paṭi paṭi saṃvedanasīlo ‘‘ayaṃ imassa bhāsitassa attho’’ti. Etena atthapaṭisambhidābyāpāramāha. Pāḷidhammaṃ paṭisaṃvedīti pāḷigatiṃ pāḷiṃ padavivaraṇaṃ paṭi paṭi saṃvedanasīlo. Etena dhammapaṭisambhidābyāpāramāha.

Atthavasasuttavaṇṇanā niṭṭhitā.

4. Kathāpavattisuttavaṇṇanā

44. Catutthe pavattinīti yāva adhippetatthanigamanā avicchedena pavattinī. Paṭighātābhāvena appaṭihatā. Niyyānikā sappāṭihīrakā.

Kathāpavattisuttavaṇṇanā niṭṭhitā.

5. Paṇḍitasuttavaṇṇanā

45. Pañcame paṇḍitapaññattānīti paṇḍitehi paṭhamaṃ paññattāni. Kathitānīti seyyaso kathitāni. Mahāpurisehīti buddhabodhisattehi. Karuṇāti karuṇācetovimutti vuttā. Pubbabhāgoti tassa upacāro. Damoti indriyasaṃvaro ‘‘manacchaṭṭhānaṃ indriyānaṃ damana’’nti katvā. Attadamananti cittadamanaṃ. Puṇṇovāde (ma. ni. 3.396) ‘‘sakkhissasi kho, tvaṃ puṇṇa, iminā damūpasamenā’’ti āgatattā damoti vuttā khantipi. Āḷavake āḷavakasutte (saṃ. ni. 1.246; su. ni. 190) ‘‘saccā damā cāgā’’ti evaṃ vuttā paññāpi imasmiṃ sutte ‘‘damo’’ti vattuṃ vaṭṭati. Rakkhanaṃ gopanaṃ paṭijaggananti mātāpitūnaṃ manussāmanussakatūpaddavato rakkhanaṃ, byādhiādianatthato gopanaṃ, ghāsacchādanādīhi veyyāvaccakaraṇena paṭijagganaṃ. Santo nāma sabbakilesadarathapariḷāhūpasamena upasantakāyavacīsamācāratāya ca. Uttamaṭṭhena santānanti matteyyatādīhi seṭṭhaṭṭhena santānaṃ.

Idha imesaṃyeva tiṇṇaṃ ṭhānānaṃ karaṇenāti imasmiṃ sutte āgatānaṃ tiṇṇaṃ ṭhānānaṃ karaṇena nibbattanena. Etāni…pe… kāraṇānīti mātupaṭṭhānaṃ pitupaṭṭhānanti etāni dve uttamapurisānaṃ kāraṇāni. Uttamakiccakaraṇena hi mātāpituupaṭṭhākā ‘‘uttamapurisā’’ti vuttā. Tenāha ‘‘mātāpitu…pe… vutto’’ti. Anupaddavabhāvena khemaṃ.

Paṇḍitasuttavaṇṇanā niṭṭhitā.

6. Sīlavantasuttavaṇṇanā

46. Chaṭṭhe lokiyalokuttaramissakanti ettha ‘‘manussā puññaṃ pasavantī’’ti avisesena vuttattā bhāvanāmayassapi puññassa saṅgaṇhanato lokuttarassapi sambhavo daṭṭhabbo.

Sīlavantasuttavaṇṇanā niṭṭhitā.

7. Saṅkhatalakkhaṇasuttavaṇṇanā

47. Sattame samecca sambhūya paccayehi kataṃ saṅkhataṃ. Nimittānīti sañjānanassa nimittāni. Hetupaccayasamavāye uppajjanaṃ uppādo, attalābho. Vayoti bhaṅgo. Ṭhitassāti uppādakkhaṇato uddhaṃ ṭhitikkhaṇapattassa. Sā panassa avatthā uppādāvatthāya bhinnāti katvā aññathattaṃ jarāti ca vuttā. Yasmā dhammo uppajjamāno eva bhijjati, tathā sati uppādabhaṅgā samānakkhaṇā siyuṃ, na ca taṃ yujjati, tasmā uppādāvatthāya bhinnā bhaṅgābhimukhāvatthā jarāti veditabbā. Ye pana ‘‘saṅkhārānaṃ ṭhiti natthī’’ti vadanti, tesaṃ taṃ micchā. Yathā hi tasseva dhammassa uppādāvatthāya bhinnā bhaṅgāvatthā icchitā, aññathā ‘‘aññaṃ uppajjati, aññaṃ nirujjhatī’’ti āpajjati, evaṃ uppajjamānassa bhaṅgābhimukhā dhammā icchitabbā. Sā ca ṭhitikkhaṇo. Na hi uppajjamāno bhijjatīti sakkā viññātunti.

Saṅkhatanti tebhūmakā dhammā paccayasamuppannattā. Yadi evaṃ maggaphaladhammā kathanti āha ‘‘maggaphalāni panā’’tiādi. Lakkhaṇakathā hi yāvadeva sammasanatthā. Uppādakkhaṇe uppādo, na ṭhānabhaṅgakkhaṇesu. Kasmā? Uppādauppādakkhaṇānaṃ aññamaññaṃ paricchinnattā. Yathā hi uppādasaṅkhātena vikārena uppādakkhaṇo paricchinno, evaṃ uppādakkhaṇenapi uppādo paricchinno. Sesadvayepi eseva nayo. Dhammappavattimattatāyapi kālassa lokasamaññāvaseneva vuttaṃ. Lakkhaṇaṃ na saṅkhataṃ, saṅkhataṃ na lakkhaṇanti nesaṃ bhedadassanaṃ. Avatthāvato hi avatthā bhinnāvāti. Paricchinnanti ettha uppādavayehi tāva saṅkhataṃ paricchinnaṃ hotu, jarāya pana taṃ kathaṃ paricchinnanti vuccati? Na vuccati paricchedo pubbantāparantamattena, atha kho sabhāvabhedenāti nāyaṃ doso. Saṅkhataṃ dhammajātaṃ paricchinnaṃ tabbantaṃ dhammajātaṃ saṅkhatanti paññāyati evaṃ tesaṃ abhāvena nibbānametanti lakkhitabbato sañjānitabbato. Idāni ‘‘yathā hī’’tiādinā yathāvuttamattaṃ upamāhi vibhāveti.

Saṅkhatalakkhaṇasuttavaṇṇanā niṭṭhitā.

8. Asaṅkhatalakkhaṇasuttavaṇṇanā

48. Aṭṭhame asaṅkhatassāti vuttanayena na saṅkhatassa. Tenāha ‘‘paccayehī’’tiādi. Yathā uppādādīnaṃ bhāvena saṅkhatadhammajātaṃ saṅkhatanti paññāyati, evaṃ tesaṃ abhāvena nibbānaṃ asaṅkhatanti paññāyati.

Asaṅkhatalakkhaṇasuttavaṇṇanā niṭṭhitā.

9. Pabbatarājasuttavaṇṇanā

49. Navame idha sāla-saddo rukkhasāmaññapariyāyo, na rukkhavisesapariyāyoti āha ‘‘mahāsālāti mahārukkhā’’ti. Kulajeṭṭhakanti tasmiṃ kule jeṭṭhabhūtaṃ sāmibhūtaṃ. Silāmayo na paṃsumayo missako ca. Gāmaṃ gāmūpacārañca ṭhapetvā sabbaṃ araññanti āha ‘‘araññasminti agāmakaṭṭhāne’’ti. Mahanto pabbato seloti yojanā.

Pabbatarājasuttavaṇṇanā niṭṭhitā.

10. Ātappakaraṇīyasuttavaṇṇanā

50. Dasame sarīrasambhavānanti sarīre sambhūtānaṃ. Dukkhānanti aniṭṭhānaṃ. Bahalānanti nirantarappavattiyā aviraḷānaṃ. Tāpanavasenāti dukkhāpanavasena. Tibbānanti kurūrānaṃ. Tāsaṃ yathāvuttānaṃ adhivāsanāya pahātabbadukkhavedanānaṃ pajahanaṃ nāma khamanamevāti āha ‘‘khamanatthāyā’’ti. Āṇāpetvāti ‘‘ātappaṃ karaṇīya’’nti buddhāṇaṃ vidhāya. Lokiyalokuttaramissakā kathitā sasambhārānaṃ maggadhammānaṃ kathitattā.

Ātappakaraṇīyasuttavaṇṇanā niṭṭhitā.

11. Mahācorasuttavaṇṇanā

51. Ekādasame mahābalavacoro mahācoroti āha ‘‘mahanto balavacoro’’ti. Balavacoroti ca mahāthāmatāya mahāparivāratāya mahācoriyakammasamatthatāya ca veditabbo. Mahataṃ gāmanigamānaṃ viluppanaṃ mahāvilopo. Taṃ taṃ kāraṇaṃ pakkhipitvāti taṃ taṃ akaraṇameva kāraṇaṃ katvā tappaṭibaddhāya kathāya pakkhipitvā. Atthaṃ kathayissantīti tassa tassa atthañca kathayissanti. Harantāti apanentā pariharantā. Dasavatthukāyāti ‘‘sassato loko’’ti (ma. ni. 1.269) ādidasavatthusannissitāya. Antaṃ gahetvā ṭhitadiṭṭhiyāti tameva sassatādiantaṃ gahetvā avissajjetvā ṭhitadiṭṭhiyā.

Mahācorasuttavaṇṇanā niṭṭhitā.

Cūḷavaggavaṇṇanā niṭṭhitā.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

(6) 1. Brāhmaṇavaggo

1. Paṭhamadvebrāhmaṇasuttavaṇṇanā

52. Brāhmaṇavaggassa paṭhame jarājiṇṇāti jarāvasena jiṇṇā, na byādhiādīnaṃ vasena jiṇṇasadisattā jiṇṇā. Vayovuddhāti vayaso vuddhippattiyā vuddhā, na sīlādivuddhiyā. Jātimahallakāti jātiyā mahantatāya cirarattaññutāya jātimahallakā. Tayo addhe atikkantāti paṭhamo, majjhimo, pacchimoti tayo addhe atītā. Tatiyaṃ vayaṃ anuppattāti tato eva pacchimaṃ vayaṃ anuppattā. Akatabhayaparittāṇāti ettha bhayaparittāṇanti duggatibhayato parittāyakaṃ puññaṃ, taṃ akataṃ etehīti akatabhayaparittāṇā. Patiṭṭhākammanti sugatisaṅkhātappatiṭṭhāvahaṃ kammaṃ. Upasaṃharīyatīti sampāpīyati. ‘‘Upanīyatī’’ti vuttaṃ, kiṃ kena upanīyatīti āha ‘‘ayañhi jātiyā jaraṃ upanīyatī’’tiādi. Ayanti loko. Jāto na jātabhāveneva tiṭṭhati, atha kho tato paraṃ jaraṃ pāpīyati, jarāya byādhiṃ pāpīyati. Evaṃ parato paraṃ dukkhameva upanīyati.

Tāyanaṭṭhenāti rakkhanaṭṭhena. Nilīyanaṭṭhenāti nilīnaṭṭhānabhāvena. Patiṭṭhānaṭṭhenāti patiṭṭhānabhāvena. Avassayanaṭṭhenāti avassayitabbabhāvena. Uttamagativasenāti paramagatibhāvena.

Paṭhamadvebrāhmaṇasuttavaṇṇanā niṭṭhitā.

2. Dutiyadvebrāhmaṇasuttavaṇṇanā

53. Dutiye bhajitabbaṭṭhena paresaṃ bhājitabbaṭṭhena bhājanaṃ, bhaṇḍakaṃ.

Dutiyadvebrāhmaṇasuttavaṇṇanā niṭṭhitā.

3-4. Aññatarabrāhmaṇasuttādivaṇṇanā

54-55. Tatiye yesaṃ rāgādīnaṃ appahānena purisassa attabyābādhādīnaṃ sambhavo, pahānena asambhavoti evaṃ rāgādīnaṃ pahāyako ariyadhammo mahānubhāvatāya mahānisaṃsatāya ca sāmaṃ passitabboti sandiṭṭhiko. Iminā nayena sesesu padesupi yathārahaṃ nīharitvā vattabbo. Saddattho pana visuddhimaggasaṃvaṇṇanāsu (visuddhi. mahāṭī. 1.147) vuttanayena veditabbo. Catutthaṃ uttānatthameva.

Aññatarabrāhmaṇasuttādivaṇṇanā niṭṭhitā.

5. Nibbutasuttavaṇṇanā

56. Pañcame na kālantare pattabbanti yadā saccappaṭivedho, tadā eva laddhabbattā na kālantare pattabbaṃ. Maggañāṇena upanetabbattā upaneyyaṃ. Upaneyyameva opaneyyikanti āha ‘‘paṭipattiyā upagantabba’’nti.

Nibbutasuttavaṇṇanā niṭṭhitā.

6. Palokasuttavaṇṇanā

57. Chaṭṭhe ācariyapācariyānanti ācariyānampi ācariyānaṃ. Nirantaraphuṭo nerayikasattehi nirayagāmikammassa kārakānaṃ bahubhāvā. Ubhayampetanti yathāvuttaṃ atthadvayaṃ. Ghananivāsatanti gāmānaṃ ghanasannivāsataṃ. Ekanteneva adhammoti ayonisomanasikārahetukattā anatthahetutāya ca niyameneva adhammo. Na adhammarāgoti adhippetoti paraparikkhāresu rāgo viya na mahāsāvajjoti katvā vuttaṃ. Tathā hi sakasakaparikkhāravisayo rāgo visamalobho viya na ekantato apāyuppattijanako. Paraparikkhāresu uppajjamānassa mahāsāvajjatāya adhammarāgatā. Lobhassa samakālo nāma natthi kāyaduccaritādīnaṃ viya ayonisomanasikārasamuṭṭhānattā. Esāti eso pāpadhammo. Samalobho visamalakkhaṇābhāvato. Tathā hi taṃsamuṭṭhāno payogo micchācāroti na vuccati. Avatthupaṭisevanasaṅkhātenāti yaṃ lokiyasādhusamanuññātaṃ rāgassa vatthuṭṭhānaṃ, tato aññasmiṃ vatthusmiṃ paṭisevanasaṅkhātena.

Vividhasassānanti sālivīhiādinānappakārasassānaṃ. Dussassanti paccayadūsena dūsitaṃ sassaṃ. Sampajjamāneti nipphajjanato pageva gabbhaparivuddhikāle. Pāṇakāti salabhādipāṇakā. Patantīti sassānaṃ matthake patanti. Salākāmattameva sampajjatīti vaḍḍhitvā gabbhaṃ gahetuṃ asamatthaṃ sampajjati. Teti vāḷaamanussā. Laddhokāsāti yakkhādhipatīhi anuññātattā laddhokāsā.

Palokasuttavaṇṇanā niṭṭhitā.

7. Vacchagottasuttavaṇṇanā

58. Sattame mahāvipākanti uḷāraphalaṃ bahuvipākaṃ. Dhammo nāma kathitakathā ‘‘atthaṃ dahati vidahatī’’ti katvā. Anudhammo nāma paṭikathanaṃ ‘‘taṃ anugato dhammo’’ti katvā. Saha dhammenāti sahadhammo, so eva sahadhammiko. Dhammasaddo cettha kāraṇapariyāyoti āha ‘‘sakāraṇo’’ti. Vādassāti vacanassa. Anupāto anupacchā pavatti.

Paripanthe tiṭṭhatīti pāripanthiko. Panthe ṭhatvā paresaṃ sāpateyyaṃ chindanato panthadūhanacoro. Yadi paccavekkhaṇañāṇaṃ, kathaṃ taṃ asekkhanti āha ‘‘asekkhassa pavattattā’’ti. Itarānīti sīlakkhandhādīni. Sayampīti pi-saddo ‘‘asekkhassa pavattā cā’’ti imamatthaṃ sampiṇḍeti.

Nibbisevanoti visevanarahito vigatavilomabhāvo. Na upaparikkhantīti na vicārenti. Jātiṃ nibbattiṃ yāti upagacchatīti jātiyo, jātoti attho. Tenāha ‘‘yattha katthaci kulajāte’’ti.

Kevalīti kevalavā, pāripūrimāti attho. Tenāha ‘‘paripuṇṇabhāvena yutto’’ti. Etaṃ kevalīti padaṃ. Abhiññāpāranti abhijānassa pāraṃ. Pariyantaṃ gatattā pāragū. Esa nayo sesapadesupi. Khettavinicchayasavanenāti ‘‘imehi sīlādiguṇasampannā sadevake loke puññassa khettaṃ, tadañño na khetta’’nti evaṃ khettavinicchayasavanena rahitā.

Vacchagottasuttavaṇṇanā niṭṭhitā.

8. Tikaṇṇasuttavaṇṇanā

59. Aṭṭhame durāsadāti durupasaṅkamanā. Garahā muccissatīti mayi evaṃ kathente samaṇo gotamo kiñci kathessati, evaṃ me vacanamattampi na laddhanti ayaṃ garahā muccissatīti. Paṇḍitāti paṇḍiccena samannāgatā. Dhīrāti dhitisampannā. Byattāti paravādamaddanasamatthena veyyattiyena samannāgatā. Bahussutāti bāhusaccavanto. Vādinoti vādimaggakusalā. Sammatāti bahuno janassa sādhusammatā. Paṇḍitādiākāraparicchedanti tesaṃ tevijjānaṃ paṇḍitākārādiākāraparicchedaṃ. Ākārasaddo kāraṇapariyāyo, paricchedasaddo parimāṇatthoti āha ‘‘ettakena kāraṇenā’’ti.

Yathāti yenākārena, yena kāraṇenāti attho. Tenāha ‘‘yathāti kāraṇavacana’’nti. ‘‘Dvīhipi pakkhehī’’ti vatvā te pakkhe sarūpato dassento ‘‘mātito ca pitito cā’’ti āha. Tesaṃ pakkhānaṃ vasenassa sujātataṃ dassetuṃ ‘‘yassa mātā’’tiādi vuttaṃ. Janakajanikābhāvena vināpi loke mātāpitusamaññā dissati, idha pana sā orasaputtavaseneva icchitāti dassetuṃ ‘‘saṃsuddhagahaṇiko’’ti vuttaṃ. Gabbhaṃ gaṇhāti dhāretīti gahaṇī, gabbhāsayasaññito mātukucchippadeso. Yathābhuttassa āhārassa vipācanavasena gaṇhanato achaḍḍanato gahaṇī, kammajatejodhātu.

Pitā ca mātā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃ yugo pitāmahayugo, tasmā ‘‘yāva sattamā pitāmahayugā pitāmahadvandā’’ti evamettha attho daṭṭhabbo. Aṭṭhakathāyaṃ pana dvandaṃ aggahetvā ‘‘yuganti āyuppamāṇaṃ vuccatī’’ti vuttaṃ. Yuga-saddassa ca atthakathā dassitā ‘‘pitāmahoyeva pitāmahayuga’’nti. Pubbapurisāti purisaggahaṇañcettha ukkaṭṭhaniddesavasena katanti daṭṭhabbaṃ. Evañhi ‘‘mātito’’ti pāḷivacanaṃ samatthitaṃ hoti. Akkhittoti akkhepo. Anavakkhittoti saddhathālipākādīsu anavakkhitto na chaḍḍito. Jātivādenāti hetumhi karaṇavacananti dassetuṃ ‘‘kena kāraṇenā’’tiādi vuttaṃ. Ettha ca ‘‘ubhato…pe… pitāmahayugā’’ti etena brāhmaṇassa yonidosābhāvo dassito saṃsuddhagahaṇikatākittanato. ‘‘Akkhitto’’ti iminā kiriyāparādhābhāvo. Saṃsuddhajātikāpi hi sattā kiriyāparādhena khepaṃ pāpuṇanti. ‘‘Anupakkuṭṭho’’ti iminā ayuttasaṃsaggābhāvo. Ayuttasaṃsaggañhi paṭicca sattā suddhajātikā kiriyāparādharahitāpi akkosaṃ labhanti.

Tanti garahāvacanaṃ. Mante parivattetīti vede sajjhāyati, pariyāpuṇātīti attho. Mante dhāretīti yathāadhīte mante asammuṭṭhe katvā hadaye ṭhapeti.

Oṭṭhapahatakaraṇavasenāti atthāvadhāraṇavasena. Sanighaṇḍukeṭubhānanti ettha vacanīyavācakabhāvena atthaṃ saddañca khaṇḍati bhindati vibhajja dassetīti nikhaṇḍu, so eva idha kha-kārassa gha-kāraṃ katvā ‘‘nighaṇḍū’’ti vutto. Kiṭati gameti kiriyādivibhāgaṃ, taṃ vā anavasesapariyādānato gamento pūretīti keṭubhaṃ. Vevacanappakāsakanti pariyāyasaddadīpakaṃ, ekekassa atthassa anekapariyāyavacanavibhāvakanti attho. Nidassanamattañcetaṃ anekesampi atthānaṃ ekasaddavacanīyatāvibhāvanavasenapi tassa ganthassa pavattattā. Vacībhedādilakkhaṇā kiriyā kappīyati vikappīyati etenāti kiriyākappo, so pana vaṇṇapadasambandhapadatthādivibhāgato bahukappoti āha ‘‘kiriyākappavikappo’’ti. Idañca mūlakiriyākappaganthaṃ sandhāya vuttaṃ. So hi mahāvisayo satasahassaparimāṇo namācariyādippakaraṇaṃ. Ṭhānakaraṇādivibhāgato nibbacanavibhāgato ca akkharā pabhedīyanti etehīti akkharappabhedā, sikkhāniruttiyo. Etesanti catunnaṃ vedānaṃ.

Padanti catubbidhaṃ, pañcavidhaṃ vā padaṃ, taṃ padaṃ kāyatīti padako, teyeva vā vede padaso kāyatīti padako. Tadavasesanti vuttāvasesaṃ vākyaṃ. Ettāvatā saddabyākaraṇaṃ vatvā puna ‘‘byākaraṇa’’nti atthabyākaraṇamāha. Taṃ taṃ saddaṃ tadatthañca byākaroti byācikkhati etenāti byākaraṇaṃ, saddasatthaṃ. Āyatiṃ hitaṃ tena loko na yatati na īhatīti lokāyataṃ. Tañhi ganthaṃ nissāya sattā puññakiriyāya cittampi na uppādenti.

Asīti mahāsāvakāti aññāsikoṇḍañño, vappo, bhaddiyo, mahānāmo, assaji, nāḷako, yaso, vimalo, subāhu, puṇṇaji, gavampati, uruvelakassapo, nadīkassapo, gayākassapo, sāriputto, mahāmoggallāno, mahākassapo, mahākaccāno, mahākoṭṭhiko, mahākappino, mahācundo, anuruddho, kaṅkhārevato, ānando, nandako, bhagu, nandiyo, kimilo, bhaddiyo, rāhulo, sīvali, upāli, dabbo, upaseno, khadiravaniyarevato, puṇṇo mantāniputto, puṇṇo sunāparantako, soṇo kuṭikaṇṇo, soṇo koḷiviso, rādho, subhūti, aṅgulimālo, vakkali, kāḷudāyī, mahāudāyī, pilindavaccho, sobhito, kumārakassapo, raṭṭhapālo, vaṅgīso, sabhiyo, selo, upavāṇo, meghiyo, sāgato, nāgito, lakuṇḍakabhaddiyo, piṇḍolo bhāradvājo, mahāpanthako, cūḷapanthako, bākulo, kuṇḍadhāno, dārucīriyo, yasojo, ajito, tissametteyyo, puṇṇako, mettagu, dhotako, upasīvo, nando, hemako, todeyyo, kappo, jatukaṇṇī, bhadrāvudho, udayo, posalo, mogharājā, piṅgiyoti ete asīti mahāsāvakā nāma.

Kasmā panete eva therā ‘‘mahāsāvakā’’ti vuccantīti? Abhinīhārassa mahantabhāvato. Tathā hi dve aggasāvakāpi mahāsāvakesu antogadhā. Te hi sāvakapāramiñāṇassa matthakappattiyā sāvakesu aggadhammādhigamena aggaṭṭhāne ṭhitāpi abhinīhāramahantatāsāmaññena ‘‘mahāsāvakā’’tipi vuccanti, itare pana pakatisāvakehi sātisayaṃ mahābhinīhārā. Tathā hi te padumuttarassa bhagavato kāle katapaṇidhānā, tato eva sātisayaṃ abhiññāsamāpattīsu vasino pabhinnappaṭisambhidā ca. Kāmaṃ sabbepi arahanto sīlavisuddhiādike sampādetvā catūsu satipaṭṭhānesu suppatiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā maggappaṭipāṭiyā anavasesato kilese khepetvā aggaphale patiṭṭhahanti, tathāpi yathā saddhāvimuttato diṭṭhippattassa, paññāvimuttato ca ubhatobhāgavimuttassa pubbabhāgabhāvanāvisesasiddho maggabhāvanāviseso, evaṃ abhinīhāramahantattapubbayogamahantattā hi sasantāne sātisayassa guṇavisesassa nipphāditattā sīlādīhi guṇehi mahantā sāvakāti mahāsāvakā. Tesuyeva pana ye bodhipakkhiyadhammesu pāmokkhabhāvena dhurabhūtānaṃ sammādiṭṭhisaṅkappādīnaṃ sātisayaṃ kiccānubhāvanipphattiyā kāraṇabhūtāya tajjābhinīhārābhinīhaṭāya sakkaccaṃ nirantaraṃ cirakālasambhāvitāya sammāpaṭipattiyā yathākkamaṃ paññāya samādhismiñca ukkaṭṭhapāramippattiyā savisesaṃ sabbaguṇehi aggabhāve ṭhitā, te sāriputtamoggallānā. Itare aṭṭhasattati therā sāvakapāramiyā matthake sabbasāvakānaṃ aggabhāvena aṭṭhitattā ‘‘mahāsāvakā’’icceva vuccanti. Pakatisāvakā pana abhinīhāramahantattābhāvato pubbayogamahantattābhāvato ca ‘‘satthusāvakā’’icceva vuccanti. Te pana aggasāvakā viya mahāsāvakā viya ca na parimitā, atha kho anekasatā anekasahassā.

Vayatīti vayo, ādimajjhapariyosānesu katthaci aparikilamanto avitthāyanto te ganthe santāneti paṇetīti attho. Dve paṭisedhā pakatiṃ gamentīti dassetuṃ ‘‘avayo na hotī’’ti vatvā tattha avayaṃ dassetuṃ ‘‘avayo nāma…pe… na sakkotī’’ti vuttaṃ.

Idhāti imasmiṃ sutte. Etanti ‘‘vivicceva kāmehī’’tiādivacanaṃ. Tatiyavijjādhigamāya paṭipattikkamo visuddhimagge (visuddhi. 1.70) sātisayaṃ vitthārito, tathā idha avattukāmatāya bhayabheravasuttādīsu (ma. ni. 1.34 ādayo) viya saṅkhepato ca vattukāmatāya ‘‘dvinnaṃ vijjāna’’micceva vuttaṃ.

Vijjāti pubbenivāsappaṭicchādakassa mohakkhandhassa vijjanaṭṭhenapi vijjā. Moho paṭicchādakaṭṭhena tamoti vuccati tamo viyāti katvā. Kātabbato karaṇaṃ, obhāsova karaṇaṃ obhāsakaraṇaṃ, attano paccayehi obhāsabhāvena nibbattetabbaṭṭhenāti attho. Ayaṃ atthoti ayameva adhippetattho. Pasaṃsāvacananti tasseva atthassa thomanāvacanaṃ paṭipakkhavidhamanapavattivisesānaṃ bodhanato. Yojanāti pasaṃsāvasena vuttapadānaṃ atthadassanavasena vuttapadassa ca yojanā. Avijjā vihatāti etena vijjanaṭṭhena vijjāti ayampi attho dīpitoti daṭṭhabbaṃ. Yasmā vijjā uppannāti etena vijjāpaṭipakkhā avijjā, paṭipakkhatā cassā pahātabbabhāvena vijjāya ca pahāyakabhāvenāti dasseti. Itarasmimpi padadvayeti ‘‘tamo vihato, āloko uppanno’’ti padadvayepi. Eseva nayoti yathāvuttayojanaṃ atidisati. Tatthāyaṃ yojanā – evaṃ adhigatavijjassa tamo vihato viddhasto. Kasmā? Yasmā āloko uppanno ñāṇāloko pātubhūtoti. Pesitattassāti yathādhippetatthasiddhippattiṃ vissaṭṭhacittassa, paṭhamavijjādhigamāya pesitacittassāti vuttaṃ hoti.

Vipassanāpādakanti iminā tassa jhānacittassa nibbedhabhāgiyatamāha. Vipassanā tividhā vipassakapuggalabhedena. Mahābodhisattānañhi paccekabodhisattānañca vipassanā cintāmayañāṇasaṃvaḍḍhitattā sayambhuñāṇabhūtā, itaresaṃ sutamayañāṇasaṃvaḍḍhitattā paropadesasambhūtā. Sā ‘‘ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpajjhānānaṃ aññatarato vuṭṭhāyā’’tiādinā anekadhā arūpamukhavasena catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānaṃ aññataramukhavasena ca anekadhāva visuddhimagge (visuddhi. 1.306) nānānayato vibhāvitā. Mahābodhisattānaṃ pana catuvīsatikoṭisatasahassamukhena pabhedagamanato nānānayaṃ sabbaññutaññāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūtaṃ pubbabhāgañāṇagabbhaṃ gaṇhāpentaṃ paripākaṃ gacchantaṃ paramagambhīraṃ saṇhasukhumataraṃ anaññasādhāraṇaṃ vipassanāñāṇaṃ hoti, yaṃ aṭṭhakathāsu ‘‘mahāvajirañāṇa’’nti vuccati. Yassa ca pavattivibhāgena catuvīsatikoṭisatasahassappabhedassa pādakabhāvena samāpajjiyamānā catuvīsatikoṭisatasahassasaṅkhā devasikaṃ satthu vaḷañjanakasamāpattiyo vuccanti, svāyaṃ buddhānaṃ vipassanācāro paramatthamañjūsāyaṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 1.144) dassito, atthikehi tato gahetabboti. Idha pana sāvakānaṃ vipassanācāraṃ sandhāya ‘‘vipassanāpādaka’’nti vuttaṃ.

Kāmaṃ heṭṭhimamaggañāṇānipi āsavānaṃ khepanañāṇāni eva, anavasesato pana tesaṃ khepanaṃ aggamaggañāṇenevāti āha ‘‘arahattamaggañāṇatthāyā’’ti. Āsavavināsanatoti āsavānaṃ nissesaṃ samucchindanato. Āsavānaṃ khaye ñāṇaṃ āsavakkhayañāṇanti dassento ‘‘tatra cetaṃ ñāṇa’’nti vatvā ‘‘khaye’’ti ādhāre bhummaṃ, na visayeti dassento ‘‘tattha pariyāpannattā’’ti āha. Abhinīharatīti abhimukhaṃ nīharati, yathā maggābhisamayo hoti, savanaṃ tadabhimukhaṃ pavatteti. Idaṃ dukkhanti dukkhassa ariyasaccassa tadā bhikkhunā paccakkhato gahitabhāvadassanaṃ. Ettakaṃ dukkhanti tassa paricchijja gahitabhāvadassanaṃ. Na ito bhiyyoti tassa anavasesato gahitabhāvadassanaṃ. Tenāha ‘‘sabbampi dukkhasacca’’ntiādi. Sarasalakkhaṇapaṭivedhenāti sabhāvasaṅkhātassa lakkhaṇassa asammohato paṭivijjhanena. Asammohapaṭivedhoti ca yathā tasmiṃ ñāṇe pavatte pacchā dukkhasaccassa sarūpādiparicchede sammoho na hoti, tathā pavatti. Tenevāha ‘‘yathābhūtaṃ pajānātī’’ti. Dukkhaṃ samudeti etasmāti dukkhasamudayo. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma. Patvāti ca tadubhayavato puggalassa pavattiyāti katvā vuttaṃ. Patvāti vā pāpuṇanahetu. Appavattinti appavattinimittaṃ. Te vā na pavattanti etthāti appavatti, nibbānaṃ. Tassāti dukkhanirodhassa. Sampāpakanti sacchikiriyāvasena sammadeva pāpakaṃ.

Kilesavasenāti āsavasaṅkhātakilesavasena. Yasmā āsavānaṃ dukkhasaccapariyāyo tappariyāpannattā sesasaccānañca taṃsamudayādipariyāyo atthi, tasmā vuttaṃ ‘‘pariyāyato’’ti. Dassento saccānīti yojanā. Āsavānañcettha gahaṇaṃ ‘‘āsavānaṃ khayañāṇāyā’’ti āraddhattā. Tathā hi ‘‘kāmāsavāpi cittaṃ vimuccatī’’tiādinā āsavavimuttisīseneva sabbakilesavimutti vuttā. ‘‘Idaṃ dukkhanti yathābhūtaṃ pajānātī’’tiādinā missakamaggo idha kathitoti ‘‘saha vipassanāya koṭippattaṃ maggaṃ kathesī’’ti vuttaṃ. Jānato passatoti iminā pariññāsacchikiriyābhāvanābhisamayā vuttā. Vimuccatīti iminā pahānābhisamayo vuttoti āha ‘‘iminā maggakkhaṇaṃ dassetī’’ti. Jānato passatoti vā hetuniddeso. Yaṃ jānanahetu kāmāsavāpi cittaṃ vimuccatīti yojanā. Dhammānañhi samānakālikānampi paccayapaccayuppannatā sahajātakoṭiyā labbhati. Bhavāsavaggahaṇeneva ettha bhavarāgassa viya bhavadiṭṭhiyāpi samavarodhoti diṭṭhāsavassapi saṅgaho daṭṭhabbo.

Khīṇā jātītiādīhi padehi. Tassāti paccavekkhaṇañāṇassa. Bhūminti pavattiṭṭhānaṃ. Yenādhippāyena ‘‘katamā panassā’’tiādinā codanā katā, taṃ vivaranto ‘‘na tāvassā’’tiādimāha. Tattha na tāvassa atītā jāti khīṇā maggabhāvanāyāti adhippāyo. Tattha kāraṇamāha ‘‘pubbeva khīṇattā’’ti. Na anāgatā assa jāti khīṇāti yojanā. Na anāgatāti ca anāgatabhāvasāmaññaṃ gahetvā lesena codeti. Tenāha ‘‘anāgate vāyāmābhāvato’’ti. Anāgataviseso panettha adhippeto, tassa khepane vāyāmo labbhateva. Tenāha ‘‘yā pana maggassā’’tiādi. Ekacatupañcavokārabhavesūti bhavattayaggahaṇaṃ vuttanayena anavasesato jātiyā khīṇabhāvadassanatthaṃ. Tanti yathāvuttaṃ jātiṃ. Soti khīṇāsavo bhikkhu.

Brahmacariyavāso nāma idha maggabrahmacariyassa nibbattanamevāti āha ‘‘parivuttha’’nti. Sammādiṭṭhiyā catūsu saccesu pariññādikiccasādhanavasena pavattamānāya sammāsaṅkappādīnampi dukkhasacce pariññābhisamayānuguṇā pavatti, itaresu ca saccesu nesaṃ pahānābhisamayādivasena pavatti pākaṭā eva. Tena vuttaṃ ‘‘catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanābhisamayavasenā’’ti. Puthujjanakalyāṇakādayoti ādi-saddena sattasekhaṃ saṅgaṇhāti.

Itthattāyāti ime pakārā itthaṃ, tabbhāvo itthattaṃ, tadatthanti vuttaṃ hoti. Te pana pakārā ariyamaggabyāpārabhūtā pariññādayo idhādhippetāti āha ‘‘evaṃsoḷasavidhakiccabhāvāyā’’ti. Te hi maggaṃ paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti, pariññādīsu ca pahānameva padhānaṃ tadatthattā itaresanti āha ‘‘kilesakkhayāya vā’’ti. Pahīnakilesapaccavekkhaṇavasena vā etaṃ vuttaṃ. Dutiyavikappe itthattāyāti nissakke sampadānavacananti āha ‘‘itthabhāvato’’ti. Aparanti anāgataṃ. Ime pana carimakattabhāvasaṅkhātā pañcakkhandhā. Pariññātā tiṭṭhantīti etena tesaṃ appatiṭṭhataṃ dasseti. Apariññāmūlakā hi patiṭṭhā. Yathāha ‘‘kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo, atthi nandī, atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷha’’ntiādi (saṃ. ni. 2.64; kathā. 296; mahāni. 7). Tenevāha – ‘‘chinnamūlakā rukkhā viyā’’tiādi.

Yassāti puthujjanassa. Tassa hi sīlaṃ kadāci vaḍḍhati, kadāci hāyati. Sekkhāpi pana sīlesu paripūrakārinova, asekkhesu vattabbameva natthi. Tenāha ‘‘khīṇāsavassā’’tiādi. Vasippattanti vasībhāvappattaṃ. Suṭṭhu samāhitanti aggaphalasamādhinā sammadeva samāhitaṃ. Dhitisampannanti aggaphaladhitiyā samannāgataṃ. Maccuṃ jahitvā ṭhitanti āyatiṃ punabbhavābhāvato vuttaṃ. Kathaṃ punabbhavābhāvoti āha ‘‘sabbe pāpadhamme pajahitvā ṭhita’’nti. Sabbassapi ñeyyadhammassa catusaccantogadhattā vuttaṃ ‘‘buddhanti catusaccabuddha’’nti. Buddhasāvakāti sāvakabuddhā namassanti, pageva itarā pajā. Itarā hi pajā sāvakepi namassanti. Iti ettakena ṭhānena sammāsambuddhassa vasena gāthānaṃ atthaṃ vatvā idāni sāvakassapi vasena atthaṃ yojetvā dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Sāvakopi gotamo mukhanibbattena sampattena sambandhena, yato sabbepi ariyasāvakā bhagavato orasaputtāti vuccantīti.

Nivussatīti nivāso, nivuttho khandhasantānoti āha ‘‘nivutthakkhandhaparampara’’nti. Aveti, avedīti pāṭhadvayenapi pubbenivāsañāṇassa kiccasiddhiṃyeva dasseti. Ekattakāyaekattasaññibhāvasāmaññato vehapphalāpi ettheva saṅgahaṃ gacchantīti ‘‘cha kāmāvacare, nava brahmaloke’’icceva vuttaṃ. Itare pana apacurabhāvato na vuttā. Ekaccānaṃ avisayabhāvato ca avacanaṃ daṭṭhabbaṃ. Jāti khīyati etenāti jātikkhayo, arahattanti āha ‘‘arahattaṃ patto’’ti. ‘‘Abhiññāyā’’ti vattabbe yakāralopena ‘‘abhiññā’’ti niddeso katoti āha ‘‘jānitvā’’ti. Kiccavosānenāti catūhi maggehi kattabbassa soḷasavidhassa kiccassa pariyosānena. Vositoti pariyosito, niṭṭhitoti attho. Moneyyena samannāgatoti kāyamoneyyādīhi samannāgato. Lapitaṃ lapatīti lapitalāpano. Attapaccakkhato ñatvāti iminā tesaṃ vijjānaṃ paṭiladdhabhāvaṃ dīpeti.

Tikaṇṇasuttavaṇṇanā niṭṭhitā.

9. Jāṇussoṇisuttavaṇṇanā

60. Navame deyyadhammassetaṃ nāmanti yāgaṃ karontena dātabbadeyyadhammaṃ sandhāya vadati tadaññassa pāḷiyaṃ deyyadhammaggahaṇeneva gahitattā. Matakabhattanti matake uddissa dātabbabhattaṃ, pitupiṇḍanti vuttaṃ hoti. Varapurisānanti visiṭṭhapurisānaṃ, uttamapurisānanti attho. Sabbametaṃ dānanti yathāvuttabhedaṃ yaññasaddhādidānaṃ.

Jāṇussoṇisuttavaṇṇanā niṭṭhitā.

10. Saṅgāravasuttavaṇṇanā

61. Dasame jiṇṇānaṃ hatthisālādīnaṃ paṭisaṅkharaṇaṃ puna pākatikakaraṇaṃ jiṇṇapaṭisaṅkharaṇaṃ, tassa kārako jiṇṇapaṭisaṅkharaṇakārako. Bāhirasamayeti satthusāsanato bāhire aññatitthiyasamaye. Sabbacatukkenātiādīsu sabbesu dvipadacatuppadādibhedesu pāṇesu ekekasmiṃ cattāro cattāro pāṇe vadhitvā yajitabbaṃ yaññaṃ sabbacatukkaṃ nāma. Sesesupi iminā nayena attho veditabbo. Yassa vā tassa vāti nissakke sāmivacananti āha ‘‘yasmā vā tasmā vā’’ti. Evamassāyanti ettha assūti nipātamattanti āha ‘‘evaṃ santepi aya’’nti.

Vaḍḍhentoti paṭṭhapento. Maggabrahmacariyassa ogadhaṃ mūlaṃ patiṭṭhābhūtaṃ brahmacariyogadhaṃ. Tenāha ‘‘arahattamaggasaṅkhātassā’’tiādi. Ukkaṭṭhaniddesena cettha arahattamaggasseva gahaṇaṃ katanti daṭṭhabbaṃ. Uttamaṃ patiṭṭhābhūtaṃ ārammaṇūpanissayabhāvena.

Appehi veyyāvaccakarādīhi attho etissāti appaṭṭhā ttha-kārassa ṭṭha-kāraṃ katvā. Tenāha ‘‘yattha bahū’’tiādi. Yatthāti yassaṃ paṭipadāyaṃ. Appo samārambho etassāti appasamārambho. Pāsaṃsāti pasaṃsārahā. Etaṃ yeva kathāpessāmīti eteneva brāhmaṇena kathāpessāmi.

Soppenāti niddāya. Pamādenāti jāgariyādīsu ananuyuñjanato sativippavāsalakkhaṇena pamādena. Paccanīkapaṭiharaṇavasenāti paṭipakkhāpanayanavasena. Tathā hi bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato paṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. ‘‘Paṭī’’ti vā ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhasmiṃ, añño āgañchi brāhmaṇo’’tiādīsu (su. ni. 985; cūḷani. vatthugāthā 4) viya, tasmā samāhite citte vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchāharaṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ nimittabhūte, tato vā āgatanti pāṭihāriyaṃ.

Āgatanimittenāti āgatākārasallakkhaṇavasena. Esa nayo sesesupi. Eko rājāti dakkhiṇamadhurādhipati eko paṇḍurājā. Evampi te manoti iminā ākārena tava mano pavattoti attho. Tena pakārena pavattoti āha ‘‘somanassito vā’’tiādi. Sāmaññajotanā visese avatiṭṭhatīti adhippāyenevaṃ vuttaṃ. ‘‘Evaṃ tava mano’’ti idañca manaso somanassitatādimattadassanaṃ, na pana yena so somanassito vā domanassito vā, taṃdassanaṃ. Somanassaggahaṇena cettha tadekaṭṭhā rāgādayo saddhādayo ca dassitā honti, domanassaggahaṇena dosādayo. Dutiyanti ‘‘itthampi te mano’’ti padaṃ. Itipīti ettha iti-saddo nidassanattho ‘‘atthīti kho, kaccāna, ayameko anto’’tiādīsu (saṃ. ni. 2.15; 3.90) viya. Tenāha ‘‘imañca imañca atthaṃ cintayamāna’’nti. Pi-saddo vuttatthasampiṇḍanattho.

Kathentānaṃ sutvāti kathentānaṃ saddaṃ sutvā. Tassa vasenāti tassa vitakkitassa vasena. Aṭṭakārakenāti vinicchayakārakena.

Na ariyānanti ariyānaṃ maggaphalacittaṃ na jānātīti attho. Tañhi tena anadhigatattā cetopariyañāṇenapi na sakkā viññātuṃ, aññaṃ pana cittaṃ jānātiyeva. Heṭṭhimo uparimassa cittaṃ na jānātītiādīnipi maggaphalacittameva sandhāya vuttānīti veditabbāni. Sotāpannādayopi hi attanā adhigatameva maggaphalaṃ parehi uppāditaṃ sammā cetopariyañāṇena jānituṃ sakkonti, na attanā anadhigataṃ. Sabbepi ariyā attano phalaṃ samāpajjanti adhigatattāti dassento ‘‘etesu cā’’tiādimāha. Yadi ariyā attanā adhigataphalaṃ samāpajjanti, uparimāpi heṭṭhimaṃ phalaṃ samāpajjanti adhigatattā lokiyasamāpattiyo viyāti kassaci āsaṅkā siyā, tannivattanatthamāha ‘‘uparimo heṭṭhimaṃ na samāpajjatī’’ti.

Uparimoti sakadāgāmiādiariyapuggalo. Heṭṭhimanti sotāpattiphalādiṃ. Na samāpajjatīti satipi adhigatatte na samāpajjati. Kasmāti ce? Kāraṇamāha ‘‘tesañhī’’tiādi, tesaṃ sakadāgāmiādīnaṃ heṭṭhimā heṭṭhimā phalasamāpatti tesu tesuyeva heṭṭhimesu ariyapuggalesu pavattati, na uparimesūti attho. Iminā heṭṭhimaṃ phalacittaṃ uparimassa na uppajjatīti dasseti. Kasmāti ce? Puggalantarabhāvūpagamanena paṭippassaddhattā. Etena uparimo ariyo heṭṭhimaṃ phalasamāpattiṃ samāpajjati attanā adhigatattā yathā taṃ lokiyasamāpattinti evaṃ pavatto hetu byabhicāritoti daṭṭhabbaṃ. Na hi lokiyajjhānesu puggalantarabhāvūpagamanaṃ nāma atthi visesābhāvato, idha pana asamugghāṭitakammakilesanirodhanena puthujjanehi viya sotāpannassa sotāpannādīhi sakadāgāmiādīnaṃ puggalantarabhāvūpagamanaṃ atthi. Yato heṭṭhimā heṭṭhimā phaladhammā uparūparimaggadhammehi nivattitā paṭipakkhehi viya abhibhūtā appavattidhammataṃyeva āpannā. Teneva vuttaṃ ‘‘paṭippassaddhattā’’ti.

Apica kusalakiriyappavatti nāma aññā, vipākappavatti ca aññāti anantaraphalattā ca lokuttarakusalānaṃ heṭṭhimato uparimo bhavantaragato viya hoti. Taṃtaṃphalavaseneva hi ariyānaṃ sotāpannādināmalābho. Te sace aññaphalasamaṅginopi honti, sotāpannādināmampi tesaṃ avavatthitaṃ siyā. Tassa tassa vā ariyassa taṃ taṃ phalaṃ sadisanti katvā na uparimassa heṭṭhimaphalasamaṅgitāya lesopi sambhavati, kuto tassā samāpajjananti daṭṭhabbaṃ. Heṭṭhimā ca sotāpannādayo uparimaṃ sakadāgāmiphalādiṃ na samāpajjanti anadhigatattā. Na hi anadhigataṃ samāpattiṃ samāpajjituṃ sakkā, tasmā sabbepi ariyā attanoyeva phalaṃ samāpajjantīti niṭṭhamettha gantabbaṃ.

Pavattentāti pavattakā hutvā, pavattanavasenāti attho. Evanti yathānusiṭṭhāya anusāsaniyā vidhivasena paṭisedhavasena ca pavattitākāraparāmasanaṃ. Sā ca sammāvitakkā nāma micchāvitakkānañca pavattiākāradassanavasena pavattati. Tattha ānisaṃsassa ādīnavassa ca vibhāvanatthaṃ aniccasaññameva, na niccasaññanti attho. Paṭiyoginivattanatthañhi eva-kāraggahaṇaṃ. Idhāpi evasaddaggahaṇassa attho payojanañca vuttanayeneva veditabbaṃ. Idaṃ-gahaṇepi eseva nayo. Pañcakāmaguṇarāganti nidassanamattaṃ daṭṭhabbaṃ tadaññarāgassa dosādīnañca pahānassa icchitattā tappahānassa ca tadaññarāgādikhepassa upāyabhāvato. Tathā vuttaṃ duṭṭhalohitavimocanassa pubbaduṭṭhamaṃsakhepanūpāyatā viya. Lokuttaradhammamevāti avadhāraṇaṃ paṭikkhepabhāvato sāvajjadhammanivattanaparaṃ daṭṭhabbaṃ, tassa adhigamūpāyānisaṃsabhūtānaṃ tadaññesaṃ anavajjadhammānaṃ nānantariyabhāvato.

Cintāmaṇikavijjāsarikkhakatanti iminā ‘‘cintāmaṇī’’ti evaṃ laddhanāmā loke ekā vijjā atthi, yāya paresaṃ cittaṃ vijānantīti dīpeti. ‘‘Tassā kira vijjāya sādhako puggalo tādise desakāle mantaṃ parijappitvā yassa cittaṃ jānitukāmo, tassa diṭṭhahatthādivisesasañjānanamukhena cittācāraṃ anuminanto kathetī’’ti keci. Apare ‘‘vācaṃ niccharāpetvā tattha akkharasallakkhaṇavasenā’’ti vadanti.

Idañca pana sabbanti ‘‘bhavaṃ gotamo anekavihitaṃ iddhividhaṃ paccanubhotī’’tiādinayappavattaṃ sabbampi.

Saṅgāravasuttavaṇṇanā niṭṭhitā.

Brāhmaṇavaggavaṇṇanā niṭṭhitā.

(7) 2. Mahāvaggo

1. Titthāyatanasuttavaṇṇanā

62. Dutiyassa paṭhame titthaṃ nāma dvāsaṭṭhi diṭṭhiyo tabbinimuttassa kassaci diṭṭhivipphanditassa abhāvato. Ettha hi sattā taranti uppilavanti ummujjanimujjaṃ karonti, tasmā ‘‘tittha’’nti vuccati. Pāragamanasaṅkhātañhi taraṇaṃ diṭṭhigatikānaṃ natthi, tattheva aparāparaṃ nimujjanummujjanavasena pilavanameva tesaṃ taraṇaṃ nāma. Uppādakāti pūraṇakassapādayo. Titthe jātā titthiyā, yathāvuttaṃ vā diṭṭhigatasaṅkhātaṃ titthaṃ etesaṃ atthīti titthikā, titthikā eva titthiyā. Manorameti sāduphalabharitatāya abhayadisatāya ca manorame. Imesuyeva tīsu ṭhānesūti yathāvuttesu titthāyatanesu.

Yo yathā jānāti, tassa tathā vuccatīti iminā puggalajjhāsayavasena tathā vuttanti dasseti. Puggala-saddo ca tissannampi pakatīnaṃ sādhāraṇo, tasmā purisaggahaṇena tato visesanaṃ yathā ‘‘aṭṭha purisapuggalā’’ti. Paṭisaṃviditaṃ karotīti kevalaṃ jānanavasena viditaṃ karoti. Anubhavati vāti vipākalakkhaṇappattaṃ anubhavati. Pubbekatahetūti antogadhāvadhāraṇaṃ padanti āha ‘‘pubbekatakammapaccayenevā’’ti. Imināti ‘‘sabbaṃ taṃ pubbekatahetū’’ti iminā vacanena. Kammavedananti kusalākusalakammasahajaṃ vedanaṃ. Kiriyavedananti ‘‘neva kusalākusalā na ca kammavipākā’’ti evaṃ vuttaṃ kiriyacittasahajaṃ vedanaṃ. Na kevalañca te kammakiriyavedanā eva paṭikkhipanti, atha kho sāsane loke ca pākaṭe vātābādhādiroge ca paṭikkhipanti evāti dassetuṃ ‘‘ye vā ime’’tiādimāha. Tattha pittasamuṭṭhānāti pittavikārādhikasambhūtā. Anantaradvayepi eseva nayo. Sannipātikāti pittādīnaṃ tiṇṇampi vikārānaṃ sannipātato jātā. Utupariṇāmajāti sītādiutuno vipariṇāmato visamaparivuttito jātā. Visamaparihārajāti asappāyāhārayogapaṭisevanavasena kāyassa visamaṃ pariharaṇato jātā. Opakkamikāti upakkamato nibbattā. Kammavipākajāti kammassa vipākabhūtakkhandhato jātā. Virodhipaccayasamuṭṭhānā dhātūnaṃ vikārāvatthā, tappaccayā vā dukkhā vedanā ābādhanaṭṭhena ābādho, so eva rujjanaṭṭhena rogo. Tattha ‘‘yo yāpyalakkhaṇo, so rogo, itaro ābādho’’ti vadanti. Sabbesañca nesaṃ taṃtaṃdhātūnaṃ visamaṃ āsannakāraṇaṃ, na tathā itarāni. Tatthāpi ca pakopāvatthā dhātuyo āsannakāraṇaṃ, na tathā parapaccayāvatthāti daṭṭhabbaṃ. Aṭṭhamaṃyeva kammavipākajaṃ ābādhaṃ sampaṭicchanti ‘‘sabbaṃ taṃ pubbekatahetū’’ti vipallāsaggāhena. ‘‘Pubbe’’ti purātanasseva kammassa gahitattā upapajjavedanīyampi te paṭikkhipantīti vuttaṃ ‘‘dve paṭibāhitvā’’ti. Sampaṭicchantīti anujānanti.

Attanā katamūlakenāti sāhatthikakammahetu. Āṇattimūlakenāti parassa āṇāpanavasena katakammahetu. Imāti tisso vedanā. Sabbe paṭibāhantīti sabbe roge paṭisedhenti sabbesampi tesaṃ ekena issareneva nimmitattā tabbhāvībhāvāsambhavato. Esa nayo sesesupi. Sabbaṃ paṭibāhantīti hetupaccayapaṭisedhanato sabbaṃ nisedhenti.

Mātikaṃ nikkhipitvāti tiṇṇampi vedānaṃ asārabhāvadassanatthaṃ uddesaṃ katvā. Tanti taṃ mātikaṃ. Vibhajitvā dassetunti dosadassanavaseneva vibhāgato dassetuṃ. Laddhipatiṭṭhāpanatthanti attano laddhiyā paṭijānāpanatthaṃ. Laddhito laddhiṃ saṅkamantīti mūlaladdhito aññaladdhiṃ upagacchanti paṭijānanti. Pubbekatahetuyeva paṭisaṃvedetīti kammavedanampi vipākavedanaṃ katvā vadanti. Diṭṭhigatikā hi byāmūḷhacittā kammantaravipākantarādīni āloḷenti, asaṅkarato saññāpetuṃ na sakkonti. Yathā ca akusalakamme, evaṃ kusalakammepīti dassetuṃ ‘‘evaṃ pāṇātipātā’’tiādi vuttaṃ. Tattha evanti yathā pubbekatahetu eva pāṇātipātino nāma honti, na idāni sayaṃkatakāraṇā, evaṃ pāṇātipātā viramaṇampi pubbekatahetu evāti vicāriyamāno pubbekatavādo akiriyavādo eva sampajjati.

Kattukamyatāchando na taṇhāchando. Kattukamyatāti kātumicchā. Paccattapurisakāroti tena tena purisena kattabbakiccaṃ na hoti pubbekatahetu eva sijjhanato. Ubhayampi taṃ esa na labbhatīti kattabbakaraṇaṃ sucaritapūraṇaṃ, akattabbaakaraṇaṃ duccaritaviratīti idaṃ ubhayampi esa na labhati. Samaṇāpi hi pubbekatakāraṇāyeva hontīti pubbekatakāraṇāyeva samaṇāpi honti, na idāni saṃvarasamādānādinā. Assamaṇāpi pubbekatakāraṇāyevāti pubbekatakāraṇāyeva assamaṇāpi honti, na saṃvarabhedena.

Yathā pubbekatavāde chandavāyāmānaṃ asambhavato paccattapurisakārānaṃ abhāvo, evaṃ issaranimmānavādepi issareneva sabbassa nimmitabhāvānujānanatoti vuttaṃ ‘‘pubbekatavāde vuttanayeneva veditabbo’’ti. Esa nayo ahetukavādepīti āha ‘‘tathā ahetukavādepī’’ti.

Imesantiādinā imesaṃ titthāyatanānaṃ tucchāsāratāya thusakoṭṭanena kuṇḍakamattassapi alābho viya paramatthalesassapi abhāvo, tathā khajjopanakobhāsato tejaso phuliṅgamattassapi abhāvo viya andhaveṇikassapi maggassa appaṭilābho viya saddamattaṃ nissāya micchābhāgena vipallatthatāya daddarajātake (jā. 1.2.43-43) sasakasadisatā ca vibhāvitā hoti. Sārabhāvanti sīlasārādisampattiyā sārasabbhāvaṃ. Niyyānikabhāvanti ekanteneva vaṭṭato niyyānāvahabhāvaṃ. Aniggahitoti na niggahetabbo. Tenāha ‘‘niggahetuṃ asakkuṇeyyo’’ti. Asaṃkiliṭṭhoti saṃkilesavirahito. Tenāha ‘‘nikkileso’’tiādi. Anupavajjoti dhammato na upavaditabbo. Appaṭikuṭṭho nāma appaṭisedhanaṃ vā siyā anakkosanaṃ vāti tadubhayaṃ dassento ‘‘appaṭibāhito anupakkuṭṭho’’ti āha.

Tassa dhammassāti ‘‘ayaṃ kho pana, bhikkhave’’tiādinā uddhaṭassa dhammassa. Pañhaṃ pucchitvāti kathetukamyatāvasena pañhaṃ pucchitvā. Yathāpaṭipāṭiyāti mātikāya yathānikkhittappaṭipāṭiyā. Dhātuyoti sabhāvadhāraṇaṭṭhena dhātuyo. Tā pana yasmā taṇhādiṭṭhikappanāparikappitaattasubhasukhasassatādipakatiādidhuvādijīvādikāyādikā viya na icchāsabhāvā diṭṭhiādirahitehi vimuccamānaudumbarapupphādilokavohāravatthūni viya ca vācāvatthumattā, atha kho saccaparamatthabhūtāti āha ‘‘sabhāvā’’ti, saccasabhāvāti attho. Attano sabhāvaṃ dhārentīti hi dhātuyo. Nijjīvanissattabhāvappakāsakoti bāhiraparikappitajīvābhāvappakāsako lokiyamahājanasaṃkappitasattābhāvappakāsako ca. Ākaraṭṭhenāti uppajjanaṭṭhānabhāvena. Uppattiṭṭhānampi hi ākaro āyatananti vuccati yathā ‘‘kambojo assānaṃ āyatana’’nti. Manopavicārāti taṃ taṃ ārammaṇaṃ upecca manaso vividhacaraṇākāro. Kehi katthāti āha ‘‘vitakkavicārapādehī’’tiādi. Aṭṭhārasasu ṭhānesūti cha somanassaṭṭhāniyāni, cha domanassaṭṭhāniyāni, cha upekkhāṭṭhāniyānīti evaṃ aṭṭhārasasu ṭhānesu.

Patiṭṭhādhātūti sesabhūtattayassa ceva sabbūpādārūpānañca patiṭṭhāsabhāvā dhātu. Iminā nayena ābandhanadhātūtiādīsupi attho veditabbo. Apica kakkhaḷabhāvasiddho sahajātadhammānaṃ ādhārabhāvo patiṭṭhābhāvo. Dravabhāvasiddhaṃ sampiṇḍanaṃ ābandhanaṃ. Uṇhabhāvasiddhaṃ mudutāpakkatāvahaṃ paripācanaṃ. Thaddhabhāvāvahaṃ uddhumātanaṃ vitthambhanaṃ. Rūpavivitto rūpapariyanto ākāsoti yesaṃ so paricchedo, tehi so asamphuṭṭhovāti vuttaṃ ‘‘ākāsadhātūti asamphuṭṭhadhātū’’ti. Sañjānanavidhurā ārammaṇūpaladdhi vijānanadhātu. Vitthāratopi kathetuṃ vaṭṭati saṅkhepantogadhattā vitthārassa. Saṅkhepato kathetuṃ na vaṭṭati kathetabbassa atthassa anavasesapariyādānābhāvato. Tenāha ‘‘vitthāratova vaṭṭatī’’ti. Ubhayathāti saṅkhepato vitthārato ca.

Anipphannāpi ākāsadhātu bhūtāni upādāya gahetabbatāmattena ‘‘upādārūpa’’nteva vuccati. Diṭṭhānevāti sallakkhetabbāni upādārūpabhāvasāmaññato. Tena sahajātā vedanā vedanākkhandho samudāye pavattavohārassa avayavepi dissanato yathā ‘‘vatthekadese daḍḍhe vatthaṃ daḍḍha’’nti. ‘‘Phasso ca cetanā ca saṅkhārakkhandho’’ti vuttaṃ mahābhūmakattā tesaṃ tappadhānattā ca saṅkhārakkhandhassa. Arūpakkhandhā nāmaṃ ārammaṇābhimukhaṃ namanato nāmādhīnaggahaṇato ca. Rūpakkhandho rūpaṃ paribyattaṃ ruppanaṭṭhena. Paccayanti nissayabhūtaṃ paccayaṃ. Vibhāgena dvācattālīsa. Ekāsīti cittāni ‘‘sammasanacāroya’’nti katvā. Anukkamena paṭipajjamānoti evaṃ kaṅkhāvitaraṇavisuddhiyaṃ ṭhito uparimena tissannaṃ visuddhīnaṃ sampādanavasena visuddhibhāvanaṃ ussukkāpento.

Phassāyatananti phassassa uppattiṭṭhānaṃ. Suvaṇṇādīnanti suvaṇṇamaṇivajirādīnaṃ. Ākiṇṇaṃ viya hutvā uppajjanti etthāti ākaro. Yathā cakkhu vipākaphassassa visesapaccayo, na tathā itaresanti katvā vuttaṃ ‘‘dve cakkhuviññāṇānī’’tiādi. Esa nayo sesavāresupi. Dvattiṃsāya vipākaphassesu dvipañcaviññāṇasahagataphasse ṭhapetvā sesā dvāvīsati vipākaphassā veditabbā. Diṭṭhameva hoti tena samānayogakkhamattā. ‘‘Saṅkhepato tāvā’’ti saṅkhepakathaṃ ārabhitvāpi vitthārakathāpettha vuttanayattā suviññeyyāvāti vuttaṃ ‘‘heṭṭhā…pe… veditabba’’nti.

Somanassassa uppattiṭṭhānabhūtaṃ somanassaṭṭhāniyaṃ. Tenāha ‘‘somanassassa kāraṇabhūta’’nti. Upavicaratīti upecca pavattati. Sabhāvato saṅkappato ca somanassādiuppattihetukā somanassaṭṭhāniyāditāti āha ‘‘iṭṭhaṃ vā hotū’’tiādi. Catutthaṃ diṭṭhameva hoti tadavinābhāvato.

Ariyasaccānīti purimapade uttarapadalopenāyaṃ niddesoti āha ‘‘ariyabhāvakarānī’’tiādi. Visuddhimagge (visuddhi. 2.531) pakāsitaṃ, tasmā na idha pakāsetabbanti adhippāyo. Sukhāvabodhanatthanti desiyamānāya vaṭṭakathāya sukhena avabodhanatthaṃ. Tenāha ‘‘yassa hī’’tiādi. Dvādasapadanti avijjādīhi padehi dvādasapadaṃ. Paccayavaṭṭanti paccayappabandhaṃ. Kathetukāmo hoti paccayākāramukhena saccāni dassetukāmatāya. Gabbhāvakkantivaṭṭanti gabbhokkantimukhena vipākavaṭṭaṃ dasseti ‘‘gabbhassāvakkanti hotī’’tiādinā. Tasmā panettha gabbhāvakkantivaseneva vaṭṭaṃ dassitanti āha ‘‘gabbhāvakkantivaṭṭasmiṃ hī’’tiādi. Gabbhāvakkantivaṭṭasminti mātukucchimhi nibbattanavasena pavattadhammappabandhe. Dassiteti desanāvasena dassite. Purimā dve yoniyo itarāhi oḷārikatāya paribyattatarāti vuttaṃ ‘‘gabbhāvakkanti…pe… avabodhetumpī’’ti.

Paccayamattanti channaṃ dhātūnaṃ sādhāraṇaṃ paccayabhāvamattaṃ, na tehi bhāgaso nipphādiyamānaṃ paccayavisesaṃ ‘‘kuto panetaṃ channaṃ dhātūna’’nti avibhāgena vuttattā. Tenāha ‘‘idaṃ vuttaṃ hotī’’tiādi. Na mātu na pitu tāsaṃ dhātūnaṃ imassa sattassa bāhirabhāvato. Gabbhassāti ettha gabbhati attabhāvabhāvena vattatīti gabbho, kalalādiavattho dhammappabandho. Tannissitattā pana sattasantāno gabbhoti vutto yathā mañcanissitā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. Tannissayabhāvato mātukucchi gabbhoti vuccati ‘‘gabbhe vasati māṇavo’’tiādīsu (jā. 1.15.363). Gabbho viyāti vā gabbho. Yathā hi nivāsaṭṭhānatāya sattānaṃ ovarako ‘‘gabbho’’ti vuccati, evaṃ gabbhaseyyakānaṃ sattānaṃ yāva abhijāti nivāsaṭṭhānatāya mātukucchi ‘‘gabbho’’ti vuccati. Idha pana paṭhamaṃ vuttaattheneva gabbhoti veditabbo. Tenāha ‘‘gabbho ca nāmā’’tiādi.

Niratiatthena nirayo ca so yathāvuttena atthena gabbho cāti nirayagabbho. Esa nayo sesapadesupi. Ayaṃ pana viseso – devamanujādayo viya uddhaṃ dīghā ahutvā tiriyaṃ añcitā dīghāti tiracchānā. Te eva khandhakoṭṭhāsabhāvena yoni ca so vuttanayena gabbho cāti tiracchānayonigabbho. Pakaṭṭhato sukhato apetaṃ apagamo petabhāvo, taṃ pattānaṃ visayoti pettivisayo, petayoni. Manassa ussannatāya sūrabhāvādiguṇehi upacitamānasatāya ukkaṭṭhaguṇacittatāya manussā. Dibbanti kāmaguṇādīhi kīḷanti laḷanti jotantīti devā. Gabbhasaddo vuttanayo eva. Nānappakāroti yathāvuttena tadanantarabhedena ca nānappakārako. Manussagabbho adhippeto supākaṭatāya paccakkhabhāvato. Okkanti mātukucchiṃ okkamitvā viya uppatitvāti katvā. Nibbattanaṃ nibbatti. Pātubhāvo uppattippakāsako ca.

Sannipāto nāma avekallajātihīnavekalleti dassetuṃ ‘‘idha mātāpitaro’’tiādi vuttaṃ. Idhāti imasmiṃ sattaloke. Sannipatitāti samodhānabhāvato sannipatitā samāgatā saṃsiliṭṭhā. Utunīti utumatī sañjātapupphā. Idañca utusamayaṃ sandhāya vuttaṃ, na lokasamaññākarajassa lagganadivasamattaṃ. Mātugāmassa hi yasmiṃ gabbhāsahasaññite okāse dārako nibbattati, tattha mahatī lohitapīḷakā saṇṭhahitvā aggahitapubbā eva bhijjitvā paggharati, vatthu suddhaṃ hoti paggharitalohitattā anāmayattā ca. Visuddhe vatthumhi mātāpitūsu ekavāraṃ sannipatitesu yāva satta divasāni khettameva hoti. Suddhaṃ vatthu nahānato parampi katipayāni divasāni gabbhasaṇṭhahanatāya khettameva hoti parittassa lohitalesassa vijjamānattā. Tasmiṃ samaye hatthaggāhaveṇiggāhādinā aṅgaparāmasanenapi dārako nibbattatiyeva. Itthisantānepi hi sattapi dhātū labbhanteva. Tathā hi pārikāya nābhiparāmasanena sāmassa bodhisattassa, diṭṭhamaṅgalikāya nābhiparāmasanena (jā. aṭṭha. 4.15.mātaṅgajātakavaṇṇanā; ma. ni. aṭṭha. 2.65) maṇḍabyassa nibbatti ahosi. Gandhanato uppannagatiyā nimittūpaṭṭhānena sūcanato dīpanato gandhoti laddhanāmena bhavagāmikammunā abbati pavattatīti gandhabbo, tattha uppajjamānakasatto. Paccupaṭṭhito hotīti na mātāpitūnaṃ sannipātaṃ olokayamāno samīpe ṭhito paccupaṭṭhito nāma hoti, kammayantayantito pana eko satto tasmiṃ okāse nibbattanako hotīti ayamettha adhippāyo. Tadā hi tatrūpagasatto tatrūpapattiāvahantakammasaṅkhātena pellakayantena tathatthāya pellito upanīto viya hoti.

Viññāṇapaccayā nāmarūpanti ettha viññāṇassa paccayabhāvena gahitattā ‘‘tayo arūpino khandhā’’ti vuttaṃ. Idha pana viññāṇaṃ paccayabhāvena aggahetvā gabbhokkantiyā eva paccayabhāvena gahitattā ‘‘viññāṇakkhandhampi pakkhipitvā’’ti vuttaṃ. Idha pana manussagabbhassa okkantiyā adhippetattā ‘‘gabbhaseyyakānaṃ paṭisandhikkhaṇe’’ti vuttaṃ.

Taṇhāya samudayasaccabhāvena gahitattā ‘‘ṭhapetvā taṇha’’nti vuttaṃ. Tasseva pabhāvikāti tasseva yathāvuttassa dukkhasaccassa uppādikā. Dukkhanirodhoti ettha dukkhaggahaṇena taṇhāpi gahitāti āha ‘‘tesaṃ dvinnampi…pe… dukkhanirodho’’ti. Avisesena hi tebhūmakavaṭṭaṃ idha dukkhanti adhippetaṃ. Atha vā dukkhassa anuppattinirodho tabbhāvikāya taṇhāya anuppattinirodhena vinā na hotīti vuttaṃ ‘‘tesaṃ dvinnampi…pe… dukkhanirodho’’ti. Anuppattinirodhoti ca anuppattinirodhanimittaṃ nibbānaṃ dasseti.

‘‘Tattha vuttanayeneva veditabba’’nti vatvā ubhayattha pāḷiyā pavattiākārabhedaṃ dassetuṃ ‘‘ayaṃ pana viseso’’ti āha. Tatthāti visaddhimagge. Idhāti imasmiṃ sutte. Avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti ettha accantameva saṅkhāre virajjati etenāti virāgo, maggo, tasmā virāgasaṅkhātena maggena asesanirodhā asesetvā nirodhā samucchindanāti evamettha attho daṭṭhabbo.

Sakalassāti anavasesassa. Kevalassāti vā suddhassa, paraparikappitasattajīvādivirahitassāti attho. Khīṇākāropi vuccati ‘‘nirujjhanaṃ nirodho’’ti iminā atthena. Arahattampi nirodhoti vuccati nirodhante uppannattā. Nibbānampi nirodhoti vuccati avijjādīnaṃ nirodhassa nimittabhāvato avijjādayo nirujjhanti etthāti nirodhoti katvā. Khīṇākāradassanavasenāti avijjādīnaṃ anuppattinirodhena nirujjhanākāradassanavasena. Nibbānameva sandhāya, na pana arahattanti adhippāyo. Sabhāvadhammānaṃ niggaho nāma yathāvuttadhammaparicchedato ūnādhikabhāvappakāsanena attasabhāvavibhāvaneneva hotīti āha ‘‘niggaṇhanto hī’’tiādi.

Titthāyatanasuttavaṇṇanā niṭṭhitā.

2. Bhayasuttavaṇṇanā

63. Dutiye parittātuṃ samatthabhāvenāti uppannabhayato rakkhituṃ samatthabhāvena. Natthi ettha mātāputtaṃ aññamaññaṃ tāyituṃ samatthanti amātāputtāni, tāniyeva amātāputtikāni. Tenāha ‘‘natthi etthā’’tiādi. Yanti bhummatthe upayogavacananti āha ‘‘yasmiṃ samaye’’ti. Mātāpi puttaṃ passituṃ na labhati, parittātuṃ na samatthanti adhippāyo. Puttopi mātaranti etthāpi eseva nayo. Cittutrāsoyeva bhayaṃ cittutrāsabhayaṃ. Iminā ottappabhayādiṃ nivatteti. Aṭaviggahaṇena aṭavivāsino vuttā ‘‘sabbo gāmo āgato’’tiādīsu viyāti āha ‘‘aṭavīti cettha aṭavivāsino corā veditabbā’’ti. Eteti aṭavivāsino corā. Etaṃ vuttanti ‘‘aṭavisaṅkopo’’ti idaṃ vuttaṃ. Ṭhānagamanādiiriyāpathacakkasamaṅgino iriyāpathacakkasamāruḷhā nāma hontīti āha ‘‘iriyāpathacakkampi vaṭṭatī’’ti. Iriyāpathoyeva pavattanaṭṭhena cakkanti iriyāpathacakkaṃ.

Pariyāyantīti parito tena tena disābhāgena gacchanti. Tenāha ‘‘ito cito ca gacchantī’’ti. Mātupemena gantuṃ avisahitvā attano santikaṃ āgacchantaṃ. Attasinehassa balavabhāvato mātarampi anapekkhitvā ‘‘attānaṃyeva rakkhissāmī’’ti gacchantaṃ. Ekasmiṃ ṭhāne nilīnanti vuttanayeneva gantvā ekasmiṃ kheme padese nisinnaṃ. Kulle vātiādīsu kūlaṃ paratīraṃ vahati pāpetīhi kullo, taraṇatthāya veḷunaḷādīhi kalāpaṃ katvā baddho. Pattharitvā baddho pana uḷumpo, cāṭiādi mattikābhājanaṃ. Vuyhamānanti udakoghena adhosotaṃ nīyamānaṃ.

Yathāvuttāni tīṇi bhayāni samātāputtikāniyeva assutavato puthujjanassa vasena amātāputtikāni dassitānīti āha ‘‘evaṃ pariyāyato amātāputtikāni bhayāni dassetvā’’ti.

Bhayasuttavaṇṇanā niṭṭhitā.

3. Venāgapurasuttavaṇṇanā

64. Tatiye evaṃnāmake janapadeti yattha nāmaggahaṇena kosalasaddassa ruḷhīsaddataṃ dasseti. Tathā hi kosalā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘kosalā’’ti vuccati. Akkharacintakā hi īdisesu ṭhānesu yutte viya saliṅgavacanāni (pāṇini 1.2.51) icchanti. Ayamettha ruḷhī yathā aññatthāpi ‘‘kurūsu viharati, aṅgesu viharatī’’ti ca. Tabbisesane pana janapadasadde jātisadde ekavacanameva yathā ‘‘kosalesu janapade’’ti. Cārikanti caraṇaṃ. Caraṇaṃ vā cāro, so eva cārikā. Tayidaṃ maggagamanaṃ idhādhippetaṃ, na cuṇṇikagamanamattanti āha ‘‘addhānagamanaṃ gacchanto’’ti. Taṃ vibhāgena dassetuṃ ‘‘cārikā ca nāmesā’’tiādi vuttaṃ. Tattha dūrepīti dūrepi nātidūrepi. Sahasā gamananti sīghagamanaṃ. Mahākassapapaccuggamanādīsūti ādi-saddena āḷavakādīnaṃ atthāya gamanaṃ saṅgaṇhāti. Bhagavā hi mahākassapattheraṃ paccuggacchanto muhuttena tigāvutamaggamagamāsi. Āḷavakassatthāya tiṃsayojanaṃ, tathā aṅgulimālassa, pukkusātissa pana pañcacattālīsayojanaṃ, mahākappinassa vīsayojanasataṃ, dhaniyassatthāya satta yojanasatāni, dhammasenāpatino saddhivihārikassa vanavāsissa tissasāmaṇerassa tigāvutādhikaṃ vīsayojanasataṃ agamāsi. Imaṃ sandhāyāti imaṃ aturitacārikaṃ sandhāya.

Upalabhiṃsūti ettha savanavasena upalabhiṃsūti imamatthaṃ dassento ‘‘sotadvāra…pe… jāniṃsū’’ti āha. Sabbampi vākyaṃ avadhāraṇaphalattā antogadhāvadhāraṇanti āha ‘‘padapūraṇamatte vā nipāto’’ti. Avadhāraṇatthenāti pana iminā iṭṭhatthatovadhāraṇatthaṃ kho-saddaggahaṇanti dasseti. Assosīti padaṃ kho-sadde gahite tena phullitamaṇḍitavibhūsitaṃ viya hontaṃ pūritaṃ nāma hoti, tena ca purimapacchimapadāni saṃsiliṭṭhāni nāma honti, na tasmiṃ aggahiteti āha ‘‘padapūraṇena byañjanasiliṭṭhatāmattamevā’’ti. Mattasaddo visesanivattiattho. Tenassa anatthantaradīpanatā dassitā hoti, evasaddena pana byañjanasiliṭṭhatāya ekantikatā.

Samitapāpattāti accantaṃ anavasesato savāsanaṃ samitapāpattā. Evañhi bāhirakavītarāgasekkhāsekkhapāpasamanato bhagavato pāpasamanaṃ visesitaṃ hoti. Tenassa yathābhūtaguṇādhigatametaṃ nāmaṃ yadidaṃ samaṇoti dīpeti. Anekatthattā nipātānaṃ idha anussavattho adhippetoti āha ‘‘khalūti anussavatthe nipāto’’ti. Ālapanamattanti piyālāpavacanamattaṃ. Piyasamudāhārā hete ‘‘bho’’ti vā ‘‘āvuso’’ti vā ‘‘devānaṃ piyā’’ti vā. Gottavasenāti ettha gaṃ tāyatīti gottaṃ. Gotamoti hi pavattamānaṃ vacanaṃ buddhiñca tāyati ekaṃsikavisayatāya rakkhatīti gottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, tathā abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni tāyati rakkhatīti vuccati. Ko pana soti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ. Ettha ca samaṇoti iminā parikkhakajanehi bhagavato bahumatabhāvo dassito samitapāpatākittanato. Gotamoti iminā lokiyajanehi uccākulasambhūtatā dīpitā tena uditoditavipulakhattiyakulavibhāvanato. Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinnaṃ uḷāratamaṃ sakyarājakulaṃ.

Kenaci pārijuññenāti ñātipārijuññabhogapārijuññādinā kenacipi pārijuññena parihāniyā anabhibhūto anajjhotthaṭo. Tathā hi tassa kulassa na kiñci pārijuññaṃ lokanāthassa abhijātiyaṃ, atha kho vaḍḍhiyeva. Abhinikkhamane ca tatopi samiddhatamabhāvo loke pākaṭo paññātoti. Sakyakulā pabbajitoti idaṃ vacanaṃ bhagavato saddhāpabbajitabhāvadīpanaṃ vuttaṃ mahantaṃ ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ pahāya pabbajitabhāvasiddhito.

Itthambhūtākhyānattheti itthaṃ evaṃpakāro bhūto jātoti evaṃ kathanatthe. Upayogavacananti ‘‘abbhuggato’’ti ettha abhi-saddo itthambhūtākhyānatthajotako, tena yogato ‘‘taṃ kho pana bhavanta’’nti idaṃ sāmiatthe upayogavacanaṃ. Tenāha ‘‘tassa kho pana bhoto gotamassāti attho’’ti. Kalyāṇaguṇasamannāgatoti kalyāṇehi guṇehi yutto, tannissito tabbisayatāyāti adhippāyo. Seṭṭhoti etthāpi eseva nayo. Kittetabbato kitti, sā eva saddanīyato saddoti āha ‘‘kittisaddoti kittiyevā’’ti. Abhitthavanavasena pavatto saddo thutighoso. Sadevakaṃ lokaṃ ajjhottharitvā uggatoti anaññasādhāraṇe guṇe ārabbha pavattattā sadevakaṃ lokaṃ ajjhottharitvā abhibhavitvā uggato.

So bhagavāti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā lokanātho bhāgyavantatādīhi kāraṇehi sadevake loke ‘‘bhagavā’’ti patthaṭakittisaddo, so bhagavā. ‘‘Bhagavā’’ti ca idaṃ satthu nāmakittanaṃ. Tenāha āyasmā dhammasenāpati ‘‘bhagavāti netaṃ nāmaṃ mātarā kata’’ntiādi (mahāni. 84). Parato pana bhagavāti guṇakittanaṃ. Yathā kammaṭṭhānikena ‘‘araha’’ntiādīsu navasu ṭhānesu paccekaṃ iti-saddaṃ yojetvā buddhaguṇā anussariyanti, evaṃ buddhaguṇasaṃkittanenapīti dassento ‘‘itipi arahaṃ itipi sammāsambuddho…pe… itipi bhagavā’’ti āha. ‘‘Itipetaṃ bhūtaṃ itipetaṃ taccha’’ntiādīsu (dī. ni. 1.6) viya idha itisaddo āsannapaccakkhakaraṇattho, pi-saddo sampiṇḍanattho, tena ca tesaṃ guṇānaṃ bahubhāvo dīpito, tāni ca saṃkittentena viññunā cittassa sammukhībhūtāneva katvā saṃkittetabbānīti dassento ‘‘iminā ca iminā ca kāraṇenāti vuttaṃ hotī’’ti āha. Evaṃ nirūpetvā kittento yo kitteti, tassa bhagavati ativiya abhippasādo hoti.

Ārakattāti suvidūrattā. Arīnanti kilesārīnaṃ. Arānanti saṃsāracakkassa arānaṃ. Hatattāti viddhaṃsitattā. Paccayādīnanti cīvarādipaccayānañceva pūjāvisesānañca. Tatoti visuddhimaggato (visuddhi. 1.125-127). Yathā ca visuddhimaggato, evaṃ taṃsaṃvaṇṇanātopi nesaṃ vitthāro gahetabbo.

Imaṃ lokanti nayidaṃ mahājanassa sammukhamattaṃ sandhāya vuttaṃ, atha kho anavasesaṃ pariyādāyāti dassetuṃ ‘‘sadevaka’’ntiādi vuttaṃ. Tenāha ‘‘idāni vattabbaṃ nidassetī’’ti. Pajātattāti yathāsakaṃ kammakilesehi nibbattattā. Pañcakāmāvacaradevaggahaṇaṃ pārisesanayena itaresaṃ padantarena gahitattā. Sadevakanti ca avayavena viggaho samudāyo samāsattho. Chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattinayena. Tattha hi so jāto tannivāsī ca. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇanti etthāpi eseva nayo. Paccatthikasamaṇabrāhmaṇaggahaṇanti nidassanamattametaṃ apaccatthikānaṃ samitabāhitapāpānañca samaṇabrāhmaṇānaṃ samaṇabrāhmaṇavacanena gahitattā. Kāmaṃ ‘‘sadevaka’’ntiādivisesanānaṃ vasena sattavisayo lokasaddoti viññāyati tulyayogavisayattā tesaṃ, ‘‘salomako sapakkhako’’tiādīsu pana atulyayogepi ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti āha ‘‘pajāvacanena sattalokaggahaṇa’’nti.

Arūpino sattā attano āneñjavihārena viharantā dibbantīti devāti imaṃ nibbacanaṃ labhantīti āha ‘‘sadevakaggahaṇena arūpāvacaraloko gahito’’ti. Tenāha ‘‘ākāsānañcāyatanūpagānaṃ devānaṃ sahabyata’’nti (a. ni. 3.117). Samārakaggahaṇena chakāmāvacaradevaloko gahito tassa savisesaṃ mārassa vase vattanato. Sabrahmakaggahaṇena rūpībrahmaloko gahito arūpībrahmalokassa gahitattā. Catuparisavasenāti khattiyādicatuparisavasena. Itarā pana catasso parisā samārakādiggahaṇena gahitā evāti. Avasesasattaloko nāgagaruḷādibhedo. Tīhākārehīti devamārabrahmasahitatāsaṅkhātehi tīhi pakārehi. Tīsu padesūti ‘‘sadevaka’’ntiādīsu tīsu padesu. Tena tenākārenāti sadevakattādinā tena tena pakārena. Tedhātukameva pariyādinnanti porāṇā āhūti yojanā.

Abhiññāti yakāralopenāyaṃ niddeso, abhijānitvāti ayamettha atthoti āha ‘‘abhiññāya adhikena ñāṇena ñatvā’’ti. Anumānādipaṭikkhepoti anumānaatthāpattiādippaṭikkhepo ekappamāṇattā. Sabbattha appaṭihatañāṇacāratāya hi sabbapaccakkhā buddhā bhagavanto.

Anuttaraṃ vivekasukhanti phalasamāpattisukhaṃ. Tena vimissāpi kadāci bhagavato dhammadesanā hotīti ‘‘hitvāpī’’ti pi-saddaggahaṇaṃ. Bhagavā hi dhammaṃ desento yasmiṃ khaṇe parisā sādhukāraṃ vā deti, yathāsutaṃ vā dhammaṃ paccavekkhati, taṃ khaṇaṃ pubbabhāgena paricchinditvā phalasamāpattiṃ samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti. Appaṃ vā bahuṃ vā desentoti ugghaṭitaññussa vasena appaṃ vā, vipañcitaññussa neyyassa vā vasena bahuṃ vā desento. Dhammassa kalyāṇatā ca niyyānikatā ca sabbaso anavajjabhāvenevāti āha ‘‘anavajjameva katvā’’ti.

Desakāyattena āṇādividhinā atisajjanaṃ pabodhanaṃ desanāti sā pariyattidhammavasena veditabbāti āha ‘‘desanāya tāva cātuppadikagāthāyapī’’tiādi. Nidānanigamānipi satthu desanāya anuvidhānato tadantogadhāni evāti āha ‘‘nidānaṃ ādi, idamavocāti pariyosāna’’nti.

Sāsitabbapuggalagatena yathāparādhādisāsitabbabhāvena anusāsanaṃ tadaṅgavinayādivasena vinayanaṃ sāsananti taṃ paṭipattidhammavasena veditabbanti āha ‘‘sīlasamādhivipassanā’’tiādi. Kusalānanti anavajjadhammānaṃ sīlasamathavipassanānaṃ sīladiṭṭhīnañca ādibhāvo taṃmūlikattā uttarimanussadhammānaṃ. Ariyamaggassa antadvayavigamena majjhimāpaṭipadābhāvo viya sammāpaṭipattiyā ārabbha nibbattīnaṃ vemajjhatāpi majjhabhāvoti vuttaṃ ‘‘atthi, bhikkhave…pe… majjhimaṃ nāmā’’ti. Phalaṃ pariyosānaṃ nāma saupādisesatāvasena. Nibbānaṃ pariyosānaṃ nāma anupādisesatāvasena. Idāni tesaṃ dvinnampi sāsanassa pariyosānataṃ āgamena dassetuṃ ‘‘tasmātiha tva’’ntiādi vuttaṃ. ‘‘Sātthaṃ sabyañjana’’ntiādivacanato dhammadesanāya ādimajjhapariyosānaṃ adhippetanti āha ‘‘idha…pe… adhippeta’’nti. Tasmiṃ tasmiṃ atthe kathāvadhisaddappabandho gāthāvasena suttavasena ca vavatthito pariyattidhammo, so idha desanāti vutto, tassa pana attho visesato sīlādi evāti āha ‘‘bhagavā hi dhammaṃ desento…pe… dassetī’’ti. Tattha sīlaṃ dassetvāti sīlaggahaṇena sasambhāraṃ sīlaṃ gahitaṃ, tathā maggaggahaṇena sasambhāro maggoti tadubhayavasena anavasesato pariyattiatthaṃ pariyādāya tiṭṭhati. Tenāti sīlādidassanena. Atthavasena hi idha desanāya ādikalyāṇādibhāvo adhippeto. Kathikasaṇṭhitīti kathikassa saṇṭhānaṃ kathanavasena samavaṭṭhānaṃ.

Na so sātthaṃ deseti niyyānatthavirahato tassā desanāya. Ekabyañjanādiyuttā vāti sithilādibhedesu byañjanesu ekappakāreneva dvippakāreneva vā byañjanena yuttā damiḷabhāsā viya. Vivaṭakaraṇatāya oṭṭhe aphusāpetvā uccāretabbato sabbaniroṭṭhabyañjanā vā kirātabhāsā viya. Sabbasseva vissajjanīyayuttatāya sabbavissaṭṭhabyañjanā yavanabhāsā viya. Sabbasseva sānusāratāya sabbaniggahitabyañjanā vā pārasikādimilakkhabhāsā viya. Sabbāpesā byañjanekadesavaseneva pavattiyā aparipuṇṇabyañjanāti katvā ‘‘abyañjanā’’ti vuttā.

Ṭhānakaraṇāni sithilāni katvā uccāretabbaṃ akkharaṃ pañcasu vaggesu paṭhamatatiyanti evamādi sithilaṃ. Tāni asithilāni katvā uccāretabbaṃ akkharaṃ vaggesu dutiyacatutthanti evamādi dhanitaṃ. Dvimattakālaṃ dīghaṃ. Ekamattakālaṃ rassaṃ. Tadeva lahukaṃ lahukameva. Saṃyogaparaṃ dīghañca garukaṃ. Ṭhānakaraṇāni niggahetvā uccāretabbaṃ niggahitaṃ. Parena sambandhaṃ katvā uccāretabbaṃ sambandhaṃ. Tathā na sambandhaṃ vavatthitaṃ. Ṭhānakaraṇāni vissaṭṭhāni katvā uccāretabbaṃ vimuttaṃ. Dasadhā byañjanabuddhiyā pabhedoti evaṃ sithilādivasena byañjanabuddhiyā akkharuppādakacittassa dasappakārena pabhedo. Sabbāni hi akkharāni cittasamuṭṭhānāni yathādhippetatthabyañjanato byañjanāni ca.

Amakkhetvāti amilecchetvā, avināsetvā, ahāpetvāti attho. Bhagavā yamatthaṃ ñāpetuṃ ekagāthaṃ ekavākyampi deseti, tamatthaṃ tāya desanāya parimaṇḍalapadabyañjanāya eva desetīti āha ‘‘paripuṇṇabyañjanameva katvā dhammaṃ desetī’’ti. Idha kevalasaddo anavasesavācako, na avomissatādivācakoti āha ‘‘sakalādhivacana’’nti. Paripuṇṇanti sabbaso puṇṇaṃ. Taṃ pana kiñci ūnaṃ vā adhikaṃ vā na hotīti ‘‘anūnādhikavacana’’nti vuttaṃ. Tattha yadatthaṃ desitaṃ, tassa sādhakattā anūnatā veditabbā, tabbidhurassa pana asādhakattā anadhikatā. Sakalanti sabbabhāgavantaṃ. Paripuṇṇamevāti sabbaso paripuṇṇameva. Tenāha ‘‘ekadesanāpi aparipuṇṇā natthī’’ti. Aparisuddhā desanā nāma hoti taṇhāsaṃkilesattā. Lokāmisaṃ cīvarādayo paccayā, tattha agadhitacittatāya lokāmisanirapekkho. Hitapharaṇenāti hitūpasaṃharaṇena. Mettābhāvanāya muduhadayoti mettābhāvanāya karuṇāya vā muduhadayo. Ullumpanasabhāvasaṇṭhitenāti sakalasaṃkilesato vaṭṭadukkhato ca uddharaṇākārāvaṭṭhitena cittena, karuṇādhippāyenāti attho. Tasmāti yasmā sikkhattayasaṅgahaṃ sakalaṃ sāsanaṃ idha brahmacariyanti adhippetaṃ, tasmā. Brahmacariyanti iminā samānādhikaraṇāni sabbapadāni yojetvā atthaṃ dassento ‘‘so dhammaṃ deseti…pe… pakāsetīti evamettha attho daṭṭhabbo’’ti āha.

Sundaranti bhaddakaṃ. Bhaddakatā ca passantassa hitasukhāvahabhāvena veditabbāti āha ‘‘atthāvahaṃ sukhāvaha’’nti. Tattha atthāvahanti diṭṭhadhammikasamparāyikaparamatthasaṃhitahitāvahaṃ. Sukhāvahanti yathāvuttatividhasukhāvahaṃ. Tathānurūpānanti tādisānaṃ. Yādisehi pana guṇehi bhagavā samannāgato, tehi catuppamāṇikassa lokassa sabbathāpi accantappasādanīyo tesaṃ yathābhūtasabhāvattāti dassento ‘‘yathārūpo’’tiādimāha. Tattha yathābhūta…pe… arahatanti iminā dhammappamāṇalūkhappamāṇānaṃ sattānaṃ bhagavato pasādāvahatā dassitā, itarena itaresaṃ. Dassanamattampi sādhu hotīti ettha kosiyavatthu kathetabbaṃ. Ubhatopakkhikāti micchādiṭṭhisammādiṭṭhivasena ubhayapakkhikā. Kerāṭikāti saṭhā.

Anekatthattā nipātānaṃ yāvañcidanti nipātasamudāyo adhimattappamāṇaparicchedaṃ dīpetīti āha ‘‘adhimattappamāṇaparicchedavacanameta’’nti. Adhimattavippasannānīti adhikappamāṇena vippasannāni. Vippasannānīti ca pakatiākāraṃ atikkamitvā vippasannānīti attho. Nanu ca cakkhādīnaṃ indriyānaṃ manoviññeyyattā kathaṃ tena tesaṃ vippasannatā viññāyatīti āha ‘‘tassa hī’’tiādi. Tassāti brāhmaṇassa. Tesanti cakkhādīnaṃ pañcannaṃ indriyānaṃ. Evampi manindriyena patiṭṭhitokāsassa adiṭṭhattā kathaṃ manindriyassa vippasannatā tena viññāyatīti āha ‘‘yasmā panā’’tiādi. Nayaggāhapaññā hesā tassa brāhmaṇassa. Mane vippasanneyeva hoti pasannacittasamuṭṭhitarūpasampadāhi eva cakkhādīnaṃ patiṭṭhitokāsassa pasannatāsambhavato.

Jambonadasuvaṇṇaṃ rattavaṇṇameva hotīti āha ‘‘surattavaṇṇassā’’ti. Jambonadasuvaṇṇassa ghaṭikāti jambonadasuvaṇṇapiṇḍaṃ. Iminā nekkhanti nekkhappamāṇajambonadasuvaṇṇena kataṃ akatabhaṇḍaṃ vuttanti dasseti. Nekkhanti vā atirekapañcasuvaṇṇena katapilandhanaṃ katabhaṇḍaṃ vuttaṃ. Tañhi ghaṭṭanamajjanakkhamaṃ hotīti. Suvaṇṇanti ca pañcadharaṇassa samaññā, tasmā pañcavīsatidharaṇahiraññavicitaṃ ābharaṇaṃ idha nekkhanti adhippetaṃ. Jambonadanti mahājambusākhāya pavattanadiyaṃ nibbattaṃ. Taṃ kira ratanaṃ rattaṃ. Suvaṇṇākāre mahājambuphalarase vā pathaviyaṃ paviṭṭhe suvaṇṇaṅkurā uṭṭhahanti, tena suvaṇṇena katapilandhanantipi attho. Suparikammakatanti suṭṭhu kataparikammaṃ. Sampahaṭṭhanti sammā pahaṭṭhaṃ ghaṭṭanādivasena sukataparikammaṃ. Tenāha ‘‘suvaṇṇakāra…pe… suparimajjitanti attho’’ti.

Vāḷarūpānīti āharimāni vāḷarūpāni. ‘‘Akappiyarūpākulo akappiyamañco pallaṅkoti sārasamāse. Ratanacitranti bhitticchedādivasena ratanacitraṃ. Rukkhatūlalatātūlapoṭakitūlānaṃ vasena tiṇṇaṃ tūlānaṃ. Uddalomiyaṃ kecīti sārasamāsācariyā uttaravihārino ca. Tathā ekantalomiyaṃ. Koseyyakaṭṭissamayanti koseyyakasaṭamayaṃ. Ajinacammehīti ajinamigacammehi. Tāni kira cammāni sukhumatarāni. Tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vuttaṃ ‘‘ajinappaveṇī’’tiādi.

Nikāmalābhīti yathicchitalābhī. Tenāha ‘‘icchiticchitalābhī’’ti. Vipulalābhīti uḷāralābhī. Kasiranti hi parittaṃ vuccati, tappaṭikkhepena akasiraṃ uḷāraṃ. Tenāha ‘‘mahantalābhī’’tiādi.

Laddhā ca na kappantīti sāmaññena paṭisiddhattā sabbathā na kappatīti kassaci āsaṅkā siyā, tannivattanatthaṃ ‘‘kiñci kiñci kappatī’’tiādimāha. Tattha suddhakoseyyanti ratanaparisibbanarahitaṃ. Ettha ca ‘‘suddhakoseyyaṃ pana vaṭṭatī’’ti vinaye (mahāva. aṭṭha. 254) vuttattā idhāpi ettakameva vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.15) pana ‘‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni na vaṭṭantī’’ti vuttaṃ. Tattha ‘‘ṭhapetvā tūlika’’nti etena ratanasibbanarahitāpī tūlikā na vaṭṭatīti dīpeti. Vacanatoti etena vinaye (cūḷava. 297) vuttabhāvaṃ dasseti. Ekena vidhānenāti yathāvuttameva vidhānaṃ sandhāya vadati. Yadi evaṃ kasmā bhagavatā ‘‘laddhā ca na kappantī’’ti sāmaññena paṭisedho katoti āha ‘‘akappiyaṃ pana upādāyā’’tiādi.

Pallaṅkanti ettha pari-saddo samantatoti etasmiṃ atthe vattati, tasmā vāmūruṃ dakkhiṇūruñca samaṃ ṭhapetvā ubho pāde aññamaññasambandhe katvā nisajjā pallaṅkanti āha ‘‘samantato ūrubaddhāsana’’nti. Ūrūnaṃ bandhanavasena nisajjā. Pallaṅkaṃ ābhujitvāti ca yathā pallaṅkavasena nisajjā hoti, evaṃ ubho pāde ābhuje samiñjite katvāti attho. Taṃ pana ubhinnaṃ pādānaṃ tathā sambandhatākaraṇanti āha ‘‘bandhitvā’’ti. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuddhiṃ phātiṃ gacchati. Tenāha ‘‘aṭṭhārasa piṭṭhikaṇṭake’’tiādi. Ujuṃ kāyaṃ ṭhapetvāti uparimaṃ kāyaṃ ujukaṃ ṭhapetvā, ayameva vā pāṭho. Heṭṭhimakāyassa hi anujukaṭṭhapanaṃ nisajjāvacaneneva bodhitanti. Ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayo.

Parimukhanti ettha pari-saddo abhisaddena samānatthoti āha ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Ettha yathā ‘‘vanantaññeva pavisāmī’’tiādinā bhāvanānurūpaṃ senāsanaṃ dassitaṃ, evaṃ ‘‘nisīdāmī’’ti iminā alīnānuddhaccapakkhiyo santo iriyāpatho dassito, ‘‘pallaṅkaṃ ābhujitvā’’ti iminā nisajjāya daḷhabhāvo, ‘‘parimukhaṃ satiṃ upaṭṭhapetvā’’ti iminā ārammaṇapariggahūpāyo. Pariggahitaniyyānanti sabbathā gahitāsammosaṃ pariccattasammosaṃ satiṃ katvā, paramasatinepakkaṃ upaṭṭhapetvāti attho. Parīti pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu (dha. sa. 16.20) viya. Mukhanti niyyānaṭṭho ‘‘suññatavimokkha’’ntiādīsu (paṭi. ma. 1.209-210) viya. Paṭipakkhato niggamanaṭṭho hi niyyānaṭṭho.

Cattāri rūpāvacarajjhānāni dibbabhāvāvahattā dibbavihārā nāma hontīti tadāsannappavattacaṅkamopi tadupacārato dibbo nāma hotīti āha ‘‘cattāri hi rūpajjhānānī’’tiādi. Samāpajjitvā caṅkamantassāti idañca caṅkamantassa antarantarā samāpattiṃ samāpajjitvā uṭṭhāyuṭṭhāya caṅkamanaṃ sandhāya vuttaṃ. Na hi samāpattiṃ samāpajjitvā avuṭṭhitena sakkā caṅkamituṃ. Samāpattito vuṭṭhāya caṅkamantassapi caṅkamoti idaṃ pana samāpattito vuṭṭhahitvā antarantarā samāpajjitvā caṅkamantassa vasena vuttaṃ. Dvīsu vihāresūti brahmavihāre, ariyavihāre ca. Mettājhānādayo hitūpasaṃhārādivasena pavattiyā brahmabhūtā seṭṭhabhūtā vihārāti brahmavihārā. Anaññasādhāraṇattā pana ariyānaṃ vihārāti ariyavihārā, catassopi phalasamāpattiyo. Idha pana arahattaphalasamāpattiyeva āgatā.

Paccavekkhaṇāya phalasamāpatti kathitā samāpattiṃ samāpajjitvā vuṭṭhitassa paccavekkhaṇāsambhavato. Caṅkamādayoti phalasamāpattiṃ samāpannassapi samāpattito vuṭṭhitassapi caṅkamaṭṭhānanisajjādayo. Ariyacaṅkamādayo honti na pana paccavekkhantassāti adhippāyo.

Venāgapurasuttavaṇṇanā niṭṭhitā.

4. Sarabhasuttavaṇṇanā

65. Catutthe gijjhā ettha santīti gijjhaṃ, kūṭaṃ. Taṃ etassāti gijjhakūṭo. Gijjho viyāti vā gijjhaṃ, kūṭaṃ. Taṃ etassāti gijjhakūṭo, pabbato. Tasmiṃ gijjhakūṭe. Tenāha ‘‘gijjhā vā’’tiādi. Acirapakkantoti ettha na desantarapakkamanaṃ adhippetaṃ, atha kho sāsanapakkamananti dassento ‘‘imasmiṃ sāsane pabbajitvā’’tiādimāha, teneva hi ‘‘imassā dhammavinayā’’ti vuttaṃ. Labbhatīti lābho, catunnaṃ paccayānametaṃ adhivacanaṃ. Sakkaccaṃ kātabbo dātabboti sakkāro. Paccayā eva hi paṇītapaṇītā sundarasundarā abhisaṅkharitvā katā sakkārāti vuccanti. Sakkāroti vā sundarakāro, parehi attano gāravakiriyā pupphādīhi vā pūjā. Lābho ca sakkāro ca lābhasakkārā, te naṭṭhā pahīnā etesanti naṭṭhalābhasakkārā.

Mahālābhasakkāro uppajjīti tadā kira bhagavato mahālābhasakkāro uppajji yathā taṃ cattāro asaṅkheyye pūritadānapāramisañcayassa. Sabbadisāsu hi yamakamahāmegho vuṭṭhahitvā mahogho viya sabbapāramiyo ‘‘ekasmiṃ attabhāve vipākaṃ dassāmā’’ti sampiṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā ‘‘kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo narāsabho purisasīho’’ti bhagavantaṃ pariyesanti, sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva anubandhanti ca andhakavindabrāhmaṇo viya. Yathā ca bhagavato, evaṃ bhikkhusaṅghassapi. Vuttampi cetaṃ –

‘‘Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅghopi sakkato hoti…pe… parikkhārāna’’nti (udā. 38).

Tathā –

‘‘Yāvatā kho pana, cunda, etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ, cunda, aññaṃ ekaṃ saṅghampi samanupassāmi evaṃlābhaggayasaggappattaṃ yatharivāyaṃ, cunda, bhikkhusaṅgho’’ti (dī. ni. 3.176).

Svāyaṃ bhagavato ca saṅghassa ca uppanno lābhasakkāro ekato hutvā dvinnaṃ mahānadīnaṃ udakaṃ viya appameyyo ahosi, bhagavato pana bhikkhusaṅghassa ca uppanno lābhasakkāro dhammassapi uppannoyeva. Dhammadharānañhi kato sakkāro dhammassa kato nāma hoti. Tena vuttaṃ ‘‘tiṇṇaṃ ratanānaṃ mahālābhasakkāro uppajjī’’ti.

Vuttamatthaṃ pāḷiyā nidassento ‘‘yathāhā’’tiādimāha. Tattha sakkatoti sakkārappatto. Yassa hi cattāro paccaye sakkatvā suabhisaṅkhate paṇītapaṇīte upaneti, so sakkato. Garukatoti garubhāvahetūnaṃ uttamaguṇānaṃ matthakappattiyā anaññasādhāraṇena garukārena sabbadevamanussehi pāsāṇacchattaṃ viya garukato. Yasmiñhi garubhāvaṃ paccupaṭṭhapetvā paccaye denti, so garukato. Mānitoti sammāpaṭipattiyā mānito manena piyāyito. Tāya hi viññūnaṃ manāpatā. Pūjitoti mānanādipūjāya ceva catupaccayapūjāya ca pūjito. Yassa hi sabbametaṃ pūjanañca karonti, so pūjito. Apacitoti nīcavuttikaraṇena apacito. Satthārañhi disvā manussā hatthikkhandhādīhi otaranti, maggaṃ denti, aṃsakūṭato sāṭakaṃ apanenti. Āsanato vuṭṭhahanti, vandantīti evaṃ so tehi apacito nāma hoti.

Avaṇṇaṃ pattharitvāti avaṇṇaṃ tattha tattha saṃkittanavasena pattharitvā. Āvaṭṭanimāyanti āvaṭṭetvā gahaṇamāyaṃ. Āvaṭṭeti purimākārato nivatteti attano vase vatteti etāyāti āvaṭṭanī, māyā, taṃ āvaṭṭanimāyaṃ osāretvā parijappetvāti attho. Koṭito paṭṭhāyāti antimakoṭito paṭṭhāya. Thaddhakāyena pharusavācāya tiṇṇaṃ ratanānaṃ avaṇṇakathanaṃ anatthāvahattā visasiñcanasadisā hotīti āha ‘‘visaṃ siñcitvā’’ti. Aññātoti āñāto. Tenāha ‘‘ñāto’’tiādi.

Kāyaṅganti kāyameva aṅgaṃ, kāyassa vā aṅgaṃ, sīsādi. Vācaṅganti ‘‘hotu, sādhū’’ti evamādivācāya avayavaṃ. Ekakenāti asahāyena. Imassa panatthassāti ‘‘cariyaṃ caraṇakāle’’tiādinā vuttassa. Yato yato garu dhuranti yasmiṃ yasmiṃ ṭhāne dhuraṃ garu bhārikaṃ hoti, aññe balibaddā ukkhipituṃ na sakkonti. Yato gambhīravattanīti vattanti etthāti vattanī, dummaggassetaṃ nāmaṃ, yasmiṃ ṭhāne udakacikkhallamahantatāya vā visamacchinnataṭabhāvena vā maggo gambhīro hotīti attho. Tadāssu kaṇhaṃ yuñjentīti assūti nipātamattaṃ, tadā kaṇhaṃ yuñjentīti attho. Yadā dhurañca garu hoti maggo ca gambhīro, tadā aññe balibadde apanetvā kaṇhameva yuñjentīti vuttaṃ hoti. Svāssu taṃ vahate dhuranti etthapi assūti nipātamattameva, so taṃ dhuraṃ vahatīti attho.

Gehavetananti gehe nivuṭṭhabhāvahetu dātabbaṃ. Kāḷako nāma nāmenāti añjanavaṇṇo kiresa, tenassa ‘‘kāḷako’’ti nāmaṃ akaṃsu. Kāḷakaṃ upasaṅkamitvā āhāti kāḷako kira ekadivasaṃ cintesi ‘‘mayhaṃ mātā duggatā maṃ puttaṭṭhāne ṭhapetvā dukkhena poseti, yaṃnūnāhaṃ bhatiṃ katvā imaṃ duggatabhāvato moceyya’’nti. So tato paṭṭhāya bhatiṃ upadhārento vicarati. Atha tasmiṃ divase gāmagorūpehi saddhiṃ tattha samīpe carati. Satthavāhaputtopi gosuttavittako, so ‘‘atthi nu kho etesaṃ gunnaṃ antare sakaṭāni uttāretuṃ samattho usabhājānīyo’’ti upadhārayamāno bodhisattaṃ disvā ‘‘ayaṃ ājānīyo sakkhissati mayhaṃ sakaṭāni uttāretu’’nti aññāsi. Tena taṃ upasaṅkamitvā evamāha. So aññesaṃ…pe… gehameva agamāsīti tadā kira gāmadārakā ‘‘kiṃ nāmetaṃ kāḷakassa gale’’ti tassa santikaṃ āgacchanti. So te anubandhitvā dūratova palāpento mātu santikaṃ gato. Taṃ sandhāyetaṃ vuttaṃ.

Sāyanhasamayanti sāyanhakāle. Bhummatthe etaṃ upayogavacanaṃ. Na hettha accantasaṃyogo sambhavati. Paṭisallānā vuṭṭhitoti ettha tehi tehi saddhivihārikaantevāsikaupāsakaupāsikādisattehi ceva rūpārammaṇādisaṅkhārehi ca paṭinivattetvā apasakkitvā nilīyanaṃ vivecanaṃ kāyacittehi tato vivittatāya paṭisallānaṃ kāyaviveko, cittaviveko ca. Yo tato duvidhavivekato vuṭṭhito bhavaṅgappattiyā sabrahmacārīhi samāgamena ca apeto. So paṭisallānā vuṭṭhito nāma hoti. Ayaṃ pana yasmā paṭisallānānaṃ uttamato phalasamāpattito vuṭṭhāsi, tasmā ‘‘phalasamāpattito’’ti vuttaṃ. Kāyasakkhino bhavissāmāti nāmakāyena desanāsampaṭicchanavasena sakkhibhūtā bhavissāma. Nanu ca ‘‘paññatte āsane nisīdī’’ti idaṃ kasmā vuttaṃ. Titthiyā hi bhagavato paṭipakkhā, te kasmā tassa āsanaṃ paññāpentīti āha ‘‘tathāgato hī’’tiādi.

Viggāhikakathanti viggāhasaṃvattanikaṃ sārambhakathaṃ. Āyāceyyāsīti vacībhedaṃ katvā yāceyyāsi. Pattheyyāsīti manasā āsīseyyāsi. Piheyyāsīti tasseva vevacanaṃ. Nittejataṃ āpannoti tejahāniyā nittejabhāvaṃ āpanno, nittejabhūtoti attho. Tato eva bhikkhuādayopi sammukhā oloketuṃ asamatthatāya pattakkhandho, patitakkhandhoti attho. Tenāha ‘‘onatagīvo’’ti. Dassitadhammesūti vuttadhammesu. Vacanamattameva hi tesaṃ, na pana dassanaṃ tādisasseva dhammassa abhāvato. Bhagavato eva vā ‘‘ime dhammā anabhisambuddhā’’ti parassa vacanavasena dassitadhammesu. Paṭicarissatīti paṭicchādanavase carissati pavattissati, paṭicchādanattho eva vā carati-saddo anekatthattā dhātūnanti āha ‘‘paṭicchādessatī’’ti. Aññena vā aññanti pana paṭicchādanākāradassananti āha ‘‘aññena vā vacanenā’’tiādi.

Tattha aññaṃ vacananti yaṃ samanuyuñjantena bhagavatā parassa dosavibhāvanaṃ vacanaṃ vuttaṃ, taṃ tato aññeneva vacanena paṭicchādeti. ‘‘Āpattiṃ āpannosī’’ti codakena vuttavacanaṃ viya ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā’’tiādivacanena aññaṃ āgantukakathaṃ āharanto ‘‘tvaṃ itthannāmaṃ āpattiṃ āpannosī’’ti puṭṭho ‘‘pāṭaliputtaṃ gatomhī’’ti vatvā puna ‘‘na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā’’ti vutte tato rājagahaṃ gatomhi. Rājagahaṃ vā yāhi brāhmaṇagehaṃ vā, āpattiṃ āpannosīti. ‘‘Tattha me sūkaramaṃsaṃ laddha’’ntiādīni vadanto viya samanuyuñjakena vuttavacanato aññaṃ āgantukakathaṃ āharanto apanāmessati, vikkhepaṃ gamayissati. Appatītā honti tena atuṭṭhā asomanassikāti apaccayo, domanassetaṃ adhivacanaṃ. Neva attano, na paresaṃ hitaṃ abhirādhayatīti anabhiraddhi, domanassameva. Tenevāha ‘‘apaccayena domanassaṃ vutta’’nti.

Yassa kho pana te atthāya dhammo desitoti ettha dhamma-saddena catusaccadhammo vuttoti āha ‘‘yassa maggassa vā phalassa vā atthāyā’’ti. Catusaccadhammo hi maggaphalādhigamatthāya desīyati. Na niggacchatīti na pavatteti. Nanti naṃ dhammaṃ. Idāni ‘‘yassa kho pana te atthāya dhammo desito’’ti ettha dhamma-saddena paṭipattidhammo dassito, na pana catusaccadhammoti adhippāyena atthavikappaṃ dassento ‘‘atha vā’’tiādimāha. Pañca dhammāti gambhīrañāṇacariyabhūtānaṃ khandhādīnaṃ uggahasavanadhāraṇaparicayayonisomanasikāre sandhāyāha. Takkarassa sammā dukkhakkhayāyāti ettha sammāsaddo ubhayatthāpi yojetabbo ‘‘sammā takkarassa sammā dukkhakkhayāyā’’ti. Yo hi sammā dhammaṃ paṭipajjati, tasseva sammā dukkhakkhayo hotīti. Yo pana vuttanayena takkaro, tassa niyyānaṃ atthato dhammasseva niyyānanti tappaṭikkhepena ‘‘so dhammo…pe… na niyyāti na niggacchatī’’ti āha.

Yadi tiracchānasīhassa nādo sabbatiracchānaekaccamanussāmanussanādato seṭṭhattā seṭṭhanādo, kimaṅgaṃ pana tathāgatasīhassa nādoti āha ‘‘sīhanādanti seṭṭhanāda’’nti. Yadi vā tiracchānasīhanādassa seṭṭhanādatā nibbhayatāya appaṭisattutāya icchitā, tathāgatasīhanādasseva ayamattho sātisayoti āha ‘‘abhītanādaṃ appaṭināda’’nti. ‘‘Aṭṭhānametaṃ anavakāso’’tiādinā (ma. ni. 3.129; a. ni. 1.268-271) hi yo attho vutto, tassa bhūtatāya ayaṃ nādo seṭṭhanādo nāma hoti uttamanādo. Bhūtattho hi uttamatthoti. Imamatthaṃ pana vadantassa bhagavato aññato bhayaṃ vā āsaṅkā vā natthīti abhītanādo nāma hoti. Abhūtañhi vadato kutoci bhayaṃ vā āsaṅkā vā siyā, evaṃ pana vadantaṃ bhagavantaṃ koci uṭṭhahitvā paṭibāhituṃ samattho nāma natthīti ayaṃ nādo appaṭinādo nāma hoti.

Samantato niggaṇhanavasena todanaṃ vijjhanaṃ sannitodakaṃ, sammā vā nitudanti pīḷenti etenāti sannitodakaṃ. Vācāyāti ca paccatte karaṇavacanaṃ. Tenāha ‘‘vacanapatodenā’’ti. Sañjambharimakaṃsūti samantato sambharitaṃ akaṃsu, sabbe paribbājakā vācātodanehi tudiṃsūti attho. Tenāha ‘‘sambharitaṃ…pe… vijjhiṃsū’’ti. Siṅgālakaṃyevāti siṅgālameva, ‘‘segālakaṃyevā’’tipi pāṭho. Tassevāti siṅgālaravasseva. Atha vā bheraṇḍakaṃyevāti bhedaṇḍasakuṇisadisaṃyevāti attho. Bhedaṇḍaṃ nāma eko pakkhī dvimukho, tassa kira saddo ativiya virūpo amanāpo. Tenāha ‘‘apica bhinnassaraṃ amanāpasaddaṃ nadatī’’ti. Sesamettha uttānameva.

Sarabhasuttavaṇṇanā niṭṭhitā.

5. Kesamuttisuttavaṇṇanā

66. Pañcame kesamuttaṃ nivāso etesanti kesamuttiyāti āha ‘‘kesamuttanigamavāsino’’ti. Aṭṭhavidhapānakānīti ambapānādiaṭṭhavidhāni pānāni.

‘‘Mā anussavenā’’tiādīsu pana eko daharakālato paṭṭhāya evaṃ anussavo atthi, evaṃ cirakālakatāya anussutiyā labbhamānaṃ kathamidaṃ aññathā siyā, tasmā bhūtametanti anussavena gaṇhāti, tathā gahaṇaṃ paṭikkhipanto ‘‘mā anussavenā’’ti āha. Anu anu savanaṃ anussavo. Aparo ‘‘amhākaṃ pitupitāmahādivuddhānaṃ upadesaparamparāya idamābhataṃ, evaṃ paramparābhatakathaṃ nāma na aññathā siyā, tasmā bhūtameta’’nti gaṇhāti, taṃ paṭikkhipanto ‘‘mā paramparāyā’’ti āha. Eko kenaci kismiñci vuttamatte ‘‘evaṃ kira eta’’nti gaṇhāti, taṃ nisedhento ‘‘mā itikirāyā’’ti āha. Piṭakaṃ gantho sampadīyati etassāti piṭakasampadānaṃ, ganthassa uggaṇhanako. Tena piṭakauggaṇhanakabhāvena ekacco tādisaṃ ganthaṃ paguṇaṃ katvā tena taṃ samentaṃ sameti, tasmā ‘‘bhūtameta’’nti gaṇhāti, taṃ sandhāyesa paṭikkhepo ‘‘mā piṭakasampadānenā’’ti, attano uggahaganthasampattiyā mā gaṇhitthāti vuttaṃ hoti. Sametanti saṃgataṃ.

Koci kañci vitakkento ‘‘evameva tena bhavitabba’’nti kevalaṃ attano saṅkappavasena ‘‘bhūtamida’’nti gaṇhāti, taṃ sandhāyetaṃ vuttaṃ ‘‘mā takkahetū’’ti. Añño ‘‘imāya yuttiyā bhūtamida’’nti kevalaṃ anumānato nayaggāhena gaṇhāti, taṃ paṭikkhipanto ‘‘mā nayahetū’’ti āha. Kassaci ‘‘evametaṃ siyā’’ti parikappentassa ekaṃ kāraṇaṃ upaṭṭhāti, so ‘‘attheta’’nti attano parikappitākārena gaṇhāti, taṃ paṭisedhento ‘‘mā ākāraparivitakkenā’’ti āha. Aparassa cintayato yathāparikappitaṃ kañci atthaṃ ‘‘evametaṃ na aññathā’’ti abhinivisantassa ekā diṭṭhi uppajjati. Yā yassa taṃ kāraṇaṃ nijjhāyantassa paccakkhaṃ viya nirūpetvā cintentassa khamati. So ‘‘attheta’’nti diṭṭhinijjhānakkhantiyā gaṇhāti, taṃ sandhāyāha ‘‘mā diṭṭhinijjhānakkhantiyā’’ti.

Akusalaverassāti pāṇātipātādipañcavidhaṃ veraṃ sandhāya vadati. Kodho nāma cetaso dukkhanti āha ‘‘kodhacittassa abhāvenā’’ti. Kilesassāti cittaṃ vibādhentassa upatāpentassa uddhaccakukkuccādikilesassa. Sesamettha uttānameva.

Kesamuttisuttavaṇṇanā niṭṭhitā.

6. Sāḷhasuttavaṇṇanā

67. Chaṭṭhe pāto asitabbabhojanaṃ pātarāsaṃ, bhuttaṃ pātarāsaṃ etesanti bhuttapātarāsā. Dāsā nāma antojātā vā dhanakkītā vā karamarānītā vā sayaṃ vā dāsabyaṃ upagatā. Bhattavetanabhatā kammakārā nāma.

Nicchātoti ettha chātaṃ vuccati taṇhā jighacchāhetutāya, sā assa natthīti nicchāto. Tenāha ‘‘nittaṇho’’ti. Abbhantare santāpakarānaṃ kilesānanti attano santāne darathapariḷāhajananena santāpanakilesānaṃ. Antotāpanakilesānaṃ abhāvā sīto sītalo bhūto jātoti sītibhūto. Tenāha ‘‘sītalībhūto’’ti. Maggaphalanibbānasukhāni vā paṭisaṃvedetīti sukhappaṭisaṃvedī. Sesaṃ suviññeyyameva.

Sāḷhasuttavaṇṇanā niṭṭhitā.

7. Kathāvatthusuttavaṇṇanā

68. Sattame kathāvatthūnīti kathāya pavattiṭṭhānāni. Yasmā tehi vinā kathā na pavattati, tasmā ‘‘kathākāraṇānī’’ti vuttaṃ. Atati satati satataṃ gacchati pavattatīti addhā, kāloti āha ‘‘atītamaddhānaṃ nāma kālopi vattatī’’ti. Dhammappavattimattatāya hi paramatthato avijjamānopi kālo tasseva dhammassa pavattiavatthāvisesaṃ upādāya teneva vohārena atītotiādinā voharīyati, atītādibhedo ca nāmāyaṃ nippariyāyato dhammānaṃyeva hoti, na kālassāti āha ‘‘khandhāpi vattantī’’ti. Yathāvuttamatthaṃ itaresu dvīsu atidisati ‘‘anāgatapaccuppannesupi eseva nayo’’ti. Atītamaddhānantiādīsu ca dve pariyāyā suttantapariyāyo, abhidhammapariyāyo ca. Suttantapariyāyena paṭisandhito pubbe atīto addhā nāma, cutito pacchā anāgato addhā nāma, saha cutipaṭisandhīti tadantaraṃ paccuppanno addhā nāma. Abhidhammapariyāyena tīsu khaṇesu uppādato pubbe atīto addhā nāma, uppādato uddhaṃ anāgato addhā nāma, khaṇattayaṃ paccuppanno addhā nāma. Tatthāyaṃ suttantadesanāti suttantapariyāyeneva atītādivisayaṃ kathaṃ dassento ‘‘atīte kassapo nāmā’’tiādimāha.

Ekaṃseneva byākātabbo vissajjetabboti ekaṃsabyākaraṇīyo. ‘‘Cakkhu anicca’’nti pañhe uttarapadāvadhāraṇaṃ sandhāya ‘‘ekaṃseneva byākātabba’’nti vuttaṃ niccatāya lesassapi tattha abhāvato, purimapadāvadhāraṇe pana vibhajjabyākaraṇīyatāya. Tenāha ‘‘aniccaṃ nāma cakkhūti puṭṭhena panā’’tiādi. Cakkhusote visesatthasāmaññatthānaṃ asādhāraṇabhāvato dvinnaṃ tesaṃ sadisacodanā paṭicchannamukheneva byākaraṇīyā paṭikkhepavasena anuññātavasena ca vissajjitabbatoti āha ‘‘yathā cakkhu, tathā sotaṃ…pe… ayaṃ paṭipucchābyākaraṇīyo pañho’’ti. Taṃ jīvaṃ taṃ sarīranti jīvasarīrānaṃ anaññatāpañhe yassa yena anaññatā coditā, so eva paramatthato nupalabbhatīti ca jhānattayassa metteyyatākittanasadisoti abyākātabbatāya ṭhapanīyo vutto. Evarūpo hi pañho tidhā avissajjanīyattā byākaraṇaṃ akatvā ṭhapetabbo.

Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, kāraṇanti āha ‘‘kāraṇākāraṇe’’ti. Yuttena kāraṇenāti anurūpena kāraṇena. Pahotīti niggaṇhituṃ samattho hoti. Sassatavādibhāvameva dīpetīti attanā gahite ucchedavāde dosaṃ disvā attanopi sassatavādibhāvameva dīpeti. Puggalavādimhīti iminā vacchakuttiyavādiṃ dasseti. Pañhaṃ pucchantehi paṭipajjitabbā paṭipadā pañhapucchanakānaṃ vattaṃ.

Paṭicaratīti paṭicchādanavasena carati pavattati. Paṭicchādanattho eva vā caratisaddo anekatthattā dhātūnanti āha ‘‘paṭicchādetī’’ti. Aññenaññanti pana paṭicchādanākāradassananti āha ‘‘aññena vacanenā’’tiādi. Tattha aññena vacanenāti yaṃ codakena cuditakassa dosavibhāvanaṃ vacanaṃ vuttaṃ, taṃ tato aññena vacanena paṭicchādeti. Yo hi ‘‘āpattiṃ āpannosī’’ti vutte ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā’’ti vadati. ‘‘Evarūpaṃ kiñci tayā diṭṭha’’nti vutte ‘‘na suṇāmī’’ti sotaṃ vā upaneti, ayaṃ aññenaññaṃ paṭicarati nāma. ‘‘Ko āpanno’’tiādinā hi codanaṃ avissajjetvāva vikkhepāpajjanaṃ aññenaññaṃ paṭicaraṇaṃ, bahiddhā kathāpanāmanaṃ vissajjetvāti ayametesaṃ viseso. Tenevāha ‘‘āgantukakathaṃ otārento’’tiādi. Tattha apanāmetīti vikkhepeti. Tatrāti tasmiṃ bahiddhākathāya apanāmane.

Upanisīdati phalaṃ etthāti kāraṇaṃ upanisā, upecca nissayatīti vā upanisā, saha upanisāyāti saupanisoti āha ‘‘saupanissayo sapaccayo’’ti.

Ohitasototi anaññavihitattā dhammassavanāya apanāmitasoto. Tato eva tadatthaṃ ṭhapitasoto. Kusaladhammanti ariyamaggo adhippetoti āha ‘‘ariyamagga’’nti.

Kathāvatthusuttavaṇṇanā niṭṭhitā.

8. Aññatitthiyasuttavaṇṇanā

69. Aṭṭhame bhagavā mūlaṃ kāraṇaṃ etesaṃ yāthāvato adhigamāyāti bhagavaṃmūlakā. Tenāha ‘‘bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmā’’ti. Amhākaṃ dhammāti tehi attanā adhigantabbatāya vuttaṃ. Sevitabbāsevitabbānañhi yāthāvato adhigamaññāṇāni adhigacchanakasambandhīni, tāni ca sammāsambuddhamūlakāni anaññavisayattā. Tenāha ‘‘pubbe kassapasammāsambuddhenā’’tiādi. Ime dhammāti ime ñāṇadhammā. Ājānāmāti abhimukhaṃ paccakkhato jānāma. Paṭivijjhāmāti tasseva vevacanaṃ, adhigacchāmāti attho. Bhagavā netā etesanti bhagavaṃnettikā. Netāti sevitabbadhamme veneyyasantānaṃ pāpetā. Vinetāti asevitabbadhamme veneyyasantānato apanetā. Tadaṅgavinayādivasena vā vinetā. Atha vā yathā alamariyañāṇadassanaviseso hoti, evaṃ visesato netā. Anunetāti ‘‘ime dhammā sevitabbā, ime na sevitabbā’’ti ubhayasampāpanāpanayanatthaṃ paññāpetā. Tenāha ‘‘yathāsabhāvato’’tiādi.

Paṭisaranti etthāti paṭisaraṇaṃ, bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Āpāthaṃ upagacchantā hi bhagavā paṭisaraṇaṃ samosaraṇaṭṭhānaṃ. Tenāha ‘‘catubhūmakadhammā’’tiādi. Paṭisarati sabhāvasampaṭivedhavasena paccekaṃ upagacchatīti vā paṭisaraṇaṃ, bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Paṭisarati paṭivijjhatīti vā paṭisaraṇaṃ, tasmā paṭivijjhanavasena bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Tenāha ‘‘apicā’’tiādi. Paṭivedhavasenāti paṭivijjhitabbatāvasena. Asatipi mukhe atthato evaṃ vadanto viya hotīti āha ‘‘phasso āgacchati ahaṃ bhagavā kinnāmo’’ti. Phasso ñāṇassa āpāthaṃ āgacchantoyeva hi attano ‘‘ahaṃ kinnāmo’’ti nāmaṃ pucchanto viya, bhagavā cassa nāmaṃ karonto viya hoti.

Paṭibhātūti ettha paṭisaddāpekkhāya ‘‘bhagavanta’’nti upayogavacanaṃ, attho pana sāmivacanavaseneva veditabboti dassento āha ‘‘bhagavato’’ti. Paṭibhātūti ca bhāgo hotu. Bhagavato hi esa bhāgo, yadidaṃ dhammassa desanā, amhākaṃ pana bhāgo savananti adhippāyo. Evañhi saddalakkhaṇena sameti. Keci pana paṭibhātūti padassa dissatūti atthaṃ vadanti, ñāṇena dissatu, desīyatūti vā attho. Upaṭṭhātūti ñāṇassa paccupatiṭṭhatu. Pāḷiyaṃ ko adhippayāsoti ettha ko adhikappayogoti attho.

Lokavajjavasenāti lokiyajanehi pakatiyā garahitabbavajjavasena. Vipākavajjavasenāti vipākassa apāyasaṃvattanikavajjavasena. Kathantiādinā ubhayavajjavasenapi appasāvajjatāya visayaṃ dasseti. Sesamettha suviññeyyameva.

Aññatitthiyasuttavaṇṇanā niṭṭhitā.

9. Akusalamūlasuttavaṇṇanā

70. Navame lubbhatīti lobho. Dussatīti doso. Muyhatīti moho. Lobhādīni panetāni asahajātānaṃ pāṇātipātādīnaṃ kesañci akusalānaṃ upanissayapaccayaṭṭhena, sahajātānaṃ adinnādānādīnaṃ kesañci sampayuttā hutvā uppādakaṭṭhena, sayañca akusalānīti sāvajjadukkhavipākaṭṭhenāti āha ‘‘akusalānaṃ mūlāni, akusalāni ca tāni mūlānī’’ti. Vuttampi cetaṃ ‘‘ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto pāṇampi hanatī’’tiādi. Yadapīti liṅgavipallāsena vuttanti āha ‘‘yopi, bhikkhave, lobho’’ti. Tadapīti etthāpi eseva nayoti āha ‘‘sopi akusalamūla’’nti. Vināpi liṅgavipallāsena atthayojanaṃ dassento ‘‘akusalamūlaṃ vā’’tiādimāha. Sabbatthāti ‘‘yadapi, bhikkhave, doso, tadapi akusalamūla’’ntiādīsu. Abhisaṅkharotīti ettha āyūhatīti atthaṃ vatvā tañca āyūhanaṃ paccayasamavāyasiddhito sampiṇḍanaṃ rāsikaraṇaṃ viya hotīti āha ‘‘sampiṇḍeti rāsiṃ karotī’’ti.

Pāḷiyaṃ ‘‘vadhenā’’tiādīsu vadhenāti māraṇena vā pothanena vā. Vadhasaddo hi hiṃsanattho viheṭhanattho ca hoti. Bandhanenāti addubandhanādinā. Jāniyāti dhanajāniyā, ‘‘sataṃ gaṇhatha, sahassaṃ gaṇhathā’’ti evaṃ pavattitadaṇḍenāti attho. Garahāyāti pañcasikhamuṇḍakakaraṇaṃ, gomayasiñcanaṃ, gīvāya kuraṇḍakabandhananti evamādīni katvā garahapāpanena. Tattha pañcasikhamuṇḍakakaraṇaṃ nāma kākapakkhakaraṇaṃ. Gomayasiñcanaṃ sīsena kaṇodakāvasecanaṃ. Kuraṇḍakabandhanaṃ gaddulabandhanaṃ.

Kālasmiṃ na vadatīti yuttakāle na vadati, vattabbakālassa pubbe vā pacchā vā ayuttakāle vattā hoti. Abhūtavādīti yaṃ natthi, tassa vattā. Tenāha ‘‘bhūtaṃ na vadatī’’ti. Atthaṃ na vadatīti kāraṇaṃ na vadati, akāraṇanissitaṃ nipphalaṃ vattā hoti. Dhammaṃ na vadatīti sabhāvaṃ na vadati, asabhāvaṃ vattā ayathāvādīti attho. Vinayaṃ na vadatīti saṃvaravinayaṃ na vadati, na saṃvaravinayappaṭisaṃyuttassa vattā hoti, attano suṇantassa ca na saṃvaravinayāvahassa vattāti attho.

Atacchanti abhūtatthaṃ. Tenāha ‘‘itaraṃ tasseva vevacana’’nti. Atha vā abhūtanti asantaṃ avijjamānaṃ. Atacchanti atathākāraṃ.

Puññakammato eti uppajjatīti ayo, vaḍḍhi. Tappaṭikkhepena anayo, avaḍḍhīti āha ‘‘anayaṃ āpajjatīti avaḍḍhiṃ āpajjatī’’ti. Māluvāsipāṭikā nāma dīghasaṇṭhānaṃ māluvāpakkaṃ, māluvāphalapoṭṭhalikāti attho. Phalitāyāti ātapena sussitvā bhinnāya. Vaṭarukkhādīnaṃ mūleti vaṭarukkhādīnaṃ samīpe. Sakabhāvena saṇṭhātuṃ na sakkontīti kasmā na sakkonti? Bhavanavināsabhayā. Rukkhamūle patitamāluvābījato hi latā uppajjitvā rukkhaṃ abhiruhati. Sā mahāpattā ceva bahupattā ca mahākolirapattasaṇṭhānehi tato ca mahantatarehi sākhāviṭapantarehi pattehi samannāgatā. Atha naṃ rukkhaṃ mūlato paṭṭhāya vinandhamānā sabbaviṭapāni sañchādetvā mahantaṃ bhāraṃ janetvā tiṭṭhati, sā vāte vāyante deve vā vassante oghanaheṭṭhāgatā olambanahetubhūtaṃ ghanabhāvaṃ janetvā tassa rukkhassa sabbasākhaṃ bhijjati, bhūmiyaṃ nipāteti. Tato tasmiṃ rukkhe patiṭṭhitavimānaṃ bhijjati vinassati. Iti tā devatāyo bhavanavināsabhayā sakabhāvena saṇṭhātuṃ na sakkonti. Ettha ca yaṃ sākhaṭṭhakavimānaṃ hoti, taṃ sākhāsu bhijjamānāsu tattha tattheva bhijjitvā sabbasākhāsu bhinnāsu sabbaṃ bhijjati, rukkhaṭṭhakavimānaṃ pana yāva rukkhassa mūlamattampi tiṭṭhati, tāva na nassatīti veditabbaṃ. Tattha tattha palujjitvāti tattha tattha bhijjitvā. Sesamettha suviññeyyameva.

Akusalamūlasuttavaṇṇanā niṭṭhitā.

10. Uposathasuttavaṇṇanā

71. Dasame tadahūti ettha tasmiṃ ahanīti atthoti āha ‘‘tasmiṃ ahu uposathe’’ti. Upavasanti etthāti uposatho, uposathadivaso. Upavasantīti ca sīlena vā anasanena vā khīrasāyanādividhinā vā upetā hutvā vasantīti attho. Uposathadivase hi sāsanikā sīlena, bāhirakā sabbaso āhārassa abhuñjanena khīrasāyanamadhusāyanādividhinā vā upetā hutvā viharanti. So panesa uposathadivaso aṭṭhamicātuddasipannarasibhedena tividho, tasmā sesadvayanivāraṇatthaṃ ‘‘pannarasikauposathadivase’’ti vuttaṃ. Vavassaggattheti vacasāyatthe. Divasaddo divāsaddo viya divasapariyāyo, tassa visesanabhāvena vuccamāno divāsaddo savisesena dīpetīti āha ‘‘divasassa divā, majjhanhike kāleti attho’’ti. Paṭicchāpetvāti sampaṭicchanaṃ kāretvā. Vipākaphalenāti sadisaphalena. Na mahapphalo hoti manoduccaritadussīlyena upakkiliṭṭhabhāvato. Vipākānisaṃsenāti udrayaphalena. Vipākobhāsenāti paṭipakkhavigamajanitena sabhāvasaṅkhātena vipākobhāsena. Na mahāobhāso aparisuddhabhāvato. Vipākavipphārassāti vipākavepullassa.

Nāhaṃ kvacanītiādivacanassa micchābhinivesavasena pavattattā ‘‘idaṃ tassa musāvādasmiṃ vadāmī’’ti pāḷiyaṃ vuttaṃ, catukoṭikasuññatādassanavasena pavattaṃ pana ariyadassanamevāti na tattha musāvādo. Vuttañhetaṃ –

‘‘Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati ‘nāhaṃ kvacani, kassaci kiñcanatasmiṃ, na ca mama kvacani, kismiñci kiñcanatatthī’’’tiādi (ma. ni. 3.70).

Ettha hi catukoṭikasuññatā kathitā. Kathaṃ? Ariyo (visuddhi. 2.760; ma. ni. aṭṭha. 3.70) hi nāhaṃ kvacanīti kvaci attānaṃ na passati, kassaci kiñcanatasminti attano attānaṃ kassaci parassa kiñcanabhāve upanetabbaṃ na passati, bhātiṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne parikkhāraṃ maññitvā upanetabbaṃ na passatīti attho. Na ca mama kvacanīti ettha mama-saddaṃ tāva ṭhapetvā kvacani parassa ca attānaṃ kvaci na passatīti ayamattho. Idāni mama-saddaṃ āharitvā ‘‘mama kismiñci kiñcanatatthī’’ti so parassa attānaṃ ‘‘mama kismiñci kiñcanabhāvena atthī’’ti na passati, attano bhātikaṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne parikkhāranti kismiñci ṭhāne parassa attānaṃ iminā kiñcanabhāvena upanetabbaṃ na passatīti attho. Evamayaṃ yasmā neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati. Na katthaci parassa attānaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passati, tasmā ayaṃ suññatā catukoṭikāti veditabbā.

Yasmā pana micchādiṭṭhikānaṃ yāthāvadassanassa asambhavato yathāvuttacatukoṭikasuññatādassanaṃ na sambhavati, tasmā ‘‘natthi mātā, natthi pitā’’tiādivacanaṃ (dī. ni. 1.171) viya micchāgāhavasena ‘‘nāhaṃ kvacanī’’tiādi vuttanti yutto cettha musāvādasambhavo. Katthacīti ṭhāne, kāle vā. Atha ‘‘nipphalo’’ti kasmā vuttaṃ. ‘‘Na mahapphalo’’ti saddena hi mahapphalābhāvova jotito, na pana sabbathā phalābhāvoti āha ‘‘byañjanameva hi ettha sāvasesa’’ntiādi. Sesapadesupīti ‘‘na mahānisaṃso’’tiādīsupi.

Aṭṭhahi kāraṇehīti –

‘‘Atha kho, bhante, sakko devānamindo devānaṃ tāvatiṃsānaṃ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi – ‘taṃ kiṃ maññanti, bhonto devā tāvatiṃsā, yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ, evaṃ bahujanahitāya paṭipannaṃ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāmi, na panetarahi aññatra tena bhagavatā’’ti –

Ādinā mahāgovindasutte (dī. ni. 2.296) vitthāritehi bahujanahitāya paṭipannādīhi buddhānubhāvadīpakehi aṭṭhahi kāraṇehi. Atha ‘‘navahi kāraṇehī’’ti avatvā ‘‘aṭṭhahi kāraṇehī’’ti kasmā vuttanti āha ‘‘ettha hi…pe… sabbe lokiyalokuttarā buddhaguṇā saṅgahitā’’ti. Idaṃ vuttaṃ hoti – imasmiṃ sutte ‘‘itipi so bhagavā’’ti iminā vacanena avisesato sabbepi lokiyalokuttarā buddhaguṇā dīpitā, tasmā tena dīpitaguṇe sandhāya ‘‘aṭṭhahi kāraṇehī’’ti vuttanti. Arahantiādīhi pāṭiyekkaguṇāva niddiṭṭhāti arahantiādīhi ekekehi padehi ekeke guṇāva niddiṭṭhāti attho.

Sahatantikanti pāḷidhammasahitaṃ. Purimanayeneva yojanā kātabbāti ‘‘kiliṭṭhasmiñhi kāye pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamānā na sobhantī’’tiādinā nayena yojanā kātabbāti attho.

Saṅghassa anussaraṇaṃ nāma tassa guṇānussaraṇamevāti āha ‘‘aṭṭhannaṃ ariyapuggalānaṃ guṇe anussaratī’’ti. Dve tayo vāre gāhāpitaṃ usumanti dve tayo vāre uddhanaṃ āropetvā sedanavasena gāhāpitaṃ usumaṃ. Purimanayeneva yojanā kātabbāti ‘‘kiliṭṭhasmiñhi vatthe pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamānā na sobhantī’’tiādinā nayena yojanā kātabbā.

Pahīnakālato paṭṭhāya…pe… viratāvāti etena pahānahetukā idhādhippetā viratīti dasseti. Kammakkhayakarañāṇena hi pāṇātipātadussīlyassa pahīnattā arahanto accantameva tato paṭiviratāti vuccati samucchedavasena pahānaviratīnaṃ adhippetattā. Kiñcāpi pahānaviramaṇānaṃ purimapacchimakālatā natthi, maggadhammānaṃ pana sammādiṭṭhiādīnaṃ sammāvācādīnañca paccayapaccayuppannabhāve apekkhite sahajātānampi paccayapaccayuppannabhāvena gahaṇaṃ purimapacchimabhāveneva hotīti, gahaṇappavattiākāravasena paccayabhūtesu sammādiṭṭhiādīsu pahāyakadhammesu pahānakiriyāya purimakālavohāro, paccayuppannāsu ca viratīsu viramaṇakiriyāya aparakālavohāro ca hotīti pahānaṃ vā samucchedavasena, virati paṭippassaddhivasena yojetabbā.

Atha vā pāṇo atipātīyati etenāti pāṇātipāto, pāṇaghātahetubhūto dhammasamūho. Ko pana so? Ahirikānottappadosamohavihiṃsādayo kilesā. Te hi arahanto ariyamaggena pahāya samugghātetvā pāṇātipātadussīlyato accantameva paṭiviratāti vuccanti, kilesesu pahīnesu kilesanimittassa kammassa anuppajjanato. Adinnādānaṃ pahāyātiādīsupi eseva nayo. Viratāvāti avadhāraṇena tassā viratiyā kālādivasena apariyantataṃ dasseti. Yathā hi aññe samādinnaviratikāpi anavaṭṭhitacittatāya lābhajīvitādihetu samādānaṃ bhindanti, na evaṃ arahanto, arahanto pana sabbaso pahīnapāṇātipātattā accantaviratā evāti.

Daṇḍanasaṅkhātassa paraviheṭhanassa ca parivajjanabhāvadīpanatthaṃ daṇḍasatthānaṃ nikkhepavacananti āha ‘‘parūpaghātatthāyā’’tiādi. Lajjīti ettha vuttalajjāya ottappampi vuttamevāti daṭṭhabbaṃ. Na hi pāpajigucchanapāputtāsarahitaṃ, pāpabhayaṃ vā alajjanaṃ atthīti. Dhammagarutāya vā arahantānaṃ dhammassa ca attā dhīnattā attādhipatibhūtā lajjāva vuttā, na pana lokādhipati ottappaṃ. ‘‘Dayaṃ mettacittataṃ āpannā’’ti kasmā vuttaṃ, nanu dayā-saddo ‘‘adayāpanno’’tiādīsu karuṇāya pavattatīti? Saccametaṃ, ayaṃ pana dayā-saddo anurakkhaṇatthaṃ antonītaṃ katvā pavattamāno mettāya karuṇāya ca pavattatīti idha mettāya pavattamāno vutto. Mijjati siniyhatīti mettā, mettā etassa atthīti mettaṃ, mettaṃ cittaṃ etassāti mettacitto, tassa bhāvo mettacittatā, mettāicceva attho.

Sabbapāṇabhūtahitānukampīti etena tassā viratiyā pavattavasena apariyantataṃ dasseti. Pāṇabhūteti pāṇajāte. Anukampakāti karuṇāyanakā, yasmā pana mettā karuṇāya visesapaccayo hoti, tasmā vuttaṃ ‘‘tāya eva dayāpannatāyā’’ti. Evaṃ yehi dhammehi pāṇātipātā virati sampajjati, tehi lajjāmettākaruṇādhammehi samaṅgibhāvo dassito.

Parapariggahitassa ādānanti parasantakassa ādānaṃ. Theno vuccati coro, tassa bhāvo theyyaṃ, kāmañcettha ‘‘lajjī dayāpanno’’ti na vuttaṃ, adhikāravasena pana atthato vuttamevāti daṭṭhabbaṃ. Yathā hi lajjādayo pāṇātipātappahānassa visesapaccayā, evaṃ adinnādānappahānassapīti, tasmā sāpi pāḷi ānetvā vattabbā. Esa nayo ito paresupi. Atha vā sucibhūtenāti etena hirottappādīhi samannāgamo, ahirikādīnañca pahānaṃ vuttamevāti ‘‘lajjī’’tiādi na vuttanti daṭṭhabbaṃ.

Aseṭṭhacariyanti aseṭṭhānaṃ hīnānaṃ, aseṭṭhaṃ vā lāmakaṃ cariyaṃ, nihīnavuttiṃ methunanti attho. Brahmaṃ seṭṭhaṃ ācāranti methunaviratimāha. Ārācārī methunāti etena – ‘‘idhekacco na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, apica kho mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati, so taṃ assādeti, taṃ nikāmeti, tena ca vittiṃ āpajjatī’’tiādinā (a. ni. 7.50) vuttā sattavidhamethunasaṃyogāpi paṭivirati dassitāti daṭṭhabbaṃ.

‘‘Saccato thetato’’tiādīsu (ma. ni. 1.19) viya theta-saddo thirapariyāyo, thirabhāvo ca saccavāditāya ṭhitakathattā kathāvasena veditabboti āha ‘‘ṭhitakathāti attho’’ti. Na ṭhitakathoti yathā haliddirāgādayo anavaṭṭhitasabhāvatāya na ṭhitā, evaṃ na ṭhitā kathā yassa so na ṭhitakathoti haliddirāgādayo yathā kathāya upamā honti, evaṃ yojetabbaṃ. Esa nayo ‘‘pāsāṇalekhā viyā’’tiādīsupi. Saddhā ayati pavattati etthāti saddhāyā, saddhāyā eva saddhāyikā yathā venayikā. Saddhāya vā ayitabbā saddhāyikā, saddheyyāti attho. Vattabbataṃ āpajjati visaṃvādanatoti adhippāyo.

Ekaṃ bhattaṃ ekabhattaṃ, taṃ etesamatthīti ekabhattikā, ekasmiṃ divase ekavārameva bhuñjanakā. Tayidaṃ rattibhojanenapi siyāti āha ‘‘rattūparatā’’ti. Evampi sāyanhabhojanenapi siyuṃ ekabhattikāti tadāsaṅkānivattanatthaṃ ‘‘viratā vikālabhojanā’’ti vuttaṃ. Aruṇuggamanato paṭṭhāya yāva majjhanhikā ayaṃ buddhānaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Aṭṭhakathāyaṃ pana dutiyapadena rattibhojanassa paṭikkhittattā aparaṇho ‘‘vikālo’’ti vutto.

Saṅkhepato ‘‘sabbapāpassa akaraṇa’’ntiādinayappavattaṃ (dī. ni. 2.90; dha. pa. 183) bhagavato sāsanaṃ sacchandarāgappavattito naccādīnaṃ dassanaṃ na anulometīti āha ‘‘sāsanassa ananulomattā’’ti. Attanā payojiyamānaṃ parehi payojāpīyamānañca naccaṃ naccabhāvasāmaññato pāḷiyaṃ ekeneva naccasaddena gahitaṃ, tathā gītavāditasaddā cāti āha ‘‘naccananaccāpanādivasenā’’ti. Ādi-saddena gāyanagāyāpanavādanavādāpanāni saṅgaṇhāti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato dassanāicceva vuttaṃ. Avisūkabhūtassa gītassa savanaṃ kadāci vaṭṭatīti āha ‘‘visūkabhūtaṃ dassana’’nti. Tathā hi vuttaṃ paramatthajotikāya khuddakapāṭhaṭṭhakathāya ‘‘dhammūpasaṃhitaṃ gītaṃ vaṭṭati, gītūpasaṃhito dhammo na vaṭṭatī’’ti.

Yaṃ kiñcīti ganthitaṃ vā aganthitaṃ vā yaṃ kiñci pupphaṃ. Gandhajātanti gandhajātiyaṃ. Tassāpi ‘‘yaṃ kiñcī’’ti vacanato dhūpitassapi adhūpitassapi yassa kassaci vilepanādi na vaṭṭatīti dasseti. Uccāti uccasaddena samānatthaṃ ekaṃ saddantaraṃ. Seti etthāti sayanaṃ. Uccāsayanaṃ mahāsayanañca samaṇasārupparahitaṃ adhippetanti āha ‘‘pamāṇātikkantaṃ akappiyattharaṇa’’nti, āsandādiāsanañcettha sayanena saṅgahitanti daṭṭhabbaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārakiriyā paṭikkhittāva hoti, tasmā ‘‘uccāsayanamahāsayanā’’icceva vuttaṃ. Atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti daṭṭhabbā. Atha vā ‘‘uccāsayanāsanamahāsayanāsanā’’ti, etasmiṃ atthe ekasesanayena ayaṃ niddeso kato yathā ‘‘nāmarūpapaccayā saḷāyatana’’nti. (Ma. ni. 3.126; saṃ. ni. 2.1) āsanakiriyāpubbakattā vā sayanakiriyāya sayanaggahaṇeneva āsanampi saṅgahitanti veditabbaṃ.

‘‘Kīvā’’ti ayaṃ nipāto. ‘‘Kittaka’’nti imassa atthaṃ bodhetīti āha ‘‘kīvamahapphaloti kittakaṃ mahapphalo’’ti. Sesapadesūti ‘‘kīvamahānisaṃso’’tiādīsu. Ratta-saddo ratanapariyāyoti āha ‘‘pahūtarattaratanānanti pahūtena rattasaṅkhātena ratanena samannāgatāna’’nti. Pāḷiyaṃ pana ‘‘pahūtasattaratanāna’’ntipi pāṭho dissati. Bheritalasadisaṃ katvāti bheritalaṃ viya samaṃ katvā. Tato ekaṃ bhāgaṃ na agghatīti yathāvuttaṃ cakkavattirajjaṃ tato soḷasabhāgato ekaṃ bhāgaṃ na agghati. Tato bahutaraṃ hotīti cakkavattirajjasirito bahutaraṃ hoti.

Cātumahārājīkānantiādīsu cātumahārājikā nāma sinerupabbatassa vemajjhe honti, tesu bahū pabbataṭṭhāpi ākāsaṭṭhāpi, tesaṃ paramparā cakkavāḷapabbataṃ pattā, khiḍḍāpadosikā, manopadosikā, sītavalāhakā, uṇhavalāhakā, candimā, devaputto, sūriyo, devaputtoti ete sabbe cātumahārājikadevalokaṭṭhakā eva. Tettiṃsa janā tattha uppannāti tāvatiṃsā. Apica tāvatiṃsāti tesaṃ devānaṃ nāmamevāti vuttaṃ. Tepi atthi pabbataṭṭhakā, atthi ākāsaṭṭhakā, tesaṃ paramparā cakkavāḷapabbataṃ pattā, tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Tattha dibbasukhaṃ yātā payātā sampattāti yāmā. Tuṭṭhā pahaṭṭhāti tusitā. Pakatipaṭiyattārammaṇato atirekena ramitukāmakāle yathārucite bhoge nimminitvā nimminitvā ramantīti nimmānarati. Cittācāraṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattī.

Tattha cātumahārājikānaṃ devānaṃ manussagaṇanāya navutivassasatasahassāni āyuppamāṇaṃ. Tāvatiṃsānaṃ devānaṃ tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassāni. Yāmānaṃ devānaṃ cuddasa ca vassakoṭiyo cattāri ca vassasatasahassāni. Tusitānaṃ devānaṃ sattapaññāsa ca vassakoṭiyo saṭṭhi ca vassasatasahassāni. Nimmānaratīnaṃ devānaṃ dve ca vassakoṭisatāni tisso ca vassakoṭiyo cattāri ca vassasatasahassāni. Paranimmitavasavattīnaṃ devānaṃ nava ca vassakoṭisatāni ekavīsa koṭiyo ca saṭṭhi ca vassasatasahassāni.

Muṭṭhihatthapādaketi pādatalato yāva aṭaniyā heṭṭhimanto, tāva muṭṭhiratanappamāṇapādake. Tañca kho majjhimassa purisassa hatthena, yassidāni vaḍḍhakīhatthoti samaññā. Sīlasamādānato paṭṭhāya aññaṃ kiñci akatvā dhammassavanena vā kammaṭṭhānamanasikārena vā vītināmetabbanti āha ‘‘taṃ pana upavasantena…pe… vicāretabba’’nti.

Vācaṃ bhinditvā uposathaṅgāni samādātabbānīti ‘‘imañca rattiṃ imañca divasa’’nti kālaparicchedaṃ katvā ‘‘uposathaṅgavasena aṭṭha sikkhāpadāni samādiyāmī’’ti ekato katvā puna paccekaṃ ‘‘pāṇātipātā veramaṇisikkhāpadaṃ samādiyāmi…pe… uccāsayanamahāsayanā veramaṇisikkhāpadaṃ samādiyāmī’’ti evaṃ vacībhedaṃ katvā yathāpāḷi samādātabbāni. Pāḷiṃ ajānantena pana attano bhāsāya paccekaṃ vā ‘‘buddhapaññattaṃ uposathaṃ adhiṭṭhāmī’’ti ekato adhiṭṭhānavasena vā samādātabbāni, aññaṃ alabhantena adhiṭṭhātabbāni. Upāsakasīlañhi attanā samādiyantenapi samādinnaṃ parasantike samādiyantenapi, ekajjhaṃ samādinnampi samādinnameva hoti paccekaṃ samādinnampi. Taṃ pana ekajjhaṃ samādiyato ekāyeva virati ekā cetanā hoti. Sā pana sabbaviraticetanānaṃ kiccakārīti tenapi sabbasikkhāpadāni samādinnāneva. Paccekaṃ samādiyato pana nānāviraticetanāyo yathāsakaṃ kiccavasena uppajjanti, sabbasamādāne pana vacībhedo kātabboyeva. Parūparodhapaṭisaṃyuttā paravihiṃsāsaṃyuttā.

Nanu ca ‘‘maṇi’’nti vutte veḷuriyampi saṅgahitameva, kimatthaṃ pana veḷuriyanti āha ‘‘veḷuriyanti…pe… dassetī’’ti. ‘‘Maṇi’’nti vatvāva ‘‘veḷuriya’’nti iminā jātimaṇibhāvaṃ dassetīti yojetabbaṃ. Ekavassikaveḷuvaṇṇanti jātito ekavassātikkantaveḷuvaṇṇaṃ. Laddhakanti sundaraṃ. Candappabhā tāragaṇāva sabbeti yathā candappabhāya kalaṃ sabbe tārāgaṇā nānubhavantīti ayamettha atthoti āha ‘‘candappabhāti sāmiatthe paccatta’’nti.

Uposathasuttavaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

(8) 3. Ānandavaggo

1. Channasuttavaṇṇanā

72. Tatiyassa paṭhame channaparibbājakoti na naggaparibbājako. Bāhirakasamayaṃ luñcitvā harantoti bāhirakānaṃ samayaṃ nisedhetvā āpanno.

Paññācakkhussa vibandhanato andhaṃ karotīti andhakaraṇoti āha ‘‘yassa rāgo uppajjatī’’tiādi. Acakkhukaraṇoti asamatthasamāsoyaṃ ‘‘asūriyapassāni mukhānī’’tiādīsu viyāti āha ‘‘paññācakkhuṃ na karotīti acakkhukaraṇo’’ti. Paññānirodhikoti anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na deti, lokiyapaññaṃ pana aṭṭhasamāpattipañcābhiññāvasena uppannampi samucchinditvā khipatīti paññānirodhikoti evampettha attho daṭṭhabbo. Anuppannānuppādauppannaparihāninimittatāya hi paññaṃ nirodhetīti paññānirodhiko. Vihanati vibādhatīti vighāto, dukkhanti āha ‘‘dukkhasaṅkhātassa vighātassā’’ti. Kilesanibbānanti iminā asaṅkhatanibbānameva vadati. Asaṅkhatañhi nibbānaṃ nāma, taṃ paccakkhaṃ kātuṃ na detīti anibbānasaṃvattaniko. Lokuttaramissako kathito pubbabhāgiyassapi ariyamaggassa kathitattā.

Channasuttavaṇṇanā niṭṭhitā.

2. Ājīvakasuttavaṇṇanā

73. Dutiye na aññātukāmoti na ājānitukāmoyevāti attho. Tenāha ‘‘pariggaṇhanatthaṃ pana āgato’’ti, paññāya paricchinditvā upaparikkhitvā gaṇhanatthanti attho. Kāraṇāpadesoti kāraṇaniddeso. Sesamettha uttānameva.

Ājīvakasuttavaṇṇanā niṭṭhitā.

3. Mahānāmasakkasuttavaṇṇanā

74. Tatiye gilānassa bhāvo gelaññanti āha ‘‘gilānabhāvato’’ti. Dīpetīti desanākkameneva paññāpeti. Paṭhamañhi sekhasīlasamādhipaññāyo vatvā pacchā asekhasīlādīni vadanto imamatthaṃ dīpeti.

Mahānāmasakkasuttavaṇṇanā niṭṭhitā.

4. Nigaṇṭhasuttavaṇṇanā

75. Catutthe haṃsavaṭṭakacchannenāti haṃsavaṭṭakaparicchannena, haṃsamaṇḍalākārenāti attho. Natthi etassa parisesanti aparisesaṃ. Tenāha ‘‘appamattakampi asesetvā’’ti. Aparisesadhammajānanato vā aparisesasaṅkhātaṃ ñāṇadassanaṃ paṭijānātīti evampettha attho daṭṭhabbo. Satatanti niccaṃ. Samitanti tasseva vevacananti āha ‘‘satataṃ samitanti sabbakālaṃ nirantara’’nti. Atha vā niccaṭṭhena satata-saddena abhiṇhappavatti jotitā siyāti ‘‘samita’’nti vuttaṃ. Tena nirantarappavattiṃ dassetīti āha ‘‘sabbakālaṃ nirantara’’nti.

Visuddhisampāpanatthāyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkiliṭṭhacittānaṃ sattānaṃ visuddhipāpanatthāya. Samatikkamanatthāyāti sokassa ca paridevassa ca pahānatthāya. Atthaṃ gamanatthāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamanāya, nirodhāyāti attho. Ñāyati nicchayena kamati nibbānaṃ. Taṃ vā ñāyati paṭivijjhati etenāti ñāyo, ariyamaggoti āha ‘‘maggassa adhigamanatthāyā’’ti. Apaccayanibbānassa sacchikaraṇatthāyāti paccayarahitattā apaccayassa asaṅkhatassa taṇhāvānavirahitattā nibbānanti laddhanāmassa amatassa sacchikiriyāya, attapaccakkhatāyāti vuttaṃ hoti. Phusitvā phusitvāti patvā patvā. Sesamettha suviññeyyameva.

Nigaṇṭhasuttavaṇṇanā niṭṭhitā.

5. Nivesakasuttavaṇṇanā

76. Pañcame kiccakaraṇīyesu sahabhāvaṭṭhena amā hontīti amaccā. ‘‘Ayaṃ ajjhattiko’’ti evaṃ jānanti, ñāyanti vāti ñātī. Sassusasurapakkhikāti sassusasurā ca tappakkhiko ca sassusasurapakkhikā. Lohitena sambaddhāti sālohitā. Pitupakkhikā vā ñātī, mātupakkhikā sālohitā. Mātupitupakkhikā vā ñātī, sassusasurapakkhikā sālohitā. Avecca ratanassa guṇe yāthāvato ñatvā pasādo aveccappasādo. So pana yasmā maggenāgatattā kenaci akampanīyo ca appadhaṃsiyo ca hoti, tasmā evaṃ vuttaṃ ‘‘acalappasādo’’ti. Bhāvaññathattanti sabhāvassa aññathattaṃ.

Vīsatiyā koṭṭhāsesūti kesādimatthaluṅgapariyantesu. Dvādasasu koṭṭhāsesūti pittādimuttapariyantesu. Catūsu koṭṭhāsesūti ‘‘yena ca santappati, yena ca jīrīyati, yena ca paridayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatī’’ti (ma. ni. 1.304) evaṃ vuttesu catūsu koṭṭhāsesu. Chasu koṭṭhāsesūti ‘‘uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā vātā, aṅgamaṅgānusārino vātā, assāso passāso’’ti (ma. ni. 2.305) evaṃ vuttesu chasu koṭṭhāsesu. Vitthambhanaṃ sesabhūtattayasanthambhitatāpādanaṃ, ‘‘upakīḷana’’nti eke. Sesaṃ suviññeyyameva.

Nivesakasuttavaṇṇanā niṭṭhitā.

6-7. Paṭhamabhavasuttādivaṇṇanā

77-78. Chaṭṭhe abhisaṅkhāraviññāṇanti kammasahajātaṃ viññāṇaṃ. Sesamettha suviññeyyameva. Sattame natthi vattabbaṃ.

Paṭhamabhavasuttādivaṇṇanā niṭṭhitā.

8. Sīlabbatasuttavaṇṇanā

79. Aṭṭhame dukkarakārikānuyogoti dukkarakiriyāya anuyogo. Upaṭṭhānena sāranti upaṭṭhānākārena sāraṃ. ‘‘Idaṃ vara’’ntiādinā upaṭṭhānākāraṃ vibhāveti. Etthāti etasmiṃ satthārā pucchite pañhe.

Sīlabbatasuttavaṇṇanā niṭṭhitā.

9. Gandhajātasuttavaṇṇanā

80. Navame mūle, mūlassa vā gandho mūlagandhoti āha ‘‘mūlavatthuko gandho’’ti. Mūlaṃ vatthu etassāti mūlavatthuko. Idāni mūlaṃ gandhayogato gandhoti imamatthaṃ dassento ‘‘gandhasampannaṃ vā mūlameva mūlagandho’’ti āha. Pacchimoyevettha atthavikappo yuttataroti dassetuṃ ‘‘tassa hi gandho’’tiādimāha. Vassikapupphādīnanti sumanapupphādīnaṃ.

Gandhajātasuttavaṇṇanā niṭṭhitā.

10. Cūḷanikāsuttavaṇṇanā

81. Dasame aruṇavatisuttantaaṭṭhuppattiyanti ‘‘bhūtapubbaṃ, bhikkhave, rājā ahosi aruṇavā nāma. Rañño kho pana, bhikkhave, aruṇavato aruṇavatī nāma rājadhānī ahosi. Aruṇavatiṃ kho pana, bhikkhave, rājadhāniṃ sikhī bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Sikhissa kho pana, bhikkhave, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesī’’tiādinā brahmasaṃyutte (saṃ. ni. 1.185) āgatassa aruṇavatisuttantassa aṭṭhuppattiyaṃ. Atippagoti ativiya pago, ativiya pātoti attho, na tāva kulesu bhattaṃ niṭṭhātīti vuttaṃ hoti.

Ujjhāyantīti avajhāyanti, heṭṭhā katvā cintenti, lāmakato cintenti. Anekavihitaṃ iddhivikubbanaṃ katvāti ‘‘pakativaṇṇaṃ vijahitvā nāgavaṇṇaṃ vā dasseti, supaṇṇavaṇṇaṃ vā dassetī’’tiādinā (paṭi. ma. 3.13) nayena āgataṃ anekappakāraṃ iddhivikubbanaṃ katvā. Sahassilokadhātunti cakkavāḷasahassaṃ. Gāthādvayaṃ abhāsīti thero kira ‘‘kathaṃ desitā kho dhammadesanā sabbesaṃ piyā manāpā’’ti cintetvā ‘‘sabbepi pāsaṇḍā sabbe devamanussā attano attano samaye purisakāraṃ vaṇṇayanti, vīriyassa avaṇṇavādī nāma natthi, vīriyappaṭisaṃyuttaṃ katvā desessāmi. Evamassa dhammadesanā sabbesaṃ piyā bhavissati manāpā’’ti ñatvā tīsu piṭakesu vicinitvā ‘‘ārambhatha nikkamathā’’ti (saṃ. ni. 1.186) idaṃ gāthādvayaṃ abhāsi.

Kiṃ āloko ayanti kassa nu kho ayaṃ ālokoti. Vicinantānanti cintentānaṃ. Sabbeti lokadhātuyaṃ sabbe devā ca manussā ca. Osaṭāya parisāyāti dhammassavanatthaṃ samosaṭāya parimitaparicchinnāya parisāya. Atthopi nesaṃ pākaṭo ahosīti na kevalaṃ te saddameva assosuṃ, atha kho atthopi tesaṃ pakatisavanūpacāre viya pākaṭo ahosi. Tena sahassaṃ lokadhātuṃ viññāpetīti adhippāyo.

Pariharantīti sineruṃ dakkhiṇato katvā parivattenti. Virocamānāti attano jutiyā dibbamānā, sobhamānā vā. Tāva sahassadhā lokoti yattako candimasūriyehi obhāsiyamāno lokadhātusaṅkhāto ekeko loko, tattakena pamāṇena sahassadhā loko, iminā cakkavāḷena saddhiṃ cakkavāḷasahassanti attho. Kasmā panesā ānītāti esā cūḷanikā lokadhātu kasmā bhagavatā ānītā, desitāti attho. Majjhimikāya lokadhātuyā paricchedadassanatthanti dvisahassilokadhātuyā parimāṇadassanatthaṃ.

Sahassilokadhātuyā sahassī dvisahassilokadhātu, sā cakkavāḷagaṇanāya dasasatasahassacakkavāḷaparimāṇā. Tenāha ‘‘sahassacakkavāḷāni sahassabhāgena gaṇetvā’’tiādi. Kampanadevatūpasaṅkamanādinā jātacakkavāḷena saha yogakkhemaṃ ṭhānaṃ jātikkhettaṃ. Tattakāya eva jātikkhettabhāvo dhammatāvaseneva veditabbo, ‘‘pariggahavasenā’’ti keci. Sabbesampi buddhānaṃ evaṃ jātikkhettaṃ tannivāsīnaṃyeva ca devatānaṃ dhammābhisamayoti vadanti. Paṭisandhiggahaṇādīnaṃ sattannaṃyeva gahaṇaṃ nidassanamattaṃ mahābhinīhārādikālepi tassa pakampanassa labbhanato.

Sahassaṃ sahassadhā katvā gaṇitaṃ majjhimikantiādinā majjhimikāya lokadhātuyā sahassaṃ tisahassilokadhātu, sāyeva ca mahāsahassilokadhātūti dasseti. Saraseneva āṇāpavattanaṃ āṇākkhettaṃ, yaṃ ekajjhaṃ saṃvaṭṭati vivaṭṭati ca. Āṇā pharatīti tannivāsidevatānaṃ sirasā sampaṭicchanena vattati, tañca kho kevalaṃ buddhānubhāveneva, adhippāyavasena ca pana ‘‘yāvatā pana ākaṅkheyyā’’ti (a. ni. 3.81) vacanato buddhānaṃ avisayo nāma natthi, visayakkhettassa pamāṇaparicchedo nāma natthi. Visamoti sūriyuggamanādīnaṃ visamabhāvato visamo. Tenevāha ‘‘ekasmiṃ ṭhāne sūriyo uggato hotī’’tiādi. Sesamettha suviññeyyameva.

Cūḷanikāsuttavaṇṇanā niṭṭhitā.

Ānandavaggavaṇṇanā niṭṭhitā.

(9) 4. Samaṇavaggo

1-5. Samaṇasuttādivaṇṇanā

82-86. Catutthassa paṭhame sammā ādānaṃ gahaṇaṃ samādānanti āha ‘‘samādānaṃ vuccati gahaṇa’’nti. Adhikaṃ visiṭṭhaṃ sīlanti adhisīlaṃ. Lokiyasīlassa adhisīlabhāvo pariyāyenāti nippariyāyameva taṃ dassetuṃ ‘‘apica sabbampi lokiyasīla’’ntiādi vuttaṃ. Sikkhitabbatoti āsevitabbato. Pañcapi dasapi vā sīlāni sīlaṃ nāma, pātimokkhasaṃvaro adhisīlaṃ nāma anavasesakāyikacetasikasaṃvarabhāvato maggasīlassa padaṭṭhānabhāvato ca. Aṭṭha samāpattiyo cittaṃ, vipassanāpādakajjhānaṃ adhicittaṃ maggasamādhissa adhiṭṭhānabhāvato. Kammassakatañāṇaṃ paññā, vipassanā adhipaññā maggapaññāya adhiṭṭhānabhāvato. Apica nibbānaṃ patthayantena samādinnaṃ pañcasīlaṃ dasasīlampi adhisīlameva nibbānādhigamassa paccayabhāvato. Nibbānaṃ patthayantena samāpannā aṭṭha samāpattiyopi adhicittameva.

‘‘Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Anubhoti dvayametaṃ, anubandhañhi kāraṇa’’nti. –

Evaṃ atīte anāgate ca vaṭṭamūlakadukkhasallakkhaṇavasena saṃvegavatthutāya vimuttiākaṅkhāya paccayabhūtā kammassakatapaññāpi adhipaññāti vadanti. Dutiyatatiyacatutthapañcamāni uttānatthāneva.

Samaṇasuttādivaṇṇanā niṭṭhitā.

6. Paṭhamasikkhāsuttavaṇṇanā

87. Chaṭṭhe samattakārīti anūnena paripūrena ākārena samannāgato. Sikkhāpadānaṃ khuddānukhuddakattaṃ apekkhāsiddhanti āha ‘‘tatrāpi saṅghādisesaṃ khuddaka’’ntiādi. Aṅguttaramahānikāyavaḷañjanakaācariyāti aṅguttaranikāyaṃ pariharantā ācariyā, aṅguttarabhāṇakāti vuttaṃ hoti. Lokavajjaṃ nāpajjati lokavajjasikkhāpadānaṃ vītikkamasādhakassa kilesagahanassa sabbaso pahīnattā. Paṇṇattivajjameva āpajjati paṇṇattivītikkamaṃ vā ajānatopi āpattisambhavato. Cittena āpajjanto rūpiyappaṭiggahaṇaṃ āpajjatīti upanikkhittasādiyena āpajjati.

Brahmacariyassa ādibhūtāni ādibrahmacariyāni, tāni eva ādibrahmacariyakāni yathā ‘‘vinayo eva venayiko’’ti āha ‘‘maggabrahmacariyassā’’tiādi. Cattāri mahāsīlasikkhāpadānīti cattāri pārājikāni sandhāya vadati. Paṭipakkhadhammānaṃ anavasesato savanato paggharaṇato soto, ariyamaggoti āha ‘‘sotasaṅkhātena maggenā’’ti. Vinipāteti virūpaṃ sadukkhaṃ saupāyāsaṃ nipātetīti vinipāto, apāyadukkhe khipanako. Dhammoti sabhāvo. Nāssa vinipāto dhammoti avinipātadhammo, na attānaṃ apāyesu vinipātanasabhāvoti vuttaṃ hoti. Kasmā? Ye dhammā apāyagamanīyā, tesaṃ pahīnattā. Tenāha ‘‘avinipātadhammoti catūsu apāyesu apatanasabhāvo’’ti. Tattha apatanasabhāvoti anuppajjanasabhāvo. Sotāpattimagganiyāmena niyatoti uparimaggādhigamassa avassaṃbhāvībhāvato niyato. Tenevāha ‘‘sambodhiparāyaṇo’’ti. Heṭṭhimantato sattamabhavato upari anuppajjanadhammatāya vā niyato. Sambujjhatīti sambodhi, ariyamaggo. So pana paṭhamamaggassa adhigatattā avasiṭṭho ca adhigantabbabhāvena icchitabboti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ parā gati assāti sambodhiparāyaṇo. Tenāha ‘‘uparimaggattayasambodhiparāyaṇo’’ti.

Tanubhāvāti pariyuṭṭhānamandatāya ca kadāci karahaci uppattiyā ca tanubhāvena. Tanuttañhi dvīhi kāraṇehi veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanassa viya kilesā abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti viraḷākārā hutvā viraḷavāpite khette aṅkurā viya. Uppajjamānāpi ca vaṭṭānusārimahājanasseva maddantā pharantā chādentā andhakāraṃ karontā na uppajjanti, mandamandā uppajjanti tanukākārā hutvā abbhapaṭalamiva makkhikāpattamiva ca. Tattha keci therā bhaṇanti ‘‘sakadāgāmissa kilesā kiñcāpi cirena uppajjanti, bahalāva uppajjanti. Tathā hissa puttā ca dhītaro ca dissantī’’ti. Etaṃ pana appamāṇaṃ. Puttadhītaro hi aṅgapaccaṅgaparāmasanamattenapi hontīti. Dvīhiyeva kāraṇehissa kilesānaṃ tanuttaṃ veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya cāti.

Heṭṭhābhāgiyānanti ettha heṭṭhāti mahaggatabhūmito heṭṭhā, kāmabhūmiyanti attho. Tesaṃ paccayabhāvena heṭṭhābhāgassa hitāti heṭṭhābhāgiyā, tesaṃ heṭṭhābhāgiyānaṃ, heṭṭhābhāgassa kāmabhavassa paccayabhāvena gahitānanti attho. Saṃyojenti bandhanti khandhagatibhavādīhi khandhagatibhavādayo, kammaṃ vā phalenāti saṃyojanānīti āha ‘‘saṃyojanānanti bandhanāna’’nti. Asamucchinnarāgādikassa hi etarahi khandhādīnaṃ āyatiṃ khandhādīhi sambandho, samucchinnarāgādikassa pana taṃ natthi, katānampi kammānaṃ asamatthabhāvāpattito rāgādīnaṃ anvayato byatirekato ca saṃyojanaṭṭho siddho. Parikkhayenāti samucchedena.

Opapātikoti upapātikayoniko upapatane sādhukārī. Sesayonipaṭikkhepavacanametaṃ. Tena gabbhavāsadukkhābhāvamāha. Tattha parinibbāyīti iminā sesadukkhābhāvaṃ. Tattha parinibbāyitā cassa kāmaloke khandhabījassa apunāgamanavasenevāti dassetuṃ ‘‘anāvattidhammo’’ti vuttaṃ. Upariyevāti brahmalokeyeva. Anāvattidhammoti tato brahmalokā punappunaṃ paṭisandhivasena na āvattanadhammo. Tenāha ‘‘yonigativasena anāgamanadhammo’’ti.

Padesaṃ padesakārī ārādhetīti sīlakkhandhādīnaṃ pāripūriyā ekadesabhūtaṃ heṭṭhimamaggattayaṃ padeso, taṃ karonto padesaṃ ekadesabhūtaṃ heṭṭhimaṃ phalattayameva ārādheti, nipphādetīti attho. Tenāha ‘‘padesakārī puggalo nāma sotāpanno’’tiādi. Paripūraṃ paripūrakārīti sīlakkhandhādīhi saddhindriyādīhi ca parito pūraṇena paripūrasaṅkhātaṃ arahattamaggaṃ karonto nibbattento paripūraṃ arahattaphalaṃ ārādheti, nipphādetīti attho. Tenāha ‘‘paripūrakārī nāma arahā’’tiādi.

Paṭhamasikkhāsuttavaṇṇanā niṭṭhitā.

7-10. Dutiyasikkhāsuttādivaṇṇanā

88-91. Sattame kulā kulaṃ gamanakoti kulato kulaṃ gacchanto. Dve vā tayo vā bhaveti devamanussavasena dve vā tayo vā bhave. Missakabhavavasena hetaṃ vuttaṃ. Desanāmattameva cetaṃ ‘‘dve vā tīṇi vā’’ti. Yāva chaṭṭhabhavā saṃsarantopi kolaṃkolova hoti. Tenevāha ‘‘ayañhi dve vā bhave…pe… evamettha vikappo daṭṭhabbo’’ti. Uḷārakulavacano vā ettha kulasaddo, kulato kulaṃ gacchatīti kolaṃkolo. Sotāpattiphalasacchikiriyato paṭṭhāya hi nīcakule uppatti nāma natthi, mahābhogakulesu eva nibbattatīti attho. Kevalo hi kulasaddo mahākulameva vadati ‘‘kulaputto’’tiādīsu viya. Ekabījīti ettha khandhabījaṃ nāma kathitaṃ, khandhabījanti ca paṭisandhiviññāṇaṃ vuccati. Yassa hi sotāpannassa ekaṃ khandhabījaṃ atthi, ekaṃ bhavaggahaṇaṃ, so ekabījī nāma. Tenāha ‘‘ekasseva bhavassa bījaṃ etassa atthīti ekabījī’’ti. ‘‘Mānusakaṃ bhava’’nti idaṃ panettha desanāmattameva, ‘‘devabhavaṃ nibbattetī’’tipi pana vattuṃ vaṭṭatiyeva.

Uddhaṃvāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotaṃ vāti uddhaṃsoto, uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti uddhaṃsoto. Paṭisandhivasena akaniṭṭhabhavaṃ gacchatīti akaniṭṭhagāmī. Yattha katthacīti avihādīsu yattha katthaci. Sappayogenāti vipassanāñāṇābhisaṅkhārasaṅkhātena payogena saha, mahatā vipassanāpayogenāti attho. Upahaccāti etassa upagantvāti attho. Tena vemajjhātikkamo kālakiriyāpagamanañca saṅgahitaṃ hoti, tasmā āyuvemajjhaṃ atikkamitvā parinibbāyanto upahaccaparinibbāyī nāma hotīti āha ‘‘yo pana kappasahassāyukesu avihesū’’tiādi. So tividho hotīti ñāṇassa tikkhamajjhamudubhāvena tividho hoti. Tenāha ‘‘kappasahassāyukesū’’tiādi.

Saddhādhurena abhinivisitvāti ‘‘sace saddhāya sakkā nibbattetuṃ, nibbattessāmi lokuttaramagga’’nti evaṃ saddhādhuravasena abhinivisitvā vipassanaṃ paṭṭhapetvā. Paññādhurena abhiniviṭṭhoti ‘‘sace paññāya sakkā, nibbattessāmi lokuttaramagga’’nti evaṃ paññādhuraṃ katvā abhiniviṭṭho. Yathāvuttameva aṭṭhavidhattaṃ kolaṃkolasattakkhattuparamesu atidisanto ‘‘tathā kolaṃkolā sattakkhattuparamā cā’’ti āha. Vuttanayeneva aṭṭha kolaṃkolā, aṭṭha sattakkhattuparamāti vuttaṃ hoti.

Tattha sattakkhattuṃ paramā bhavūpapatti attabhāvaggahaṇaṃ assa, tato paraṃ aṭṭhamaṃ bhavaṃ nādiyatīti sattakkhattuparamo. Bhagavatā gahitanāmavaseneva cetāni ariyāya jātiyā jātānaṃ tesaṃ nāmāni jātāni kumārānaṃ mātāpitūhi gahitanāmāni viya. Ettakañhi ṭhānaṃ gato ekabījī nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ sattakkhattuparamoti bhagavatā etesaṃ nāmaṃ gahitaṃ. Niyamato pana ayaṃ ekabījī, ayaṃ kolaṃkolo, ayaṃ sattakkhattuparamoti natthi. Ko pana nesaṃ etaṃ pabhedaṃ niyametīti? Keci tāva therā ‘‘pubbahetu niyametī’’ti vadanti, keci paṭhamamaggo, keci upari tayo maggā, keci tiṇṇaṃ maggānaṃ vipassanāti.

Tattha ‘‘pubbahetu niyametī’’ti vāde paṭhamamaggassa upanissayo kato nāma hoti, ‘‘upari tayo maggā nirupanissayā uppannā’’ti vacanaṃ āpajjati. ‘‘Paṭhamamaggo niyamehī’’ti vāde upari tiṇṇaṃ maggānaṃ niratthakatā āpajjati. ‘‘Upari tayo maggā niyamentī’’ti vāde paṭhamamagge anuppanneyeva upari tayo maggā uppannāti āpajjatīti. ‘‘Tiṇṇaṃ maggānaṃ vipassanā niyametī’’ti vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti, ekabījī nāma hoti, tato mandatarāya kolaṃkolo, tato mandatarāya sattakkhattuparamoti.

Ekacco hi sotāpanno vaṭṭajjhāsayo hoti vaṭṭābhirato, punappunaṃ vaṭṭasmiṃyeva carati sandissati. Anāthapiṇḍiko seṭṭhi, visākhā upāsikā, cūḷarathamahārathā devaputtā, anekavaṇṇo devaputto, sakko devarājā, nāgadatto devaputtoti ime hi ettakā janā vaṭṭajjhāsayā vaṭṭābhiratā ādito paṭṭhāya cha devaloke sodhetvā akaniṭṭhe ṭhatvā parinibbāyissanti, ime idha na gahitā. Na kevalañcimeva, yopi manussesuyeva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, yopi devaloke nibbatto devesuyeva sattakkhattuṃ aparāparaṃ saṃsaritvā arahattaṃ pāpuṇāti. Imepi idha na gahitā, kālena deve, kālena manusse saṃsaritvā pana arahattaṃ pāpuṇantova idha gahito, tasmā ‘‘sattakkhattuparamo’’ti idaṃ idhaṭṭhakavokiṇṇabhavūpapattikasukkhavipassakassa nāmaṃ kathitanti veditabbaṃ.

‘‘Sakideva imaṃ lokaṃ āgantvā’’ti (pu. pa. 34) vacanato pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā idheva parinibbāyati, ekacco idha patvā devaloke parinibbāyati, ekacco devaloke patvā tattheva parinibbāyati, ekacco devaloke patvā idhūpapajjitvā parinibbāyati. Ime cattāropi idha na gahitā. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāyissati, ayaṃ ekova idha gahitoti veditabbo.

Idāni tassa pabhedaṃ dassento ‘‘tīsu pana vimokkhesū’’tiādimāha. Imassa pana sakadāgāmino ekabījinā saddhiṃ kiṃ nānākaraṇanti? Ekabījissa ekāva paṭisandhi, sakadāgāmissa dve paṭisandhiyo, idaṃ tesaṃ nānākaraṇaṃ. Suññatavimokkhena vimuttakhīṇāsavo paṭipadāvasena catubbidho hoti, tathā animittaappaṇihitavimokkhehīti evaṃ dvādasa arahantā hontīti āha ‘‘yathā pana sakadāgāmino, tatheva arahanto dvādasa veditabbā’’ti. Aṭṭhamanavamadasamāni uttānatthāneva.

Dutiyasikkhāsuttādivaṇṇanā niṭṭhitā.

11. Saṅkavāsuttavaṇṇanā

92. Ekādasame vihārapaṭibaddhanavakammādibhāraṃ harati pavattetīti bhārahāro. Tenevāha ‘‘nave āvāse samuṭṭhāpeti, purāṇe paṭijaggatī’’ti. Sikkhitabbato sikkhā, pajjitabbato, pajjanti etehīti vā padāni, sikkhāyeva padāni sikkhāpadānīti āha ‘‘sikkhāsaṅkhātehi padehī’’ti. Dassetīti paccakkhato dasseti, hatthāmalakaṃ viya pākaṭe vibhūte katvā vibhāveti. Gaṇhāpetīti te dhamme manasā anupakkhite diṭṭhiyā suppaṭividdhe kārento uggaṇhāpeti. Samussāhetīti samādhimhi ussāhaṃ janeti. Paṭiladdhaguṇehīti tāya desanāya tannissayapaccattapurisakārena ca tesaṃ paṭividdhaguṇehi. Vodāpetīti tesaṃ cittasantānaṃ assaddhiyādikilesamalāpagamanena pabhassaraṃ karoti. Saṇhaṃ saṇhaṃ kathetīti ativiya sukhumaṃ katvā katheti.

Accayanaṃ sādhumariyādaṃ madditvā vītikkamanaṃ accayoti āha ‘‘aparādho’’ti. Acceti atikkamati etenāti vā accayo, vītikkamassa pavattanako akusaladhammo. So eva aparajjhati etenāti aparādho. So hi aparajjhantaṃ purisaṃ adhibhavitvā pavattati. Tenāha ‘‘atikkamma adhibhavitvā pavatto’’ti. Paṭiggaṇhātūti adhivāsanavasena sampaṭicchatūti atthoti āha ‘‘khamatū’’ti. Sadevakena lokena nissaraṇanti araṇīyato ariyo, tathāgatoti āha ‘‘ariyassa vinayeti buddhassa bhagavato sāsane’’ti. Puggalādhiṭṭhānaṃ karontoti kāmaṃ ‘‘vuddhi hesā’’ti dhammādhiṭṭhānavasena vākyaṃ āraddhaṃ, tathāpi desanaṃ pana puggalādhiṭṭhānaṃ karonto ‘‘saṃvaraṃ āpajjatī’’ti āhāti yojanā.

Saṅkavāsuttavaṇṇanā niṭṭhitā.

Samaṇavaggavaṇṇanā niṭṭhitā.

(10) 5. Loṇakapallavaggo

1. Accāyikasuttavaṇṇanā

93. Pañcamassa paṭhame atipātikānīti sīghaṃ pavattetabbāni. Karaṇīyānīti ettha avassake anīyasaddo daṭṭhabboti āha ‘‘avassakiccānī’’ti. Nikkhantasetaṅkurānīti bījato nikkhantasetaṅkurāni. Sesamettha uttānameva.

Accāyikasuttavaṇṇanā niṭṭhitā.

2. Pavivekasuttavaṇṇanā

94. Dutiye sāṇehi vākehi nibbattitāni sāṇāni. Missasāṇāni masāṇāni na bhaṅgāni. Erakatiṇādīnīti ādi-saddena akkamakacikadalivākādīnaṃ saṅgaho. Erakādīhi katāni hi chavāni lāmakāni dussānīti ‘‘chavadussānī’’ti vattabbataṃ labhanti. Kuṇḍakanti tanutaraṃ taṇḍulappakaraṇaṃ. Pañca dussīlyānīti pāṇātipātādīni pañca. Cattāro āsavāti kāmāsavādayo cattāro āsavā. Sīlaggappattoti sīlena, sīlassa vā aggappatto.

Pavivekasuttavaṇṇanā niṭṭhitā.

3. Saradasuttavaṇṇanā

95. Tatiye viddheti dūrībhūte. Dūrabhāvo ca ākāsassa valāhakavigamena hotīti āha ‘‘valāhakavigamena dūrībhūte’’ti. Teneva hi ‘‘viddhe vigatavalāhake’’ti vuttaṃ. Nabhaṃ abbhussakkamānoti ākāsaṃ abhilaṅghanto. Iminā taruṇasūriyabhāvo dassito. Nātidūrodite hi ādicce taruṇasūriyasamaññā. Duvidhamevassa saṃyojanaṃ natthīti orambhāgiyauddhambhāgiyavasena duvidhampi saṃyojanaṃ assa paṭhamajjhānalābhino ariyasāvakassa natthi. Kasmā panassa uddhambhāgiyasaṃyojanampi natthīti vuttaṃ. Orambhāgiyasaṃyojanānameva hettha pahānaṃ vuttanti āha ‘‘itarampī’’tiādi, itaraṃ uddhambhāgiyasaṃyojanaṃ puna imaṃ lokaṃ paṭisandhivasena ānetuṃ asamatthatāya natthīti vuttanti attho. Jhānalābhino hi sabbepi ariyā brahmalokūpapannā heṭṭhā na uppajjanti, uddhaṃ uddhaṃ uppajjantāpi vehapphalaṃ akaniṭṭhaṃ bhavaggañca patvā na punaññattha jāyanti, tattha tattheva arahattaṃ patvā parinibbāyanti. Tenevāha ‘‘imasmiṃ sutte jhānānāgāmī nāma kathito’’ti. Jhānavasena hi heṭṭhā na āgacchatīti jhānānāgāmī.

Saradasuttavaṇṇanā niṭṭhitā.

4. Parisāsuttavaṇṇanā

96. Catutthe paccayabāhullikāti cīvarādibāhullāya paṭipannā. Avītataṇhatāya hi taṃ taṃ parikkhārajātaṃ bahuṃ lanti ādiyantīti bahulā, te eva bāhulikā yathā ‘‘venayiko’’ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8). Te paccayabāhullāya yuttappayuttā hontīti cīvarādibāhullāya paṭipannā nāma honti. Sikkhāya agāravabhāvato sithilaṃ agāḷhaṃ gaṇhantīti sāthalikā. Sithilanti ca bhāvanapuṃsakaniddeso. Sithilasaddena samānatthassa sathalasaddassa vasena sāthalikāti padasiddhi veditabbā. Avagamanaṭṭhenāti adhogamanaṭṭhena, orambhāgiyabhāvenāti attho. Nikkhittadhurāti oropitadhurā ujjitussāhā. Upadhiviveko nibbānaṃ. Duvidhampi vīriyanti kāyikaṃ cetasikañca vīriyaṃ.

Bhaṇḍanaṃ jātaṃ etesanti bhaṇḍanajātā. Visesanassa paranipātavasena cetaṃ vuttaṃ. Aṭṭhakathāyaṃ pana visesanassa pubbanipātavaseneva atthaṃ dassento ‘‘jātabhaṇḍanā’’ti āha. Kalaho jāto etesanti kalahajātāti etthāpi eseva nayo. Kalahassa pubbabhāgoti kalahassa hetubhūtā paṭibhāgā taṃsadisī ca aniṭṭhakiriyā. Hatthaparāmāsādivasenāti kujjhitvā aññamaññassa hatthe gahetvā palapanaacchindanādivasena. ‘‘Ayaṃ dhammo, nāyaṃ dhammo’’tiādinā viruddhavādabhūtaṃ vivādaṃ āpannāti vivādapannā. Tenāha ‘‘viruddhavādaṃ āpannā’’ti. Mukhasannissitatāya vācā idha ‘‘mukha’’nti adhippetāti āha ‘‘pharusā vācā mukhasattiyo’’ti.

Satipi ubhayesaṃ kalāpānaṃ paramatthato bhede pacurajanehi pana duviññeyyanānattaṃ khīrodakasammoditaṃ accantametaṃ saṃsaṭṭhaṃ viya hutvā tiṭṭhatīti āha ‘‘khīrodakaṃ viya bhūtā’’ti. Yathā khīrañca udakañca aññamaññaṃ saṃsandati, visuṃ na hoti, ekattaṃ viya upeti, evaṃ sāmaggivasena ekattūpagatacittuppādāti attho. Mettacittaṃ paccupaṭṭhāpetvā olokanaṃ cakkhūni viya cakkhūni nāmāti āha ‘‘upasantehi mettacakkhūhī’’ti. Piyabhāvadīpakāni hi cakkhūni piyacakkhūni. Pamuditassa pīti jāyatīti pamodapaccayabalavapītimāha. Pañcavaṇṇā pīti uppajjatīti khuddikādibhedena pañcappakārā pīti uppajjati. Pītimanassāti tāya pītiyā pīṇitamanassa, passaddhiāvahehi uḷārehi pītivegehi tintacittassāti attho. Vigatadarathoti kilesapariḷāhānaṃ dūrībhāvena vūpasantadaratho.

Kena udakena dārito pabbatappadesoti katvā āha ‘‘kandaro nāmā’’tiādi. Udakassa yathāninnaṃ pavattiyā nadinibbattanabhāvena ‘‘nadikuñjo’’tipi vuccati. Sāvaṭṭā nadiyo padarā. Aṭṭha māseti hemantagimhautuvasena aṭṭha māse. Khuddakā udakavāhiniyo sākhā viyāti sākhā. Khuddakasobbhā kusubbhā okārassa ukāraṃ katvā. Yattha upari unnatappadesato udakaṃ āgantvā tiṭṭhati ceva sandati ca, te kusubbhā khuddakaāvāṭā. Khuddakanadiyoti pabbatapādādito nikkhantā khuddakā nadiyo.

Parisāsuttavaṇṇanā niṭṭhitā.

5-7. Paṭhamaājānīyasuttādivaṇṇanā

97-99. Pañcame anucchavikoti rañño paribhuñjanayoggo. Hatthapādādiaṅgasamatāyāti hatthapādādiavayavasamatāya, rañño vā senāya aṅgabhūtattā rañño aṅganti vuccati. Ānetvā hunitabbanti āhunaṃ, āhutīti atthato ekanti āha ‘‘āhutisaṅkhātaṃ piṇḍapāta’’nti. Dūratopi ānetvā sīlavantesu dātabbassetaṃ adhivacanaṃ. Piṇḍapātanti ca nidassanamattaṃ. Ānetvā hunitabbānañhi cīvarādīnaṃ catunnaṃ paccayānametaṃ adhivacanaṃ āhunanti. Taṃ arahatīti āhuneyyo. Paṭiggahetuṃ yuttoti tassa mahapphalabhāvakaraṇato paṭiggaṇhituṃ anucchaviko.

Pāhunakabhattassāti disavidisato āgatānaṃ piyamanāpānaṃ ñātimittānaṃ atthāya sakkāre paṭiyattassa āgantukabhattassa. Tañhi ṭhapetvā te tathārūpe pāhunake saṅghasseva dātuṃ yuttaṃ, saṅghova taṃ paṭiggahetuṃ yutto. Saṅghasadiso hi pāhunako natthi. Tathā hesa ekasmiṃ buddhantare vītivatte dissati, kadāci asaṅkhyeyyepi kappe vītivatte. Abbokiṇṇañca piyamanāpatādikarehi dhammehi samannāgato. Evaṃ pāhunamassa dātuṃ yuttaṃ, pāhunañca paṭiggahetuṃ yuttoti pāhuneyyo. Ayañhettha adhippāyo ‘‘ñātimittā vippavuṭṭhā na cirasseva samāgacchanti, anavaṭṭhitā ca tesu piyamanāpatā, na evamariyasaṅgho, tasmā saṅghova pāhuneyyo’’ti.

Dakkhanti etāya sattā yathādhippetāhi sampattīhi vaḍḍhantīti dakkhiṇā, paralokaṃ saddahitvā dānaṃ. Taṃ dakkhiṇaṃ arahati, dakkhiṇāya vā hito yasmā mahapphalakaraṇatāya visodhetīti dakkhiṇeyyo.

Puññatthikehi añjali karaṇīyo etthāti añjalikaraṇīyo. Ubho hettha sirasi patiṭṭhāpetvā sabbalokena kayiramānaṃ añjalikammaṃ arahatīti añjalikaraṇīyo. Tenāha ‘‘añjalipaggahaṇassa anucchaviko’’ti.

Yadipi pāḷiyaṃ ‘‘anuttara’’nti vuttaṃ, natthi ito uttaraṃ visiṭṭhanti hi anuttaraṃ, samampissa pana natthīti dassento ‘‘asadisa’’nti āha. Khittaṃ vuttaṃ bījaṃ mahapphalabhāvakaraṇena tāyati rakkhati, khipanti vapanti ettha bījānīti vā khettaṃ, kedārādi, khettaṃ viya khettaṃ, puññānaṃ khettaṃ puññakkhettaṃ. Yathā hi rañño vā amaccassa vā sālīnaṃ vā yavānaṃ vā viruhanaṭṭhānaṃ ‘‘rañño sālikkhetaṃ yavakkheta’’nti vuccati, evaṃ saṅgho sabbalokassa puññānaṃ viruhanaṭṭhānaṃ. Saṅghaṃ nissāya hi lokassa nānappakārahitasukhasaṃvattanikāni puññāni viruhanti, tasmā saṅgho anuttaraṃ puññakkhettaṃ lokassa. Sesaṃ suviññeyyameva. Chaṭṭhasattamāni uttānatthāneva.

Paṭhamaājānīyasuttādivaṇṇanā niṭṭhitā.

8. Potthakasuttavaṇṇanā

100. Aṭṭhame navoti navavāyimo. Tenāha ‘‘karaṇaṃ upādāya vuccatī’’ti. Vākamayavatthanti sāṇādivākasāṭakaṃ. Dubbaṇṇoti vivaṇṇo. Dukkhasamphassoti kharasamphasso. Appaṃ agghatīti appaggho. Atibahuṃ agghanto kahāpaṇagghanako hoti. Paribhogamajjhimoti paribhogakālavasena majjhimo. So hi navabhāvaṃ atikkamitvā jiṇṇabhāvaṃ appatto majjhe paribhogakālepi dubbaṇṇo ca dukkhasamphasso ca appagghoyeva hoti. Atibahuṃ agghanto aḍḍhaṃ agghati, jiṇṇakāle pana aḍḍhamāsakaṃ vā kākaṇikaṃ vā agghati. Ukkhaliparipuñchananti kāḷukkhaliparipuñchanaṃ. Navotipi upasampadāya pañcavassakālato heṭṭhā jātiyā saṭṭhivassopi navoyeva. Dubbaṇṇatāyāti sarīravaṇṇenapi guṇavaṇṇenapi dubbaṇṇatāya. Dussīlassa hi parisamajjhe nittejatāya sarīravaṇṇopi na sampajjati, guṇavaṇṇena vattabbameva natthi. Aṭṭhakathāyaṃ pana sarīravaṇṇena dubbaṇṇatāpi guṇavaṇṇassa abhāvena dubbaṇṇatāyāti vuttaṃ.

Ye kho panassāti ye kho pana tassa upaṭṭhākā vā ñātimittādayo vā etaṃ puggalaṃ sevanti. Tesanti tesaṃ puggalānaṃ cha satthāre sevantānaṃ micchādiṭṭhikānaṃ viya. Devadatte sevantānaṃ kokālikādīnaṃ viya ca taṃ sevanaṃ dīgharattaṃ ahitāya dukkhāya hoti. Majjhimoti pañcavassakālato paṭṭhāya yāva navavassakālā majjhimo nāma. Theroti dasavassato paṭṭhāya thero nāma. Evamāhaṃsūti evaṃ vadanti. Kiṃ nu kho tuyhanti tuyhaṃ bālassa bhaṇitena ko atthoti vuttaṃ hoti. Tathārūpanti tathājātikaṃ tathāsabhāvaṃ ukkhepanīyakammassa kāraṇabhūtaṃ.

Tīhi kappāsaaṃsūhi suttaṃ kantitvā katavatthanti tayo kappāsaaṃsū gahetvā kantitasuttena vāyitaṃ sukhumavatthaṃ, taṃ navavāyimaṃ anagghaṃ hoti, paribhogamajjhimaṃ vīsampi tiṃsampi sahassāni agghati, jiṇṇakāle, aṭṭhapi dasapi sahassāni agghati.

Tesaṃ taṃ hotīti tesaṃ sammāsambuddhādayo sevantā viya taṃ sevanaṃ dīgharattaṃ hitāya sukhāya hoti. Sammāsambuddhañhi ekaṃ nissāya yāvajjakālā muccanakasattānaṃ pamāṇaṃ natthi, tathā sāriputtattheramahāmoggallānatthere avasese ca asīti mahāsāvake nissāya saggagatasattānaṃ pamāṇaṃ natthi, yāvajjakālā tesaṃ diṭṭhānugatiṃ paṭipannasattānampi pamāṇaṃ natthiyeva. Ādheyyaṃ gacchatīti tassa mahātherassa taṃ atthanissitaṃ vacanaṃ yathā gandhakaraṇḍake kāsikavatthaṃ ādhātabbataṃ ṭhapetabbataṃ gacchati, evaṃ uttamaṅge sirasmiṃ hadaye ca ādhātabbataṃ ṭhapetabbataṃ gacchati.

Potthakasuttavaṇṇanā niṭṭhitā.

9. Loṇakapallasuttavaṇṇanā

101. Navame yathā yathā kammaṃ karotīti yena yena pakārena pāṇaghātādipāpakammaṃ karoti. Vipākaṃ paṭisaṃvediyatevāti avadhāraṇena kammasiddhiyaṃ tabbipākassa appavatti nāma natthīti dīpeti. Tenevāha ‘‘na hi sakkā’’tiādi. Evaṃ santanti bhummatthe upayogavacananti āha ‘‘evaṃ sante’’ti. Abhisaṅkhāraviññāṇanirodhenāti kammaviññāṇassa āyatiṃ anuppattidhammatāpajjanena.

‘‘Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’’tiādinā kāyassa asubhāniccādiākāraanupassanā kāyabhāvanāti āha ‘‘kāyānupassanāsaṅkhātāya tāya bhāvanāyā’’ti. Rāgādīnanti ādi-saddena dosamohānaṃ saṅgaho daṭṭhabbo. ‘‘Rāgo kho, āvuso, pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā’’ti (ma. ni. 1.459) hi vuttaṃ.

Yathā hi pabbatapāde pūtipaṇṇassa udakaṃ nāma hoti, kāḷavaṇṇaṃ olokentānaṃ byāmasataṃ gambhīraṃ viya khāyati, yaṭṭhiṃ vā rajjuṃ vā gahetvā minantassa piṭṭhipādoddharaṇamattampi na hoti, evameva ekaccassa yāva rāgādayo nuppajjanti, tāva taṃ puggalaṃ sañjānituṃ na sakkā hoti, sotāpanno viya sakadāgāmī viya anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti, tadā ratto duṭṭho mūḷhoti paññāyati. Iti te rāgādayo ‘‘ettako aya’’nti puggalassa pamāṇaṃ dassentāva uppajjantīti pamāṇakaraṇā nāma vuttā.

Jāpetunti jinadhanaṃ kātuṃ. Soti rājā, mahāmatto vā. Assāti añjaliṃ paggahetvā yācantassa. Sesamettha uttānameva.

Loṇakapallasuttavaṇṇanā niṭṭhitā.

10. Paṃsudhovakasuttavaṇṇanā

102. Dasame anīhatadosanti anapanītathūlakāḷakaṃ. Anapanītakasāvanti anapagatasukhumakāḷakaṃ. Pahaṭamattanti āhaṭamattaṃ.

Dasakusalakammapathavasena uppannaṃ cittaṃ cittameva, vipassanāpādakaaṭṭhasamāpatticittaṃ vipassanācittañca tato cittato adhikaṃ cittanti adhicittanti āha ‘‘adhicittanti samathavipassanācitta’’nti. Anuyuttassāti anuppannassa uppādanavasena uppannassa paṭibrūhanavasena anu anu yuttassa, tattha yuttappayuttassāti attho. Ettha ca purebhattaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto nisīdanaṃ ādāya ‘‘asukasmiṃ rukkhamūle vā vanasaṇḍe vā pabbhāre vā samaṇadhammaṃ karissāmī’’ti nikkhamantopi tattha gantvā hatthehi vā pādehi vā nisajjaṭṭhānato tiṇapaṇṇāni apanentopi adhicittaṃ anuyuttoyeva. Nisīditvā pana hatthapāde dhovitvā mūlakammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto bhāvanāya appanaṃ appattāyapi adhicittamanuyuttoyeva tadatthenapi taṃsaddavohārato. Cittasampannoti dhammacittassa samannāgatattā sampannacitto. Paṇḍitajātikoti paṇḍitasabhāvo.

Kāme ārabbhāti vatthukāme ārabbha. Kāmarāgasaṅkhātena vā kāmena paṭisaṃyutto vitakko kāmavitakko. Byāpajjati cittaṃ etenāti byāpādo, doso. Vihiṃsanti etāya satte, vihiṃsanaṃ vā tesaṃ etanti vihiṃsā, paresaṃ viheṭhanākārena pavattassa karuṇāpaṭipakkhassa pāpadhammassetaṃ adhivacanaṃ. Ñātake ārabbha uppanno vitakkoti ñātake ārabbha gehassitapemavasena uppanno vitakko. Janapadamārabbha uppanno vitakkoti etthāpi eseva nayo. Aho vata maṃ…pe… uppanno vitakkoti ‘‘aho vata maṃ pare na avajāneyyuṃ, na heṭṭhā katvā maññeyyuṃ, pāsāṇacchattaṃ viya garuṃ kareyyu’’nti evaṃ uppannavitakko. Dasavipassanupakkilesavitakkāti obhāsādidasavipassanupakkilese ārabbha uppannavitakkā.

Avasiṭṭhā dhammavitakkā etassāti avasiṭṭhadhammavitakko, vipassanāsamādhi. Na ekaggabhāvappatto na ekaggataṃ patto. Ekaṃ udetīti hi ekodi, paṭipakkhehi anabhibhūtattā aggaṃ seṭṭhaṃ hutvā udetīti attho. Seṭṭhopi hi loke ekoti vuccati, ekasmiṃ ārammaṇe samādhānavasena pavattacittassetaṃ adhivacanaṃ. Ekodissa bhāvo ekodibhāvo, ekaggatāyetaṃ adhivacanaṃ.

Niyakajjhattanti attasantānassetaṃ adhivacanaṃ. Gocarajjhattanti idha nibbānaṃ adhippetaṃ. Tenāha ‘‘ekasmiṃ nibbānagocareyeva tiṭṭhatī’’ti. Suṭṭhu nisīdatīti samādhipaṭipakkhe kilese sannisīdento suṭṭhu nisīdati. Ekaggaṃ hotīti abyaggabhāvappattiyā ekaggaṃ hoti. Sammā ādhiyatīti yathā ārammaṇe suṭṭhu appitaṃ hoti, evaṃ sammā sammadeva ādhiyati.

Abhiññā sacchikaraṇīyassāti ettha ‘‘abhiññāya sacchikaraṇīyassā’’ti vattabbe ‘‘abhiññā’’ti ya-kāralopena pana puna kālakiriyāniddeso katoti āha ‘‘abhijānitvā paccakkhaṃ kātabbassā’’ti. Abhiññāya iddhividhādiñāṇena sacchikiriyaṃ iddhividhapaccanubhavanādikaṃ abhiññāsacchikaraṇīyanti evaṃ vā ettha attho daṭṭhabbo. Sakkhibhabbataṃ pāpuṇātīti ettha pana yassa paccakkhaṃ atthi, so sakkhī, sakkhino bhabbatā sakkhibhabbatā, sakkhibhavananti vuttaṃ hoti. Sakkhī ca so bhabbo cāti sakkhibhabbo. Ayañhi iddhividhādīnaṃ bhabbo tattha ca sakkhīti sakkhibhabbo, tassa bhāvo sakkhibhabbatā, taṃ pāpuṇātīti attho.

Abhiññāpādakajjhānādibhedeti ettha abhiññāpādā ca abhiññāpādakajjhānañca abhiññāpādakajjhānāni. Ādi-saddena arahattañca arahattassa vipassanā ca saṅgahitāti daṭṭhabbaṃ. Teneva majjhimanikāyaṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.198) –

‘‘Sati satiāyataneti sati satikāraṇe. Kiñcettha kāraṇaṃ? Abhiññā vā abhiññāpādakajjhānaṃ vā, avasāne pana arahattaṃ vā kāraṇaṃ arahattassa vipassanā vāti veditabba’’nti vuttaṃ.

Yañhi taṃ tatra tatra sakkhibhabbatāsaṅkhātaṃ iddhividhapaccanubhavanādi, tassa abhiññā kāraṇaṃ. Atha iddhividhapaccanubhavanādi abhiññā, evaṃ sati abhiññāpādakajjhānaṃ kāraṇaṃ. Avasāne chaṭṭhābhiññāya pana arahattaṃ, arahattassa vipassanā vā kāraṇaṃ. Arahattañhi ‘‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi upasampajja viharantī’’ti (ma. ni. 1.465; 3.307) anuttaresu vimokkhesu pihaṃ upaṭṭhapetvā abhiññā nibbattentassa kāraṇaṃ. Idañca sādhāraṇaṃ na hoti, sādhāraṇavasena pana arahattassa vipassanā kāraṇaṃ. Imasmiñhi sutte arahattaphalavasena chaṭṭhābhiññā vuttā. Tenevāha ‘‘āsavānaṃ khayātiādi cettha phalasamāpattivasena vuttanti veditabba’’nti.

Paṃsudhovakasuttavaṇṇanā niṭṭhitā.

11. Nimittasuttavaṇṇanā

103. Ekādasame yehi phalaṃ nimīyati, uppajjanaṭṭhāne pakkhipamānaṃ viya hoti, tāni nimittāni. Tenāha ‘‘tīṇi kāraṇānī’’ti. Kālena kālanti ettha kālenāti bhummatthe karaṇavacanaṃ. Kālanti ca upayogavacananti āha ‘‘kāle kāle’’ti. Manasi kātabbāti citte kātabbā, uppādetabbāti attho. Upalakkhitasamādhānākāro samādhiyeva idha samādhinimittanti āha ‘‘ekaggatā hi idha samādhinimittanti vuttā’’ti. Ṭhānaṃ taṃ cittaṃ kosajjāya saṃvatteyyāti ettha ṭhānaṃ atthīti vacanaseso. Taṃ bhāvanācittaṃ kosajjāya saṃvatteyya, tassa saṃvattanassa kāraṇaṃ atthīti attho. Taṃ vā manasikaraṇaṃ cittaṃ kosajjāya saṃvatteyya, etassa ṭhānaṃ kāraṇaṃ atthīti attho. Tenāha ‘‘kāraṇaṃ vijjatī’’tiādi. Ñāṇajavanti saṅkhāresu aniccādivasena pavattamānaṃ paññājavaṃ.

Yaṃ kiñci suvaṇṇatāpanayoggaaṅgārabhājanaṃ idha ‘‘ukkā’’ti adhippetanti āha ‘‘aṅgārakapalla’’nti. Sajjeyyāti yathā tattha pakkhittaṃ suvaṇṇaṃ tappati, evaṃ paṭiyādiyeyya. Ālimpeyyāti ādiyeyya, jaleyyāti attho. Tenāha ‘‘tattha aṅgāre…pe… gāhāpeyyā’’ti. Mūsāya vā pakkhipeyyāti tattake vā pakkhipeyya. Upadhāretīti sallakkheti.

Nimittasuttavaṇṇanā niṭṭhitā.

Loṇakapallavaggavaṇṇanā niṭṭhitā.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

(11) 1. Sambodhavaggo

1-3. Pubbevasambodhasuttādivaṇṇanā

104-106. Tatiyassa paṭhame sambodhito pubbevāti sambodho vuccati catūsu maggesu ñāṇaṃ ‘‘sāmaṃ sammā bujjhi etenā’’ti katvā, tato pubbeyevāti attho. Tenāha ‘‘ariyamaggappattito aparabhāgeyevā’’ti. Bodhisattasseva satoti ettha yathā udakato uggantvā ṭhitaṃ paripākagataṃ padumaṃ sūriyarasmisamphassena avassaṃ bujjhissatīti bujjhanakapadumanti vuccati. Evaṃ buddhānaṃ santike byākaraṇassa laddhattā avassaṃ anantarāyena pāramiyo pūretvā bujjhissatīti bujjhanakasattoti bodhisatto. Tenāha ‘‘bujjhanakasattasseva…pe… ārabhantasseva sato’’ti. Yā vā esā catumaggañāṇasaṅkhātā bodhi, ‘‘taṃ bodhiṃ kudāssu nāmāhaṃ pāpuṇissāmī’’ti patthayamāno paṭipajjatīti bodhiyaṃ satto āsattotipi bodhisatto. Tenāha ‘‘sambodhiyā vā sattasseva laggasseva sato’’ti.

Atha vā bodhīti ñāṇaṃ ‘‘bujjhati etenā’’ti katvā, bodhimā satto bodhisatto, purimapade uttarapadalopaṃ katvā yathā ‘‘ñāṇasatto’’ti, ñāṇavā paññavā paṇḍito sattoti attho. Buddhānañhi pādamūle abhinīhārato paṭṭhāya paṇḍitova so satto, na andhabāloti bodhisatto. Evaṃ guṇavato uppannanāmavasena bodhisattasseva sato. Assādīyatīti assādo, sukhaṃ. Tañca sātākāralakkhaṇanti āha ‘‘assādoti madhurākāro’’ti. Chandarāgo vinīyati ceva pahīyati ca etthāti nibbānaṃ ‘‘chandarāgavinayo chandarāgappahānañcā’’ti vuccati. Tenāha ‘‘nibbāna’’ntiādi. Tattha āgammāti idaṃ yo jano rāgaṃ vineti pajahati ca, tassa ārammaṇakaraṇaṃ sandhāya vuttaṃ. Dutiyatatiyāni uttānatthāneva.

Pubbevasambodhasuttādivaṇṇanā niṭṭhitā.

4-9. Samaṇabrāhmaṇasuttādivaṇṇanā

107-112. Catutthe sāmaññanti ariyamaggo, tena araṇīyato upagantabbato sāmaññatthaṃ, ariyaphalanti āha ‘‘sāmaññatthanti catubbidhaṃ ariyaphala’’nti. Brahmaññatthanti etthāpi eseva nayo. Tenāha ‘‘itaraṃ tasseva vevacana’’nti. Ariyamaggasaṅkhātaṃ sāmaññameva vā araṇīyato sāmaññatthanti āha ‘‘sāmaññatthena vā cattāro maggā’’ti. Pañcamādīni uttānatthāneva.

Samaṇabrāhmaṇasuttādivaṇṇanā niṭṭhitā.

10. Dutiyanidānasuttavaṇṇanā

113. Dasame vivaṭṭagāmikammānanti vivaṭṭūpanissayakammānaṃ. Tadabhinivattetīti ettha taṃ-saddena paccāmasanassa vipākassa parāmāsoti āha ‘‘taṃ abhinivattetī’’ti, taṃ vipākaṃ abhibhavitvā nivattetīti attho. Idāni na kevalaṃ vipākasseva parāmāso taṃ-saddena, atha kho chandarāgaṭṭhāniyānaṃ dhammānaṃ tabbipākassa ca parāmāso daṭṭhabboti āha ‘‘yadā vā tenā’’tiādi. Te ceva dhammeti te chandarāgaṭṭhāniye dhamme. Nibbijjhitvā passatīti kilese nibbijjhitvā vibhūtaṃ pākaṭaṃ katvā passatīti.

Dutiyanidānasuttavaṇṇanā niṭṭhitā.

Sambodhavaggavaṇṇanā niṭṭhitā.

(12) 2. Āpāyikavaggo

1. Āpāyikasuttavaṇṇanā

114. Dutiyassa paṭhame apāyesu nibbattanasīlatāya apāyūpagā āpāyikāti āha ‘‘apāyaṃ gacchissantīti āpāyikā’’ti. Aññe brahmacārino sunivatthe supārute sumbhakapattadhare gāmanigamarājadhānīsu piṇḍāya caritvā jīvikaṃ kappente disvā sayampi tādisena ākārena tathāpaṭipajjanato ‘‘ahaṃ brahmacārī’’ti paṭiññaṃ dento viya hotīti āha ‘‘brahmacāripaṭiññoti brahmacāripaṭirūpako’’ti. ‘‘Ahampi bhikkhū’’ti vatvā uposathaṅgādīni pavisanto pana brahmacāripaṭiñño hotiyeva, tathā saṅghikaṃ lābhaṃ gaṇhanto. Tenāha ‘‘tesaṃ vā…pe… evaṃpaṭiñño’’ti. Akkosatīti ‘‘assamaṇosi, samaṇapaṭiññosī’’tiādinā akkosati. Paribhāsatīti ‘‘so tvaṃ ‘hotu, muṇḍakasamaṇo aha’nti maññasi, idāni te assamaṇabhāvaṃ āropessāmī’’tiādinā vadanto paribhāsati.

Kilesakāmopi assādiyamāno vatthukāmantogadhoyeva, kilesakāmavasena ca tesaṃ assādanaṃ siyāti āha ‘‘kilesakāmena vatthukāme sevantassā’’ti. Kilesakāmenāti karaṇatthe karaṇavacanaṃ. Natthi dosoti assādetvā visayaparibhoge natthi ādīnavo, tappaccayā na koci antarāyoti adhippāyo. Pātabbataṃ āpajjatīti paribhuñjanakataṃ upagacchati. Paribhogattho hi ayaṃ pā-saddo, kattusādhano ca tabba-saddo, yathāruci paribhuñjatīti attho. Pivitabbataṃ paribhuñjitabbatanti etthāpi kattuvaseneva attho veditabbo.

Āpāyikasuttavaṇṇanā niṭṭhitā.

2. Dullabhasuttavaṇṇanā

115. Dutiye parena katassa upakārassa anurūpappavatti attani kataṃ upakāraṃ upakārato jānanto vediyanto kataññū katavedīti āha ‘‘iminā mayhaṃ kata’’ntiādi.

Dullabhasuttavaṇṇanā niṭṭhitā.

3. Appameyyasuttavaṇṇanā

116. Tatiye sukhena metabboti yathā parittassa udakassa sukhena pamāṇaṃ gayhati, evameva ‘‘uddhato’’tiādinā yathāvuttehi aguṇaṅgehi samannāgatassa sukhena pamāṇaṃ gayhatīti, sukhena metabbo. Dukkhena metabboti yathā mahāsamuddassa dukkhena pamāṇaṃ gayhati, evameva ‘‘anuddhato’’tiādinā dassitehi guṇaṅgehi samannāgatassa dukkhena pamāṇaṃ gayhati, ‘‘anāgāmī nu kho khīṇāsavo nu kho’’ti vattabbataṃ gacchati, tenesa dukkhena metabbo. Pametuṃ na sakkotīti yathā ākāsassa na sakkā pamāṇaṃ gahetuṃ, evaṃ khīṇāsavassa, tenesa pametuṃ na sakkāti appameyyo.

Sārābhāvena tucchattā naḷo viya naḷo, mānoti āha ‘‘unnaḷoti uggatanaḷo’’ti, uṭṭhitatucchamānoti vuttaṃ hoti. Tenāha ‘‘tucchamānaṃ ukkhipitvā ṭhitoti attho’’ti. Mano hi seyyassa seyyoti sadisoti ca pavattiyā visesato tuccho. Cāpallenāti capalabhāvena, taṇhāloluppenāti attho. Mukharoti mukhena pharuso, pharusavācoti attho. Vikiṇṇavācoti visaṭavacano samphappalāpitāya apariyantavacano. Tenāha ‘‘asaññatavacano’’ti, divasampi niratthakavacanaṃ palāpīti vuttaṃ hoti. Cittekaggatārahitoti upacārappanāsamādhirahito caṇḍasote baddhanāvā viya anavaṭṭhitakiriyo. Bhantacittoti anavaṭṭhitacitto paṇṇāruḷhavālamigasadiso. Vivaṭindriyoti saṃvarābhāvena gihikāle viya asaṃvutacakkhādiindriyo.

Appameyyasuttavaṇṇanā niṭṭhitā.

4. Āneñjasuttavaṇṇanā

117. Catutthe saha byayati gacchatīti sahabyo, sahapavattanako. Tassa bhāvo sahabyatā, sahapavattīti āha ‘‘sahabhāvaṃ upapajjatī’’ti. ‘‘Yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ, taṃ sabbaṃ khepetvā nirayampi gacchatī’’tiādivacanato arūpabhavato cutassa apāyūpapatti vuttā viya dissatīti tannivattanatthaṃ bhagavato adhippāyaṃ vivaranto ‘‘sandhāyabhāsitamidaṃ vacana’’nti dīpeti ‘‘nirayādīhi avippamuttattā’’tiādinā. Na hi tassa upacārajjhānato balavataraṃ akusalaṃ atthīti. Iminā tato cavantānaṃ upacārajjhānameva paṭisandhijanakaṃ kammanti dīpeti. Adhikaṃ payasati payujjati etenāti adhippayāso, savisesaṃ itikattabbakiriyā. Tenāha ‘‘adhikappayogo’’ti. Sesamettha uttānameva.

Āneñjasuttavaṇṇanā niṭṭhitā.

5. Vipattisampadāsuttavaṇṇanā

118. Pañcame dinnanti deyyadhammasīsena dānaṃ vuttanti āha ‘‘dinnassa phalābhāvaṃ sandhāya vadatī’’ti. Dinnaṃ pana annādivatthuṃ kathaṃ paṭikkhipati. Esa nayo ‘‘yiṭṭhaṃ huta’’nti etthāpi. Mahāyāgoti sabbasādhāraṇaṃ mahādānaṃ. Paheṇakasakkāroti pāhunakānaṃ kātabbasakkāro. Phalanti ānisaṃsaphalaṃ nissandaphalañca. Vipākoti sadisaphalaṃ. Paraloke ṭhitassa ayaṃ loko natthīti paraloke ṭhitassa kammunā laddhabbo ayaṃ loko na hoti. Idhaloke ṭhitassapi paraloko natthīti idhaloke ṭhitassa kammunā laddhabbo paraloko na hoti. Tattha kāraṇamāha ‘‘sabbe tattha tattheva ucchijjantī’’ti. Ime sattā yattha yattha bhavayonigatiādīsu ṭhitā, tattha tattheva ucchijjanti, dvayavināsena vinassanti.

Phalābhāvavasenāti mātāpitūsu sammāpaṭipattimicchāpaṭipattīnaṃ phalassa abhāvavasena ‘‘natthi mātā, natthi pitā’’ti vadati, na mātāpitūnaṃ, nāpi tesu sammāpaṭipattimicchāpaṭipattīnaṃ abhāvavasena tesaṃ lokapaccakkhattā. Pubbuḷakassa viya imesaṃ sattānaṃ uppādo nāma kevalo, na ca khanapubbakoti dassanatthaṃ ‘‘natthi sattā opapātikā’’ti vuttanti āha ‘‘cavitvā uppajjanakā sattā nāma natthīti vadatī’’ti. Sayaṃ abhiññā sacchikatvā pavedentīti ye imañca lokaṃ parañca lokaṃ abhivisiṭṭhāya paññāya sayaṃ paccakkhaṃ katvā pavedenti, te natthīti sabbaññubuddhānaṃ abhāvaṃ dīpeti.

Vipattisampadāsuttavaṇṇanā niṭṭhitā.

6-7. Apaṇṇakasuttādivaṇṇanā

119-120. Chaṭṭhe chahi talehi samannāgato pāsakoti catūsu passesu cattāri talāni, dvīsu koṭīsu dve talānīti evaṃ chahi talehi samannāgato pāsakakīḷāpasutānaṃ maṇisadiso pāsakaviseso. Sattamaṃ uttānameva.

Apaṇṇakasuttādivaṇṇanā niṭṭhitā.

8. Paṭhamasoceyyasuttavaṇṇanā

121. Aṭṭhame sucibhāvoti kilesāsucivigamena suddhabhāvo asaṃkiliṭṭhabhāvo, atthato kāyasucaritādīni.

Paṭhamasoceyyasuttavaṇṇanā niṭṭhitā.

9. Dutiyasoceyyasuttavaṇṇanā

122. Navame samucchedavasena pahīnasabbakāyaduccaritatāya kāye, kāyena vā suci kāyasuci. Tenāha ‘‘kāyadvāre’’tiādi. Soceyyasampannanti paṭippassaddhakilesattā parisuddhāya soceyyasampattiyā upetaṃ. Ninhātā aggamaggasalilena vikkhālitā pāpā etenāti ninhātapāpako, khīṇāsavo. Tenāha ‘‘khīṇāsavova kathito’’ti.

Dutiyasoceyyasuttavaṇṇanā niṭṭhitā.

10. Moneyyasuttavaṇṇanā

123. Dasame munino bhāvā moneyyāni, yehi dhammehi ubhayahitamunanato muni nāma hoti, te munibhāvakarā moneyyā paṭipadā dhammā eva vuttā. Munino vā etāni moneyyāni, yathāvuttadhammā eva. Tattha yasmā kāyena akattabbassa akaraṇaṃ, kattabbassa ca karaṇaṃ, ‘‘atthi imasmiṃ kāye kesā’’tiādinā (dī. ni. 2.377; ma. ni. 1.110; saṃ. ni. 4.127; khu. pā. 3.dvattiṃsākāra) kāyasaṅkhātassa ārammaṇassa jānanaṃ, kāyassa ca samudayato atthaṅgamato assādato ādīnavato nissaraṇato ca yāthāvato parijānanatā, tathā parijānanavasena pana pavatto vipassanāmaggo, tena ca kāye chandarāgassa pajahanaṃ, kāyasaṅkhāraṃ nirodhetvā pattabbasamāpatti vā, sabbe ete kāyamukhena pavattā moneyyappaṭipadā dhammā kāyamoneyyaṃ nāma. Tasmā tamatthaṃ dassetuṃ ‘‘katamaṃ kāyamoneyyaṃ? Tividhakāyaduccaritassa pahānaṃ kāyamoneyyaṃ, tividhakāyasucaritampi kāyamoneyya’’ntiādinā (mahāni. 14) pāḷi āgatā. Idhāpi teneva pāḷinayena atthaṃ dassento ‘‘tividhakāyaduccaritappahānaṃ kāyamoneyyaṃ nāmā’’tiādimāha.

Idāni ‘‘katamaṃ vacīmoneyyaṃ? Catubbidhavacīduccaritassa pahānaṃ vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ, vācārammaṇe ñāṇaṃ, vācāpariññā, pariññāsahagato maggo, vācāya chandarāgassa pahānaṃ, vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyya’’nti imāya pāḷiyā vuttamatthaṃ atidīpento ‘‘vacīmoneyyepi eseva nayo’’tiādimāha. Tattha copanavācañceva saddavācañca ārabbha pavattā paññā vācārammaṇe ñāṇaṃ. Tassā vācāya samudayādito parijānanaṃ vācāpariññā.

‘‘Katamaṃ manomoneyyaṃ? Tividhamanoduccaritassa pahānaṃ manomoneyyaṃ, tividhaṃ manosuccaritaṃ, manārammaṇe ñāṇaṃ, manapariññā, pariññāsahagato maggo, manasmiṃ chandarāgassa pahānaṃ, cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyya’’nti imāya pāḷiyā āgatanayena atthaṃ vibhāvento ‘‘manomoneyyepi imināva nayena atthaṃ ñatvā’’tiādimāha. Tattha ca ekāsītividhaṃ lokiyacittaṃ ārabbha pavattañāṇaṃ manārammaṇe ñāṇaṃ. Tassa samudayādito parijānanaṃ manapariññāti ayaṃ viseso.

Moneyyasuttavaṇṇanā niṭṭhitā.

Āpāyikavaggavaṇṇanā niṭṭhitā.

(13) 3. Kusināravaggo

1-2. Kusinārasuttādivaṇṇanā

124-125. Tatiyassa paṭhame taṇhāgedhena gathitoti taṇhābandhanena baddho. Taṇhāmucchanāyāti taṇhāya vasena mucchāpattiyā. Mucchitoti mucchaṃ mohaṃ pamādaṃ āpanno. Ajjhopannoti adhiopanno. Taṇhāya adhibhavitvā ajjhotthaṭo gilitvā pariniṭṭhapetvā viya ṭhito. Tenāha ‘‘ajjhopannoti taṇhāya gilitvā pariniṭṭhapetvā pavatto’’ti. Anādīnavadassāvīti gathitādibhāvena paribhoge ādīnavamattampi na passati. Nissaraṇapaññoti ayamattho āhāraparibhogeti tattha payojanaparicchedikā ‘‘yāvadeva imassa kāyassa ṭhitiyā’’tiādinā (ma. ni. 1.23; 2.24; 3.75; saṃ. ni. 4.120; a. ni. 6.58; 8.9) pavattā āhārapaṭibaddhachandarāganissaraṇabhūtā paññā assa atthīti nissaraṇapañño. Sesamettha uttānameva. Dutiye natthi vattabbaṃ.

Kusinārasuttādivaṇṇanā niṭṭhitā.

3. Gotamakacetiyasuttavaṇṇanā

126. Tatiye sambahulāti pañcasatamattā. Pañcasatā kira brāhmaṇā tiṇṇaṃ vedānaṃ pāragū aparabhāge bhagavato dhammadesanaṃ sutvā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ passamānā bhagavato santike pabbajitvā na cirasseva sabbaṃ buddhavacanaṃ uggaṇhitvā pariyattiṃ nissāya mānaṃ uppādesuṃ – ‘‘yaṃ yaṃ bhagavā katheti, taṃ taṃ mayaṃ khippameva jānāma. Bhagavā hi itthiliṅgādīni tīṇi liṅgāni, nāmādīni cattāri padāni, paṭhamādayo satta vibhattiyo muñcitvā na kiñci katheti, evaṃ kathite ca amhākaṃ gaṇṭhipadaṃ nāma natthī’’ti, te bhagavati agāravā hutvā tato paṭṭhāya bhagavato upaṭṭhānampi dhammassavanampi abhiṇhaṃ na gacchanti. Te sandhāya vuttaṃ ‘‘sambahulā kira brāhmaṇapabbajitā…pe… dhammassavanaṃ na gacchantī’’ti. Mukhapaṭiññaṃ gahetvāti ‘‘saccaṃ kira tumhe, bhikkhave’’tiādinā tamatthaṃ paṭipucchitvā ‘‘saccaṃ bhagavā’’ti tehi bhikkhūhi vuttaṃ paṭivacanaṃ gahetvā. Tañhi attano mukheneva paṭiññātattā ‘‘mukhapaṭiññā’’ti vuccati.

Neva āgataṭṭhānaṃ na gataṭṭhānaṃ addasaṃsu. Kasmā? Aññāṇato. Te kira tassa suttassa atthaṃ na jāniṃsu. Tesañhi tasmiṃ samaye vicitranayaṃ desanāvilāsayuttampi taṃ suttaṃ ghanaputhulena dussapaṭṭena mukhaṃ baddhaṃ katvā purato ṭhapitamanuññabhojanaṃ viya ahosi. Nanu ca bhagavā attanā desitaṃ dhammaṃ pare ñāpetuṃ kappasatasahassādhikāni cattāri asaṅkheyyāni pāramiyo pūretvā sabbaññutaṃ patto, so kasmā yathā te na jānanti, tathā desetīti? Tesaṃ mānabhañjanatthaṃ. Bhagavā hi ‘‘abhabbā ime imaṃ mānakhilaṃ anupahacca maggaṃ vā phalaṃ vā sacchikātu’’nti tesaṃ sutapariyattiṃ nissāya uppannaṃ aṭṭhuppattiṃ katvā desanākusalo mānabhañjanatthaṃ ‘‘sabbadhammamūlapariyāya’’ntiādinā mūlapariyāyasuttaṃ (ma. ni. 1.1) abhāsi.

Sammāsambuddho ‘‘mayhaṃ kathā niyyātī’’ti mukhasampattameva kathetīti cintayiṃsūti idaṃ aṅguttarabhāṇakānaṃ vaḷañjanakatantinīhārena vuttaṃ. Majjhimabhāṇakā pana evaṃ vadanti – evaṃ mānabhañjanatthaṃ desitañca pana taṃ suttaṃ sutvā te bhikkhū ‘‘taṃyeva kira pathaviṃ diṭṭhigatiko sañjānāti, sekhopi arahāpi tathāgatopi abhijānāti, ki nāmidaṃ kathaṃ nāmida’’nti cintentā ‘‘pubbe mayaṃ bhagavatā kathitaṃ yaṃkiñci khippameva jānāma, idāni panimassa mūlapariyāyassa antaṃ vā koṭiṃ vā na jānāma na passāma, aho buddhā nāma appameyyā atulā’’ti uddhatadāṭhā viya sappā nimmadā hutvā buddhūpaṭṭhānañca dhammassavanañca sakkaccaṃ agamaṃsu. Tena samayena dhammasabhāyaṃ sannisinnā bhikkhū ‘‘aho buddhānaṃ ānubhāvo, te nāmabrāhmaṇapabbajitā tathā mānamadamattā bhagavatā mūlapariyāyadesanāya nihatamānā katā’’ti kathaṃ samuṭṭhāpesuṃ. Taṃ sutvā bhagavā ‘‘na, bhikkhave, idāneva, pubbepi ahaṃ evaṃ ime mānapaggahitasīse carante nihatamāne akāsi’’nti vatvā atītaṃ āharanto ‘‘bhūtapubbaṃ, bhikkhave, aññataro disāpāmokkho brāhmaṇo bārāṇasiyaṃ paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇṭukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, so pañcamattāni māṇavakasatāni mante vāceti. Paṇḍitamāṇavakā bahuñca gaṇhanti lahuñca, suṭṭhu ca upadhārentī’’tiādinā jātakaṃ kathesi.

Taṃ sutvā te bhikkhū ‘‘pubbepi mayaṃ māneneva upahatā’’ti bhiyyosomattāya nihatamānā hutvā attano upakārakammaṭṭhānaparāyaṇā ahesuṃ. Tato bhagavā ekaṃ samayaṃ janapadacārikaṃ caranto vesāliṃ patvā gotamake cetiye viharanto imesaṃ pañcasatānaṃ bhikkhūnaṃ ñāṇaparipākaṃ viditvā idaṃ gotamakasuttaṃ kathesi. Idañca suttaṃ sutvā te pañcasatā bhikkhū tasmiṃyeva āsane saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti.

Abhiññāyāti kusalādibhedaṃ khandhādibhedañca desetabbaṃ dhammaṃ, veneyyānañca āsayānusayacariyādhimuttiādibhedaṃ, tassa ca nesaṃ desetabbappakāraṃ yāthāvato abhijānitvāti attho. Ime pañcakkhandhā dvādasāyatanānītiādi panettha nidassanamattaṃ vuttanti veditabbaṃ. Sappaccayanti sakāraṇaṃ, veneyyānaṃ ajjhāsayena vā pucchāya vā aṭṭhuppattiyā vā sanimittaṃ hetūdāharaṇasahitañcāti attho. Rāgādīnaṃ paṭiharaṇaṃ paṭihāriyaṃ, tadeva pāṭihāriyaṃ, saha pāṭihāriyenāti sappāṭihāriyaṃ. Rāgādippaṭisedhanavaseneva hi satthā dhammaṃ deseti. Tenāha ‘‘paccanīkapaṭiharaṇena sappāṭihāriyameva katvā’’ti. Apare pana ‘‘yathārahaṃ iddhiādesanānusāsanipāṭihāriyasahita’’nti vadanti anusāsanipāṭihāriyarahitā desanā natthīti katvā. Sesamettha uttānameva.

Gotamakacetiyasuttavaṇṇanā niṭṭhitā.

4. Bharaṇḍukālāmasuttavaṇṇanā

127. Catutthe āḷārakālāmakāleti āḷārakālāmānaṃ dharamānakāle. Pariññanti pahānapariññaṃ. Sā hi samatikkamo, na itarā. Tenāha ‘‘pariññā nāma samatikkamo’’ti. Ettha ca paṭhamo satthā rūpāvacarasamāpattilābhī daṭṭhabbo, dutiyo arūpāvacarasamāpattilābhī, tatiyo sammāsambuddho daṭṭhabbo. Vuttañhetaṃ puggalapaññattiyaṃ (pu. pa. 130) –

‘‘Yvāyaṃ satthā kāmānaṃ pariññaṃ paññāpeti, na rūpānaṃ pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpeti, rūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo. Yvāyaṃ satthā kāmānañca pariññaṃ paññāpeti, rūpānañca pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpeti, arūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo. Yvāyaṃ satthā kāmānañca pariññaṃ paññāpeti, rūpānañca pariññaṃ paññāpeti, vedanānañca pariññaṃ paññāpeti, sammāsambuddho satthā tena daṭṭhabbo’’ti.

Tattha titthiyā samayaṃ jānantā kāmānaṃ pariññaṃ paññāpeyyuṃ paṭhamajjhānaṃ vadamānā. Rūpānaṃ pariññaṃ paññāpeyyuṃ arūparāgaṃ vadamānā. Vedanāpariññaṃ paññāpeyyuṃ asaññārāgaṃ vadamānā. Te pana ‘‘idaṃ nāma paṭhamajjhānaṃ, ayaṃ rūpabhavo, ayaṃ asaññābhavo’’tipi na jānanti. Te paññāpetuṃ asakkontāpi kevalaṃ ‘‘paññāpemā’’ti vadanti. Tathāgato pana kāmānaṃ pariññaṃ anāgāmimaggena paññāpeti, rūpavedanānaṃ arahattamaggena. Evamettha dve janā bāhirakā, eko sammāsambuddhoti imasmiṃ loke tayo satthāro nāma.

Bharaṇḍukālāmasuttavaṇṇanā niṭṭhitā.

5. Hatthakasuttavaṇṇanā

128. Pañcame abhikkantāti atikkantā, vigatāti atthoti āha ‘‘khaye dissatī’’ti. Teneva hi ‘‘nikkhanto paṭhamo yāmo’’ti anantaraṃ vuttaṃ. Abhikkantataroti ativiya kantataro. Tādiso ca sundaro bhaddako nāma hotīti āha ‘‘sundare dissatī’’ti. Koti devanāgayakkhagandhabbādīsu ko katamo? Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena paricchedena. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti dasa disā pabhāsento, cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe. Abbhanumodaneti sampahaṃsane. Idha panāti ‘‘abhikkantāya rattiyā’’ti etasmiṃ pade. Tenāti sundarapariyāyattā. Khaye vā idha abhikkantasaddo daṭṭhabbo, tena ‘‘abhikkantāya parikkhīṇāya rattiyā’’ti vuttaṃ hoti.

Rūpāyatanādīsūti ādisaddena akkharādīnaṃ saṅgaho daṭṭhabbo. Suvaṇṇavaṇṇoti suvaṇṇacchavīti ayamettha atthoti āha ‘‘chaviya’’nti. Tathā hi vuttaṃ ‘‘kañcanasannibhattaco’’ti (ma. ni. 2.399; su. ni. 556). Saññūḷhāti sambandhitā, ganthitāti attho. Vaṇṇāti guṇavaṇṇāti āha ‘‘thutiya’’nti, thomanāyanti attho. Kulavaggeti khattiyādikulakoṭṭhāse. Tattha ‘‘accho vippasanno’’tiādinā vaṇṇitabbaṭṭhena vaṇṇo, chavi. Vaṇṇanaṭṭhena abhitthavaṭṭhena vaṇṇo, thuti. Aññamaññaṃ asaṅkarato vaṇṇetabbato ṭhapetabbato vaṇṇo, khattiyādikulavaggo. Vaṇṇīyati ñāpīyati etenāti vaṇṇo, ñāpakakāraṇaṃ. Vaṇṇanato thūlarassādibhāvena upaṭṭhānato vaṇṇo, saṇṭhānaṃ. Mahantaṃ khuddakaṃ majjhimanti vaṇṇetabbato pamitabbato vaṇṇo, pamāṇaṃ. Vaṇṇīyati cakkhunā passīyatīti vaṇṇo, rūpāyatananti evaṃ tasmiṃ tasmiṃ atthe vaṇṇasaddassa pavatti veditabbā. Soti vaṇṇasaddo. Chaviyā daṭṭhabbo rūpāyatane gayhamānassapi chavimukheneva gahetabbato. Chavigatā pana vaṇṇadhātu eva ‘‘suvaṇṇavaṇṇo’’ti ettha vaṇṇaggahaṇena gahitāti apare.

Kevalaparipuṇṇanti ekadesampi asesetvā niravasesatova paripuṇṇanti ayamettha atthoti āha ‘‘anavasesatā attho’’ti. Kevalakappāti kappa-saddo nipāto padapūraṇamattaṃ, ‘‘kevalaṃ’’icceva attho. Kevalasaddo ca bahulavācīti āha ‘‘yebhuyyatā attho’’ti. Keci pana ‘‘īsakaṃ asamattaṃ kevalaṃ kevalakappa’’nti vadanti. Anavasesattho ettha kevalasaddo siyā, anatthantarena pana kappasaddena padavaḍḍhanaṃ kataṃ ‘‘kevalā eva kevalakappā’’ti. Tathā vā kappanīyattā paññapetabbattā kevalakappā. Abyāmissatā vijātiyena asaṅkaro suddhatā. Anatirekatā taṃparamatā visesābhāvo. Kevalakappanti kevalaṃ daḷhaṃ katvāti attho. Kevalaṃ vuccati nibbānaṃ sabbasaṅkhatavivittattā, taṃ etassa adhigataṃ atthīti kevalī, sacchikatanirodho khīṇāsavo.

Kappa-saddo panāyaṃ saupasaggo anupasaggo cāti adhippāyena okappaniyapade labbhamānaṃ okappasaddamattaṃ nidasseti, aññathā kappasaddassa atthuddhāre okappaniyapadaṃ anidassanameva siyā. Samaṇakappehīti vinayasiddhehi samaṇavohārehi. Niccakappanti niccakālaṃ. Paññattīti nāmaṃ. Nāmañhetaṃ tassa āyasmato, yadidaṃ kappoti. Kappitakesamassūti kattariyā cheditakesamassu. Dvaṅgulakappoti majjhanhikavelāya vītikkantāya dvaṅgulatāvikappo. Lesoti apadeso. Anavasesaṃ pharituṃ samatthassa obhāsassa kenaci kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasseva pharatīti dassetuṃ samantattho kappasaddo gahitoti āha ‘‘anavasesaṃ samantato’’ti.

Ābhāya pharitvāti vatthamālālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā. Devatānañhi sarīrobhāsaṃ dvādasayojanamattaṃ ṭhānaṃ. Tato bhiyyopi pharitvā tiṭṭhati, tathā vatthābharaṇādisamuṭṭhitā pabhā.

Hatthakasuttavaṇṇanā niṭṭhitā.

6. Kaṭuviyasuttavaṇṇanā

129. Chaṭṭhe gāvīnaṃ kayavikkayavasena yogo etthāti goyogo, kayavikkayaṃ karonto gāvīhi yujjanti etthāti vā goyogo, gāvīnaṃ vikkayaṭṭhānaṃ. Tattha jāto pilakkharukkho goyogapilakkho, tasmiṃ. Samīpatthe cetaṃ bhummavacanaṃ. Tenāha ‘‘gāvīnaṃ vikkayaṭṭhāne uṭṭhitapilakkhassa santike’’ti. Ritto assādo etassāti rittassādo. Tenāha ‘‘jhānasukhābhāvena rittassāda’’nti. Sesamettha uttānameva.

Kaṭuviyasuttavaṇṇanā niṭṭhitā.

8. Dutiyaanuruddhasuttavaṇṇanā

131. Aṭṭhame idaṃ te mānasminti ettha mānasminti paccatte bhummavacanaṃ. Idanti ca liṅgavipallāsena napuṃsakaniddeso katoti āha ‘‘ayaṃ te navavidhena vaḍḍhitamāno’’ti. Sesesupi eseva nayo.

Dutiyaanuruddhasuttavaṇṇanā niṭṭhitā.

9. Paṭicchannasuttavaṇṇanā

132. Navame asādhāraṇasikkhāpadanti bhikkhunīnaṃ asādhāraṇaṃ bhikkhūnaṃyeva paññattasikkhāpadaṃ sādhāraṇasikkhāpadanti bhikkhūnaṃ bhikkhunīnañca sādhāraṇaṃ ubhatopaññattisikkhāpadaṃ.

Paṭicchannasuttavaṇṇanā niṭṭhitā.

10. Lekhasuttavaṇṇanā

133. Dasame thiraṭṭhānatoti thiraṭṭhānatova. Pāsāṇe lekhasadisā parāparādhanibbattā kodhalekhā yassa so pāsāṇalekhūpamasamannāgato pāsāṇalekhūpamoti vutto. Evaṃ itarepi. Anusetīti appahīnatāya anuseti. Na khippaṃ lujjatīti na antarā nassati kammaṭṭhāneneva nassanato. Evamevanti evaṃ tassapi puggalassa kodho na antarā punadivase vā aparadivase vā niṭṭhāti, addhaniyo pana hoti, maraṇeneva niṭṭhātīti attho. Kakkhaḷenāti atikakkhaḷena dhammacchedakena thaddhavacanena. Saṃsandatīti ekībhavati. Sammodatīti nirantaro hotīti evamettha attho daṭṭhabbo.

Atha vā sandhiyatīti ṭhānagamanādīsu kāyakiriyāsu kāyena samodhānaṃ gacchati, tilataṇḍulā viya missībhāvaṃ upetīti attho. Saṃsandatīti cittakiriyāsu cittena samodhānaṃ gacchati, khīrodakaṃ viya ekībhāvaṃ upetīti attho. Sammodatīti uddesaparipucchādīsu vacīkiriyāsu vācāya samodhānaṃ gacchati, vippavāsāgatopi piyasahāyako viya piyatarabhāvaṃ upetīti attho. Apica kiccakaraṇīyesu tehi saddhiṃ ādītova ekakiriyābhāvaṃ upagacchanto sandhiyati, yāva majjhā pavattanto saṃsandati, yāva pariyosānā anivattanto sammodatīti veditabbo.

Lekhasuttavaṇṇanā niṭṭhitā.

Kusināravaggavaṇṇanā niṭṭhitā.

(14) 4. Yodhājīvavaggo

1. Yodhājīvasuttavaṇṇanā

134. Catutthassa paṭhame yujjhanaṃ yodho, so ājīvo etassāti yodhājīvo. Yuddhamupajīvatīti vā etasmiṃ atthe yodhājīvoti niruttinayena padasiddhi veditabbā. Tenāha ‘‘yuddhaṃ upajīvatīti yodhājīvo’’ti. Saha…pe… passatīti pubbabhāge vipassanāpaññāya sammasanavasena, maggakkhaṇe abhisamayavasena attapaccakkhena ñāṇena passati.

Yodhājīvasuttavaṇṇanā niṭṭhitā.

2. Parisāsuttavaṇṇanā

135. Dutiye appaṭipucchitvā vinītāti ‘‘taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’tiādinā appaṭipucchitvā kevalaṃ dhammadesanāvaseneva vinītaparisā. Dubbinītaparisāti dukkhena vinītaparisā. Pucchitvā vinītāti ‘‘taṃ kiṃ maññatha, bhikkhave’’tiādinā pucchitvā anumatiggahaṇavasena vinītā. Suvinītaparisāti sukhena vinītaparisā. Anumatiggahaṇavasena vinayanañhi na dukkaraṃ hoti.

Parisāsuttavaṇṇanā niṭṭhitā.

4. Uppādāsuttavaṇṇanā

137. Catutthe uppādā vā tathāgatānanti tathāgatānaṃ uppādepi veneyyapuggalānaṃ maggaphaluppatti viya saṅkhārānaṃ aniccādisabhāvo na tathāgatuppādāyatto, atha kho tathāgatānaṃ uppādepi anuppādepi hotimevāti vuttaṃ hoti. Ṭhitāva sā dhātūti ṭhito eva so aniccasabhāvo byabhicārābhāvato na kadāci saṅkhārā aniccā na hoti. Kāmaṃ asaṅkhatā viya dhātu na nicco so sabhāvo, tathāpi sabbakālikoyevāti adhippāyo.

Aparo nayo – ṭhitāva sā dhātūti ‘‘sabbe saṅkhārā aniccā’’ti esā dhātu esa sabhāvo tathāgatānaṃ uppādato pubbe uddhañca appaṭivijjhiyamāno na tathāgatehi uppādito, atha kho sabbakālaṃ sabbe saṅkhārā aniccā, ṭhitāva sā dhātu, kevalaṃ pana sayambhuñāṇena abhisambujjhanato ‘‘ayaṃ dhammo tathāgatena abhisambuddho’’ti pavedanato ca tathāgato dhammassāmīti vuccati apubbassa tassa uppādanato. Tena vuttaṃ ‘‘ṭhitāva sā dhātū’’ti.

Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti dasseti. Paññāpetīti jānāpeti. Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti vibhāgato dasseti. Uttānīkarotīti pākaṭaṃ karoti.

Atha vā abhisambujjhatīti paccakkhakaraṇena abhimukhaṃ bujjhati, yāthāvato paṭivijjhati. Tato eva abhisameti abhimukhaṃ samāgacchati. Ādito kathento ācikkhati, uddisatīti attho. Tameva uddesaṃ pariyosāpento deseti. Yathāuddiṭṭhamatthaṃ nidassanavasena pakārehi ñāpento paññāpeti. Pakārehi etamatthaṃ patiṭṭhapento paṭṭhapeti. Yathāuddiṭṭhaṃ paṭinidassanavasena vivarati vibhajati. Vivaṭaṃ vibhattañca atthaṃ hetūdāharaṇadassanehi pākaṭaṃ karonto uttānīkaroti.

Uppādāsuttavaṇṇanā niṭṭhitā.

5-10. Kesakambalasuttādivaṇṇanā

138-143. Pañcame tantāvutānaṃ vatthānanti idaṃ ‘‘yāni kānicī’’ti iminā samānādhikaraṇanti āha ‘‘paccatte sāmivacana’’nti. Vāyitānanti vītānaṃ. Lāmakoti nihīno, makkhali moghapurisoti ettha makkhalīti tassa nāmaṃ. Taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ, ‘‘tāta, mā khalī’’ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā naṃ dussakaṇṇe aggahesi, sāṭakaṃ chaḍḍetvā acelako hutvā palāyi. So paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā ‘‘ayaṃ samaṇo arahā appiccho, natthi iminā sadiso’’ti pūvabhattādīni gahetvā upasaṅkamanti. So ‘‘mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppanna’’nti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva ca pabbajjaṃ aggahesi. Tassa santike aññepi aññepīti pañcasatā manussā pabbajiṃsu. Taṃ sandhāyāha ‘‘makkhali moghapuriso’’ti. Chaṭṭhādīni uttānatthāni eva.

Kesakambalasuttādivaṇṇanā niṭṭhitā.

11-13. Paṭhamamoranivāpasuttādivaṇṇanā

144-146. Ekādasame akuppadhammatāya khayavayasaṅkhātaṃ antaṃ atītāti accantā, evaṃ aparihāyanasabhāvattā accantā niṭṭhā assāti accantaniṭṭho. Tenāha ‘‘antaṃ atikkantaniṭṭho’’tiādi. Na hi paṭividdhassa lokuttaradhammassa dassanaṃ kuppanaṃ nāma atthi. Dhuvaniṭṭhoti satataniṭṭho. Accantameva catūhi yogehi khemo etassa atthīti accantayogakkhemī, niccayogakkhemīti attho. Maggabrahmacariyassa vusitattā tassa avihāyanasabhāvattā accantaṃ brahmacārīti accantabrahmacārī, niccabrahmacārīti attho. Pariyosānanti brahmacariyapariyosānaṃ vaṭṭadukkhapariyosānañca. Accantaṃ pariyosānamassāti accantapariyosāno. Dvādasamaterasamāni uttānatthāneva.

Paṭhamamoranivāpasuttādivaṇṇanā niṭṭhitā.

Yodhājīvavaggavaṇṇanā niṭṭhitā.

147-156. Maṅgalavaggo uttānatthoyeva.

Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

(16) 6. Acelakavaggavaṇṇanā

157-163. Ito paresu pana suttapadesu ‘‘gāḷhā’’ti vuttamatthaṃ vivaranto ‘‘kakkhaḷā’’ti āha. Kakkhaḷacāro cassā na lūkhasabhāvo. Atha kho taṇhāvasena thiraggahaṇanti āha ‘‘lobhavasena thiraggahaṇā’’ti. Agāḷhā paṭipadāti vā kāmānaṃ ogāhanaṃ paṭipatti, kāmasukhānuyogoti attho. Nijjhāmā paṭipadāti kāyassa nijjhāpanavasena khepanavasena pavattā paṭipatti, attakilamathānuyogoti attho. Nicceloti nissaṭṭhacelo sabbena sabbaṃ paṭikkhittacelo. Naggiyavatasamādānena naggo. Ṭhitakova uccāraṃ karotītiādi nidassanamattaṃ vamitvā mukhavikkhālanādiācārassapi tena vissaṭṭhattā. Jivhāya hatthaṃ apalekhati avalekhati udakena adhovanato. Dutiyavikappepi eseva nayo. ‘‘Ehi, bhadante’’ti vutte upagamanasaṅkhāto vidhi ehibhadanto, taṃ caratīti ehibhadantiko, tappaṭikkhepena na ehibhadantiko. Na karoti ‘‘samaṇena nāma parassa vacanakarena na bhavitabba’’nti adhippāyena.

Puretaranti taṃ ṭhānaṃ attano upagamanato puretaraṃ. Taṃ kira so ‘‘bhikkhunā nāma yadicchakā eva bhikkhā gahetabbā’’ti adhippāyena na gaṇhāti. Uddissa kataṃ mama nimittabhāvena bahū khuddakā pāṇā saṅghātaṃ āpāditāti na gaṇhāti. Nimantanaṃ na sādiyati evaṃ tesaṃ vacanaṃ kataṃ bhavissatīti. Kumbhi ādīsupi so sattasaññīti āha ‘‘kumbhi-kaḷopiyo’’tiādi. Kabaḷantarāyo hotīti uṭṭhitassa dvinnampi kabaḷantarāyo hoti. Gāmasabhāgādivasena saṅgamma kittenti etissāti saṅkitti, yathāsaṃhatataṇḍulādisañcayo. Mānusakānīti veyyāvaccakarā manussā.

Surāpānamevāti majjalakkhaṇappattāya surāya pānameva. Surāgahaṇenevettha merayampi saṅgahitaṃ. Ekāgārameva uñchatīti ekāgāriko. Ekālopeneva vattatīti ekālopiko. Dīyati etāyāti datti, dvattiālopamattaggāhi khuddakaṃ bhikkhādānabhājanaṃ. Tenāha ‘‘khuddakapātī’’ti. Abhuñjanavasena eko aho etassa atthīti ekāhiko, āhāro, taṃ ekāhikaṃ. So pana atthato ekadivasaṃ laṅghako hotīti āha ‘‘ekādivasantarika’’nti. Dvāhikantiādīsupi eseva nayo. Ekāhaṃ abhuñjitvā ekāhaṃ bhuñjanaṃ ekāhavāro, taṃ ekāhikameva atthato. Dvīhaṃ abhuñjitvā dvīhaṃ bhuñjanaṃ dvīhavāro. Sesapadadvayepi eseva nayo. Ukkaṭṭho pana pariyāyabhattabhojaniko dvīhaṃ abhuñjitvā ekāhameva bhuñjati. Sesadvayepi eseva nayo.

Micchāvāyāmavaseneva ukkuṭikavatānuyogoti āha ‘‘ukkuṭikavīriyamanuyutto’’ti. Attakilamathānuyoganti attano kilamathānuyogaṃ, sarīradukkhakāraṇanti attho. Sarīrapariyāyo hi idha attasaddo ‘‘attantapo’’tiādīsu (ma. ni. 2.413) viya. Dve anteti ubho koṭiyo, ubho lāmakapaṭipattiyoti attho. Lāmakampi hi antoti vuccati ‘‘antamidaṃ, bhikkhave, jīvikānaṃ (saṃ. ni. 3.80; itivu. 61), koṭṭhako anto’’ti evamādīsu. Majjhimapaṭipadāya uppathabhāvena amanīyā gantabbā ñātabbāti antā. Tato eva lāmakā.

Acelakavaggavaṇṇanā niṭṭhitā.

Peyyālavaggavaṇṇanā

164-184. Samanuññoti sammadeva katānuñño. Tenāha ‘‘samānajjhāsayo’’ti. Sesamettha uttānameva.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Tikanipātavaṇṇanāya anuttānatthadīpanā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Catukkanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

1. Bhaṇḍagāmavaggo

1-2. Anubuddhasuttādivaṇṇanā

1-2. Catukkanipātassa paṭhame anubodho pubbabhāgiyaṃ ñāṇaṃ, paṭivedho anubodhena abhisamayo. Tattha yasmā anubodhapubbako paṭivedho anubodhena vinā na hoti. Anubodho hi ekacco paṭivedhasambaddho, tadubhayābhāvahetukañca vaṭṭe saṃsaraṇaṃ, tasmā vuttaṃ pāḷiyaṃ ‘‘ananubodhā…pe… tumhākañcā’’ti. Paṭisandhiggahaṇavasena bhavato bhavantarūpagamanaṃ sandhāvanaṃ, aparāparaṃ cavanūpapajjanavasena sañcaraṇaṃ saṃsaraṇanti āha ‘‘bhavato’’tiādi. Sandhāvitasaṃsaritapadānaṃ kammasādhanataṃ sandhāyāha ‘‘mayā ca tumhehi cā’’ti paṭhamavikappe. Dutiyavikappe pana bhāvasādhanataṃ hadaye katvā ‘‘mamañceva tumhākañcā’’ti yathārutavaseneva vuttaṃ. Dīgharajjunā baddhasakuṇaṃ viya rajjuhattho puriso desantaraṃ taṇhārajjunā baddhaṃ sattasantānaṃ abhisaṅkhāro bhavantaraṃ neti etāyāti bhavanetti. Tenāha ‘‘bhavarajjū’’tiādī.

Vaṭṭadukkhassa antakaroti sakalavaṭṭadukkhassa sakasantāne parasantāne ca vināsakaro abhāvakaro. Buddhacakkhudhammacakkhudibbacakkhumaṃsacakkhusamantacakkhusaṅkhātehi pañcahi cakkhūhi cakkhumā. Savāsanānaṃ kilesānaṃ samucchinnattā sātisayaṃ kilesaparinibbānena parinibbuto. Dutiyaṃ uttānameva.

Anubuddhasuttādivaṇṇanā niṭṭhitā.

3-4. Paṭhamakhatasuttādivaṇṇanā

3-4. Tatiye kalinti aparādhaṃ. Vicinātīti ācinoti pasavati. Tena ca kalinā sukhaṃ na paṭilabhatīti tena aparādhena sukhaṃ na vindati. Nindiyappasaṃsāya hi pasaṃsiyanindāya ca samakova vipāko. Pasaṃsiyanindāti ca sampannaguṇaparidhaṃsanavasena pavattiyā mahāsāvajjatāya kaṭukataravipākā. Nindiyappasaṃsā pana kathaṃ tāya samavipākāti ce? Tasmiṃ avijjamānaguṇasamāropanena attano paresañca micchāpaṭipattihetubhāvato pasaṃsiyena tassa sabbhāvakaraṇato ca. Lokepi hi asūraṃ sūrena samaṃ karonto gārayho hoti, pageva duppaṭipannaṃ suppaṭipannena samaṃ karontoti. Sakena dhanenāti attano sāpateyyena. Appamattakova kalīti diṭṭhadhammikattā sappaṭikārattā ca appamattako aparādho. Ayaṃ…pe… mahantataro kali katūpacitattā samparāyikattā appaṭikārattā ca.

Nirabbudoti gaṇanāviseso esoti āha ‘‘nirabbudagaṇanāyā’’ti, satasahassaṃ nirabbudāti attho. Nirabbudaparimāṇaṃ pana vassagaṇanāya evaṃ veditabbaṃ. Yatheva hi sataṃ satasahassānaṃ koṭi hoti, evaṃ sataṃ satasahassānaṃ koṭiyo pakoṭi nāma hoti, sataṃ satasahassānaṃ pakoṭiyo koṭipakoṭi, sataṃ satasahassakoṭipakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇitaṃ nirabbudaṃ. Yaṃ ariye garahanto nirayaṃ upapajjatīti ariye garahanto yaṃ nirabbudasaṅkhātaṃ nirayaṃ upapajjati, nirabbudoti ca pāṭiyekko nirayo natthi, avīcimhiyeva pana nirabbudagaṇanāya paccitabbaṭṭhānassetaṃ nāmaṃ. Catutthaṃ uttānameva.

Paṭhamakhatasuttādivaṇṇanā niṭṭhitā.

5. Anusotasuttavaṇṇanā

5. Pañcame anusotaṃ gacchatīti saṃsārasotassa anukūlabhāvena gacchati. Paccanīkapaṭipattiyāti saṃsārasotassa paṭikūlavasena pavattanibbidānupassanādipaṭipattiyā. Ṭhitasabhāvoti acalappasādādisamannāgamena ṭhitasabhāvo. Anāgāmī hi assaddhiyehi kāmarāgabyāpādehi akampaniyacittatāya tamhā lokā anāvattidhammatāya ca ṭhitasabhāvo nāma. Oghaṃ taritvāti kāmoghādicatubbidhaṃ oghaṃ atikkamitvā. Paratīraṃ gatoti nibbānapāraṃ gato. Brāhmaṇoti bāhitapāpatāya brāhmaṇoti saṅkhaṃ gato khīṇāsavo. Tenāha ‘‘seṭṭho niddoso’’ti. Pañcaverakammanti pāṇātipātādipañcaduccaritaṃ. Sahāpi dukkhena sahāpi domanassenāti kilesapariyuṭṭhāne sati uppannena dukkhadomanassena saddhimpi. Paripuṇṇanti tissannaṃ sikkhānaṃ ekāyapi anūnaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti seṭṭhacariyaṃ. Iminā vārena sotāpannasakadāgāmino kathitā. Kiṃ pana te rudantā brahmacariyaṃ carantīti? Āma, kilesarodanena rodantā caranti nāma, sīlasampanno puthujjanabhikkhu ettheva saṅgahito.

Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalañāṇaṃ. Chahākārehi pāragatoti abhiññāpāragū, pariññāpāragū, bhāvanāpāragū, pahānapāragū, sacchikiriyāpāragū, samāpattipāragūti evaṃ chahi ākārehi sabbadhammānaṃ pāraṃ pariyosānaṃ gato. Sesamettha suviññeyyameva.

Anusotasuttavaṇṇanā niṭṭhitā.

6. Appassutasuttavaṇṇanā

6. Chaṭṭhe appakaṃ sutaṃ hotīti navaṅgasatthusāsane kiñcideva sutaṃ hoti. Tadeva navaṅgasatthusāsanaṃ dassetuṃ ‘‘suttaṃ geyya’’ntiādi vuttaṃ. Tattha suttādīni vibhajitvā dassento ‘‘ubhatovibhaṅganiddesakkhandhakaparivārā’’tiādimāha. Kathaṃ panāyaṃ vibhāgo yujjeyya. Sagāthakañhi suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇaṃ. Tadubhayavinimuttañca suttaṃ udānādivisesasaññārahitaṃ natthi, yaṃ suttaṅgaṃ siyā. Maṅgalasuttādīnañca (khu. pā. 5.1 ādayo; su. ni. 261 ādayo) suttaṅgasaṅgaho na siyā gāthābhāvato dhammapadādīnaṃ viya. Geyyaṅgasaṅgaho vā siyā sagāthakattā sagāthāvaggassa viya. Tathā ubhatovibhaṅgādīsu sagāthakappadesānanti? Vuccate –

‘‘Suttanti sāmaññavidhi, visesavidhayo pare;

Sanimittā niruḷhattā, sahatāññena nāññato’’. (netti. aṭṭha. saṅgahavāravaṇṇanā; dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā; sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā)

Sabbassapi hi buddhavacanassa suttanti ayaṃ sāmaññavidhi. Tenevāha āyasmā mahākaccāno nettiyaṃ (netti. saṅgahavāro) ‘‘navavidhasuttantapariyeṭṭhī’’ti. Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ (pāci. 655, 1242) sakavāde pañca suttasatānīti (dha. sa. aṭṭha. nidānakathā; kathā. aṭṭha. nidānakathā) evamādi ca etassa atthassa sādhakaṃ. Visesavidhayo pare sanimittā tadekadesesu geyyādayo visesavidhayo tena tena nimittena patiṭṭhitā. Tathā hi geyyassa sagāthakattaṃ tabbhāvanimittaṃ. Lokepi hi sasilokaṃ sagāthakaṃ vā cuṇṇiyaganthaṃ ‘‘geyya’’nti vadanti. Gāthāvirahe pana sati pucchaṃ katvā vissajjanabhāvo veyyākaraṇassa tabbhāvanimittaṃ. Pucchāvissajjanañhi ‘‘byākaraṇa’’nti vuccati. Byākaraṇameva veyyākaraṇaṃ. Evaṃ sante sagāthakādīnampi pucchaṃ katvā vissajjanavasena pavattānaṃ veyyākaraṇabhāvo āpajjatīti? Nāpajjati geyyādisaññānaṃ anokāsabhāvato, ‘‘gāthāvirahe satī’’ti visesitattā ca. Tathā hi dhammapadādīsu kevalaṃ gāthābandhesu sagāthakattepi somanassañāṇamayikagāthāyuttesu ‘‘vuttaṃ heta’’ntiādīvacanasambandhesu abbhutadhammappaṭisaṃyuttesu ca suttavisesesu yathākkamaṃ gāthāudānaitivuttakaabbhutadhammasaññā patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu cariyānubhāvappakāsakesu jātakasaññā, satipi pañhavissajjanabhāve sagāthakatte ca kesuci suttantesu vedassa labhāpanato vedallasaññā patiṭṭhitāti evaṃ tena tena sagāthakattādinā nimittena tesu tesu suttavisesesu geyyādisaññā patiṭṭhitāti visesavidhayo suttaṅgato pare geyyādayo. Yaṃ panettha geyyaṅgādinimittarahitaṃ, taṃ suttaṅgaṃ visesasaññāparihārena sāmaññasaññāya pavattanato. Nanu ca sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇanti suttaṅgaṃ na sambhavatīti codanā tadavatthāvāti? Na tadavatthā sodhitattā. Sodhitañhi pubbe ‘‘gāthāvirahe sati pucchāvissajjanabhāvo veyyākaraṇassa tabbhāvanimitta’’nti.

Yañca vuttaṃ – ‘‘gāthābhāvato maṅgalasuttādīnaṃ suttaṅgasaṅgaho na siyā’’ti, taṃ na, niruḷhattā. Niruḷho hi maṅgalasuttādīnaṃ suttabhāvo. Na hi tāni dhammapadabuddhavaṃsādayo viya gāthābhāvena paññātāni, atha kho suttabhāveneva, teneva hi aṭṭhakathāyaṃ ‘‘suttanāmaka’’nti nāmaggahaṇaṃ kataṃ. Yaṃ pana vuttaṃ ‘‘sagāthakattā geyyaṅgasaṅgaho siyā’’ti, tadapi natthi, yasmā sahatāññena. Saha gāthāhīti hi sagāthakaṃ. Sahabhāvo nāma atthato aññena hoti, na ca maṅgalasuttādīsu gāthāvinimutto koci suttappadeso atthi, yo ‘‘saha gāthāhī’’ti vucceyya, na ca samudāyo nāma koci atthi. Yadapi vuttaṃ – ‘‘ubhatovibhaṅgādīsu sagāthakappadesānaṃ geyyaṅgasaṅgaho siyā’’ti, tadapi na, aññato. Aññā eva hi tā gāthā jātakādipariyāpannattā. Ato na tāhi ubhatovibhaṅgādīnaṃ geyyaṅgabhāvoti. Evaṃ suttādīnaṃ aṅgānaṃ aññamaññaṃ saṅkarābhāvo veditabbo. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāya vinayasaṃvaṇṇanāya sāratthadīpaniyā (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) amhehi pakāsito, icchantehi tatoyeva gahetabbo.

Na atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hotīti aṭṭhakathāñca pāḷiñca jānitvā lokuttaradhammassa anurūpadhammaṃ pubbabhāgappaṭipadaṃ paṭipanno na hotīti evamettha sambandho veditabbo. Tenevāha ‘‘na atthamaññāya dhammamaññāyāti aṭṭhakathañca pāḷiñca jānitvā…pe… na paṭipanno hotī’’ti.

Appassutasuttavaṇṇanā niṭṭhitā.

7. Sobhanasuttavaṇṇanā

7. Sattame paññāveyyattiyenāti saccasampaṭivedhādipaññāveyyattiyena. Vinayaṃ upetāti tadaṅgādivasena kilesānaṃ vinayaṃ upetā. Vesārajjenāti sārajjakarānaṃ diṭṭhivicikicchādipāpadhammānaṃ vigamanato vesārajjena, sārajjarahitenāti attho. Tepiṭakavasena bahu sutaṃ etesanti bahussutā. Tameva pariyattidhammaṃ dhārenti suvaṇṇabhājane pakkhittasīhavasaṃ viya vinassantaṃ akatvā suppaguṇasuppavattibhāvena hadaye ṭhapentīti dhammadharā. Edisā ca attanā sutassa dhammassa ādhārabhūtā nāma hontīti āha ‘‘sutadhammānaṃ ādhārabhūtā’’ti.

Sobhanasuttavaṇṇanā niṭṭhitā.

8. Vesārajjasuttavaṇṇanā

8. Aṭṭhame byāmohavasena saraṇapariyesanaṃ sārajjanaṃ sārado, byāmohabhayaṃ. Vigato sārado etassāti visārado, tassa bhāvo vesārajjaṃ. Taṃ pana ñāṇasampadaṃ, pahānasampadaṃ, desanāvisesasampadaṃ khemañca nissāya pavattaṃ catubbidhapaccavekkhaṇañāṇaṃ. Tenāha ‘‘catūsu ṭhānesū’’tiādi. Usabhassa idanti āsabhaṃ, seṭṭhaṭṭhānaṃ. Sabbaññutapaṭijānanavasena abhimukhaṃ gacchanti, aṭṭha vā parisā upasaṅkamantīti āsabhā, pubbabuddhā. Idaṃ panāti buddhānaṃ ṭhānaṃ sabbaññutameva vadati. Tiṭṭhamānovāti avadantopi tiṭṭhamānova paṭijānāti nāmāti attho. Upagacchatīti anujānāti.

Aṭṭhasu parisāsūti ‘‘abhijānāmi kho panāhaṃ, sāriputta, anekasataṃ khattiyaparisaṃ upasaṅkamitā…pe… brāhmaṇaparisaṃ gahapatiparisaṃ, samaṇaparisaṃ, cātumahārājikaparisaṃ, tāvatiṃsaparisaṃ, māraparisaṃ, brahmaparisaṃ upasaṅkamitā, tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tatra vata maṃ ‘bhayaṃ vā sārajjaṃ vā okkamissatī’ti nimittametaṃ, sāriputta, na samanupassāmī’’ti (ma. ni. 1.151) evaṃ vuttaparisāsu. Abhītanādaṃ nadatīti parato dassitañāṇayogena visārado ahanti abhītanādaṃ nadati. Sīhanādasuttenāti khandhavagge āgatena sīhanādasuttena.

‘‘Devamanussānaṃ catucakkaṃ vattatī’’ti (a. ni. 4.31) suttasesena sappurisūpanissayādiphalasampattipavatti vuttā, purimasappurisūpanissayādiupanissayā pacchimasappurisūpanissayādisampattipavatti vā vuttā. Ādi-saddena tattha ca cakkasaddassa gahaṇaṃ veditabbaṃ. Vicakkasaṇṭhānā asani eva asanivicakkaṃ. Uracakkādīsūti ādi-saddena āṇāsamūhādīsupi cakkasaddassa pavatti veditabbā. ‘‘Saṅghabhedaṃ karissāma cakkabheda’’ntiādīsu (pārā. 409; cūḷava. 343) hi āṇā ‘‘cakka’’nti vuttā. ‘‘Devacakkaṃ asuracakka’’ntiādīsu samūhoti.

Paṭivedhaniṭṭhattā arahattamaggañāṇaṃ paṭivedhoti ‘‘phalakkhaṇe uppannaṃ nāmā’’ti vuttaṃ. Tena paṭiladdhassapi desanāñāṇassa kiccanipphatti parassa bujjhanamattena hotīti ‘‘aññāsikoṇḍaññassa sotāpatti…pe… phalakkhaṇe pavattaṃ nāmā’’ti vuttaṃ. Tato paraṃ pana yāva parinibbānā desanāñāṇappavatti tasseva pavattitassa dhammacakkassa ṭhānanti veditabbaṃ.

Dassitadhammesūti vuttadhammesu. Vacanamattameva hi tesaṃ, na pana dassanaṃ tādisasseva dhammassa abhāvato. Bhagavato eva vā ‘‘ime dhammā anabhisambuddho’’ti parassa vacanavasena dassitadhammesu. ‘‘Dhammapaṭisambhidā’’tiādīsu (vibha. 718-721) viya dhamma-saddo hetupariyāyoti āha ‘‘sahadhammenāti sahetunā’’ti. Hetūti ca upapattisādhanahetu veditabbo, na kārako, sampāpako vā. Nimittanti codanāya kāraṇaṃ. Tattha codako codanaṃ karotīti kāraṇaṃ, dhammo codanaṃ karoti etenāti kāraṇaṃ. Tenāha ‘‘puggalopī’’tiādi. Khemanti kenaci appaṭibāhiyabhāvena anupaddutaṃ.

Antarāyo etesaṃ atthi, antarāye vā niyuttāti antarāyikā. Evaṃbhūtā pana te yasmā antarāyakarā nāma honti, tasmā āha ‘‘antarāyaṃ karontīti antarāyikā’’ti. Asañcicca vītikkame nātisāvajjāti katvā vuttaṃ ‘‘sañcicca vītikkantā’’ti. Satta āpattikkhandhātiādi nidassanamattaṃ itaresampi catunnaṃ ‘‘antarāyikā’’ti vuttadhammānaṃ tabbhāve byabhicārābhāvato. Idha pana methunadhammo adhippetoti idaṃ aṭṭhuppattivasena vuttaṃ ariṭṭhasikkhāpadaṃ (pāci. 417) viya. Yasmā taṃkhaṇampi kāmānaṃ ādīnavaṃ disvā virato hoti ce, visesaṃ adhigacchati, na kāmesu āsatto, tasmā vuttaṃ ‘‘methuna…pe…antarāyo hotī’’ti. Tattha yassa kassacīti na kevalaṃ pabbajitasseva, atha kho yassa kassaci. Tathā hi vuttaṃ ‘‘methunamanuyuttassa, mussatevāpi sāsana’’nti (su. ni. 820).

Tasmiṃ aniyyānikadhammeti tasmiṃ parehi parikappitaaniyyānikadhammanimittaṃ. Nimittatthe hi idaṃ kammasaṃyoge bhummaṃ.

Upanibaddhāti viracitā. Tenāha ‘‘abhisaṅkhatā’’ti. Puthubhāvanti bahubhāvaṃ. Puthūhi vā sitāti bahūhi samaṇabrāhmaṇehi sitā upanibaddhā.

Vesārajjasuttavaṇṇanā niṭṭhitā.

9. Taṇhuppādasuttavaṇṇanā

9. Navame bhavati etena ārogyanti bhavo, gilānapaccayo. Parivuddho bhavo abhavo. Vuddhiattho hi ayamakāro yathā ‘‘saṃvarāsaṃvaro, phalāphala’’nti ca. Sappinavanītādīnīti ādi-saddena telamadhuphāṇitādīnaṃ gahaṇaṃ. Sappinavanītādiggahaṇañcettha nidassanamattaṃ, sabbassapi gilānapaccayassa saṅgaho daṭṭhabbo. Bhavābhavoti vā khuddako ceva mahanto ca upapattibhavo veditabbo. Tenevāha ‘‘sampattibhavesū’’tiādi. Bhavoti vā sampatti, abhavoti vipatti. Bhavoti vuddhi, abhavoti hāni. Taṃnimittañca taṇhā uppajjatīti vuttaṃ ‘‘bhavābhavahetu vā’’ti.

Taṇhādutiyoti taṇhāsahāyo. Taṇhā hi nirudakakantāre marīcikāya udakasaññā viya pipāsābhibhūtaṃ tasitaṃ sattaṃ assāsadassanavasena sahāyakiccaṃ karontī bhavādīsu anibbinnaṃ katvā paribbhamāpeti. Tathā hi taṃ papātakaṃ acintetvā madhuggaṇhanakaluddakā viya anekādīnavākulesu bhavesu ānisaṃsameva dassentī anatthajāle sā paribbhamāpeti, tasmā taṇhā ‘‘purisassa dutiyā’’ti vuttā. Nanu ca aññepi kilesādayo bhavanibbattipaccayāti? Saccametaṃ, na pana tathā visesapaccayo, yathā taṇhā. Tathā hi sā kusalehi vinā akusalehi, kāmāvacarādikusalehi ca vinā rūpāvacarādikusalehi bhavanibbattiyā visesapaccayo. Yato samudayasaccanti vuccatīti. Itthabhāvaññathābhāvanti itthabhāvo ca aññathābhāvo ca itthabhāvaññathābhāvo, so etassa atthīti itthabhāvaññathābhāvo, saṃsāro, taṃ itthabhāvaññathābhāvaṃ. Tattha itthabhāvo manussattaṃ, aññathābhāvo tato avasiṭṭhasattāvāsā. Itthabhāvo vā tesaṃ tesaṃ sattānaṃ paccuppanno attabhāvo, aññathābhāvo anāgatattabhāvo. Evarūpo vā aññopi attabhāvo itthabhāvo, na evarūpo aññathābhāvo. Tenevāha ‘‘itthabhāvaññathābhāvanti ettha itthabhāvo nāma ayaṃ attabhāvo’’tiādi. Saṃsaraṇaṃ saṃsāro.

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccati’’. (visuddhi. 2.619; dī. ni. aṭṭha. 2.95 apasādanāvaṇṇanā; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199; dha. sa. aṭṭha. nidānakathā; vibha. aṭṭha. 226 saṅkhārapadaniddeso; su. ni. aṭṭha. 2.523; udā. aṭṭha. 39; itivu. aṭṭha. 14);

Tenāha ‘‘khandhadhātuāyatanānaṃ paṭipāṭi’’nti, khandhadhātuāyatanānaṃ hetuphalabhāvena aparāparappavattinti attho.

Evamādīnavaṃ ñatvāti ettha etamādīnavaṃ ñatvātipi paṭhanti, etaṃ sakalavaṭṭadukkhassa sambhavaṃ samudayaṃ taṇhaṃ ādīnavaṃ ñatvāti attho. Atha vā evamādīnavaṃ ñatvāti etaṃ yathāvuttaṃ saṃsārānativattanaādīnavaṃ dosaṃ ñatvā. Niggahaṇoti caturūpādānasaṅkhātassa sabbassa gahaṇassa paṭinissajjanena niggahaṇo, khandhaparinibbānena saṅkhārappavattito apagaccheyyāti evaṃ vā ettha attho daṭṭhabbo.

Taṇhuppādasuttavaṇṇanā niṭṭhitā.

10. Yogasuttavaṇṇanā

10. Dasame yojentīti kammaṃ vipākena bhavādiṃ, bhavantarādīhi dukkhena sattaṃ yojenti ghaṭentīti yogā. Kāmanaṭṭhena kāmo ca so yathāvuttenatthena yogo cāti kāmayogo. Bhavayogo nāma bhavarāgoti dassetuṃ ‘‘rūpārūpabhavesū’’tiādi vuttaṃ. Tattha paṭhamo upapattibhavesu rāgo, dutiyo kammabhavesu, tatiyo bhavadiṭṭhisahagato yathā rajjanaṭṭhena rāgo, evaṃ yujjanaṭṭhena yogoti vutto. Catūsu saccesu aññāṇanti idaṃ suttantanayaṃ nissāya vuttaṃ. Suttantasaṃvaṇṇanā hesāti, tadantogadhattā vā pubbantādīnaṃ.

Samudayanti dve samudayā khaṇikasamudayo paccayasamudayo ca. Uppādakkhaṇo khaṇikasamudayo, paccayova paccayasamudayo. Samudayate samudayanaṃ samudayo, samudeti etasmāti samudayoti evaṃ ubhinnaṃ samudayānaṃ saddatthatopi bhedo veditabbo. Paccayasamudayaṃ pajānantopi bhikkhu khaṇikasamudayaṃ pajānāti, khaṇikasamudayaṃ pajānantopi paccayasamudayaṃ pajānāti. Paccayato hi saṅkhārānaṃ udayaṃ passato khaṇato ca nesaṃ udayadassanaṃ sukhaṃ hoti, khaṇato ca nesaṃ udayaṃ passato pageva paccayānaṃ suggahitattā paccayato dassanaṃ sukhena ijjhati. Idha pana khaṇikasamudayaṃ dassento āha ‘‘samudayanti uppatti’’nti.

Atthaṅgamopi duvidho accantatthaṅgamo, bhedatthaṅgamoti. Accantatthaṅgamo appavattinirodho, nibbānanti keci. Bhedatthaṅgamo khaṇikanirodho. Tadubhayaṃ pubbabhāge uggahaparipucchādivasena passato aññataradassanena itaradassanampi siddhameva hoti. Pubbabhāgeyeva ārammaṇavasena khayato vayato sammasanādikāle bhedatthaṅgamaṃ passanto byatirekavasena anussavādito accantatthaṅgamaṃ passati, maggakkhaṇe pana ārammaṇato accantatthaṅgamaṃ passanto asammohato itarampi passati. Idha pana bhedatthaṅgamaṃ dassento āha ‘‘atthaṅgamanti bheda’’nti. Kāmānaṃ uppattibhedaggahaṇeneva cettha yathā kāmānaṃ paṭiccasamuppannatā vibhāvitā, evaṃ kāmavatthunopīti ubhayesampi aniccatā dukkhatā anattatā ca vibhāvitāti daṭṭhabbaṃ. Madhurabhāvanti iminā kāmasannissitaṃ sukhaṃ somanassaṃ dasseti. ‘‘Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (ma. ni. 1.166) hi vuttaṃ. Amadhurabhāvanti iminā pana kāmahetukaṃ dukkhaṃ domanassaṃ dasseti.

Phassāyatanānanti chadvārikassa phassassa kāraṇabhūtānaṃ cakkhādiāyatanānaṃ. Tenāha ‘‘cakkhādīnaṃ cakkhusamphassādikāraṇāna’’nti. Punabbhavakaraṇaṃ punobhavo uttarapadalopena, mano-saddassa viya ca purimapadassa okārantatā daṭṭhabbā. Punobhavo sīlametesanti ponobhavikā. Atha vā sīlatthena ikasaddena gamitatthattā kiriyāvācakasaddassa adassanaṃ daṭṭhabbaṃ yathā apūpabhakkhanasīlo āpūpiko. Atha vā punabbhavaṃ denti, punabbhavāya saṃvattanti, punappunabbhave nibbattentīti ponobhavikā. ‘‘Taddhitā’’ti hi bahuvacananiddesā vicittattā vā taddhitānaṃ abhidhānalakkhaṇattā vā ‘‘punabbhavaṃ dentī’’tiādīsupi atthesu ponobhavikasaddasiddhi daṭṭhabbā.

Visaṃyojenti paṭipannaṃ puggalaṃ kāmayogādito viyojentīti visaṃyogā, asubhajjhānādīni visaṃyojanakāraṇāni. Tenāha ‘‘visaṃyogāti visaṃyojanakāraṇānī’’tiādi.

Yogasuttavaṇṇanā niṭṭhitā.

Bhaṇḍagāmavaggavaṇṇanā niṭṭhitā.

2. Caravaggo

1. Carasuttavaṇṇanā

11. Dutiyassa paṭhame caratoti gacchantassa, caṅkamantassa vā. Uppajjati kāmavitakko vāti vatthukāmesu avītarāgatāya tādise paccaye kāmapaṭisaṃyutto vā vitakko uppajjati ce, yadi uppajjati. Byāpādavitakko vā vihiṃsāvitakko vāti āghātavinaye visesena cittassa adamitattā āghātanimitte byāpādapaṭisaṃyutto vā vitakko, leḍḍudaṇḍādīti parahiṃsanavasena vihiṃsāpaṭisaṃyutto vā vitakko uppajjati ceti sambandho. Taṃ ce bhikkhu adhivāsetīti taṃ yathāvuttaṃ kāmavitakkādiṃ yathāpaccayaṃ attano citte uppannaṃ ‘‘itipāyaṃ vitakko pāpako, itipi akusalo, itipi sāvajjo, so ca kho attabyābādhāya saṃvattatī’’tiādinā nayena paccavekkhaṇāya abhāvato adhivāseti attano cittaṃ āropetvā vāseti. Adhivāsentoyeva ca nappajahati tadaṅgādippahānavasena na paṭinissajjati. Tato eva ca na vinodeti attano cittasantānato na nudati na nīharati. Tathā avinodanato na byantīkaroti na vigatantaṃ karoti. Ātāpī pahitatto yathā tesaṃ antopi nāvasissati antamaso bhaṅgamattampi, evaṃ karoti, ayaṃ pana tathā na karotīti attho. Tathābhūto pana na anabhāvaṃ gameti anu anu abhāvaṃ na gameti. Na pajahati ce, na vinodeti ceti itiādinā ce-saddaṃ yojetvā attho veditabbo.

Evaṃbhūtoti evaṃ kāmavitakkādīhi pāpavitakkehi samaṅgibhūto. Anātāpīti kilesānaṃ ātāpayikassa vīriyassa abhāvena anātāpī. Pāputrāsalakkhaṇassa ottappassa abhāvena anottāpī. Satataṃ samitaṃ sabbakālaṃ nirantaraṃ. Kusīto hīnavīriyoti kusalehi dhammehi parihāpayitvā akusalapakkhe kucchitaṃ sīdanato kosajjasamannāgamena ca kusīto, sammappadhānavīriyābhāvena hīnavīriyo vīriyavirahitoti vuccati kathīyati. Ṭhitassāti gamanaṃ upacchinditvā tiṭṭhato. Sayanairiyāpathassa visesato kosajjapakkhikattā yathā taṃsamaṅgino bhāvitattā sambhavanti, taṃ dassetuṃ ‘‘jāgarassā’’ti vuttaṃ.

Sukkapakkhe tañce bhikkhu nādhivāsetīti āraddhavīriyassapi viharato anādimati saṃsāre cirakālabhāvitattā tathārūpapaccayasamāyoge satisammosena vā kāmavitakkādi uppajjati ce, taṃ bhikkhu attano cittaṃ āropetvā na vāseti, abbhantare na vāsetīti attho. Anadhivāsento kiṃ karoti? Pajahati chaḍḍeti. Kiṃ kacavaraṃ viya piṭakenāti? Na, apica kho taṃ vinodeti nudati nīharati. Kiṃ balibaddaṃ viya patodenāti? Na, atha kho byantīkaroti vigatantaṃ karoti, yathā tesaṃ antopi nāvasissati antamaso bhaṅgamattampi, tathā te karoti. Kathaṃ pana te tathā karoti? Anabhāvaṃ gameti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā suvikkhambhitā honti, tathā ne karotīti vuttaṃ hoti.

Evaṃbhūtotiādīsu evaṃ kāmavitakkādīnaṃ anadhivāsena suvisuddhāsayo samāno tāya ca āsayasampattiyā tannimittāya ca payogasampattiyā parisuddhasīlo indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato jāgariyaṃ anuyutto tadaṅgādivasena kilesānaṃ ātāpanalakkhaṇena vīriyena samannāgatattā ātāpī. Sabbaso pāputrāsena samannāgatattā ottāpī satataṃ rattindivaṃ. Samitaṃ nirantaraṃ samathavipassanānuyogavasena catubbidhasammappadhānasiddhiyā āraddhavīriyo pahitatto. Nibbānaṃ pati pesitacittoti vuccati kathīyatīti attho.

Gāthāsu gehanissitanti ettha gehavāsīhi apariccattattā gehavāsisabhāvattā gehadhammattā vā gehaṃ vuccati vatthukāmo. Atha vā gehappaṭibaddhabhāvato, kilesakāmānaṃ nivāsaṭṭhānabhāvato vā gehāti vuccanti, taṃvatthukattā kāmavitakkādi gehanissitaṃ nāma. Kummaggapaṭipannoti yasmā ariyamaggassa uppathabhāvato abhijjhādayo tadekaṭṭhadhammā ca kummaggo, tasmā kāmavitakkādibahulo kummaggapaṭipanno. Mohaneyyesu mucchitoti mohasaṃvattaniyesu rūpādīsu mucchito sammatto ajjhopanno. Sambodhinti ariyamaggañāṇaṃ. Phuṭṭhanti phusituṃ pattuṃ pāpo so tādiso micchāsaṅkappagocaro puggalo abhabbo, na kadāci taṃ pāpuṇātīti attho.

Vitakkaṃ samayitvānāti yathāvuttaṃ micchāvitakkaṃ paṭisaṅkhānabhāvanābalena vūpasametvā. Vitakkūpasame ratoti navannampi mahāvitakkānaṃ accantūpasamabhūte arahatte, nibbāne eva vā ajjhāsayena rato abhirato. Bhabbo soti so yathāvutto sammāpaṭipajjamāno puggalo pubbabhāge samathavipassanābalena sabbavitakke yathārahaṃ tadaṅgādivasena vūpasametvā ṭhito vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattamaggañāṇasaṅkhātaṃ nibbānasaṅkhātañca anuttaraṃ sambodhiṃ phuṭṭhuṃ adhigantuṃ bhabbo arahā. Evamettha pāḷivaṇṇanā veditabbā.

Carasuttavaṇṇanā niṭṭhitā.

2. Sīlasuttavaṇṇanā

12. Dutiye sampannasīlāti ettha tividhaṃ sampannaṃ paripuṇṇasamaṅgimadhuravasena. Tattha –

‘‘Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na ne vāretumussahe’’ti. (jā. 1.14.1) –

Idaṃ paripuṇṇasampannaṃ nāma. ‘‘Iminā pātimokkhasaṃvarena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato’’ti (vibha. 511) idaṃ samaṅgisampannaṃ nāma. ‘‘Imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ, seyyathāpi khuddamadhuṃ anīlakaṃ, evamassāda’’nti (pārā. 17) idaṃ madhurasampannaṃ nāma. Idha paripuṇṇasampannavasena atthaṃ dassento ‘‘sampannasīlāti paripuṇṇasīlā’’ti āha. Samaṅgisampannavasenapi attho yujjatiyeva, tasmā sampannasīlāti paripuṇṇasīlā hutvātipi sīlasamaṅgino hutvātipi evamettha attho daṭṭhabbo. Tattha sīlassa anavasesasamādānena akhaṇḍādibhāvappattiyā paripuṇṇasīlā, samādānato paṭṭhāya avicchindanato sīlasamaṅgino. Samādānavato hi accantavirodhidhammānuppattiyā sīlasamaṅgitā veditabbā, cetanādīnaṃ pana sīlanalakkhaṇānaṃ dhammānaṃ pavattilakkhaṇena vattabbameva natthi.

Tattha ‘‘paripuṇṇasīlā’’ti iminā atthena khettadosavigamena khettapāripūrī viya sīladosavigamena sīlapāripūrī vuttā hoti. Yathā hi khettaṃ bījakhaṇḍaṃ, vappakhaṇḍaṃ, udakakhaṇḍaṃ, ūsakhaṇḍanti catudosasamannāgataṃ aparipūraṃ hoti. Tattha bījakhaṇḍaṃ nāma yattha antarantarā bījāni khaṇḍāni vā pūtīni vā honti, tāni yattha patanti, tattha sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti, aparipūraṃ hotīti attho. Vappakhaṇḍaṃ nāma yattha akusalo bījāni vapanto antarantarā nipāteti. Evañhi sabbattha sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti. Udakakhaṇḍaṃ nāma yattha katthaci udakaṃ atibahuṃ vā hoti, na vā hoti. Tatrāpi hi sassāni na uṭṭhenti, khettaṃ khaṇḍaṃ hoti. Ūsakhaṇḍaṃ nāma yattha kassako kismiñci padese naṅgalena bhūmiṃ cattāro pañca vāre kasanto atigambhīraṃ karoti, tato ūsaṃ uppajjati. Tatrāpi hi sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti, tādisañca khettaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Tatrāpi bahumpi vapitvā appaṃ labhati. Imesaṃ pana catunnaṃ dosānaṃ vigamā khettaṃ paripuṇṇaṃ hoti, tādisañca khettaṃ mahapphalaṃ hoti mahānisaṃsaṃ. Evameva khaṇḍaṃ, chiddaṃ, sabalaṃ, kammāsanti catudosasamannāgataṃ sīlaṃ aparipūraṃ hoti, tādisañca sīlaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Imesaṃ pana catunnaṃ dosānaṃ vigamā sīlaṃ paripuṇṇaṃ hoti, tādisañca sīlaṃ mahapphalaṃ hoti mahānisaṃsaṃ.

‘‘Sīlasamaṅgino’’ti iminā panatthena sīlena samaṅgibhūtā samodhānagatā samannāgatā hutvā viharathāti idameva vuttaṃ hoti. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ādīnavadassanena, sīlasampattiyā ca ānisaṃsadassanena. Tadubhayampi visuddhimagge (visuddhi. 1.14) vitthāritaṃ. Tattha ‘‘sampannasīlāti ettāvatā ca kira bhagavā catupārisuddhisīlaṃ uddisitvā ‘pātimokkhasaṃvarasaṃvutā’ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassetī’’ti divāvihāravāsī sumatthero āha. Antevāsiko panassa tepiṭakacūḷanāgatthero āha – ‘‘ubhayatthāpi pātimokkhasaṃvaro bhagavatā vutto, pātimokkhasaṃvaroyeva hi sīlaṃ, itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ nāma atthī’’ti vatvā taṃ ananujānanto āha – ‘‘indriyasaṃvaro nāma chadvārarakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ, paccayanissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ chinnasīso viya puriso hatthapāde, sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ, sesāni puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā ‘sampannasīlā’ti iminā pātimokkhasaṃvaraṃ uddisitvā ‘sampannapātimokkhā’ti tasseva vevacanaṃ vatvā taṃ vitthāretvā dassento ‘pātimokkhasaṃvarasaṃvutā’tiādimāhā’’ti.

Pātimokkhasaṃvarasīlena saṃvutāti yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhanti laddhanāmena sikkhāpadasīlena pihitakāyavacīdvārā. Evaṃbhūtā ca tena upetā samannāgatā nāma hontīti āha ‘‘upetā hutvā’’ti. Ācārena ca gocarena ca sampannāti kāyikavācasikaavītikkamasaṅkhātena ācārena, na-vesiyagocaratādisaṅkhātena gocarena ca sampannā, sampannaācāragocarāti attho. Aṇuppamāṇesūti atiparittakesu anāpattigamanīyesu. Dukkaṭadubbhāsitamattesūti apare. Dosesūti gārayhesu akusaladhammesu. Bhayato dassanasīlāti paramāṇumattampi vajjaṃ sineruppamāṇaṃ viya katvā bhāyanasīlā. Sabbasikkhākoṭṭhāsesūti mūlapaññattianupaññattisabbatthapaññattipadesapaññattiādibhedesu. Taṃ taṃ samādātabbaṃ samādāyāti yaṃ kiñci sikkhākoṭṭhāsesu mūlapaññattiādibhedesu sikkhitabbaṃ paṭipajjitabbaṃ pūritabbaṃ kāyikaṃ vācasikaṃ vā sīlaṃ, taṃ sabbaṃ sammā ādāya, sammadeva sakkaccaṃ sabbaso ca ādiyitvāti attho.

Udayaṃ passanto pañcavīsati lakkhaṇāni passatīti ‘‘avijjāsamudayā rūpasamudayoti paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati. Taṇhāsamudayā…pe… kammasamudayā…pe… āhārasamudayā rūpasamudayoti paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati. Nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passati. Rūpakkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati. Tathā avijjāsamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati. Taṇhāsamudayā…pe… kammasamudayā…pe… phassasamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati. Nibbattilakkhaṇaṃ passantopi vedanākkhandhassa udayaṃ passati. Vedanākkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passatī’’tiādinā nayena ekekasmiṃ khandhe pañca pañca katvā vuttāni pañcavīsati udayalakkhaṇāni passati.

Vayaṃ passanto pañcavīsati lakkhaṇāni passatīti ‘‘avijjānirodhā rūpanirodhoti paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati. Taṇhānirodhā…pe… kammanirodhā…pe… āhāranirodhā rūpanirodhoti paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati. Vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa vayaṃ passati. Rūpakkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati. Avijjānirodhā…pe… taṇhānirodhā…pe… phassanirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati. Vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passatī. Vedanākkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati’’tiādinā nayena ekekasmiṃ khandhe pañca pañca katvā vuttāni pañcavīsati vayalakkhaṇāni passati. Pesitattoti nibbānaṃ pati pesitacitto. Kathayantīti tathāvidhaṃ bhikkhuṃ buddhādayo ariyā ācikkhanti.

Yataṃ careti vāyamamāno careyya, caṅkamanādivasena gamanaṃ kappentopi ‘‘anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamatī’’tiādinā (vibha. 432) nayena vuttappadhānavīriyaṃ karonto ghaṭento vāyamanto yathā akusaladhammā pahīyanti, kusaladhammā bhāvanāpāripūriṃ gacchanti, evaṃ gamanaṃ kappeyyāti attho. Esa nayo sesesupi. Yatamenaṃ pasārayeti etaṃ pasāretabbaṃ hatthapādādiṃ yataṃ yatamāno yathāvuttavīriyasamaṅgī hutvā pasāreyya, sabbattha padhānaṃ na jaheyyāti adhippāyo.

Idāni yathā paṭipajjanto yataṃ yatanto nāma hoti, taṃ paṭipadaṃ dassetuṃ ‘‘uddha’’ntiādi vuttaṃ. Tattha uddhanti upari. Tiriyanti parito, puratthimadisādivasena samantato disābhāgesūti attho. Apācīnanti heṭṭhā. Yāvatā jagato gatīti yattakā sattasaṅkhārabhedassa lokassa pavatti, tattha sabbatthāti attho. Ettāvatā anavasesatā sammasanañāṇassa visayaṃ saṅgahetvā dasseti. Samavekkhitāti samā hetunā ñāyena avekkhitā, aniccādivasena vipassitāti vuttaṃ hoti. Dhammānanti sattasuññānaṃ. Khandhānanti rūpādīnaṃ pañcannaṃ khandhānaṃ. Udayabbayanti udayañca vayañca. Idaṃ vuttaṃ hoti – upari tiriyaṃ adhoti tidhā saṅgahite sabbasmiṃ loke atītādibhedabhinnānaṃ pañcupādānakkhandhasaṅkhātānaṃ sabbesaṃ rūpārūpadhammānaṃ aniccādisammasanādhigatena udayabbayañāṇena pañcavīsatiyā ākārehi udayaṃ, pañcavīsatiyā ākārehi vayaṃ samavekkhitā samanupassitā bhaveyyāti.

Cetosamathasāmīcinti cittasaṃkilesānaṃ accantavūpasamanato cetosamathasaṅkhātassa ariyamaggassa anucchavikaṃ paṭipadāñāṇadassanavisuddhiṃ. Sikkhamānanti paṭipajjamānaṃ bhāventaṃ ñāṇaparamparā nibbattentaṃ. Sadāti sabbakālaṃ rattiñceva divā ca. Satanti catusampajaññasamannāgatāya satiyā satokārī. Evampettha gāthāvaṇṇanā daṭṭhabbā. Sesamettha suviññeyyameva.

Sīlasuttavaṇṇanā niṭṭhitā.

3. Padhānasuttavaṇṇanā

13. Tatiye uttamavīriyānīti seṭṭhavīriyāni visiṭṭhassa atthassa sādhanato. Māro dhiyyati etthāti māradheyyaṃ, kilesamārassa pavattiṭṭhānabhūtaṃ, taṃ tebhūmakavaṭṭanti āha ‘‘tebhūmakavaṭṭasaṅkhātaṃ māradheyya’’nti. Jātimaraṇato jātaṃ bhayaṃ jātimaraṇabhayaṃ, jātimaraṇameva vā bhayahetuto bhayanti jātimaraṇabhayaṃ. Tenāha ‘‘jātiñca maraṇañca…pe… bhayassā’’ti sesaṃ uttānameva.

Padhānasuttavaṇṇanā niṭṭhitā.

4. Saṃvarasuttavaṇṇanā

14. Catutthe saṃvarādīnaṃ sādhanavasena padahati etehīti padhānāni. Saṃvarantassa uppannavīriyanti yathā abhijjhādayo na uppajjanti, evaṃ satiyā upaṭṭhāne cakkhādīnaṃ pidahane analasassa uppannavīriyaṃ. Pajahantassāti vinodentassa. Uppannavīriyanti tasseva pahānassa sādhanavasena pavattavīriyaṃ. Bhāventassa uppannavīriyanti etthāpi eseva nayo. Samādhinimittanti samādhi eva. Purimuppannasamādhi hi parato uppajjanakasamādhissa kāraṇaṃ hotīti ‘‘samādhinimitta’’nti vuttaṃ.

Upadhivivekattāti khandhūpadhiādiupadhīhi vivittattā vinissaṭattā. Taṃ āgammāti taṃ nibbānaṃ maggena adhigamahetu. Rāgādayo virajjanti ettha, etenāti virāgo. Evaṃ nirodhopi daṭṭhabbo. Yasmā idha bojjhaṅgamissakavasena icchitā, tasmā ‘‘ārammaṇavasena vā adhigantabbavasena vā’’ti vuttaṃ. Tattha adhigantabbavasenāti tanninnatāvasena. Vossaggapariṇāminti vossaggavasena pariṇāmitaṃ pariccajanavasena ceva pakkhandanavasena ca pariṇāmanasīlaṃ. Tenāha ‘‘dve vossaggā’’tiādi. Khandhānaṃ pariccajanaṃ nāma tappaṭibaddhakilesappahānavasenāti yenākārena vipassanā kilese pajahati, tenevākārena tannimittakkhandhe ca pajahatīti vattabbataṃ arahatīti āha ‘‘vipassanā…pe… pariccajatī’’ti. Yasmā vipassanā vuṭṭhānagāminibhāvaṃ pāpuṇantī ninnapoṇapabbhārabhāvena ekaṃsato nibbānaṃ pakkhandatīti vattabbataṃ labhati, maggo ca samucchedavasena kilese khandhe ca rāgaṃ pariccajati, tasmā yathākkamaṃ vipassanāmaggānaṃ vasena pakkhandanapariccāgavossaggā veditabbā. Vosaggatthāyāti pariccāgavossaggatthāya ceva pakkhandanavossaggatthāya ca. Pariṇamatīti pariccajati. Taṃ pana pariṇāmanaṃ vuṭṭhānagāminibhāvappattiyā ceva ariyamaggabhāvappattiyā ca icchitanti āha ‘‘vipassanābhāvañca maggabhāvañca pāpuṇātī’’ti. Sesapadesūti ‘‘dhammavicayasambojjhaṅgaṃ bhāvetī’’tiādīsu sesasambojjhaṅgakoṭṭhāsesu.

Bhaddakanti abhaddakānaṃ nīvaraṇādipāpadhammānaṃ vikkhambhanena rāgavigamanena ekantahitattā dullabhattā ca bhaddakaṃ sundaraṃ. Na hi aññaṃ samādhinimittaṃ evaṃ dullabhaṃ rāgassa ujuvipaccanīkabhūtaṃ atthi. Anurakkhatīti ettha anurakkhanā nāma adhigatasamādhito yathā parihāni na hoti, evaṃ paṭipattisāsana-tappaṭipakkhavigamanenāti āha ‘‘samādhī’’tiādi. Aṭṭhikasaññādikāti aṭṭhikajjhānādikā. Saññāsīsena hi jhānaṃ vadati. Sesamettha uttānameva.

Saṃvarasuttavaṇṇanā niṭṭhitā.

5. Paññattisuttavaṇṇanā

15. Pañcame attabhāvo etesaṃ atthīti attabhāvino, tesaṃ attabhāvīnaṃ. Tenāha ‘‘attabhāvavantāna’’nti. Yāva chattiṃsāya indānaṃ āyuppamāṇaṃ, tāva paṇīte kāme paribhuñjīti mandhāturājā kira ekadivasaṃ attano pariṇāyakaratanaṃ pucchi – ‘‘atthi nu kho manussalokato ramaṇīyataraṃ ṭhāna’’nti. Kasmā deva evaṃ bhaṇasi, kiṃ na passasi candimasūriyānaṃ ānubhāvaṃ, nanu etesaṃ ṭhānaṃ ito ramaṇīyataranti? Rājā cakkaratanaṃ purakkhatvā tattha agamāsi.

Cattāro mahārājāno ‘‘mandhātumahārājā āgato’’ti sutvā ‘‘tāvamahiddhiko mahārājā na sakkā yuddhena paṭibāhitu’’nti sakarajjaṃ niyyātesuṃ. So taṃ gahetvā puna pucchi – ‘‘atthi nu kho ito ramaṇīyataraṃ ṭhāna’’nti. Athassa tāvatiṃsabhavanaṃ kathayiṃsu. ‘‘Tāvatiṃsabhavanaṃ, deva, ramaṇīyaṃ, tattha sakkassa devarañño ime cattāro mahārājāno pāricārikā dovārikabhūmiyaṃ tiṭṭhanti. Sakko devarājā mahiddhiko mahānubhāvo. Tassimāni upabhogaṭṭhānāni – yojanasahassubbedho vejayantapāsādo, pañcayojanasatubbedhā sudhammadevasabhā, diyaḍḍhayojanasatiko vejayantaratho, tathā erāvaṇo hatthī, dibbarukkhasahassappaṭimaṇḍitaṃ nandanavanaṃ, cittalatāvanaṃ, phārusakavanaṃ, yojanasatubbedho pāricchattako koviḷāro, tassa heṭṭhā saṭṭhiyojanāyāmā paññāsayojanavitthārā pañcadasayojanubbedhā jayasumanapupphavaṇṇā paṇḍukambalasilā, yassā mudutāya sakkassa nisīdato upaḍḍhakāyo anuppavisatī’’ti.

Taṃ sutvā rājā tattha gantukāmo cakkaratanaṃ abbhukkiri. Taṃ ākāse uṭṭhahi saddhiṃ caturaṅginiyā senāya. Atha dvinnaṃ devalokānaṃ vemajjhato cakkaratanaṃ otaritvā pathaviyā āsanne ṭhāne aṭṭhāsi saddhiṃ pariṇāyakaratanappamukhāya caturaṅginiyā senāya. Rājā ekakova attano ānubhāvena tāvatiṃsabhavanaṃ agamāsi. Sakko ‘‘mandhātā āgato’’ti sutvā tassa paccuggamanaṃ katvā ‘‘svāgataṃ, mahārāja, sakaṃ, te mahārāja, anusāsa mahārājā’’ti vatvā saddhiṃ nāṭakehi rajjaṃ dve bhāge katvā ekaṃ bhāgamadāsi. Rañño tāvatiṃsabhavane patiṭṭhitamattasseva manussagandhasarīranissandādimanussabhāvo vigacchi, devaloke pavattivipākadāyino aparapariyāyavedanīyassa kammassa katokāsattā sabbadā soḷasavassuddesikatāmālāmilāyanādidevabhāvo pāturahosi. Tassa sakkena saddhiṃ paṇḍukambalasilāya nisinnassa akkhinimisanamattena nānattaṃ paññāyati. Taṃ asallakkhentā devā sakkassa ca tassa ca nānatte muyhanti. So tattha dibbasampattiṃ anubhavamāno tadā manussānaṃ asaṅkhyeyyāyukatāya yāva chattiṃsa sakkā upapajjitvā cutā, tāva sakkarajjaṃ kāretvā ‘‘kiṃ me iminā upaḍḍharajjenā’’ti atitto kāmehi tato cavitvā attano uyyāne patito manussaloke utukakkhaḷatāya vātātapena phusitagatto kālamakāsi. Tena vuttaṃ ‘‘devaloke pana yāva chattiṃsāya indānaṃ āyuppamāṇaṃ, tāva paṇīte kāme paribhuñjī’’ti.

Paññattisuttavaṇṇanā niṭṭhitā.

6. Sokhummasuttavaṇṇanā

16. Chaṭṭhe sukhumalakkhaṇappaṭivijjhanakānīti aniccādisukhumalakkhaṇānaṃ paṭivijjhanakāni. Sukhumalakkhaṇapariggāhakañāṇenāti sukhumalakkhaṇapariggāhakena ñāṇena. Parato jānitvāti avasavattanena aññato jānitvā. Saṅkhārā hi ‘‘mā bhijjiṃsū’’ti icchitāpi bhijjanteva, tasmā te avasavattitāya pare nāma. Sā ca nesaṃ paratā aniccadassane pākaṭā hotīti vuttaṃ ‘‘iminā hi padena aniccānupassanā kathitā’’ti. Sesaṃ uttānameva.

Sokhummasuttavaṇṇanā niṭṭhitā.

7-10. Paṭhamaagatisuttādivaṇṇanā

17-20. Sattame chandāgatinti ettha sandhivasena saralopoti dassento āha ‘‘chandena agati’’nti. Chandāti hetumhi nissakkavacananti āha ‘‘chandenā’’ti, pemenāti attho. Chandasaddo hettha taṇhāpariyāyo, akusalacchandapariyāyo vā. Sesesūti ‘‘dosāgatiṃ gacchatī’’tiādīsu.

Ettha ca yo ‘‘ayaṃ me mittoti vā, sandiṭṭhoti vā, ñātakoti vā, lañcaṃ vā pana me detī’’ti chandavasena assāmikaṃ sāmikaṃ karoti, ayaṃ chandena akattabbaṃ karoti nāma. Yo ‘‘ayaṃ me verī’’ti cirakālānubaddhaveravasena vā, taṅkhaṇuppannakodhavasena vā sāmikaṃ assāmikaṃ karoti, ayaṃ dosena akattabbaṃ karoti nāma. Yo pana mandattā momūhattā yaṃ vā taṃ vā ayuttaṃ akāraṇaṃ vatvā assāmikaṃ sāmikaṃ karoti, ayaṃ mohena akattabbaṃ karoti nāma. Yo pana ‘‘ayaṃ rājavallabhoti vā visame corādike visamāni vā kāyaduccaritādīni samādāya vattanena visamanissito vā, anatthampi me kareyyā’’ti bhīto assāmikaṃ sāmikaṃ karoti, ayaṃ bhayena akattabbaṃ karoti nāma.

Yo pana kiñci bhājento ‘‘ayaṃ me sandiṭṭho vā sambhatto vā’’ti pemavasena atirekaṃ deti, ‘‘ayaṃ me verī’’ti dosavasena ūnakaṃ deti, yo muyhanto dinnādinnaṃ ajānamāno kassaci ūnaṃ, kassaci adhikaṃ deti, ‘‘ayaṃ imasmiṃ adīyamāne mayhaṃ anatthampi kareyyā’’ti sīto kassaci atirekaṃ deti, so catubbidhopi yathānukkamena chandāgatiādīni gacchanto akattabbaṃ karoti nāma.

Nihīyati tassa yasoti tassa agatigāmino kittiyasopi parivārayasopi nihīyati parihāyati. Yassati tena kittīyatīti hi yaso, kitti thutighoso. Yassati tena purecarānucarabhāvena parivārayatīti yaso, parivāro. Aṭṭhamanavamadasamāni uttānatthāneva.

Caravaggo dutiyo.

3. Uruvelavaggo

1. Paṭhamauruvelasuttavaṇṇanā

21. Tatiyassa paṭhame mahāvelā viya mahāvelā, vipulavālikapuñjatāya mahanto velātaṭo viyāti attho. Tenāha ‘‘mahāvālikarāsīti attho’’ti. Uru, maru, sikatā, vālukā, vaṇṇu, vālikāti ime saddā samānatthā, byañjanameva nānaṃ. Tenāha ‘‘urūti vālikā vuccatī’’ti.

Najjāti nadati saddāyatīti nadī, tassā najjā, nadiyā ninnagāyāti attho. Nerañjarāyāti ‘‘nelañjalāyā’’ti vattabbe la-kārassa ra-kāraṃ katvā ‘‘nerañjarāyā’’ti vuttaṃ, kaddamasevālapaṇakādidosarahitasalilāyāti attho. Keci ‘‘nīlaṃ-jalāyāti vattabbe nerañjarāyā’’ti vadanti. Nāmameva vā etaṃ tassā nadiyāti veditabbaṃ. Tassā nadiyā tīre yattha bhagavā vihāsi, taṃ dassetuṃ ‘‘ajapālanigrodhe’’ti vuttaṃ. Kasmā panāyaṃ ajapālanigrodho nāma jātoti āha ‘‘tassā’’tiādi. Keci pana ‘‘yasmā tattha vede sajjhāyituṃ asamatthā mahallakabrāhmaṇā pākāraparikkhepayuttāni nivesanāni katvā sabbe vasiṃsu, tasmāssa ajapālanigrodhoti nāmaṃ jāta’’nti vadanti. Tatrāyaṃ vacanattho – na japantīti ajapā, mantānaṃ anajjhāyakāti attho. Ajapālanti ādiyanti nivāsaṃ etthāti ajapāloti. Apare pana vadanti ‘‘yasmā majjhanhikasamaye antopaviṭṭhe aje attano chāyāya pāleti rakkhati, tasmā ‘ajapālo’tissa nāmaṃ ruḷha’’nti. Sabbatthāpi nāmametaṃ tassa rukkhassa.

Paṭhamābhisambuddhoti paṭhamaṃ abhisambuddho, anunāsikalopenāyaṃ niddeso. Tenevāha ‘‘sambuddho hutvā paṭhamamevā’’ti. Paṭhamanti ca bhāvanapuṃsakaniddeso, tasmā abhisambuddho hutvā paṭhamaṃ ajapālanigrodhe viharāmīti evamettha sambandho veditabbo. Ayaṃ vitakkoti ayaṃ ‘‘kinnu khvāhaṃ…pe… vihareyya’’nti evaṃ pavattavitakko. Hatthī ca vānaro ca tittiro ca hatthivānaratittirā.

Ye vuddhamapacāyantīti jātivuddho, vayovuddho, guṇavuddhoti tayo vuddhā. Tesu jātisampanno jātivuddho nāma, vaye ṭhito vayovuddho nāma, guṇasampanno guṇavuddho nāma. Tesu guṇasampanno vayovuddho imasmiṃ ṭhāne vuddhoti adhippeto. Apacāyantīti jeṭṭhāpacāyikākammena pūjenti. Dhammassa kovidāti jeṭṭhāpacāyanadhammassa kovidā kusalā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Pāsaṃsāti pasaṃsārahā. Samparāye ca suggatīti samparetabbe imaṃ lokaṃ hitvā gantabbe paralokepi tesaṃ sugatiyeva. Ayaṃ panettha piṇḍattho – khattiyā vā hontu brāhmaṇā vā vessā vā suddā vā gahaṭṭhā vā pabbajitā vā tiracchānagatā vā, ye keci sattā jeṭṭhāpacitikammena sīlādiguṇasampannānaṃ vayovuddhānaṃ apacitiṃ karonti, te imasmiñca attabhāve jeṭṭhāpacitikārakāti pasaṃsaṃ vaṇṇanaṃ thomanaṃ labhanti, kāyassa ca bhedā sagge nibbattantīti.

Aññasminti parasmiṃ. Attā na hotīti añño, paro. So panettha na yo koci adhippeto, atha kho garuṭṭhāniyo. Tenāha ‘‘kañci garuṭṭhāne aṭṭhapetvā’’ti. Patissati garuno āṇaṃ sampaṭicchatīti patisso, na patisso appatisso, patissayarahito, garupassayarahitoti attho.

Sadevaketi avayavena viggaho samudāyo samāsattho. Sadevakaggahaṇena pañcakāmāvacaradevaggahaṇaṃ pārisesañāyena itaresaṃ padantarehi saṅgahitattā. Samārakaggahaṇena chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyena. Tattha hi māro jāto tannivāsī ca hoti. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ paccāsattiñāyeneva. Sassamaṇabrāhmaṇiyā pajāyāti sāsanassa paccatthikasamaṇabrāhmaṇaggahaṇaṃ. Nidassanamattañcetaṃ apaccatthikānaṃ asamitābāhitapāpānañca samaṇabrāhmaṇānaṃ teneva vacanena gahitattā. Kāmaṃ ‘‘sadevake’’tiādivisesanānaṃ vasena sattavisayo lokasaddoti viññāyati tulyayogavisayattā tesaṃ, ‘‘salomako sapakkhako’’tiādīsu pana atulyayoge ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti pajāvacanena sattalokaggahaṇaṃ.

Devabhāvasāmaññena mārabrahmesu gahitesupi itarehi tesaṃ labbhamānavisesadassanatthaṃ visuṃ gahaṇanti dassento ‘‘māro nāmā’’tiādimāha. Māro brahmānampi vicakkhukammāya pahotīti āha ‘‘sabbesa’’nti. Uparīti uparibhāge. Brahmāti dasasahassibrahmānaṃ sandhāyāha. Tathā cāha ‘‘dasahi aṅgulīhī’’tiādi. Idha dīghanikāyādayo viya bāhirakānampi ganthanikāyo labbhatīti āha ‘‘ekanikāyādivasenā’’ti. Vatthuvijjādīti ādi-saddena vijjāṭṭhānāni saṅgayhanti. Yathāsakaṃ kammakilesehi pajātattā nibbattattā pajā, sattanikāyo, tassā pajāya. Sadevamanussāyāti vā iminā sammutidevaggahaṇaṃ tadavasiṭṭhamanussalokaggahaṇañca daṭṭhabbaṃ.

Evaṃ bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni abhāgaso lokaṃ gahetvā yojanaṃ dassetuṃ ‘‘apicetthā’’tiādi vuttaṃ. Lokavasena vuttāni ‘‘lokīyanti ettha kammaṃ kammaphalānī’’ti katvā. Pajāvasena ‘‘hetupaccayehi pajātā’’ti katvā. Sīlasampannataranti ettha paripuṇṇasampannatā adhippetā ‘‘sampannaṃ sālikedāra’’ntiādīsu (jā. 1.14.1) viya. Tenāha ‘‘adhikataranti attho’’ti. Paripuṇṇañhi adhikataranti vattuṃ arahati. Kāraṇanti yuttiṃ. Atthanti aviparītatthaṃ. Vaḍḍhinti ativaḍḍhinimittaṃ.

Iminā vacanenāti imasmiṃ sutte anantaraṃ vuttavacanena. Na kevalaṃ imināva, suttantarampi ānetvā paṭibāhitabboti dassento ‘‘na me ācariyo atthī’’tiādimāha. Tattha na me ācariyo atthīti lokuttaradhamme mayhaṃ ācariyo nāma natthi. Kiñcāpi lokiyadhammānampi yādiso lokanāthassa adhigamo, na tādiso adhigamo parūpadeso atthi. Lokuttaradhamme panassa lesopi natthi. Natthi me paṭipuggaloti mayhaṃ sīlādīhi guṇehi paṭinidhibhūto puggalo nāma natthi. Saranti karaṇe etaṃ paccattavacananti āha ‘‘sarantenā’’ti, saranti vā saraṇahetu cāti attho.

Yatoti bhummatthe tosaddoti āha ‘‘yasmiṃ kāle’’ti. Rattiyo jānantīti rattaññū, attano pabbajitadivasato paṭṭhāya bahū rattiyo jānanti, cirapabbajitāti vuttaṃ hoti. Rattaññūnaṃ mahantabhāvo rattaññumahantaṃ. Bhāvappadhāno esa niddeso. ‘‘Rattaññumahatta’’nti vā pāṭho. Esa nayo sesesupi. Theranavamajjhimānaṃ vasena vipulabhāvo vepullamahantaṃ. Sikkhattayasaṅgahitassa sāsanabrahmacariyassa jhānābhiññādivasena vipulabhāvo brahmacariyamahantaṃ. Visiṭṭhassa paccayalābhassa vipulabhāvo lābhaggamahantaṃ. Catubbidhena mahantenāti catubbidhena mahantabhāvena. Mahāpajāpatiyā dussayugadānakāleti bhagavato saṅghe gāravassa pākaṭakāladassanamattaṃ. Na hi bhagavā tato pubbe saṅghe gāravarahito vihāsi.

Paṭhamauruvelasuttavaṇṇanā niṭṭhitā.

2.Dutiyauruvelasuttavaṇṇanā

22. Dutiye huhuṅkajātikenāti so kira diṭṭhamaṅgaliko mānavasena kodhavasena ca ‘‘huhu’’nti karonto vicarati, tasmā huhuṅkajātikoti vuccati. ‘‘Huhukkajātiko’’tipi paṭhanti, tena saddhiṃ āgatāti attho. Jarājiṇṇāti jarāya khaṇḍadantapalitakesādibhāvaṃ āpāditā. Vayovuddhāti aṅgapaccaṅgānaṃ vuddhimariyādappattā. Jātimahallakāti upapattiyā mahallakabhāvena samannāgatā. Mahattaṃ lanti gaṇhantīti mahallakā, jātiyā mahallakā, na vibhavādināti jātimahallakā. Vayoanuppattāti pacchimavayaṃ sampattā, pacchimavayo nāma vassasatassa pacchimo tatiyo bhāgo. Jiṇṇāti vā porāṇā, cirakālappavattakulanvayāti vuttaṃ hoti. Vuddhāti sīlācārādiguṇavuddhiyuttā. Mahallakāti vibhavamahantatāya samannāgatā. Mahaddhanāti mahābhogā. Addhagatāti maggappaṭipannā brāhmaṇānaṃ vatacariyādimariyādaṃ avītikkamma caramānā. Vayoanuppattāti jātivuddhabhāvaṃ antimavayaṃ anuppattā. Sutaṃ netanti ettha sutaṃ no etanti padacchedo. Noti ca karaṇatthe sāmivacanaṃ. Tenāha ‘‘amhehi suta’’nti.

Akāleti ayuttakāle. Asabhāvaṃ vadatīti yaṃ natthi, taṃ vadati. Anatthaṃ vadatīti akāraṇanissitaṃ vadati. Akāraṇanissitanti ca nipphalanti attho. Phalañhi kāraṇanissitaṃ. Akāraṇanissitatā ca tadavinābhāvato akāraṇe nissitaṃ, nipphalaṃ samphanti vuttaṃ hoti. Avinayaṃ vadatīti na saṃvaravinayappaṭisaṃyuttaṃ vadati, attano suṇantassa ca na saṃvaravinayāvahaṃ vadatīti vuttaṃ hoti. Na hadaye nidhetabbayuttakanti ahitasaṃhitattā cittaṃ anuppavesetvā nidhetuṃ ayuttaṃ. Kathetuṃ ayuttakālenāti dhammaṃ kathentena yo attho yasmiṃ kāle vattabbo, tato pubbe pacchā ca tassa akālo, tasmiṃ ayuttakāle vattā. Apadesarahitanti suttāpadesarahitaṃ. Sāpadesaṃ sakāraṇaṃ katvā na kathetīti ‘‘bhagavatā asuke sutte evaṃ vutta’’nti evaṃ sāpadesaṃ kāraṇasahitaṃ katvā na katheti.

Pariyantarahitanti paricchedarahitaṃ, suttaṃ vā jātakaṃ vā nikkhipitvā tassa anuyogaṃ upamaṃ vā vatthuṃ vā āharitvā yaṃ suttaṃ jātakaṃ vā nikkhipitaṃ, tassa sarīrabhūtaṃ kathaṃ anāmasitvā bāhirakathaṃyeva katheti, nikkhittaṃ nikkhittamattameva hoti, ‘‘suttaṃ nu kho katheti jātakaṃ nu kho, nāssa antaṃ vā koṭiṃ vā passāmā’’ti vattabbataṃ āpajjati. Yathā vaṭarukkhasākhānaṃ gatagataṭṭhāne pārohā otaranti, otiṇṇo-tiṇṇaṭṭhāne viruḷhiṃ āpajjitvā puna vaḍḍhantiyeva, evaṃ aḍḍhayojanampi yojanampi gacchatiyeva. Gacchante gacchante pana mūlarukkho vinassati, anujātapārohamūlāniyeva tiṭṭhanti, evaṃ ayampi nigrodhadhammakathiko nāma hoti. Nikkhittaṃ nikkhittameva katvā passeneva pariharanto gacchati. Yo pana bahumpi bhaṇanto ‘‘etadatthamidaṃ vutta’’nti nikkhittasuttato aññampi anuyogūpamāvatthuvasena tadupayogīnaṃ āharitvā āharitvā jānāpetuṃ sakkoti, tathārūpassa dhammakathikassa bahumpi kathetuṃ vaṭṭati. Na lokiyalokuttaraatthanissitanti attano paresañca na lokiyalokuttarahitāvahaṃ.

Pakaṭṭhānaṃ ukkaṭṭhānaṃ sīlādiatthānaṃ bodhanato sabhāvaniruttivasena ca buddhādīhi bhāsitattā pakaṭṭhānaṃ vacanappabandhānaṃ āḷīti pāḷi, pariyattidhammo. Purimassa atthassa pacchimena atthena anusandhānaṃ anusandhi, atthamukhena pana pāḷippadesānampi anusandhi hotiyeva. Svāyaṃ anusandhi pucchānusandhiajjhāsayānusandhiyathānusandhiādivasena catubbidho, taṃtaṃdesanānaṃ pana pubbāparapāḷivasena anusandhivasena pubbāparavasenāti paccekaṃ yojetabbaṃ. Uggahitanti byañjanaso atthaso ca uddhaṃ uddhaṃ gahitaṃ, pariyāpuṇanavasena ceva paripucchāvasena ca hadayena gahitanti attho. Vaṭṭadukkhanissaraṇatthikehi sotabbato sutaṃ, pariyattidhammo. Taṃ dhāretīti sutadharo. Yo hi sutadharo, sutaṃ tasmiṃ patiṭṭhitaṃ hoti suppatiṭṭhitaṃ arogikaṃ, tasmā vuttaṃ ‘‘sutassa ādhārabhūto’’ti. Tenāha ‘‘yassa hī’’tiādi. Ekaṃ padaṃ ekakkharampi avinaṭṭhaṃ hutvā sannicīyatīti sannicayo, sutaṃ sannicayo etasminti sutasannicayo. Ajjhosāyāti anuppavisitvā. Tiṭṭhatīti na sammussati.

Paguṇāti vācuggatā. Niccalikanti aviparivattaṃ. Saṃsanditvāti aññehi saṃsanditvā. Samanuggāhitvāti paripucchāvasena atthaṃ ogāhitvā. Pabandhassa vicchedābhāvato gaṅgāsotasadisaṃ. ‘‘Bhavaṅgasotasadisa’’nti vā pāṭho, akittimaṃ sukhappavattīti attho. Suttekadesassa suttamattassa ca vacasā paricayo idha nādhippeto, vaggādivasena pana adhippetoti āha ‘‘suttadasaka…pe… sajjhāyitā’’ti, ‘‘dasasuttāni gatāni, dasavaggāni gatānī’’tiādinā sallakkhetvā vācāya sajjhāyitāti attho. Manasā anu anu pekkhitā bhāgaso nijjhāyitā cintitā manasānupekkhitā. Rūpagataṃ viya paññāyatīti rūpagataṃ viya cakkhussa vibhūtaṃ hutvā paññāyati. Suppaṭividdhāti nijjaṭaṃ niggumbaṃ katvā suṭṭhu yāthāvato paṭividdhā.

Adhikaṃ cetoti abhiceto, upacārajjhānacittaṃ. Tassa pana adhikatā pākatikakāmāvacaracittehi sundaratāya, sā paṭipakkhato suddhiyāti āha ‘‘abhikkantaṃ visuddhaṃ citta’’nti. Adhicittanti samādhimāha. Sopi upacārasamādhi daṭṭhabbo. Vivekajaṃ pītisukhaṃ, samādhijaṃ pītisukhaṃ, apītijaṃ kāyasukhaṃ, satipārisuddhijaṃ ñāṇasukhanti catubbidhampi jhānasukhaṃ paṭipakkhato nikkhantataṃ upādāya nekkhammasukhanti vuccatīti āha ‘‘nekkhammasukhaṃ vindatī’’ti. Icchiticchitakkhaṇe samāpajjituṃ samatthoti iminā tesu jhānesu samāpajjanavasībhāvamāha. Nikāmalābhīti pana vacanato āvajjanādhiṭṭhānapaccavekkhaṇavasiyopi vuttā evāti veditabbā. Sukheneva paccanīkadhamme vikkhambhetvāti etena tesaṃ jhānānaṃ sukhappaṭipadataṃ khippābhiññatañca dasseti.

Vipulānanti vepullaṃ pāpitānaṃ jhānānaṃ. Vipulatā nāma subhāvitabhāvena ciratarappavattiyā, sā ca paricchedānurūpāva icchitabbāti ‘‘vipulāna’’nti vatvā ‘‘yathāparicchedena vuṭṭhātuṃ samatthoti vuttaṃ hotī’’ti āha. Paricchedakālañhi appatvāva vuṭṭhahanto akasiralābhī na hoti yāvadicchitaṃ pavattetuṃ asamatthattā. Idāni yathāvutte samāpajjanādivasībhāve byatirekavasena vibhāvetuṃ ‘‘ekacco hī’’tiādi vuttaṃ. Tattha lābhīyeva hotīti idaṃ paṭiladdhamattassa jhānassa vasena vuttaṃ. Tathāti icchiticchitakkhaṇe. Pāripanthiketi vasībhāvassa paccanīkadhamme. Jhānādhigamassa pana paccanīkadhammā pageva vikkhambhitā, aññathā jhānādhigamo eva na siyā. Kicchena vikkhambhetīti kicchena visodheti. Kāmādīnavapaccavekkhaṇādīhi kāmacchandādīnaṃ viya aññesampi samādhipāripanthikānaṃ dūrasamussāraṇaṃ idha vikkhambhanaṃ visodhanañcāti veditabbaṃ. Nāḷikayantanti kālamānanāḷikayantamāha.

Aṭṭhapitasaṅkappoti na sammāpaṇihitasaṅkappo. Abhiññāpāragūti sabbesaṃ lokiyalokuttaradhammānaṃ abhiññāya pāraṃ gato, sabbadhamme abhivisiṭṭhāya aggamaggapaññāya jānitvā ṭhitoti attho. Pariññāpāragūti pañcannaṃ khandhānaṃ pariññāya pāraṃ gato, pañcakkhandhe parijānitvā ṭhitoti attho. Bhāvanāpāragūti catunnaṃ maggānaṃ bhāvanāya pāraṃ gato, cattāro magge bhāvetvā ṭhitoti attho. Pahānapāragūti sabbakilesānaṃ pahānena pāraṃ gato, sabbakilese pajahitvā ṭhitoti attho. Sacchikiriyāpāragūti nirodhasacchikiriyāya pāraṃ gato, nirodhaṃ sacchikatvā ṭhitoti attho. Samāpattipāragūti sabbasamāpattīnaṃ samāpajjanena pāraṃ gato, sabbā samāpattiyo samāpajjitvā ṭhitoti attho. Brahmacariyassa kevalīti yaṃ brahmacariyassa kevalaṃ sakalabhāvo, tena samannāgato, sakalacatumaggabrahmacariyavāsoti attho. Tenāha ‘‘sakalabrahmacariyo’’ti, paripuṇṇamaggabrahmacariyoti attho. Sesaṃ suviññeyyameva.

Dutiyauruvelasuttavaṇṇanā niṭṭhitā.

3. Lokasuttavaṇṇanā

23. Tatiye lokoti lujjanapalujjanaṭṭhena loko. Atthato purimasmiṃ ariyasaccadvayaṃ, idha pana dukkhaṃ ariyasaccaṃ veditabbaṃ. Tenāha ‘‘lokoti dukkhasacca’’nti. Visaṃyuttoti visaṃsaṭṭho na paṭibaddho, sabbesaṃ saṃyojanānaṃ sammadeva samucchinnattā tato vippamuttoti attho. Lokasamudayoti suttantanayena taṇhā, abhidhammanayena pana abhisaṅkhārehi saddhiṃ diyaḍḍhakilesasahassaṃ. Lokanirodhoti nibbānaṃ. Sacchikatoti attapaccakkho kato. Lokanirodhagāminī paṭipadāti sīlādikkhandhattayasaṅgaho ariyo aṭṭhaṅgiko maggo. So hi lokanirodhaṃ nibbānaṃ gacchati adhigacchati, tadatthaṃ ariyehi paṭipajjīyati cāti lokanirodhagāminī paṭipadāti vuccati.

Ettāvatā tathāni abhisambuddho yāthāvato gatoti tathāgatoti ayamattho dassito hoti. Cattāri hi ariyasaccāni tathāni nāma. Yathāha –

‘‘Cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? Idaṃ dukkhanti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1090; paṭi. ma. 2.8) vitthāro.

Apica tathāya gatoti tathāgato, gatoti ca avagato atīto patto paṭipannoti attho. Idaṃ vuttaṃ hoti – yasmā bhagavā sakalalokaṃ tīraṇapariññāya tathāya aviparītāya gato avagato, tasmā loko tathāgatena abhisambuddhoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ aviparītaṃ gato paṭipannoti tathāgatoti. Evaṃ imissā pāḷiyā tathāgatabhāvadīpanavasena attho veditabbo.

Iti bhagavā catusaccābhisambodhavasena attano tathāgatabhāvaṃ pakāsetvā idāni tattha diṭṭhādiabhisambodhavasenapi taṃ dassetuṃ ‘‘yaṃ, bhikkhave’’tiādimāha. Aṭṭhakathāyaṃ pana ‘‘catūhi saccehi attano buddhabhāvaṃ kathetvā’’ti vuttaṃ, taṃ tathāgatasaddabuddhasaddānaṃ atthato ninnānākaraṇataṃ dassetuṃ vuttaṃ. Tathā ceva hi pāḷi pavattāti. Diṭṭhanti rūpāyatanaṃ daṭṭhabbato. Tena yaṃ diṭṭhaṃ yaṃ dissati, yaṃ dakkhati, yaṃ samavāye passeyya, taṃ sabbaṃ diṭṭhanteva gahitaṃ kālavisesassa anāmaṭṭhabhāvato yathā ‘‘duddha’’nti dasseti. Sutantiādīsupi eseva nayo. Sutanti saddāyatanaṃ sotabbato. Mutanti sanissaye indriye nissayaṃ muñcitvā pāpuṇitvā gahetabbaṃ. Tenāha ‘‘patvā gahetabbato’’ti. Viññātanti vijānitabbaṃ. Taṃ pana diṭṭhādivinimuttaṃ viññeyyanti āha ‘‘sukhadukkhādi dhammārammaṇa’’nti. Pattanti yathā tathā patvā hatthagataṃ, adhigatanti attho. Tenāha ‘‘pariyesitvā vā apariyesitvā vā’’ti. Pariyesitanti pattiyā atthaṃ pariyiṭṭhaṃ. Taṃ pana pattaṃ vā siyā appattaṃ vā, ubhayathāpi pariyesitamevāti āha ‘‘pattaṃ vā appattaṃ vā’’ti. Dvayenapi dvippakārampi pattaṃ dvippakārampi pariyesitaṃ tena tena pakārena tathāgatena abhisambuddhanti dasseti. Cittena anusañcaritanti te pana apāpetvā citteneva anu anu sañcaritaṃ, viparitakkitanti attho.

Pītakantiādīti ādisaddena lohitaodātādisabbaṃ rūpārammaṇabhāgaṃ saṅgaṇhāti. Sumanoti rāgavasena lobhavasena saddhādivasena vā sumano. Dummanoti byāpādavitakkavasena vā vihiṃsāvitakkavasena vā dummano. Majjhattoti aññāṇavasena, ñāṇavasena vā majjhatto. Esa nayo sabbattha. Tattha ādisaddena saṅkhasaddo, paṇavasaddo, pattagandho, pupphagandho, puppharaso, phalaraso, upādinnaṃ, anupādinnaṃ, majjhattavedanā kusalakammaṃ akusalakammanti evamādīnaṃ saṅgaho daṭṭhabbo. Appattanti ñāṇena asampattaṃ, aviditanti attho. Tenāha ‘‘ñāṇena asacchikata’’nti. Lokena gatanti lokena ñātaṃ. Tatheva gatattāti tatheva ñātattā abhisambuddhattā, gatasaddena ekattaṃ buddhiatthanti attho. Gatiattho hi dhātavo buddhiatthā bhavantīti akkharacintakā.

Yañca, bhikkhave, ratiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhatīti yassañca visākhapuṇṇamāya rattiyaṃ tathāāgatattādiatthena tathāgato bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā uttaritarābhāvato anuttaraṃ sammāsambodhiṃ āsavakkhayañāṇena saddhiṃ sabbaññutaññāṇaṃ adhigacchati. Yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyatīti yassañca visākhapuṇṇamāya rattiyaṃyeva kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyati. Yaṃ etasmiṃ antareti imāsaṃ dvinnaṃ saupādisesaanupādisesanibbānadhātūnaṃ majjhe pañcacattālīsavassaparimāṇakāle paṭhamabodhiyampi majjhimabodhiyampi pacchimabodhiyampi yaṃ suttageyyādippabhedaṃ dhammaṃ bhāsati nidassanavasena, lapati uddisanavasena, niddisati pariniddisanavasena. Sabbaṃ taṃ tatheva hotīti taṃ etthantare desitaṃ sabbaṃ suttageyyādinavaṅgaṃ buddhavacanaṃ atthato byañjanato ca anūnaṃ anadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamadanimmadanaṃ mohamadanimmadanaṃ, natthi tattha vālaggamattampi avakkhalitaṃ, ekamuddikāya lañchitaṃ viya ekāya nāḷiyā mitaṃ viya ekatulāya tulitaṃ viya ca taṃ tatheva hoti yassatthāya bhāsitaṃ, ekanteneva tassa sādhanato, no aññathā, tasmā tathaṃ avitathaṃ anaññathaṃ. Etena tathāvāditāya tathāgatoti dasseti. Gadaattho ayaṃ gatasaddo da-kārassa ta-kāraṃ katvā, tasmā tathaṃ gadatīti tathāgatoti attho. Atha vā āgadanaṃ āgado, vacananti attho. Tato aviparīto āgado assāti da-kārassa ta-kāraṃ katvā tathāgatoti evamettha padasiddhi veditabbā.

Yathāvādīti ye dhamme bhagavā ‘‘ime dhammā akusalā sāvajjā viññugarahitā samattā samādinnā ahitāya dukkhāya saṃvattantī’’ti paresaṃ dhammaṃ desento vadati, te dhamme ekanteneva sayaṃ pahāsi. Ye pana dhamme bhagavā – ‘‘ime dhammā kusalā anavajjā viññuppasatthā samattā samādinnā hitāya sukhāya saṃvattantī’’ti vadati, te dhamme ekanteneva sayaṃ upasampajja viharati, tasmā yathāvādī bhagavā tathākārīti veditabbo. Tathā sammadeva sīlādiparipūraṇavasena sammāpaṭipadāyaṃ yathākārī bhagavā, tatheva dhammadesanāya paresaṃ tattha patiṭṭhāpanavasena tathāvādī. Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā, tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa ca yathā vācā, kāyopi tathā gato pavatto. Yathā ca kāyo, vācāpi tathā gatā pavattāti attho.

Abhibhū anabhibhūtoti upari bhavaggaṃ, heṭṭhā avīcinirayaṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu bhagavā sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, na tassa tulā vā pamāṇaṃ vā atthi. Asamo asamasamo appaṭimo appaṭibhāgo appaṭipuggalo atulo appameyyo anuttaro dhammarājā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā, tato eva ayaṃ na kenaci abhibhūto. Dakkhatīti sabbaṃ passati. Visesavacanicchāyapi abhāvato anavasesavisayo dasasaddo. Tena yaṃ kiñci neyyaṃ nāma, sabbaṃ taṃ hatthatale āmalakaṃ viya passatīti dīpeti. Aviparītaṃ āsayādiavabodhena hitūpasaṃhārādinā ca satte, bhāvaññatthattūpanayavasena saṅkhāre, sabbākārena suciṇṇavasitāya samāpattiyo, cittañca vase vattetīti vasavattīti evamettha attho daṭṭhabbo.

Visaṃyuttoti catūhi yogehi visaṃyutto. Tenāha ‘‘catunnaṃ yogānaṃ pahānena visaṃyutto’’ti. Taṇhādiṭṭhiupayehi virahitoti sabbasmimpi loke taṇhādiṭṭhisaṅkhātehi upayehi virahito.

Abhibhavitvā ṭhitoti tabbisayakilesappahānena abhibhuyya atikkamitvā ṭhito. Cattāropi ganthe mocetvā ṭhitoti sabbe abhijjhākāyaganthādike sakasantānato mocetvā ṭhito. Veneyyasantāne vā attano desanāvilāsena tesaṃ pamocanoti sabbaganthappamocano. Phuṭṭhassa paramā santīti assa anena khīṇāsavena buddhena paramā santi ñāṇaphusanena phuṭṭhāti evamettha sambandho veditabbo. Tenāha ‘‘phuṭṭhassā’’tiādi. Nibbāne kutoci bhayaṃ natthīti kutoci bhayakāraṇato nibbāne bhayaṃ natthi asaṅkhatabhāvena sabbaso khemattā. Tenāha bhagavā – ‘‘khemañca vo, bhikkhave, dhammaṃ desessāmi khemagāminiñca paṭipada’’ntiādi (saṃ. ni. 4.379-408). Nibbānappattassa vā kutoci bhayaṃ natthīti nibbānaṃ akutobhayanti evamettha attho daṭṭhabbo, na kutoci bhayaṃ ettha etasmiṃ adhigateti akutobhayaṃ, nibbānanti evamettha nibbacanañca daṭṭhabbaṃ.

Anīgho niddukkho. Sabbakammakkhayaṃ pattoti sabbesaṃ kammānaṃ khayaṃ pariyosānaṃ accantabhāvaṃ patto. Upadhī sammadeva khīyanti etthāti upadhisaṅkhayo, nibbānanti āha ‘‘upadhisaṅkhayasaṅkhāte nibbāne’’ti. Cakkanti dhammacakkaṃ. Pavattayīti teparivaṭṭaṃ dvādasākāraṃ pavattesi. Mahantehi sīlādiguṇehi samannāgatattā mahantaṃ. Vītasāradanti catuvesārajjayogena vītasāradaṃ. Sesaṃ uttānameva.

Lokasuttavaṇṇanā niṭṭhitā.

4. Kāḷakārāmasuttavaṇṇanā

24. Catutthe bāḷhaṃ kho ne pasaṃsasīti ne samaṇe bāḷhaṃ katvā pasaṃsasi vaṇṇayasi. Kīdisaṃ sīlaṃ etesanti kiṃsīlā. Ko samācāro etesanti kiṃsamācārā. Guṇamaggasaṇṭhitāti guṇaggasaṇṭhitā. Ma-kāro padasandhikaro, aggaguṇe patiṭṭhitāti vuttaṃ hoti. Santindriyā santamānasā, ‘‘santaṃ tesaṃ gataṃ ṭhita’’ntipi paṭhanti. Ekakiyāti ekakā, catūsu iriyāpathesu ekakā hutvā viharantīti adhippāyo. Tenevāha ‘‘adutiyā’’ti. Tādisā samaṇā mamātīti ettha iti-saddo ādiattho. Tena –

‘‘Kāyakammaṃ suci nesaṃ, vācākammaṃ anāvilaṃ;

Manokammaṃ suvisuddhaṃ, tādisā samaṇā mama.

‘‘Vimalā saṅkhamuttābhā, suddhā antarabāhirā;

Puṇṇā suddhehi dhammehi, tādisā samaṇā mama.

‘‘Lābhena unnato loko, alābhena ca onato;

Lābhālābhena ekaṭṭhā, tādisā samaṇā mama.

‘‘Yasena unnato loko, ayasena ca onato;

Yasāyasena ekaṭṭhā, tādisā samaṇā mama.

‘‘Pasaṃsāyunnato loko, nindāyapi ca onato;

Samā nindāpasaṃsāsu, tādisā samaṇā mama.

‘‘Sukhena unnato loko, dukkhenapi ca onato;

Akampā sukhadukkhesu, tādisā samaṇā mamā’’ti. (dha. pa. aṭṭha. 2.303 cūḷasubhaddāvatthu) –

Evamādiṃ saṅgaṇhāti.

‘‘Dūre santo’’tiādigāthāya ayamattho. Santoti rāgādīnaṃ santatāya buddhādayo santo nāma, idha pana pubbabuddhesu katādhikārā ussannakusalamūlā bhāvitabhāvanā sattā santoti adhippetā. Pakāsantīti dūre ṭhitāpi buddhānaṃ ñāṇapathaṃ āgacchantā pākaṭā honti. Himavantovāti yathā tiyojanasahassavitthato pañcayojanasatubbedho caturāsītiyā kūṭasahassehi paṭimaṇḍito himavantapabbato dūre ṭhitānampi abhimukhe ṭhito viya pakāsati, evaṃ pakāsantīti attho. Asantettha na dissantīti lābhagarukā, vitthiṇṇaparalokā, āmisacakkhukā, jīvikatthāya pabbajitā, bālapuggalā asanto nāma. Te ettha buddhānaṃ dakkhiṇassa jāṇumaṇḍalassa santike nisinnāpi na dissanti na paññāyanti. Rattiṃ khittā yathā sarāti rattiṃ caturaṅgasamannāgate andhakāre khittā sarā viya tathārūpassa upanissayabhūtassa pubbahetuno abhāvena na paññāyantīti attho.

Brahmadeyyanti seṭṭhadeyyaṃ, yathā dinnaṃ na puna gahetabbaṃ hoti nissaṭṭhaṃ pariccattaṃ, evaṃ dinnanti attho.

Diṭṭhaṃ na maññatīti ettha diṭṭhanti maṃsacakkhunāpi diṭṭhaṃ, dibbacakkhunāpi diṭṭhaṃ, rūpāyatanassetaṃ adhivacanaṃ. Yañhi cakkhudvayena katadassanakiriyāsamāpanaṃ, yaṃ cakkhudvayaṃ passati apassi passissati, samavāye passeyya, taṃ sabbaṃ kālavisesavacanicchāya abhāvato ‘‘diṭṭha’’nteva vuttaṃ yathā ‘‘duddha’’nti. Tenevāha ‘‘diṭṭhaṃ rūpāyatana’’nti. Evarūpāni hi vacanānīti ‘‘daṭṭhabbaṃ sotabba’’ntiādīni.

Lābhepi tādī, alābhepi tādīti yathā alābhakāle lābhassa laddhakālepi tathevāti tādiso. Yasepīti yase satipi mahāparivārakālepi. Sesamettha uttānameva.

Kāḷakārāmasuttavaṇṇanā niṭṭhitā.

5. Brahmacariyasuttavaṇṇanā

25. Pañcame nayidanti ettha na-iti paṭisedhe nipāto, tassa ‘‘vussatī’’ti iminā sambandho ‘‘na vussatī’’ti, ya-kāro padasandhikaro. Idaṃ-saddo ‘‘ekamidāhaṃ, bhikkhave, samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle’’tiādīsu (dī. ni. 2.91; ma. ni. 1.501) nipātamattaṃ, ‘‘idaṃ kho taṃ, bhikkhave, appamattakaṃ sīlamattaka’’ntiādīsu (dī. ni. 1.27) yathāvutte āsannapaccakkhe āgato.

‘‘Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;

Āvutthaṃ dhammarājena, pītisañjananaṃ mamā’’ti. (ma. ni. 3.387-388; saṃ. ni. 1.48, 101) –

Ādīsu vakkhamāne āsannapaccakkhe. Idhāpi vakkhamāneyeva āsannapaccakkhe daṭṭhabbo.

Brahmacariya-saddo –

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,

Kissa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca te nāga mahāvimānaṃ.

‘‘Ahañca bhariyā ca manussaloke,

Saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ,

Tassa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca me vīra mahāvimāna’’nti. –

Imasmiṃ puṇṇakajātake (jā. 2.22.1595) dāne āgato.

‘‘Kena pāṇi kāmadado, kena pāṇi madhussavo;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti. –

Imasmiṃ aṅkurapetavatthusmiṃ (pe. va. 275, 277) veyyāvacce.

‘‘Evaṃ kho taṃ, bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosī’’ti imasmiṃ tittirajātake (cūḷava. 311) pañcasikkhāpadasīle.

‘‘Taṃ kho pana me, pañcasikha, brahmacariyaṃ neva nibbidāya na virāgāya…pe… yāvadeva brahmalokūpapattiyā’’ti imasmiṃ mahāgovindasutte (dī. ni. 2.329) brahmavihāre.

‘‘Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmā’’ti imasmiṃ sallekhasutte (ma. ni. 1.83) methunaviratiyaṃ.

‘‘Mayañca bhariyā nātikkamāma,

Amhe ca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma,

Tasmā hi amhaṃ daharā na mīyare’’ti. –

Imasmiṃ mahādhammapālajātake (jā. 1.10.97) sadārasantose.

‘‘Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritā, tapassī sudaṃ homī’’ti lomahaṃsasutte (ma. ni. 1.155) vīriye.

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. –

Nimijātake (jā. 2.22.429) attadamanavasena kate aṭṭhaṅgike uposathe.

‘‘Idaṃ kho pana me, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo’’ti mahāgovindasutteyeva (dī. ni. 2.329) ariyamagge.

‘‘Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita’’nti pāsādikasutte (dī. ni. 3.174) sikkhattayasaṅgahite sakalasmiṃ sāsane. Idhāpi ariyamagge sāsane ca vattati.

Vussatīti vusīyati, carīyatīti attho. Janakuhanatthanti ‘‘aho ayyo sīlavā vattasampanno appiccho santuṭṭho mahiddhiko mahānubhāvo’’tiādinā janassa sattalokassa vimhāpanatthaṃ. Keci pana ‘‘kuhanatthanti pāpicchassa icchāpakatassa sato sāmantajappanairiyāpathanissitapaccayapaṭisevanasaṅkhātena tividhena kuhanavatthunā kuhakabhāvena janassa vimhāpanattha’’nti vadanti. Idhāpi ayamevattho dassito. Tenevāha ‘‘tīhi kuhanavatthūhi janassa kuhanatthāyā’’ti, janassa vimhāpanatthāyāti attho. Janalāpanatthanti ‘‘evarūpassa nāma ayyassa dinnaṃ mahapphalaṃ bhavissatī’’ti pasannacittehi ‘‘kenattho, kiṃ āharīyatū’’ti vadāpanatthaṃ. ‘‘Janalapanattha’’ntipi paṭhanti, tassa pāpicchassa sato paccayatthaṃ parikathobhāsādivasena lapanabhāvena upalāpakabhāvena janassa lapanatthanti attho. Tenevāha ‘‘na janalapanatthanti na janassa upalāpanattha’’nti.

Na itivādappamokkhānisaṃsatthanti ettha ‘‘na lābhasakkārasilokānisaṃsattha’’ntipi paṭhanti. Tattha yvāyaṃ ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu ‘lābhī assaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’nti, sīlesvevassa paripūrakārī’’ti (ma. ni. 1.65) sīlānisaṃsabhāvena vutto catupaccayalābho ca. Catunnaṃ paccayānaṃ sakkaccadānasaṅkhāto ādarabahumānagarukaraṇasaṅkhāto ca sakkāro, yo ca ‘‘sīlasampanno bahussuto sutadharo āraddhavīriyo’’tiādinā nayena uggacchanakathutighosasaṅkhāto siloko brahmacariyaṃ vasantānaṃ diṭṭhadhammiko ānisaṃso, tadatthanti attho. Keci pana ‘‘lābhasakkārasilokānisaṃsatthanti pāpicchasseva sato lābhādigarutāya lābhasakkārasilokasaṅkhātassa ānisaṃsassa udayassa nipphādanattha’’nti evamatthaṃ vadanti.

Na iti maṃ jano jānātūti evaṃ brahmacariyavāse sati ‘‘sīlavā kalyāṇadhammo’’tiādinā maṃ loko jānātu sambhāvetūti attano santaguṇavasena sambhāvanatthampi na idaṃ brahmacariyaṃ vussatīti sambandho. Keci pana ‘‘pāpicchassa sato asantaguṇasambhāvanādhippāyena ‘iti evaṃguṇoti maṃ loko jānātū’ti na idaṃ brahmacariyaṃ vussatī’’ti evamettha atthaṃ vadanti. Sabbatthāpi panettha purimo purimoyeva atthavikappo sundarataro.

Atha khoti ettha athāti aññatthe nipāto, khoti avadhāraṇe. Tena kuhanādito aññadatthaṃyeva idaṃ, bhikkhave, brahmacariyaṃ vussatīti dasseti. Idāni taṃ payojanaṃ dassento ‘‘saṃvaratthaṃ pahānattha’’nti āha. Tattha pañcavidho saṃvaro – pātimokkhasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti. ‘‘Iti iminā pātimokkhasaṃvarena upeto hoti samupeto’’tiādinā (vibha. 511) nayena āgato ayaṃ pātimokkhasaṃvaro, sīlasaṃvarotipi vuccati. ‘‘Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī’’ti (ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) āgato ayaṃ satisaṃvaro.

‘‘Yāni sotāni lokasmiṃ, sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare’’ti. (su. ni. 1041; cūḷani. ajitamāṇavapucchāniddeso 4; netti. 4.11, 45) –

Āgato ayaṃ ñāṇasaṃvaro. ‘‘Khamo hoti sītassa uṇhassā’’tiādinā (ma. ni. 1.24; a. ni. 4.114; 6.58) nayena āgato ayaṃ khantisaṃvaro.

‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (ma. ni. 1.26; a. ni. 4.114; 6.58) nayena āgato ayaṃ vīriyasaṃvaro.

Atthato pana pāṇātipātādīnaṃ pajahanavasena vattappaṭivattānaṃ pūraṇavasena ca pavattā cetanā ceva virati ca. Saṅkhepato sabbo kāyavacīsaṃyamo, vitthārato sattannaṃ āpattikkhandhānaṃ avītikkamo sīlasaṃvaro. Sati eva satisaṃvaro, satippadhānā vā kusalā khandhā. Ñāṇameva ñāṇasaṃvaro. Adhivāsanavasena adoso, adosappadhānā vā tathāpavattā kusalā khandhā khantisaṃvaro, paññāti eke. Kāmavitakkādīnaṃ abhibhavanavasena pavattaṃ vīriyameva vīriyasaṃvaro. Tesu paṭhamo kāyaduccaritādīsu dussīlassa saṃvaraṇato saṃvaro, dutiyo muṭṭhassaccassa, tatiyo aññāṇassa, catuttho akkhantiyā, pañcamo kosajjassa saṃvaraṇato pidahanato saṃvaroti veditabbo. Evametassa saṃvarassa atthāya saṃvaratthaṃ saṃvaranipphādanatthanti attho.

Tīhi pahānehīti tadaṅgavikkhambhanasamucchedasaṅkhātehi tīhi pahānehi. Pañcavidhappahānampi idha vattuṃ vaṭṭatiyeva. Pañcavidhañhi pahānaṃ tadaṅgavikkhambhanasamucchedappaṭippassaddhinissaraṇavasena. Tattha yaṃ dīpālokeneva tamassa paṭipakkhabhāvato alobhādīhi lobhādikassa nāmarūpaparicchedādivipassanāñāṇehi tassa tassa anatthassa pahānaṃ, seyyathidaṃ – pariccāgena lobhādimalassa, sīlena pāṇātipātādidussīlyassa, saddhādīhi assaddhiyādikassa, nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena ahaṃmamāti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanena abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa, tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne ‘‘diṭṭhigatānaṃ pahānāyā’’tiādinā (dha. sa. 277; vibha. 628) nayena vuttassa samudayapakkhiyassa kilesagahaṇassa accantaṃ appavattibhāvena samucchindanaṃ, etaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhatthaṃ kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Tassa pañcavidhassapi tathā tathā rāgādikilesānaṃ paṭinissajjanaṭṭhena samatikkamanaṭṭhena vā pahānassa atthāya, pahānasādhanatthanti evamettha attho daṭṭhabbo.

Tattha saṃvarena kilesānaṃ cittasantāne pavesanivāraṇaṃ pahānena ca pavesanivāraṇameva samugghāto cāti vadanti. Ubhayenapi pana yathārahaṃ ubhayaṃ sampajjatīti daṭṭhabbaṃ. Sīlādidhammā eva hi saṃvaraṇato saṃvaraṃ, pajahanato pahānanti.

Anītihanti ītiyo vuccanti upaddavā diṭṭhadhammikā samparāyikā ca. Ītiyo hantīti ītihaṃ, anu ītihanti anītihaṃ, sāsanabrahmacariyaṃ maggabrahmacariyañca. Atha vā ītīhi anatthehi saddhiṃ hananti gacchanti pavattantīti ītihā, taṇhādiupakkilesā. Natthi ettha ītihāti anītihaṃ. Ītihā vā yathāvuttenatthena titthiyasamayā, tappaṭipakkhato idaṃ anītihaṃ. ‘‘Anitiha’’ntipi pāṭho. Tassattho – ‘‘itihāya’’nti dhammesu anekaṃsaggāhabhāvato vicikicchā itihaṃ nāma, sammāsambuddhappaveditattā yathānusiṭṭhaṃ paṭipajjantānaṃ nikkaṅkhabhāvasādhanato ca natthi ettha itihanti anitihaṃ, aparapattiyanti attho. Vuttañhetaṃ ‘‘paccattaṃ veditabbo viññūhī’’ti, ‘‘atakkāvacaro’’ti (dī. ni. 2.67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7-8) ca. Gāthābandhasukhatthaṃ pana ‘‘anītiha’’nti dīghaṃ katvā paṭhanti. Pacchimaṃ panettha atthavikappaṃ dassetuṃ ‘‘itihaparivajjita’’ntiādi vuttaṃ.

Nibbānasaṅkhātaṃ ogadhaṃ patiṭṭhaṃ pāraṃ gacchatīti nibbānogadhagāmī, vimuttirasattā ekanteneva nibbānasampāpakoti attho, taṃ nibbānogadhagāminaṃ brahmacariyaṃ. Nibbānogadhoti vā ariyamaggo vuccati tena vinā nibbānāvagāhaṇassa asambhavato tassa ca nibbānaṃ anālambitvā appavattanato, tañcetaṃ ekantasampādanena gacchatīti nibbānogadhagāmī. Atha vā nibbānogadhagāminanti nibbānassa antogāminaṃ. Maggabrahmacariyañhi nibbānaṃ ārammaṇaṃ karitvā tassa anto eva pavattatīti. Imameva ca atthavikappaṃ dassetuṃ ‘‘nibbānassa antogāmina’’ntiādi vuttaṃ. Soti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, so bhagavā adesayi desesi. Mahantehīti mahāātumehi uḷārajjhāsayehi. Mahantaṃ nibbānaṃ, mahante vā sīlakkhandhādike esanti gavesantīti mahesino, buddhādayo ariyā. Tehi anuyāto paṭipanno.

Yathā buddhena desitanti yathā abhiññeyyādibhāvena sammāsambuddhena mayā desitaṃ, evaṃ ye etaṃ maggabrahmacariyaṃ tadatthaṃ sāsanabrahmacariyañca paṭipajjanti. Te diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsantassa satthu mayhaṃ sāsanakārino ovādappaṭikarā sakalassa vaṭṭadukkhassa antaṃ pariyantaṃ appavattiṃ karissanti, dukkhassa vā antaṃ nibbānaṃ sacchikarissantīti.

Brahmacariyasuttavaṇṇanā niṭṭhitā.

6. Kuhasuttavaṇṇanā

26. Chaṭṭhe kuhakāti sāmantajappanādinā kuhanavatthunā kuhakā, asantaguṇasambhāvanicchāya kohaññaṃ katvā paresaṃ viddhaṃsakāti attho. Thaddhāti ‘‘kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyatī’’ti (a. ni. 3.25, 27) evaṃ vuttena kodhena ca, ‘‘dubbaco hoti dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsani’’nti (ma. ni. 1.181; pārā. 426). Evaṃ vuttena dovacassena ca, ‘‘jātimado, gottamado, lābhamado, ārogyamado, yobbanamado, jīvitamado’’ti (vibha. 832) evaṃ vuttajātimadādibhedena mānena ca garukātabbesu garūsupi nipaccakāraṃ akatvā ayosalākaṃ gilitvā ṭhitā viya anonatā hutvā vicaraṇakā. Tenāha ‘‘kodhena cā’’tiādi.

Upalāpakāti micchājīvavasena kulasaṅgaṇhakā. Lapāti paccayatthaṃ payuttavācāvasena nippesikatāvasena lapakāti attho. Siṅganti siṅgāraṃ. Tañhi kusalassa vijjhanato suṭṭhu āsevitatāya sīse parikkhittaṃ sunibbattaṃ visāṇaṃ viya thirattā ca siṅgaṃ viyāti siṅgaṃ, nāgarikabhāvasaṅkhātassa kilesasiṅgassetaṃ nāmaṃ. Siṅgārabhāvo siṅgāratā, siṅgārakaraṇakaākāro vā. Cāturabhāvo cāturatā. Tathā cāturiyaṃ. Parikkhatabhāvo parikkhatatā, parikhaṇitvā ṭhapitasseva daḷhasiṅgārassetaṃ nāmaṃ. Itaraṃ tasseva vevacanaṃ. Evaṃ sabbehi vārehi kilesasiṅgāratāva kathitā.

Uggatanaḷāti naḷasadisaṃ tucchamānaṃ ukkhipitvā vicaraṇakā. Tenāha ‘‘tucchamānaṃ ukkhipitvā ṭhitā’’ti. Yasmā te kuhanādiyogato na sammāpaṭipannā, tasmā ‘‘mama santakā na hontī’’ti vuttaṃ. Apagatāti yadipi te mama sāsane pabbajitā, yathānusiṭṭhaṃ pana appaṭipajjanato apagatā eva imasmā dhammavinayā, ito te suvidūre ṭhitāti dasseti. Vuttañhetaṃ –

‘‘Nabhañca dūre pathavī ca dūre,

Pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti,

Satañca dhammo asatañca rājā’’ti. (jā. 2.21.414);

Sabbattha patthaṭatāya vepullaṃ pāpuṇantīti sabbattha patthaṭabhāvena sīlādidhammakkhandhapāripūriyā vepullaṃ pāpuṇanti.

Kuhasuttavaṇṇanā niṭṭhitā.

7. Santuṭṭhisuttavaṇṇanā

27. Sattame niddosānīti avajjarahitāni āgamanasuddhito kāyamaṇḍanādikilesavatthubhāvābhāvato ca. Tattha sulabhatāya pariyesanadukkhassa abhāvo dassito, appatāya pariharaṇadukkhassapi abhāvo dassito, anavajjatāya agarahitabbatāya bhikkhusāruppabhāvo dassito hoti. Appatāya vā parittāsassa avatthutā, sulabhatāya gedhādīnaṃ avatthutā, anavajjatāya ādīnavadassananissaraṇapaññānaṃ atthitā dassitā hoti. Appatāya vā lābhena na somanassaṃ janayanti, alābhena na domanassaṃ janayanti, anavajjatāya vippaṭisāranimittaṃ aññāṇupekkhaṃ na janayanti avippaṭisāravatthubhāvato.

Paṃsukūlanti saṅkārakūṭādīsu yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena paṃsukūlaṃ viyāti paṃsukūlaṃ, paṃsu viya kucchitabhāvaṃ ulati gacchatīti paṃsukūlanti evaṃ laddhanāmaṃ rathikādīsu patitanantakāni uccinitvā katacīvaraṃ. Rukkhamūlanti vivekānurūpaṃ yaṃ kiñci rukkhasamīpaṃ. Yaṃ kiñci muttanti yaṃ kiñci gomuttaṃ. Keci panettha ‘‘gomuttaparibhāvitaharītakakhaṇḍaṃ pūtimutta’’nti vadanti. ‘‘Pūtibhāvena āpaṇādito vissaṭṭhaṃ chaḍḍitaṃ apariggahitaṃ yaṃ kiñci bhesajjaṃ pūtimuttanti adhippeta’’nti apare.

Yato khoti paccatte nissakkavacanaṃ, yaṃ khoti vuttaṃ hoti. Tena tuṭṭho hotīti vuttakiriyaṃ parāmasati. Tuṭṭhoti santuṭṭho. Idamassāhanti yvāyaṃ catubbidhena yathāvuttena paccayena appena sulabhena santoso, idaṃ imassa bhikkhuno sīlasaṃvarādīsu aññataraṃ ekaṃ sāmaññaṅgaṃ samaṇabhāvakāraṇanti ahaṃ vadāmi. Santuṭṭhassa hi catupārisuddhisīlaṃ paripuṇṇaṃ hoti, samathavipassanā ca bhāvanāpāripūriṃ gacchanti. Atha vā sāmaññaṃ nāma ariyamaggo, tassa saṅkhepato dve aṅgā bāhiraṃ ajjhattikanti. Tattha bāhiraṃ sappurisūpanissayo saddhammassavanañca. Ajjhattikaṃ pana yonisomanasikāro dhammānudhammappaṭipatti ca. Tesu yasmā yathārahaṃ dhammānudhammappaṭipattibhūtā tassa mūlabhūtā cete dhammā, yadidaṃ appicchatā santuṭṭhitā pavivittatā asaṃsaṭṭhatā āraddhavīriyatāti evamādayo, tasmā vuttaṃ ‘‘idamassāhaṃ aññataraṃ sāmaññaṅganti vadāmī’’ti.

Senāsanamārabbhāti vihārādiṃ mañcapīṭhādiñca senāsanaṃ nissāya. Cīvaraṃ pānabhojananti nivāsanādicīvaraṃ ambapānakādipānaṃ khādanīyabhojanīyādibhuñjitabbavatthuñca ārabbhāti sambandho. Vighātoti vighātabhāvo, cittassa dukkhaṃ na hotīti yojanā. Ayañhettha saṅkhepattho – ‘‘amukasmiṃ nāma āvāse paccayā sulabhā’’ti labhitabbaṭṭhānagamanena vā ‘‘mayhaṃ pāpuṇāti, na tuyha’’nti vivādāpajjanena vā navakammakaraṇādivasena vā senāsanādīni pariyesantānaṃ asantuṭṭhānaṃ icchitālābhādinā yo vighāto cittassa hoti, so tattha santuṭṭhassa na hoti. Disā nappaṭihaññatīti santuṭṭhiyā cātuddisabhāvena disā na paṭihanati. Vuttañhetaṃ ‘‘cātuddiso appaṭigho ca hoti, santussamāno itarītarenā’’ti (su. ni. 42).

Samaṇadhammassa anulomāti samaṇadhammassa samathavipassanābhāvanāya, ariyamaggasseva vā anucchavikā appicchatādayo. Tuṭṭhacittassa bhikkhunoti tuṭṭhacittena bhikkhunā. Adhiggahitā hontīti paṭipakkhadhamme abhibhavitvā gahitā honti. Antogatāti abbhantaragatā. Na paribāhirāti na bāhirā katā.

Santuṭṭhisuttavaṇṇanā niṭṭhitā.

8. Ariyavaṃsasuttavaṇṇanā

28. Aṭṭhame vaṃsa-saddo ‘‘piṭṭhivaṃsaṃ atikkamitvā nisīdatī’’tiādīsu dvinnaṃ gopānasīnaṃ sandhānaṭṭhāne ṭhapetabbadaṇḍake āgato.

‘‘Vaṃso visālo ca yathā visatto,

Puttesu dāresu ca yā apekkhā;

Vaṃsakkaḷīrova asajjamāno,

Eko care khaggavisāṇakappo’’ti. –

Ādīsu kaṭṭhake. ‘‘Bherisaddo mudiṅgasaddo vaṃsatālasaddo’’tiādīsu tūriyavisese, veṇūtipi vuccati. ‘‘Bhinnena piṭṭhivaṃsena mato hatthī’’tiādīsu hatthiādīnaṃ piṭṭhivemajjhe padese. ‘‘Kulavaṃsaṃ ṭhapessāmī’’tiādīsu kulanvaye. ‘‘Vaṃsānurakkhako paveṇīpālako’’tiādīsu guṇānupubbiyaṃ guṇānaṃ pabandhappavattiyaṃ. Idha pana catupaccayasantosabhāvanārāmatāsaṅkhātaguṇānaṃ pabandhe daṭṭhabbo. Tassa pana vaṃsassa kulanvayaṃ guṇanvayañca nidassanavasena dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha khattiyavaṃsoti khattiyakulavaṃso. Esa nayo sesapadesupi. Samaṇavaṃso pana samaṇatanti samaṇapaveṇī. Mūlagandhādīnanti ādi-saddena yathā sāragandhādīnaṃ saṅgaho, evamettha gorasādīnampi saṅgaho daṭṭhabbo, dutiyena pana ādi-sadena kāsikavatthasappimaṇḍādīnaṃ.

Ariya-saddo amilakkhesupi manussesu pavattati, yesaṃ nivasanaṭṭhānaṃ ariyaṃ āyatananti vuccati. Yathāha ‘‘yāvatā, ānanda, ariyaṃ āyatana’’nti (dī. ni. 2.152; udā. 76). Lokiyasādhujanesupi ‘‘ye hi vo ariyā parisuddhakāyasamācārā, tesaṃ ahaṃ aññataro’’tiādīsu (ma. ni. 1.35). Idha pana ye ‘‘ārakā kilesehī’’tiādinā laddhanibbacanā paṭividdhaariyasaccā, te eva adhippetāti dassetuṃ ‘‘ke pana te ariyā’’ti pucchaṃ katvā ‘‘ariyā vuccantī’’tiādi vuttaṃ. Tattha ye mahāpaṇidhānakappato paṭṭhāya yāvāyaṃ kappo, etthantare uppannā sammāsambuddhā. Te tāva sarūpato dassetvā tadaññepi sammāsambuddhe paccekabuddhe buddhasāvake ca saṅgahetvā anavasesato ariye dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha yāva sāsanaṃ antaradhāyati, tāva satthā dharati eva nāmāti imameva bhagavantaṃ. Ye cetarahi buddhasāvakā, te ca sandhāya paccuppannaggahaṇaṃ. Tasmiṃ tasmiṃ kāle te te paccuppannāti ce, atītānāgataggahaṇaṃ na kattabbaṃ siyā.

Idāni yathā bhagavā ‘‘dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi, yadidaṃ cha chakkānī’’ti chachakkadesanāya (ma. ni. 3.420) aṭṭhahi padehi vaṇṇaṃ abhāsi. Evaṃ mahāariyavaṃsadesanāya ariyānaṃ vaṃsaṃ ‘‘cattārome, bhikkhave, ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā, asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhī’’ti yehi navahi padehi vaṇṇaṃ abhāsi, tāni tāva ānetvā thomanāvaseneva vaṇṇento ‘‘te kho panete’’tiādimāha. Aggāti jānitabbā sabbavaṃsehi seṭṭhabhāvato seṭṭhabhāvasādhanato ca.

Rattaññā cirarattāti jānitabbā rattaññūhi buddhādīhi tehi ca tathā anuṭṭhitattā. Vaṃsāti jānitabbāti buddhādīnaṃ ariyānaṃ vaṃsāti jānitabbā. Porāṇāti purātanā. Na adhunappattikāti na adhunātanā. Avikiṇṇāti na khittā na chaḍḍitā. Tenāha ‘‘anapanītā’’ti. Na apanītapubbāti na chaḍḍitapubbā, tissannampi sikkhānaṃ paripūraṇūpāyabhāvato na pariccattapubbā. Tato eva idānipi na apanīyanti, anāgatepi na apanīyissantiyeva. Dhammasabhāvassa vijānanena viññū. Samitapāpā samaṇā ceva bāhitapāpā brāhmaṇā ca. Tehi appaṭikuṭṭhā appaṭikkhittā. Ye hi na paṭikkositabbā, te aninditabbā. Agarahitabbā apariccajitabbatāya appaṭikkhipitabbā hontīti.

Santuṭṭhoti ettha yathādhippetasantosameva dassentena paccayasantosavasena santuṭṭhoti vuttaṃ, jhānavipassanādivasenapi idha bhikkhuno santuṭṭhatā hotīti. Itarītarenāti itarena itarena. Itarasaddo aniyamavacano dvikkhattuṃ vuccamāno yaṃ-kiñcisaddehi samānattho hotīti vuttaṃ ‘‘yena kenacī’’ti. Svāyaṃ aniyamavācitāya eva yathā thūlādīnaṃ aññataravacano, evaṃ yathāladdhādīnampi aññataravacanoti. Tattha dutiyapakkhasseva idha icchitabhāvaṃ dassento ‘‘atha kho’’tiādimāha. Nanu ca yathāladdhādayopi thūlādayo eva? Saccametaṃ, tathāpi atthi viseso. Yo hi yathāladdhesu thūlādīsu santoso, so yathālābhasantosova, na itaro. Na hi so paccayamattasannissayo icchito, atha kho attano kāyabalasāruppabhāvasannissayopi. Thūladukādayo tayopi cīvare labbhanti, majjhimo catupaccayasādhāraṇo, pacchimo pana cīvare senāsane ca labbhatīti daṭṭhabbaṃ. Ime tayo santoseti idaṃ sabbasaṅgāhikanayena vuttaṃ. Ye hi parato gilānapaccayaṃ piṇḍapāte eva pakkhipitvā cīvare vīsati, piṇḍapāte pannarasa, senāsane pannarasāti samapaññāsa santosā vuccanti, te sabbepi yathārahaṃ imesu eva tīsu santosesu saṅgahaṃ samosaraṇaṃ gacchantīti.

Cīvaraṃ jānitabbanti ‘‘idaṃ nāma cīvaraṃ kappiya’’nti jātito cīvaraṃ jānitabbaṃ. Cīvarakhettanti cīvarassa uppattikkhettaṃ. Paṃsukūlanti paṃsukūlacīvaraṃ, paṃsukūlalakkhaṇappattaṃ cīvaraṃ jānitabbanti attho. Cīvarasantosoti cīvare labbhamāno sabbo santoso jānitabbo. Cīvarappaṭisaṃyuttāni dhutaṅgāni jānitabbāni, yāni gopento cīvarasantosena sammadeva santuṭṭho hotīti. Khomakappāsikakoseyyakambalasāṇabhaṅgāni khomādīni. Tattha khomaṃ nāma khomasuttehi vāyitaṃ khomapaṭṭacīvaraṃ. Tathā sesānipi. Sāṇanti sāṇavākasuttehi katacīvaraṃ. Bhaṅganti pana khomasuttādīni sabbāni, ekaccāni vā missetvā katacīvaraṃ. Bhaṅgampi vākamayamevāti keci. Chāti gaṇanaparicchedo. Yadi evaṃ ito aññā vatthajāti natthīti? No natthi. Sā pana etesaṃ anulomāti dassetuṃ ‘‘dukūlādīnī’’tiādi vuttaṃ. Ādi-saddena pattuṇṇaṃ, somārapaṭṭaṃ, cīnapaṭṭaṃ, iddhijaṃ, devadinnanti tesaṃ saṅgaho. Tattha dukūlaṃ sāṇassa anulomaṃ vākamayattā. Pattuṇṇadese sañjātavatthaṃ pattuṇṇaṃ. ‘‘Koseyyaviseso’’ti hi abhidhānakose vuttaṃ. Somāradese cīnadese ca jātavatthāni somāracīnapaṭṭāni. Pattuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ, taṃ khomādīnaṃ aññataraṃ hotīti tesaṃ eva anulomaṃ. Devatāhi dinnacīvaraṃ devadinnaṃ, taṃ kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato.

Imānīti antogadhāvadhāraṇavacanaṃ, imāni evāti attho. Buddhādīnaṃ paribhogayoggatāya kappiyacīvarāni. Idāni avadhāraṇena nivattitāni ekadesena dassetuṃ ‘‘kusacīra’’ntiādi vuttaṃ. Tattha kusatiṇehi aññehi vā tādisehi tiṇehi katacīvaraṃ kusacīraṃ. Akkavākādīhi vākehi katacīvaraṃ vākacīraṃ. Catukkoṇehi tikoṇehi vā phalakehi katacīvaraṃ phalakacīraṃ. Manussānaṃ kesehi katakambalaṃ kesakambalaṃ. Cāmarivālaassavālādīhi kataṃ vālakambalaṃ. Makacitantūhi vāyito potthako. Cammanti migacammādi yaṃ kiñci cammaṃ. Ulūkapakkhehi ganthitvā katacīvaraṃ ulūkapakkhaṃ. Bhujapattatacādimayaṃ rukkhadussaṃ. Tirīṭakanti attho. Sukhumatarāhi latāhi latāvākehi vā vāyitaṃ latādussaṃ. Erakavākehi kataṃ erakadussaṃ. Tathā kadalidussaṃ. Sukhumehi veḷuvilīvehi kataṃ veḷudussaṃ. Ādi-saddena vakkalādīnaṃ saṅgaho. Akappiyacīvarāni titthiyaddhajabhāvato.

Aṭṭhannaṃ mātikānaṃ vasenāti ‘‘sīmāya deti, katikāya detī’’tiādinā (mahāva. 379) āgatānaṃ aṭṭhannaṃ cīvaruppattimātikānaṃ vasena. Cīvarānaṃ paṭilābhakkhettadassanatthañhi bhagavatā ‘‘aṭṭhimā, bhikkhave, mātikā’’tiādinā mātikā ṭhapitā. Mātikāti hi mātaro cīvaruppattijanikāti.

Sosānikanti susāne patitaṃ. Pāpaṇikanti āpaṇadvāre patitaṃ. Rathiyanti puññatthikehi vātapānantarena rathikāya chaḍḍitacoḷakaṃ. Saṅkārakūṭakanti saṅkāraṭṭhāne chaḍḍitacoḷakaṃ. Sinānanti nahānacoḷakaṃ, yaṃ bhūtavejjehi sasīsaṃ nahāyitvā kālakaṇṇicoḷanti chaḍḍetvā gacchanti. Titthanti titthacoḷaṃ, sinānatitthe chaḍḍitapilotikā. Aggidaḍḍhanti agginā daḍḍhappadesaṃ. Tañhi manussā chaḍḍenti. Gokhāyitādīni pākaṭāneva. Tānipi hi manussā chaḍḍenti. Dhajaṃ ussāpetvāti nāvaṃ ārohantehi vā yuddhaṃ pavisantehi vā dhajayaṭṭhiṃ ussāpetvā, tattha baddhaṃ vātena ānītaṃ tehi chaḍḍitanti adhippāyo.

Sādakabhikkhunāti gahapaticīvarassa sādiyanabhikkhunā. Ekamāsamattanti cīvaramāsasaññitaṃ ekamāsamattaṃ vitakketuṃ vaṭṭati, na tato paranti adhippāyo. Sabbassapi hi taṇhāniggahatthā sāsane paṭipattīti. Paṃsukūliko addhamāseneva karoti aparappaṭibaddhattā paṭilābhassa, itarassa pana parappaṭibaddhattā māsamattaṃ anuññātaṃ. Idaṃ māsaḍḍhamāsamattaṃ…pe… vitakkasantoso vitakkentassa parimitakālikattā. Mahātheraṃ tattha attano sahāyaṃ icchantopi garugāravena ‘‘gāmadvāraṃ, bhante, gamissāmi’’iccevāha. Theropi tassa ajjhāsayaṃ ñatvā ‘‘ahampāvuso, gamissāmī’’ti āha. ‘‘Imassa bhikkhuno vitakkassa avasaro mā hotū’’ti pañhaṃ pucchamāno gāmaṃ pāvisi. Uccārapalibuddhoti uccārena pīḷito. Tadā bhagavato dukkarakiriyānussaraṇamukhena tathāgate uppannassa pītisomanassavegassa balavabhāvena kilesānaṃ vikkhambhitattā tasmiṃyeva…pe… tīṇi phalāni patto.

Kattha labhissāmīti cintanāpi lābhāsāpubbikāti tathā ‘‘acintetvā’’ti vuttaṃ. ‘‘Sundaraṃ labhissāmi, manāpaṃ labhissāmī’’tievamādicintanāya kā nāma kathā, kathaṃ pana gantabbanti āha ‘‘kammaṭṭhānasīseneva gamana’’nti. Tena cīvaraṃ paṭicca kiñcipi na cintetabbamevāti dasseti. Apesalo appatirūpāyapi pariyesanāya paccayo bhaveyyāti ‘‘pesalaṃ bhikkhuṃ gahetvā’’ti vuttaṃ. Āhariyamānanti susānādīsu patitaṃ vatthaṃ ‘‘ime bhikkhū paṃsukūlapariyesanaṃ carantī’’ti ñatvā kenaci purisena tato ānīyamānaṃ. Evaṃ laddhaṃ gaṇhantassapīti evaṃ paṭilābhasantosaṃ akopetvā laddhaṃ gaṇhantassapi. Attano pahonakamattenevāti yathāladdhānaṃ paṃsukūlānaṃ ekapaṭṭadupaṭṭānaṃ atthāya attano pahonakappamāṇeneva. Avadhāraṇena upari paccāsaṃ nivatteti. Gāme bhikkhāya āhiṇḍantena sapadānacārinā viya dvārappaṭipāṭiyā caraṇaṃ loluppavivajjanaṃ nāma loluppassa dūrasamussāritattā.

Yāpetunti attabhāvaṃ pavattetuṃ. Dhovanupagenāti dhovanayoggena. Paṇṇānīti ambajambādipaṇṇāni. Akopetvāti santosaṃ akopetvā. Pahonakanīhārenevāti antaravāsakādīsu yaṃ kātukāmo, tassa pahonakaniyāmeneva yathāladdhaṃ thūlasukhumādiṃ gahetvā karaṇaṃ. Timaṇḍalappaṭicchādanamattassevāti nivāsanaṃ ce nābhimaṇḍalaṃ, jāṇumaṇḍalaṃ, itarañce galavāṭamaṇḍalaṃ, jāṇumaṇḍalanti timaṇḍalappaṭicchādanamattasseva karaṇaṃ. Taṃ pana atthato tiṇṇaṃ cīvarānaṃ heṭṭhimantena vuttaparimāṇaṃyeva hoti. Avicāretvā na vicāretvā.

Kusibandhanakāleti maṇḍalāni yojetvā sibbanakāle. Satta vāreti satta sibbanavāre. Kappabinduapadesena kassaci vikārassa akaraṇaṃ kappasantoso.

Sītappaṭighātanādi atthāpattito sijjhatīti mukhyameva cīvaraparibhoge payojanaṃ dassetuṃ ‘‘hirikopīnappaṭicchādanamattavasenā’’ti vuttaṃ. Tenāha bhagavā ‘‘yāvadeva hirikopīnappaṭicchādanattha’’nti (ma. ni. 1.23; a. ni. 6.58; mahāni. 206). Vaṭṭati, na tāvatā santoso kuppati sambhārānaṃ dakkhiṇeyyānaṃ alābhato. Sāraṇīyadhamme ṭhatvāti sīlavantehi bhikkhūhi sādhāraṇabhogibhāve ṭhatvā. Itītiādinā paṭhamasseva ariyavaṃsassa paṃsukūlikaṅgatecīvarikaṅgānaṃ tesañcassa paccayataṃ dassento ‘‘iti ime dhammā aññamaññassa samuṭṭhāpakā upatthambhakā cā’’ti dīpeti. Esa nayo ito paresu.

Santuṭṭho hoti vaṇṇavādīti ettha catukkoṭikaṃ sambhavati. Tattha catutthoyeva pakkho vaṇṇitathomitoti tathā desanā katā. Eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti seyyathāpi thero nāḷako. Eko na santuṭṭho hoti, santosassa vaṇṇaṃ katheti seyyathāpi upanando sakyaputto. Eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti seyyathāpi thero lāḷudāyi. Eko santuṭṭho ceva hoti, santosassa ca vaṇṇaṃ katheti seyyathāpi thero mahākassapo.

Anesananti ayuttaṃ esanaṃ. Tenāha ‘‘appatirūpa’’nti, sāsane ṭhitānaṃ appatirūpaṃ ayoggaṃ. Kohaññaṃ karontoti cīvaruppādananimittaṃ paresaṃ kuhanaṃ vimhāpanaṃ karonto. Uttasatīti taṇhāsantāsena uparūpari tasati. Paritassatīti parito tassati. Yathā sabbe kāyavacippayogā tadatthā eva jāyanti, evaṃ sabbabhāgehi tasati. Gadhitaṃ vuccati giddho, so cettha abhijjhālakkhaṇo adhippeto. Gadhitaṃ etassa natthīti agadhitoti āha ‘‘vigatalobhagiddho’’ti. Mucchanti taṇhāvasena muyhanaṃ. Tassa samussayassa adhigataṃ anāpanno anupagato. Anotthato anajjhotthato. Apariyonaddhoti taṇhacchadanena acchādito. Ādīnavaṃ passamānoti diṭṭhadhammikaṃ samparāyikañca dosaṃ passanto. Gadhitaparibhogato nissarati etenāti nissaraṇaṃ, idamaṭṭhikatā. Taṃ pajānātīti nissaraṇapañño. Tenāha ‘‘yāvadeva…pe… jānanto’’ti.

Nevattānukkaṃsetīti attānaṃ neva ukkaṃseti na ukkhipati na ukkaṭṭhato dahati. Ahantiādi ukkaṃsanākāradassanaṃ. Na vambheti na hīḷeti na nihīnato dahati. Tasmiṃ cīvarasantoseti tasmiṃ yathāvutte vīsatividhe cīvarasantose. Kāmañcettha vuttappakārasantosaggahaṇeneva cīvarahetu anesanāpajjanādipi gahitameva tasmiṃ sati tassa bhāvato, asati ca abhāvato. Vaṇṇavāditāattukkaṃsanaparavambhanāni pana gahitāni na hontīti ‘‘vaṇṇavādādīsu vā’’ti vikappo vutto. Ettha ca dakkhotiādi yesaṃ dhammānaṃ vasenassa yathāvuttasantosādī ijjhanti, taṃdassanaṃ. Tattha dakkhoti iminā tesaṃ samuṭṭhāpanapaññaṃ dasseti. Analasoti iminā paggaṇhanavīriyaṃ, sampajānoti iminā pārihāriyapaññaṃ, paṭissatoti iminā tattha asammosavuttiṃ dasseti.

Piṇḍapāto jānitabboti pabhedato piṇḍapāto jānitabbo. Piṇḍapātakkhettanti piṇḍapātassa uppattiṭṭhānaṃ. Piṇḍapātasantoso jānitabboti piṇḍapātasantosappabhedo jānitabbo. Idha bhesajjampi piṇḍapātagatikameva. Āharitabbato hi sappiādīnampi gahaṇaṃ kataṃ.

Piṇḍapātakkhettaṃ piṇḍapātassa uppattiṭṭhānaṃ khettaṃ viya khettaṃ. Uppajjati ettha, etenāti ca uppattiṭṭhānaṃ. Saṅghato vā hi bhikkhuno piṇḍapāto uppajjati uddissavasena vā. Tattha sakalassa saṅghassa dātabbabhattaṃ saṅghabhattaṃ. Katipaye bhikkhū uddisitvā uddesena dātabbabhattaṃ uddesabhattaṃ. Nimantetvā dātabbabhattaṃ nimantanaṃ. Salākāya dātabbabhattaṃ salākabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbabhattaṃ pakkhikaṃ. Uposathe uposathe dātabbabhattaṃ uposathikaṃ. Pāṭipadadivase dātabbabhattaṃ pāṭipadikaṃ. Āgantukānaṃ dātabbabhattaṃ āgantukabhattaṃ. Dhuragehe eva ṭhapetvā dātabbabhattaṃ dhurabhattaṃ. Kuṭiṃ uddissa dātabbabhattaṃ kuṭibhattaṃ. Gāmavāsiādīhi vārena dātabbabhattaṃ vārabhattaṃ. Vihāraṃ uddissa dātabbabhattaṃ vihārabhattaṃ. Sesāni pākaṭāneva.

Vitakketi ‘‘kattha nu kho ahaṃ ajja piṇḍāya carissāmī’’ti. ‘‘Sve kattha piṇḍāya carissāmā’’ti therena vutte ‘‘asukagāme, bhante’’ti kāmametaṃ paṭivacanadānaṃ, yena pana cittena cintetvā taṃ vuttaṃ, taṃ sandhāyāha ‘‘ettakaṃ cintetvā’’ti. Tato paṭṭhāyāti vitakkamāḷake ṭhatvā vitakkitakālato paṭṭhāya. Tato paraṃ vitakkento ariyavaṃsā cuto hotīti idaṃ tiṇṇampi ariyavaṃsikānaṃ vasena gahetabbaṃ, na ekacārikasseva. Sabbopi hi ariyavaṃsiko ekavārameva vitakketuṃ labhati, na tato paraṃ. Paribāhiroti ariyavaṃsikabhāvato bahibhūto. Svāyaṃ vitakkasantoso kammaṭṭhānamanasikārena na kuppati visujjhati ca. Ito paresupi eseva nayo. Tenevāha ‘‘kammaṭṭhānasīsena gantabba’’nti. Gahetabbamevāti aṭṭhānappayutto eva-saddo. Yāpanamattameva gahetabbanti yojetabbaṃ.

Etthāti etasmiṃ piṇḍapātappaṭiggahaṇe. Appanti attano yāpanappamāṇatopi appaṃ gahetabbaṃ dāyakassa cittārādhanatthaṃ. Pamāṇenevāti attano pamāṇeneva appaṃ gahetabbaṃ. Pamāṇena gahetabbanti ettha kāraṇaṃ dassetuṃ ‘‘paṭiggahaṇasmiñhī’’tiādi vuttaṃ. Makkhetīti viddhaṃseti apaneti. Vinipāteti vināseti aṭṭhānaviniyogena. Sāsananti satthusāsanaṃ anusiṭṭhiṃ na karoti na paṭipajjati. Sapadānacārinā viya dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanasantosoti āha ‘‘dvārapaṭipāṭiyā gantabba’’nti.

Harāpetvāti adhikaṃ apanetvā. Āhāragedhato nissarati etenāti nissaraṇaṃ. Jighacchāya paṭivinodanatthaṃ katā, kāyassa ṭhitiādipayojanaṃ pana atthāpattito āgatamevāti āha ‘‘jighacchāya…pe… santoso nāmā’’ti. Nidahitvā na paribhuñjitabbaṃ tadahupīti adhippāyo. Itarattha pana sikkhāpadeneva vāritaṃ. Sāraṇīyadhamme ṭhitenāti sīlavantehi bhikkhūhi sādhāraṇabhogibhāve ṭhitena.

Senāsanenāti sayanena āsanena ca. Yattha yattha hi mañcādike vihārādike ca seti, taṃ senaṃ. Yattha yattha pīṭhādike āsati, taṃ āsanaṃ. Tadubhayaṃ ekato katvā ‘‘senāsana’’nti vuttaṃ. Tenāha ‘‘mañco’’tiādi. Tattha mañco masārakādi. Tathā pīṭhaṃ. Mañcabhisi, pīṭhabhisīti duvidho bhisi. Vihāro pākāraparicchinno sakalo āvāso, ‘‘dīghamukhapāsādo’’ti keci. Aḍḍhayogo dīghapāsādo, ‘‘ekapassacchādanakasenāsana’’nti keci. Pāsādoti caturassapāsādo, ‘‘āyatacaturassapāsādo’’ti keci. Hammiyanti muṇḍacchadanapāsādo. Guhāti kevalā pabbataguhā. Leṇaṃ dvārabandhaṃ. Aṭṭo bahalabhittikagehaṃ, yassa gopānasiyo aggahetvā iṭṭhakāhi eva chadanaṃ hoti, ‘‘aṭṭalākārena karīyatī’’tipi vadanti. Māḷo ekakūṭasaṅgahito anekakoṇo paṭissayaviseso, ‘‘vaṭṭākārena katasenāsana’’nti keci.

Piṇḍapāte vuttanayenevāti ‘‘sādako bhikkhu ‘ahaṃ kattha vasissāmī’ti vitakketī’’tiādinā yathārahaṃ piṇḍapāte vuttanayeneva veditabbā. ‘‘Tato paraṃ vitakkento ariyavaṃsā cuto hoti paribāhiro, senāsanaṃ kuhiṃ labhissāmīti acintetvā kammaṭṭhānasīseneva gantabba’’nti ca evamādi sabbaṃ purimanayeneva.

Kasmā panettha paccayasantosaṃ dassentena bhagavatā gilānapaccayasantoso na gahitoti? Na kho panetaṃ evaṃ daṭṭhabbanti dassento ‘‘gilānapaccayo pana piṇḍapāte eva paviṭṭho’’ti āha, āharitabbatāsāmaññenāti adhippāyo. Yadi evaṃ tatthāpi piṇḍapāte viya vitakkasantosādayopi pannarasa santosā icchitabbāti? Noti dassento āha ‘‘tatthā’’tiādi. Nanu cettha dvādaseva dhutaṅgāni viniyogaṃ gatāni, ekaṃ pana nesajjikaṅgaṃ na katthaci viniyuttanti āha ‘‘nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajatī’’ti. Ayañca attho aṭṭhakathāruḷho evāti dassento ‘‘vuttampi ceta’’ntiādimāha.

Pathaviṃ pattharamāno viyātiādi ariyavaṃsadesanāya sudukkarabhāvadassanaṃ mahāvisayattā tassā desanāya. Yasmā nayasahassapaṭimaṇḍitaṃ hoti, ariyamaggādhigamāya vitthārato pavattiyamānā desanā cittuppādakaṇḍe ayañca bhāvanārāmaariyavaṃsakathā ariyamaggādhigamāya vitthārato pavattiyamānā eva hotīti vuttaṃ ‘‘sahassanayapaṭimaṇḍitaṃ…pe… desanaṃ ārabhī’’ti.

Paṭipakkhavidhamanato abhimukhabhāvena ramaṇaṃ āramaṇaṃ ārāmoti āha ‘‘abhiratīti attho’’ti. Byadhikaraṇānampi padānaṃ vasena bhavati bāhiratthasamāso yathā ‘‘urasilomo kaṇṭhekāḷo’’ti āha ‘‘bhāvanāya ārāmo assāti bhāvanārāmo’’ti. Abhiramitabbaṭṭhena vā ārāmo, bhāvanā ārāmo assāti bhāvanārāmoti evampettha samāsayojanā veditabbā. Bhāvento ramatīti etena bhāvanārāmasaddānaṃ kattusādhanataṃ kammadhārayasamāsatañca dasseti. ‘‘Pajahanto ramatī’’ti vuttattā pahānārāmoti etthāpi eseva nayo.

Kāmaṃ ‘‘nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajatī’’ti vuttaṃ bhāvanānuyogassa anucchavikattā, nesajjikaṅgavasena pana nesajjikassa bhikkhuno ekaccāhi āpattīhi anāpattibhāvoti tampi saṅgaṇhanto ‘‘terasannaṃ dhutaṅgāna’’nti vatvā vinayaṃ patvā garuke ṭhātabbanti icchitattā sallekhassa apariccajanavasena paṭipatti nāma vinaye ṭhitassevāti āha ‘‘terasannaṃ…pe… kathitaṃ hotī’’ti. Kāmaṃ suttābhidhammapiṭakesupi tattha tattha sīlakathā āhaṭāyeva, yehi pana guṇehi sīlassa vodānaṃ hoti, tesu kathitesu yathā sīlakathābāhullaṃ vinayapiṭakaṃ kathitaṃ hoti, evaṃ bhāvanākathābāhullaṃ suttapiṭakaṃ abhidhammapiṭakañca catutthena ariyavaṃsena kathitena kathitameva hotīti vuttaṃ ‘‘bhāvanārāmena avasesaṃ piṭakadvayaṃ kathita’’nti. ‘‘So nekkhammaṃ bhāvento ramatī’’ti nekkhammapadaṃ ādiṃ katvā tattha desanāya pavattattā sabbesampi vā samathavipassanāmaggadhammānaṃ yathāsakaṃ paṭipakkhato nikkhamanena nekkhammasaññitānaṃ tattha āgatattā so pāṭho nekkhammapāḷīti vuccatīti āha ‘‘nekkhamapāḷiyā kathetabbo’’ti. Tenāha aṭṭhakathāyaṃ ‘‘sabbepi kusalā dhamā, nekkhammanti pavuccare’’ti. Dasuttarasuttantapariyāyenāti dasuttarasuttantadhammena (dī. ni. 3.350 ādayo) dasuttarasuttante āgatanayenāti vā attho. Sesapadadvayepi eseva nayo.

Soti jāgariyaṃ anuyutto bhikkhu. Nekkhammanti kāmehi nikkhantabhāvato nekkhammasaññitaṃ paṭhamajjhānūpacāraṃ, so ‘‘abhijjhaṃ loke pahāyā’’tiādinā (vibha. 508) āgato. Paṭhamajjhānassa pubbabhāgabhāvanā hi idhādhippetā, tasmā ‘‘abyāpāda’’ntiādīsupi evameva attho veditabbo. Saupāyānañhi aṭṭhannaṃ samāpattīnaṃ aṭṭhārasannaṃ mahāvipassanānaṃ catunnaṃ ariyamaggānañca vasenettha desanā pavattāti. Tattha abyāpādanti mettā. Ālokasaññanti vibhūtaṃ katvā manasikaraṇena upaṭṭhitaālokasañjānanaṃ. Avikkhepanti samādhiṃ. Dhammavavatthānanti kusalādidhammānaṃ yāthāvanicchayaṃ, ‘‘sapaccayanāmavavatthāna’’ntipi vadanti. Evaṃ kāmacchandādinīvaraṇappahānena ‘‘abhijjhaṃ loke pahāyā’’tiādinā vuttassa paṭhamajjhānassa pubbabhāgapaṭipadāya bhāvanārāmataṃ pahānārāmatañca dassetvā idāni saha upāyena aṭṭhasamāpattīhi aṭṭhārasahi ca mahāvipassanāhi taṃ dassetuṃ ‘‘ñāṇa’’ntiādimāha. Nāmarūpapariggahaṇakaṅkhāvitaraṇānañhi vibandhabhūtassa mohassa dūrīkaraṇena ñātapariññāya ṭhitassa aniccasaññādayo sijjhanti. Tathā jhānasamāpattīsu anabhiratinimittena pāmojjena tattha anabhiratiyā vinoditāya jhānādīnaṃ samadhigamoti samāpattivipassanaṃ arativinodanaavijjāpadālanaupāyo. Uppaṭipāṭiniddeso pana nīvaraṇasabhāvāya avijjāya heṭṭhānīvaraṇesu saṅgahadassanatthanti daṭṭhabbaṃ. Kiñcāpi paṭhamajjhānūpacāreyeva dukkhaṃ, catutthajjhānūpacāreyeva sukhaṃ pahīyati, atisayappahānaṃ pana sandhāyāha ‘‘catutthajjhānaṃ sukhadukkhe’’ti.

Aniccassa, aniccanti ca anupassanā aniccānupassanā, tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya anupassanāyetaṃ nāmaṃ. Niccasaññanti saṅkhatadhammesu niccā sassatāti pavattaṃ micchāsaññaṃ. Saññāsīsena diṭṭhicittānampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo ito paresupi. Nibbidānupassananti saṅkhāresu nibbindanākārena pavattaṃ anupassanaṃ. Nandinti sappītikataṇhaṃ. Virāgānupassananti virajjanākārena pavattaṃ anupassanaṃ. Nirodhānupassananti saṅkhārānaṃ nirodhassa anupassanaṃ. ‘‘Te saṅkhārā nirujjhantiyeva, āyatiṃ samudayavasena na uppajjantī’’ti evaṃ vā anupassanā nirodhānupassanā. Tenevāha ‘‘nirodhānupassanāya nirodheti no samudetī’’ti. Muccitukāmatā hi ayaṃ balappattāti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā. Paṭisaṅkhā santiṭṭhanā hi ayaṃ. Ādānanti niccādivasena gahaṇaṃ. Santatisamūhakiccārammaṇānaṃ vasena ekattaggahaṇaṃ ghanasaññā. Āyūhanaṃ abhisaṅkharaṇaṃ. Avatthāvisesāpatti vipariṇāmo. Dhuvasaññanti thirabhāvaggahaṇaṃ.

Nimittanti samūhaghanavasena, sakiccaparicchedatāya ca saṅkhārānaṃ saviggahataṃ. Paṇidhinti rāgādipaṇidhiṃ. Sā panatthato taṇhāvasena saṅkhāresu ninnatā. Abhinivesanti attānudiṭṭhi. Aniccadukkhādivasena sabbadhammatīraṇaṃ adhipaññādhammavipassanā. Sārādānābhinivesanti asāre sāranti gahaṇavipallāsaṃ. ‘‘Issarakuttādivasena loko samuppanno’’ti abhiniveso sammohābhiniveso. Keci pana ‘‘ahosiṃ nu kho ahamatītamaddhānantiādinā (ma. ni. 1.18; saṃ. ni. 2.20) pavattasaṃsayāpatti sammohābhiniveso’’ti vadanti. Saṅkhāresu tāṇaleṇabhāvaggahaṇaṃ ālayābhiniveso. ‘‘Ālayaratā ālayasammuditā’’ti (dī. ni. 2.64, 67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7, 8) ca vacanato ālayo taṇhā, sāyeva cakkhādīsu rūpādīsu ca abhinivesavasena pavattiyā ālayābhinivesoti keci. Evaṃ ṭhitā te saṅkhārā paṭinissajjīyantīti pavattaṃ ñāṇaṃ paṭisaṅkhānupassanā. Vaṭṭato vigatattā vivaṭṭaṃ nibbānaṃ, tattha ārammaṇasaṅkhātena anupassanena pavattiyā vivaṭṭānupassanā gotrabhu. Saṃyogābhinivesanti saṃyujjanavasena saṅkhāresu nivesanaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe pahānekaṭṭhe ca. Oḷāriketi uparimaggavajjhe kilese apekkhitvā vuttaṃ, aññathā dassanappahātabbāpi dutiyamaggavajjhehipi oḷārikāti. Aṇusahagateti aṇubhūte. Idaṃ heṭṭhimamaggavajjhe apekkhitvā vuttaṃ. Sabbakileseti avasiṭṭhasabbakilese. Na hi paṭhamādimaggehipi pahīnā kilesā puna pahīyantīti.

Evanti paṭisambhidāmagge (paṭi. ma. 1.41, 95) nekkhammapāḷiyā yojanaṃ nigametvā dīghanikāyetiādinā dasuttarapariyāyena (dī. ni. 3.350 ādayo) yojanaṃ dasseti. Ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramatīti ca nayidaṃ dasuttarasutte (dī. ni. 3.350 ādayo) āgataniyāmena vuttaṃ, tattha pana ‘‘eko dhammo bhāvetabbo, eko dhammo pahātabbo’’ti desanā āgatā. Evaṃ santepi yasmā atthato bhedo natthi, tasmā paṭisambhidāmagge (paṭi. ma. 1.41, 95) nekkhammapāḷiyaṃ āgatanīhāreneva ‘‘ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramatī’’ti vuttaṃ. Esa nayo sesavāresupi.

Evantiādinā dasuttarapariyāyena (dī. ni. 3.350 ādayo) yojanaṃ nigametvā idāni satipaṭṭhānasuttantapariyāyena (ma. ni. 1.105 ādayo) yojanaṃ dassetuṃ ‘‘majjhimanikāye’’tiādi āraddhaṃ. Kāmañcettha kāyānupassanāvaseneva saṃkhipitvā yojanā katā, ekavīsatiyā pana ṭhānānaṃ vasenapi yojanā kātabbā. Idāni abhidhammaniddesapariyāyena dassetuṃ ‘‘abhidhamme niddesapariyāyenā’’tiādi āraddhaṃ. Aniccatotiādīsu yaṃ vattabbaṃ, taṃ visuddhimaggasaṃvaṇṇanāsu (visuddhi. 2.698; visuddhi. mahāṭī. 2.698) vuttanayena veditabbaṃ.

Ukkaṇṭhitanti adhikusalesu dhammesu pantasenāsanesu ca ukkaṇṭhādiñca, ananuyogoti attho. Ariyavaṃsapūrako dhīro sīlavā bhikkhu ariyavaṃsaparipūraṇassa bhedaṃ anicchanto samāhito vipassako ca paccayaghātena aratiyā ratiyā ca sahitā abhibhavitā hotīti vuttaṃ ‘‘aratiratisaho, bhikkhave, dhīro’’ti. Sesaṃ suviññeyyameva.

Ariyavaṃsasuttavaṇṇanā niṭṭhitā.

9. Dhammapadasuttavaṇṇanā

29. Navame jhānādibhedo dhammo pajjati etenāti dhammapadaṃ, anabhijjhāva dhammapadaṃ anabhijjhādhammapadaṃ, anabhijjhāpadhāno vā dhammakoṭṭhāso anabhijjhādhammapadaṃ. Evaṃ sesesupi. Atthato pana anabhijjhādhammapadaṃ nāma alobho vā alobhasīsena adhigatajjhānavipassanāmaggaphalanibbānāni vā. Abyāpādo dhammapadaṃ nāma mettā vā mettāsīsena adhigatajjhānādīni vā. Sammāsatidhammapadaṃ nāma sūpaṭṭhitassati vā satisīsena adhigatajjhānādīni vā. Sammāsamādhidhammapadaṃ nāma aṭṭhasamāpatti vā aṭṭhasamāpattisīsena adhigatajjhānavipassanāmaggaphalanibbānāni vā. Dasaasubhavasena vā adhigatajjhānādīni anabhijjā dhammapadaṃ. Catubrahmavihāravasena adhigatāni abyāpādo dhammapadaṃ. Dasānussati āhārepaṭikūlasaññāvasena adhigatāni sammāsatidhammapadaṃ. Dasakasiṇaānāpānavasena adhigatāni sammāsamādhidhammapadaṃ. Anabhijjhālūti anabhijjhāyanasīlo. Abhipubbo jhesaddo abhijjhāyanaṭṭho. Tenevāha ‘‘nittaṇho hutvā’’ti. Pakatibhāvaṃ avijahantenāti parisuddhabhāvaṃ sabhāvasaṅkhātaanavajjasaṅkhātaṃ pakatibhāvaṃ avijahantena. Sāvajjadhammasamuppattiyā hi cittassa anavajjabhāvo jahito hotīti.

Dhammapadasuttavaṇṇanā niṭṭhitā.

10. Paribbājakasuttavaṇṇanā

30. Dasame abhiññātāti ediso ca ediso cāti abhilakkhaṇavasena ñātā. Tenāha ‘‘ñātā pākaṭā’’ti. Paṭisallānā vuṭṭhitoti ettha paṭisallānanti tehi tehi saddhivihārikaantevāsikaupāsakādisattehi ceva rūpārammaṇādisaṅkhārehi ca paṭinivattitvā apasakkitvā sallīnaṃ nilīyanaṃ, ekībhāvo pavivekoti vuttaṃ hoti. Yo tato vuṭṭhito, so paṭisallānā vuṭṭhito nāma hoti. Bhagavā pana yasmā paṭisallānā uttamato phalasamāpattito vuṭṭhāsi, tasmā vuttaṃ ‘‘paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhito’’ti. Vatthukāmesūti rūpādīsu kilesakāmassa vatthubhūtesu kāmesu. Bahalarāganti thiramūladummocanīyatāhi ajjhosānena bahalabhūtaṃ kilesakāmaṃ. Sakāraṇāti yehi kāraṇehi paresaṃ vāde dosaṃ dassenti, tehi kāraṇehi sakāraṇā. Na hi lakkhaṇayuttena hetunā vinā paravādesu dosaṃ dassetuṃ sakkā.

Evamādīti ettha ādisaddena ‘‘natthi hetu natthi paccayo sattānaṃ saṃkilesāyā’’ti (dī. ni. 1.168) evamādiṃ saṅgaṇhāti, tasmā evamādivādino evaṃ hetuppaṭikkhepavādinoti attho. Ettha ca natthikadiṭṭhi vipākaṃ paṭibāhati, akiriyadiṭṭhi kammaṃ paṭibāhati, ahetukadiṭṭhi ubhayaṃ paṭibāhati. Tattha kammaṃ paṭibāhantena vipāko paṭibāhito hoti, vipākaṃ paṭibāhantenapi kammaṃ paṭibāhitaṃ. Iti sabbepete atthato ubhayapaṭibāhakā ahetuvādā ceva akiriyavādā ca natthikavādā ca honti.

Okkantaniyamāti ogāḷhamicchattaniyamā. Sajjhāyatīti taṃ diṭṭhidīpakaṃ ganthaṃ uggahetvā paṭhati. Vīmaṃsatīti tassa atthaṃ vicāreti. Tassātiādi vīmaṃsanākāradassanaṃ. Tasmiṃ ārammaṇeti yathāparikappitahetupaccayābhāvādike natthi hetūtiādinayappavattāya laddhiyā ārammaṇe. Micchāsati santiṭṭhatīti ‘‘natthi hetū’’tiādivasena anussavūpaladdhe atthe tadākāraparivitakkanehi saviggahe viya sarūpato cittassa paccupaṭṭhite cirakālaparicayena evametanti nijjhānakkhamabhāvūpagamanena nijjhānakkhantiyā tathāgahite punappunaṃ tatheva āsevantassa bahulīkarontassa micchāvitakkena samānīyamānā micchāvāyāmopatthambhitā ataṃsabhāvaṃ taṃsabhāvanti gaṇhantī micchāsatīti laddhanāmā taṃladdhisahagatā taṇhā santiṭṭhati. Cittaṃ ekaggaṃ hotīti yathāvuttavitakkādipaccayalābhena tasmiṃ ārammaṇe avaṭṭhitatāya anekaggataṃ pahāya cittaṃ ekaggaṃ appitaṃ viya hoti micchāsamādhinā. Sopi hi paccayavisesena laddhabhāvanābalo kadāci samādhānapaṭirūpakiccakaro hotiyeva paharaṇavijjhanādīsu viyāti daṭṭhabbaṃ.

Javanāni javantīti anekakkhattuṃ tenākārena pubbabhāgiyesu javanavāresu pavattesu sabbapacchime javanavāre satta javanāni javanti. Paṭhamajavane satekiccho hoti, tathā dutiyādīsūti dhammasabhāvadassanametaṃ, na pana tasmiṃ khaṇe tesaṃ satekicchabhāvāpādanaṃ kenaci sakkā kātuṃ. Tatthāti tesu tīsu micchādassanesu. Koci ekaṃ dassanaṃ okkamatīti yassa ekasmiṃyeva abhiniveso āsevanā pavattā, so ekaṃyeva dassanaṃ okkamati. Yassa dvīsu tīsupi vā abhiniveso āsevanā pavattā, so dve tīṇi okkamati. Etena yā pubbe ubhayapaṭibāhikatāmukhena pavattā atthasiddhā sabbadiṭṭhikā, sā pubbabhāgiyā, micchāniyāmokkantiyā pana yathāsakaṃ paccayasamudāgamadiṭṭhito bhinnārammaṇānaṃ viya visesādhigamānaṃ ekajjhaṃ anuppattiyā abhikiṇṇā evāti dasseti. Ekasmiṃ okkantepi dvīsu tīsu okkantesupi niyatamicchādiṭṭhikova hotīti iminā tissannampi diṭṭhīnaṃ samānaphalataṃ samānabalañca dasseti. Tasmā tissopi cetanā ekassa uppannā aññamaññaṃ anubalappadāyikā honti.

Kiṃ panesa etasmiññeva attabhāve niyato, udāhu aññasmimpīti? Etasmiññeva niyato. Akusalañhi nāmetaṃ abalaṃ, na kusalaṃ viya mahābalaṃ. Aññathā sammattaniyāmo viya accantiko siyā, āsevanavasena pana bhavantarepi taṃ taṃ diṭṭhiṃ rocetiyeva. Tenevāha ‘‘vaṭṭakhāṇuko nāmesa satto’’ti. Tasmā ‘‘sakiṃ nimuggo nimuggo eva bālo’’ti viya vaṭṭakhāṇujotanā, yādisehi pana paccayehi ayaṃ taṃ dassanaṃ okkanto puna kadāci micchattaniyāmo tappaṭikkhepapaccaye paṭicca tato sīsukkhepanamassa na hotīti na vattabbaṃ. Tena vuttaṃ ‘‘yebhuyyenā’’ti. Edisāti ‘‘buddhānampi atekicchā’’tiādinā vuttasadisā.

Attano nindābhayenāti ‘‘sammā diṭṭhiñca nāma te garahantī’’tiādinā attano upari parehi vattabbanindābhayena. Ghaṭṭanabhayenāti tathā paresaṃ apasādanabhayena. Sahadhammena parena attano upari kātabbaniggaho upārambho, tato parittāso upārambhabhayaṃ. Taṃ pana atthato upavādabhayaṃ hotīti āha ‘‘upavādabhayenā’’ti. Paṭippassaddhivasena abhijjhā vinayati etenāti abhijjhāvinayo, arahattaphalaṃ. Tenāha ‘‘abhijjhāvinayo vuccati arahatta’’nti.

Paribbājakasuttavaṇṇanā niṭṭhitā.

Uruvelavaggavaṇṇanā niṭṭhitā.

4. Cakkavaggo

1. Cakkasuttavaṇṇanā

31. Catutthassa paṭhame cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ, ratanacakkaṃ, dhammacakkaṃ, iriyāpathacakkaṃ, sampatticakkanti pañcavidhaṃ. Tattha ‘‘yaṃ panidaṃ, samma, rathakāracakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehī’’ti (a. ni. 3.15) idaṃ dārucakkaṃ. ‘‘Pitarā pavattitaṃ cakkaṃ anuvattetī’’ti (saṃ. ni. 1.215) idaṃ ratanacakkaṃ. ‘‘Mayā pavattitaṃ cakka’’nti (su. ni. 562; bu. vaṃ. 27.17; jā. 1.1.104; 1.5.100, 103) idaṃ dhammacakkaṃ. ‘‘Catucakkaṃ navadvāra’’nti (saṃ. ni. 1.29, 109) idaṃ iriyāpathacakkaṃ. ‘‘Cattārimāni, bhikkhave, cakkāni yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattatī’’ti (a. ni. 4.31) idaṃ sampatticakkaṃ. Idhāpi etadeva adhippetanti āha ‘‘cattāri sampatticakkāni vattantī’’ti. Anucchavike deseti puññakiriyāya sammāpaṭipattiyā anurūpadese. Sevanaṃ kālena kālaṃ upasaṅkamanaṃ. Bhajanaṃ bhattivasena payirupāsanaṃ. Attano sammā ṭhapananti attano cittasantānassa yoniso ṭhapanaṃ. Saddhādīsu nivesananti āha ‘‘sace’’tiādi. Idameva cettha pamāṇanti idameva pubbekatapuññatāsaṅkhātaṃ sampatticakkaṃ eva etesu sampatticakkesu pamāṇabhūtaṃ itaresaṃ kāraṇabhāvato. Tenāha ‘‘yena hī’’tiādi. So eva ca katapuñño puggalo attānaṃ sammā ṭhapeti akatapuññassa tadabhāvato.

Cakkasuttavaṇṇanā niṭṭhitā.

2. Saṅgahasuttavaṇṇanā

32. Dutiye tassa dānameva dātabbanti pabbajitassa pabbajitaparikkhāraṃ pattacīvarādi, gihino gihiparikkhāraṃ vatthāvudhayānasayanādi dātabbaṃ. Sabbanti sabbaṃ upakāraṃ. Makkhetvā nāseti makkhibhāve ṭhatvā. Telena viya makkhetīti satadhotatelena makkheti viya. Atthavaḍḍhanakathāti hitāvahakathā. Kathāgahaṇañcettha nidassanamattaṃ, paresaṃ hitāvaho kāyappayogopi atthacariyā. Aṭṭhakathāyaṃ pana vacippayogavaseneva atthacariyā vuttā. Samānattatāti sadisabhāvo, samānaṭṭhāne ṭhapanaṃ, taṃ panassa samānaṭṭhapanaṃ attasadisatākaraṇamukhena ekasambhogatā. Attano sukhuppattiyaṃ tassa ca dukkhuppattiyaṃ tena dukkhena attanā ekasambhogatāti āha ‘‘samānasukhadukkhabhāvo’’ti. Sā ca samānasukhadukkhatā ekato nisajjādinā pākaṭā hotīti dassento ‘‘ekāsane’’tiādimāha.

Tattha jātiyā hīno bhogena adhiko dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogo kātuṃ jātiyā hīnattā. Tassa tathā akariyamāne ca so kujjhati bhogena adhikattā, tasmā so dussaṅgaho. Bhogena hīno jātiyā adhikopi dussaṅgaho hoti. So hi ‘‘ahaṃ jātimā’’ti bhogasampannena saddhi ekaparibhogaṃ icchati, tasmiṃ akariyamāne kujjhati. Ubhohipi hīno susaṅgaho hoti. Na hi so itarena saddhiṃ ekaparibhogaṃ icchati jātiyā hīnabhāvato, na akariyamāno kujjhati bhogena hīnabhāvato. Ubhohi sadisopi susaṅgahoyeva. Sadisabhāveneva itarena saha ekaparibhogassa paccāsīsāya, akaraṇe ca tassa kujjhanassa abhāvato. Bhikkhu dussīlo dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogaṃ kātuṃ, akariyamāne ca kujjhati. Sīlavā pana susaṅgaho hoti. Sīlavā hi adīyamānepi kismiñci āmise akariyamānepi saṅgahe na kujjhati, aññaṃ attanā saddhiṃ paribhogaṃ akarontampi na pāpakena cittena passati pesalabhāvato. Tato eva paribhogopi anena saddhiṃ sukaro hoti, tasmā gihi ce, ubhohi sadiso. Pabbajito ce, sīlavā puggalo. Evaṃ samānattatāya saṅgahetabbo. Tenevāha ‘‘so sace gahaṭṭhassa jātiyā pabbajitassa sīlena sadiso hoti, tassāyaṃ samānattatā kātabbā’’ti. Sesaṃ suviññeyyameva.

Saṅgahasuttavaṇṇanā niṭṭhitā.

3. Sīhasuttavaṇṇanā

33. Tatiye sīhoti parissayasahanato paṭipakkhahananato ca ‘‘sīho’’ti laddhanāmo migādhipati. Cattāroti samānepi sīhajātibhāve vaṇṇavisesādisiddhena visesena cattāro sīhā. Te idāni nāmato vaṇṇato āhārato dassetvā idhādhippetasīhaṃ nānappakārato vibhāvetuṃ ‘‘tiṇasīho’’tiādi āraddhaṃ. Tiṇabhakkho sīho tiṇasīho purimapade uttarapadalopena yathā ‘‘sākapatthivo’’ti (pāṇini 2.1.60). Kāḷavaṇṇatāya kāḷasīho. Tathā paṇḍusīho. Tenāha ‘‘kāḷagāvisadiso, paṇḍupalāsavaṇṇagāvisadiso’’ti ca. Rattakambalassa viya kesaro kesarakalomo etassa atthīti kesarī. Lākhāparikammakatehi viya pādapariyantehīti ca yojanā.

Kammānubhāvasiddhaadhipaccamahesakkhatāhi sabbamigagaṇassa rājā. Suvaṇṇaguhato vātiādi ‘‘sīhassa vihāro kiriyā evaṃ hotī’’ti katvā vuttaṃ.

Samaṃ patiṭṭhāpetvāti sabbabhāgehi samameva bhūmiyaṃ patiṭṭhāpetvā. Ākaḍḍhitvāti purato ākaḍḍhitvā. Abhiharitvāti abhimukhaṃ haritvā. Saṅghātanti vināsaṃ. Vīsatiyaṭṭhikaṃ ṭhānaṃ usabhaṃ.

Samasīhoti samajātiko samappabhāvo ca sīho. Samānosmīti desanāmattaṃ, samappabhāvatāya eva na bhāyati. Sakkāyadiṭṭhibalavatāyāti ‘‘ke aññe amhehi uttaritarā, atha kho mayameva mahābalā’’ti evaṃ balātimānanimittāya ahaṃkārahetubhūtāya sakkāyadiṭṭhiyā balavabhāvena. Sakkāyadiṭṭhiyā pahīnattāti nirahaṃkārattā attasinehassa suṭṭhu samugghātattā na bhāyati.

Tathā tathāti sīhasadisatādinā tena tena pakārena attānaṃ kathesīti vatvā tamatthaṃ vivaritvā dassetuṃ ‘‘sīhoti kho’’tiādi vuttaṃ.

Katamahābhinīhārassa lokanāthassa bodhiyā niyatabhāvappattiyā ekantabhāvī buddhabhāvoti katvā ‘‘tīsu pāsādesu nivāsakālo, magadharañño paṭiññādānakālo, pāyāsassa paribhuttakālo’’tiādinā abhisambodhito purimāvatthāpi sīhasadisā katvā dassitā. Bhāvini bhūtūpacāropi hi lokavohāro. Vijjābhāvasāmaññato dvivijjaṃ itaravijjampi ekajjhaṃ gahetvā paṭiccasamuppādasammasanato taṃ puretarasiddhaṃ viya katvā āha ‘‘tisso vijjā sodhetvā’’ti. Anulomapaṭilomato pavattañāṇassa vasena ‘‘yamakañāṇamanthanenā’’ti vuttaṃ.

Tattha viharantassāti ajapālanigrodhamūle viharantassa. Ekādasame divaseti sattasattāhato paraṃ ekādasame divase. Acalapallaṅketi isipatane dhammacakkappavattanatthaṃ nisinnapallaṅke. Tampi hi kenaci appaṭivattiyaṃ dhammacakkappavattanatthaṃ nisajjāti katvā vajirāsanaṃ viya acalapallaṅkaṃ vuccati. Imasmiñca pana padeti ‘‘dveme, bhikkhave, antā’’tiādinayappavatte ca imasmiṃ saddhammakoṭṭhāse. Dhammaghoso…pe… dasasahassilokadhātuṃ paṭicchādesi ‘‘sabbattha ṭhitā suṇantū’’ti adhiṭṭhānena. Soḷasahākārehīti dukkhapariññā, samudayappahānaṃ, nirodhasacchikiriyā, maggabhāvanāti ekekasmiṃ magge cattāri cattāri katvā soḷasahi ākārehi.

Paṭhamena nayena abhisambodhito purimatarāvatthāpi avassaṃbhāvitāya gahetvā sīhasadisataṃ dassetvā idāni abhisambuddhāvatthāsu eva sīhasadisataṃ dassetuṃ ‘‘aparo nayo’’tiādi āraddhaṃ. Aṭṭhahi kāraṇehīti ‘‘tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgato’’ti (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.12; saṃ. ni. aṭṭha. 2.3.78; a. ni. aṭṭha. 1.1.170; udā. aṭṭha. 18; itivu. aṭṭha. 38; theragā. aṭṭha. 1.3; bu. vaṃ. aṭṭha. 1.2 nidānakathā; mahāni. aṭṭha. 14; paṭi. ma. 1.37) evaṃ vuttehi aṭṭhahi tathāgatasādhakehi kāraṇehi. Yadipi bhagavā bodhipallaṅke nisinnamatteva abhisambuddho na jāto, tathāpi tāya nisajjāya nisinnova panujja sabbaṃ parissayaṃ abhisambuddho jāto. Tathā hi taṃ ‘‘aparājitapallaṅka’’nti vuccati, tasmā ‘‘yāva bodhipallaṅkā vā’’ti vatvā tena aparitussanto ‘‘yāva arahattamaggañāṇā vā’’ti āha.

Iti sakkāyoti ettha itisaddo nidassanattho. Tena sakkāyo sarūpato parimāṇato paricchedato ca dassitoti āha ‘‘ayaṃ sakkāyo’’tiādi. ‘‘Ayaṃ sakkāyo’’ti iminā pañcupādānakkhandhā sarūpato dassitā. ‘‘Ettako sakkāyo’’ti iminā te parimāṇato dassitā. Tassa ca parimāṇassa ekantikabhāvaṃ dassentena ‘‘na ito bhiyyo sakkāyo atthī’’ti vuttaṃ. Sabhāvatoti salakkhaṇato. Sarasatoti sakiccato. Pariyantatoti parimāṇapariyantato. Paricchedatoti yattake ṭhāne tassa pavattitassa paricchindanato. Parivaṭumatoti pariyosānappavattito. Sabbepi pañcupādānakkhandhā dassitā honti yathāvuttena vibhāgena. Ayaṃ sakkāyassa samudayo nāmāti ayaṃ āhārādisakkāyassa samudayo nāma. Tenāha ‘‘ettāvatā’’tiādi. Atthaṅgamoti nirodho. ‘‘Āhārasamudayā āhāranirodhā’’ti ca asādhāraṇameva taṃ gahetvā sesesu ādi-saddena saṅgaṇhāti.

Paṇṇāsalakkhaṇapaṭimaṇḍitanti paṇṇāsaudayavayalakkhaṇavibhūsitaṃ samudayatthaṅgamaggahaṇato. Khīṇāsavattāti anavasesaṃ sāvasesañca āsavānaṃ parikkhīṇattā. Anāgāmīnampi hi bhayaṃ cittutrāsañca na hotīti. Ñāṇasaṃvego bhayatupaṭṭhānapaññā. Itarāsaṃ pana devatānanti akhīṇāsavadeve sandhāya vadati. Bhoti dhammālapanamattanti sabhāvakathanamattaṃ.

Cakkanti satthu āṇācakkaṃ. Taṃ pana dhammato āgatanti dhammacakkaṃ. Tattha ariyasāvakānaṃ paṭivedhadhammato āgatanti dhammacakkaṃ. Itaresaṃ desanādhammato āgatanti dhammacakkaṃ. Duvidhepi ñāṇaṃ padhānanti ñāṇasīsena vuttaṃ ‘‘paṭivedhañāṇampi desanāñāṇampī’’ti. Idāni taṃ ñāṇaṃ sarūpato dassetuṃ ‘‘paṭivedhañāṇaṃ nāmā’’tiādi vuttaṃ. Yasmā tassa ñāṇassa paṭividdhattā bhagavā tāni saṭṭhi nayasahassāni veneyyānaṃ dassetuṃ samattho ahosi, tasmā tāni saṭṭhi nayasahassāni tena ñāṇena saddhiṃyeva siddhānīti katvā dassento ‘‘saṭṭhiyā ca nayasahassehi paṭivijjhī’’ti āha. Tiparivaṭṭanti ‘‘idaṃ dukkha’’nti ca ‘‘pariññeyya’’nti ca ‘‘pariññāta’’nti ca evaṃ tiparivaṭṭaṃ, taṃyeva dvādasākāraṃ. Tanti desanāñāṇaṃ. Esa bhagavā. Appaṭipuggaloti paṭinidhibhūtapuggalarahito. Ekasadisassāti nibbikārassa.

Sīhasuttavaṇṇanā niṭṭhitā.

4. Aggapasādasuttavaṇṇanā

34. Catutthe aggesu pasādāti seṭṭhesu pasādā. Aggā vā pasādāti seṭṭhabhūtā pasādā. Seṭṭhavacano hettha aggasaddo. Purimasmiṃ atthavikappe aggasaddena buddhādiratanattayaṃ vuccati. Tesu bhagavā tāva asadisaṭṭhena, guṇavisiṭṭhaṭṭhena, asamasamaṭṭhena ca aggo. So hi mahābhinīhāraṃ dasannaṃ pāramīnaṃ pavicayañca ādiṃ katvā bodhisambhāraguṇehi ceva buddhaguṇehi ca payojanehi ca sesajanehi asadisoti asadisaṭṭhenapi aggo. Ye cassa te guṇā mahākaruṇādayo, tehi sesasattānaṃ guṇehi visiṭṭhaṭṭhenapi sabbasattuttamatāya aggo. Ye pana purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva rūpakāyaguṇehi ceva dhammakāyaguṇehi ca samoti asamasamaṭṭhenapi aggo. Tathā dullabhapātubhāvato acchariyamanussabhāvato bahujanahitasukhāvahato adutiyaasahāyādibhāvato ca bhagavā loke aggoti vuccati. Yathāha –

‘‘Ekapuggalassa, bhikkhave, pātubhāvo dullabho lokasmiṃ. Katamassa ekapuggalassa? Tathāgatassa arahato sammāsammuddhassa. Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso. Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujana…pe… sammāsambuddho. Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṃ aggo. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.171-173).

Dhammasaṅghā aññadhammasaṅghehi asadisaṭṭhena visiṭṭhaguṇatāya dullabhapātubhāvādinā ca aggā. Tathā hi tesaṃ svākkhātatādisuppaṭipannatādiguṇavisesehi aññe dhammasaṅghasadisā appataraṃ nihīnā vā natthi, kuto seṭṭhā. Sayameva tehi visiṭṭhaguṇatāya seṭṭhā. Tathā dullabhuppādaacchariyabhāvabahujanahitasukhāvahaadutiyāsahāyādisabhāvā ca te. Yadaggena hi bhagavā dullabhapātubhāvo, tadaggena dhammasaṅghāpīti. Acchariyādīsupi eseva nayo. Evaṃ aggesu seṭṭhesu uttamesu pavaresu guṇavisiṭṭhesu pasādāti aggappasadā.

Dutiyasmiṃ panatthe yathāvuttesu aggesu buddhādīsu uppattiyā aggabhūtā pasādā aggappasādā. Ye pana ariyamaggena āgatā aveccappasādā, te ekanteneva aggabhūtā pasādāti aggappasādā. Yathāha – ‘‘idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hotī’’tiādi (saṃ. ni. 5.1037-1038). Aggavipākattāpi cete aggappasādā. Vuttampi cetaṃ – ‘‘agge kho pana pasannānaṃ aggo vipāko’’ti (a. ni. 4.34; itivu. 90).

Apadā vātiādīsu -saddo samuccayattho, na vikappattho. Yathā ‘‘anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhatī’’ti (ma. ni. 1.17) ettha anuppanno ca uppanno cāti attho. Yathā ca ‘‘bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā’’ti ettha bhūtānañca sambhavesīnañcāti attho. Yathā ca ‘‘aggito vā udakato vā mithubhedato vā’’ti (dī. ni. 2.152) ettha aggito ca udakato ca mithubhedato cāti attho, evaṃ ‘‘apadā vā…pe… aggamakkhāyatī’’ti (a. ni. 4.34; itivu. 90) etthāpi apadā ca dvipadā cāti sampiṇḍanavasena attho daṭṭhabbo. Tena vuttaṃ ‘‘vā-saddo samuccayattho, na vikappattho’’ti.

Rūpinoti rūpavanto. Na rūpinoti arūpino. Saññinoti saññavanto. Na saññinoti asaññino. ‘‘Apadā vā’’tiādisabbapadehi kāmabhavo, rūpabhavo, arūpabhavo, ekavokārabhavo, catuvokārabhavo, pañcavokārabhavo, saññibhavo, asaññibhavo, nevasaññināsaññibhavoti navavidhepi bhave sattepi anavasesato pariyādiyitvā dasseti. Ettha hi rūpiggahaṇena kāmabhavo, rūpabhavo, pañcavokārabhavo, ekavokārabhavo ca dassito, arūpiggahaṇena arūpabhavo, catuvokārabhavo ca dassito, saññibhavādayo pana sarūpeneva dassitā. Apadādiggahaṇena kāmabhavapañcavokārabhavasaññibhavānaṃ ekadesova dassito.

Kasmā panettha yathā adutiyasutte ‘‘dvipadānaṃ aggo’’ti dvipadā eva gahitā, evaṃ dvipadaggahaṇameva akatvā apadādiggahaṇaṃ katanti? Vuccate – adutiyasutte tāva seṭṭhataravasena dvipadaggahaṇameva kataṃ. Imasmiñhi loke seṭṭho nāma uppajjamāno apadacatuppadabahupadesu na uppajjati, dvipadesuyeva uppajjati. Kataresu dvipadesu? Manussesu ceva devesu ca. Manussesu uppajjamāno sakalalokaṃ vase vattetuṃ samattho buddho hutvā uppajjati, devesu uppajjamāno dasasahassilokadhātuṃ vase vattanako mahābrahmā hutvā uppajjati, so tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravasenesa dvipadānaṃ aggoti tattha vuttaṃ. Idha pana anavasesapariyādānavasena evaṃ vuttaṃ ‘‘yāvatā, bhikkhave, sattā apadā vā…pe… nevasaññināsaññino vā, tathāgato tesaṃ aggamakkhāyatī’’ti. Niddhāraṇe cetaṃ sāmivacanaṃ. Ma-kāro padasandhikaro, aggo akkhāyatīti padavibhāgo. Tenevāha ‘‘guṇehi aggo’’tiādi.

Aggo vipāko hotīti agge sammāsambuddhe pasannānaṃ yo pasādo aggo seṭṭho uttamakoṭibhūto vā, tasmā tassa vipākopi aggo seṭṭho uttamakoṭibhūto uḷāratamo paṇītatamo hoti. So pana pasādo duvidho lokiyalokuttarabhedato. Tesu lokiyassa tāva –

‘‘Ye keci buddhaṃ saraṇaṃ gatāse,

Na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ,

Devakāyaṃ paripūressanti. (dī. ni. 2.332; itivu. aṭṭha. 90; saṃ. ni. 1.37);

‘‘Buddhoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenapi jambudīpassa. (dī. ni. aṭṭha. 1.6; itivu. aṭṭha. 90);

‘‘Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;

Sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā;

Ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ’’. (cūḷava. 305);

‘‘Sādhu kho, devānaminda, buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhiggaṇhanti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341) –

Evamādīnaṃ suttapadānaṃ vasena pasādaphalavisesayogo veditabbo, tasmā so apāyadukkhavinivattanena saddhiṃ sampattibhavesu sukhavisesadāyakova daṭṭhabbo.

Lokuttaro pana sāmaññaphalavipākadāyako vaṭṭadukkhavinivattako. Sabbopi cāyaṃ pasādo paramparāya vaṭṭadukkhaṃ vinivattetiyeva. Vuttañhetaṃ –

‘‘Yasmiṃ samaye, bhikkhave, ariyasāvako attano saddhaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ…pe… na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti, ujugatacittassa pāmojjaṃ jāyati, pamuditassa pīti jāyati…pe… nāparaṃ itthattāyāti pajānātī’’ti.

Dhammāti sabhāvadhammā. Saṅkhatāti samecca sambhūya paccayehi katāti saṅkhatā, sapaccayā dhammā. Hetūhi paccayehi ca na kehici katā saṅkhatāti asaṅkhatā, apaccayo nibbānaṃ. Saṅkhatānaṃ pariyositabhāvena ‘‘asaṅkhatā’’ti puthuvacanaṃ. Virāgo tesaṃ aggamakkhāyatīti tesaṃ saṅkhatāsaṅkhatadhammānaṃ yo virāgasaṅkhāto asaṅkhatadhammo, so sabhāveneva saṇhasukhumabhāvato santatarapaṇītatarabhāvato gambhīrādibhāvato madanimmadanādibhāvato aggaṃ seṭṭhaṃ uttamaṃ pavaranti vuccati. Yadidanti nipāto, yo ayanti attho. Madanimmadanotiādīni sabbāni nibbānavevacanāni. Tenevāha ‘‘virāgotiādīni nibbānasseva nāmānī’’ti. Rāgamadādayoti ādi-saddena mānamadapurisamadādike saṅgaṇhāti. Sabbā pipāsāti kāmapipāsādikā sabbā pipāsā. Sabbe ālayā samugghātaṃ gacchantīti kāmālayādikā sabbepi ālayā samugghātaṃ yanti. Vaṭṭānīti kammavaṭṭavipākavaṭṭāni. Taṇhāti aṭṭhasatappabhedā sabbāpi taṇhā.

Aggo vipāko hotīti etthāpi –

‘‘Ye keci dhammaṃ saraṇaṃ gatāse…pe…’’. (dī. ni. 2.332; saṃ ni. 1.37);

‘‘Dhammoti kittayantassa, kāye bhavati yā pīti…pe…’’. (dī. ni. aṭṭha. 1.6; itivu. aṭṭha. 90);

‘‘Sādhu kho, devānaminda, dhammaṃ saraṇagamanaṃ hoti, dhammaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce…pe… dibbehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341) –

Evamādīnaṃ suttapadānaṃ vasena dhamme pasādassa phalavisesayogo veditabbo.

Saṅghā vā gaṇā vāti janasamūhasaṅkhātā yāvatā loke saṅghā vā gaṇā vā. Tathāgatasāvakasaṅghoti aṭṭhaariyapuggalasamūhasaṅkhāto diṭṭhisīlasāmaññena saṃhato tathāgatassa sāvakasaṅgho. Aggamakkhāyatīti attano sīlasamādhipaññāvimuttiādiguṇavisesena tesaṃ saṅghānaṃ aggo seṭṭho uttamo pavaroti vuccati. Yadidanti yāni imāni. Cattāri purisayugāni yugaḷavasena, paṭhamamaggaṭṭho paṭhamaphalaṭṭhoti idamekaṃ yugaḷaṃ, yāva catutthamaggaṭṭho catutthaphalaṭṭhoti idamekaṃ yugaḷanti evaṃ cattāri purisayugāni. Aṭṭha purisapuggalāti purisapuggalavasena eko paṭhamamaggaṭṭho, eko paṭhamaphalaṭṭhoti iminā nayena aṭṭha purisapuggalā. Ettha ca purisoti vā puggaloti vā ekatthāni etāni padāni, veneyyavasena panevaṃ vuttaṃ. Esa bhagavato sāvakasaṅghoti yānimāni yugaḷavasena cattāri yugāni pāṭiyekkato aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho. Āhuneyyotiādīni vuttatthāneva. Idhāpi –

‘‘Ye keci saṅghaṃ saraṇaṃ gatāse…pe…’’. (dī. ni. 2.332; saṃ. ni. 1.37);

‘‘Saṅghoti kittayantassa, kāye bhavati yā pīti…pe…’’. (dī. ni. aṭṭha. 1.6; itivu. aṭṭha. 90);

‘‘Sādhu kho, devānaminda, saṅghaṃ saraṇagamanaṃ hoti, saṅghaṃ saraṇagamanahetu kho, devānaminda…pe… dibbehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341) –

Ādīnaṃ suttapadānaṃ vasena saṅghe pasādassa phalavisesayogo tassa aggavipākatā ca veditabbā. Tathā anuttariyapaṭilābho sattamabhavādito paṭṭhāya vaṭṭadukkhasamucchedo anuttarasukhādhigamoti evamādiuḷāraphalanipphādanavasena aggavipākatā veditabbā.

Gāthāsu aggatoti agge ratanattaye, aggabhāvato vā pasannānaṃ. Aggaṃ dhammanti aggasabhāvaṃ buddhasubodhiṃ dhammasudhammataṃ saṅghasuppaṭipattiṃ, ratanattayassa anaññasādhāraṇaṃ uttamasabhāvaṃ, dasabalādisvākkhātatādisuppaṭipannatādiguṇasabhāvaṃ vā. Vijānatanti vijānantānaṃ. Evaṃ sādhāraṇato aggappasādavatthuṃ dassetvā idāni asādhāraṇato taṃ vibhāgena dassetuṃ ‘‘agge buddhe’’tiādi vuttaṃ. Tattha pasannānanti aveccappasādena ca itarappasādena ca pasannānaṃ adhimuttānaṃ. Virāgūpasameti virāge upasame ca, sabbassa rāgassa sabbesaṃ kilesānaṃ accantavirāgahetubhūte accantaupasamahetubhūte cāti attho. Sukheti vaṭṭadukkhakkhayabhāvena saṅkhārūpasamasukhabhāvena sukhe.

Aggasmiṃ dānaṃ dadatanti agge ratanattaye dānaṃ dadantānaṃ deyyadhammaṃ pariccajantānaṃ. Tattha dharamānaṃ bhagavantaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā, parinibbutaṃ bhagavantaṃ uddissa dhātucetiyādike upaṭṭhahantā pūjentā sakkarontā buddhe dānaṃ dadanti nāma. ‘‘Dhammaṃ pūjessāmā’’ti dhammadhare puggale catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā dhammañca ciraṭṭhitikaṃ karontā dhamme dānaṃ dadanti nāma. Tathā ariyasaṅghaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā taṃ uddissa itarasmimpi tathā paṭipajjantā saṅghe dānaṃ dadanti nāma. Aggaṃ puññaṃ pavaḍḍhatīti evaṃ ratanattaye pasannena cetasā uḷāraṃ pariccāgaṃ uḷārañca pūjāsakkāraṃ pavattentānaṃ divase divase aggaṃ uḷāraṃ kusalaṃ upacīyati. Idāni tassa puññassa aggavipākatāya aggabhāvaṃ dassetuṃ ‘‘aggaṃ āyū’’tiādi vuttaṃ. Tattha āyūti dibbaṃ vā mānusaṃ vā aggaṃ uḷāraṃ paramaṃ āyu pavaḍḍhati uparūpari brūhati. Vaṇṇoti rūpasampadā. Yasoti parivārasampadā. Kittīti thutighoso. Sukhanti kāyikaṃ cetasikañca sukhaṃ. Balanti kāyabalañceva ñāṇabalañca.

Aggassa ratanattayassa dānaṃ dātā. Atha vā aggassa deyyadhammassa dānaṃ uḷāraṃ katvā tattha puññaṃ pavattetā. Aggadhammasamāhitoti aggena pasādadhammena dānādidhammena ca saṃhito samannāgato acalappasādayutto, tassa vā vipākabhūtehi bahujanassa piyamanāpatādidhammehi yutto. Aggappatto pamodatīti yattha yattha sattanikāye uppanno, tattha tattha aggabhāvaṃ seṭṭhabhāvaṃ adhigato, aggabhāvaṃ vā lokuttaramaggaphalaṃ adhigato pamodati abhiramati paritussatīti.

Aggapasādasuttavaṇṇanā niṭṭhitā.

5. Vassakārasuttavaṇṇanā

35. Pañcame ariye ñāyeti saṃkilesato ārakattā ariye niddose parisuddhe niyyānikadhammabhāvato ñāye kāraṇeti attho. Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenātī ñāyo, ariyamaggo. So eva ca sampāpakahetubhāvato kāraṇanti vuccati. Idha pana saha vipassanāya ariyamaggo adhippetoti āha ‘‘sahavipassanake magge’’ti. Gāthāsu ‘‘ñāyaṃ dhamma’’nti etthāpi eseva nayo.

Vassakārasuttavaṇṇanā niṭṭhitā.

6. Doṇasuttavaṇṇanā

36. Chaṭṭhe ukkāhi dhāriyamānāhīti dīpikāhi dhāriyamānāhi, daṇḍadīpikāsu jāletvā dhāriyamānāsu māpitattāti vuttaṃ hoti. Tañhi nagaraṃ ‘‘maṅgaladivase sukhaṇe sunakkhattaṃ mā atikkamī’’ti rattimpi ukkāsu dhāriyamānāsu māpitaṃ. Ukkāsu ṭhāti ukkaṭṭhā, ukkāsu vijjotayantīsu ṭhitā patiṭṭhitāti mūlavibhūjādipakkhepena (pāṇini 3.2.5) saddasiddhi veditabbā. Niruttinayena vā ukkāsu ṭhitāsu ṭhitā āsīti ukkaṭṭhā. Apare pana bhaṇanti ‘‘bhūmibhāgasampattiyā manussasampattiyā upakaraṇasampattiyā ca sā nagarī ukkaṭṭhaguṇayogato ukkaṭṭhāti nāmaṃ labhatī’’ti. Setabyanti tassa nagarassa nāmaṃ. Taṃ pana kassapadasabalassa jātanagaranti āha ‘‘atīte kassapasammāsambuddhassa jātanagara’’nti.

Vijjantarikāyāti vijjuniccharaṇakkhaṇe. Antaratoti hadaye. Antarāti ārambhanibbattīnaṃ vemajjhe. Antarikāyāti antarāḷe. Ettha ca ‘‘tadantaraṃ ko jāneyya (a. ni. 6.44; 10.75), etesaṃ antarā kappā gaṇanato asaṅkhyeyyā (bu. vaṃ. 28.3), antarantarā kathaṃ opapātetī’’ti (ma. ni. 2.426) ca ādīsu viya kāraṇavemajjhesu vattamānā antarāsaddā eva udāharitabbā siyuṃ, na pana cittakkhaṇavivaresu vattamānā antaraantarikasaddā. Antarāsaddassa hi ayamatthuddhāroti.

Ayaṃ panettha adhippāyo siyā – yesu antarāsaddo vattati, tesu antarasaddopi vattatīti samānatthattā antarāsaddatthe vattamāno antarasaddo udāhaṭo. Antarāsaddo eva vā ‘‘yassantarato’’ti ettha gāthāsukhatthaṃ rassaṃ katvā vuttoti daṭṭhabbaṃ. Antarāsaddo eva pana ikasaddena padaṃ vaḍḍhetvā ‘‘antarikā’’ti vuttoti evamettha udāharaṇodāharitabbānaṃ virodhābhāvo daṭṭhabbo. Ayojiyamāne upayogavacanaṃ na pāpuṇāti sāmivacanassa pasaṅge antarāsaddayogena upayogavacanassa icchitattā. Tenevāha ‘‘antarāsaddena pana yuttattā upayogavacanaṃ kata’’nti.

Sakalajambudīpe uppannaṃ mahākalahaṃ vūpasametvāti parinibbute bhagavati dhātūnaṃ atthāya kusināranagaraṃ parivāretvā ṭhitehi sesarājūhi ‘‘amhākaṃ dhātuyo vā dentu yuddhaṃ vā’’tiādinā kosinārakehi mallehi saddhiṃ kataṃ vivādaṃ vūpasametvā. So kira brāhmaṇo tesaṃ vivādaṃ sutvā ‘‘ete rājāno bhagavato parinibbutaṭṭhāne vivādaṃ karonti, na kho panetaṃ patirūpaṃ, alaṃ iminā kalahena, vūpasamessāmi na’’nti gantvā unnate padese ṭhatvā dvebhāṇavāraparimāṇaṃ doṇagajjitaṃ nāma avoca. Tattha paṭhamabhāṇavāre tāva ekapadampi te na jāniṃsu. Dutiyabhāṇavārapariyosāne ca ‘‘ācariyassa viya bho saddo, ācariyassa viya bho saddo’’ti sabbe niravā ahesuṃ. Jambudīpatale kira kulaghare jāto yebhuyyena tassa na-antevāsiko nāma natthi, atha kho so attano vacanaṃ sutvā nirave tuṇhībhūte viditvā puna –

‘‘Suṇantu bhonto mama ekavācaṃ,

Amhāka buddho ahu khantivādo;

Na hi sādhuyaṃ uttamapuggalassa,

Sarīrabhāge siyā sampahāro.

‘‘Sabbeva bhonto sahitā samaggā,

Sammodamānā karomaṭṭhabhāge;

Vitthārikā hontu disāsu thūpā,

Bahū janā cakkhumato pasannā’’ti. (dī. ni. 2.237) –

Imaṃ gāthādvayaṃ vatvā taṃ kalahaṃ vūpasametvā dhātuyo aṭṭhadhā bhājetvā adāsi, taṃ sandhāyetaṃ vuttaṃ ‘‘sakalajambudīpe uppannaṃ mahākalahaṃ vūpasametvā dhātuyo bhājessatī’’ti. Lakkhaṇacakkānīti dvīsu pādatalesu dve lakkhaṇacakkāni.

Āsavenāti kammakilesakāraṇena āsavena. Ettha hi tebhūmakañca kammaṃ, avasesā ca akusalā dhammā ‘‘āsavā’’ti vuttā. Devūpapattīti devesu uppatti nibbatti. Ettha ca yakkhagandhabbatāya vinimuttā sabbe devā devaggahaṇena gahitā. Gandhabbo vā vihaṅgamo ākāsacārī. Ahanti vibhattivipariṇāmena yojetabbaṃ.

Doṇasuttavaṇṇanā niṭṭhitā.

7. Aparihāniyasuttavaṇṇanā

37. Sattame nibbānasantikeyeva caratīti kilesanibbānassa anupādāparinibbānassa ca santikeyeva carati ‘‘na cirasseva adhigamissatī’’ti katvā. Gāthāya appamādaratoti samathavipassanāya appamajjane rato abhirato, appamādeneva rattindivaṃ vītināmentoti attho. Pamādaṃ bhayato passantoti nirayūpapattiādibhayahetuto pamādaṃ bhayato passanto. Abhabbo parihānāyāti so evarūpo samathavipassanādhammehi maggaphalehi vā parihānāya abhabbo. Samathavipassanāto hi sampattato na parihāyati, itarāni ca appattāni pāpuṇātīti.

Aparihāniyasuttavaṇṇanā niṭṭhitā.

8. Patilīnasuttavaṇṇanā

38. Aṭṭhame antavā lokoti ekapassena vaḍḍhitaṃ kasiṇanimittaṃ ‘‘loko’’ti gāhena vā takkena vā uppannadiṭṭhi. Lābhī hi jhānacakkhunā passitvā gaṇhāti, itaro takkamattena. Anantavāti samantato vaḍḍhitaṃ appamāṇaṃ kasiṇanimittaṃ ‘‘loko’’ti gāhena vā takkena vā uppannadiṭṭhi. Taṃ jīvaṃ taṃ sarīranti jīvo sarīrañca ekameva vatthūti uppannadiṭṭhi. Vissaṭṭhānīti sakapariccajanavasena nissaṭṭhāni. Vantānīti idaṃ puna anādiyanabhāvadassanavasena vuttaṃ. Cattampi hi keci gaṇhanti, nayidamevanti dassanatthaṃ ‘‘vantānī’’ti vuttaṃ. Na hi yaṃ yena vantaṃ, na so taṃ puna ādīyati. Vantampi kiñci sasantatilaggaṃ siyā, nayidamevanti dassanatthaṃ ‘‘muttānī’’ti vuttaṃ. Tenevāha ‘‘chinnabandhanāni katānī’’ti, santatito vinimocanavasena chinnabandhanāni katānīti attho. Muttampi kiñci muttabandhanaṃ viya phalaṃ kuhiñci tiṭṭhati, na evamidanti dassanatthaṃ ‘‘pahīnānī’’ti vuttaṃ. Yathā kiñci dunnissaṭṭhaṃ puna ādāya sammadeva nissaṭṭhaṃ ‘‘paṭinissaṭṭha’’nti vuccati, evaṃ vipassanāya nissaṭṭhāni ādinnasadisāni maggena pahīnāni paṭinissaṭṭhāni nāma hontīti dassanatthaṃ ‘‘paṭinissaṭṭhānī’’ti vuttaṃ. Tenevāha ‘‘yathā na puna cittaṃ ārohanti, evaṃ paṭinissajjitānī’’ti.

Kāmesanāti kāmānaṃ esanā, kāmasaṅkhātā vā esanā kāmesanā. Vuttañhetaṃ ‘‘tattha katamā kāmesanā? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmapipāsā kāmamucchā kāmajjhosānaṃ, ayaṃ vuccati kāmesanā’’ti, tasmā kāmarāgo ‘‘kāmesanā’’ti veditabbo. Tenevāha ‘‘kāmesanā…pe… anāgāmimaggena pahīnā’’ti. Bhavānaṃ esanā bhavesanā. Vuttampi cetaṃ ‘‘tattha katamā bhavesanā? Yo bhavesu bhavacchando…pe… bhavajjhosānaṃ, ayaṃ vuccati bhavesanā’’ti, tasmā bhavesanarāgo rūpārūpabhavapatthanāti veditabbo. Tenevāha ‘‘bhavesanā pana arahattamaggena pahīyatī’’ti.

Brahmacariyassa esanā brahmacariyesanā. Sā ca maggabrahmacariyassa, diṭṭhigatikasammatabrahmacariyassa ca gavesanavasena dvippakārāti āha ‘‘brahmacariyaṃ esissāmī’’tiādi. Diṭṭhigatikasammatassa brahmacariyassa esanāpi hi brahmacariyesanāti vuccati. Vuttampi cetaṃ –

‘‘Tattha katamā brahmacariyesanā? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho, ayaṃ vuccati brahmacariyesanā’’ti (vibha. 919).

Tasmā diṭṭhigatikasammatassa brahmacariyassa esanā diṭṭhabrahmacariyesanāti veditabbā. Tenevāha ‘‘diṭṭhibrahmacariyesanā pana sotāpattimaggeneva paṭippassambhatī’’ti. Ettāvatā ca rāgadiṭṭhiyo esanāti dassitaṃ hoti. Na kevalañca rāgadiṭṭhiyo eva esanā, tadekaṭṭhaṃ kammampi. Vuttampi cetaṃ –

‘‘Tattha katamā kāmesanā? Kāmarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati kāmesanā. Tattha katamā bhavesanā? Bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati bhavesanā. Tattha katamā brahmacariyesanā? Antaggāhikā diṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati brahmacariyesanā’’ti (vibha. 919).

Navavidhamānoti ‘‘seyyassa seyyohamasmī’’tiādinā (saṃ. ni. 4.108; dha. sa. 1121; vibha. 866; mahāni. 21) āgato navavidhamāno.

‘‘Kāmesanā’’tiādigāthāya pana brahmacariyesanā sahāti brahmacariyesanāya saddhiṃ. Vibhattilopena hi ayaṃ niddeso. Karaṇatthe vā etaṃ paccattavacanaṃ. Idaṃ vuttaṃ hoti ‘‘brahmacariyesanāya saddhiṃ kāmesanā bhavesanāti tisso esanā’’ti. Tāsu brahmacariyesanaṃ sarūpato dassetuṃ ‘‘itisaccaparāmāso, diṭṭhiṭṭhānā samussayā’’ti vuttaṃ. Tassattho – iti evaṃ saccanti parāmāso itisaccaparāmāso. Idameva saccaṃ moghamaññanti diṭṭhiyā pavattiākāraṃ dasseti. Diṭṭhiyo eva sabbānatthahetubhāvato diṭṭhiṭṭhānā. Vuttañhetaṃ – ‘‘micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī’’ti (a. ni. 1.310). Tā eva ca uparūpari vuddhiyā mānalobhādikilesasamussayanena vaṭṭadukkhasamussayanena ca samussayā, ‘‘idameva saccaṃ moghamañña’’nti micchābhinivisamānā sabbānatthahetukā kilesadukkhūpacayato hetubhūtā ca diṭṭhiyo brahmacariyesanāti vuttaṃ hoti. Etena pavattiākārato nibbattito ca brahmacariyesanā dassitāti veditabbā.

Sabbarāgavirattassāti sabbehi kāmabhavarāgehi virattassa. Tato eva taṇhākkhayasaṅkhāte nibbāne vimuttattā taṇhākkhayavimuttino arahato. Esanā paṭinissaṭṭhāti kāmesanā, bhavesanā sabbaso nissaṭṭhā pahīnā. Diṭṭhiṭṭhānā samūhatāti brahmacariyesanāsaṅkhātā diṭṭhiṭṭhānā ca paṭhamamaggeneva samugghātitā. Evampi imissā gāthāya atthavaṇṇanā veditabbā. Sesaṃ suviññeyyameva.

Patilīnasuttavaṇṇanā niṭṭhitā.

9. Ujjayasuttavaṇṇanā

39. Navame anukulayaññanti anukulaṃ kulānukkamaṃ upādāya dātabbadānaṃ. Tenāha ‘‘amhākaṃ…pe… kulānukulavasena yajitabba’’nti. Vaṃsaparamparāya pacchā duggatapurisehi padātabbadānaṃ. Evarūpaṃ kulaṃ sīlavante uddissa nibaddhadānaṃ, tasmiṃ kule daliddānipi na upacchindanti. Tatridaṃ vatthu – anāthapiṇḍikassa ghare pañca salākabhattasatāni dīyiṃsu. Dantamayasalākānaṃ pañcasatāni ahesuṃ. Atha taṃ kulaṃ anukkamena dāliddiyena abhibhūtaṃ. Ekā tasmiṃ kule dārikā ekasalākato uddhaṃ dātuṃ nāsakkhi. Sāpi pacchā sātavāhanaṃ raṭṭhaṃ gantvā khalaṃ sodhetvā laddhadhaññena taṃ salākaṃ adāsi. Eko thero rañño ārocesi. Rājā taṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sā tato paṭṭhāya puna pañcapi salākasatāni pavattesi.

Assamedhantiādīsu porāṇakarājakāle kira sassamedhaṃ, purisamedhaṃ, sammāpāsaṃ, vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitāti attho. Mahāyodhānaṃ chamāsikabhattavetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ hatthe lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati. ‘‘Tāta, mātulā’’tiādinā pana saṇhavācābhaṇanaṃ vācāpeyyaṃ nāma, peyyavajjaṃ piyavacanatāti attho. Evaṃ catūhi vatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtaannapānaṃ khemaṃ nirabbudaṃ, manussā mudā modanā ure putte naccentā apārutagharadvārā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷanti vuccati. Ayaṃ porāṇikā paveṇī. Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattentā ummūlaṃ katvā assamedhaṃ purisamedhantiādike pañca yaññe nāma akaṃsu. Vuttañhetaṃ bhagavatā brāhmaṇadhammiyasutte

‘‘Tesaṃ āsi vipallāso, disvāna aṇuto aṇuṃ…pe…;

Te tattha mante ganthetvā, okkākaṃ tadupāgamu’’nti. (su. ni. 301-304);

Idāni tehi parivattetvā ṭhapitamatthaṃ dassento ‘‘assamedha’’ntiādimāha. Tattha medhantīti vadhenti. Dvīhi pariyaññehīti mahāyaññassa pubbabhāge pacchā ca pavattetabbehi dvīhi parivārayaññehi. Sattanavutipañcapasusataghātabhiṃsanassāti sattanavutādhikānaṃ pañcannaṃ pasusatānaṃ māraṇena bheravassa pāpabhīrukānaṃ bhayāvahassa. Tathā hi vadanti –

‘‘Chasatāni niyujjanti, pasūnaṃ majjhime hani;

Assamedhassa yaññassa, ūnāni pasūhi tīhī’’ti. (saṃ. ni. ṭī. 1.1.120);

Sammanti yugacchidde pakkhipitabbadaṇḍakaṃ. Pāsantīti khipanti. Saṃhārimehīti sakaṭehi vahitabbehi. Pubbe kira eko rājā sammāpāsaṃ yajanto sarassatinaditīre pathaviyā vivare dinne nimuggoyeva ahosi, andhabālabrāhmaṇā gatānugatigatā ‘‘ayaṃ tassa saggagamanamaggo’’ti saññāya tattha sammāpāsayaññaṃ paṭṭhapenti. Tena vuttaṃ ‘‘nimuggokāsato pabhutī’’ti. Ayūpo appakadivaso yāgo, sayūpo bahudivasaṃ neyyo satrayāgoti. Mantapadābhisaṅkhatānaṃ sappimadhūnaṃ vājamiti samaññā. Hiraññasuvaṇṇagomahiṃsādi sattarasakadakkhiṇassa. Sāragabbhakoṭṭhāgārādīsu natthi ettha aggaḷanti niraggaḷo. Tattha kira yaññe attano sāpateyyaṃ anavasesato anigūhitvā niyyātīyati.

Mahārambhāti bahupasughātakammā. Aṭṭhakathāyaṃ pana ‘‘vividhā yattha haññare’’ti vakkhamānattā ‘‘mahākiccā mahākaraṇīyā’’ti paṭhamo atthavikappo vutto. Dutiyo pana atthavikappo ‘‘mahārambhāti papañcavasena ajeḷakā’’tiādi vuttanti adhippāyena ‘‘apicā’’tiādinā āraddho. Nirārambhāti etthāpi vuttanayena attho veditabbo. Nanu ca pāṇātipātādiakusalakammassa appamattakampi phalaṃ nupalabbhati, tasmā tassa nipphalabhāvaṃ avatvā ‘‘na te honti mahapphalā’’ti kasmā vuttanti āha ‘‘niravasesatthe’’tiādi. Anugataṃ kulanti anukulaṃ, kulānugatanti attho. Ye niccabhattādiṃ pubbapurisehi paṭṭhapitaṃ aparāparaṃ anupacchindantā manussā dadanti, te anukulaṃ yajanti nāma. Tenevāha ‘‘ye aññe anukulaṃ yajantī’’tiādi.

Ujjayasuttavaṇṇanā niṭṭhitā.

10. Udāyisuttavaṇṇanā

40. Dasame pāṇasamārambharahitanti pāṇaghātarahitaṃ. Abyābajjhaṃ sukhaṃ lokaṃ, paṇḍito upapajjatīti kāmacchandādibyāpādavirahitattā abyābajjhaṃ niddukkhaṃ. Parapīḷābhāve pana vattabbaṃ natthi. Jhānasamāpattivasena sukhabahulattā sukhaṃ ekantasukhaṃ brahmalokaṃ jhānapuññena, itarapuññena pana tadaññasampattibhavasaṅkhātaṃ sukhaṃ lokaṃ paṇḍito sappañño upeti. Sesaṃ uttānameva.

Udāyisuttavaṇṇanā niṭṭhitā.

Cakkavaggavaṇṇanā niṭṭhitā.

5. Rohitassavaggo

1. Samādhibhāvanāsuttavaṇṇanā

41. Pañcamassa paṭhame diṭṭhadhammasukhavihārāyāti imasmiṃyeva attabhāve sukhavihāratthāya, nikkilesatāya nirāmisena sukhena viharaṇatthāyāti attho. Iminā cattāri phalasamāpattijjhānāni khīṇāsavassa āsavakkhayādhigamato aparabhāge adhigatarūpārūpajjhānāni ca kathitāni. Dibbacakkhuñāṇadassanappaṭilābhāyāti dibbacakkhuñāṇappaṭilābhatthāya. Dibbacakkhuñāṇañhi rūpagatassa dibbassa itarassa ca dassanaṭṭhena idha ‘‘ñāṇadassana’’nti adhippetaṃ. Ālokasaññaṃ manasi karotīti divā vā rattiṃ vā sūriyadīpacandamaṇiukkāvijjulatādīnaṃ āloko divā rattiñca upaladdho, yathāladdhavaseneva ālokaṃ manasi karoti citte ṭhapeti, tathā ca naṃ manasi karoti, yathāssa subhāvitālokakasiṇassa viya kasiṇāloko yathicchakaṃ yāvadicchakañca so āloko rattiyaṃ upatiṭṭhati, yena tattha divāsaññaṃ ṭhapeti, divā viya vigatathinamiddho hoti. Tenāha ‘‘yathā divā tathā ratti’’nti.

Yathā divā ālokasaññā manasi katā, tatheva naṃ rattimpi manasi karotīti yathā divā diṭṭho āloko, tatheva taṃ rattiṃ manasi karoti. Dutiyapadeti ‘‘yathā rattiṃ tathā divā’’ti imasmiṃ vākye. Esa nayoti iminā yathā rattiyaṃ candālokādi āloko diṭṭho, evameva rattiṃ diṭṭhākāreneva divā taṃ ālokaṃ manasi karoti citte ṭhapetīti imamatthaṃ atidisati. Iti vivaṭena cetasāti evaṃ apihitena cittena, thinamiddhāpidhānena apihitacittenāti vuttaṃ hoti. Apariyonaddhenāti samantato anaddhena asañchāditena. Kiñcāpītiādinā attanā vuttamevatthaṃ samattheti. Ālokasadisaṃ kataṃ ‘‘yathā divā tathā ratti’’ntiādinā.

Sattaṭṭhānikassāti ‘‘abhikkante paṭikkante sampajānakārī hotī’’tiādinā (dī. ni. 1.214; 2.376; ma. ni. 1.109) vuttassa sattaṭṭhānikassa satisampajaññassa atthāya. Pariggahitavatthārammaṇatāyāti vatthuno ārammaṇassa ca yāthāvato viditabhāvena. Yathā hi sappaṃ pariyesantena tassa āsaye vidite sopi vidito gahito eva ca hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ vedanāya āsayabhūte vatthumhi ārammaṇe ca vidite ādikammikassapi vedanā viditā gahitā eva hoti salakkhaṇato sāmaññalakkhaṇato ca tassā gahaṇassa sukarattā. Pageva pariññātavatthukassa khīṇāsavassa. Tassa hi uppādakkhaṇepi ṭhitikkhaṇepi bhaṅgakkhaṇepi vedanā viditā pākaṭā honti ‘‘tā vedanā evaṃ uppajjitvā’’tiādinā. Na kevalañca vedanā eva, idha vuttā saññādayopi avuttā cetanādayopi viditāva uppajjanti ceva tiṭṭhanti ca nirujjhanti ca. Nidassanamattañhetaṃ, yadidaṃ pāḷiyaṃ vedanāsaññāvitakkaggahaṇaṃ. Tena anavasesato sabbadhammānampi uppādādito viditabhāvaṃ dasseti.

Apica vedanāya uppādo vidito hoti, upaṭṭhānaṃ viditaṃ hoti, atthaṅgamo vidito hoti. Kathaṃ vedanāya uppādo vidito hoti? Avijjāsamudayā vedanāsamudayo, taṇhāsamudayā kammasamudayo, phassasamudayā vedanāsamudayoti nibbattilakkhaṇaṃ passantopi vedanākkhandhassa samudayaṃ passati. Evaṃ vedanāya uppādo vidito hoti. Kathaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti? Aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti, dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti, anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti. Iti khayato bhayato suññato jānāti. Kathaṃ vedanāya atthaṅgamo vidito hoti? Avijjānirodhā vedanānirodho…pe… evaṃ vedanāya atthaṅgamo vidito hoti. Imināpi nayenettha attho veditabbo.

Iti rūpanti ettha itisaddo anavasesato rūpassa sarūpanidassanatthoti tassa idaṃ rūpanti etena sādhāraṇato sarūpanidassanamāha, ettakaṃ rūpanti etena anavasesato, na ito paraṃ rūpaṃ atthīti tabbinimuttassa aññassa abhāvaṃ. Iti vedanātiādīsupi ayaṃ vedanā, ettakā vedanā, ito paraṃ vedanā natthi. Ayaṃ saññā…pe… ime saṅkhārā…pe… idaṃ viññāṇaṃ, ettakaṃ viññāṇaṃ, ito paraṃ viññāṇaṃ natthīti evamattho daṭṭhabboti āha ‘‘vedanādīsupi eseva nayo’’ti.

Ñāṇena jānitvā paroparāni. Paroparānīti parāni ca oparāni ca. Uttamādhamānīti parattabhāvasakattabhāvādīni uttamādhamāni. Calitanti taṇhādiṭṭhivipphanditaṃ. Anīghoti rāgādiīgharahito. Atāri soti so evarūpo arahā jātijaraṃ atari.

Samādhibhāvanāsuttavaṇṇanā niṭṭhitā.

2-4. Pañhabyākaraṇasuttādivaṇṇanā

42-44. Dutiye etesaṃ pañhānanti ekaṃsabyākaraṇādīnaṃ catunnaṃ pañhānaṃ. Tasmiṃ tasmiṃ ṭhāne byākaraṇaṃ jānātīti ‘‘cakkhuṃ anicca’’nti puṭṭhe ‘‘anicca’’nti ekaṃseneva byākātabbaṃ. ‘‘Aniccā nāma cakkhu’’nti puṭṭhe pana ‘‘na kevalaṃ cakkhumeva, sotampi anicca’’nti evaṃ vibhajitvā byākātabbaṃ. ‘‘Yathā cakkhuṃ tathā sotaṃ, yathā sotaṃ tathā cakkhu’’nti puṭṭhe ‘‘kenaṭṭhena pucchasī’’ti paṭipucchitvā ‘‘dassanaṭṭhena pucchāmī’’ti vutte ‘‘na hī’’ti byākātabbaṃ. ‘‘Aniccaṭṭhena pucchāmī’’ti vutte ‘‘āmā’’ti byākātabbaṃ. ‘‘Taṃ jīvaṃ taṃ sarīra’’ntiādīni puṭṭhena pana ‘‘abyākatametaṃ bhagavatā’’ti ṭhapetabbo, esa pañho na byākātabboti evaṃ jānātīti attho. Atthasamāgamenāti atthassa paṭilābhena laddhabbena. Samiti saṅgati samodhānanti samayo, paṭilābho. Samayo eva abhisamayo, abhimukhabhāvena vā samayo abhisamayoti evamettha padattho veditabbo. Sesaṃ suviññeyyameva. Tatiyacatutthāni uttānatthāneva.

Pañhabyākaraṇasuttādivaṇṇanā niṭṭhitā.

5-6. Rohitassasuttādivaṇṇanā

45-46. Pañcame (saṃ. ni. ṭī. 1.1.107) ekokāseti cakkavāḷassa pariyantasaññite ekasmiṃ okāse. Bhummanti ‘‘yatthā’’ti idaṃ bhummavacanaṃ. Sāmaññato vuttampi ‘‘so lokassa anto’’ti vacanato visiṭṭhavisayameva hoti. ‘‘Na jāyati, na mīyatī’’ti vatvā puna ‘‘na cavati, na upapajjatī’’ti kasmā vuttanti āha ‘‘idaṃ aparāparaṃ…pe… gahita’’nti. Padagamanenāti padasā gamanena. Satthā saṅkhāralokassa antaṃ sandhāya vadati upari sabbāni pakāsetukāmo. Saṅkhāralokassa hi anto nibbānaṃ.

Daḷhaṃ thiraṃ dhanu etassāti daḷhadhanvā, so eva ‘‘daḷhadhammā’’ti vutto. Tenāha ‘‘daḷhadhanū’’ti. Uttamappamāṇaṃ nāma sahassathāmadhanu. Dhanuggaṇhanasippacittakatāya dhanuggaho, na dhanuggahaṇamattenāti āha ‘‘dhanuggahoti dhanuācariyo’’ti. ‘‘Dhanuggaho’’ti vatvā ‘‘sikkhito’’ti vutte dhanusikkhāya sikkhitoti viññāyati. Sikkhā ca ettakena kālena sikkhantassa ukkaṃsagatā hotīti āha ‘‘dvādasa vassāni dhanusippaṃ sikkhito’’ti. Usabhappamāṇeti vīsati yaṭṭhiyo usabhaṃ, tasmiṃ usabhappamāṇe padese. Vālagganti vālakoṭiṃ. Katahatthoti paricitahattho. Katasarakkhepoti thiralakkhe ca calalakkhe ca paresaṃ dassanavasena sarakkhepassa katāpī. Tenāha ‘‘dassitasippo’’ti, ‘‘katayoggo’’ti keci. Asanti etenāti asanaṃ, kaṇḍo. Tālacchādinti tālacchāyaṃ. Sā pana ratanamattā vidatthicaturaṅgulā.

Puratthimā samuddāti ekasmiṃ cakkavāḷe puratthimā samuddā. Samuddasīsena puratthimacakkavāḷamukhavaṭṭiṃ vadati. Pacchimasamuddoti etthāpi eseva nayo. Nippapañcatanti adantakāritaṃ. Sampatteti tādisena javena gacchantena sampatte. Anotatteti etthāpi ‘‘sampatte’’ti padaṃ ānetvā sambandho, tathā ‘‘nāgalatādantakaṭṭha’’nti etthāpi. Tadāti yadā so lokantagavesako ahosi, tadā. Dīghāyukakāloti anekavassasahassāyukakālo. Cakkavāḷalokassāti sāmaññavasena ekavacanaṃ, cakkavāḷalokānanti attho. Imasmiṃyeva cakkavāḷe nibbattipubbaparicayasiddhāya nikantiyā.

Sasaññimhi samanaketi na rūpadhammamattake, atha kho pañcakkhandhasamudāyeti dasseti. Samitapāpoti samucchinnasaṃkilesadhammo. Chaṭṭhaṃ uttānameva.

Rohitassasuttādivaṇṇanā niṭṭhitā.

7. Suvidūrasuttavaṇṇanā

47. Sattame suvidūravidūra-saddānaṃ samānatthānaṃyeva ekattha gahaṇaṃ idha niddeso dūrāsannabhāvassa apekkhāsiddhattā idhādhippetassa dūrabhāvassa kenaci pariyāyena anāsannabhāvadassanatthaṃ katanti āha ‘‘kenaci pariyāyena anāsannāni hutvā’’tiādi. Sesamettha uttānameva.

Suvidūrasuttavaṇṇanā niṭṭhitā.

8. Visākhasuttavaṇṇanā

48. Aṭṭhame vākkaraṇacāturiyato vacanaguṇahetūnaṃ pūriyā porī, poriyaṃ bhavāti porī, tāya poriyā. Tenāha ‘‘paripuṇṇavācāyā’’ti, akkharapadaparipuṇṇāya vācāyāti attho. Apalibuddhāyāti pittādīhi na vibaddhāya ananubundhitāya. Anelagalāyāti anelāya agalāya niddosāya agaḷitapadabyañjanāya ca. Therassa hi kathayato padaṃ vā byañjanaṃ vā na parihāyati. Tenāha ‘‘anelagalāyāti niddosāya ceva agaḷitāya cā’’tiādi. Tattha niddosāyāti atthato ca byañjanato ca vigatadosāya. Apatitapadabyañjanāyāti avirahitapadabyañjanāya. Atha vā anelagalāyāti na elaṃ dosaṃ galatīti anelagalā. Avicchinnavācāya anelagalāya yathā dandhamanussā mukhena kheḷaṃ gaḷantena vācaṃ bhāsanti, na evarūpāya. Atha kho niddosāya visadavācāyāti attho. Vivaṭṭappakāsinī vācā na kadāci vivaṭṭamuttāti katvā āha ‘‘vivaṭṭapariyāpannāyā’’ti, vivaṭṭaṃ amuñcitvā pavattāyāti attho. Vivaṭṭappakāsinī hi vācā vivaṭṭaṃ paricchijja āpādentī pavattati. Navalokuttaradhammo sabbadhammehi samussitaṭṭhena abbhuggataṭṭhena ca dhajo nāmāti āha ‘‘abbhuggataṭṭhenā’’tiādi. Sesamettha suviññeyyameva.

Visākhasuttavaṇṇanā niṭṭhitā.

9. Vipallāsasuttavaṇṇanā

49. Navame aniccādīni vatthūni niccantiādinā viparītato asantīti vipallāsā, saññāya vipallāso saññāvipallāso. Itaresupi tīsu eseva nayo. Evamete catunnaṃ vatthūnaṃ vasena cattāro, tesu vatthūsu saññādīnaṃ vasena dvādasa honti. Tesu aṭṭha sotāpattimaggena pahīyanti. Asubhe subhanti saññācittavipallāsā sakadāgāmimaggena tanukā honti, anāgāmimaggena pahīyanti. Dukkhe sukhanti saññācittavipallāsā arahattamaggena pahīyantīti veditabbā. Sesamettha uttānameva.

Vipallāsasuttavaṇṇanā niṭṭhitā.

10. Upakkilesasuttavaṇṇanā

50. Dasame upakkiliṭṭhabhāvakaraṇenāti malīnabhāvakaraṇena. Pañcavidhāya surāya catubbidhassa ca merayassāti ettha pūvasurā, piṭṭhasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañca surā. Pupphāsavo, phalāsavo, madhvāsavo, guḷāsavoti cattāro āsavā, catubbidhaṃ merayaṃ nāma. Tattha pūve bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā pūvasurā. Evaṃ sesasurāpi. Kiṇṇāti pana tassā surāya bījaṃ vuccati. Ye surā ‘‘modakā’’tipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Dhātakiāsavādinānāsambhārehi saṃyojitā sambhārasaṃyuttā.Madhukatālanāḷikerādipuppharaso ciraparivāsito pupphāsavo. Panasādiphalaraso phalāsavo. Muddikāraso madhvāsavo. Ucchuraso guḷāsavo.

Upakkilesasuttavaṇṇanā niṭṭhitā.

Rohitassavaggavaṇṇanā niṭṭhitā.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

(6) 1. Puññābhisandavaggo

1. Paṭhamapuññābhisandasuttavaṇṇanā

51. Dutiyassa paṭhame puññābhisandāti vā puññanadiyo. Avicchedena niccaṃ pavattiyamānāni hi puññāni abhisandanaṭṭhena ‘‘puññābhisandā’’ti vuttā. Aparimitanti āḷhakagaṇanāya aparimitaṃ, yojanavasena panassa parimāṇaṃ atthi. Tathā hi heṭṭhā mahāpathaviyā upari ākāsena parato cakkavāḷapabbatena majjhe tattha tattha ṭhitehi dīpapabbatapariyantehi paricchinnattā yojanato sakkā pamāṇaṃ kātuṃ. Bheravārammaṇehīti saviññāṇakāviññāṇakehi bheravārammaṇehi. Tathā hi taṃ mahāsarīramacchakumbhīlayakkharakkhasamahānāgadānavādīnaṃ saviññāṇakānaṃ vaḷavāmukhapātālādīnaṃ aviññāṇakānañca bheravārammaṇānaṃ vasena ‘‘bahubherava’’nti vuccati. Sesamettha uttānameva.

Paṭhamapuññābhisandasuttavaṇṇanā niṭṭhitā.

2. Dutiyapuññābhisandasuttavaṇṇanā

52. Dutiye sotāpannassa saddhā adhippetāti sotāpannassa maggenāgatā saddhā adhippetā.

Dutiyapuññābhisandasuttavaṇṇanā niṭṭhitā.

3-4. Paṭhamasaṃvāsasuttādivaṇṇanā

53-54. Tatiye yathākammaṃ tā tā gatiyo aranti upagacchantīti ariyā, sattā. Ime pana kucchitā ariyāti kadariyā. Thaddhamaccharino, thaddhena maccharena samannāgatāti attho. Thaddhamacchariyasadisañhi kucchitaṃ sabbadā nihīnaṃ natthi sabbaguṇānaṃ ādibhūtassa bhogasampattiādisabbasampattīnaṃ mūlabhūtassa dānassa nisedhanato. Tenāha ‘‘kadariyāti thaddhamaccharino’’ti. Ekacco hi attano vasanaṭṭhāne bhikkhū hatthaṃ pasāretvāpi na vandati. Aññattha gato vihāraṃ pavisitvā sakkaccaṃ vanditvā madhurappaṭisanthāraṃ karoti ‘‘kiṃ, bhante, amhākaṃ vasanaṭṭhānaṃ nāgacchatha, sampanno padeso, paṭibalāhaṃ ayyānaṃ yāgubhattādīhi upaṭṭhānaṃ kātu’’nti. Bhikkhu ‘‘saddho ayaṃ upāsako’’ti yāgubhattādīhi saṅgaṇhāti.

Atheko thero tassa gāmaṃ gantvā piṇḍāya carati. So taṃ disvā aññena vā gacchati, gharaṃ vā pavisati. Sacepi sammukhībhāvaṃ āgacchati, hatthena vanditvā ‘‘ayyassa bhikkhaṃ detha, ahaṃ ekena kammena gacchāmī’’ti pakkamati. Thero sakalagāmaṃ caritvā tucchapattova nikkhamati. Idaṃ tāva mudumacchariyaṃ nāma. Yena adāyakopi dāyako viya paññāyati. Idha pana thaddhamacchariyaṃ adhippetaṃ. Yena samannāgato bhikkhūsu piṇḍāya paviṭṭhesu ‘‘therā ṭhitā’’ti vutte ‘‘kiṃ mayhaṃ pādā rujjantī’’tiādīni vatvā silāthambho viya khāṇuko viya ca thaddho hutvā tiṭṭhati, sāmīcimpi na karoti, kuto dānaṃ. Ayamidha adhippeto. Tena vuttaṃ ‘‘thaddhamaccharinoti thaddhena maccharena samannāgatāti attho’’ti. Maccharaṃ maccheraṃ macchariyanti atthato ekaṃ.

Paribhāsakāti bhikkhū gharadvāre ṭhite disvā ‘‘kiṃ tumhe kasitvā āgatā vapitvā lāyitvā, mayaṃ attanopi na labhāma, kuto tumhākaṃ, sīghaṃ nikkhamathā’’tiādīhi santajjakā. Yācakānaṃ vacanassa atthaṃ jānantīti ettha kiñcāpi bhikkhū gharadvāre ṭhitā tuṇhī honti, atthato pana ‘‘bhikkhaṃ dethā’’ti vadanti nāma ariyāya yācanāya. Vuttañhetaṃ ‘‘uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti (mi. pa. 4.5.9). Tatra ye ‘‘mayaṃ pacāma, ime na pacanti, pacamāne patvā alabhantā kuhiṃ labhissatī’’ti deyyadhammaṃ saṃvibhajanti, te vadaññū yācakānaṃ vacanassa atthaṃ jānanti nāma ñatvā kattabbakaraṇato. Catutthaṃ uttānameva.

Paṭhamasaṃvāsasuttādivaṇṇanā niṭṭhitā.

5-6. Samajīvīsuttādivaṇṇanā

55-56. Pañcame anuggaṇhanatthanti nakulamātā nakulapitāti imesaṃ dvinnaṃ saṅgahatthāya. Nakulassa dārakassa pitā nakulapitā. Nakulamātāti etthāpi eseva nayo. Sesamettha uttānameva. Chaṭṭhe natthi vattabbaṃ.

Samajīvīsuttādivaṇṇanā niṭṭhitā.

7-10. Suppavāsāsuttādivaṇṇanā

57-60. Sattame āyubhāgapaṭilābhinī hotīti āyukoṭṭhāsassa paṭilābhinī hoti. Tividhalokanti sattasaṅkhārabhājanasaṅkhātaṃ tividhaṃ lokaṃ. Viditaṃ katvāti vibhūtaṃ katvā. Lokavidūnanti karaṇatthe sāmivacananti āha ‘‘buddhehi pasatthā’’ti. Aṭṭhamanavamadasamāni uttānatthāneva.

Suppavāsāsuttādivaṇṇanā niṭṭhitā.

Puññābhisandavaggavaṇṇanā niṭṭhitā.

(7) 2. Pattakammavaggo

1-4. Pattakammasuttādivaṇṇanā

61-64. Dutiyassa paṭhame ye aniṭṭhā na honti, te iṭṭhāti adhippetāti āha ‘‘aniṭṭhapaṭikkhepena iṭṭhā’’ti. Iṭṭhāti ca pariyiṭṭhā vā hotu mā vā, iṭṭhārammaṇabhūtāti attho. Gavesitampi hi iṭṭhanti vuccati, taṃ idha nādhippetaṃ. Maneti manasmiṃ. Kantāti vā kamanīyā, kāmetabbāti attho. Manaṃ appāyantīti iṭṭhabhāvena manaṃ vaḍḍhenti. Kammasādhano idha bhoga-saddoti āha ‘‘bhogāti bhuñjitabbā’’tiādi. Dhammūpaghātaṃ katvā kusaladhammaṃ vinodetvā. Upanijjhāyīyantīti upajjhāyāti āha ‘‘sukhadukkhesu upanijjhāyitabbattā’’ti, sukhadukkhesu uppannesu anussaritabbattāti attho. Sandiṭṭhasambhattehīti ettha tattha tattha saṅgamma diṭṭhamattā nātidaḷhamittā sandiṭṭhā, suṭṭhu bhattā sinehavanto daḷhamittā sambhattā.

Visamalobhanti balavalobhaṃ. Sukhitanti sañjātasukhaṃ. Pīṇitanti dhātaṃ suhitaṃ. Tathābhūto pana yasmā balasampanno hoti, tasmā ‘‘balasampannaṃ karotī’’ti vuttaṃ.

Sobhane kāyikavācasikakamme ratoti sūrato ukārassa dīghaṃ katvā, tassa bhāvo soraccaṃ, kāyikavācasiko avītikkamo. So pana atthato susīlabhāvoti āha ‘‘khantisoracce niviṭṭhāti adhivāsanakkhantiyañca susīlatāya ca niviṭṭhā’’ti. Ekamattānanti ekaṃ cittanti attho. Rāgādīnañhi pubbabhāgiyaṃ damanādi paccekaṃ icchitabbaṃ, na maggakkhaṇe viya ekajjhaṃ paṭisaṅkhānamukhena pajahanato. Ekamattānanti vā vivekavasena ekaṃ ekākinaṃ attānaṃ. Tenevāha ‘‘ekaṃ attanova attabhāva’’ntiādi. Uparūparibhūmīsūti chakāmasaggasaṅkhātāsu uparūparikāmabhūmīsu. Kammassa phalaṃ aggaṃ nāma. Taṃ panettha uccagāmīti āha ‘‘uddhamaggamassā’’ti. Suvagge niyuttā, suvaggappayojanāti vā sovaggikā. Dasannaṃ visesānanti dibbaāyuvaṇṇayasasukhaādhipateyyānañceva iṭṭharūpādīnañca phalavisesānaṃ. Vaṇṇaggahaṇena cettha sako attabhāvavaṇṇo gahito, rūpaggahaṇena bahiddhā rūpārammaṇaṃ. Dutiyatatiyacatutthāni uttānatthāneva.

Pattakammasuttādivaṇṇanā niṭṭhitā.

5. Rūpasuttavaṇṇanā

65. Pañcame paminoti uḷāratādivisesaṃ etenāti pamāṇaṃ, rupakāyo pamāṇaṃ etassāti rūpappamāṇo. Tato eva rūpe pasannoti rūpappasanno. Ghosoti cettha thutighoso. Lūkhanti paccayalūkhatā. Dhammāti sīlādayo guṇadhammā adhippetā. Imesaṃ pana catunnaṃ puggalānaṃ nānākaraṇaṃ pāḷiyaṃyeva āgataṃ. Vuttañhetaṃ –

‘‘Katamo ca puggalo rūpappamāṇo rūpappasanno? Idhekacco puggalo ārohaṃ vā passitvā pariṇāhaṃ vā passitvā saṇṭhānaṃ vā passitvā pāripūriṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti. Ayaṃ vuccati puggalo rūpappamāṇo rūpappasanno.

‘‘Katamo ca puggalo ghosappamāṇo ghosappasanno? Idhekacco puggalo paravaṇṇanāya parathomanāya parapasaṃsanāya paravaṇṇahārikāya tattha pamāṇaṃ gahetvā pasādaṃ janeti. Ayaṃ vuccati puggalo ghosappamāṇo ghosappasanno.

‘‘Katamo ca puggalo lūkhappamāṇo lūkhappasanno? Idhekacco puggalo cīvaralūkhaṃ vā passitvā pattalūkhaṃ vā passitvā senāsanalūkhaṃ vā passitvā vividhaṃ vā dukkarakārikaṃ passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti. Ayaṃ vuccati puggalo lūkhappamāṇo lūkhappasanno.

‘‘Katamo ca puggalo dhammappamāṇo dhammappasanno? Idhekacco puggalo sīlaṃ vā passitvā samādhiṃ vā passitvā paññaṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti. Ayaṃ vuccati puggalo dhammappamāṇo dhammappasanno’’ti (pu. pa. 171-172).

Tattha ārohanti uccataṃ. Sā ca kho tasmiṃ tasmiṃ kāle pamāṇayuttā daṭṭhabbā. Pariṇāhanti nātikisathūlatāvasena pīṇataṃ. Saṇṭhānanti tesaṃ tesaṃ aṅgapaccaṅgānaṃ susaṇṭhitataṃ dīgharassavaṭṭādiyuttaṭṭhānesu tathābhāvaṃ. Pāripūrinti sabbesaṃ sarīrāvayavānaṃ paripuṇṇataṃ avikalataṃ. Tattha pamāṇaṃ gahetvāti tasmiṃ rūpe rūpasampattiyaṃ pamāṇabhāvaṃ upādāya. Pasādaṃ janetīti adhimokkhaṃ janeti uppādeti.

Paravaṇṇanāyāti ‘‘asuko ediso ca ediso cā’’ti parassa guṇavacanena. Parathomanāyāti parammukhā parassa silāghuppādakena abhitthavanena parena thutivasena, gāthādiupanibandhanena vuttāya thomanāyāti vuttaṃ hoti. Parapasaṃsanāyāti parammukhā parassa guṇasaṃkittanena. Paravaṇṇahārikāyāti paramparavaṇṇahārikāya paramparāya parassa kittanasaddassa upasaṃhārena. Tatthāti tasmiṃ thutighose.

Cīvaralūkhanti thūlajiṇṇabahutunnakatādicīvarassa lūkhabhāvaṃ. Pattalūkhanti anekaganthikāhaṭatādipattassa lūkhabhāvaṃ. Vividhaṃ vā dukkarakārikanti dhutaṅgādivasena pavattanānāvidhaṃ dukkaracariyaṃ. Sīlaṃ vā passitvāti sīlapāripūrivasena visuddhaṃ kāyavacīsucaritaṃ ñāṇacakkhunā passitvā, jhānādiadhigamasuddhisamādhiṃ vā vipassanābhiññāsaṅkhātaṃ paññaṃ vā passitvāti attho.

Evametasmiṃ catuppamāṇe lokasannivāse buddhesu appasannā mandā, pasannā bahukā. Rūpappamāṇassa hi buddharūpato uttari pasādāvahaṃ rūpaṃ nāma natthi. Ghosappamāṇassa buddhānaṃ kittighosato uttari pasādāvaho ghoso nāma natthi. Lūkhappamāṇassa kāsikāni vatthāni mahārahāni kañcanabhājanāni tiṇṇaṃ utūnaṃ anucchavike sabbasampattiyutte pāsādavare pahāya paṃsukūlacīvaraselamayapattarukkhamūlādisenāsanasevino buddhassa bhagavato lūkhato uttari pasādāvahaṃ aññaṃ lūkhaṃ nāma natthi. Dhammappamāṇassa sadevake loke asādhāraṇasīlādiguṇassa tathāgatassa sīlādiguṇato uttari pasādāvaho añño sīlādiguṇo nāma natthi. Iti bhagavā imaṃ catuppamāṇikaṃ lokasannivāsaṃ muṭṭhinā gahetvā viya ṭhitoti.

Pamāṇiṃsūti pamāṇaṃ aggahesuṃ. Niyakajjhatte tassa guṇaṃ na jānātīti tassa abbhantare pavattamānaṃ sīlādiguṇaṃ na jānāti. Sesaṃ suviññeyyameva.

Rūpasuttavaṇṇanā niṭṭhitā.

7. Ahirājasuttavaṇṇanā

67. Sattame daṭṭhavisānevāti avadhāraṇena diṭṭhavisādayo nivatteti. Kaṭṭhamukhādayo hi cattāro āsīvisā daṭṭhaviso, diṭṭhaviso, phuṭṭhaviso, vātavisoti paccekaṃ catubbidhā hontīti visavegavikāravasena soḷasa vuttā. Tesu daṭṭhavisānaṃyeva idha gahaṇaṃ, na itaresanti dasseti. Sesaṃ suviññeyyameva.

Ahirājasuttavaṇṇanā niṭṭhitā.

8. Devadattasuttavaṇṇanā

68. Aṭṭhame kāle sampatteti gabbhassa paripākagatattā vijāyanakāle sampatte. Potakanti assatariyā puttaṃ. ‘‘Phalaṃ ve kadaliṃ hantī’’tiādigāthāya kukkujakeneva pattavaṭṭipasavassa ucchinnattā phaluppatti kadaliyā parābhavāya hotīti āha ‘‘phalaṃ ve kadaliṃ hantī’’ti. Kukkujakaṃ nāma kadaliyā pupphanāḷaṃ. Tathā phalapākapariyosānattā osadhīnaṃ ‘‘phalaṃ veḷuṃ naḷa’’nti vuttaṃ. Ayaṃ panettha piṇḍattho – yathā attano phalaṃ kadaliveḷunaḷe vināseti, gabbho ca assatariṃ, evaṃ attano kammabhūto sakkāro asappurisaṃ vināsetīti.

Devadattasuttavaṇṇanā niṭṭhitā.

9. Padhānasuttavaṇṇanā

69. Navame padahati etehīti padhānāni. Uttamavīriyāni seṭṭhavīriyāni visiṭṭhassa atthassa sādhanato. Kilesānaṃ saṃvaratthāyāti yathā abhijjhādayo na uppajjanti, evaṃ satiyā upaṭṭhānena kilesānaṃ saṃvaraṇatthāya. Pajahanatthāyāti kāmavitakkādīnaṃ vinodanatthāya. Padhānanti tasseva pajahanassa sādhanavasena pavattavīriyaṃ. Kusalānaṃ dhammānaṃ brūhanatthāyāti bojjhaṅgasaṅkhātānaṃ kusaladhammānaṃ vaḍḍhanatthāya. Padhānanti tasseva vaḍḍhanassa sādhanavasena pavattavīriyaṃ.

Padhānasuttavaṇṇanā niṭṭhitā.

10. Adhammikasuttavaṇṇanā

70. Dasame visamanti bhāvanapuṃsakametaṃ. Tenāha ‘‘visamā hutvā’’ti. Asamayenāti akāle. Bhummatthe hetaṃ karaṇavacanaṃ. Pakaṭṭhaṃ padhānaṃ añjasaṃ etesanti pañjasā, añjasaṃ pagatā paṭipannāti vā pañjasā, pakatimaggagāmino. Na pañjasā apañjasā, amaggappaṭipannā. Te pana yasmā maggato apagatā nāma honti, tasmā vuttaṃ ‘‘maggato apagatā’’tiādi.

Gāthāsu pana evamettha sambandho veditabbo. Gunnaṃ ce taramānānanti gāvīsu mahoghaṃ tarantīsu. Jimhaṃ gacchati puṅgavoti yadi yūthapati usabho kuṭilaṃ gacchati. Sabbā tā jimhaṃ gacchantīti sabbā tā gāviyo kuṭilameva gacchanti. Kasmā? Nette jimhaṃ gate sati tassa kuṭilagatattā. So hi tāsaṃ paccayiko upaddavaharo ca. Evamevanti yathā cetaṃ, evameva yo manussesu padhānasammato, yadi so adhammacārī siyā, ye tassa anujīvino, sabbepi adhammikā honti. Sāmisampadā hi pakatisampadaṃ sampādeti. Yasmā etadevaṃ, tasmā sabbaṃ raṭṭhaṃ dukkhaṃ seti, rājā ce hoti adhammiko.

Adhammikasuttavaṇṇanā niṭṭhitā.

Pattakammavaggavaṇṇanā niṭṭhitā.

(8) 3. Apaṇṇakavaggo

1-2. Padhānasuttādivaṇṇanā

71-72. Tatiyavaggassa paṭhame yavati tena phalaṃ missitaṃ viya hotīti yoni, ekantikaṃ kāraṇaṃ. Assāti yathāvuttassa bhikkhuno. Paripuṇṇanti avikalaṃ anavasesaṃ. Āsave khepetīti āsavakkhayo, aggamaggo. Idha pana arahattaphalaṃ adhippetanti āha ‘‘arahattatthāyā’’ti. Dutiyaṃ uttānameva.

Padhānasuttādivaṇṇanā niṭṭhitā.

3-5. Sappurisasuttādivaṇṇanā

73-75. Tatiye pañhatthāya abhinītoti pañhakaraṇatthāya abhimukhaṃ nīto. Alambitaṃ katvāti alambaṃ katvā, ayameva vā pāṭho, vipalambaṃ akatvāti attho. Avajānātīti avaññaṃ karoti, nindatīti attho. Catutthapañcame natthi vattabbaṃ.

Sappurisasuttādivaṇṇanā niṭṭhitā.

6. Kusinārasuttavaṇṇanā

76. Chaṭṭhe nagaraṃ pavisitukāmā uyyānato upecca vattanti gacchanti etenāti upavattanaṃ. Yatheva hi kalambanaditīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatikāya pārimatīrato sālavanaṃ uyyānaṃ, yathā anurādhapurassa thūpārāmo dakkhiṇapacchimadisāya, evaṃ taṃ uyyānaṃ kusinārāya dakkhiṇapacchimadisāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā taṃ ‘‘upavattana’’nti vuccati. Antareti dvinnaṃ sālarukkhānaṃ vemajjhe. Tattha hi paññāpiyamānassa mañcassa ekā sālapanti sīsabhāge hoti, ekā pādabhāge. Tatrapi eko taruṇasālo sīsabhāgassa āsanno hoti, eko pādabhāgassa. Apica yamakasālā nāma mūlakhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālātipi vadanti.

Dveḷhakanti dvidhāgāho, anekaṃsaggāhoti attho. Vimatīti saṃsayāpattīti āha ‘‘vinicchituṃ asamatthatā’’ti. Taṃ vo vadāmīti taṃ saṃsayavantaṃ bhikkhuṃ sandhāya vo tumhe vadāmīti. Nikkaṅkhabhāvapaccakkhakaraṇanti buddhādīsu tesaṃ bhikkhūnaṃ nikkaṅkhabhāvassa paccakkhakāriyā yāthāvato tamatthaṃ paṭivijjhitvā ṭhitaṃ sabbaññutaññāṇameva. Etthāti etasmiṃ atthe.

Kusinārasuttavaṇṇanā niṭṭhitā.

7. Acinteyyasuttavaṇṇanā

77. Sattame lokacintāti lokasannivesappaṭisaṃyuttā vīmaṃsā. Tenāha ‘‘kena nu kho candimasūriyā’’tiādi. Nāḷikerādayoti ādi-saddena avuttānaṃ osadhitiṇavanappatiādīnaṃ saṅgaho. Evarūpā lokacintāti edisā vuttasadisā aññāpi sā lokacintā.

Acinteyyasuttavaṇṇanā niṭṭhitā.

8. Dakkhiṇasuttavaṇṇanā

78. Aṭṭhame dānasaṅkhātāya dakkhiṇāyāti deyyadhammasaṅkhātāya dakkhiṇāya. Visuddhi nāma mahājutikatā. Sā pana mahapphalatāya veditabbāti āha ‘‘mahapphalabhāvenā’’ti. Visujjhatīti na kilissati, amalinā mahājutikā mahāvipphārā hotīti attho. Sucidhammoti rāgādiasucividhamanena sucisabhāvo. Lāmakadhammoti hīnasabhāvo pāpakiriyāya. Akusaladhammā hi ekantanihīnā. Jūjako sīlavā kalyāṇadhammo na hoti, tassa mahābodhisattassa attano puttadānaṃ dānapāramiyā matthakaṃ gaṇhantaṃ mahāpathavikampanasamatthaṃ jātaṃ. Svāyaṃ dāyakaguṇoti āha ‘‘vessantaramahārājā kathetabbo’’tiādi. Uddharatīti bahulaṃ pāpakammavasena laddhabbavinipātato uddharati, tasmā natthi mayhaṃ kiñci cittassa aññatthattanti adhippāyo.

Petadakkhiṇanti pete uddissa dātabbadakkhiṇaṃ. Pāpitakāleyevāti ‘‘idaṃ dānaṃ asukassa petassa hotū’’ti taṃuddisanavasena pattiyā pāpitakāleyeva. Assāti petassa. Pāpuṇīti phalasampattilabhāpanavasena pāpuṇi. Ayañhi pete uddissa dāne dhammatā. Tadā kosalarañño pariccāgavasena ativiya dānajjhāsayataṃ buddhappamukhassa ca saṅghassa ukkaṃsagataguṇavisiṭṭhataṃ sandhāyāha ‘‘asadisadānaṃ kathetabba’’nti.

Dakkhiṇasuttavaṇṇanā niṭṭhitā.

9-10. Vaṇijjasuttādivaṇṇanā

79-80. Navame taṃsadisāti yādisā vaṇijjā payuttā ayathādhippāyā aññā vā sampajjati, tādisāvāti attho. Chedaṃ gacchatīti vināsaṃ pāpuṇāti. Adhippāyato parā visiṭṭhāti parādhippāyo. Tenevāha ‘‘ajjhāsayato adhikataraphalā hotī’’ti. Cīvarādinā paccayena vadeyyāsīti cīvarādipaccayahetu maṃ vadeyyāsi pattheyyāsi. Atha vā yadā cīvarādinā paccayena attho hoti, tadā maṃ yāceyyāsīti attho. Sesaṃ suviññeyyameva. Dasamaṃ uttānameva.

Vaṇijjasuttādivaṇṇanā niṭṭhitā.

Apaṇṇakavaggavaṇṇanā niṭṭhitā.

(9) 4. Macalavaggo

1-6. Pāṇātipātasuttādivaṇṇanā

81-86. Catutthassa paṭhamādīni uttānatthāneva. Pañcame (saṃ. ni. ṭī. 1.1.132) ‘‘nīce kule paccājāto’’tiādikena appakāsabhāvena tamatīti tamo, tena tamena yuttoti tamo puggalo vuccati. Tathā hi taṃyogato puggalassa tabbohāro yathā ‘‘maccherayogato maccharo’’ti, tasmā tamoti appakāsabhāvena tamo tamabhūto andhakāraṃ viya jāto, andhakārattaṃ vā pattoti attho. Vuttalakkhaṇaṃ tamameva paramparato ayanaṃ gati niṭṭhā etassāti tamaparāyaṇo. Ubhayenapi tamaggahaṇena khandhatamo kathito, na andhakāratamo. Khandhatamoti ca sampattirahitā khandhapavattiyeva daṭṭhabbā. ‘‘Ucce kule paccājāto’’tiādikena pakāsabhāvena jotetīti joti, tena jotināyuttotiādi sabbaṃ vuttanayena veditabbaṃ. Itare dveti jotitamaparāyaṇo, jotijotiparāyaṇoti itare dve puggale.

Veṇuvettādivilīvehi peḷabhājanādikārakā vilīvakārakā. Migamacchādīnaṃ nisādanato nesādā, māgavikamacchabandhādayo. Rathesu cammena nahaṇakaraṇato rathakārā, cammakārā. Puiti karīsassa nāmaṃ, taṃ kusenti apanentīti pukkusā, pupphachaḍḍakā. Dubbaṇṇoti virūpo. Okoṭimakoti ārohābhāvena heṭṭhimako, rassakāyoti attho. Tenāha ‘‘lakuṇḍako’’ti. Laku viya ghaṭikā viya ḍeti pavattatīti lakuṇḍako, rasso. Kaṇati nimīlatīti kāṇo. Taṃ panassa nimīlanaṃ ekena akkhinā dvīhipi vāti āha ‘‘ekacchikāṇo vā ubhayacchikāṇo vā’’ti. Kuṇanaṃ kuṇo, hatthavekallaṃ, so etassa atthīti kuṇī. Khañjo vuccati pādavikalo. Heṭṭhimakāyasaṅkhāto sarīrassa pakkho padeso hato assāti pakkhahato. Tenāha ‘‘pīṭhasappī’’ti. Padīpe padīpane etabbaṃ netabbanti padīpeyyaṃ, telakapālādiupakaraṇaṃ. Vuttanti aṭṭhakathāyaṃ vuttaṃ.

Āgamanavipattīti āgamanaṭṭhānavasena vipatti ‘‘āgamo etthā’’ti katvā. Pubbuppannapaccayavipattīti paṭhamuppannapaccayavasena viparāvatti. Caṇḍālādisabhāvā hissa mātāpitaro paṭhamuppannapaccayo. Pavattapaccayavipattīti pavatte sukhapaccayavipatti. Tādise nihīnakule uppannopi koci vibhavasampanno siyā, ayaṃ pana duggato durūpo. Ājīvupāyavipattīti ājīvanupāyavasena vipatti. Sukhena hi jīvikaṃ pavattetuṃ upāyabhūtā hatthisippādayo imassa natthi, pupphachaḍḍanasilākoṭṭanādikammaṃ pana katvā jīvikaṃ pavatteti. Tenāha ‘‘kasiravuttike’’ti. Attabhāvavipattīti upadhivipatti. Dukkhakāraṇasamāyogoti kāyikacetasikadukkhuppattiyā paccayasamodhānaṃ. Sukhakāraṇavipattīti sukhapaccayaparihāni. Upabhogavipattīti upabhogasukhassa vināso anupaladdhi. Joti ceva jotiparāyaṇabhāvo ca sukkapakkho. Chaṭṭhaṃ uttānameva.

Pāṇātipātasuttādivaṇṇanā niṭṭhitā.

7. Puttasuttavaṇṇanā

87. Sattame ma-kāro padasandhikaro ‘‘aññamañña’’ntiādīsu viya. Niccalasamaṇoti thirasamaṇo. Abhisiñcitabboti abhisekoti kammasādhano abhisekasaddo. Tenāha ‘‘abhisekaṃ kātuṃ yutto’’ti.

Bākulatthero viyāti thero hi mahāyasassī, tassa puttadhītaro nattupanattakā sukhumasāṭakehi cīvarāni kāretvā rajāpetvā samugge pakkhipitvā pahiṇanti. Therassa nahānakāle nahānakoṭṭhake ṭhapenti. Thero tāni nivāseti ceva pārupati ca. Tenevetaṃ vuttaṃ.

Khadiravanamagge sīvalitthero viyāti satthari kira taṃ maggaṃ paṭipanne devatā ‘‘amhākaṃ ayyassa sīvalittherassa sakkāraṃ karissāmā’’ti cintetvā ekekayojane vihāraṃ kāretvā ekayojanato uddhaṃ gantuṃ adatvā pātova uṭṭhāya dibbāni yāguādīni gahetvā ‘‘amhākaṃ ayyo sīvalitthero kahaṃ nisinno’’ti vicaranti. Thero attano abhihaṭaṃ buddhappamukhassa bhikkhusaṅghassa dāpesi. Evaṃ satthā saparivāro tiṃsayojanikaṃ kantāraṃ sīvalittherassa puññaphalaṃ anubhavamānova agamāsi. Tenevetaṃ vuttaṃ.

Aṭṭhakanāgarasutte ānandatthero viyāti aṭṭhakanāgarako kira gahapati therassa dhammadesanāya pasīditvā pañcasatagghanakaṃ vihāraṃ kāretvā adāsi. Taṃ sandhāyetaṃ vuttaṃ.

Pilindavacchatthero viyāti therassa kira iddhānubhāvena pasannā manussā sappiādīni bahūni bhesajjāni abhihariṃsu. Pakatiyāpi ca āyasmā pilindavaccho lābhī hoti pañcannaṃ bhesajjānaṃ, laddhaṃ laddhaṃ parisāya vissajjeti. Tenetaṃ vuttaṃ ‘‘gilānapaccayaṃ pilindavacchatthero viyā’’ti.

Tiṇṇampi sannipātena nibbattānīti pittādīnaṃ tiṇṇampi visamānaṃ sannipātena jātāni. Atisītādibhāvena utūnaṃ pariṇāmoti āha ‘‘atisītaatiuṇhaututo jātānī’’ti. Purimaututo visadiso utu utupariṇāmo, tato jātāni utupariṇāmajāni, visabhāgaututo jātānīti attho. Jaṅgaladesavāsīnañhi anūpadese vasantānaṃ visabhāgova utu uppajjati, anūpadesavāsīnañca jaṅgaladeseti. Evaṃ malayasamuddatīrādivasenapi utuvisabhāgatā uppajjatiyeva. Tato jātāni utupariṇāmajāni nāma.

Attano pakaticariyānaṃ visamaṃ kāyassa pariharaṇavasena visamaparihārajāni. Tāni pana accāsanaatiṭṭhānādinā veditabbānīti āha ‘‘accāsanaatiṭṭhānādikā’’ti. Ādi-saddena mahābhāravahaṇasudhākoṭṭanaadesakālacaraṇādīni saṅgaṇhāti. Parassa upakkamato nibbattāni opakkamikāni, ayaṃ coroti vā pāradārikoti vā gahetvā jaṇṇukakapparamuggarādīhi nippothanaupakkamaṃ paccayaṃ katvā uppannānīti attho. Tenāha ‘‘vadhabandhanādiupakkamena nibbattānī’’ti. Kevalanti bāhiraṃ paccayaṃ anapekkhitvā kevalaṃ, tena vināti attho. Tenāha ‘‘pubbekatakammavipākavaseneva jātānī’’ti.

Puttasuttavaṇṇanā niṭṭhitā.

8-10. Saṃyojanasuttādivaṇṇanā

88-90. Aṭṭhame sotāpanno catūhi vātehi indakhīlo viya parappavādehi akampiyo acalasaddhāya samannāgatattā sāsane laddhappatiṭṭho samaṇamacalo nāmāti āha ‘‘sāsane laddhappatiṭṭhattā’’tiādi. Thaddhabhāvakarānaṃ kilesānaṃ sabbaso samucchinnattāti cittassa thaddhabhāvakarānaṃ uddhambhāgiyakilesānaṃ sabbaso abhāvā samaṇasukhumālo nāma sukhumālabhāvappattito. Navamadasamāni suviññeyyāneva.

Saṃyojanasuttādivaṇṇanā niṭṭhitā.

Macalavaggavaṇṇanā niṭṭhitā.

(10) 5. Asuravaggo

1-2. Asurasuttādivaṇṇanā

91-92. Pañcamassa paṭhamadutiyāni uttānatthāneva.

Asurasuttādivaṇṇanā niṭṭhitā.

3. Dutiyasamādhisuttavaṇṇanā

93. Tatiye appaṭivānīti bhāvappadhāno niddesoti āha ‘‘anivattanatā’’ti. ‘‘Appaṭivānitā’’ti vattabbe ‘‘appaṭivānī’’ti vuttaṃ. Tathā hi vīriyappavāhe vattamāne antarā eva paṭigamanaṃ nivattanaṃ paṭivānaṃ, taṃ assa atthīti paṭivānī, na paṭivānī appaṭivānī, tassa bhāvo appaṭivānitā, anivattanāti attho. Appaṭivānīti vā itthiliṅgavasenevāyaṃ niddeso. Antarāyeva paṭigamanaṃ nivattanaṃ paṭivānī, na paṭivānī appaṭivānī, anivattanāti attho.

Dutiyasamādhisuttavaṇṇanā niṭṭhitā.

4. Tatiyasamādhisuttavaṇṇanā

94. Catutthe saṇṭhapetabbanti sammadeva ṭhapetabbaṃ. Yathā pana ṭhapitaṃ saṇṭhapitaṃ hoti, taṃ dassetuṃ ‘‘sannisādetabba’’ntiādi vuttaṃ. Tattha sannisādetabbanti samādhippaṭipakkhe kilese sannisīdāpentena cittaṃ gocarajjhatte sannisīdāpetabbanti. Ekodi kātabbanti abyaggabhāvāpādanena ekaggaṃ kātabbaṃ. Samādahitabbanti yathā ārammaṇe suṭṭhu appitaṃ hoti, evaṃ sammā sammadeva ādahitabbaṃ, suṭṭhu āropetabbaṃ samāhitaṃ kātabbanti attho.

Tatiyasamādhisuttavaṇṇanā niṭṭhitā.

5-6. Chavālātasuttādivaṇṇanā

95-96. Pañcame chavālātanti chavānaṃ daḍḍhaṭṭhāne alātaṃ. Tenevāha ‘‘susāne alāta’’nti. Majjhaṭṭhāne gūthamakkhitanti pamāṇena aṭṭhaṅgulamattaṃ dvīsu ṭhānesu ādittaṃ majjhe gūthamakkhitaṃ. Kaṭṭhatthanti kaṭṭhena kātabbakiccaṃ. Sesamettha uttānameva. Chaṭṭhaṃ uttānameva.

Chavālātasuttādivaṇṇanā niṭṭhitā.

7-10. Khippanisantisuttādivaṇṇanā

97-100. Sattame khippanisantīti khippapañño. Tenāha ‘‘khippanisāmano’’tiādi. Anurūpadhammanti lokuttarādhigamassa anucchavikasabhāvaṃ. Kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco. Tenāha ‘‘sundaravacano’’ti. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ udāhāraghoso assāti kalyāṇavākkaraṇo. Guṇaparipuṇṇabhāvena pūre puṇṇabhāve bhavāti porī, tāya poriyā. Tenāha ‘‘guṇaparipuṇṇāyā’’ti. Pure bhavattā poriyā nāgarikitthiyā sukhumālattanena sadisāti porī, tāya poriyā. ‘‘Sukhumālattanenā’’ti iminā tassā vācāya mudusaṇhabhāvo vutto. Apalibuddhāyāti pittasemhādīhi na paliveṭhitāya. Adosāyāti sandiddhavilambitādidosarahitāya agaḷitapadabyañjanāyāti apatitapadabyañjanāya avirahitapadabyañjanāya. Ubhayametaṃ anelagalāyāti imasseva atthavacanaṃ. Anelagalāyāti hi anelāya ceva agalāya cāti attho. Atthaṃ viññāpetuṃ samatthāyāti ādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasatthāya. Aṭṭhamanavamadasamāni uttānatthāneva.

Khippanisantisuttādivaṇṇanā niṭṭhitā.

Asuravaggavaṇṇanā niṭṭhitā.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

(11) 1. Valāhakavaggo

1-2. Valāhakasuttadvayavaṇṇanā

101-2. Tatiyapaṇṇāsakassa paṭhame gajjitāti thanitā. Tattha gajjitvā novassanabhāvo nāma pāpako. Manussā hi yadā devo gajjati, tadā ‘‘suvuṭṭhitā bhavissatī’’ti bījāni nīharitvā vapanti. Atha deve avassante khette bījāni khetteyeva nassanti, gehe bījāni geheyeva nassantīti dubbhikkhaṃ hoti. Nogajjitvā vassanabhāvopi pāpako. Manussā hi imasmiṃ kāle ‘‘dubbuṭṭhikā bhavissatī’’ti ninnaṭṭhānesuyeva vappaṃ karonti. Atha devo vassitvā sabbabījāni mahāsamuddaṃ pāpeti, dubbhikkhameva hoti. Gajjitvā vassanabhāvo pana bhaddako. Tadā hi subhikkhaṃ hoti. Nogajjitvā novassanabhāvo ekantapāpakova. Bhāsitā hoti no kattāti ‘‘idāni ganthadhuraṃ pūressāmi, vāsadhuraṃ pūressāmī’’ti kathetiyeva, na uddesaṃ gaṇhāti, na kammaṭṭhānaṃ bhāveti.

Kattā hoti no bhāsitāti ‘‘ganthadhuraṃ pūressāmi, vāsadhuraṃ vā’’ti na bhāsati, sampatte pana kāle samattaṃ sampādeti. Iminā nayena itarepi veditabbā. Atha vā sabbaṃ panetaṃ paccayadāyakeheva kathitaṃ. Eko hi ‘‘asukadivase nāma dānaṃ dassāmī’’ti saṅghaṃ nimanteti, sampatte kāle no karoti. Ayaṃ puggalo puññena parihāyati, bhikkhusaṅgho pana lābhena parihāyati. Aparo saṅghaṃ animantetvā sakkāraṃ katvā ‘‘bhikkhū ānessāmī’’ti na labhi, sabbe aññattha nimantitā honti. Ayampi puññena parihāyati, saṅghopi lābhena parihāyati. Aparo paṭhamaṃ saṅghaṃ nimantetvā pacchā sakkāraṃ katvā dānaṃ deti, ayaṃ kiccakārī hoti. Aparo neva saṅghaṃ nimanteti, na dānaṃ deti, ayaṃ pāpapuggaloti veditabbo. Dutiyaṃ uttānameva.

Valāhakasuttadvayavaṇṇanā niṭṭhitā.

3. Kumbhasuttavaṇṇanā

103. Tatiye rittakoti anto ritto. Pihitamukhoti pidahitvā ṭhapito. Apārutamukhoti vivaritvā ṭhapito, upamitapuggalesu panettha antoguṇasāravirahito ca tuccho, bāhirasobhanatāya pihito puggaloti veditabbo. Sesesupi eseva nayo.

Kumbhasuttavaṇṇanā niṭṭhitā.

4. Udakarahadasuttavaṇṇanā

104. Catutthe udakarahado jaṇṇukamattepi udake sati paṇṇarasasambhinnavaṇṇattā vā bahalattā vā udakassa apaññāyamānatalo uttāno gambhīrobhāso nāma hotīti āha ‘‘purāṇapaṇṇarasa…pe… gambhīrobhāso nāmā’’ti. Tiporisacatuporise pana udake sati acchattā udakassa paññāyamānatalo gambhīro uttānobhāso nāma hotīti āha ‘‘acchavippasannamaṇivaṇṇaudako uttānobhāso nāmā’’ti. Ubhayakāraṇasambhavato pana itare dve veditabbā. Puggalepi kilesussadabhāvato guṇagambhīratāya ca abhāvato guṇagambhīrānaṃ sadisehi abhikkamanādīhi yutto uttāno gambhīrobhāso nāma. Iminā nayena sesā veditabbā.

Udakarahadasuttavaṇṇanā niṭṭhitā.

5-6. Ambasuttādivaṇṇanā

105-6. Pañcame āmakaṃ hutvāti anto āmaṃ hutvā. Pakkaṃ āmavaṇṇīti anto pakkaṃ bahi āmasadisaṃ. Tattha yathā ambe apakkabhāvo āmatā hoti, evaṃ puggalepi puthujjanatā. Yathā ca tattha pakkasadisatā pakkavaṇṇitā, evaṃ puggalepi ariyānaṃ abhikkamanādisadisatā pakkavaṇṇitāti iminā nayena sesā veditabbā. Chaṭṭhaṃ uttānameva.

Ambasuttādivaṇṇanā niṭṭhitā.

7. Mūsikasuttavaṇṇanā

107. Sattame āvāṭaṃ khanatīti attano āsayaṃ bilakūpaṃ khanati. Na ca tattha vasatīti tattha avasitvā kismiñcideva ṭhāne vasati, evaṃ biḷārādiamittavasaṃ gacchati. Vasitā no gādhaṃ kattāti sayaṃ na khanati, parena kate bile vasati, evaṃ jīvitaṃ rakkhati. Tatiyā dvepi karontī jīvitaṃ rakkhati. Catutthī dvepi akarontī amittavasaṃ gacchati. Imāya pana upamāya upamitesu puggalesu paṭhamo yathā sā mūsikā gādhaṃ khanati, evaṃ navaṅgaṃ satthusāsanaṃ uggaṇhāti. Yathā pana sā tattha na vasati, kismiñcideva ṭhāne vasantī amittavasaṃ gacchati, tathā ayampi pariyattivasena ñāṇaṃ pesetvā catusaccadhammaṃ na paṭivijjhati, lokāmisaṭṭhānesu vicaranto maccumārakilesamāradevaputtamārasaṅkhātānaṃ vasaṃ gacchati. Dutiyo yathā mūsikā gādhaṃ na khanati, evaṃ navaṅgaṃ satthusāsanaṃ na uggaṇhāti. Yathā pana parena khanite bile vasantī jīvitaṃ rakkhati, evaṃ parassa kathaṃ sutvā catusaccadhammaṃ paṭivijjhitvā tiṇṇaṃ mārānaṃ vasaṃ atikkamati. Iminā nayena tatiyacatutthesupi opammasaṃsandanaṃ veditabbaṃ.

Mūsikasuttavaṇṇanā niṭṭhitā.

8. Balībaddasuttavaṇṇanā

108. Aṭṭhame balībaddo tāva yo attano gogaṇaṃ ghaṭṭeti ubbejeti, paragoṇe pana sūrato sukhasīlo hoti, ayaṃ sagavacaṇḍo no paragavacaṇḍo nāma. Puggalopi attano parisaṃ ghaṭṭento vijjhanto pharuse samudācaranto, paraparisāya pana soraccaṃ nivātavuttitaṃ āpajjanto sagavacaṇḍo nāmāti iminā nayena sesāpi veditabbā.

Balībaddasuttavaṇṇanā niṭṭhitā.

9. Rukkhasuttavaṇṇanā

109. Navame rukkho tāva pheggu sāraparivāroti vanajeṭṭhakarukkho sayaṃ pheggu hoti, parivārarukkhā panassa sārā honti. Iminā nayena sesā veditabbā. Puggalesu pana sīlasāravirahitato pheggutā, sīlācārasamannāgamena ca sāratā veditabbā.

Rukkhasuttavaṇṇanā niṭṭhitā.

10. Āsīvisasuttavaṇṇanā

110. Dasame yassa visaṃ pajjalitatiṇukkāya aggi viya sīghaṃ abhiruhitvā akkhīni gahetvā khandhaṃ gahetvā sīsaṃ gahetvā ṭhitanti vattabbataṃ āpajjati maṇisappādīnaṃ visaṃ viya, mantaṃ pana parivattetvā kaṇṇavātaṃ datvā daṇḍakena pahaṭamatte otaritvā daṭṭhaṭṭhāneyeva tiṭṭhati, ayaṃ āgataviso na ghoraviso nāma. Yassa pana visaṃ saṇikaṃ abhiruhati, āruḷhāruḷhaṭṭhāne pana āsittaudakaṃ viya hoti udakasappādīnaṃ viya, dvādasavassaccayenapi kaṇṇaviddhakhandhapiṭṭhikādīsu paññāyati, mantaparivattanādīsu ca kariyamānesu sīghaṃ na otarati, ayaṃ ghoraviso na āgataviso nāma. Yassa pana visaṃ sīghaṃ abhiruhati, na sīghaṃ otarati aneḷakasappādīnaṃ visaṃ viya, ayaṃ āgataviso ca ghoraviso ca. Aneḷakasappo nāma mahāāsīviso. Yassa visaṃ mandaṃ hoti, ohāriyamānampi sukheneva otarati nīlasappadhamanisappādīnaṃ visaṃ viya, ayaṃ neva āgataviso na ghoraviso. Nīlasappo nāma sākhavaṇṇo rukkhaggādīsu vicaraṇasappo.

Āsīvisasuttavaṇṇanā niṭṭhitā.

Valāhakavaggavaṇṇanā niṭṭhitā.

(12) 2. Kesivaggo

1-7. Kesisuttādivaṇṇanā

111-117. Dutiyassa paṭhame assadammeti dammanayogge asse. Sāretīti sikkhāpeti pavatteti. Sesamettha uttānameva. Dutiyādīni uttānatthāneva.

Kesisuttādivaṇṇanā niṭṭhitā.

8-10. Saṃvejanīyasuttādivaṇṇanā

118-120. Aṭṭhame saddhassāti buddhādīsu pasannacittassa vattasampannassa, yassa pāto vuṭṭhāya cetiyaṅgaṇavattādīni sabbavattāni katāneva paññāyanti. Dassanīyānīti dassanārahāni. Saṃvego nāma sahottappaṃ ñāṇaṃ. Abhijātiṭṭhānādīnipi tassa uppattihetūni bhavantīti sikkhāpento āha ‘‘saṃvegajanakānī’’ti. Ṭhānānīti kāraṇāni, padesaṭṭhānāni vā. Navamadasamāni suviññeyyāni.

Saṃvejanīyasuttādivaṇṇanā niṭṭhitā.

Kesivaggavaṇṇanā niṭṭhitā.

(13) 3. Bhayavaggo

1. Attānuvādasuttavaṇṇanā

121. Tatiyassa paṭhame attānaṃ anuvadantassa uppajjanakabhayanti attānaṃ anuvadantassa pāpakammino uppajjanakabhayaṃ. Dvattiṃsakammakāraṇe paṭicca uppajjanakabhayanti agārikānaṃ vasena vuttaṃ, anagārikānaṃ pana vinayadaṇḍaṃ paṭicca uppajjanakabhayampi daṇḍabhayanteva saṅkhaṃ gacchati. Sesaṃ suviññeyyameva.

Attānuvādasuttavaṇṇanā niṭṭhitā.

2. Ūmibhayasuttavaṇṇanā

122. Dutiye kodhūpāyāsassetaṃ adhivacananti ettha kujjhanaṭṭhena kodho, sveva cittassa kāyassa ca atippamaddanamathanuppādanehi daḷhaāyāsaṭṭhena upāyāso. Anekavāraṃ pavattitvā attanā samavetaṃ sattaṃ ajjhottharitvā sīsaṃ ukkhipituṃ adatvā ūmisadisatā daṭṭhabbā. Yathā hi bāhiraṃ udakaṃ otiṇṇo ūmīsu osīditvā marati, evaṃ imasmiṃ sāsane kodhūpāyāse osīditvā vibbhamati, tasmā kodhūpāyāso ‘‘ūmibhaya’’nti vutto. Odarikattassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo kumbhīlena khādito marati, evaṃ imasmiṃ sāsane odarikattena odarikabhāvena āmisagedhena micchājīvena jīvikakappanena nāsitasīlādiguṇatāya khāditadhammasarīro vibbhamati, tasmā odarikattaṃ ‘‘kumbhīlabhaya’’nti vuttaṃ.

Anupaṭṭhitāya satiyāti kāyagataṃ satiṃ anuṭṭhāpetvā. Asaṃvutehīti apihitehi. Pañcannetaṃ kāmaguṇānaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo āvaṭṭe nimujjitvā marati, evaṃ imasmiṃ sāsane pabbajito pañcakāmaguṇāvaṭṭe nimujjitvā vibbhamati. Kāmarāgābhibhūto hi satto ito ca etto, etto ca itoti evaṃ manāpiyarūpādivisayasaṅkhāte āvaṭṭe attānaṃ saṃsāretvā yathā tato bahibhūte nekkhamme cittampi na uppādeti, evaṃ āvaṭṭetvā byasanāpādanena kāmaguṇānaṃ āvaṭṭasadisatā daṭṭhabbā.

Anuddhaṃsetīti kilameti vilolati. Rāgānuddhaṃsitenāti rāgena anuddhaṃsitena. Mātugāmassetaṃ adhivacananti. Yathā hi bāhiraṃ udakaṃ otiṇṇo caṇḍamacchaṃ āgamma laddhappahāro marati, evaṃ imasmiṃ sāsane mātugāmaṃ ārabbha uppannakāmarāgo vibbhamati, tasmā mātugāmo ‘‘susukābhaya’’nti vutto. Mātugāmo hi yonisomanasikārarahitaṃ adhīrapurisaṃ itthikuttabhūtehi attano hāsabhāvavilāsehi abhibhuyya gahetvā dhīrajātikampi attano rūpādīhi sampalobhanavasena anavasesaṃ attano upakāradhamme sīlādike sampādetuṃ asamatthaṃ karonto anayabyasanaṃ pāpeti.

Imāni pana cattāri bhayāni bhāyitvā yathā udakaṃ anorohantassa udakaṃ nissāya udakapipāsāvinayanaṃ sarīrasuddhipariḷāhūpasamo kāyautuggāhāpananti, evamādi ānisaṃso natthi, evamevaṃ imāni cattāri bhayāni bhāyitvā sāsane apabbajantassapi imaṃ sāsanaṃ nissāya saṅkhepato vaṭṭadukkhūpasamo, vitthārato pana sīlānisaṃsādivasena anekavidho ānisaṃso natthi. Yathā pana imāni cattāri bhayāni abhāyitvā udakaṃ orohantassa vuttappakāro ānisaṃso hoti, evaṃ imāni abhāyitvā sāsane pabbajantassapi vuttappakāro ānisaṃso hoti. Mahādhammarakkhitatthero panāha ‘‘cattāri bhayāni bhāyitvā udakaṃ anotaranto sotaṃ chinditvā paratīraṃ pāpuṇituṃ na sakkoti, abhāyitvā otaranto sakkoti, evamevaṃ bhāyitvā sāsane apabbajantopi taṇhāsotaṃ chinditvā nibbānapāraṃ daṭṭhuṃ na sakkoti, abhāyitvā pabbajanto sakkotī’’ti.

Ūmibhayasuttavaṇṇanā niṭṭhitā.

3. Paṭhamanānākaraṇasuttavaṇṇanā

123. Tatiye brahmakāyikānaṃ devānanti ettha brahmānaṃ kāyo samūhoti brahmakāyo, tappariyāpannatāya tattha gatāti brahmakāyikā. Etāya ca sabbassapi brahmakāyassa samaññāya bhavitabbaṃ. Ābhassarānaṃ devānantiādinā pana dutiyajjhānabhūmikādīnaṃ upari gahitattā gobalībaddaññāyena tadavasiṭṭhānaṃ ayaṃ samaññā, tasmā ‘‘brahmakāyikānaṃ devāna’’nti paṭhamajjhānabhūmikānaṃyeva gahaṇaṃ veditabbaṃ. Saha byayati gacchatīti sahabyo, sahavattanako. Tassa bhāvo sahabyatā, sahapavattīti āha ‘‘sahabhāvaṃ upagacchatī’’ti. Kappo āyuppamāṇanti ettha yadipi brahmapārisajjādīnaṃ āyuno antaraṃ atthi, ukkaṭṭhaparicchedena panetaṃ vuttanti dassento ‘‘paṭhamajjhānaṃ atthi hīna’’ntiādimāha.

Dve kappā āyuppamāṇanti ettha pana hīnajjhānena nibbattānaṃ vasena ayaṃ paricchedo katoti dassetuṃ ‘‘dutiyajjhānaṃ vuttanayeneva tividhaṃ hotī’’tiādi āraddhaṃ. Cattāro kappāti ettha pana ukkaṭṭhaparicchedena catusaṭṭhi kappā vattabbāti dassento ‘‘yaṃ heṭṭhā vuttaṃ ‘kappo dve kappā’ti, kampi āharitvā attho veditabbo’’ti āha. Kathaṃ panettha ayamattho labbhatīti āha ‘‘kappoti ca guṇassapi nāma’’nti. Tattha paṭhamaṃ vutto kappo, tato ekena guṇena, ekasmiṃ vāre gaṇanāyāti attho. Dve kappā hontīti ekavāragaṇanāya kappassa dviguṇitattā dve mahākappā hontīti attho. Dutiyenāti dutiyavāragaṇanāya. Cattāroti dutiyavāragaṇanāya dvīsu kappesu dviguṇitesu cattāro mahākappā hontīti attho. Puna te cattāro kappāti vuttanayena dve vāre guṇetvā ye cattāro kappā dassitā, puna te cattāro kappā catugguṇā hontīti attho. Idaṃ vuttaṃ hoti – dve vāre guṇetvā ye cattāro kappā dassitā, tesu catukkhattuṃ guṇitesu catusaṭṭhi kappā sampajjantīti. Tathā hi cattāro ekasmiṃ vāre guṇitā aṭṭha honti, puna te aṭṭha dutiyavāre guṇitā soḷasa honti, puna te soḷasa tatiyavāre guṇitā dvattiṃsa honti, puna te dvattiṃsa catutthavāre guṇitā catusaṭṭhi honti. Tenevāha ‘‘imehi catūhi guṇehi guṇitā ekena guṇena aṭṭha hontī’’tiādi. Ettha ca heṭṭhā uposathasutte (a. ni. 3.71) –

‘‘Yāni mānusakāni paññāsa vassāni, cātumahārājikānaṃ devānaṃ eso eko rattindivo’’ti –

Ādinā kāmāvacaradevānameva āyuppamāṇaṃ dassitaṃ. Heṭṭhāyeva –

‘‘Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Idha, bhikkhave, ekacco puggalo sabbaso rūpasaññānaṃ samatikkamā…pe… ākāsānañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati. Ākāsānañcāyatanūpagānaṃ, bhikkhave, devānaṃ vīsati kappasahassāni āyuppamāṇa’’nti (a. ni. 3.117) –

Ādinā arūpāvacarānaṃyeva āyuppamāṇaṃ vuttaṃ. Idha pana rūpāvacarānameva āyuppamāṇaṃ dassitaṃ. Vibhaṅgapāḷiyaṃ (vibha. 1022) pana ‘‘manussānaṃ kittakaṃ āyuppamāṇaṃ, vassasataṃ appaṃ vā bhiyyo’’tiādinā devamanussānañceva rūpārūpāvacarasattānañca āyuppamāṇaṃ dassitaṃ.

Tattha sammāsambuddhena manussānaṃ devānañca āyuṃ paricchindamānena catūsu apāyesu bhummadevesu ca āyu na paricchinnaṃ. Taṃ kasmāti? Niraye tāva kammameva pamāṇaṃ. Yāva kammaṃ na khīyati, tāva paccanti. Tathā sesaapāyesu. Bhummadevānampi kammameva pamāṇaṃ. Tattha nibbattā hi keci sattāhamattaṃ tiṭṭhanti, keci aḍḍhamāsaṃ, kappaṃ tiṭṭhamānāpi atthiyeva. Tattha manussesu gihibhāve ṭhitāyeva sotāpannāpi honti, sakadāgāmiphalaṃ anāgāmiphalaṃ arahattampi pāpuṇanti, tesu sotāpannādayo yāvajīvaṃ tiṭṭhanti, khīṇāsavā pana parinibbāyanti vā pabbajanti vā. Kasmā? Arahattaṃ nāma seṭṭhaguṇaṃ, gihiliṅgaṃ hīnaṃ, taṃ hīnatāya uttamaṃ guṇaṃ dhāretuṃ na sakkoti, tasmā te parinibbātukāmā vā honti pabbajitukāmā vā. Bhummadevā pana arahattaṃ pattāpi yāvajīvaṃ tiṭṭhanti, chasu kāmāvacaresu devesu sotāpannasakadāgāmino yāvajīvaṃ tiṭṭhanti, anāgāminā rūpabhavaṃ gantuṃ vaṭṭati khīṇāsavena parinibbātuṃ. Kasmā? Nilīyanokāsassa abhāvā. Rūpāvacarārūpāvacaresu sabbepi yāvajīvaṃ tiṭṭhanti, tattha rūpāvacare nibbattā sotāpannasakadāgāmino na puna idhāgacchanti, tattheva parinibbāyanti. Ete hi jhānaanāgāmino nāma.

Aṭṭhasamāpattilābhīnaṃ pana kiṃ niyameti? Paguṇajjhānaṃ. Yadevassa paguṇaṃ hoti, tena upapajjati. Sabbesu paguṇesu kiṃ niyameti? Nevasaññānāsaññāyatanasamāpatti. Ekaṃseneva hi so nevasaññānāsaññāyatane upapajjati. Navasu brahmalokesu nibbattaariyasāvakānaṃ tatrūpapattipi uparūpapattipi, na heṭṭhūpapatti. Puthujjanānaṃ pana tatrūpapattipi hoti, uparūpapattipi, heṭṭhūpapattipi. Pañcasu suddhāvāsesu catūsu ca arūpesu ariyasāvakānaṃ tatrūpapattipi hoti uparūpapattipi. Paṭhamajjhānabhūmiyaṃ nibbatto anāgāmī nava brahmaloke sodhetvā matthake ṭhito parinibbāti. Vehapphalaṃ, akaniṭṭhaṃ, nevasaññānāsaññāyatananti ime tayo devalokā seṭṭhabhavā nāma. Imesu tīsu ṭhānesu nibbattaanāgāmino neva uddhaṃ gacchanti, na adho, tattha tattheva parinibbāyantīti idaṃ pakiṇṇakaṃ veditabbaṃ.

Paṭhamanānākaraṇasuttavaṇṇanā niṭṭhitā.

4-6. Dutiyanānākaraṇasuttādivaṇṇanā

124-6. Catutthe te dhammeti te ‘‘rūpagata’’ntiādinā nayena vutte rūpādayo dhamme. Aniccatoti iminā niccappaṭikkhepato tesaṃ aniccatamāha, tato eva ca udayavayavantato vipariṇāmato tāvakālikato ca te aniccāti jotitaṃ hoti. Yañhi nibbattaṃ hoti, taṃ udayavayaparicchinnaṃ. Jarāya maraṇena ca tadeva viparītaṃ, ittarakkhaṇameva ca hotīti. Dukkhatoti iminā sukhappaṭikkhepato tesaṃ dukkhatamāha. Tato eva ca abhiṇhappaṭipīḷanato dukkhavatthuto ca te dukkhāti jotitaṃ hoti. Udayavayavantatāya hi te abhiṇhappaṭipīḷanato nirantaradukkhatāya dukkhasseva ca adhiṭṭhānabhūtā. Paccayayāpanīyatāya rogamūlatāya ca rogato. Dukkhatāsūlayogato kilesāsucipaggharaṇato uppādajarābhaṅgehi uddhumātaparipakkapabhinnato ca gaṇḍato. Pīḷājananato, antotudanato, dunnīharaṇato ca sallato. Avaḍḍhiāvahanato aghavatthuto ca aghato. Aseribhāvajananato ābādhapadaṭṭhānatāya ca ābādhato. Avasavattanato avidheyyatāya ca parato. Byādhijarāmaraṇehi palujjanīyatāya palokato. Sāminivāsikārakavedakaadhiṭṭhāyakavirahato suññato. Attappaṭikkhepaṭṭhena anattato. Rūpādidhammā hi na ettha attā atthīti anattā. Evaṃ sayampi attā na hontīti anattā. Tena abyāpārato nirīhato tucchato anattāti dīpitaṃ hoti. Lakkhaṇattayameva sukhāvabodhanatthaṃ ekādasahi padehi vibhajitvā gahitanti dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Pañcamachaṭṭhāni uttānatthāneva.

Dutiyanānākaraṇasuttādivaṇṇanā niṭṭhitā.

7. Paṭhamatathāgataacchariyasuttavaṇṇanā

127. Sattame vattamānasamīpe vattamāne viya voharitabbanti ‘‘okkamatī’’ti āha ‘‘okkanto hotīti attho’’ti. Dasasahassacakkavāḷapattharaṇo samujjalabhāvena uḷāro. Devānubhāvanti devānaṃ pabhānubhāvaṃ. Devānañhi pabhaṃ so obhāso adhibhavati, na deve. Tenāha ‘‘devāna’’ntiādi. Rukkhagacchādinā kenaci na haññatīti aghā, asambādhā. Tenāha ‘‘niccavivarā’’ti. Asaṃvutāti heṭṭhā upari kenaci apihitā. Tenāha ‘‘heṭṭhāpi appatiṭṭhā’’ti. Tattha pi-saddena yathā heṭṭhā udakassa pidhāyikā sandhārikā pathavī natthi asaṃvutā lokantarikā, evaṃ uparipi cakkavāḷesu devavimānānaṃ abhāvato asaṃvutā appatiṭṭhāti dasseti. Andhakāro ettha atthīti andhakārā. Cakkhuviññāṇaṃ na jāyati ālokassa abhāvato, na cakkhuno. Tathā hi ‘‘tenobhāsena aññamaññaṃ sañjānantī’’ti vuttaṃ. Jambudīpe ṭhitamajjhanhikavelāya pubbavidehavāsīnaṃ atthaṅgamavasena upaḍḍhaṃ sūriyamaṇḍalaṃ paññāyati, aparagoyānavāsīnaṃ uggamanavasena. Evaṃ sesadīpesupīti āha ‘‘ekappahāreneva tīsu dīpesu paññāyantī’’ti. Ito aññathā dvīsu eva dīpesu paññāyanti. Ekekāya disāya navanavayojanasatasahassāni andhakāravidhamanampi imināva nayena daṭṭhabbaṃ. Pabhāya nappahontīti attano pabhāya obhāsituṃ nābhisambhuṇanti. Yugandharapabbatamatthakasamappamāṇe ākāse vicaraṇato ‘‘cakkavāḷapabbatassa vemajjhena carantī’’ti vuttaṃ.

Byāvaṭāti khādanatthaṃ gaṇhituṃ upakkamantā. Viparivattitvāti vivaṭṭitvā. Chijjitvāti mucchāpavattiyā ṭhitaṭṭhānato muccitvā, aṅgapaccaṅgachedanavasena vā chijjitvā. Accantakhāreti ātapasantapābhāvena atisītabhāvaṃ sandhāya accantakhāratā vuttā siyā. Na hi taṃ kappasaṇṭhānaudakaṃ sampattikaramahāmeghavuṭṭhaṃ pathavisandhārakaṃ kappavināsakaudakaṃ viya khāraṃ bhavitumarahati, tathā sati pathavīpi vilīyeyya, tesaṃ vā pāpakammaphalena petānaṃ pakatiudakassa pubbakheḷabhāvāpatti viya tassa udakassa khārabhāvāpatti hotīti vuttaṃ ‘‘accantakhāre udake’’ti.

Paṭhamatathāgataacchariyasuttavaṇṇanā niṭṭhitā.

8. Dutiyatathāgataacchariyasuttavaṇṇanā

128. Aṭṭhame ālīyanti āramitabbaṭṭhena sevīyantīti ālayā, pañca kāmaguṇā. Āramantīti ratiṃ vindanti kīḷanti laḷanti. Ālīyanti vā allīyantā abhiramaṇavasena sevantīti ālayā, taṇhāvicaritāni. Tehi ālayehi ramantīti ālayārāmā. Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannauyyānaṃ paviṭṭho rājā tāya sampattiyā ramati, sammudito āmoditappamodito hoti, na ukkaṇṭheti, sāyampi nikkhamituṃ na icchati, evamimehi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe pamuditā anukkaṇṭhitā vasanti. Tena tesaṃ bhagavā duvidhampi ālayaṃ uyyānabhūmiṃ viya dassento ‘‘ālayārāmā’’tiādimāha. Sesamettha uttānameva.

Dutiyatathāgataacchariyasuttavaṇṇanā niṭṭhitā.

9-10. Ānandaacchariyasuttādivaṇṇanā

129-130. Navame paṭisanthāradhammanti pakaticārittavasena vuttaṃ, upagatānaṃ pana bhikkhūnaṃ bhikkhunīnañca pucchāvissajjanavasena ceva cittarucivasena ca yathākālaṃ dhammaṃ desetiyeva, upāsakaupāsikānaṃ pana upanisinnakakathāvasena. Dasamaṃ uttānameva.

Ānandaacchariyasuttādivaṇṇanā niṭṭhitā.

Bhayavaggavaṇṇanā niṭṭhitā.

(14) 4. Puggalavaggo

1. Saṃyojanasuttavaṇṇanā

131. Catutthassa paṭhame upapattippaṭilābhaṃ saṃvattanikānīti upapattipaṭilābhiyāni. Bhavapaṭilābhiyānīti etthāpi eseva nayo. Yehīti yehi saṃyojanehi hetubhūtehi, karaṇabhūtehi vā. Nanu ca sotāpannassapi orambhāgiyāni saṃyojanāni appahīnāni, kasmā pana sakadāgāmīyeva idha gahitoti āha ‘‘sakadāgāmissāti idaṃ appahīnasaṃyojanesu ariyesu uttamakoṭiyā gahita’’nti. Tattha appahīnasaṃyojanesūti appahīnaorambhāgiyasaṃyojanesu. Uttamakoṭiyā gahitanti ukkaṭṭhaparicchedena gahitaṃ. Sakadāgāmito parañhi appahīnaorambhāgiyasaṃyojano ariyo nāma natthi. Nanu ca sakadāgāmissa pahīnānipi orambhāgiyāni saṃyojanāni atthi diṭṭhivicikicchāsīlabbataparāmāsasaṃyojanānaṃ pahīnattā, tasmā ‘‘orambhāgiyāni saṃyojanāni appahīnānī’’ti kasmā vuttanti āha ‘‘orambhāgiyesu ca appahīnaṃ upādāyā’’tiādi. Yasmā kāmarāgabyāpādasaṃyojanāni sakadāgāmissa appahīnāni, tasmā tāni appahīnāni upādāya ‘‘orambhāgiyāni saṃyojanāni appahīnānī’’ti vuttaṃ, na sabbesaṃ appahīnattāti adhippāyo.

Saṃyojanasuttavaṇṇanā niṭṭhitā.

2. Paṭibhānasuttavaṇṇanā

132. Dutiye paṭibhānaṃ vuccati ñāṇampi ñāṇassa upaṭṭhitavacanampi, taṃ idha adhippetaṃ, atthayuttaṃ kāraṇayuttañca paṭibhānamassāti yuttappaṭibhāno. Pucchānantarameva sīghaṃ byākātuṃ asamatthatāya nomuttappaṭibhānamassāti nomuttappaṭibhāno. Iminā nayena sesā veditabbā. Ettha pana paṭhamo kañci kālaṃ vīmaṃsitvā yuttameva pekkhati tipiṭakacūḷanāgatthero viya. So pana pañhaṃ puṭṭho pariggahetvā yuttappattakāraṇameva katheti. Dutiyo pucchānantarameva yena vā tena vā vacanena paṭibāhati, vīmaṃsitvāpi ca yuttaṃ na pakkheti catunikāyikapiṇḍatissatthero viya. So pana pañhaṃ puṭṭho pañhapariyosānampi nāgameti, yaṃ vā taṃ vā kathetiyeva, vacanatthaṃ panassa vīmaṃsiyamānaṃ katthaci na lagati. Tatiyo pucchāsamakālameva yuttaṃ pekkhati, taṃkhaṇaṃyeva ca naṃ byākaroti tipiṭakacūḷābhayatthero viya. So pana pañhaṃ puṭṭho sīghameva katheti, yuttappattakāraṇo ca hoti. Catuttho puṭṭho samāno neva yuttaṃ pekkhati, na yena vā tena vā paṭibāhituṃ sakkoti, tibbandhakāranimuggo viya hoti lāḷudāyitthero viya.

Paṭibhānasuttavaṇṇanā niṭṭhitā.

3-4. Ugghaṭitaññūsuttādivaṇṇanā

133-4. Tatiye ugghaṭitaññūti ettha ugghaṭanaṃ nāma ñāṇugghaṭanaṃ, ñāṇena ugghaṭitamatteyeva jānātīti attho. Saha udāhaṭavelāyāti udāhāre udāhaṭamatteyeva. Dhammābhisamayo hotīti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti ayaṃ ‘‘cattāro satipaṭṭhānā’’tiādinā (vibha. 355) nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo ‘‘ugghaṭitaññū’’ti vuccati. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Ayaṃ vuccatīti ayaṃ saṃkhittena mātikaṃ ṭhapetvā vitthārena atthe bhājiyamāne arahattaṃ pāpuṇituṃ samattho puggalo ‘‘vipañcitaññū’’ti vuccati. Uddesādīhi netabboti neyyo. Anupubbena dhammābhisamayoti anukkamena arahattappatti. Byañjanapadameva paramaṃ assāti padaparamo. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena jhānaṃ vā vipassanaṃ vā maggaṃ vā phalaṃ vā nibbattetuṃ na sakkotīti attho. Catutthaṃ uttānameva.

Ugghaṭitaññūsuttādivaṇṇanā niṭṭhitā.

5-8. Sāvajjasuttādivaṇṇanā

135-8. Pañcame sāvajjoti sadoso. Sāvajjena kāyakammenāti sadosena pāṇātipātādinā kāyakammena. Itaresupi eseva nayo. Ayaṃ vuccatīti ayaṃ puggalo tīhi dvārehi āyūhanakammassa sadosattā gūthakuṇapādibharito padeso viya ‘‘sāvajjo’’ti vuccati. Sāvajjena bahulanti yassa sāvajjameva kāyakammaṃ bahulaṃ hoti, appaṃ anavajjaṃ. So ‘‘sāvajjena bahulaṃ kāyakammena samannāgato appaṃ anavajjenā’’ti vuccati. Itaresupi eseva nayo. Ko pana evarūpo hotīti? Yo gāmadhammatāya vā nigamadhammatāya vā kadāci karahaci uposathaṃ samādiyati, sīlāni pūreti. Ayaṃ vuccatīti ayaṃ puggalo tīhi dvārehi āyūhanakammesu sāvajjasseva bahulatāya anavajjassa appatāya ‘‘vajjabahulo’’ti vuccati. Yathā hi ekasmiṃ padese dubbaṇṇāni duggandhāni pupphāni rāsikatānassu, tesaṃ upari tahaṃ tahaṃ adhimuttakavassikapāṭalāni patitāni bhaveyyuṃ, evarūpo ayaṃ puggalo veditabbo. Yathā pana ekasmiṃ padese adhimuttakavassikapāṭalāni rāsikatānassu, tesaṃ upari tahaṃ tahaṃ duggandhāni badarapupphādīni patitāni bhaveyyuṃ. Evarūpo tatiyo puggalo veditabbo. Catuttho pana tīhi dvārehi āyūhanakammassa niddosattā ca catumadhurabharitasuvaṇṇavāti viya daṭṭhabbo. Chaṭṭhādīni uttānatthāneva.

Sāvajjasuttādivaṇṇanā niṭṭhitā.

9-10. Dhammakathikasuttādivaṇṇanā

139-140. Navame appañca bhāsatīti sampattaparisāya thokameva katheti. Asahitañcāti kathento ca pana na atthayuttaṃ kālayuttaṃ katheti. Parisā cassa na kusalā hotīti sotuṃ nisinnaparisā cassa yuttāyuttaṃ kāraṇākāraṇaṃ siliṭṭhāsiliṭṭhaṃ na jānātīti attho. Evarūpoti ayaṃ evaṃjātiko bāladhammakathiko evaṃjātikāya bālaparisāya dhammakathikotveva nāmaṃ labhati. Iminā nayena sabbattha attho veditabbo. Ettha ca dveyeva janā sabhāvadhammakathikā, na itare. Itare pana dhammakathikānaṃ anto paviṭṭhattā evaṃ vuttā. Dasamaṃ uttānameva.

Dhammakathikasuttādivaṇṇanā niṭṭhitā.

Puggalavaggavaṇṇanā niṭṭhitā.

(15) 5. Ābhāvaggo

1-6. Ābhāsuttādivaṇṇanā

141-146. Pañcamassa paṭhamādīni uttānatthāneva.

Ābhāsuttādivaṇṇanā niṭṭhitā.

7-10. Dutiyakālasuttādivaṇṇanā

147-150. Sattame paramatthato avijjamānasabhāvassa kālassa bhāvanādiyogo na sambhavatīti āha ‘‘kālāti tasmiṃ tasmiṃ kāle dhammassavanādivasena pavattānaṃ kusaladhammānaṃ etaṃ adhivacana’’nti. Kālasahacaritā hi kusalā dhammā idha kāla-saddena gahitā aparassa asambhavato. Aṭṭhamādīni uttānatthāneva.

Dutiyakālasuttādivaṇṇanā niṭṭhitā.

Ābhāvaggavaṇṇanā niṭṭhitā.

Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

4. Catutthapaṇṇāsakaṃ

(16) 1. Indriyavaggo

1-5. Indriyasuttādivaṇṇanā

151-155. Catutthassa paṭhamādīni uttānāneva.

Indriyasuttādivaṇṇanā niṭṭhitā.

6-8. Kappasuttādivaṇṇanā

156-158. Chaṭṭhe saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo, saṃvaṭṭato uddhaṃ tathā ṭhāyī saṃvaṭṭaṭṭhāyī. Vivaṭṭanaṃ nibbattanaṃ, vaḍḍhanaṃ vā vivaṭṭo. ‘‘Tejosaṃvaṭṭo, āposaṃvaṭṭo, vāyosaṃvaṭṭoti evaṃ saṃvaṭṭasīmānukkamena saṃvaṭṭesu vattabbesu tathā avatvā āposaṃvaṭṭo, tejosaṃvaṭṭo, vāyosaṃvaṭṭoti vacanaṃ saṃvaṭṭamahābhūtadesanānupubbiyā’’ti keci. ‘‘Bhāvīsaṃvaṭṭānupubbiyā’’ti apare. Āpena saṃvaṭṭo āposaṃvaṭṭo. Saṃvaṭṭasīmāti saṃvaṭṭanamariyādā. Saṃvaṭṭatīti vinassati. Sadāti sabbakālaṃ, tīsupi saṃvaṭṭakālesūti attho. Ekaṃ buddhakkhettaṃ vinassatīti ettha buddhakkhettaṃ nāma tividhaṃ hoti jātikkhettaṃ, āṇākkhettaṃ, visayakkhettañca.

Tattha jātikkhettaṃ dasasahassacakkavāḷapariyantaṃ hoti, tathāgatassa paṭisandhiggahaṇādīsu kampati. Āṇākkhettaṃ koṭisatasahassacakkavāḷapariyantaṃ, yattha ratanasuttaṃ (khu. pā. 6.1 ādayo; su. ni. 224 ādayo) khandhaparittaṃ (a. ni. 4.67; cūḷava. 251) dhajaggaparittaṃ (saṃ. ni. 1.249) āṭānāṭiyaparittaṃ (dī. ni. 3.277-278) moraparittanti (jā. 1.2.17-18) imesaṃ parittānaṃ ānubhāvo vattati. Visayakkhettaṃ anantāparimāṇaṃ, yaṃ ‘‘yāvatā vā panākaṅkheyyā’’ti (a. ni. 3.81) vuttaṃ. Tattha yaṃ yaṃ tathāgato ākaṅkhati, taṃ taṃ jānāti. Evametesu tīsu buddhakkhettesu ekaṃ āṇākkhettaṃ vinassati, tasmiṃ pana vinassante jātikkhettaṃ vinaṭṭhameva hoti, vinassantañca ekatova vinassati, saṇṭhahantañca ekatova saṇṭhahati. Sesamettha visuddhimaggasaṃvaṇṇanāsu (visuddhi. mahāṭī. 2.404) vuttanayeneva gahetabbaṃ. Sattamaṭṭhamāni uttānatthāneva.

Kappasuttādivaṇṇanā niṭṭhitā.

9. Bhikkhunīsuttavaṇṇanā

159. Navame evaṃ pavattaṃ paccuppannataṇhaṃ nissāyāti ‘‘kudāssu nāmāhampi āsavānaṃ khayā’’tiādinā nayena anuttare vimokkhe pihaṃ uppādentassa uppannataṇhaṃ nissāya. Kathaṃ pana lokuttaradhamme ārabbha āsā uppajjatīti? Na kho panetaṃ evaṃ daṭṭhabbaṃ, na ārammaṇakaraṇavasena tattha pihā pavattati avisayattā puggalassa ca anadhigatabhāvato. Anussavūpaladdhe pana anuttaravimokkhe uddissa pihaṃ uppādento tattha pihaṃ uppādeti nāma. Nākaḍḍhatīti kammapathabhāvaṃ appattatāya paṭisandhiṃ na deti. Sesaṃ suviññeyyameva.

Bhikkhunīsuttavaṇṇanā niṭṭhitā.

10. Sugatavinayasuttavaṇṇanā

160. Dasame vaḷañjentīti sajjhāyanti ceva vācuggataṃ karontā dhārenti ca. Avigatataṇhatāya taṃ taṃ parikkhārajātaṃ bahumpi ādiyantīti bahulā, te eva bāhulikā yathā ‘‘venayiko’’ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8). Te pana yasmā paccayabahulabhāvā yuttappayuttā nāma honti, tasmā āha ‘‘paccayabāhullāya paṭipannā’’ti. Sithilaṃ gaṇhantīti sāthalikā, sikkhāya ādaragāravābhāvena sithilaṃ adaḷhaṃ gaṇhantīti attho. Sithilanti ca bhāvanapuṃsakaniddeso, sithila-saddena vā samānatthassa sāthalasaddassa vasena sāthalikāti padasiddhi veditabbā. Avagamanatoti adhogamanato, orambhāgiyabhāvatoti attho. Nibbīriyāti ujjhitussāhā tadadhigamāya ārambhampi akurumānā.

Sugatavinayasuttavaṇṇanā niṭṭhitā.

Indriyavaggavaṇṇanā niṭṭhitā.

(17) 2. Paṭipadāvaggo

1. Saṃkhittasuttavaṇṇanā

161. Dutiyassa paṭhame dukkhāpaṭipadā dandhābhiññātiādīsu pāḷiyā āgatanayena attho veditabbo. Tathā hi –

‘‘Tattha katamā dukkhapaṭipadā dandhābhiññā paññā? Kicchena kasirena samādhiṃ uppādentassa dandhaṃ taṃ ṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati dukkhapaṭipadā dandhābhiññā paññā. Tattha katamā dukkhapaṭipadā khippābhiññā paññā? Kicchena kasirena samādhiṃ uppādentassa khippaṃ taṃ ṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… sammādiṭṭhi, ayaṃ vuccati dukkhapaṭipadā khippābhiññā paññā. Tattha katamā sukhapaṭipadā dandhābhiññā paññā? Akicchena akasirena samādhiṃ uppādentassa dandhaṃ taṃ ṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… sammādiṭṭhi, ayaṃ vuccati sukhapaṭipadā dandhābhiññā paññā. Tattha katamā sukhapaṭipadā khippābhiññā paññā? Akicchena akasirena samādhiṃ uppādentassa khippaṃ taṃ ṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… sammādiṭṭhi, ayaṃ vuccati sukhapaṭipadā khippābhiññā paññā’’ti (vibha. 801) – ayamettha pāḷi.

Tattha kicchena kasirena samādhiṃ uppādentassāti pubbabhāge āgamanakāle kicchena kasirena dukkhena sasaṅkhārena sappayogena kilese vikkhambhetvā lokuttarasamādhiṃ uppādentassa. Dandhaṃ taṃ ṭhānaṃ abhijānantassāti vikkhambhitesu kilesesu vipassanāparivāse ciraṃ vasitvā taṃ lokuttarasamādhisaṅkhātaṃ ṭhānaṃ dandhaṃ saṇikaṃ abhijānantassa paṭivijjhantassa, pāpuṇantassāti attho. Ayaṃ vuccatīti yā esā evaṃ uppajjati, ayaṃ kilesavikkhambhanappaṭipadāya dukkhattā, vipassanāparivāsapaññāya ca dandhattā maggakāle ekacittakkhaṇe uppannāpi paññā āgamanavasena ‘‘dukkhapaṭipadā dandhābhiññā nāmā’’ti vuccati. Upari tīsu padesupi iminā nayena attho veditabbo.

Saṃkhittasuttavaṇṇanā niṭṭhitā.

2. Vitthārasuttavaṇṇanā

162. Dutiye akatābhinivesoti akatādhikāro. Rūpānaṃ lakkhaṇādīhi paricchinditvā gahaṇaṃ rūpapariggaho. Tīsu addhāsu kilamatīti pubbante aparante pubbantāparanteti evaṃ tīsu padesesu kilamati. Pañcasu ñāṇesūti rūpapariggahādīsu pañcasu ñāṇesu. Navasu vipassanāñāṇesūti udayabbayādinavavipassanāñāṇesu. Sesamettha uttānameva.

Vitthārasuttavaṇṇanā niṭṭhitā.

3. Asubhasuttavaṇṇanā

163. Tatiye ‘‘yathā etaṃ, tathā ida’’nti iminā nayenāti etena –

‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Ajjhattañca bahiddhā ca, kāye chandaṃ virājaye’’ti. (su. ni. 205); –

Imaṃ desanānayaṃ saṅgaṇhāti. Tassattho – yathā idaṃ saviññāṇakāsubhaṃ āyuusmāviññāṇānaṃ anapagamā carati tiṭṭhati nisīdati sayati, tathā etaṃ etarahi susāne sayitaṃ aviññāṇakampi pubbe tesaṃ dhammānaṃ anapagamā ahosi. Yathā ca etaṃ etarahi matasarīraṃ tesaṃ dhammānaṃ apagamā na carati na tiṭṭhati na nisīdati na seyyaṃ kappeti, tathā idaṃ saviññāṇakampi tesaṃ dhammānaṃ apagamā bhavissati. Yathā ca idaṃ saviññāṇakaṃ netarahi susāne mataṃ seti na uddhumātakādibhāvamupagataṃ, tathā etaṃ etarahi matasarīrampi pubbe ahosi. Yathā panetaṃ etarahi aviññāṇakāsubhaṃ matakasusāne seti uddhumātakādibhāvañca upagataṃ, tathā idaṃ saviññāṇakampi bhavissatīti. Tattha yathā idaṃ tathā etanti attanā matasarīrassa samānabhāvaṃ karonto bāhire dosaṃ pajahati. Yathā etaṃ tathā idanti matasarīrena attano samānabhāvaṃ karonto ajjhattike rāgaṃ pajahati. Yenākārena ubhayaṃ samaṃ karoti, taṃ sampajānanto ubhayattha mohaṃ pajahati.

Bahiddhā diṭṭhānanti bahiddhā susānādīsu diṭṭhānaṃ uddhumātakādidasannaṃ asubhānaṃ. ‘‘Navannaṃ pāṭikulyānaṃ vasenā’’ti kasmā vuttaṃ, nanu antimajīvikābhāvato piṇḍapātassa alābhalābhesu paritassanagedhādisamuppattito bhattassa sammadajananato kimikulasaṃvaddhanatoti evamādīhipi ākārehi āhārepaṭikūlatā paccavekkhitabbā. Vuttañhetaṃ – ‘‘antamidaṃ, bhikkhave, jīvikānaṃ yadidaṃ piṇḍolyaṃ atipāpoyaṃ lokasmiṃ yadidaṃ piṇḍolyo vicarati pattapāṇīti (saṃ. ni. 3.80; itivu. 91). Aladdhā ca piṇḍapātaṃ paritassati, laddhā ca piṇḍapātaṃ gadhito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjatīti (a. ni. 3.124). Bhutto ca āhāro kassaci kadāci maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ āvahatī’’ti.

Kaṭukīṭakādayo dvattiṃsakulappabhedā kimiyo naṃ upanissāya jīvantīti? Vuccate – antimajīvikābhāvo tāva cittasaṃkilesavisodhanatthaṃ kammaṭṭhānābhinivesanato pageva manasi kātabbo ‘‘māhaṃ chavālātasadiso bhaveyya’’nti. Tathā piṇḍapātassa alābhalābhesu paritassanagedhādisamuppattinivāraṇaṃ pageva anuṭṭhātabbaṃ suparisuddhasīlassa paṭisaṅkhānavato tadabhāvato. Bhattasammado anekantiko paribhoge antogadhovāti veditabbo. Kimikulasaṃvaddhanaṃ pana saṅgahetabbaṃ, saṅgahitameva vā ‘‘navannaṃ pāṭikulyānaṃ vasenā’’ti ettha niyamassa akatattā. Iminā vā nayena itaresampettha saṅgaho daṭṭhabbo yathāsambhavamettha paṭikūlatāpaccavekkhaṇassa adhippetattā.

Evañca katvā visuddhimagge (visuddhi. 1.294-295) dasahi ākārehi paṭikūlatā veditabbā. Seyyathidaṃ – gamanato, pariyesanato, paribhogato, āsayato, nidhānato, aparipakkato, paripakkato, phalato, nissandato, sammakkhanatoti. Evaṃ dasannaṃ vasena pāṭikulyavacanenapi idha ‘‘navanna’’nti vacanaṃ na virujjhati, sammakkhanassa paribhogādīsu labbhamānabhāvā visuṃ taṃ aggahetvā na vadanti. Visuddhimagge (visuddhi. 1.304) pana sammakkhanaṃ paribhogādīsu labbhamānampi nissandavasena visesato paṭikūlanti dassetuṃ sabbapacchā ṭhapitā.

Ukkaṇṭhitasaññāya samannāgatoti tīsu bhavesu aruccanavasena pavattāya vipassanāpaññāya samannāgato. Nibbidānupassanā hesā saññāsīsena vuttā. Sesamettha uttānameva.

Asubhasuttavaṇṇanā niṭṭhitā.

4-6. Paṭhamakhamasuttādivaṇṇanā

164-166. Catutthe padhānakaraṇakāle sītādīni nakkhamati na sahatīti akkhamā. Khamati sahati abhibhavatīti khamā. Indriyadamanaṃ damā. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (ma. ni. 1.26; a. ni. 4.14; 6.58) nayena vitakkasamanaṃ samāti āha ‘‘akusalavitakkānaṃ vūpasamanapaṭipadā’’ti. Nidassanamattañcetaṃ, sabbesampi kilesānaṃ samanavasena pavattā paṭipadā samā. Pañcamachaṭṭhāni uttānatthāneva.

Paṭhamakhamasuttādivaṇṇanā niṭṭhitā.

7-8. Mahāmoggallānasuttādivaṇṇanā

167-168. Sattamaṭṭhamesu mahāmoggallānattherassātiādinā moggallānattherassa heṭṭhā tiṇṇaṃ maggānaṃ sukhapaṭipadadandhābhiññabhāvo, arahattamaggassa dukkhapaṭipadakhippābhiññabhāvo vutto, sāriputtattherassa pana heṭṭhimānaṃ tiṇṇaṃ maggānaṃ sukhapaṭipadadandhābhiññabhāvo, arahattamaggassa ca sukhapaṭipadakhippābhiññabhāvo dassito. Yaṃ pana vuttaṃ visuddhimagge (visuddhi. 2.801) ‘‘buddhānaṃ pana cattāropi maggā sukhapaṭipadakhippābhiññāva ahesuṃ, tathā dhammasenāpatissa. Mahāmoggallānattherassa pana paṭhamamaggo sukhapaṭipadakhippābhiñño ahosi, upari tayo dukkhapaṭipadadandhābhiññā’’ti. Yañca vuttaṃ aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 1476) ‘‘tathāgatassa hi sāriputtattherassa ca cattāropi maggā sukhapaṭipadakhippābhiññāva ahesuṃ, mahāmoggallānattherassa pana paṭhamamaggo sukhapaṭipadakhippābhiñño upari tayo dukkhapaṭipadakhippābhiññā’’ti, taṃ sabbaṃ aññamaññaṃ nānulometi. Imāya pāḷiyā imāya ca aṭṭhakathāya na sameti, tasmā vīmaṃsitabbametaṃ. Taṃtaṃbhāṇakānaṃ vā matena tattha tattha tathā tathā vuttanti gahetabbaṃ.

Mahāmoggallānasuttādivaṇṇanā niṭṭhitā.

9. Sasaṅkhārasuttavaṇṇanā

169. Navame sasaṅkhārena dukkhena kasirena adhimattapayogaṃ katvāva kilesaparinibbānadhammoti sasaṅkhāraparinibbāyī. Asaṅkhārena appayogena adhimattapayogaṃ akatvāva kilesaparinibbānadhammoti asaṅkhāraparinibbāyī. Dhammānusārī puggalo hi āgamanamhi kilese vikkhambhento appadukkhena akasirena akilamantova vikkhambhetuṃ sakkoti. Saddhānusārī puggalo pana dukkhena kasirena kilamanto hutvā vikkhambhetuṃ, tasmā dhammānusārissa pubbabhāgamaggakkhaṇe kilesacchedakaṃ ñāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Yathā nāma tikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, atisīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā dhammānusārino pubbabhāgabhāvanā hoti. Saddhānusārino pana pubbabhāgakkhaṇe kilesacchedakaṃ ñāṇaṃ dandhaṃ atikhiṇaṃ asūraṃ hutvā vahati. Yathā nāma kuṇṭhena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, atisīghaṃ na vahati, saddo suyyati, balavavāyāmakiccaṃ icchitabbaṃ hoti, evarūpā saddhānusārino pubbabhāgabhāvanā hoti. Evaṃ santepi nesaṃ kilesakkhaye nānattaṃ natthi, anavasesāva kilesā khīyanti.

Sasaṅkhārasuttavaṇṇanā niṭṭhitā.

10. Yuganaddhasuttavaṇṇanā

170. Dasame samathapubbaṅgamaṃ vipassanaṃ bhāvetīti idaṃ samathayānikassa vasena vuttaṃ. So hi paṭhamaṃ upacārasamādhiṃ vā appanāsamādhiṃ vā uppādeti, ayaṃ samatho. So tañca taṃsampayutte ca dhamme aniccādīhi vipassati, ayaṃ vipassanā, iti paṭhamaṃ samatho, pacchā vipassanā. Tena vuccati ‘‘samathapubbaṅgamaṃ vipassanaṃ bhāvetī’’ti. Vipassanāpubbaṅgamaṃ samathaṃ bhāvetīti idaṃ pana vipassanāyānikassa vasena vuttaṃ. So taṃ vuttappakāraṃ samathaṃ asampādetvā pañcupādānakkhandhe aniccādīhi vipassati. Paṭhamo lokuttaramaggo nibbattatīti sotāpattimaggaṃ sandhāya vadati, lokiyamaggavaseneva vā imissā pāḷiyā attho veditabbo. Kathaṃ? Maggo sañjāyati, pubbabhāgiyo lokiyamaggo uppajjati. Āsevati nibbidānupassanāvasena. Bhāveti muccitukamyatāvasena. Bahulīkaroti paṭisaṅkhānupassanāvasena. Āsevati vā bhayatupaṭṭhānādiñāṇavasena. Bhāveti muccitukamyatādiñāṇavasena. Bahulīkaroti vuṭṭhānagāminivipassanāvasena. Saṃyojanāni pahīyanti. Anusayā byantī hontīti maggappaṭipāṭiyā pahīyanti byantī honti.

Dhammuddhaccaviggahitamānasanti obhāsādīsu ariyadhammoti pavattaṃ uddhaccaṃ vikkhepo dhammuddhaccaṃ, tena dhammuddhaccena vipassanāvīthito uggamanena virūpaṃ gahitaṃ pavattiyamānaṃ dhammuddhaccaviggahitamānasaṃ. Vuttañhetaṃ –

‘‘Dhammuddhaccaviggahitamānasaṃ hoti, aniccato manasi karoti, obhāso uppajjati, obhāso dhammoti obhāsaṃ āvajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Dukkhato…pe… anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tathā aniccato manasikaroto ñāṇaṃ uppajjati…pe… pīti passaddhi sukhaṃ adhimokkho paggaho upaṭṭhānaṃ upekkhā nikanti uppajjati, nikanti dhammoti nikantiṃ āvajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Dukkhato…pe… anattato upaṭṭhānaṃ yathābhūtaṃ nappajānātī’’ti (paṭi. ma. 2.6). Sesamettha uttānameva.

Yuganaddhasuttavaṇṇanā niṭṭhitā.

Paṭipadāvaggavaṇṇanā niṭṭhitā.

(18) 3. Sañcetaniyavaggo

1. Cetanāsuttavaṇṇanā

171. Tatiyassa paṭhame kāyasañcetanāhetūti kāyakammanimittaṃ, kāyikassa kammassa kaṭattā upacitattāti attho. Esa nayo sesasañcetanādvayepi. Uddhaccasahagatacetanā pavattivipākaṃ detiyevāti ‘‘vīsatividhā’’ti vuttaṃ. Tathā vacīsañcetanā manosañcetanāti ettha kāmāvacarakusalākusalavasena vīsati cetanā labbhanti. Idaṃ tathā-saddena upasaṃharati. Apicettha nava mahaggatacetanāpi labbhantīti iminā navahi rūpārūpakusalacetanāhi saddhiṃ manodvāre ekūnatiṃsāti tīsu dvāresu ekūnasattati cetanā hontīti dasseti. Avijjāpaccayāvāti idaṃ tāpi cetanā avijjāpaccayāva hontīti dassanatthaṃ vuttaṃ. Yathāvuttā hi ekūnasattati cetanā kusalāpi avijjāpaccayā honti, pageva itarā appahīnāvijjasseva uppajjanato pahīnāvijjassa anuppajjanato.

Yasmā yaṃ taṃ yathāvuttaṃ cetanābhedaṃ kāyasaṅkhārañceva vacīsaṅkhārañca manosaṅkhārañca parehi anussāhito sāmampi asaṅkhārikacittena karoti, parehi kāriyamāno sasaṅkhārikacittenapi karoti, ‘‘idaṃ nāma kammaṃ karontopi tassa evarūpo nāma vipāko bhavissatī’’ti evaṃ kammaṃ vipākañca jānantopi karoti, mātāpitūsu cetiyavandanādīni karontesu anukaronto dārako viya kevalaṃ kammaññeva vijjānanto ‘‘imassa pana kammassa ayaṃ vipāko’’ti vipākaṃ ajānantopi karoti, tasmā taṃ dassetuṃ ‘‘sāmaṃ vā ta’’ntiādi vuttaṃ. Parehi anāṇattoti saraseneva vattamāno. Jānantoti anussavādivasena jānanto.

Nanu ca khīṇāsavo cetiyaṃ vandati, dhammaṃ bhaṇati, kammaṭṭhānaṃ manasi karoti, kathamassa kāyakammādayo na hontīti? Avipākattā. Khīṇāsavena hi katakammaṃ neva kusalaṃ hoti nākusalaṃ, avipākaṃ hutvā kiriyāmatte tiṭṭhati. Tenassa te kāyādayo na honti. Tenevāha ‘‘khīṇāsavassa kāyena karaṇakammaṃ paññāyatī’’tiādi. Tanti kusalākusalaṃ.

Khiḍḍāya padussantīti khiḍḍāpadosino, khiḍḍāpadosino eva khiḍḍāpadosikā. Khiḍḍāpadoso vā etesaṃ atthīti khiḍḍāpadosikā. Te kira puññavisesādhigatena mahantena attano sirivibhavena nakkhattaṃ kīḷantā tāya sampattiyā mahantatāya ‘‘āhāraṃ paribhuñjimhā na paribhuñjimhā’’tipi na jānanti. Atha ekāhārātikkamato paṭṭhāya nirantaraṃ khādantāpi pivantāpi cavantiyeva na tiṭṭhanti. Kasmā? Kammajatejassa balavatāya karajakāyassa mandatāya. Manussānañhi kammajatejo mando, karajakāyo balavā. Tesaṃ tejassa mandatāya kāyassa balavatāya sattāhampi atikkamitvā uṇhodakaacchayāguādīhi sakkā karajakāyaṃ upatthambhetuṃ. Devānaṃ pana tejo balavā hoti uḷārapuññanibbattattā uḷāragarusiniddhasudhāhārajīraṇato ca. Karajaṃ mandaṃ mudusukhumālabhāvato. Te ekaṃ āhāravelaṃ akkamitvāva saṇṭhāpetuṃ na sakkonti. Yathā nāma gimhānaṃ majjhanhike tattapāsāṇe ṭhapitaṃ padumaṃ vā uppalaṃ vā sāyanhasamaye ghaṭasatenapi siñciyamānaṃ pākatikaṃ na hoti vinassatiyeva, evameva pacchā nirantaraṃ khādantāpi pivantāpi cavantiyeva na tiṭṭhanti. Katame pana te devāti? ‘‘Ime nāmā’’ti aṭṭhakathāya vicāraṇā natthi, ‘‘āhārūpacchedena ātape khittamālā viyā’’ti vuttattā ye keci kabaḷīkārāhārūpajīvino devā evaṃ karonti, te evaṃ cavantīti veditabbā. Abhayagirivāsino panāhu ‘‘nimmānaratiparanimmitavasavattino te devā, khiḍḍāya padussanamatteneva hete khiḍḍāpadosikāti vuttā’’ti. Ko panettha devānaṃ āhāro, kā āhāravelāti? ‘‘Sabbesampi kāmāvacaradevānaṃ sudhā āhāro, sā heṭṭhimehi heṭṭhimehi uparimānaṃ uparimānaṃ paṇītatamā hoti. Taṃ yathāsakaṃ divasavaseneva divase divase bhuñjanti. Keci pana badarappamāṇaṃ sudhāhāraṃ paribhuñjanti. So jivhāyaṃ ṭhapitamattoyeva yāva kesagganakhaggā kāyaṃ pharati, tesaṃyeva divasavasena sattadivasaṃ yāpanasamatthova hotī’’ti vadanti.

Issāpakatattā paduṭṭhena manasā padussantīti manopadosikā. Usūyavasena vā manaso padoso manopadoso, so etesaṃ atthi vināsahetubhūtoti manopadosikā. Akkuddho rakkhatīti kuddhassa so kodho itarasmiṃ akkujjhante anupādāno ekavārameva uppattiyā anāsevano cāvetuṃ na sakkoti, udakantaṃ patvā aggi viya nibbāyati, tasmā akkuddho taṃ cavanato rakkhati. Ubhosu pana kuddhesu bhiyyo bhiyyo aññamaññamhi parivaḍḍhanavasena tikhiṇasamudācāro nissayadahanaraso kodho uppajjamāno hadayavatthuṃ nidahanto accantasukhumālaṃ karajakāyaṃ vināseti, tato sakalopi attabhāvo antaradhāyati. Tenāha ‘‘ubhosu panā’’tiādi. Tathā cāha bhagavā ‘‘aññamaññamhi paduṭṭhacittā kilantakāya…pe… cavantī’’ti (dī. ni. 1.47).

Katame tena devā daṭṭhabbāti ettha tenāti paccatte karaṇavacananti āha ‘‘katame nāma te devā daṭṭhabbā’’ti. Karaṇattheyeva vā etaṃ karaṇavacananti dassento āha ‘‘tena vā attabhāvenā’’ti. Sesamettha uttānameva.

Cetanāsuttavaṇṇanā niṭṭhitā.

2. Vibhattisuttavaṇṇanā

172. Dutiye atthappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Atthoti cettha saṅkhepato hetuphalaṃ. Tañhi hetuvasena araṇīyaṃ gantabbaṃ pattabbaṃ, tasmā ‘‘attho’’ti vuccati. Pabhedato pana yaṃ kiñci paccayasamuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti ime pañca dhammā ‘‘attho’’ti veditabbā, taṃ atthaṃ paccavekkhantassa tasmiṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Tenāha ‘‘pañcasu atthesu pabhedagataṃ ñāṇa’’nti. Ācikkhāmītiādīsu ādito kathento ācikkhati nāma, uddisatīti attho. Tameva uddesaṃ pariyosāpento deseti. Yathāuddiṭṭhamatthaṃ uddisanavasena pakārehi ñāpento ñāpeti. Pakārehi eva tamatthaṃ patiṭṭhāpento paṭṭhapeti. Yathāuddiṭṭhaṃ paṭiniddisanavasena vivarati. Vivaṭaṃ vibhajati. Vibhattaatthaṃ hetūdāharaṇadassanehi pākaṭaṃ karonto uttāniṃ karoti.

Tisso paṭisambhidāti dhammaniruttipaṭibhānapaṭisambhidā. Tattha dhammapaṭisambhidā nāma dhammappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ ñāṇaṃ. Dhammoti ca saṅkhepato paccayo. So hi yasmā taṃ taṃ vidahati pavatteti ceva pāpeti ca, tasmā ‘‘dhammo’’ti vuccati. Pabhedato pana yo koci phalanibbattako hetu, ariyamaggo, bhāsitaṃ, kusalaṃ, akusalanti ime pañca dhammā ‘‘dhammo’’ti veditabbā, taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Niruttippabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidāti. Idaṃ vuttaṃ hoti – atthe ca dhamme ca yā sabhāvanirutti, taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ sabhāvaniruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidāti.

Evamayaṃ niruttipaṭisambhidā saddārammaṇā nāma jātā, na paññattiārammaṇā. Kasmā? Yasmā saddaṃ sutvā ‘‘ayaṃ sabhāvaniruttī’’ti jānanti. Paṭisambhidāppatto hi ‘‘phasso’’ti vutte ‘‘ayaṃ sabhāvaniruttī’’ti jānāti, ‘‘phassā’’ti vā ‘‘phassa’’nti vā vutte pana ‘‘ayaṃ asabhāvaniruttī’’ti jānāti. Vedanādīsupi eseva nayo. Aññaṃ panesa nāmākhyātaupasaggabyañjanasaddaṃ jānāti na jānātīti? Yadaggena saddaṃ jānitvā ‘‘ayaṃ sabhāvanirutti, ayaṃ asabhāvaniruttī’’ti jānāti, tadaggena tampi jānissatīti. Taṃ pana ‘‘nayidaṃ paṭisambhidākicca’’nti paṭikkhipitvā idaṃ vatthu kathitaṃ –

Tissadattatthero kira bodhimaṇḍe suvaṇṇasalākaṃ gahetvā ‘‘aṭṭhārasasu bhāsāsu katarabhāsāya kathemī’’ti pavāresi. Taṃ pana tena attano uggahe ṭhatvā pavāritaṃ, na paṭisambhidāya ṭhitena. So hi mahāpaññatāya taṃ taṃ bhāsaṃ kathāpetvā uggahetvā evaṃ pavāresi. ‘‘Bhāsaṃ nāma sattā uggaṇhantī’’ti vatvā panettha idaṃ kathitaṃ. Mātāpitaro hi daharakāle kumārake mañce vā pīṭhe vā nipajjāpetvā taṃ taṃ kathayamānā tāni tāni kiccāni karonti. Dārakā tesaṃ taṃ taṃ bhāsaṃ vavatthāpenti ‘‘iminā idaṃ vutta’’nti. Gacchante gacchante kāle sabbampi bhāsaṃ jānanti. Mātā damiḷī, pitā andhako. Tesaṃ jāto dārako sace mātukathaṃ paṭhamaṃ suṇāti, damiḷabhāsaṃ bhāsissati. Sace pitukathaṃ paṭhamaṃ suṇāti, andhakabhāsaṃ bhāsissati. Ubhinnampi pana kathaṃ assuṇanto māgadhabhāsaṃ bhāsissati. Yopi agāmake mahāaraññe nibbatto, tattha añño kathento nāma natthi. Sopi attano dhammatāya vacanaṃ samuṭṭhāpento, māgadhabhāsameva bhāsissati. Niraye, tiracchānayoniyaṃ, pettivisaye, manussaloke, devaloketi sabbattha māgadhabhāsāva ussannā, sesā oṭṭakirātaandhakayonakadamiḷabhāsādikā aṭṭhārasa bhāsā parivattanti, kālantarena aññathā honti ca nassanti ca.

Ayamevekā yathābhuccabrahmavohāraariyavohārasaṅkhātā māgadhabhāsā na parivattati. Sā hi katthaci kadāci parivattantīpi na sabbattha sabbadā sabbathāva parivattati, kappavināsepi tiṭṭhatiyeva. Sammāsambuddhopi hi tepiṭakaṃ buddhavacanaṃ tantiṃ āropento māgadhabhāsāya eva āropesi. Kasmā? Evañhi āharituṃ sukhaṃ hoti. Māgadhabhāsāya hi tantiṃ āruḷhassa buddhavacanassa paṭisambhidāppattānaṃ sotapathāgamanameva papañco. Tena saṅghaṭitamatteneva nayasatena nayasahassena attho upaṭṭhāti. Aññāya bhāsāya tantiṃ āruḷhakaṃ sodhetvā uggahetabbaṃ hoti, bahumpi uggahetvā pana puthujjanassa paṭisambhidāppatti nāma natthi, ariyasāvako nopaṭisambhidāppatto nāma natthi.

Paṭibhānappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ paṭibhāne pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Atthadhammādivisayesu hi tīsu ñāṇesu ‘‘imāni ñāṇāni idamatthajotakānī’’ti (vibha. 725-731) evaṃ pavattañāṇassetaṃ adhivacanaṃ. Imā pana catasso paṭisambhidā dvīsu ṭhānesu pabhedaṃ gacchanti, pañcahi kāraṇehi visadā hontīti veditabbā. Katamesu dvīsu? Sekkhabhūmiyañca asekkhabhūmiyañca, tattha sāriputtattherassa mahāmoggallānattherassa mahākassapattherassa mahākaccāyanattherassa mahākoṭṭhikattherassāti asītiyāpi mahātherānaṃ paṭisambhidā asekkhabhūmiyaṃ pabhedagatā. Ānandattherassa, cittassa gahapatino, dhammikassa upāsakassa, upālissa gahapatino, khujjuttarāya upāsikāyāti evamādīnaṃ paṭisambhidā sekkhabhūmiyaṃ pabhedagatāti imāsu dvīsu bhūmīsu pabhedaṃ gacchanti. Pabhedo nāma maggehi adhigatānaṃ paṭisambhidānaṃ pabhedagamanaṃ.

Katamehi pañcahi kāraṇehi paṭisambhidā visadā hontīti? Adhigamena, pariyattiyā, savanena, paripucchāya, pubbayogena. Tattha adhigamo nāma arahattaṃ. Tañhi pattassa paṭisambhidā visadā honti. Savanaṃ nāma dhammassavanaṃ. Sakkaccaṃ suṇantassa hi paṭisambhidā visadā honti. Paripucchā nāma aṭṭhakathā. Uggahitapāḷiyā atthaṃ kathentassa hi paṭisambhidā visadā honti. Pubbayogo nāma pubbayogāvacaratā haraṇapaccāharaṇanayena parihaṭakammaṭṭhānatā. Pubbayogāvacarassa hi paṭisambhidā visadā honti.

Etesu pana pariyatti, savanaṃ, paripucchāti imāni tīṇi pabhedasseva balavakāraṇāni, pubbayogo adhigamassa balavapaccayo. Pabhedassa hoti na hotīti? Hoti, na pana yathā adhigamassa balavapaccayo hoti, tathā pabhedassa. Pariyattisavanaparipucchā hi pubbe hontu vā mā vā, pubbayogena pana pubbe ceva etarahi ca saṅkhārasammasanaṃ vinā paṭisambhidādhigamo nāma natthi. Ime pana dvepi ekato hutvā paṭisambhidā upatthambhetvā visadā hontīti.

Vibhattisuttavaṇṇanā niṭṭhitā.

3-4. Mahākoṭṭhikasuttādivaṇṇanā

173-4. Tatiye phassāyatanānanti ettha ākaraṭṭho āyatanasaddoti āha ‘‘phassākarāna’’ntiādi. ‘‘Suvaṇṇāyatanaṃ, rajatāyatana’’ntiādīsu ākaropi ‘‘āyatana’’nti vutto, sañjātisamosaraṇādivasenapi āyatanaṭṭho labbhatiyeva. -iti paṭisedhe nipāto. Svāyaṃ channaṃ phassāyatanānaṃ asesaṃ virāganirodhā atthaññaṃ vacanaṃ kiñcīti sandhāyāhāti āha ‘‘mā bhaṇīti attho’’ti. Pañcaphassāyatanāni niruddhānīti cakkhādīnañca tattha abhāvaṃ sandhāya vadati. Chaṭṭhassāti manāyatanassa. Catutthe natthi vattabbaṃ.

Mahākoṭṭhikasuttādivaṇṇanā niṭṭhitā.

5-6. Upavāṇasuttādivaṇṇanā

175-6. Pañcame vijjāyāti dibbacakkhupubbenivāsānussatiāsavakkhayañāṇasaṅkhātāya tividhāya vijjāya, aṭṭhavidhāya vā. Aṭṭhavidhāpi hi vijjā vipassanāñāṇena manomayiddhiyā ca saha abhiññā pariggahetvā vuttā. Pannarasadhammabhedena caraṇena samannāgatoti sīlasaṃvaro, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, saddhā, hirī, ottappaṃ, bāhusaccaṃ, vīriyaṃ, sati, paññā, cattāri rūpāvacarajjhānānīti evaṃ pannarasabhedena caraṇadhammena samannāgato. Imeyeva hi pannarasa dhammā yasmā etehi carati ariyasāvako gacchati amataṃ disaṃ, tasmā ‘‘caraṇa’’nti vuttā. Chaṭṭhe natthi vattabbaṃ.

Upavāṇasuttādivaṇṇanā niṭṭhitā.

7. Rāhulasuttavaṇṇanā

177. Sattame pathavīdhāturevesāti duvidhāpesā thaddhaṭṭhena, kakkhaḷaṭṭhena, pharusaṭṭhena ekalakkhaṇā pathavīdhātu evāti ajjhattikaṃ bāhirāya saddhiṃ yojetvā dasseti. Kasmā? Bāhirāya pathavīdhātuyā acetanābhāvo pākaṭo, na ajjhattikāya, tasmā bāhirāya saddhiṃ ekasadisā acetanāyevāti gaṇhantassa sukhapariggāhā hoti, yathā kiṃ? Dantena goṇena saddhiṃ yojito adanto katipāhameva visukāyati vipphandati, atha na cirasseva damathaṃ upeti, evaṃ ajjhattikaṃ bāhirāya saddhiṃ ekasadisāti gaṇhantassa katipāhameva acetanabhāvena upaṭṭhāti, atha na cirenevassā acetanabhāvo pākaṭo hoti dhātumattatāya dassanato. Netaṃ mama…pe… daṭṭhabbanti taṃ ubhayampi ‘‘na etaṃ mama, na esohamasmi, na eso me attā’’ti evaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yathābhūtanti yathāsabhāvaṃ. Tañhi aniccādisabhāvaṃ, tasmā aniccaṃ dukkhamanattāti evaṃ daṭṭhabbanti attho. Yasmā ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti passanto neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passati, tasmā vuttaṃ ‘‘catukoṭikasuññatā nāma kathitā’’ti.

Rāhulasuttavaṇṇanā niṭṭhitā.

8. Jambālīsuttavaṇṇanā

178. Aṭṭhame santanti aṅgasantatāya ceva ārammaṇasantatāya ca kamanīyaṃ manoharaṃ. Cetovimuttinti rūpārūpāvacaraṃ cittavimuttiṃ. Tenevāha ‘‘aṭṭhannaṃ samāpattīnaṃ aññataraṃ samāpatti’’nti. Lepamakkhitenāti lākhāmakkhitena. Pāripanthike asodhetvāti kāmacchandādipāripanthike asodhetvā. Yo hi kāmādīnavapaccavekkhaṇādīhi kāmacchandaṃ na suṭṭhu vikkhambhetvā kāyappassaddhivasena duṭṭhullaṃ suppaṭippassaddhaṃ akatvā ārambhadhātumanasikārādivasena thinamiddhaṃ na suṭṭhu paṭivinodetvā samathanimittamanasikārādivasena uddhaccakukkuccaṃ na samūhataṃ katvā aññepi samādhiparipanthe dhamme na suṭṭhu sodhetvā jhānaṃ samāpajjati. So asodhitaṃ āsayaṃ paviṭṭhabhamaro viya asuddhaṃ uyyānaṃ paviṭṭharājā viya ca khippameva nikkhamati. Yo pana samādhiparipanthe dhamme suṭṭhu visodhetvā jhānaṃ samāpajjati, so suvisodhitaṃ āsayaṃ paviṭṭhabhamaro viya suparisuddhaṃ uyyānaṃ paviṭṭharājā viya ca sakalampi divasabhāgaṃ antosamāpattiyaṃyeva hoti.

Āyamukhānīti naditaḷākakandarapadarādito āgamanamaggā. Te ca kandarāyevāti āha ‘‘catasso pavisanakandarā’’ti. Apāyamukhānīti apagamanamaggā. Apenti apagacchanti etehīti hi apāyā, te eva mukhānīti apāyamukhāni. Tāni ca udakanikkhamanacchiddānīti āha ‘‘apavāhanacchiddānī’’ti, apāyasaṅkhātāni udakanikkhamanacchiddānīti attho. Sesaṃ suviññeyyameva.

Jambālīsuttavaṇṇanā niṭṭhitā.

9. Nibbānasuttavaṇṇanā

179. Navame abhidhamme vuttanayenāti –

‘‘Katamā hānabhāginī paññā? Paṭhamassa jhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā, tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Avitakkasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā’’ti (vibha. 799) –

Ādinā vibhaṅge vuttanayena evamattho veditabbo.

Tattha paṭhamassa jhānassa lābhinti yvāyaṃ appaguṇassa paṭhamassa jhānassa lābhī, taṃ. Kāmasahagatā saññāmanasikārā samudācarantīti tato vuṭṭhitaṃ ārammaṇavasena kāmasahagatā hutvā saññāmanasikārā samudācaranti tudanti codenti. Tassa kāmānupakkhandānaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā hāyati parihāyati, tasmā ‘‘hānabhāginī paññā’’ti vuttā. Tadanudhammatāti tadanurūpasabhāvā. Sati santiṭṭhatīti idaṃ micchāsatiṃ sandhāya vuttaṃ, na sammāsatiṃ. Yassa hi paṭhamajjhānānurūpasabhāvā paṭhamajjhānaṃ santato paṇītato disvā assādayamānā abhinandamānā nikanti uppajjati, tassa nikantivasena paṭhamajjhānapaññā neva hāyati na vaḍḍhati, ṭhitikoṭṭhāsikā hoti. Tena vuttaṃ ‘‘ṭhitibhāginī paññā’’ti. Avitakkasahagatāti avitakkaṃ dutiyajjhānaṃ santato paṇītato manasikaroto ārammaṇavasena avitakkasahagatā saññāmanasikārā. Samudācarantīti paguṇato paṭhamajjhānato vuṭṭhitaṃ dutiyajjhānādhigamatthāya tudanti codenti, tassa upari dutiyajjhānānupakkhandānaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā visesabhūtassa dutiyajjhānassa uppattipadaṭṭhānatāya ‘‘visesabhāginī’’ti vuttā.

Nibbidāsahagatāti taṃyeva paṭhamajjhānalābhiṃ jhānato vuṭṭhitaṃ nibbidāsaṅkhātena vipassanāñāṇena sahagatā. Vipassanāñāṇañhi jhānaṅgabhede vattante nibbindati ukkaṇṭhati, tasmā ‘‘nibbidā’’ti vuccati. Samudācarantīti nibbānasacchikiriyatthāya tudanti codenti. Virāgūpasañhitāti virāgasaṅkhātena nibbānena upasaṃhitā. Vipassanāñāṇañhi sakkā iminā maggena virāgaṃ nibbānaṃ sacchikātunti pavattito ‘‘virāgūpasaṃhita’’nti vuccati. Taṃsampayuttasaññāmanasikārāpi virāgūpasaṃhitā eva nāma. Tassa tesaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā ariyamaggappaṭivedhassa padaṭṭhānatāya ‘‘nibbedhabhāginī’’ti vuttāti.

Nibbānasuttavaṇṇanā niṭṭhitā.

10. Mahāpadesasuttavaṇṇanā

180. Dasame mahāokāseti mahante okāse mahantāni dhammassa patiṭṭhāpanaṭṭhānāni. Yesu patiṭṭhāpito dhammo nicchīyati asandehato. Kāni pana tāni? Āgamanavisiṭṭhāni suttotaraṇādīni. Dutiyavikappe apadisīyantīti apadesā, mahantā apadesā etesanti mahāpadesā. ‘‘Sammukhā metaṃ, āvuso, bhagavato suta’’ntiādinā kenaci ābhatassa dhammoti vinicchayane kāraṇaṃ. Kiṃ pana tanti? Tassa yathābhatassa suttotaraṇādi eva. Yadi evaṃ kathaṃ cattāroti? Yasmā dhammassa dve sampadāyo satthā sāvako ca. Tesu sāvakā saṅghagaṇapuggalavasena tividhā. Evamimamhā mayāyaṃ dhammo paṭiggahitoti apadisitabbānaṃ bhedena cattāro. Tenāha ‘‘sammukhā metaṃ, āvuso, bhagavato suta’’ntiādi. Tathā ca vuttaṃ nettiyaṃ (netti. 4.18) ‘‘cattāro mahāpadesā buddhāpadeso, saṅghāpadeso, gaṇāpadeso, puggalāpadeso. Ime cattāro mahāpadesā’’ti. Buddho apadeso etassāti buddhāpadeso. Esa nayo sesesupi. Tenāha ‘‘buddhādayo…pe… mahākāraṇānī’’ti.

Neva abhinanditabbanti na sampaṭicchitabbaṃ, ganthassa sampaṭicchanaṃ nāma savananti āha ‘‘na sotabba’’nti. Padabyañjanānīti padāni ca byañjanāni ca, atthapadāni byañjanapadāni cāti attho. Pajjati attho etehīti padāni, akkharādīni byañjanapadāni. Pajjitabbato padāni, saṅkāsanādīni atthapadāni. ‘‘Aṭṭhakathāyaṃ padasaṅkhātāni byañjanānīti byañjanapadāneva vuttānī’’ti keci. Atthaṃ byañjentīti byañjanāni, byañjanapadāni. Tehi byañjitabbato byañjanāni, atthapadānīti ubhayasaṅgahato. Imasmiṃ ṭhāneti tenābhatasuttassa imasmiṃ padese. Pāḷi vuttāti kevalo pāḷidhammo vutto. Attho vuttoti pāḷiyā attho vutto niddiṭṭho. Anusandhi kathitoti yathāraddhadesanāya uparidesanāya ca anusandhānaṃ kathitaṃ, sambandho kathito. Pubbāparaṃ kathitanti pubbena paraṃ avirujjhanañceva visesaṭṭhānañca kathitaṃ pakāsitaṃ. Evaṃ pāḷidhammādīni sammadeva sallakkhetvā gahaṇaṃ sādhukaṃ uggahaṇanti āha ‘‘suṭṭhu gahetvā’’ti. Sutte otāretabbānīti ñāṇena sutte ogāhetvā tāretabbāni. Taṃ pana ogāhetvā taraṇaṃ tattha otaraṇaṃ anuppavesanaṃ hotīti vuttaṃ ‘‘otaritabbānī’’ti. Saṃsandetvā dassanaṃ sandassananti āha ‘‘vinaye saṃsandetabbānī’’ti.

‘‘Kiṃ pana taṃ suttaṃ, ko vā vinayo’’ti vicāraṇāyaṃ ācariyānaṃ matibhedamukhena tamatthaṃ dassetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Vinayoti vibhaṅgapāṭhamāha. So hi mātikāsaññitassa suttassa atthe sūcanato ‘‘sutta’’nti vattabbataṃ arahati. Vividhanayattā visiṭṭhanayattā ca vinayo, khandhakapāṭho. Evanti evaṃ suttavinayesu pariggayhamānesu vinayapiṭakampi na pariyādiyati parivārapāḷiyā asaṅgahitattā. Suttantābhidhammapiṭakāni vā suttaṃ atthasūcanādiatthasambhavato. Evampīti suttantābhidhammapiṭakāni suttaṃ, vinayapiṭakaṃ vinayoti evaṃ suttavinayavibhāge vuccamānepi. Na tāva pariyādiyantīti na tāva anavasesato pariggayhanti. Kasmāti ceti āha ‘‘asuttanāmakañhī’’tiādi. Yasmā suttanti imaṃ nāmaṃ anāropetvā saṅgītaṃ jātakādibuddhavacanaṃ atthi, tasmā vuttanayena tīṇi piṭakāni na pariyādiyantīti. Suttanipātaudānaitivuttakāni dīghanikāyādayo viya suttanti nāmaṃ āropetvā asaṅgītānīti adhippāyenettha jātakādīhi saddhiṃ tānipi gahitāni. Buddhavaṃsacariyāpiṭakānaṃ panettha aggahaṇe kāraṇaṃ maggitabbaṃ, kiṃ vā etena magganena. Sabbopāyaṃ vaṇṇanānayo theravādadassanamukhena paṭikkhitto evāti.

Kiṃ atthīti asuttanāmakaṃ buddhavacanaṃ natthiyevāti dasseti. Taṃ sabbaṃ paṭikkhipitvāti ‘‘suttanti vinayo’’tiādinā vuttasaṃvaṇṇanāyaṃ ‘‘nāyamattho idhādhippeto’’ti paṭisedhetvā. Vineti etena kileseti vinayo, kilesavinayanūpāyo, so eva kāraṇanti āha ‘‘vinayo pana kāraṇa’’nti.

Dhammeti pariyattidhamme. Sarāgāyāti sarāgabhāvāya kāmarāgabhavarāgaparibrūhanāya. Saṃyogāyāti bhavasaṃyojanāya. Saupādānāyāti caturūpādānūpasaṃhitatāya. Mahicchatāyāti mahicchabhāvāya. Asantuṭṭhiyāti asantuṭṭhabhāvāya. Kosajjāyāti kusītabhāvāya. Saṅgaṇikāyāti kilesasaṅgaṇikavihārāya. Ācayāyāti tividhavaṭṭācayāya. Virāgāyāti sakalavaṭṭato virajjanatthāya. Visaṃyogāyāti kāmarāgādīhi visaṃyujjanatthāya. Anupādānāyāti sabbassapi kammabhavassa aggahaṇāya. Appicchatāyāti paccayappicchatādivasena sabbaso icchāya apagamāya. Santuṭṭhiyāti dvādasavidhasantuṭṭhabhāvāya. Vīriyārambhāyāti kāyikassa ceva cetasikassa ca vīriyassa paggaṇhanatthāya. Vivekāyāti pavivittabhāvāya kāmavivekāditadaṅgavivekādivivekasiddhiyā. Apacayāyāti sabbassapi vaṭṭassa apacayanāya, nibbānāyāti attho. Evaṃ yo pariyattidhammo uggahaṇadhāraṇaparipucchāmanasikāravasena yoniso paṭipajjantassa sarāgādibhāvaparivajjanassa kāraṇaṃ hutvā virāgādibhāvāya saṃvattati, ekaṃsato eso dhammo, eso vinayo sammadeva apāyādīsu apatanavasena dhāraṇato kilesānaṃ vinayanato ca. Satthu sammāsambuddhassa ovādānurūpappavattibhāvato etaṃ satthusāsananti ca jāneyyāsīti attho.

Catusaccatthasūcanaṃ suttanti āha ‘‘sutteti tepiṭake buddhavacane’’ti. Tepiṭakañhi buddhavacanaṃ saccavinimuttaṃ natthi. Rāgādivinayakāraṇaṃ yathā tena suttapadena pakāsitanti āha ‘‘vinayeti etasmiṃ rāgādivinayakāraṇe’’ti. Sutte otaraṇañcettha tepiṭakabuddhavacanapariyāpannatāvaseneva veditabbaṃ, na aññathāti āha ‘‘suttappaṭipāṭiyā katthaci anāgantvā’’ti. Challiṃ uṭṭhapetvāti arogassa mahato rukkhassa tiṭṭhato upakkamena challikāya sakalikāya papaṭikāya vā uṭṭhāpanaṃ viya arogassa sāsanadhammassa tiṭṭhato byañjanamattena tappariyāpannaṃ viya hutvā challisadisaṃ pubbāparaviruddhatādidosaṃ uṭṭhapetvā paridīpetvā. Tādisāni pana ekaṃsato guḷhavessantarādipariyāpannāni hontīti āha ‘‘guḷhavessantara…pe… paññāyantīti attho’’ti. Rāgādivinayeti rāgādivinayanatthena atadākāratāya apaññāyamānāni chaḍḍetabbāni cajitabbāni na gahetabbāni. Sabbatthāti sabbavāresu.

Mahāpadesasuttavaṇṇanā niṭṭhitā.

Sañcetaniyavaggavaṇṇanā niṭṭhitā.

(19) 4. Brāhmaṇavaggo

1-3. Yodhājīvasuttādivaṇṇanā

181-183. Catutthassa paṭhamādīni uttānatthāneva.

4. Abhayasuttavaṇṇanā

184. Catutthe socatīti citte uppannabalavasokena socati, cittasantāpena anto nijjhāyatīti attho. Kilamatīti tasseva sokassa vasena kāye ca uppannadukkhena kilamati. Paridevatīti sokuddehakavasena taṃ taṃ vippalapanto vācāya paridevati. Urattāḷinti urattāḷaṃ, uraṃ tāḷetvāti attho. Tenāha ‘‘uraṃ tāḷetvā’’ti. Kaṅkhāvicikicchāti ettha ‘‘ekamevidaṃ pañcamaṃ nīvaraṇaṃ. Kiṃ nu kho ida’’nti ārammaṇaṃ kaṅkhanato kaṅkhā, ‘‘idameva vara’’nti nicchetuṃ asamatthabhāvato ‘‘vicikicchā’’ti vuccati – ‘‘dhammasabhāvaṃ vicinanto kicchati, vigatā cikicchā’’ti vā katvā.

Abhayasuttavaṇṇanā niṭṭhitā.

5. Brāhmaṇasaccasuttavaṇṇanā

185. Pañcame etthāti etasmiṃ suññatānupassanādhikāre. Kvacīti katthaci ṭhāne, kāle, dhamme vā. Atha vā kvacīti ajjhattaṃ bahiddhā vā. Attano attānanti sakattānaṃ ‘‘ayaṃ kho, bho brahmā, mahābrahmā…pe… vasī pitā bhūtabhabyāna’’ntiādinā (dī. ni. 1.42) parehi parikappitaṃ attānañca kassaci kiñcanabhūtaṃ na passatīti dassento ‘‘kassacī’’tiādimāha. Tattha parassāti parajāti paro purisoti vā evaṃ gahitassa. Na ca mama kvacanīti ettha mama-saddo aṭṭhānappayuttoti āha ‘‘mama-saddaṃ tāva ṭhapetvā’’ti. Parassa cāti attano aññassa. Paro puriso nāma atthi mamatthāya ṭhito. Tassa vasena mayhaṃ sabbaṃ ijjhatīti ekaccadiṭṭhigatikaparikappitavasena paraṃ attānaṃ tañca attano kiñcanabhūtaṃ na passatīti dassento ‘‘na ca kvacanī’’tiādimāha. Ettha ca nāhaṃ kvacanīti sakaattano sabbhāvaṃ na passati. Na kassaci kiñcanatasminti sakaattano eva kassaci attaniyataṃ na passati. Na ca mamāti etaṃ dvayaṃ yathārahaṃ sambandhitabbaṃ, atthi-padaṃ paccekaṃ. Na ca kvacani parassa attā atthīti parassa attano abhāvaṃ passati. Tassa parassa attano mama kiñcanatā natthīti parassa attano anattaniyataṃ passati. Evaṃ ajjhattaṃ bahiddhā khandhānaṃ attattaniyasuññatā-suddhasaṅkhārapuñjatā-catukoṭikasuññatāpariggaṇhanena niṭṭhā hoti. Sesamettha suviññeyyameva.

Brāhmaṇasaccasuttavaṇṇanā niṭṭhitā.

6. Ummaggasuttavaṇṇanā

186. Chaṭṭhe ākaḍḍhīyatīti cittavasiko loko tattha tattha upakaḍḍhīyati. Tesaṃyevettha gahaṇaṃ veditabbanti ye apariññātavatthukā cittassa vasaṃ gacchanti, tesaṃyeva gahaṇaṃ. Na hi pariññātakkhandhā pahīnakilesā cittassa vasaṃ gacchanti, cittaṃ pana attano vase vattenti. Saha sīlenāti cārittavārittasīlena saddhiṃ. Pubbabhāgapaṭipadanti dhutaṅgamādiṃ katvā yāva gotrabhuñāṇaṃ, tāva pavattetabbaṃ samathavipassanāsaṅkhātaṃ sammāpaṭipadaṃ. Sesaṃ suviññeyyameva.

Ummaggasuttavaṇṇanā niṭṭhitā.

7. Vassakārasuttavaṇṇanā

187. Sattame vassakāro brāhmaṇo magadhamahāmattoti ettha vassakāroti tassa brāhmaṇassa nāmaṃ. Mahatiyā issariyamattāya samannāgato mahāmatto. Issariyamattāyāti ca issariyappamāṇenāti attho, issariyena ceva vittūpakaraṇena cāti evaṃ vā ettha attho daṭṭhabbo, upabhogūpakaraṇānipi hi loke ‘‘mattā’’ti vuccanti. Magadharañño, magadharaṭṭhe vā mahāmattoti magadhamahāmatto. Tudisaññito gāmo nivāso etassāti todeyyo. Tenevāha ‘‘tudigāmavāsikassā’’ti. Tudigāmavāsitā cassa tattha adhipatibhāvenāti daṭṭhabbā. So hi taṃ gāmaṃ soṇadaṇḍo viya, campaṃ kūṭadanto viya, khāṇumataṃ adhipatibhāvena ajjhāvasati. Mahaddhano hoti pañcacattālīsakoṭivibhavo. Parisatīti parisāyaṃ, janasamūheti attho. Tenāha ‘‘sannipatitāya parisāyā’’ti. Abhippasannoti ettha abhikkamanattho abhi-saddoti āha ‘‘atikkamma pasanno’’ti, pasādanīyaṃ ṭhānaṃ atikkamitvā appasādanīyaṭṭhāne pasannoti adhippāyo. Taṃ taṃ kiccaṃ atthaṃ passatīti atthadasā, alaṃ samatthā paṭibalā atthadasā alamatthadasā, alamatthadase atisayantīti alamatthadasatarā. Tenāha ‘‘atthe passituṃ samatthā’’tiādi. Neva sappurisaṃ na asappurisaṃ jānāti sappurisadhammānaṃ asappurisadhammānañca yāthāvato ajānanato. Sesamettha uttānameva.

Vassakārasuttavaṇṇanā niṭṭhitā.

8. Upakasuttavaṇṇanā

188. Aṭṭhame nibbattivasena nirayaṃ arahati, nirayasaṃvattaniyena vā kammunā niraye niyuttoti nerayiko. Avīcimhi uppajjitvā tattha āyukappasaññitaṃ antarakappaṃ tiṭṭhatīti kappaṭṭho. Nirayūpapattiṃ pariharaṇavasena tikicchituṃ asakkuṇeyyoti atekiccho. Apariyādinnāvāti aparikkhīṇāyeva. Sace hi eko bhikkhu kāyānupassanaṃ pucchati, añño vedanānupassanaṃ…pe… cittānupassanaṃ. ‘‘Iminā puṭṭhe ahaṃ pucchāmī’’ti eko ekaṃ na oloketi, evaṃ santepi tesaṃ vāro paññāyati eva, buddhānaṃ pana vāro na paññāyati. Vidatthicaturaṅgulaṃ chāyaṃ atikkamanato puretaraṃyeva bhagavā cuddasavidhena kāyānupassanaṃ, navavidhena vedanānupassanaṃ, soḷasavidhena cittānupassanaṃ, pañcavidhena dhammānupassanaṃ katheti. Tiṭṭhantu vā evaṃ cattāro. Sace hi aññe cattāro sammappadhānesu, aññe iddhipādesu, aññe pañcindriyesu, aññe pañcabalesu, aññe sattabojjhaṅgesu, aññe aṭṭhamaggaṅgesu pañhe puccheyyuṃ, tampi bhagavā katheyya. Tiṭṭhantu vā ete aṭṭha. Sace aññe sattatiṃsa janā bodhipakkhiyesu pañhe puccheyyuṃ, tampi bhagavā tāvadeva katheyya. Kasmā? Yāvatā hi lokiyamahājane ekaṃ padaṃ kathente tāva ānandatthero aṭṭha padāni katheti. Ānandatthere pana ekaṃ padaṃ kathenteyeva bhagavā soḷasa padāni katheti. Kasmā? Bhagavato hi jivhā mudu, dantāvaraṇaṃ suphusitaṃ, vacanaṃ agaḷitaṃ, bhavaṅgaparivāso lahuko. Tena vuttaṃ – ‘‘apariyādinnāvassa tathāgatassa dhammadesanā, apariyādinnaṃ dhammapadabyañjana’’nti.

Tattha dhammadesanāti tantiṭṭhapanā. Dhammapadabyañjananti ettha dhammoti pāḷi. Pajjati attho etenāti padaṃ. Vākyañca padeneva saṅgahitaṃ. Atthaṃ byañjetīti byañjanaṃ, akkharaṃ. Tañhi padavākyaṃ paricchijjamānaṃ taṃ taṃ atthaṃ byañjeti pakāseti. Etena aparāparehi padabyañjanehi sucirampi kālaṃ kathentassa tathāgatassa na kadāci tesaṃ pariyādānaṃ atthīti dasseti. Guṇadhaṃsīti guṇadhaṃsanasīlo. Pagabboti vācāpāgabbiyena samannāgato.

Upakasuttavaṇṇanā niṭṭhitā.

9. Sacchikaraṇīyasuttavaṇṇanā

189. Navame nāmakāyenāti sahajātanāmakāyena. Sesamettha uttānameva.

Sacchikaraṇīyasuttavaṇṇanā niṭṭhitā.

10. Uposathasuttavaṇṇanā

190. Dasame tuṇhībhūtaṃ tuṇhībhūtanti āmeḍitavacanaṃ byāpanicchāvasena vuttanti āha ‘‘yato yato anuviloketī’’ti. Anuviloketvāti ettha anu-saddopi byāpanicchāvacanamevāti anu anu viloketvāti attho, pañcapasādappaṭimaṇḍitāni akkhīni ummīletvā tato tato viloketvāti vuttaṃ hoti. Alanti yuttaṃ, opāyikanti attho ‘‘alameva nibbinditu’’ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.124-126) viya. Puṭabandhanena pariharitvā asitabbaṃ puṭosaṃ sambalaṃ a-kārassa o-kāraṃ katvā. Tenāha ‘‘pātheyya’’nti. Sesamettha suviññeyyameva.

Uposathasuttavaṇṇanā niṭṭhitā.

Brāhmaṇavaggavaṇṇanā niṭṭhitā.

(20) 5. Mahāvaggo

1. Sotānugatasuttavaṇṇanā

191. Pañcamassa paṭhame sotānugatānanti pasādasotaṃ anugantvā gatānaṃ, paguṇānaṃ vācuggatānanti attho. Evaṃbhūtā ca pasādasotaṃ odahitvā ñāṇasotena suṭṭhu vavatthapitā nāma hontīti āha ‘‘pasādasota’’ntiādi. Ekaccassa hi uggahitapubbavacanaṃ taṃ taṃ paguṇaṃ niccharitaṃ suṭṭhu vavatthapitaṃ na hoti. ‘‘Asukaṃ suttaṃ vā jātakaṃ vā kathehī’’ti vutte ‘‘sajjhāyitvā saṃsanditvā samanuggāhitvā jānissāmī’’ti vadanti. Ekaccassa taṃ taṃ paguṇaṃ bhavaṅgasotasadisaṃ hoti ‘‘asukaṃ suttaṃ vā jātakaṃ vā kathehī’’ti vutte uddharitvā tameva katheti. Taṃ sandhāyetaṃ vuttaṃ ‘‘ñāṇasotena vavatthapitāna’’nti. Itthiliṅgādīni tīṇi liṅgāni. Nāmādīni cattāri padāni. Paṭhamādayo satta vibhattiyo.

Vaḷañjetīti pāḷiṃ anusandhiṃ pubbāparavasena vācuggataṃ karonto dhāreti. Vacasā paricitāti suttadasakavaggadasakapaṇṇāsadasakavasena vācāya sajjhāyitā, ‘‘dasasuttāni gatāni, dasavaggāni gatānī’’tiādinā sallakkhetvā vācāya sajjhāyitāti attho. Vaggādivasena hi idha vacasā paricayo adhippeto, na pana suttekadesassa suttamattassa vacasā paricayo. Manasā anu anu pekkhitā bhāgaso nijjhāyitā viditā manusānupekkhitā. Yassa vācāya sajjhāyitaṃ buddhavacanaṃ manasā cintentassa tattha tattha pākaṭaṃ hoti, mahādīpaṃ jāletvā ṭhitassa rūpagataṃ viya vibhūtaṃ hutvā paññāyati. Taṃ sandhāyetaṃ vuttaṃ. Suppaṭividdhāti nijjaṭaṃ niggumbaṃ katvā suṭṭhu yāthāvato paṭividdhā. Sesamettha suviññeyyameva.

Sotānugatasuttavaṇṇanā niṭṭhitā.

2. Ṭhānasuttavaṇṇanā

192. Dutiye saṃvāsenāti sahavāsena. Sīlaṃ veditabbanti ‘‘ayaṃ susīlo vā dussīlo vā’’ti saha vasantena upasaṅkamantena jānitabbo. Tañca kho dīghena addhunā, na ittaranti tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena. Dvīhatīhañhi saṃyatākāro ca saṃvutindriyākāro ca na sakkā dassetuṃ. Manasi karotāti tampi ‘‘sīlamassa pariggahessāmī’’ti manasikarontena paccavekkhanteneva sakkā jānituṃ, na itarena. Paññavatāti tampi sappaññeneva paṇḍitena. Bālo hi manasikarontopi jānituṃ na sakkoti.

Saṃvohārenāti aparāparaṃ kathanena.

‘‘Yo hi koci manussesu, vohāraṃ upajīvati;

Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo’’ti. (ma. ni. 2.457; su. ni. 619) –

Ettha hi byavahāro nāma. ‘‘Cattāro ariyavohārā, cattāro anariyavohārā’’ti (dī. ni. 3.313) ettha cetanā. ‘‘Saṅkhā samaññā paññatti vohāro’’ti (dha. sa. 1313-1315; mahāni. 73) ettha paññatti. ‘‘Vohāramattena so vohareyyā’’ti (saṃ. ni. 1.25) ettha kathāvohāro. Idhāpi esova adhippeto. Ekaccassa hi sammukhākathā parammukhākathāya na sameti parammukhākathā sammukhākathāya. Tathā purimakathā pacchimakathāya, pacchimakathā ca purimakathāya. So kathaneneva sakkā jānituṃ ‘‘asuci eso puggalo’’ti. Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena sameti. Sammukhākathitaṃ parammukhākathitena sameti, parammukhākathitañca sammukhākathitena, tasmā kathanena sakkā sucibhāvo jānitunti pakāsento evamāha.

Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu upaddavesu gahetabbaṃ gahaṇaṃ kattabbaṃ kiccaṃ apassanto advārakagharaṃ paviṭṭho viya carati. Tenāha ‘‘āpadāsu, bhikkhave, thāmo veditabbo’’ti.

Sākacchāyāti saṃkathāya. Duppaññassa hi kathā udake geṇḍu viya uppilavati. Paññavato kathentassa paṭibhānaṃ anantaṃ hoti. Udakavipphanditeneva hi maccho khuddako vā mahanto vāti ñāyati.

Ñātivināsoti corarogabhayādīhi ñātīnaṃ vināso. Bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogavināsoti attho. Tenāha ‘‘dutiyapadepi eseva nayo’’ti. Pañhummaggoti pañhagavesanaṃ, ñātuṃ icchitassa atthassa vīmaṃsananti attho. Atappakanti atittikaraṭṭhena atappakaṃ sādurasabhojanaṃ viya. Saṇhanti sukhumasabhāvaṃ.

Ṭhānasuttavaṇṇanā niṭṭhitā.

3. Bhaddiyasuttavaṇṇanā

193. Tatiye karaṇassa uttaraṃ kiriyaṃ karaṇuttariyaṃ, taṃ lakkhaṇaṃ etassāti karaṇuttariyalakkhaṇo. Sesaṃ suviññeyyameva.

Bhaddiyasuttavaṇṇanā niṭṭhitā.

4. Sāmugiyasuttavaṇṇanā

194. Catutthe puggalassa pārisuddhiyā padhānabhūtāni vā aṅgāni pārisuddhipadhāniyaṅgāni. Sesamettha suviññeyyameva.

Sāmugiyasuttavaṇṇanā niṭṭhitā.

5. Vappasuttavaṇṇanā

195. Pañcame pihitattāti akusalassa pavesanadvāraṃ pidahitvā ṭhitattā. Kāyena saṃvaritabbañhi apihitena dvārena pavattanakaṃ pāpadhammaṃ saṃvaritvā ṭhito kāyena saṃvuto nāma. Khayavirāgenāti accantakhayasaṅkhātena virajjanena, anuppādanirodhenāti attho. Kiṃ vijjā pubbe uppannāti? Ubhayametaṃ na vattabbaṃ. Pahānābhisamayabhāvanābhisamayānaṃ abhinnakālattā padīpujjalanena andhakāraṃ viya vijjuppādena avijjā niruddhāva hoti, vattabbaṃ vā hetuphalattamupacāravasena. Yathā hi padīpujjalanahetuko andhakāravigamo, evaṃ vijjuppādahetuko avijjānirodho. Hetuphaladhammā ca samānakālāpi pubbāparakālā viya voharīyanti yathā ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.400; 3.421, 425, 426; saṃ. ni. 2.43-44; 2.4.60; kathā. 465, 467) paccayādānuppajjanakiriyā. Cittassa kāyassa ca vihananato vighāto, dukkhaṃ. Paridahanato pariḷāho.

Niccavihārāti sabbadā pavattanakavihārā. Ṭhapetvā hi samāpattivelaṃ bhavaṅgavelañca khīṇāsavā iminā chaḷaṅgupekkhāvihārena sabbakālaṃ viharanti. Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ disvā. Cakkhunā rūpaṃ disvāti hi nissayavohārena vuttaṃ. Sasambhārakathā hesā yathā ‘‘dhanunā vijjhatī’’ti, tasmā nissayasīsena nissitassa gahaṇaṃ daṭṭhabbaṃ. Rāgavasena na somanassajāto hotīti gehasitapemavasenapi javanakkhaṇe somanassajāto na hoti maggena samucchinnattā, na domanassajāto pasādaññathattavasenapi. Upekkhako majjhatto hutvā viharatīti asamapekkhanena mohaṃ anuppādento ñāṇupekkhāvaseneva upekkhako viharati majjhatto. Khīṇāsavo hi iṭṭhepi aniṭṭhepi majjhattepi ārammaṇe yo asamapekkhanena samasamā ayonisogahaṇe akhīṇāsavānaṃ moho uppajjati, taṃ anuppādento maggeneva tassa samugghātitattā ñāṇupekkhāvaseneva upekkhako viharati, ayañcassa paṭipatti sativepullapattiyā paññāvepullapattiyā cāti vuttaṃ ‘‘satisampajaññapariggahitāyā’’ti.

Ettha ca ‘‘chasu dvāresu upekkhako viharatī’’ti iminā chaḷaṅgupekkhā kathitā. ‘‘Sampajāno’’ti vacanato pana cattāri ñāṇasampayuttacittāni labbhanti tehi vinā sampajānatāya asambhavato. ‘‘Satatavihārā’’ti vacanato aṭṭhapi mahākiriyacittāni labbhanti ñāṇuppattipaccayarahitakālepi pavattijotanato. ‘‘Arajjanto adussanto’’ti vacanato hasituppādavoṭṭhabbanehi saddhiṃ dasa cittāni labbhanti. Arajjanādussanavasena pavatti hi tesampi sādhāraṇāti. Nanu cettha ‘‘upekkhako viharatī’’ti chaḷaṅgupekkhāvasena imesaṃ satatavihārānaṃ āgatattā somanassaṃ kathaṃ labbhatīti? Āsevanatoti. Kiñcāpi hi khīṇāsavo iṭṭhāniṭṭhepi ārammaṇe majjhatte viya bahulaṃ upekkhako viharati attano parisuddhappakatibhāvāvijahanato, kadāci pana tathā cetobhisaṅkhārabhāve yaṃ taṃ sabhāvato iṭṭhaṃ ārammaṇaṃ, tassa yāthāvato sabhāvaggahaṇavasenapi arahato cittaṃ somanassasahagataṃ hutvā pavattateva, tañca kho pubbāsevanavasena.

Kāyoti (saṃ. ni. ṭī. 2.2.51) pañcadvārakāyo, so anto avasānaṃ etissāti kāyantikā, taṃ kāyantikaṃ. Tenāha – ‘‘yāva pañcadvārakāyo pavattati, tāva pavatta’’nti. Jīvitantikanti etthāpi eseva nayo. Pacchā uppajjitvāti etasmiṃ attabhāve manodvārikavedanāto pacchā uppajjitvā tato paṭhamaṃ nirujjhati, tato eva atthasiddhamatthaṃ sarūpeneva dassetuṃ ‘‘manodvārikavedanā paṭhamaṃ uppajjitvā pacchā nirujjhatī’’ti vuttaṃ. Idāni tameva saṅkhepena vuttaṃ vivarituṃ ‘‘sā hī’’tiādimāha. Yāva tettiṃsavassāni paṭhamavayo. Paññāsavassakāleti paṭhamavayato yāva paññāsavassakālā, tāva. Ṭhitā hotīti vaḍḍhihāniyo anupagantvā samarūpeneva ṭhitā hoti. Mandāti mudukā atikhiṇā. Tadāti asītinavutivassakāle vadantepi tathāciraparicitepīti adhippāyo. Bhaggāti tejobhaggena bhaggā dubbaṇṇā. Hadayakoṭiṃyevāti cakkhādivatthūsu appavattitvā tesaṃ ādiantakoṭibhūtaṃ hadayavatthuṃyeva. Tāvāti yāva vedanā vattati, tāva.

Vāpiyāti mahātaḷākena. Pañcaudakamaggasampannanti pañcahi udakassa pavisananikkhamanamaggehi yuttaṃ. Tato tato vissandamānaṃ sabbaso puṇṇattā. Paṭhamaṃ deve vassantetiādi upamāsaṃsandanaṃ. Imaṃ vedanaṃ sandhāyāti imaṃ yathāvuttaṃ pariyosānappattaṃ manodvārikavedanaṃ sandhāya.

Kāyassa bhedāti attabhāvassa vināsanato. Parato agantvāti paralokavasena agantvā. Vedanānaṃ sītibhāvo nāma saṅkhāradarathapariḷāhābhāvo. So panāyaṃ sabbaso appavattivasenevāti āha ‘‘appavattanadhammāni bhavissantī’’ti.

Attabhāvaṃ nāsetukāmassa daḷhaṃ uppannaṃ saṃvegañāṇaṃ sandhāyāha ‘‘kudālo viya paññā’’ti. Tato nibbattitajjhānasamādhiṃ sandhāya ‘‘piṭakaṃ viya samādhī’’ti. Tannissāya pavattetabbavipassanārambhañāṇaṃ sandhāya ‘‘khanitti viya vipassanā’’ti ca vuttaṃ. Sesamettha uttānameva.

Vappasuttavaṇṇanā niṭṭhitā.

6. Sāḷhasuttavaṇṇanā

196. Chaṭṭhe kāyadaḷhibahulataṃ tapatīti tapo, attakilamathānuyogavasena pavattaṃ vīriyaṃ. Tena kāyadaḷhibahulatānimittassa pāpassa jigucchanaṃ virajjanaṃ tapojigucchāti āha ‘‘dukkarakārikasaṅkhātenā’’tiādi. Tapojigucchavādātiādīsu tapojigucchaṃ vadanti, manasāpi tameva sārato gahetvā vicaranti, kāyenapi tameva allīnā nānappakāraṃ attakilamathānuyogamanuyuttā viharantīti attho. Aparisuddhakāyasamācārāti aparisuddhena pāṇātipātādinā kāyasamācārena samannāgatā. Aparisuddhavacīsamācārāti aparisuddhena musāvādādinā vacīsamācārena samannāgatā. Aparisuddhamanosamācārāti aparisuddhena abhijjhādinā manosamācārena samannāgatā. Kāmaṃ akusalakāyasamācāravacīsamācārappavattikālepi abhijjhādayo pavattantiyeva, tadā pana te cetanāpakkhikā vā abbohārikā vāti, manosamācāravāre eva abhijjhādivasena yojanā katā. Atha vā dvārantare pavattānaṃ pāṇātipātādīnaṃ vacīsamācārādibhāvābhāvo viya dvārantare pavattānampi abhijjhādīnaṃ kāyasamācārādibhāvo asiddho, manosamācārabhāvo eva pana siddhoti katvā manosamācāravāre eva abhijjhādayo uddhaṭā. Tathā hi vuttaṃ –

‘‘Dvāre caranti kammāni, na dvārā dvāracārino;

Tasmā dvārehi kammāni, aññamaññaṃ vavatthitā’’ti. (dha. sa. aṭṭha. 1 kāmāvacarakusaladvārakathā);

Aparisuddhājīvāti aparisuddhena vejjakammadūtakammavaḍḍhiyogādinā ekavīsatianesanābhedena ājīvena samannāgatā. Idañca sāsane pabbajitānaṃyeva vasena vuttaṃ, ‘‘yepi te samaṇabrāhmaṇā’’ti pana vacanato bāhirakavasena gahaṭṭhavasena ca yojanā veditabbā. Gahaṭṭhānampi hi jātidhammakuladhammadesadhammavilomanavasena aññathāpi micchājīvo labbhateva.

Ñāṇadassanāyāti ettha ñāṇadassananti maggañāṇampi vuccati phalañāṇampi sabbaññutaññāṇampi paccavekkhaṇañāṇampi vipassanāñāṇampi. ‘‘Kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti (ma. ni. 1.257) hi ettha maggañāṇaṃ ‘‘ñāṇadassana’’nti vuttaṃ. ‘‘Ayamañño uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti (ma. ni. 1.328) ettha phalañāṇaṃ. ‘‘Bhagavatopi kho ñāṇaṃ udapādi sattāhakālakato āḷāro kālāmo’’ti (mahāva. 10) ettha sabbaññutaññāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi, akuppā me vimutti, ayamantimā jātī’’ti (saṃ. ni. 5.1081; mahāva. 16; paṭi. ma. 2.30) ettha paccavekkhaṇañāṇaṃ. ‘‘Ñāṇadassanāya cittaṃ abhinīharatī’’ti (dī. ni. 1.234-235) ettha vipassanāñāṇaṃ. Idha pana ñāṇadassanāyāti maggañāṇaṃ ‘‘ñāṇadassana’’nti vuttaṃ. Tenāha ‘‘maggañāṇasaṅkhātāya dassanāyā’’ti. Avirādhitaṃ vijjhatīti avirādhitaṃ katvā vijjhati. Sesamettha suviññeyyameva.

Sāḷhasuttavaṇṇanā niṭṭhitā.

7. Mallikādevīsuttavaṇṇanā

197. Sattame appesakkhāti appānubhāvā. Sā pana appesakkhatā ādhipateyyasampattiyā parivārasampattiyā ca abhāvena pākaṭā hoti. Tattha parivārasampattiyā abhāvaṃ dassento ‘‘appaparivārā’’ti āha. Issarāti ādhipateyyasaṃvattanakammabalena īsanasīlā. Sā panassā issaratā vibhavasampattipaccayā pākaṭā jātāti aḍḍhatāpariyāyabhāvena vadanto ‘‘aḍḍhāti issarā’’ti āha. Mahantaṃ dhanametissā bhūmigatañceva vaḷañjanakañcāti mahaddhanā. Idha pana vaḷañjanakeneva dhanena mahaddhanataṃ dassento ‘‘vaḷañjanakadhanena mahaddhanā’’ti āha. Īsatīti īsā, abhibhūti attho. Mahatī īsā mahesā, suppatiṭṭhitamahesatāya pana parehi mahesoti akkhātabbatāya mahesakkhā. Yasmā pana so mahesakkhābhāvo ādhipateyyaparivārasampattiyā viññāyati, tasmā ‘‘mahāparivārā’’ti vuttaṃ.

Saṇṭhānapāripūriyā adhikaṃ rūpamassāti abhirūpā. Saṇṭhānapāripūriyāti ca hatthapādādisarīrāvayavānaṃ susaṇṭhitatāyāti attho. Avayavapāripūriyā hi samudāyapāripūrisiddhi. Rūpanti ca sarīraṃ ‘‘rūpavanteva saṅkhyaṃ gacchatī’’tiādīsu viya. Dassanayuttāti surūpabhāvena passitabbayuttā, dissamānā cakkhūni piyāyatīti aññakiccavikkhepaṃ hitvāpi daṭṭhabbāti vuttaṃ hoti. Dissamānāva somanassavasena cittaṃ pasādetīti pāsādikā. Tenāha ‘‘dassanena pāsādikā’’ti. Pokkharatāti vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇasampattiyāti attho. Porāṇā pana pokkharanti sarīraṃ vadanti, vaṇṇaṃ vaṇṇameva. Tesaṃ matena vaṇṇañca pokkharañca vaṇṇapokkharāni, tesaṃ bhāvo vaṇṇapokkharatā. Iti paramāya vaṇṇapokkharatāyāti uttamaparisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho daṭṭhabbo. Tenevāha ‘‘vaṇṇena ceva sarīrasaṇṭhānena cā’’ti. Tattha vaṇṇenāti vaṇṇadhātuyā. Sarīraṃ nāma sannivesavisiṭṭho karacaraṇagīvāsīsādiavayavasamudāyo, so ca saṇṭhānamukhena gayhatīti āha ‘‘sarīrasaṇṭhānenā’’ti.

Abhisajjatīti kujjhanavaseneva kuṭilakaṇṭako viya tasmiṃ tasmiṃ samuṭṭhāne makaradanto viya lagati. Yañhi kodhassa uppattiṭṭhānabhūte ārammaṇe upanāhassa paccayabhūtaṃ kujjhanavasena abhisajjanaṃ, taṃ idhādhippetaṃ, na lubbhanavasena. Kuppatītiādīsu pubbuppatti kopo, tato balavataro byāpādo laddhāsevanatāya cittassa byāpajjanato. Sātisayaṃ laddhāsevanatāya tato byāpādatopi balavatarā paccatthikabhāvena thāmappatti patitthiyanā. Annaṃ pānantiādīsu adīyato annaṃ, khādanīyaṃ bhojanīyañca. Pātabyato pānaṃ, yaṃkiñci pānaṃ. Vasitabbato acchādetabbato vatthaṃ, nivāsanapāvuraṇaṃ. Yanti tenāti yānaṃ, chattupāhanavayhasivikādi yaṃkiñci gamanapaccayaṃ. Chattampi hi vassātapadukkhanivāraṇena maggagamanasādhananti katvā ‘‘yāna’’nti vuccati. Mālanti yaṃkiñci sumanamālādipupphaṃ. Gandhanti yaṃkiñci candanādivilepanaṃ.

Mallikādevīsuttavaṇṇanā niṭṭhitā.

8. Attantapasuttavaṇṇanā

198. Aṭṭhame āhito ahaṃmāno etthāti attā, attabhāvo. Idha pana yo paro na hoti, so attā, taṃ attānaṃ. Paranti attato aññaṃ. Diṭṭheti paccakkhabhūte. Dhammeti upādānakkhandhadhamme. Tattha hi attā bhavati, attasaññādiṭṭhi bhavatīti attabhāvasamaññā. Tenāha ‘‘diṭṭheva dhammeti imasmiṃyeva attabhāve’’ti. Chātaṃ vuccati taṇhā jighacchāhetutāya. Anto tāpanakilesānanti attano santāne darathapariḷāhajananena santāpanakilesānaṃ.

Paresaṃ hananaghātanādinā rodāpanato luddo. Tathā vighātakabhāvena kāyacittānaṃ vidālanato dāruṇo. Thaddhahadayo kakkhaḷo. Bandhanāgāre niyutto bandhanāgāriko.

Khattiyābhisekenāti khattiyānaṃ kātabbaabhisekena. Santhāgāranti santhāravasena kataṃ agāraṃ yaññāgāraṃ. Sappitelenāti sappimissena telena. Yamakasnehena hi esā tadā kāyaṃ abbhañjati. Vacchabhāvaṃ taritvā ṭhito vacchataro. Parikkhepakaraṇatthāyāti navamālāhi saddhiṃ dabbhehi vediyā parikkhipanatthāya. Yaññabhūmiyanti avasesayaññaṭṭhāne.

Dūrasamussāritamānasseva sāsane sammāpaṭipatti sambhavati, na mānajātikassāti āha ‘‘nihatamānattā’’ti. Ussannattāti bahubhāvato. Bhogārogyādivatthukā madā suppahiyā honti nimittassa avaṭṭhānato, na tathā kulavijjāmadāti khattiyabrāhmaṇakulānaṃ pabbajitānampi jātivijjā nissāya mānajappanaṃ duppajahanti āha ‘‘yebhuyyena hi…pe… mānaṃ karontī’’ti. Vijātitāyāti nihīnajātitāya. Patiṭṭhātuṃ na sakkontīti suvisuddhaṃ katvā sīlaṃ rakkhituṃ na sakkonti. Sīlavasena hi sāsane patiṭṭhahanti. Patiṭṭhātunti vā saccappaṭivedhena lokuttarāya patiṭṭhāya patiṭṭhātuṃ. Yebhuyyena hi upanissayasampannā sujātāyeva honti, na dujjātā.

Parisuddhanti rāgādīnaṃ accantameva pahānadīpanato nirupakkilesatāya sabbaso visuddhaṃ. Saddhaṃ paṭilabhatīti pothujjanikasaddhāvasena saddahati. Viññujātikānañhi dhammasampattiggahaṇapubbikā saddhāsiddhi dhammappamāṇadhammappasannabhāvato. Jāyampatikāti gharaṇipatikā. Kāmaṃ ‘‘jāyampatikā’’ti vutte gharasāmikagharasāminivasena dvinnaṃyeva gahaṇaṃ viññāyati, yassa pana purisassa anekā pajāpatiyo honti, tattha kiṃ vattabbanti ekāyapi saṃvāso sambādhoti dassanatthaṃ ‘‘dve’’ti vuttaṃ. Rāgādinā sakiñcanaṭṭhena, khettavatthuādinā sapalibodhaṭṭhena rāgarajādīnaṃ āgamanapathatāpi uppajjanaṭṭhānatā evāti dvepi vaṇṇanā ekatthā, byañjanameva nānaṃ. Alagganaṭṭhenāti asajjanaṭṭhena appaṭibaddhabhāvena. Evaṃ akusalakusalappavattīnaṃ ṭhānabhāvena gharāvāsapabbajjānaṃ sambādhabbhokāsataṃ dassetvā idāni kusalappavattiyāyeva aṭṭhānaṭṭhānabhāvena tesaṃ taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ.

Saṅkhepakathāti visuṃ visuṃ paduddhāraṃ akatvā saṅkhepato atthavaṇṇanā. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassapi anāpajjanena akhaṇḍitaṃ katvā. Kilesamalena amalinanti taṇhāsaṃkilesādivasena asaṃkiliṭṭhaṃ katvā. Paridahitvāti nivāsetvā ceva pārupitvā ca. Agāravāso agāraṃ uttarapadalopena, tassa vaḍḍhiāvahaṃ agārassa hitaṃ.

Bhogakkhandhoti bhogarāsi bhogasamudāyo. Ābandhanaṭṭhenāti putto nattātiādinā pemavasena saparicchedavasena bandhanaṭṭhena. Amhākameteti ñāyantīti ñātī, pitāmahapituputtādivasena parivattanaṭṭhena parivaṭṭo. Sāmaññavācīpi sikkhā-saddo ājīvasaddasannidhānato uparivuccamānavisesāpekkhāya ca visesaniviṭṭhova hotīti vuttaṃ ‘‘yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā’’ti. Sikkhitabbaṭṭhena sikkhā, saha ājīvanti etthāti sājīvo. Sikkhanabhāvenāti sikkhāya sājīve ca sikkhanabhāvena. Sikkhaṃ paripūrentoti sīlasaṃvaraṃ paripūrento. Sājīvañca avītikkamantoti ‘‘nāmakāyo, padakāyo, niruttikāyo, byañjanakāyo’’ti (pārā. aṭṭha. 1.39) vuttaṃ sikkhāpadaṃ bhagavato ca vacanaṃ avītikkamanto hutvāti attho. Idameva ca ‘‘sikkhana’’nti vuttaṃ, tattha sājīvānaṃ avītikkamo sikkhāpāripūriyā paccayo. Tato hi yāva maggā sikkhāpāripūrī hotīti.

Anuppadātāti anubalappadātā, anuvattanavasena vā padātā. Kassa pana anuvattanaṃ padānañcāti? ‘‘Sahitāna’’nti vuttattā sandhānassāti viññāyati. Tenāha ‘‘sandhānānuppadātā’’ti. Yasmā pana anuvattanavasena sandhānassa padānaṃ ādhānaṃ ārakkhanaṃ vā daḷhakaraṇaṃ hoti, tena vuttaṃ ‘‘dve jane samagge disvā’’tiādi. Āramanti etthāti ārāmo, ramitabbaṭṭhānaṃ. Yasmā pana ā-kārena vināpi ayamattho labbhati, tasmā vuttaṃ ‘‘samaggarāmotipi pāḷi, ayamevattho’’ti.

Etthāti

‘‘Nelaṅgo setapacchādo, ekāro vattatī ratho;

Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana’’nti. (saṃ. ni. 4.347; udā. 65; peṭako. 25) –

Imissā gāthāya. Sīlañhettha nelaṅganti vuttaṃ. Tenevāha – ‘‘citto gahapati, nelaṅganti kho, bhante, sīlānametaṃ adhivacana’’nti (saṃ. ni. 4.347). Sukumārāti appharusatāya mudukā. Purassa esāti ettha pura-saddo tannivāsivācako daṭṭhabbo – ‘‘gāmo āgato’’tiādīsu viya. Tenevāha ‘‘nagaravāsīna’’nti. Manaṃ appāyati vaḍḍhetīti manāpo. Tena vuttaṃ ‘‘cittavuḍḍhikarā’’ti.

Kālavādītiādi samphappalāpā paṭiviratassa paṭipattidassanaṃ. Atthasaṃhitāpi hi vācā ayuttakālappayogena atthāvahā na siyāti anatthaviññāpanavācaṃ anulometi, tasmā samphappalāpaṃ pajahantena akālavāditā pariharitabbāti vuttaṃ ‘‘kālavādī’’ti. Kālena vadantenapi ubhayānatthasādhanato abhūtaṃ parivajjetabbanti āha ‘‘bhūtavādī’’ti. Bhūtañca vadantena yaṃ idhalokaparalokahitasampādakaṃ, tadeva vattabbanti dassetuṃ ‘‘atthavādī’’ti vuttaṃ. Atthaṃ vadantenapi lokiyadhammasannissitameva avatvā lokuttaradhammasannissitaṃ katvā vattabbanti dassanatthaṃ ‘‘dhammavādī’’ti vuttaṃ. Yathā ca attho lokuttaradhammasannissito hoti, taṃ dassetuṃ ‘‘vinayavādī’’ti vuttaṃ. Pañcannañhi saṃvaravinayānaṃ pañcannañca pahānavinayānaṃ vasena vuccamāno attho nibbānādhigamanahetubhāvato lokuttaradhammasannissito hotīti. Evaṃ guṇavisesayuttova attho vuccamāno desanākosalle sati sobhati, kiccakaro ca hoti, na aññathāti dassetuṃ ‘‘nidhānavatiṃ vācaṃ bhāsitā’’ti vuttaṃ. Idāni taṃ desanākosallaṃ vibhāvetuṃ ‘‘kālenā’’tiādimāha. Pucchādivasena hi otiṇṇavācāvatthusmiṃ ekaṃsādibyākaraṇavibhāgaṃ sallakkhetvā ṭhapanāhetūdāharaṇasandassanādiṃ taṃtaṃkālānurūpaṃ vibhāventiyā parimitaparicchinnarūpāya vipulataragambhīrodāraparamatthavitthārasaṅgāhikāya kathāya ñāṇabalānurūpaṃ pare yāthāvato dhamme patiṭṭhāpento ‘‘desanākusalo’’ti vuccatīti evamettha atthayojanā veditabbā.

Evaṃ paṭipāṭiyā satta mūlasikkhāpadāni vibhajitvā abhijjhādippahānaṃ indriyasaṃvarajāgariyānuyogehi vibhāvetuṃ tampi nīharitvā ācārasīlasseva vibhajanavasena pāḷi pavattāti tadatthaṃ vivarituṃ ‘‘bījagāmabhūtagāmasamārambhā’’tiādi vuttaṃ. Tattha bījānaṃ gāmo samūho bījagāmo. Bhūtānaṃ jātānaṃ nibbattānaṃ rukkhagacchalatādīnaṃ samūho bhūtagāmo. Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca paripphandābhāvato chinne viruhanato visadisajātibhāvato catuyoniapariyāpannato ca veditabbā, vuddhi pana pavāḷasilālavaṇānampi vijjatīti na tesaṃ jīvabhāve kāraṇaṃ, visayaggahaṇañca nesaṃ parikappanāmattaṃ supanaṃ viya ciñcādīnaṃ, tathā dohaḷādayo, atha kasmā bījagāmabhūtagāmasamārambhā paṭivirati icchitāti? Samaṇasāruppato tannivāsisattānurakkhaṇato ca. Tenevāha – ‘‘jīvasaññino hi moghapurisa manussā rukkhasmi’’ntiādi (pāci. 89).

Mūlameva bījaṃ mūlabījaṃ, mūlaṃ bījaṃ etassātipi mūlabījaṃ. Sesesupi eseva nayo. Phaḷubījanti pabbabījaṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthe sāraphale niruḷho bīja-saddo tadatthasaṃsiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ ‘‘bījabīja’’nti ‘‘rūparūpaṃ, dukkhadukkha’’nti (saṃ. ni. 4.327) ca yathā. Kasmā panettha bījagāmabhūtagāmaṃ uddharitvā bījagāmo eva niddiṭṭhoti? Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumhā ‘‘mūlameva bījaṃ mūlabījaṃ, mūlaṃ bījaṃ etassātipi mūlabīja’’nti. Tattha purimena bījagāmo niddiṭṭho, dutiyena bhūtagāmo. Duvidhopesa mūlabījañca mūlabījañca mūlabījanti sāmaññaniddesena, ekasesanayena vā uddiṭṭhoti veditabbo. Tenevāha ‘‘pañcavidhassā’’tiādi. Nīlatiṇarukkhādikassāti allatiṇassa ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādīnaṃ saṅgaho.

Ekaṃ bhattaṃ ekabhattaṃ, taṃ assa atthīti ekabhattiko. So pana rattibhojanenapi siyāti tannivattanatthaṃ āha ‘‘rattūparato’’ti. Evampi aparaṇhabhojīpi siyā ekabhattikoti tannivattanatthaṃ ‘‘virato vikālabhojanā’’ti vuttaṃ. Aruṇuggamanato paṭṭhāya yāva majjhanhikā ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Aṭṭhakathāyaṃ pana dutiyapadena rattibhojanassa paṭikkhittattā ‘‘atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāmā’’ti vuttaṃ.

Dārumāsakoti ye vohāraṃ gacchantīti iti-saddena evaṃpakāre dasseti. Aññehi gāhāpane upanikkhittasādiyane ca paṭiggahaṇattho labbhatīti ‘‘neva taṃ uggaṇhāti, na uggahāpeti, na upanikkhittaṃ sādiyatī’’ti vuttaṃ. Atha vā tividhaṃ paṭiggahaṇaṃ kāyena, vācāya, manasāti. Tattha kāyena paṭiggahaṇaṃ uggaṇhanaṃ, vācāya paṭiggahaṇaṃ uggahāpanaṃ, manasā paṭiggahaṇaṃ sādiyananti tividhampi paṭiggahaṇaṃ ekajjhaṃ gahetvā paṭiggahaṇāti vuttanti āha ‘‘neva taṃ uggaṇhātī’’tiādi. Esa nayo āmakadhaññapaṭiggahaṇātiādīsupi. Nīvārādiupadhaññassa sāliādimūladhaññantogadhattā vuttaṃ ‘‘sattavidhassā’’ti. ‘‘Anujānāmi, bhikkhave, pañca vasāni bhesajjāni acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasa’’nti (mahāva. 262) vuttattā idaṃ odissa anuññātaṃ nāma. Tassa pana ‘‘kāle paṭiggahita’’nti (mahāva. 262) vuttattā paṭiggahaṇaṃ vaṭṭati sati paccayeti āha ‘‘aññatra odissa anuññātā’’ti.

Sāruppena vañcanaṃ rūpakūṭaṃ, patirūpena vañcanāti attho. Aṅgena attano sarīrāvayavena vañcanaṃ aṅgakūṭaṃ. Gaṇhanavasena vañcanaṃ gahaṇakūṭaṃ. Paṭicchannaṃ katvā vañcanaṃ paṭicchannakūṭaṃ. Akkamatīti nippīḷeti, pubbabhāge akkamatīti sambandho. Hadayanti nāḷiādimānabhājanānaṃ abbhantaraṃ. Telādīnaṃ nāḷiādīhi minanakāle ussāpitā sikhāyeva sikhābhedo, tassā hāpanaṃ. Kecīti sārasamāsācariyā uttaravihāravāsino ca.

Vadhoti muṭṭhippahārakasātāḷanādīhi hiṃsanaṃ, viheṭhananti attho. Viheṭhanatthopi hi vadha-saddo dissati ‘‘attānaṃ vadhitvā vadhitvā rodatī’’tiādīsu. Yathā hi apaṭiggahabhāvasāmaññe satipi pabbajitehi appaṭiggahitabbavatthuvisesabhāvasandassanatthaṃ itthikumāridāsidāsādayo vibhāgena vuttā, evaṃ parassaharaṇabhāvato adinnādānabhāvasāmaññe satipi tulākūṭādayo adinnādānavisesabhāvadassanatthaṃ vibhāgena vuttā. Na evaṃ pāṇātipātapariyāyassa vadhassa puna gahaṇe payojanaṃ atthi, tattha sayaṃkāro, idha paraṃkāroti ca na sakkā vattuṃ ‘‘kāyavacippayogasamuṭṭhāpikā cetanā chappayogā’’ti (dī. ni. ṭī. 1.10) vacanato, tasmā yathāvutto evamettha attho yutto. Aṭṭhakathāyaṃ pana ‘‘vadhoti māraṇa’’nti vuttaṃ. Tampi pothanameva sandhāyāti ca sakkā viññātuṃ māraṇasaddassa vihiṃsanepi dissanato.

Cīvarapiṇḍapātānaṃ yathākkamaṃ kāyakucchipariharaṇamattajotanāyaṃ avisesato aṭṭhannaṃ parikkhārānaṃ tappayojanatā sambhavatīti dassento ‘‘te sabbepī’’tiādimāha. Etepīti navaparikkhārikādayopi appicchā ca santuṭṭhā ca. Na hi tattakena mahicchatā asantuṭṭhitā hotīti.

Catūsu disāsu sukhaṃ viharati, tato eva sukhavihāraṭṭhānabhūtā catasso disā assa santīti cātuddiso. Tattha cāyaṃ satte vā saṅkhāre vā bhayena nappaṭihaññatīti appaṭigho. Dvādasavidhassa santosassa vasena santussanato santussamāno. Itarītarenāti uccāvacena parissayānaṃ bāhirānaṃ sīhabyagghādīnaṃ, abbhantarānañca kāmacchandādīnaṃ kāyacittūpaddavānaṃ abhibhavanato parissayānaṃ sahitā. Bandhanabhāvakarabhayābhāvena acchambhi. Eko asahāyo. Tato eva khaggamigasiṅgasadisatāya khaggavisāṇakappo careyyāti attho.

Chinnapakkho, asañjātapakkho vā sakuṇo gantuṃ na sakkotīti pakkhi-saddena visesetvā sakuṇo pāḷiyaṃ vuttoti āha ‘‘pakkhayutto sakuṇo’’ti. Yassa sannidhikāraparibhogo kiñci ṭhapetabbaṃ sāpekkhāṭhapanañca natthi, tādiso ayaṃ bhikkhūti dassento ‘‘ayamettha saṅkhepattho’’tiādimāha. Ariyanti apenti tato dosā, tehi vā ārakāti ariyoti āha ‘‘ariyenāti niddosenā’’ti. Ajjhattanti attani. Niddosasukhanti nirāmisasukhaṃ kilesavajjarahitattā.

Yathāvutte sīlasaṃvare patiṭṭhitasseva indriyasaṃvaro icchitabbo tadadhiṭṭhānato tassa ca paripālakabhāvatoti vuttaṃ ‘‘so iminā ariyena sīlakkhandhena samannāgato bhikkhū’’ti. Sesapadesūti ‘‘na nimittaggāhī hotī’’tiādipadesu. Ayaṃ panettha saṅkhepattho – na nimittaggāhīti itthipurisanimittaṃ vā subhanimittādikaṃ vā kilesavatthubhūtaṃ nimittaṃ na gaṇhāti, diṭṭhamatteyeva saṇṭhāti. Nānubyañjanaggāhīti kilesānaṃ anu anu byañjanato pākaṭabhāvakaraṇato anubyañjanantiladdhavohāraṃ hatthapādasitahasitakathitavilokitādibhedaṃ ākāraṃ na gaṇhāti. Yaṃ tattha bhūtaṃ, tadeva gaṇhāti. Yatvādhikaraṇamenantiādimhi yaṃkāraṇā yassa cakkhundriyāsaṃvarassa hetu etaṃ puggalaṃ satikavāṭena cakkhundriyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete abhijjhādayo dhammā anvassaveyyuṃ anuppabandheyyuṃ. Tassa saṃvarāya paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya paṭipajjati. Evaṃ paṭipajjantoyeva ca ‘‘rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī’’ti vuccati. Sotena saddaṃ sutvātiādīsupi eseva nayo. Evamidaṃ saṅkhepato rūpādīsu kilesānubandhanimittādiggāhaparivajjanalakkhaṇaṃ indriyasaṃvaraṃ sīlaṃ veditabbaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāsu (visuddhi. mahāṭī. 1.13) vuttanayeneva veditabbo. Kilesehi anavasittasukhantiādīsu rūpādīsu nimittādiggāhaparivajjanalakkhaṇattā indriyasaṃvarassa kilesehi anavasittasukhatā avikiṇṇasukhatā cassa vuttā.

Abhikkamanaṃ abhikkanto, purato gamanaṃ. Paṭikkamanaṃ paṭikkanto, paccāgamanaṃ. Tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma, paṭinivattento paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato oṇamanto abhikkamati nāma, pacchato apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma, pacchimaṃ aṅgappadesaṃ paccāsaṃsaranto paṭikkamati nāma. Nipajjāyapi eseva nayo.

Sātthakasampajaññantiādīsu samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattaṃ ñāṇaṃ. Dhammato vaḍḍhisaṅkhātena saha atthena vattatīti sātthakaṃ, abhikkantādisātthakassa sampajaññaṃ sātthakasampajaññaṃ. Sappāyassa attano upakārāvahassa sampajaññaṃ sappāyasampajaññaṃ. Abhikkamādīsu bhikkhācāragocare, aññatthāpi pavattesu avijahitakammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ. Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ. Tattha (dī. ni. aṭṭha. 1.214; ma. ni. aṭṭha. 1.109) abhikkamanacitte uppanne cittavaseneva agantvā ‘‘kinnu me ettha gatena attho atthi natthī’’ti atthānatthaṃ pariggahetvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassanabodhidassanasaṅghadassanatheradassanaasubhadassanādivasena dhammato vaḍḍhi. Cetiyaṃ vā bodhiṃ vā disvāpi hi buddhārammaṇaṃ, saṅghadassanena saṅghārammaṇaṃ pītiṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. There disvā tesaṃ ovāde patiṭṭhāya asubhaṃ disvā tattha paṭhamajjhānaṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti, tasmā etesaṃ dassanaṃ ‘‘sātthaka’’nti vuttaṃ. Keci pana ‘‘āmisatopi vaḍḍhi atthoyeva taṃ nissāya brahmacariyānuggahāya paṭipannattā’’ti vadanti.

Tasmiṃ pana gamane sappāyāsappāyaṃ pariggahetvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Seyyathidaṃ – cetiyadassanaṃ tāva sātthaṃ. Sace pana cetiyassa mahāpūjāya dasadvādasayojanantare parisā sannipatanti, attano vibhavānurūpaṃ itthiyopi purisāpi alaṅkatapaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa iṭṭhe ārammaṇe lobho, aniṭṭhe paṭigho, asamapekkhane moho uppajjati, kāyasaṃsaggāpattiṃ vā āpajjati, jīvitabrahmacariyānaṃ vā antarāyo hoti. Evaṃ taṃ ṭhānaṃ asappāyaṃ hoti, vuttappakāraantarāyābhāve sappāyaṃ. Bodhidassanepi eseva nayo. Saṅghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ karontesu manussesu vuttappakāreneva janasannipāto ceva antarāyo ca hoti. Evaṃ taṃ ṭhānaṃ asappāyaṃ, antarāyābhāve sappāyaṃ. Mahāparisāparivārānaṃ therānaṃ dassanepi eseva nayo. Asubhadassanampi sātthaṃ maggaphalādhigamahetubhāvato. Dantakaṭṭhatthāya sāmaṇeraṃ gahetvā gatadaharabhikkhuno vatthupettha kathetabbaṃ. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ, mātugāmassa ca purisāsubhaṃ. Sabhāgameva sappāyanti evaṃ sappāyapariggaṇhanaṃ sappāyasampajaññaṃ nāma.

Evaṃ pariggahitasātthakasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu attano cittaruciyaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvāva gamanaṃ gocarasampajaññaṃ nāma.

Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ. Taṃ evaṃ veditabbaṃ – idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhaputhujjanā abhikkamādīsu ‘‘attā abhikkamati, attanā abhikkamo nibbattito’’ti vā, ‘‘ahaṃ abhikkamāmi, mayā abhikkamo nibbattito’’ti vā sammuyhanti, tathā asammuyhanto ‘‘abhikkamāmī’’ti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati, iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāṭo abhikkamati, tassevaṃ abhikkamato ekekapaduddharaṇe pathavīdhātu, āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo. Tathā atiharaṇavītiharaṇesu. Vossajjane tejodhātu, vāyodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā balavatiyo. Tathā sannikkhepanasannirumbhanesu. Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti, tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhanaṃ na pāpuṇanti. Tattha tattheva pabbapabbaṃ sannisandhi odhiodhi hutvā tattakapāle pakkhittatilaṃ viya paṭapaṭāyantā bhijjanti. Tattha ko eko abhikkamati, kassa vā ekassa abhikkamanaṃ? Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ nisajjanaṃ, dhātūnaṃ sayanaṃ. Tasmiṃ tasmiñhi koṭṭhāse saddhiṃ rūpena –

‘‘Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

Avīcimanusambandho, nadīsotova vattatī’’ti. (dī. ni. aṭṭha. 1.214; ma. ni. aṭṭha. 1.109; saṃ. ni. aṭṭha. 3.5.368);

Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti. Paccayasampattinti paccayapāripūriṃ. Ime cattāroti sīlasaṃvaro, santoso, indriyasaṃvaro, satisampajaññanti ime cattāro araññavāsassa sambhārā. Vattabbataṃ āpajjatīti ‘‘asukassa bhikkhuno araññe tiracchānagatānaṃ viya vanacarakānaṃ viya ca nivāsamattameva, na araññavāsānucchavikā kāci sammāpaṭipattī’’ti apavādavasena vattabbataṃ, āraññakehi vā tiracchānagatehi vanacarakavisabhāgajanehi vippaṭipattivasena vatthabbataṃ āpajjati. Bheravasaddaṃ sāventi, tāvatā apalāyantānaṃ hatthehi sīsaṃ…pe… karonti. Kāḷakasadisattā kāḷakaṃ, vītikkamasaṅkhātaṃ thullavajjaṃ. Tilakasadisattā tilakaṃ, micchāvitakkasaṅkhātaṃ aṇumattavajjaṃ. Tanti pītiṃ. Vibhūtabhāvena upaṭṭhānato khayato sammasanto.

Vivittanti janavivittaṃ. Tenāha ‘‘suñña’’nti. Taṃ pana janasaddanigghosābhāvena veditabbaṃ saddakaṇṭakattā jhānassāti āha ‘‘appasaddaṃ appanigghosanti attho’’ti. Etadevāti nissaddataṃyeva. Vihāro pākāraparicchinno sakalo āvāso. Aḍḍhayogo dīghapāsādo, ‘‘garuḷasaṇṭhānapāsādo’’tipi vadanti. Pāsādo caturassapāsādo. Hammiyaṃ muṇḍacchadanapāsādo. Aṭṭo paṭirājūnaṃ paṭibāhanayoggo catuppañcabhūmako patissayaviseso. Māḷo ekakūṭasaṅgahito anekakoṇavanto patissayaviseso. Aparo nayo – vihāro nāma dīghamukhapāsādo. Aḍḍhayogo ekapassacchadanakasenāsanaṃ. Tassa kira ekapasse bhitti uccatarā hoti, itarapasse nīcā. Etena taṃ ekapassacchadanakaṃ hoti. Pāsādo nāma āyatacaturassapāsādo. Hammiyaṃ muṇḍacchadanaṃ candikaṅgaṇayuttaṃ. Guhā nāma kevalā pabbataguhā. Leṇaṃ dvārabaddhaṃ pabbhāraṃ. Maṇḍapoti sākhāmaṇḍapo. Āvasathabhūtaṃ senāsanaṃ viharitabbaṭṭhena vihārasenāsanaṃ. Masārakādi mañcapīṭhaṃ tattha attharitabbabhisi upadhānañca mañcapīṭhasambandhato mañcapīṭhasenāsanaṃ. Cimilikādi bhūmiyaṃ santharitabbatāya santhatasenāsanaṃ. Abhisaṅkhatābhāvato kevalaṃ sayanassa nisajjāya ca okāsabhūtaṃ rukkhamūlādi paṭikkamitabbaṭṭhānaṃ okāsasenāsanaṃ. Senāsanaggahaṇena gahitamevāti ‘‘vivittaṃ senāsana’’nti iminā senāsanaggahaṇena gahitameva sāmaññajotanābhāvato.

Yadi evaṃ kasmā ‘‘arañña’’nti vuttanti āha ‘‘imassa panā’’tiādi. Bhikkhunīnaṃ vasena āgatanti idaṃ vinaye tathā āgataṃ sandhāya vuttaṃ, abhidhammepi (vibha. 529) pana ‘‘araññanti nikkhamitvā bahi indakhilā sabbametaṃ arañña’’nti āgatameva. Tattha hi yaṃ na gāmappadesantogadhaṃ, taṃ araññanti nippariyāyavasena tathā vuttaṃ. Dhutaṅganiddese (visuddhi. 1.31) yaṃ vuttaṃ, taṃ yuttaṃ, tasmā tattha vuttanayena gahetabbanti adhippāyo. Rukkhamūlanti rukkhasamīpaṃ. Vuttañhetaṃ ‘‘yāvatā majjhanhike kāle samantā chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla’’nti. Sela-saddo avisesato pabbatapariyāyoti katvā vuttaṃ ‘‘pabbatanti sela’’nti, na silāmayameva. Paṃsumayādiko hi tividhopi pabbato evāti. Vivaranti dvinnaṃ pabbatānaṃ mitho āsannatare ṭhitānaṃ ovarakādisadisaṃ vivaraṃ. Ekasmiṃyeva vā pabbate. Umaṅgasadisanti suduṅgāsadisaṃ. Manussānaṃ anupacāraṭṭhānanti pakatisañcāravasena manussehi na sañcaritabbaṭṭhānaṃ. Ādi-saddena ‘‘vanapatthanti vanasaṇḍānametaṃ senāsanānaṃ adhivacanaṃ. Vanapatthanti bhiṃsanakānametaṃ. Vanapatthanti salomahaṃsānametaṃ. Vanapatthanti pariyantānametaṃ. Vanapatthanti na manussūpacārānametaṃ senāsanānaṃ adhivacana’’nti (vibha. 531) imaṃ pāḷippadesaṃ saṅgaṇhāti. Acchannanti kenaci chadanena antamaso rukkhasākhāyapi na chāditaṃ. Nikkaḍḍhitvāti nīharitvā. Pabbhāraleṇasadiseti pabbhārasadise, leṇasadise vā.

Piṇḍapātapariyesanaṃ piṇḍapāto uttarapadalopenāti āha ‘‘piṇḍapātapariyesanato paṭikkanto’’ti. Pallaṅkanti ettha pari-saddo samantatoti etasmiṃ atthe, tasmā vāmoruṃ dakkhiṇoruñca samaṃ ṭhapetvā ubho pāde aññamaññaṃ sambandhe katvā nisajjā pallaṅkanti āha ‘‘samantato ūrubaddhāsana’’nti. Ūrūnaṃ bandhanavasena nisajjā pallaṅkaṃ. Ābhujitvāti ca yathā pallaṅkavasena nisajjā hoti, evaṃ ubho pāde ābhujite samiñjite katvā. Taṃ pana ubhinnaṃ pādānaṃ tathāsambandhatākaraṇanti āha ‘‘bandhitvā’’ti. Heṭṭhimakāyassa anujukaṃ ṭhapanaṃ nisajjāvacaneneva bodhitanti ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayoti āha ‘‘uparimasarīraṃ ujukaṃ ṭhapetvā’’ti. Taṃ pana ujukaṃ ṭhapanaṃ sarūpato payojanato ca dassetuṃ ‘‘aṭṭhārasā’’tiādi vuttaṃ. Na paṇamantīti na oṇamanti. Na paripatatīti na vigacchati vīthiṃ na laṅgheti, tato eva pubbenāparaṃ visesasampattiyā kammaṭṭhānaṃ vuddhiṃ phātiṃ gacchati. Parimukhanti ettha pari-saddo abhi-saddena samānatthoti āha ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Samīpattho vā pari-saddoti dassento ‘‘mukhasamīpe vā katvā’’ti āha. Ettha ca yathā ‘‘vivittaṃ senāsanaṃ bhajatī’’tiādinā bhāvanānurūpaṃ senāsanaṃ dassitaṃ, evaṃ nisīdatīti iminā alīnānuddhaccapakkhiyo santo iriyāpatho dassito. ‘‘Pallaṅkaṃ ābhujitvā’’ti iminā nisajjāya daḷhabhāvo. ‘‘Parimukhaṃ satiṃ upaṭṭhapetvā’’ti iminā ārammaṇapariggahūpāyo.

Parīti pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu (dha. sa. 16, 20) viya. Mukhanti niyyānaṭṭho ‘‘suññatavimokkhamukha’’ntiādīsu viya. Paṭipakkhato niggamanaṭṭho hi niyyānaṭṭho, tasmā pariggahitaniyyānaṃ satinti sabbathā gahitāsammosaṃ pariccattasammosaṃ satiṃ katvā, paramasatinepakkaṃ upaṭṭhapetvāti attho.

Abhijjhāyati gijjhati abhikaṅkhati etāyāti abhijjhā, lobho. Lujjanaṭṭhenāti bhijjanaṭṭhena, khaṇe khaṇe bhijjanaṭṭhenāti attho. Vikkhambhanavasenāti ettha vikkhambhanaṃ anuppādanaṃ appavattanaṃ paṭipakkhena suppahīnattā. Pahīnattāti ca pahīnasadisataṃ sandhāya vuttaṃ jhānassa anadhigatattā. Tathāpi nayidaṃ cakkhuviññāṇaṃ viya sabhāvato vigatābhijjhaṃ, atha kho bhāvanāvasena. Tenāha ‘‘na cakkhuviññāṇasadisenā’’ti. Eseva nayoti yathā cakkhuviññāṇaṃ sabhāvena vigatābhijjhaṃ abyāpannañca na bhāvanāya vikkhambhitattā, na evamidaṃ. Idaṃ pana cittaṃ bhāvanāya parisodhitattā abyāpannaṃ vigatathinamiddhaṃ anuddhataṃ nibbicikicchañcāti attho. Purimapakatinti parisuddhapaṇḍarasabhāvaṃ. ‘‘Yā tasmiṃ samaye cittassa akalyatā’’tiādinā (dha. sa. 1162; vibha. 546) thinassa, ‘‘yā tasmiṃ samaye kāyassa akalyatā’’tiādinā (dha. sa. 1163; vibha. 546) ca middhassa abhidhamme niddiṭṭhattā vuttaṃ ‘‘thinaṃ cittagelaññaṃ, middhaṃ cetasikagelañña’’nti. Satipi hi aññamaññaṃ avippayoge cittakāyalahutādīnaṃ viya cittacetasikānaṃ yathākkamaṃ taṃtaṃvisesassa yā tesaṃ akalyatādīnaṃ visesapaccayatā, ayametesaṃ sabhāvoti daṭṭhabbaṃ. Ālokasaññīti ettha atisayattavisiṭṭhaatthiatthāvabodhakoyamīkāroti dassento āha ‘‘rattimpi…pe… samannāgato’’ti. Idaṃ ubhayanti satisampajaññamāha.

Atikkamitvāti vikkhambhanavasena pajahitvā. Kathamidaṃ kathamidanti pavattiyā kathaṃkathā, vicikicchā, sā etassa atthīti kathaṃkathī, na kathaṃkathīti akathaṃkathī, nibbicikiccho. Lakkhaṇādibhedatoti ettha ādi-saddena paccayaparihānappahāyakādīnampi saṅgaho daṭṭhabbo. Tepi hi pabhedato daṭṭhabbāti. Ucchinditvā pātentīti ettha ucchindanaṃ pātanañca tāsaṃ paññānaṃ anuppannānaṃ uppajjituṃ appadānameva. Iti mahaggatānuttarapaññānaṃ ekaccāya ca parittapaññāya anuppattihetubhūtā nīvaraṇadhammā itarāya ca samatthataṃ vihanantiyevāti ‘‘paññāya dubbalīkaraṇā’’ti vuttā. Appentoti nigamento.

Attantapasuttavaṇṇanā niṭṭhitā.

9-10. Taṇhāsuttādivaṇṇanā

199-200. Navame tayo bhave ajjhottharitvā ṭhitaṃ ‘‘ajjhattikassa upādāya aṭṭhārasa taṇhāvicaritānī’’tiādinā vuttaṃ taṃ taṃ attano koṭṭhāsabhūtaṃ jālametissā atthīti jālinī. Tenāha ‘‘tayo vā bhave’’tiādi. Tattha tatthāti tasmiṃ tasmiṃ bhave, ārammaṇe vā. Apicātiādinā niddesanayena visattikāpadassa atthaṃ dassento niddesapāḷiyā ekadesaṃ dasseti ‘‘visamūlā’’tiādinā. Ayañhettha niddesapāḷi (mahāni. 3; cūḷani. mettagūmāṇavapucchāniddeso 22, khaggavisāṇasuttaniddeso 124) –

‘‘Visattikāti kenaṭṭhena visattikā? Visatāti visattikā, visaṭāti visattikā, visālāti visattikā, visakkatīti visattikā, visaṃharatīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā. Visaparibhogāti visattikā. Visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññibhave asaññibhave nevasaññināsaññibhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu visaṭā vitthatāti visattikā’’ti.

Tattha (mahāni. aṭṭha. 3; saṃ. ni. ṭī. 1.1.1 oghataraṇasuttavaṇṇanā) visatāti vitthatā rūpādīsu tebhūmakadhammabyāpanavasena. Visaṭāti purimavacanameva ta-kārassa ṭa-kāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisahati. Ratto hi rāgavatthunā parena tāḷiyamānopi sahati, vipphandanaṃ vā ‘‘visakkana’’nti vadanti. Visaṃharatīti tathā tathā kāmesu ānisaṃsaṃ dassentī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṃkhipati. Visaṃ vā dukkhaṃ, taṃ harati upanetīti attho. Aniccādiṃ niccādito gaṇhantī visaṃvādikā hoti. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhadukkhādibhūtā vedanā mūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Taṇhāya rūpādikassa dukkhassa paribhogo hoti, na amatassāti sā visaparibhogā vuttā. Sabbattha niruttivasena padasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna ‘‘visaṭā vā panā’’tiādi vuttaṃ.

Tantaṃ vuccati (dī. ni. ṭī. 2.95 apasādanāvaṇṇanā; saṃ. ni. ṭī. 2.2.60) vatthavinanatthaṃ tantavāyehi daṇḍake āsañcitvā pasāritasuttavaṭṭi ‘‘tanīyatī’’ti katvā, taṃ pana suttaṃ santānākulatāya nidassanabhāvena ākulameva gahitanti āha ‘‘tantaṃ viya ākulajāto’’ti. Saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘yathā nāmā’’tiādi vuttaṃ. Samānetunti pubbenāparaṃ samaṃ katvā ānetuṃ, avisamaṃ ujuṃ kātunti attho. Tantameva vā ākulaṃ tantākulaṃ, tantākulaṃ viya jāto bhūtoti tantākulakajāto. Vinanato gulāti itthiliṅgavasena laddhanāmassa tantavāyassa guṇṭhikaṃ nāma ākulabhāvena aggato vā mūlato vā duviññeyyameva khalibaddhatantasuttanti āha ‘‘gulāguṇṭhikaṃ vuccati pesakārakañjiyasutta’’nti.

Sakuṇikāti paṭapadasakuṇikā. Sā hi rukkhasākhāsu olambanakuṭavā hoti. Tañhi sā kuṭavaṃ tato tato tiṇahīrādike ānetvā tathā vinati, yathā te pesakārakañjiyasuttaṃ viya aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ vivecetuṃ vā na sakkā. Tenāha ‘‘yathā’’tiādi. Tadubhayampi ‘‘gulāguṇṭhika’’nti vuttaṃ kañjiyasuttaṃ kulāvakañca. Purimanayenevāti ‘‘evameva sattā’’tiādinā vuttanayeneva. Kāmaṃ muñjapabbajatiṇāni yathājātānipi dīghabhāvena patitvā araññaṭṭhāne aññamaññaṃ vinandhitvā ākulabyākulāni hutvā tiṭṭhanti, tāni pana na tathā dubbiveciyāni yathā rajjubhūtānīti dassetuṃ ‘‘yathā tānī’’tiādi vuttaṃ. Sesamettha heṭṭhā vuttanayameva.

Apāyāti avaḍḍhikā, sukhena, sukhahetunā vā virahitāti attho. Dukkhassa gatibhāvatoti āpāyikassa dukkhassa pavattiṭṭhānabhāvato. Sukhasamussayatoti abbhudayato. Vinipatitattāti virūpaṃ nipātattā, yathā tenattabhāvena sukhasamussayo na hoti, evaṃ nipatitattā. Itaroti saṃsāro. Nanu ‘‘apāya’’ntiādinā vuttopi saṃsāro evāti? Saccametaṃ, nirayādīnaṃ pana adhimattadukkhabhāvadassanatthaṃ apāyādiggahaṇaṃ. Gobalībaddañāyenāyamattho veditabbo.

Khandhānañca paṭipāṭīti pañcannaṃ khandhānaṃ hetuphalabhāvena aparāparappavatti. Abbocchinnaṃ vattamānāti avicchedena vattamānā. Taṃ sabbampīti taṃ ‘‘apāya’’ntiādinā vuttaṃ sabbaṃ apāyadukkhañca vaṭṭadukkhañca. Mahāsamudde vātakkhittā nāvā viyāti idaṃ paribbhamanaṭṭhānassa mahantadassanatthañceva paribbhamanassa anavaṭṭhitatādassanatthañca upamā. Yante yuttagoṇo viyāti idaṃ pana avasībhāvadassanatthañceva duppamokkhabhāvadassanatthañcāti veditabbaṃ.

‘‘Samūhaggāhoti taṇhāmānadiṭṭhīnaṃ sādhāraṇaggāho’’ti vadanti, ‘‘itthaṃ evaṃ aññathā’’ti pana visesaṃ akatvā gahaṇaṃ samūhaggāhoti daṭṭhabbo. Visesaṃ akatvāti ca anupanidhānaṃ samato asamato ca upanidhānanti imaṃ vibhāgaṃ akatvāti attho. Itthanti hi anupanidhānaṃ kathitaṃ. Evaṃ aññathāti pana samato asamato ca upanidhānaṃ. Aññaṃ ākāranti parasantānagataṃ ākāraṃ.

Atthīti sadā saṃvijjatīti attho. Sīdatīti nassati. Saṃsayaparivitakkavasenāti ‘‘kiṃ nu kho ahaṃ siyaṃ, na siya’’nti evaṃ parivitakkavasena. Patthanākappanavasenāti ‘‘api nāma sādhu panāhaṃ siya’’nti evaṃ patthanāya kappanavasena. Suddhasīsāti taṇhāmānadiṭṭhīnaṃ sādhāraṇā sīsā. ‘‘Itthaṃ evaṃ aññathā’’ti vuttassa visesassa anissitattā ‘‘suddhasīsā’’ti vuttā. Tattha diṭṭhisīsehi diṭṭhiyā gahitāya tadavinābhāvinī taṇhā dassitā, catūhi sīsehi dvādasahi ca sīsamūlakehi mānadiṭṭhīhi ayameva taṇhā dassitāti āha ‘‘evamete…pe… taṇhāvicaritadhammā veditabbā’’ti. Nanu ca mānadiṭṭhiggāhopi idhādhippeto, yato ‘‘taṇhāmānadiṭṭhivasena samūhaggāho’’ti aṭṭhakathāyaṃ vuttaṃ, tasmā kathaṃ taṇhāvicaritānīti idaṃ vacanaṃ? Vuccate – diṭṭhimānesupi taṇhāvicaritānīti vacanaṃ aññamaññaṃ vippayogīnaṃ diṭṭhimānānaṃ taṇhāya avippayogānaṃ taṃmūlakattā tappadhānatāya katanti veditabbaṃ. Dasamaṃ uttānameva.

Taṇhāsuttādivaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

Catutthapaṇṇāsakaṃ niṭṭhitaṃ.

5. Pañcamapaṇṇāsakaṃ

(21) 1. Sappurisavaggo

1-10. Sikkhāpadasuttādivaṇṇanā

201-210. Pañcamassa paṭhame asappurisoti lāmakapuriso. Pāṇaṃ atipātetīti pāṇātipātī. Adinnaṃ ādiyatīti adinnādāyī. Kāmesu micchā caratīti kāmesumicchācārī. Musā vadatīti musāvādī. Surāmerayamajjapamāde tiṭṭhatīti surāmerayamajjapamādaṭṭhāyī. Pāṇātipāte samādapetīti yathā pāṇaṃ atipāteti, tathā naṃ tattha gahaṇaṃ gaṇhāpeti. Sesesupi eseva nayo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo yasmā sayaṃkatena ca dussīlyena samannāgato, yañca samādapitena kataṃ, tato upaḍḍhassa dāyādo, tasmā ‘‘asappurisena asappurisataro’’ti vuccati. Sappurisoti uttamapuriso. Sappurisena sappurisataroti attanā ca katena susīlyena samannāgatattā yañca samādapito karoti, tato upaḍḍhassa dāyādattā uttamapurisena uttamapurisataro. Ettha ca parena kataṃ dussīlyaṃ susīlyaṃ vā āṇattiyā attanā ca vacippayogena katanti āṇāpanavasena pasutapāpassa puññassa vā dāyādo ‘‘tato upaḍḍhassa dāyādo’’ti vutto. Dutiyādīni uttānatthāneva.

Sikkhāpadasuttādivaṇṇanā niṭṭhitā.

Sappurisavaggavaṇṇanā niṭṭhitā.

211-220. Dutiyo parisāvaggo uttānatthoyeva.

(23) 3. Duccaritavaggavaṇṇanā

221-231. Tatiyassa paṭhamādīni uttānatthāneva. Cintākavītiādīsu vatthuanusandhiubhayameva cirena cintetvā karaṇavasena cintākavi veditabbo. Kiñci sutvā sutena assutaṃ anusandhetvā karaṇavasena sutakavi, kiñci atthaṃ upadhāretvā tassa saṅkhipanavitthāraṇādivasena atthakavi yaṃkiñci parena kataṃ kabbaṃ nāṭakaṃ vā disvā taṃsadisameva aññaṃ attano ṭhānuppattikappaṭibhānena karaṇavasena paṭibhānakavi veditabbo.

Duccaritavaggavaṇṇanā niṭṭhitā.

(24) 4. Kammavaggo

1. Saṃkhittasuttavaṇṇanā

232. Catutthassa paṭhame kāḷakanti malīnaṃ, cittassa appabhassarabhāvakaranti attho. Taṃ panettha kammapathappattameva adhippetanti āha ‘‘dasaakusalakammapatha’’nti. Kaṇhābhijātihetuto vā kaṇhaṃ. Tenāha ‘‘kaṇhavipāka’’nti. Apāyūpapatti manussesu ca dobhaggiyaṃ kaṇhavipāko, yaṃ tassa tamabhāvo vutto. Nibbattanatoti nibbattāpanato. Paṇḍarakanti odātaṃ, cittassa pabhassarabhāvakaranti attho. Sukkābhijātihetuto vā sukkaṃ. Tenāha ‘‘sukkavipāka’’nti. Saggūpapatti manussasobhaggiyañca sukkavipāko, yaṃ tassa jotibhāvo vutto. Ukkaṭṭhaniddesena pana ‘‘sagge nibbattanato’’ti vuttaṃ, nibbattāpanatoti attho. Missakakammanti kālena kaṇhaṃ kālena sukkanti evaṃ missakavasena katakammaṃ. Sukhadukkhavipākanti vatvā tattha sukhadukkhānaṃ pavattiākāraṃ dassetuṃ ‘‘missakakammaṃ hī’’tiādi vuttaṃ. Kammassa kaṇhasukkasamaññā kaṇhasukkābhijātihetutāyāti apacayagāmitāya tadubhayaviddhaṃsakassa kammakkhayakarakammassa idha sukkapariyāyopi icchitoti āha ‘‘ubhaya…pe… ayamettha attho’’ti. Tattha ubhayavipākassāti yathādhigatassa ubhayavipākassa. Sampattibhavapariyāpanno hi vipāko idha sukkaṃ sukkavipākoti adhippeto, na accantaparisuddho ariyaphalavipāko.

Saṃkhittasuttavaṇṇanā niṭṭhitā.

2. Vitthārasuttavaṇṇanā

233. Dutiye sabyābajjhanti vā sadukkhaṃ, attanā uppādetabbena dukkhena sadukkhanti attho, dukkhasaṃvattanikanti vuttaṃ hoti. Kāyasaṅkhārādīsu kāyadvāre gahaṇādivasena copanappattā dvādasa akusalacetanā abyābajjhakāyasaṅkhāro nāma. Vacīdvāre hanusaṃcopanavasena vacībhedappavattikā tāyeva dvādasa vacīsaṅkhāro nāma. Ubhayacopanaṃ appatvā raho cintentassa manodvāre pavattā manosaṅkhāro nāma. Iti tīsupi dvāresu kāyaduccaritādibhedā akusalā cetanāva saṅkhārāti veditabbā. Abhisaṅkharotīti āyūhati, taṃ pana āyūhanaṃ paccayasamavāyasiddhito saṅkaḍḍhitvā piṇḍanaṃ viya hoti. Sadukkhaṃ lokanti apāyalokamāha. Vipākaphassāti phassasīsena tattha vipākappavattamāha. Vemānikapetāti idaṃ bāhullato vuttaṃ, itaresampi vinipātikānaṃ kālena sukhaṃ, kālena dukkhaṃ hoti. Tassa pahānāyāti tassa yathāvuttassa kammassa anuppattidhammatāpādanāya. Yā cetanāti yā apacayagāminicetanā. Tenevāha ‘‘vivaṭṭagāminī maggacetanā veditabbā’’ti.

Vitthārasuttavaṇṇanā niṭṭhitā.

3-9. Soṇakāyanasuttādivaṇṇanā

234-240. Tatiye purimāni, bhante, divasāni purimatarānīti ettha hiyyo divasaṃ purimaṃ nāma, tato paraṃ purimataranti āha ‘‘atītānantaradivasato paṭṭhāyā’’tiādi. Iti imesu dvīsu pavattito yathākkamaṃ purimapurimatarabhāvo dassito. Evaṃ santepi yadettha ‘‘purimatara’’nti vuttaṃ, tato pabhuti yaṃ yaṃ oraṃ, taṃ taṃ purimaṃ. Yaṃ yaṃ paraṃ, taṃ taṃ purimataraṃ orapārabhāvassa viya purimatarabhāvassa ca apekkhāsiddhattā. Sesaṃ vuttanayameva. Catutthādīni uttānatthāneva.

Soṇakāyanasuttādivaṇṇanā niṭṭhitā.

10-11. Samaṇasuttādivaṇṇanā

241-2. Dasame sesapadesupīti ‘‘idha dutiyo samaṇo’’tiādīsu sesapadesupi. Yathā hi ‘‘vivicceva kāmehī’’ti (dī. ni. 1.226; ma. ni. 1.271, 287, 297; saṃ. ni. 2.152; a. ni. 4.123) ettha kato niyamo ‘‘vivicca akusalehī’’ti etthāpi katoyeva hoti sāvadhāraṇaatthassa icchitabbattā, evamidhāpīti. Tenāha ‘‘dutiyādayopi hī’’tiādi. Sāmaññaphalādhigamavasena nippariyāyato samaṇabhāvoti tesaṃ vasenettha cattāro samaṇā desitā. Imasmiñhi ṭhāne cattāro phalaṭṭhakasamaṇāva adhippetā samitapāpasamaṇaggahaṇato. Kasmā panettha mahāparinibbāne viya maggaṭṭhā tadatthāya paṭipannāpi na gahitāti? Veneyyajjhāsayato. Tattha hi maggādhigamatthāya vipassanāpi ito bahiddhā natthi, kuto maggaphalānīti dassentena bhagavatā ‘‘ñāyassa dhammassa padesavattī, ito bahiddhā samaṇopi natthī’’ti (dī. ni. 2.214) vuttaṃ. Idha pana niṭṭhānappattameva taṃtaṃsamaṇabhāvaṃ gaṇhantena phalaṭṭhakasamaṇāva gahitā, maggaṭṭhato phalaṭṭho savisesaṃ dakkhiṇeyyoti. Svāyamattho dvīsu suttesu desanābhedeneva viññāyatīti. Rittāti vivittā. Tucchāti nissārā paṭipannakasārābhāvato.

Pavadanti etehīti pavādā. Diṭṭhigatikānaṃ nānādiṭṭhidīpakasamayāti āha ‘‘cattāro sassatavādā’’tiādi. Tattha cattāro sassatavādāti lābhivasena tayo, takkivasena ekoti evaṃ cattāro sassatavādā. Pubbenivāsañāṇalābhī titthiyo mandapañño anekajātisatasahassamattaṃ anussarati, majjhapañño dasa saṃvaṭṭavivaṭṭakappāni, tikkhapañño cattālīsa saṃvaṭṭavivaṭṭakappāni, na tato paraṃ. So evaṃ anussaranto ‘‘sassato attā ca loko cā’’ti abhivadati, takkī pana takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ ‘‘sassato attā ca loko cā’’ti abhivadati. Tena vuttaṃ ‘‘lābhivasena tayo, takkivasena ekoti evaṃ cattāro sassatavādā’’ti.

Sattesu saṅkhāresu ca ekaccaṃ sassatanti pavatto vādo ekaccasassatavādo. So pana brahmakāyikakhiḍḍāpadosikamanopadosikattabhāvato cavitvā idhāgatānaṃ takkino ca uppajjanavasena catubbidhoti āha ‘‘cattāro ekaccasassatavādā’’ti.

Cattāro antānantikāti ettha amati gacchati ettha vosānanti anto, mariyādā. Tappaṭisedhena ananto. Anto ca ananto ca antānanto sāmaññaniddesena, ekasesena vā ‘‘nāmarūpapaccayā saḷāyatana’’ntiādīsu (ma. ni. 3.126; udā. 1) viya. Antānantasahacarito vādo antānanto yathā ‘‘kuntā carantī’’ti. Antānantasannissayo vā yathā ‘‘mañcā ghosantī’’ti. So etesaṃ atthīti antānantikā. ‘‘Antavā attā ca loko ca, anantavā attā ca loko ca, antavā ca anantavā ca attā ca loko ca, nevantavā nānantavā’’ti evaṃ pavattavādā cattāro. Avaḍḍhitakasiṇassa taṃ kasiṇaṃ attāti ca lokoti ca gaṇhantassa vasena paṭhamo vutto, dutiyo vaḍḍhitakasiṇassa vasena vutto, tatiyo tiriyaṃ vaḍḍhetvā uddhamadho avaḍḍhitakasiṇassa, catuttho takkivasena vutto. Ettha ca yuttaṃ tāva purimānaṃ tiṇṇaṃ vādānaṃ antañca anantañca antānantañca ārabbha pavattavādattā antānantikattaṃ, pacchimassa pana tadubhayanisedhanavasena pavattavādattā kathamantānantikattanti? Tadubhayappaṭisedhanavasena pavattavādattā eva. Antānantikappaṭisedhavādopi hi antānantavisayo eva taṃ ārabbha pavattattā.

Na maratīti amarā. Kā sā? ‘‘Evantipi me no’’tiādinā (dī. ni. 1.62) nayena pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā ca. Vividho khepoti vikkhepo, amarāya diṭṭhiyā, vācāya vā vikkhepoti amarāvikkhepo, so etassa atthīti amarāvikkhepiko. Atha vā amarā nāma macchajāti, sā ummujjanādivasena udake sandhāvamānā gāhaṃ na gacchati, evamevaṃ ayampi vādo ito cito ca sandhāvati, gāhaṃ na upagacchatīti amarāvikkhepoti vuccati, so etesaṃ atthīti amarāvikkhepikā. Svāyaṃ vādo musāvādānuyogachandarāgabhayamohabhāvahetukatāya catudhā pavattoti āha ‘‘cattāro amarāvikkhepikā’’ti.

Adhicca yathicchakaṃ yaṃ kiñci kāraṇaṃ kassaci buddhipubbaṃ vā vinā samuppannoti attalokasaññitānaṃ khandhānaṃ adhicca pavattiākārārammaṇaṃ dassanaṃ tadākārasannissayena pavattito tadākārasahacaritatāya ca ‘‘adhiccasamuppanna’’nti vuccati yathā ‘‘mañcā ghosanti’’, ‘‘kuntā carantī’’ti ca. Taṃ etesaṃ atthīti adhiccasamuppannikā. Lābhivasena takkivasena ca ‘‘dve adhiccasamuppannikā’’ti vuttaṃ.

Saññīti pavatto vādo saññivādo, so etesaṃ atthīti saññivādā. Rūpicatukkaṃ ekantasukhacatukkanti imesaṃ catunnaṃ catukkānaṃ vasena soḷasa saññivādā. Imesuyeva purimānaṃ dvinnaṃ catukkānaṃ vasena aṭṭha saññivādā, aṭṭha nevasaññināsaññivādā veditabbā. Kevalañhi tattha ‘‘saññī attā’’ti gaṇhantānaṃ tā diṭṭhiyo, idha asaññīti ca nevasaññīnāsaññīti ca.

Satta ucchedavādāti manussattabhāve kāmāvacaradevattabhāve rūpāvacarattabhāve catubbidhārūpattabhāve ca ṭhatvā sattassa ucchedapaññāpanavasena satta ucchedavādā.

Pañca diṭṭhadhammanibbānavādāti pañcakāmaguṇaupabhogavasena catubbidharūpajjhānasukhaparibhogavasena ca diṭṭhadhamme nibbūtipaññāpanavādā. Diṭṭhadhammoti paccakkhadhammo vuccati, tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamanti attho. Taṃ vadantīti diṭṭhadhammanibbānavādā.

Ñāyati kamati paṭivijjhatīti ñāyo, so eva nibbānasampāpakahetutāya dhammoti āha ‘‘ñāyassa dhammassā’’ti. Ito bahiddhā samaṇopi natthītiādīsu kasmā panete aññattha natthīti? Akkhettatāya. Yathā hi na āragge sāsapo tiṭṭhati, na udakapiṭṭhe aggi jalati, na piṭṭhipāsāṇe bījāni viruhanti, evamevaṃ bāhiresu titthāyatanesu na ime samaṇā uppajjanti, imasmiṃyeva sāsane uppajjanti. Kasmā? Sukkhettatāya. Sā pana nesaṃ akkhettatā sukkhettatā ca ariyamaggassa abhāvato bhāvato ca veditabbā. Tenāha bhagavā –

‘‘Yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati. Yasmiñca kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi tattha… tatiyopi tattha… catutthopi tattha samaṇo upalabbhati. Imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati. Idheva, subhadda, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehī’’ti (dī. ni. 2.214).

Ariyamaggassa ca abhāvo bhāvo ca suparisuddhassa sīlassa suparisuddhāya samathavipassanābhāvanāya abhāvato bhāvato ca veditabbo. Tadubhayañca durakkhātasvākkhātabhāvahetukaṃ. So ca asammāsambuddhappaveditattā. Yasmā titthāyatanaṃ akkhettaṃ, sāsanaṃ khettaṃ, tasmā yathā surattahatthapādo bhāsurakesarabhāro sīho migarājā na susāne vā saṅkārakūṭe vā paṭivasati, tiyojanasahassavitthataṃ pana himavantaṃ ajjhogāhetvā maṇiguhāyameva vasati, yathā ca chaddanto nāgarājā na gocariyahatthikulādīsu navasu kulesu uppajjati, yathā ca valāhako assarājā na gadrabhakule vā ghoṭakakule vā uppajjati, sindhutīre pana sindhavakuleyeva uppajjati, yathā ca sabbakāmadadaṃ manoharaṃ maṇiratanaṃ na saṅkārakūṭe vā paṃsupabbatādīsu vā uppajjati, vipulapabbatabbhantareyeva uppajjati, yathā ca timirapiṅgalo maccharājā na khuddakapokkharaṇīsu uppajjati, caturāsītiyojanasahassagambhīre mahāsamuddeyeva uppajjati, yathā ca diyaḍḍhayojanasatiko supaṇṇarājā na gāmadvāre eraṇḍavanādīsu paṭivasati, mahāsamuddaṃ pana ajjhogāhetvā simbalidahavaneyeva paṭivasati, yathā ca dhataraṭṭho suvaṇṇahaṃso na gāmadvāre āvāṭakādīsu paṭivasati, navutihaṃsasahassaparivāro pana hutvā cittakūṭeyeva paṭivasati, yathā ca catuddīpissaro cakkavattirājā na nīcakule uppajjati, asambhinnajātiyakhattiyakuleyeva pana uppajjati, evamevaṃ imesu samaṇesu ekasamaṇopi na aññattha titthāyatane uppajjati, ariyamaggaparikkhate pana buddhasāsaneyeva uppajjati. Tenāha bhagavā – ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139-140; a. ni. 4.241). Ekādasame natthi vattabbaṃ.

Samaṇasuttādivaṇṇanā niṭṭhitā.

Kammavaggavaṇṇanā niṭṭhitā.

(25) 5. Āpattibhayavaggo

1. Saṅghabhedakasuttavaṇṇanā

243. Pañcamassa paṭhame vivādādhikaraṇādīsūti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesu catūsu. Tattha dhammoti vā adhammoti vā aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāya āgatā pañca, vibhaṅge dveti sattapi āpattikkhandhā, idaṃ āpattādhikaraṇaṃ nāma. Saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma. Sesamettha uttānameva.

Saṅghabhedakasuttavaṇṇanā niṭṭhitā.

2-3. Āpattibhayasuttādivaṇṇanā

244-5. Dutiye bhassati niratthakabhāvena khipīyatīti bhasmaṃ, chārikā. Tassa puṭaṃ bhaṇḍikā bhasmapuṭaṃ. Tenāha ‘‘bhasmapuṭanti chārikābhaṇḍika’’nti. Tatiyaṃ uttānatthameva.

Āpattibhayasuttādivaṇṇanā niṭṭhitā.

4-7. Seyyāsuttādivaṇṇanā

246-9. Catutthe petāti peccabhāvaṃ gatā. Te pana yasmā idha katakālakiriyā kālena katajīvitucchedā honti, tasmā vuttaṃ ‘‘kālakatā vuccantī’’ti, matāti attho. Atha vā peccabhavaṃ gatā, petūpapattivasena nibbattiṃ upagatāti attho. Tenāha ‘‘atha vā petavisaye nibbattā petā nāmā’’ti. Ekena passena sayituṃ na sakkonti dukkhuppattito.

Tejussadattāti iminā sīhassa abhīrukabhāvaṃ dasseti. Bhīrukā sesamigā attano āsayaṃ pavisitvā santāsapubbakaṃ yathā tathā sayanti, sīho pana abhīruko sabhāvato satokārī bhikkhu viya satiṃ upaṭṭhapetvāva sayati. Tenāha ‘‘dve purimapāde’’tiādi. Dakkhiṇe purimapāde vāmassa purimapādassa ṭhapanavasena dve purimapāde ekasmiṃ ṭhāne ṭhapetvā. Pacchimapāde vuttanayeneva idhāpi ekasmiṃ ṭhāne ṭhapanaṃ veditabbaṃ, ṭhitokāsasallakkhaṇaṃ abhīrukavaseneva. Sīsaṃ pana ukkhipitvātiādinā vuttasīhakiriyā anutrastappabujjhanā viya abhīrubhāvasiddhadhammatāvasenevāti veditabbā. Sīhavijambhanaṃ ativelaṃ ekākāre ṭhapitānaṃ sarīrāvayavānaṃ gamanādikiriyāsu yogyabhāvāpādanatthaṃ. Tikkhattuṃ sīhanādanadanaṃ appesakkhamigarājehi parittāsapariharaṇatthaṃ.

Ayaṃ vuccati, bhikkhave, tathāgataseyyāti iminā catutthajjhānaseyyā tathāgataseyyā nāmāti dasseti. Seti abyāvaṭabhāvena pavattati etthāti seyyā, catutthajjhānameva seyyā catutthajjhānaseyyā. Kiṃ pana taṃ catutthajjhānanti? Ānāpānacatutthajjhānaṃ. Tattha hi ṭhatvā vipassanaṃ vaḍḍhetvā bhagavā anukkamena aggamaggaṃ adhigantvā tathāgato jātoti. Tayidaṃ padaṭṭhānaṃ nāma na seyyā, tathāpi yasmā ‘‘catutthajjhānasamanantarā bhagavā parinibbāyī’’ti mahāparinibbāne (dī. ni. 2.219) āgataṃ, tasmā lokiyacatutthajjhānasamāpatti eva tathāgataseyyāti keci. Evaṃ sati parinibbānakālikāva tathāgataseyyā āpajjati, na ca bhagavā lokiyacatutthajjhānasamāpajjanabahulo vihāsi. Aggaphalavasena pavattaṃ panettha catutthajjhānaṃ veditabbaṃ. Tattha yathā sattānaṃ niddūpagamalakkhaṇā seyyā bhavaṅgacittavasena hoti, sā pana nesaṃ paṭhamajātisamanvayā yebhuyyavuttikā, evaṃ bhagavato ariyajātisamanvayaṃ yebhuyyavuttikaṃ aggaphalabhūtaṃ catutthajjhānaṃ tathāgataseyyāti veditabbaṃ. Pañcamādīni uttānatthāni.

Seyyāsuttādivaṇṇanā niṭṭhitā.

8. Paṭhamavohārasuttavaṇṇanā

250-253. Aṭṭhame anariyānanti asādhūnaṃ nihīnānaṃ. Vohārāti saṃvohārā abhilāpā vā, ‘‘diṭṭhaṃ mayā’’ti evaṃvāditā. Ettha ca taṃtaṃsamuṭṭhāpakacetanāvasena attho veditabbo. Navamādīsu natthi vattabbaṃ.

Paṭhamavohārasuttavaṇṇanā niṭṭhitā.

Āpattibhayavaggavaṇṇanā niṭṭhitā.

Pañcamapaṇṇāsakaṃ niṭṭhitaṃ.

(26) 6. Abhiññāvaggo

1-3. Abhiññāsuttādivaṇṇanā

254-256. Chaṭṭhassa paṭhame paccanīkasamanato samatho, samādhīti āha ‘‘cittekaggatā’’ti. Aniccādinā vividhenākārena dassanato vipassanā, saṅkhārapariggāhakañāṇaṃ. Tenāha ‘‘saṅkhārapariggahavipassanāñāṇa’’nti.

Dutiye anariyehi pariyesitabbattā anariyānaṃ pariyesanāti anariyapariyesanā. Sayaṃ lāmakatāya anariyānaṃ pariyesanāti vā anariyapariyesanā. Jarāsabhāvanti jīraṇapakatikaṃ. Tatiyaṃ uttānameva.

Abhiññāsuttādivaṇṇanā niṭṭhitā.

4-10. Mālukyaputtasuttādivaṇṇanā

257-263. Catutthe apasādetīti niggaṇhāti. Ussādetīti paggaṇhāti. Apasādanākāraṃ ussādanākārañca vibhāvetuṃ ‘‘katha’’ntiādi āraddhaṃ. Pañcamādīni uttānāneva. Sesaṃ suviññeyyameva.

Mālukyaputtasuttādivaṇṇanā niṭṭhitā.

Abhiññāvaggavaṇṇanā niṭṭhitā.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Catukkanipātavaṇṇanāya anuttānatthadīpanā samattā.

Dutiyo bhāgo niṭṭhito.