Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Pañcakanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

1. Sekhabalavaggo

1. Saṃkhittasuttavaṇṇanā

1. Pañcakanipātassa paṭhame kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho eva, paṭipakkhehi pana akampanīyattaṃ sātisayaṃ balaṭṭhoti vuttaṃ – ‘‘assaddhiye na kampatī’’ti.

Saṃkhittasuttavaṇṇanā niṭṭhitā.

2-6. Vitthatasuttādivaṇṇanā

2-6. Dutiye hirīyatīti lajjati virajjati. Yasmā hirī pāpajigucchanalakkhaṇā, tasmā ‘‘jigucchatīti attho’’ti vuttaṃ. Ottappatīti utrasati. Pāputrāsalakkhaṇañhi ottappaṃ.

Paggahitavīriyoti saṅkocaṃ anāpannavīriyo. Tenāha ‘‘anosakkitamānaso’’ti. Pahānatthāyāti samucchinnatthāya. Kusalānaṃ dhammānaṃ upasampadā nāma samadhigamo evāti āha ‘‘paṭilābhatthāyā’’ti.

Gatiatthā dhātusaddā buddhiatthā hontīti āha ‘‘udayañca vayañca paṭivijjhituṃ samatthāyā’’ti. Missakanayenāyaṃ desanā gatāti āha ‘‘vikkhambhanavasena ca samucchedavasena cā’’ti. Tenāha ‘‘vipassanāpaññāya ceva maggapaññāya cā’’ti. Vipassanāpaññāya vikkhambhanakiriyato sā ca kho padesikāti nippadesikaṃ katvā dassetuṃ ‘‘maggapaññāya paṭilābhasaṃvattanato’’ti vuttaṃ. Dukkhakkhayagāminibhāvepi eseva nayo. Sammāti yāthāvato. Akuppadhammatāya hi maggapaññāya khepitaṃ khepitameva, nāssa puna khepanakiccaṃ atthīti upāyena ñāyena sā pavattatīti āha ‘‘hetunā nayenā’’ti. Tatiyādīsu natthi vattabbaṃ.

Vitthatasuttādivaṇṇanā niṭṭhitā.

7. Kāmasuttavaṇṇanā

7. Sattame asanti lūnanti tenāti asitaṃ, dāttaṃ. Vividhā ābhañjanti bhāraṃ olambenti tenāti byābhaṅgī, vidhaṃ. Kulaputtoti ettha duvidho kulaputto jātikulaputto, ācārakulaputto ca. Tattha ‘‘tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhike aggakulikassa putto’’ti (ma. ni. 2.294) evaṃ āgato uccakulappasuto jātikulaputto nāma. ‘‘Ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā’’ti (ma. ni. 1.34) evaṃ āgatā pana yattha katthaci kule pasutāpi ācārasampannā ācārakulaputto nāma. Idha pana ācārakulaputto adhippeto. Tenāha ‘‘kulaputtoti ācārakulaputto’’ti. Yuttanti anucchavikaṃ, evaṃ vattabbataṃ arahatīti attho. Sesamettha uttānameva.

Kāmasuttavaṇṇanā niṭṭhitā.

8. Cavanasuttavaṇṇanā

8. Aṭṭhame saddhāyāti iminā adhigamasaddhā dassitā. Catubbidhā hi saddhā – āgamanīyasaddhā, adhigamasaddhā, pasādasaddhā, okappanasaddhāti. Tattha āgamanīyasaddhā sabbaññubodhisattānaṃ pavattā hoti. Āgamanīyappaṭipadāya āgatā hi saddhā sātisayā mahābodhisattānaṃ paropadesena vinā saddheyyavatthuṃ aviparītato gahetvā adhimuccanato. Saccappaṭivedhato āgatasaddhā adhigamasaddhā suppabuddhādīnaṃ viya. ‘‘Sammāsambuddho bhagavā’’tiādinā buddhādīsu uppajjanakappasādo pasādasaddhā mahākappinarājādīnaṃ viya. ‘‘Evameta’’nti okkanditvā pakkhanditvā saddahanavasena kappanaṃ okappanaṃ, tadeva saddhāti okappanasaddhā. Tattha pasādasaddhā paraneyyarūpā hoti, savanamattenapi pasīdanato. Okappanasaddhā saddheyyaṃ vatthuṃ ogāhitvā anupavisitvā ‘‘evameta’’nti paccakkhaṃ karontī viya pavattati.

Cavanasuttavaṇṇanā niṭṭhitā.

9. Paṭhamaagāravasuttavaṇṇanā

9. Navame appatissayoti appatissavo va-kārassa ya-kāraṃ katvā niddeso. Garunā kismiñci vutto gāravavasena patissavanaṃ, patissavo, patissavabhūtaṃ, taṃsabhāvañca yaṃ kiñci gāravaṃ. Natthi etasmiṃ patissavoti appatissavo, gāravavirahito. Tenāha ‘‘ajeṭṭhako anīcavuttī’’ti.

Paṭhamaagāravasuttavaṇṇanā niṭṭhitā.

10. Dutiyaagāravasuttavaṇṇanā

10. Dasame vuddhintiādīsu sīlena vuddhiṃ, maggena viruḷhiṃ, nibbānena vepullaṃ. Sīlasamādhīhi vā vuddhiṃ, vipassanāmaggehi viruḷhiṃ, phalanibbānehi vepullaṃ. Ettha ca yassa catubbidhaṃ sīlaṃ akhaṇḍādibhāvappavattiyā suparisuddhaṃ visesabhāgiyattā appakasireneva maggaphalāvahaṃ saṅgharakkhitattherassa viya, so tādisena sīlena imasmiṃ dhammavinaye vuddhiṃ āpajjissati. Tena vuttaṃ – ‘‘sīlena vuddhi’’nti. Yassa pana ariyamaggo uppanno, so virūḷhamūlo viya pādapo suppatiṭṭhitattā sāsane virūḷhiṃ āpanno nāma hoti. Tena vuttaṃ – ‘‘maggena virūḷhi’’nti. Yo sabbakilesanibbānappatto, so arahā sīlādidhammakkhandhapāripūriyā sati vepullappatto hoti. Tena vuttaṃ ‘‘nibbānena vepulla’’nti. Dutiyavikappe attho vuttanayānusārena veditabbo.

Dutiyaagāravasuttavaṇṇanā niṭṭhitā.

Sekhabalavaggavaṇṇanā niṭṭhitā.

2. Balavaggo

1. Ananussutasuttavaṇṇanā

11. Dutiyassa paṭhame abhijānitvāti abhivisiṭṭhena ñāṇena jānitvā. Aṭṭhahi kāraṇehi tathāgatassāti ‘‘tathā āgatoti tathāgato. Tathā gatoti tathāgato. Tathalakkhaṇaṃ āgatoti tathāgato. Tathadhamme yāthāvato abhisambuddhoti tathāgato. Tathadassitāya tathāgato. Tathāvāditāya tathāgato. Tathākāritāya tathāgato. Abhibhavanaṭṭhena tathāgato’’ti evaṃ vuttehi aṭṭhahi kāraṇehi. Usabhassa idanti āsabhaṃ, seṭṭhaṭṭhānaṃ. Tenāha ‘‘āsabhaṃ ṭhānanti seṭṭhaṭṭhāna’’nti. Parato dassitabalayogena ‘‘dasabaloha’’nti abhītanādaṃ nadati. Brahmacakkanti ettha seṭṭhapariyāyo. Brahmasaddoti āha ‘‘seṭṭhacakka’’nti. Cakkañcetaṃ dhammacakkaṃ adhippetaṃ.

Ananussutasuttavaṇṇanā niṭṭhitā.

3. Saṃkhittasuttavaṇṇanā

13. Tatiye kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho eva, paṭipakkhehi pana akampanīyattaṃ sātisayaṃ balaṭṭhoti vuttaṃ ‘‘muṭṭhassacce na kampatī’’ti.

Saṃkhittasuttavaṇṇanā niṭṭhitā.

4. Vitthatasuttavaṇṇanā

14. Catutthe satinepakkenāti satiyā nepakkena, tikkhavisadasūrabhāvenāti attho. Aṭṭhakathāyaṃ pana nepakkaṃ nāma paññāti adhippāyena ‘‘nepakkaṃ vuccati paññā’’ti vuttaṃ. Evaṃ sati añño niddiṭṭho nāma hoti. Satimāti ca iminā savisesā sati gahitāti paratopi ‘‘cirakatampi cirabhāsitampi saritā anussaritā’’ti satikiccameva niddiṭṭhaṃ, na paññākiccaṃ, tasmā satinepakkenāti satiyā nepakkabhāvenāti sakkā viññātuṃ labbhateva. Paccayavisesavasena aññadhammanirapekkho satiyā balavabhāvo. Tathā hi ñāṇavippayuttacittenapi sajjhāyanasammasanāni sambhavanti.

Cirakatampīti attanā vā parena vā kāyena cirakataṃ cetiyaṅgaṇavattādimahāvattappaṭipattipūraṇaṃ. Cirabhāsitampīti attanā vā parena vā vācāya cirabhāsitaṃ sakkaccaṃ uddisanauddisāpanadhammāsāraṇadhammadesanāupanisinnakaparikathāanumodanīyādivasena pavattitaṃ vacīkammaṃ. Saritā anussaritāti tasmiṃ kāyena cirakate kāyo nāma kāyaviññatti, cirabhāsite vācā nāma vacīviññatti, tadubhayampi rūpaṃ, taṃsamuṭṭhāpakā cittacetasikā arūpaṃ. Iti ime rūpārūpadhammā evaṃ uppajjitvā evaṃ niruddhāti sarati ceva anussarati ca, satisambojjhaṅgaṃ samuṭṭhāpetīti attho. Bojjhaṅgasamuṭṭhāpikā hi sati idha adhippetā. Tāya satiyā esa sakiṃ saraṇena saritā, punappunaṃ saraṇena anussaritāti veditabbā.

Vitthatasuttavaṇṇanā niṭṭhitā.

5-10. Daṭṭhabbasuttādivaṇṇanā

15-20. Pañcame savisayasmiṃyevāti attano attano visaye eva. Lokiyalokuttaradhamme kathetunti lokiyadhamme lokuttaradhamme ca tena tena pavattivisesena kathetuṃ. Catūsu sotāpattiyaṅgesūti sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammappaṭipattīti imesu catūsu sotāpattimaggakāraṇesu. Kāmañca tesu satiādayopi dhammā icchitabbāva tehi vinā tesaṃ asambhavato, tathāpi cettha saddhā visesato kiccakārīti veditabbā. Saddho eva hi sappurise payirupāsati, saddhammaṃ suṇāti, yoniso ca aniccādito manasi karoti, ariyamaggassa ca anudhammaṃ paṭipajjati, tasmā vuttaṃ ‘‘ettha saddhābalaṃ daṭṭhabba’’nti. Iminā nayena sesabalesupi attho daṭṭhabbo.

Catūsu sammappadhānesūti catubbidhasammappadhānabhāvanāya. Catūsu satipaṭṭhānesūtiādīsupi eseva nayo. Ettha ca sotāpattiaṅgesu saddhā viya, sammappadhānabhāvanāya vīriyaṃ viya ca satipaṭṭhānabhāvanāya yasmā ‘‘vineyya loke abhijjhādomanassa’’nti (dī. ni. 2.373; ma. ni. 1.106) vacanato pubbabhāge kiccato sati adhikā icchitabbā, evaṃ samādhikammikassa samādhi, ‘‘ariyasaccabhāvanā paññābhāvanā’’ti katvā tattha paññā pubbabhāge adhikā icchitabbāti pākaṭoyamattho. Adhigamakkhaṇe pana samādhipaññānaṃ viya sabbesampi balānaṃ saddhādīnaṃ samatāva icchitabbā. Tathā hi ‘‘ettha saddhābala’’ntiādinā tattha tattha etthaggahaṇaṃ kataṃ.

Idāni saddhādīnaṃ tattha tattha atirekakiccataṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tatridaṃ upamā saṃsandanaṃ – rājapañcamasahāyā viya vimuttiparipācakāni pañca balāni. Nesaṃ kīḷanatthaṃ ekajjhaṃ vīthiotaraṇaṃ viya balānaṃ ekajjhaṃ vipassanāvīthiotaraṇaṃ, sahāyesu paṭhamādīnaṃ yathāsakaṃ geheva vicāraṇā viya saddhādīnaṃ sotāpattiaṅgādīni patvā pubbaṅgamatā. Sahāyesu itaresaṃ tattha tattha tuṇhībhāvo viya sesabalānaṃ tattha tattha tadanvayatā, tassa pubbaṅgamassa balassa kiccānugatā. Na hi tadā tesaṃ sasambhārapathavīādīsu āpādīnaṃ viya kiccaṃ pākaṭaṃ hoti, saddhādīnaṃyeva pana kiccaṃ vibhūtaṃ hutvā tiṭṭhati puretaraṃ tathāpaccayehi cittasantānassa abhisaṅkhatattā. Ettha ca vipassanākammikassa bhāvanā visesato paññuttarāti dassanatthaṃ rājānaṃ nidassanaṃ katvā paññindriyaṃ vuttaṃ. Chaṭṭhādīni suviññeyyāni.

Daṭṭhabbasuttādivaṇṇanā niṭṭhitā.

Balavaggavaṇṇanā niṭṭhitā.

3. Pañcaṅgikavaggo

1-2. Paṭhamaagāravasuttādivaṇṇanā

21-22. Tatiyassa paṭhame ābhisamācārikanti abhisamācāre uttamasamācāre bhavaṃ. Kiṃ pana tanti āha ‘‘vattavasena paññattasīla’’nti. Sesaṃ suviññeyyameva. Dutiye natthi vattabbaṃ.

Paṭhamaagāravasuttādivaṇṇanā niṭṭhitā.

3-4. Upakkilesasuttādivaṇṇanā

23-24. Tatiye na ca pabhāvantanti na ca pabhāsampannaṃ. Pabhijjanasabhāvanti tāpetvā tāḷakajjanapabhaṅguraṃ. Avasesaṃ lohanti vuttāvasesaṃ sajātilohaṃ, vijātilohaṃ, pisācalohaṃ, kittimalohanti evaṃpabhedaṃ sabbampi lohaṃ. Uppajjituṃ appadānenāti ettha nanu lokiyakusalacittassapi suvisuddhassapi uppajjituṃ appadāneneva upakkilesatāti? Saccametaṃ, yasmiṃ pana santāne nīvaraṇāni laddhappatiṭṭhāni, tattha mahaggatakusalassapi asambhavo, pageva lokuttarakusalassa. Parittakusalaṃ pana yathāpaccayaṃ uppajjamānaṃ nīvaraṇehi upahate santāne uppattiyā aparisuddhaṃ hontaṃ upakkiliṭṭhaṃ nāma hoti aparisuddhadīpakapallikavaṭṭitelādisannissayo padīpo viya. Apica nippariyāyato uppajjituṃ appadāneneva tesaṃ upakkilesatāti dassento ‘‘yadaggena hī’’tiādimāha. Ārammaṇe vikkhittappavattivasena cuṇṇavicuṇṇatā veditabbā. Catutthe natthi vattabbaṃ.

Upakkilesasuttādivaṇṇanā niṭṭhitā.

5. Anuggahitasuttavaṇṇanā

25. Pañcame sammādiṭṭhīti vipassanāsammādiṭṭhītiādinā aṅguttarabhāṇakānaṃ matena ayaṃ atthavaṇṇanā āraddhā, majjhimabhāṇakā panettha aññathā atthaṃ vadanti. Vuttañhetaṃ majjhimaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.452) –

‘‘Anuggahitā’’ti laddhūpakārā. Sammādiṭṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇe nibbattā cetovimutti phalaṃ assāti cetovimuttiphalā. Tadeva cetovimuttisaṅkhātaṃ phalaṃ ānisaṃso assāti cetovimuttiphalānisaṃsā. Dutiyapadepi eseva nayo. Ettha catutthaphalapaññā paññāvimutti nāma, avasesā dhammā cetovimuttīti veditabbā. ‘‘Sīlānuggahitā’’tiādīsu sīlanti catupārisuddhisīlaṃ. Sutanti sappāyadhammassavanaṃ. Sākacchāti kammaṭṭhāne khalanapakkhalanacchedanakathā. Samathoti vipassanāpādikā aṭṭha samāpattiyo. Vipassanāti sattavidhā anupassanā. Catupārisuddhisīlañhi pūrentassa, sappāyadhammassavanaṃ suṇantassa, kammaṭṭhāne khalanapakkhalanaṃ chindantassa vipassanāpādikāsu aṭṭhasu samāpattīsu kammaṃ karontassa, sattavidhaṃ anupassanaṃ bhāventassa arahattamaggo uppajjitvā phalaṃ deti.

‘‘Yathā hi madhuraṃ ambapakkaṃ paribhuñjitukāmo ambapotakassa samantā udakakoṭṭhakaṃ thiraṃ katvā bandhati, ghaṭaṃ gahetvā kālena kālaṃ udakaṃ āsiñcati, udakassa anikkhamanatthaṃ mariyādaṃ thiraṃ karoti. Yā hoti samīpe valli vā sukkhadaṇḍako vā kipillikapuṭo vā makkaṭakajālaṃ vā, taṃ apaneti, khaṇittiṃ gahetvā kālena kālaṃ mūlāni parikhaṇati, evamassa appamattassa imāni pañca kāraṇāni karoto so ambo vaḍḍhitvā phalaṃ deti, evaṃ sampadamidaṃ veditabbaṃ. Rukkhassa samantato koṭṭhakabandhanaṃ viya hi sīlaṃ daṭṭhabbaṃ, kālena kālaṃ udakasiñcanaṃ viya dhammassavanaṃ, mariyādāya thirabhāvakaraṇaṃ viya samatho, samīpe valliādīnaṃ haraṇaṃ viya kammaṭṭhāne khalanapakkhalanacchedanaṃ, kālena kālaṃ khaṇittiṃ gahetvā mūlakhaṇanaṃ viya sattannaṃ anupassanānaṃ bhāvanā, tehi pañcahi kāraṇehi anuggahitassa ambarukkhassa madhuraphaladānakālo viya imassa bhikkhuno imehi pañcahi dhammehi anuggahitāya sammādiṭṭhiyā arahattaphaladānaṃ veditabba’’nti.

Ettha ca laddhūpakārāti yathārahaṃ nissayādivasena laddhapaccayā. Vipassanāsammādiṭṭhiyā anuggahitabhāvena gahitattā maggasammādiṭṭhīsu ca arahattamaggasammādiṭṭhi. Anantarassa hi vidhi paṭisedho vā, aggaphalasamādhimhi tapparikkhāradhammesuyeva ca kevalo cetopariyāyo niruḷhoti sammādiṭṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇeti anantaraṃ kālantare cāti duvidhepi phalakkhaṇe. Paṭippassaddhivasena sabbasaṃkilesehi cetovimuccati etāyāti cetovimutti, aggaphalapaññaṃ ṭhapetvā avasesā phaladhammā. Tenāha ‘‘cetovimutti phalaṃ assāti, cetovimuttisaṅkhātaṃ phalaṃ ānisaṃso’’ti. Sabbakilesehi cetaso vimuccanasaṅkhātaṃ paṭippassambhanasaññitaṃ pahānaṃ phalaṃ ānisaṃso cāti yojanā. Idha cetovimuttisaddena pahānamattaṃ gahitaṃ, pubbe pahāyakadhammā. Aññathā phaladhammā eva ānisaṃsoti gayhamāne punavacanaṃ niratthakaṃ siyā. Paññāvimuttiphalānisaṃsāti etthāpi evameva attho veditabbo. Sammāvācākammantājīvā sīlasabhāvattā visesato samādhissa upakārā, tathā sammāsaṅkappo jhānasabhāvattā. Tathā hi so ‘‘appanā’’ti niddiṭṭho. Sammāsatisammāvāyāmā pana samādhipakkhiyā evāti āha ‘‘avasesā dhammā cetovimuttīti veditabbā’’ti.

Catupārisuddhisīlanti ariyamaggādhigamassa padaṭṭhānabhūtaṃ catupārisuddhisīlaṃ. Sutādīsupi eseva nayo. Attano cittappavattiārocanavasena saha kathanaṃ saṃkathā, saṃkathāva sākacchā. Idha pana kammaṭṭhānappaṭibaddhāti āha ‘‘kammaṭṭhāne…pe… kathā’’ti. Tassa kammaṭṭhānassa ekavāraṃ vidhiyā appaṭipajjanaṃ khalanaṃ, anekavāraṃ pakkhalanaṃ, tadubhayassa vicchedanī apanayanī kathā khalanapakkhalanacchedanakathā. Pūrentassāti vivaṭṭasannissitaṃ katvā pālentassa brūhentassa ca. Suṇantassāti ‘‘yathāuggahitakammaṭṭhānaṃ phātiṃ gamissatī’’ti evaṃ suṇantassa. Teneva hi ‘‘sappāyadhammassavana’’nti vuttaṃ. Kammaṃ karontassāti bhāvanānuyogakammaṃ karontassa. Pañcasupi ṭhānesu anta-saddo hetuatthajotano daṭṭhabbo. Evañhi ‘‘yathā hī’’tiādinā vuccamānā ambūpamā yujjeyya.

Udakakoṭṭhakanti jalāvāṭaṃ. Thiraṃ katvā bandhatīti asithilaṃ daḷhaṃ nātimahantaṃ nātikhuddakaṃ katvā yojeti. Thiraṃ karotīti udakasiñcanakāle tato tato pavattitvā udakassa anikkhamanatthaṃ jalāvāṭapāḷiṃ thirataraṃ karoti. Sukkhadaṇḍakoti tasseva ambagacchassa sukkhako sākhāsīsako. Kipillikapuṭoti tambakipillikapuṭo. Khaṇittinti kudālaṃ. Koṭṭhakabandhanaṃ viya sīlaṃ sammādiṭṭhiyā vaḍḍhanūpāyassa mūlabhāvato. Udakasiñcanaṃ viya dhammassavanaṃ bhāvanāya paribrūhanato. Mariyādāya thirabhāvakaraṇaṃ viya samatho yathāvuttāya bhāvanādhiṭṭhānāya sīlamariyādāya daḷhībhāvāpādanato. Samāhitassa hi sīlaṃ thirataraṃ hoti. Samīpe valliādīnaṃ haraṇaṃ viya kammaṭṭhāne khalanapakkhalanacchedanaṃ icchitabbabhāvanāya vibandhanāpanayanato. Mūlakhaṇanaṃ viya sattannaṃ anupassanānaṃ bhāvanā tassā vibandhassa mūlabhūtānaṃ taṇhāmānadiṭṭhīnaṃ palikhaṇanato. Ettha ca yasmā suparisuddhasīlassa kammaṭṭhānaṃ anuyuñjantassa sappāyadhammassavanaṃ icchitabbaṃ, tato yathāsute atthe sākacchāsamāpajjanaṃ, tato kammaṭṭhānavisodhanena samathanibbatti, tato samāhitassa āraddhavipassakassa vipassanāpāripūri, paripuṇṇā vipassanā maggasammādiṭṭhiṃ brūhetīti evametesaṃ aṅgānaṃ paramparāya sammukhā anuggaṇhanato ayamānupubbī kathitāti veditabbaṃ.

Anuggahitasuttavaṇṇanā niṭṭhitā.

6. Vimuttāyatanasuttavaṇṇanā

26. Chaṭṭhe vimuttiyā vaṭṭadukkhato vimuccanassa āyatanāni kāraṇāni vimuttāyatanānīti āha – ‘‘vimuccanakāraṇānī’’ti. Pāḷiatthaṃ jānantassāti ‘‘idha sīlaṃ āgataṃ, idha samādhi, idha paññā’’tiādinā taṃtaṃpāḷiatthaṃ yāthāvato jānantassa. Pāḷiṃ jānantassāti tadatthabodhiniṃ pāḷiṃ yāthāvato upadhārentassa. Taruṇapītīti sañjātamattā mudukā pīti jāyati. Kathaṃ jāyati? Yathādesitaṃ dhammaṃ upadhārentassa tadanucchavikameva attano kāyavācāmanosamācāraṃ pariggaṇhantassa somanassaṃ pattassa pamodalakkhaṇaṃ pāmojjaṃ jāyati. Tuṭṭhākārabhūtā balavapītīti purimuppannāya pītiyā vasena laddhāsevanattā ativiya tuṭṭhākārabhūtā kāyacittadarathassa passambhanasamatthatāya passaddhiyā paccayo bhavituṃ samatthā balappattā pīti jāyati. Yasmā nāmakāye passaddhe rūpakāyopi passaddho eva hoti, tasmā ‘‘nāmakāyo passambhati’’cceva vuttaṃ.

Sukhaṃ paṭilabhatīti vakkhamānassa cittasamādhānassa paccayo bhavituṃ samatthaṃ cetasikaṃ nirāmisasukhaṃ paṭilabhati vindati. Samādhiyatīti ettha pana na yo koci samādhi adhippeto, atha kho anuttarasamādhīti dassento ‘‘arahatta…pe… samādhiyatī’’ti āha. ‘‘Ayaṃ hī’’tiādi tassaṃ desanāyaṃ tādisassa puggalassa yathāvuttasamādhipaṭilābhassa kāraṇabhāvavibhāvanaṃ, yaṃ tathā vimuttāyatanabhāvo. Osakkitunti dassituṃ. Samādhiyeva samādhinimittanti kammaṭṭhānapāḷiyā āruḷho samādhi eva parato uppajjanakabhāvanāsamādhissa kāraṇabhāvato samādhinimittaṃ. Tenāha ‘‘ācariyassa santike’’tiādi.

Vimuttāyatanasuttavaṇṇanā niṭṭhitā.

7. Samādhisuttavaṇṇanā

27. Sattame sabbaso kilesadukkhadarathapariḷāhānaṃ vigatattā sātisayamettha sukhanti vuttaṃ ‘‘appitappitakkhaṇe sukhattā paccuppannasukho’’ti. Purimassa purimassa vasena pacchimaṃ pacchimaṃ laddhāsevanatāya santapaṇītatarabhāvappattaṃ hotīti āha ‘‘purimo…pe… sukhavipāko’’ti. Kilesappaṭippassaddhiyāti kilesānaṃ paṭippassambhanena laddhattā. ‘‘Kilesappaṭippassaddhibhāvanti kilesānaṃ paṭippassambhanabhāvaṃ. Laddhattā pattattā tabbhāvaṃ upagatattā. Lokiyasamādhissa paccanīkāni nīvaraṇapaṭhamajjhānanikantiādīni niggahetabbāni, aññe kilesā vāretabbā. Imassa pana arahattasamādhissa paṭippassaddhasabbakilesattā na niggahetabbaṃ vāretabbañca atthīti maggānantaraṃ samāpattikkhaṇe ca appayogena adhigatattā appitattā ca aparihānivasena vā appitattā na sasaṅkhāraniggayhavāritagato. Sativepullappattattāti etena appavattamānāyapi satiyā satibahulatāya sato eva nāmāti dasseti. Yathāparicchinnakālavasenāti etena paricchinnassatiyā satoti dasseti. Sesesūti ñāṇesu.

Samādhisuttavaṇṇanā niṭṭhitā.

8-9. Pañcaṅgikasuttādivaṇṇanā

28-29. Aṭṭhame karo vuccati pupphasambhavaṃ ‘‘gabbhāsaye kirīyatī’’ti katvā. Karato jāto kāyo karajakāyo, tadupanissayo catusantatirūpasamudāyo. Kāmaṃ nāmakāyopi vivekajena pītisukhena tathāladdhūpakāro, ‘‘abhisandetī’’tiādivacanato pana rūpakāyo idha adhippetoti āha ‘‘imaṃ karajakāya’’nti. Abhisandetīti abhisandanaṃ karoti. Taṃ pana abhisandanaṃ jhānamayena pītisukhena karajakāyassa tintabhāvāpādanaṃ sabbatthakameva lūkhabhāvāpanayananti āha ‘‘temetī’’tiādi. Tayidaṃ abhisandanaṃ atthato yathāvuttapītisukhasamuṭṭhānehi paṇītarūpehi kāyassa parippharaṇaṃ daṭṭhabbaṃ. Parisandetītiādīsupi eseva nayo. Sabbaṃ etassa atthīti sabbāvā, tassa sabbāvato. Avayavāvayavisambandhe avayavini sāmivacananti avayavavisayo sabba-saddo, tasmā vuttaṃ ‘‘sabbakoṭṭhāsavato’’ti. Aphuṭaṃ nāma na hoti yattha yattha kammajarūpaṃ, tattha tattha cittajarūpassa abhibyāpanato. Tenāha ‘‘upādinnakasantatī’’tiādi.

Chekoti kusalo. Taṃ panassa kosallaṃ nahānīyacuṇṇānaṃ karaṇe piṇḍikaraṇe ca samatthatāvasena veditabbanti āha ‘‘paṭibalo’’tiādi. Kaṃsa-saddo ‘‘mahatiyā kaṃsapātiyā’’tiādīsu (ma. ni. 1.61) suvaṇṇe āgato.‘‘Kaṃso upahato yathā’’tiādīsu (dha. pa. 134) kittimalohe. Katthaci paṇṇattimatte ‘‘upakaṃso nāma rājāsi, mahākaṃsassa atrajo’’tiādi (jā. aṭṭha. 4.10.164 ghaṭapaṇḍitajātakavaṇṇanā). Idha pana yattha katthaci loheti āha ‘‘yena kenaci lohena katabhājane’’ti. Snehānugatāti udakasinehena anuppavisanavasena gatā upagatā. Snehaparetāti udakasinehena parito gatā samantato phuṭā. Tato eva santarabāhirā phuṭā snehena. Etena sabbaso udakena temitabhāvamāha. Na ca pagghariṇīti etena tintassapi tassa ghanathaddhabhāvaṃ vadati. Tenāha ‘‘na bindubindū’’tiādi.

Tāhi tāhi udakasirāhi ubbhijjatīti ubbhidaṃ, ubbhidaṃ udakaṃ etassāti ubbhidodako. Ubbhinnaudakoti nadītīre khatakūpako viya ubbhijjanakaudako. Uggacchanaudakoti dhārāvasena uṭṭhahanaudako. Kasmā panettha ubbhidodakova rahado gahito, na itaroti āha ‘‘heṭṭhā uggacchanaudakañhī’’tiādi. Dhārānipātabubbuḷakehīti dhārānipātehi ca udakabubbuḷehi ca. ‘‘Pheṇapaṭalehi cā’’ti vattabbaṃ, sannisinnameva aparikkhobhatāya niccalameva, suppasannamevāti adhippāyo. Sesanti ‘‘abhisandetī’’tiādikaṃ.

Uppalānīti uppalagacchāni. Setarattanīlesūti uppalesu, setuppalarattuppalanīluppalesūti attho. Yaṃ kiñci uppalaṃ uppalameva sāmaññaggahaṇato. Satapattanti ettha sata-saddo bahupariyāyo ‘‘satagghī’’tiādīsu viya. Tena anekasatapattassapi saṅgaho siddho hoti. Loke pana rattaṃ padumaṃ, setaṃ puṇḍarīkanti vuccati. Yāva aggā yāva ca mūlā udakena abhisandanādisambhavadassanatthaṃ udakānuggataggahaṇaṃ. Idha uppalādīni viya karajakāyo, udakaṃ viya tatiyajjhānasukhaṃ.

Yasmā parisuddhena cetasāti catutthajjhānacittamāha, tañca rāgādiupakkilesamalāpagamato nirupakkilesaṃ nimmalaṃ, tasmā āha ‘‘nirupakkilesaṭṭhena parisuddha’’nti. Yasmā pana pārisuddhiyā eva paccayavisesena pavattiviseso pariyodātatā sudhantasuvaṇṇassa nighaṃsanena pabhassaratā viya, tasmā āha ‘‘pabhassaraṭṭhena pariyodātaṃ veditabba’’nti. Idanti odātavacanaṃ. Utupharaṇatthanti utuno pharaṇadassanatthaṃ. Utupharaṇaṃ na hoti sesanti adhippāyo. Tenāha ‘‘taṅkhaṇa …pe… balavaṃ hotī’’ti. Vatthaṃ viya karajakāyoti yogino karajakāyo vatthaṃ viya daṭṭhabbo utupharaṇasadisena catutthajjhānasukhena pharitabbattā. Purisassa sarīraṃ viya catutthajjhānaṃ daṭṭhabbaṃ utupharaṇaṭṭhāniyassa sukhassa nissayabhāvato. Tenāha ‘‘tasmā’’tiādi. Tattha ca ‘‘parisuddhena cetasā’’ti cetogahaṇena jhānasukhaṃ vuttanti daṭṭhabbaṃ. Tenāha ‘‘utupharaṇaṃ viya catutthajjhānasukha’’nti. Nanu ca catutthajjhāne sukhameva natthīti? Saccaṃ natthi, sātalakkhaṇasantasabhāvattā panettha upekkhā ‘‘sukha’’nti adhippetā. Tena vuttaṃ sammohavinodaniyaṃ (vibha. aṭṭha. 232) ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti.

Tassa tassa samādhissa sarūpadassanassa paccayattā paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ. Samabharitoti samapuṇṇo.

Maṇḍabhūmīti papāvaṇṇabhūmi. Yattha salilasiñcanena vināva sassāni ṭhitāni sampajjanti. Yuge yojetabbāni yoggāni, tesaṃ ācariyo yoggācariyo. Tesaṃ sikkhāpanato hatthiādayopi ‘‘yoggā’’ti vuccantīti āha pāḷiyaṃ ‘‘assadammasārathī’’ti. Yena yenāti catūsu maggesu yena yena maggena. Yaṃ yaṃ gatinti javasamajavādibhedāsu gatīsu yaṃ yaṃ gatiṃ. Navame natthi vattabbaṃ.

Pañcaṅgikasuttādivaṇṇanā niṭṭhitā.

10. Nāgitasuttavaṇṇanā

30. Dasame uccāsaddamahāsaddāti uddhaṃ uggatattā ucco patthaṭo mahanto vinibbhijjitvā gahetuṃ asakkuṇeyyo saddo etesanti uccāsaddamahāsaddā. Vacīghosopi hi bahūhi ekajjhaṃ pavattito atthato saddato ca duravabodho kevalaṃ mahānigghoso eva hutvā sotapathamāgacchati. Macchavilopeti macchānaṃ vilumpitvā viya gahaṇe, macchānaṃ vā vilumpane. Kevaṭṭānañhi macchapacchiṭhapitaṭṭhāne mahājano sannipatitvā ‘‘idha aññaṃ ekaṃ macchaṃ dehi, ekaṃ macchaphālaṃ dehī’’ti, ‘‘etassa te mahā dinno, mayhaṃ khuddako’’ti evaṃ uccāsaddaṃ mahāsaddaṃ karonti. Macchaggahaṇatthaṃ jāle pakkhittepi tasmiṃ ṭhāne kevaṭṭā ceva aññe ca ‘‘paviṭṭho gahito’’ti mahāsaddaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ. Asucisukhanti kāyāsucisannissitattā kilesāsucisannissitattā ca asucisannissitasukhaṃ. Nekkhammasukhassāti kāmato nikkhamantassa sukhassa. Pavivekasukhassāti gaṇasaṅgaṇikato kilesasaṅgaṇikato ca vigatassa sukhassa. Upasamasukhassāti rāgādivūpasamāvahassa sukhassa. Sambodhasukhanti maggasaṅkhātassa sambodhassa niṭṭhappattatthāya sukhaṃ. Sesaṃ suviññeyyameva.

Nāgitasuttavaṇṇanā niṭṭhitā.

Pañcaṅgikavaggavaṇṇanā niṭṭhitā.

4. Sumanavaggo

1. Sumanasuttavaṇṇanā

31. Catutthassa paṭhame satakkakūti satasikharo, anekakūṭoti attho. Idaṃ tassa mahāmeghabhāvadassanaṃ. So hi mahāvassaṃ vassati. Tenevāha – ‘‘ito cito ca uṭṭhitena valāhakakūṭasatena samannāgatoti attho’’ti. Dassanasampannoti ettha dassanaṃ nāma sotāpattimaggo. So hi paṭhamaṃ nibbānadassanato ‘‘dassana’’nti vuccati. Yadipi taṃ gotrabhu paṭhamataraṃ passati, disvā pana kattabbakiccassa kilesappahānassa akaraṇato na taṃ ‘‘dassana’’nti vuccati. Āvajjanaṭṭhāniyañhi taṃ ñāṇaṃ. Maggassa nibbānārammaṇatāsāmaññena cetaṃ vuttaṃ, na nibbānappaṭivijjhanena, tasmā dhammacakkhuṃ punappunaṃ nibbattanena bhāvanaṃ appattaṃ dassanaṃ, dhammacakkhuñca pariññādikiccakaraṇena catusaccadhammadassanaṃ tadabhisamayoti natthettha gotrabhussa dassanabhāvāpatti. Sesamettha suviññeyyameva.

Sumanasuttavaṇṇanā niṭṭhitā.

2. Cundīsuttavaṇṇanā

32. Dutiye ‘‘ariyakantehi sīlehi samannāgato’’tiādīsu (a. ni. 5.179) ariyakantānīti pañcasīlāni āgatāni. Ariyakantāni hi pañcasīlāni ariyānaṃ kantāni piyāni, bhavantaragatāpi ariyā tāni na vijahanti. Idha pana ‘‘yāvatā, cunda, sīlāni ariyakantāni sīlāni, tesaṃ aggamakkhāyati…pe… agge te paripūrakārino’’ti vuttattā maggaphalāni sīlāni adhippetānīti āha ‘‘ariyakantāni sīlānīti maggaphalasampayuttāni sīlānī’’ti.

Cundīsuttavaṇṇanā niṭṭhitā.

3. Uggahasuttavaṇṇanā

33. Tatiye sabbapaṭhamaṃ uṭṭhānasīlāti rattiyā vibhāyanavelāya sāmike parijane seyyāya avuṭṭhite sabbapaṭhamaṃ uṭṭhānasīlā. Sāmikaṃ disvā nisinnāsanato aggidaḍḍhā viya paṭhamameva vuṭṭhahantīti vā pubbuṭṭhāyiniyo. Kiṃkāranti kiṃkaraṇīyaṃ, kiṃkaraṇabhāvena pucchitvā kātabbaveyyāvaccanti attho. Taṃ paṭissuṇantā vicarantīti kiṃkārappaṭissāviniyo. Manāpaṃyeva kiriyaṃ karonti sīlenāti manāpacāriniyo. Piyameva vadanti sīlenāti piyavādiniyo.

Tatrupāyāyāti tatra kamme sādhetabbaupāyabhūtāya vīmaṃsāya. Tenāha ‘‘tasmiṃ uṇṇākappāsasaṃvidhāne’’tiādi. Alaṃ kātunti kātuṃ samatthā. Alaṃ saṃvidhātunti vicāretuṃ samatthā. Tenāha ‘‘alaṃ kātuṃ alaṃ saṃvidhātunti attanā kātumpi parehi kārāpetumpī’’tiādi. Sesamettha suviññeyyameva.

Uggahasuttavaṇṇanā niṭṭhitā.

4-5. Sīhasenāpatisuttādivaṇṇanā

34-35. Catutthe sandiṭṭhikanti asamparāyikatāya sāmaṃ daṭṭhabbaṃ. Sayaṃ anubhavitabbaṃ attapaccakkhaṃ diṭṭhadhammikanti attho. Na saddhāmattakeneva tiṭṭhatīti ‘‘dānaṃ nāma sādhu sundaraṃ, buddhādīhi paṇḍitehi pasattha’’nti evaṃ saddhāmattakeneva na tiṭṭhati. Yaṃ dānaṃ detīti yaṃ deyyadhammaṃ parassa deti. Tassa pati hutvāti tabbisayaṃ lobhaṃ suṭṭhu abhibhavanto tassa adhipati hutvā deti. Tena anadhibhavanīyattā na dāso na sahāyoti. Tattha tadubhayaṃ anvayato byatirekato ca dassetuṃ ‘‘yo hī’’tiādi vuttaṃ. Dāso hutvā deti taṇhādāsabyassa upagatattā. Sahāyo hutvā deti tassa piyabhāvāvissajjanato. Sāmī hutvā deti tattha taṇhādāsabyato attānaṃ mocetvā abhibhuyya pavattanato. Atha vā yo dānasīlatāya dāyako puggalo, so dāne pavattibhedena dānadāso, dānasahāyo, dānapatīti tippakāro hoti. Tadassa tippakārataṃ vibhajitvā dassetuṃ ‘‘yo hī’’tiādi vuttaṃ. Dātabbaṭṭhena dānaṃ, annapānādi.

Tattha yaṃ attanā paribhuñjati, taṇhādhipannatāya tassa vasena vattanato dāso viya hoti. Yaṃ paresaṃ dīyati, tatthāpi annapānasāmaññena idaṃ vuttaṃ ‘‘dānasaṅkhātassa deyyadhammassa dāso hutvā’’ti. Sahāyo hutvā deti attanā paribhuñjitabbassa paresaṃ dātabbassa ca samasamaṃ ṭhapanato. Pati hutvā deti sayaṃ deyyadhammassa vase avattitvā tassa attano vase vattāpanato. Aparo nayo – yo attanā paṇītaṃ paribhuñjitvā paresaṃ nihīnaṃ deti, so dānadāso nāma tannimittanihīnabhāvāpattito. Yo yādisaṃ attanā paribhuñjati, tādisameva paresaṃ deti, so dānasahāyo nāma tannimittahīnādhikabhāvavivajjanena sadisabhāvāpattito. Yo attanā nihīnaṃ paribhuñjitvā paresaṃ paṇītaṃ deti, so dānapati nāma tannimittaseṭṭhabhāvāpattito.

Nittejabhūto tejahānippattiyā. Saha byati gacchatīti sahabyo, sahapavattanako, tassa bhāvo sahabyatā, sahapavattīti āha ‘‘sahabhāvaṃ ekībhāvaṃ gatā’’ti. Asitassāti vā abandhassa, taṇhābandhanena abandhassāti attho. Pañcamaṃ uttānameva.

Sīhasenāpatisuttādivaṇṇanā niṭṭhitā.

6-7. Kāladānasuttādivaṇṇanā

36-37. Chaṭṭhe ārāmatoti phalārāmato. Paṭhamuppannānīti sabbapaṭhamaṃ sujātāni. Bhāsitaññūti bhikkhū gharadvāre ṭhitā kiñcāpi tuṇhī honti, atthato pana ‘‘bhikkhaṃ dethā’’ti vadanti nāma ariyāya yācanāya. Vuttañhetaṃ ‘‘uddhissa ariyā tiṭṭhanti, esā ariyānaṃ yācanā’’ti. Tatra ye ‘‘mayaṃ pacāma, ime na pacanti, pacamāne patvā alabhantā kuhiṃ labhissantī’’ti deyyadhammaṃ saṃvibhajanti, te bhāsitaññū nāma ñatvā kattabbassa karaṇato. Yuttappattakāleti dātuṃ yuttappattakāle. Appaṭivānacittoti anivattanacitto. Sattamaṃ uttānameva.

Kāladānasuttādivaṇṇanā niṭṭhitā.

8. Saddhasuttavaṇṇanā

38. Aṭṭhame anukampantīti ‘‘sabbe sattā sukhī hontu averā abyāpajjā’’ti evaṃ hitapharaṇena anuggaṇhanti. Apica upaṭṭhākānaṃ gehaṃ aññe sīlavante sabrahmacārino gahetvā pavisantāpi anuggaṇhanti nāma. Nīcavuttinti paṇipātasīlaṃ. Kodhamānathaddhatāya rahitanti kodhamānavasena uppanno yo thaddhabhāvo cittassa uddhumātalakkhaṇo, tena virahitanti attho. Soraccenāti ‘‘tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo, idaṃ vuccati soraccaṃ. Sabbopi sīlasaṃvaro soracca’’nti evamāgatena sīlasaṃvarasaṅkhātena soratabhāvena. Sakhilanti ‘‘tattha katamaṃ sākhalyaṃ? Yā sā vācā thaddhakā kakkasā pharusā kaṭukā abhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Yā tattha saṇhavācatā sakhilavācatā apharusavācatā, idaṃ vuccati sākhalya’’nti (dha. sa. 1350) evaṃ vuttena sammodakamudubhāvena samannāgataṃ. Tenāha ‘‘sakhilanti sammodaka’’nti.

Saddhasuttavaṇṇanā niṭṭhitā.

9-10. Puttasuttādivaṇṇanā

39-40. Navame bhatoti posito. Taṃ pana bharaṇaṃ jātakālato paṭṭhāya sukhapaccayūpaharaṇena dukkhapaccayāpaharaṇena ca pavattitanti dassetuṃ ‘‘amhehī’’tiādi vuttaṃ. Hatthapādavaḍḍhanādīhīti ādi-saddena mukhena siṅghānikāpanayananahāpanamaṇḍanādiñca saṅgaṇhāti. Mātāpitūnaṃ santakaṃ khettādiṃ avināsetvā rakkhitaṃ tesaṃ paramparāya ṭhitiyā kāraṇaṃ hotīti āha ‘‘amhākaṃ santakaṃ…pe… kulavaṃso ciraṃ ṭhassatī’’ti. Salākabhattādīni anupacchinditvāti salākabhattādīni avicchinditvā. Yasmā dāyajjappaṭilābhassa yogyabhāvena vattamānoyeva dāyassa paṭipajjissati, na itaroti āha ‘‘kulavaṃsānurūpāya paṭipattiyā’’tiādi. Attanā dāyajjārahaṃ karontoti attānaṃ dāyajjārahaṃ karonto. Mātāpitaro hi attano ovāde avattamāne micchāpaṭipanne dārake vinicchayaṃ gantvā aputte karonti, te dāyajjārahā na honti. Ovāde vattamāne pana kulasantakassa sāmike karonti. Tatiyadivasato paṭṭhāyāti matadivasato tatiyadivasato paṭṭhāya. Sesaṃ suviññeyyameva. Dasamaṃ uttānameva.

Puttasuttādivaṇṇanā niṭṭhitā.

Sumanavaggavaṇṇanā niṭṭhitā.

5. Muṇḍarājavaggo

1-2. Ādiyasuttādivaṇṇanā

41-42. Pañcamassa paṭhame uṭṭhānavīriyādhigatehīti vā uṭṭhānena ca vīriyena ca adhigatehi. Tattha uṭṭhānanti kāyikaṃ vīriyaṃ. Vīriyanti cetasikanti vadanti. Uṭṭhānanti vā bhoguppādane yuttappayuttatā. Vīriyaṃ tajjo ussāho. Pīṇitanti dhātaṃ sutittaṃ. Tathābhūto pana yasmā thūlasarīro hoti, tasmā ‘‘thūlaṃ karotī’’ti vuttaṃ. Dutiyaṃ uttānameva.

Ādiyasuttādivaṇṇanā niṭṭhitā.

3. Iṭṭhasuttavaṇṇanā

43. Tatiye appamādaṃ pasaṃsantīti ‘‘etāni āyuādīni patthayantena appamādo kātabbo’’ti appamādameva pasaṃsanti paṇḍitā. Yasmā vā puññakiriyāsu paṇḍitā appamādaṃ pasaṃsanti, tasmā āyuādīni patthayantena appamādova kātabboti attho. Purimasmiṃ atthavikappe ‘‘puññakiriyāsū’’ti padassa ‘‘appamatto’’ti iminā sambandho. Yasmā paṇḍitā appamādaṃ pasaṃsanti, yasmā ca puññakiriyāsu appamatto ubho atthe adhigato hoti, tasmā āyuādīni patthayantena appamādova kātabbo. Dutiyasmiṃ atthavikappe paṇḍitā appamādaṃ pasaṃsanti. Katthāti? Puññakiriyāsu. Kasmāti ce? Yasmā appamatto ubho atthe adhiggaṇhāti paṇḍito, tasmāti attho. Atthappaṭilābhenāti diṭṭhadhammikādihitappaṭilābhena.

Iṭṭhasuttavaṇṇanā niṭṭhitā.

4. Manāpadāyīsuttavaṇṇanā

44. Catutthe jhānamanena nibbattaṃ manomayanti āha ‘‘suddhāvāsesu ekaṃ jhānamanena nibbattaṃ devakāya’’nti. Satipi hi sabbasattānaṃ abhisaṅkhāramanasā nibbattabhāve bāhirapaccayehi vinā manasāva nibbattattā ‘‘manomayā’’ti vuccanti rūpāvacarasattā. Yadi evaṃ kāmabhave opapātikasattānampi manomayabhāvo āpajjatīti ce? Na, tattha bāhirapaccayehi nibbattetabbatāsaṅkāya eva abhāvato ‘‘manasāva nibbattā’’ti avadhāraṇāsambhavato. Niruḷho vāyaṃ loke manomayavohāro rūpāvacarasattesu. Tathā hi ‘‘annamayo, pāṇamayo, manomayo, ānandamayo, viññāṇamayo’’ti pañcadhā attānaṃ vedavādinopi vadanti. Ucchedavādinopi vadanti ‘‘dibbo rūpī manomayo’’ti (dī. ni. 1.87). Tīsu vā kulasampattīsūti brāhmaṇakhattiyavessasaṅkhātesu sampannakulesu. Chasu vā kāmasaggesūti chasu kāmāvacaradevesu.

Manāpadāyīsuttavaṇṇanā niṭṭhitā.

5-6. Puññābhisandasuttādivaṇṇanā

45-46. Pañcame asaṅkheyyoti āḷhakagaṇanāya asaṅkheyyo. Yojanavasena panassa saṅkhā atthi heṭṭhā mahāpathaviyā upari ākāsena parisamantato cakkavāḷapabbatena majjhe tattha tattha ṭhitakehi dīpapabbatapariyantehi paricchinnattā jānantena yojanato saṅkhātuṃ sakkāti katvā. Mahāsarīramacchakumbhīlayakkharakkhasamahānāgadānavādīnaṃ saviññāṇakānaṃ balavāmukhapātālādīnaṃ aviññāṇakānaṃ bheravārammaṇānaṃ vasena bahubheravaṃ. Puthūti bahū. Savantīti sandamānā. Upayantīti upagacchanti. Chaṭṭhaṃ uttānameva.

Puññābhisandasuttādivaṇṇanā niṭṭhitā.

7-8. Dhanasuttādivaṇṇanā

47-48. Sattame saddhāti maggenāgatā saddhā. Sīlañca yassa kalyāṇanti kalyāṇasīlaṃ nāma ariyasāvakassa ariyakantaṃ sīlaṃ vuccati. Tattha kiñcāpi ariyasāvakassa ekasīlampi akantaṃ nāma natthi, imasmiṃ panatthe bhavantarepi appahīnaṃ pañcasīlaṃ adhippetaṃ. Aṭṭhamaṃ uttānameva.

Dhanasuttādivaṇṇanā niṭṭhitā.

9. Kosalasuttavaṇṇanā

49. Navame patitakkhandhoti sammukhā kiñci oloketuṃ asamatthatāya adhomukho. Nippaṭibhānoti sahadhammikaṃ kiñci vattuṃ avisahanato nippaṭibhāno paṭibhānarahito.

Kosalasuttavaṇṇanā niṭṭhitā.

10. Nāradasuttavaṇṇanā

50. Dasame ajjhomucchitoti adhimattāya taṇhāmucchāya mucchito, mucchaṃ mohaṃ pamādaṃ āpanno. Tenāha ‘‘gilitvā…pe… atirekamucchāya taṇhāya samannāgato’’ti. Mahaccāti mahatiyā. Liṅgavipallāsena cetaṃ vuttaṃ. Tenāha ‘‘mahatā rājānubhāvenā’’ti.

Nāradasuttavaṇṇanā niṭṭhitā.

Muṇḍarājavaggavaṇṇanā niṭṭhitā.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

(6) 1. Nīvaraṇavaggo

1-2. Āvaraṇasuttādivaṇṇanā

51-52. Dutiyassa paṭhame āvarantīti āvaraṇā, nīvārayantīti nīvaraṇā. Ettha ca āvarantīti kusaladhammuppattiṃ ādito parivārenti. Nīvārayantīti niravasesato vārayantīti attho, tasmā āvaraṇavasenāti ādito kusaluppattivāraṇavasena. Nīvaraṇavasenāti niravasesato vāraṇavasenāti evamettha attho daṭṭhabbo. Yasmā pañca nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannāpi aṭṭha samāpattiyo pañca vā abhiññā upacchinditvā pātenti, tasmā ‘‘paññāya dubbalīkaraṇā’’ti vuccanti. Upacchindanaṃ pātanañcettha tāsaṃ paññānaṃ anuppannānaṃ uppajjituṃ appadānameva. Iti mahaggatānuttarapaññānaṃ ekaccāya ca parittapaññāya anuppattihetubhūtā nīvaraṇadhammā itarāsaṃ samatthataṃ vihanantiyevāti paññāya dubbalīkaraṇā vuttā. Bhāvanāmanasikārena vinā pakatiyā manussehi nibbattetabbo dhammoti manussadhammo, manussattabhāvāvaho vā dhammo manussadhammo, anuḷāraṃ parittakusalaṃ. Yaṃ asatipi buddhuppāde vattati, yañca sandhāyāha ‘‘hīnena brahmacariyena, khattiye upapajjatī’’ti (jā. 1.8.75). Alaṃ ariyāya ariyabhāvāyāti alamariyo, ariyabhāvāya samatthoti vuttaṃ hoti. Ñāṇadassanameva ñāṇadassanaviseso, alamariyo ca so ñāṇadassanaviseso cāti alamariyañāṇadassanaviseso.

Ñāṇadassananti ca dibbacakkhupi vipassanāpi maggopi phalampi paccavekkhaṇañāṇampi sabbaññutaññāṇampi vuccati. ‘‘Appamatto samāno ñāṇadassanaṃ ārādhetī’’ti (ma. ni. 1.311) hi ettha dibbacakkhu ñāṇadassanaṃ nāma. ‘‘Ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī’’ti (dī. ni. 1.234) ettha vipassanāñāṇaṃ. ‘‘Abhabbā te ñāṇāya dassanāya anuttarāya sambodhāyā’’ti (a. ni. 4.196) ettha maggo. ‘‘Ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti (ma. ni. 1.328) ettha phalaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi, akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’’ti (saṃ. ni. 5.1081; mahāva. 16; paṭi. ma. 2.30) ettha paccavekkhaṇañāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi ‘sattāhakālakato āḷāro kālāmo’’’ti (ma. ni. 1.284; 2.340) ettha sabbaññutaññāṇaṃ. Idha pana lokuttaradhammo adhippeto. Ettha ca rūpāyatanaṃ jānāti cakkhuviññāṇaṃ viya passati cāti ñāṇadassanaṃ, dibbacakkhu. Sammasanūpacāre ca dhammalakkhaṇattayañca tathā jānāti passati cāti ñāṇadassanaṃ, vipassanā. Nibbānaṃ cattāri vā saccāni asammohappaṭivedhato jānāti passati cāti ñāṇadassanaṃ, maggo. Phalaṃ pana nibbānavaseneva yojetabbaṃ. Paccavekkhaṇā maggādhigatassa atthassa sabbaso jotanaṭṭhena ñāṇadassanaṃ. Sabbaññutā anāvaraṇatāya samantacakkhutāya ca ñāṇadassanaṃ. Byādiṇṇakāloti pariyādinnakālo. Dutiyaṃ uttānameva.

Āvaraṇasuttādivaṇṇanā niṭṭhitā.

3-4. Padhāniyaṅgasuttādivaṇṇanā

53-54. Tatiye padahatīti padahano, bhāvanamanuyutto yogī, tassa bhāvo bhāvanānuyogo padahanabhāvo. Padhānamassa atthīti padhāniko, ka-kārassa ya-kāraṃ katvā ‘‘padhāniyo’’ti vuttaṃ. ‘‘Abhinīhārato paṭṭhāya āgatattā’’ti vuttattā paccekabodhisattasāvakabodhisattānampi paṇidhānato pabhuti āgatasaddhā āgamanasaddā eva, ukkaṭṭhaniddesena pana ‘‘sabbaññubodhisattāna’’nti vuttaṃ. Adhigamato samudāgatattā aggamaggaphalasampayuttā cāpi adhigamasaddhā nāma, yā sotāpannassa aṅgabhāvena vuttā. Acalabhāvenāti paṭipakkhena anadhibhavanīyattā niccalabhāvena. Okappananti okkanditvā adhimuccanaṃ, pasāduppattiyā pasādanīyavatthusmiṃ pasīdanameva. Suppaṭividdhanti suṭṭhu paṭividdhaṃ. Yathā tena paṭividdhena sabbaññutaññāṇaṃ hatthagataṃ ahosi, tathā paṭividdhaṃ. Yassa buddhasubuddhatāya saddhā acalā asampavedhi, tassa dhammasudhammatāya saṅghasuppaṭipannatāya tena paṭivedhena saddhā na tathāti aṭṭhānametaṃ anavakāso. Tenāha bhagavā – ‘‘yo, bhikkhave, buddhe pasanno dhamme pasanno saṅghe pasanno’’tiādi. Padhānavīriyaṃ ijjhati ‘‘addhā imāya paṭipadāya jarāmaraṇato muccissāmī’’ti sakkaccaṃ padahanato.

Appa-saddo abhāvattho ‘‘appasaddassa…pe… kho panā’’tiādīsu viyāti āha ‘‘arogo’’ti. Samavepākiniyāti yathābhuttamāhāraṃ samākāreneva pacanasīlāya. Daḷhaṃ katvā pacantī hi gahaṇī ghorabhāvena pittavikārādivasena rogaṃ janeti, sithilaṃ katvā pacantī mandabhāvena vātavikārādivasena tenāha ‘‘nātisītāya nāccuṇhāyā’’ti. Gahaṇitejassa mandapaṭutāvasena sattānaṃ yathākkamaṃ sītuṇhasahatāti āha ‘‘atisītalaggahaṇiko’’tiādi. Yāthāvato accayadesanā attano āvikaraṇaṃ nāmāti āha ‘‘yathābhūtaṃ attano aguṇaṃ pakāsetā’’ti. Udayatthagāminiyāti saṅkhārānaṃ udayañca vayañca paṭivijjhantiyāti ayamettha atthoti āha ‘‘udayañcā’’tiādi. Parisuddhāyāti nirupakkilesāya. Nibbijjhituṃ samatthāyāti tadaṅgavasena savisesaṃ pajahituṃ samatthāya. Tassa dukkhassa khayagāminiyāti yaṃ dukkhaṃ imasmiṃ ñāṇe anadhigate pavattirahaṃ, adhigate na pavatti, taṃ sandhāya vadati. Tathāhesa yogāvacaro ‘‘cūḷasotāpanno’’ti vuccati. Catutthaṃ uttānameva.

Padhāniyaṅgasuttādivaṇṇanā niṭṭhitā.

5. Mātāputtasuttavaṇṇanā

55. Pañcame vissāsoti visacchāyasantāno bhāvo. Otāroti tattha cittassa anuppaveso. Gahetvāti attano eva okāsaṃ gahetvā. Khepetvāti kusalavāraṃ khepetvā.

Ghaṭṭeyyāti akkamanādivasena bādheyya. Tīhi pariññāhīti ñātatīraṇappahānasaṅkhātāhi tīhi pariññāhi. Natthi etesaṃ kutoci bhayanti akutobhayā, nibbhayāti attho. Catunnaṃ oghānaṃ, saṃsāramahoghasseva vā pāraṃ pariyantaṃ gatā. Tenāha ‘‘pāraṃ vuccati nibbāna’’ntiādi.

Mātāputtasuttavaṇṇanā niṭṭhitā.

6. Upajjhāyasuttavaṇṇanā

56. Chaṭṭhe madhurakabhāvo nāma sarīrassa thambhitattaṃ, taṃ pana garubhāvapubbakanti āha ‘‘sañjātagarubhāvo’’ti. Na pakkhāyantīti nappakāsenti, nānākāraṇato na upaṭṭhahanti. Tenāha ‘‘catasso disā ca anudisā ca mayhaṃ na upaṭṭhahantī’’ti. Sesamettha uttānameva.

Upajjhāyasuttavaṇṇanā niṭṭhitā.

7. Abhiṇhapaccavekkhitabbaṭṭhānasuttavaṇṇanā

57. Sattame jarādhammoti dhamma-saddo ‘‘asammosadhammo nibbāna’’ntiādīsu (su. ni. 763) viya pakatipariyāyo, tasmā jarāpakatiko jiṇṇasabhāvoti attho. Tenāha ‘‘jarāsabhāvo’’tiādi. Sesapadesupi eseva nayo. Kammunā dātabbaṃ ādiyatīti kammadāyādo, attanā yathūpacitakammaphalabhāgīti attho. Taṃ pana dāyajjaṃ kāraṇūpacārena vadanto ‘‘kammaṃ mayhaṃ dāyajjaṃ santakanti attho’’ti āha yathā ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu, evamidaṃ puññaṃ vaḍḍhatī’’ti (dī. ni. 3.80). Yonīhi phalaṃ sabhāvato bhinnampi abhinnaṃ viya missitaṃ hoti. Tenāha ‘‘kammaṃ mayhaṃ yoni kāraṇa’’nti. Mamattavasena bajjhantīti bandhū, ñāti sālohito ca, kammaṃ pana ekantasambandhavāti āha ‘‘kammaṃ mayhaṃ bandhū’’ti. Patiṭṭhāti avassayo. Kammasadiso hi sattānaṃ avassayo natthi.

Yobbanaṃ ārabbha uppannamadoti ‘‘mahallakakāle puññaṃ karissāma, daharamha tāvā’’ti yobbanaṃ apassāya mānakaraṇaṃ. ‘‘Ahaṃ nirogo saṭṭhi vā sattati vā vassāni atikkantāni, na me harītakakhaṇḍampi khāditabbaṃ, ime panaññe ‘asukaṃ no ṭhānaṃ rujjati, bhesajjaṃ khādāmā’ti vicaranti, ko añño mayā sadiso nirogo nāmā’’ti evaṃ mānakaraṇaṃ ārogyamado. Sabbesampi jīvitaṃ nāma pabhaṅguraṃ dukkhānubandhañca, tadubhayaṃ anoloketvā pabandhaṭṭhitiṃ paccayasulabhatañca nissāya ‘‘ciraṃ jīviṃ, ciraṃ jīvāmi, ciraṃ jīvissāmi, sukhaṃ jīviṃ, sukhaṃ jīvāmi, sukhaṃ jīvissāmī’’ti evaṃ mānakaraṇaṃ jīvitamado.

Upadhirahitanti kāmūpadhirahitaṃ. Cattāro hi upadhī – kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti. Kāmāpi ‘‘yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato ‘‘upadhiyati ettha sukha’’nti iminā vacanatthena ‘‘upadhī’’ti vuccati, khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvato. Sesaṃ suviññeyyameva.

Abhiṇhapaccavekkhitabbaṭṭhānasuttavaṇṇanā niṭṭhitā.

8-10. Licchavikumārakasuttādivaṇṇanā

58-60. Aṭṭhame sāpateyyanti ettha saṃ vuccati dhanaṃ, tassa patīti sapati, dhanasāmiko. Tassa hitāvahattā sāpateyyaṃ, drabyaṃ, dhananti attho. Attano rucivasena gāmakiccaṃ netīti gāmaniyo, gāmaniyoyeva gāmaṇiko.

Anvāya upanissāya jīvanasīlā anujīvinoti āha ‘‘ye ca etaṃ upanissāya jīvantī’’ti. Ekaṃ mahākulaṃ nissāya paṇṇāsampi saṭṭhipi kulāni jīvanti, te manusse sandhāyetaṃ vuttaṃ. Sesaṃ suviññeyyameva. Navamādīni uttānatthāneva.

Licchavikumārakasuttādivaṇṇanā niṭṭhitā.

Nīvaraṇavaggavaṇṇanā niṭṭhitā.

(7) 2. Saññāvaggo

1-5. Saññāsuttādivaṇṇanā

61-65. Dutiyassa paṭhame ‘‘mahapphalā mahānisaṃsā’’ti ubhayampetaṃ atthato ekaṃ, byañjanameva nānanti āha ‘‘mahapphalā’’tiādi. ‘‘Pañcime gahapatayo ānisaṃsā’’tiādīsu (udā. 76) ānisaṃsa-saddo phalapariyāyopi hoti. Mahato lokuttarassa sukhassa paccayā hontīti mahānisaṃsā. Amatogadhāti amatabbhantarā amataṃ anuppaviṭṭhā nibbānadiṭṭhattā, tato paraṃ na gacchanti. Tena vuttaṃ ‘‘amatapariyosānā’’ti. Amataṃ pariyosānaṃ avasānaṃ etāsanti amatapariyosānā. Maraṇasaññāti maraṇānupassanāñāṇena saññā. Āhāre paṭikūlasaññāti āhāraṃ gamanādivasena paṭikūlato pariggaṇhantassa uppannasaññā. Ukkaṇṭhitassāti nibbindantassa katthacipi asajjantassa. Dutiyādīni uttānatthāneva.

Saññāsuttādivaṇṇanā niṭṭhitā.

6-10. Sājīvasuttādivaṇṇanā

66-70. Chaṭṭhe saha ājīvanti etthāti sājīvo, pañhassa pucchanaṃ vissajjanañca. Tenāha ‘‘sājīvoti pañhapucchanañceva pañhavissajjanañcā’’tiādi. Abhisaṅkhatanti citaṃ. Sattamādīni uttānatthāneva.

Sājīvasuttādivaṇṇanā niṭṭhitā.

Saññāvaggavaṇṇanā niṭṭhitā.

(8) 3. Yodhājīvavaggo

1-2. Paṭhamacetovimuttiphalasuttādivaṇṇanā

71-72. Tatiyassa paṭhame avijjāpalighanti ettha avijjāti vaṭṭamūlikā avijjā, ayaṃ pacurajanehi ukkhipituṃ asakkuṇeyyabhāvato dukkhipanaṭṭhena nibbānadvārappavesavibandhanena ca ‘‘paligho viyāti paligho’’ti vuccati. Tenesa tassā ukkhittattā ‘‘ukkhittapaligho’’ti vutto. Punabbhavassa karaṇasīlo, punabbhavaṃ vā phalaṃ arahatīti ponobhavikā, punabbhavadāyikāti attho. Jātisaṃsāroti jāyanavasena ceva saṃsaraṇavasena ca evaṃladdhanāmānaṃ punabbhavakkhandhānaṃ paccayo kammābhisaṅkhāro. Jātisaṃsāroti hi phalūpacārena kāraṇaṃ vuttaṃ. Tañhi punappunaṃ uppattikāraṇavasena parikkhipitvā ṭhitattā ‘‘parikhā’’ti vuccati santānassa parikkhipanato. Tenesa tassa saṃkiṇṇattā vikiṇṇattā sabbaso khittattā vināsitattā ‘‘saṃkiṇṇaparikho’’ti vutto.

Taṇhāsaṅkhātanti ettha taṇhāti vaṭṭamūlikā taṇhā. Ayañhi gambhīrānugataṭṭhena ‘‘esikā’’ti vuccati. Luñcitvā uddharitvā. Orambhāgiyānīti orambhāgajanakāni kāmabhave upapattipaccayāni kāmarāgasaṃyojanādīni. Etāni hi kavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattā ‘‘aggaḷā’’ti vuccanti. Tenesa tesaṃ niggatattā bhinnattā ‘‘niraggaḷo’’ti vuttoti. Aggamaggena panno apacito mānaddhajo etassāti pannaddhajo. Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārā oropitā assāti pannabhāro. Visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto. Asmimānoti rūpe asmīti māno, vedanāya, saññāya, saṅkhāresu, viññāṇe asmimāno. Ettha hi pañcapi khandhe avisesato ‘‘asmī’’ti gahetvā pavattamāno asmimānoti adhippeto.

Nagaradvārassa parissayapaṭibāhanatthañceva sodhanatthañca ubhosu passesu esikāthambhe nikhaṇitvā ṭhapetīti āha ‘‘nagaradvāre ussāpite esikāthambhe’’ti. Pākāraviddhaṃsaneneva parikhābhūmisamakaraṇaṃ hotīti āha ‘‘pākāraṃ bhinditvā parikhaṃ vikiritvā’’ti. ‘‘Eva’’ntiādi upamāsaṃsandanaṃ. Santo saṃvijjamāno kāyo dhammasamūhoti sakkāyo, upādānakkhandhapañcakaṃ. Dvattiṃsakammakāraṇā dukkhakkhandhe āgatadukkhāni. Akkhirogasīsarogādayo. Aṭṭhanavuti rogā, rājabhayādīni pañcavīsatimahābhayāni. Dutiyaṃ uttānameva.

Paṭhamacetovimuttiphalasuttādivaṇṇanā niṭṭhitā.

3-4. Paṭhamadhammavihārīsuttādivaṇṇanā

73-74. Tatiye niyakajjhatteti attano santāne. Mettāya upasaṃharaṇavasena hitaṃ esantena. Karuṇāya vasena anukampamānena. Pariggahetvāti parito gahetvā, pharitvāti attho. Pariccāti parito katvā, samantato pharitvā icceva attho. ‘‘Paṭiccā’’tipi pāṭho. Mā pamajjitthāti ‘‘jhāyathā’’ti vuttasamathavipassanānaṃ ananuyuñjanena aññena vā kenaci pamādakāraṇena mā pamādaṃ āpajjittha. Niyyānikasāsane akattabbakaraṇaṃ viya kattabbākaraṇampi pamādoti. Vipattikāleti sattaasappāyādivipattiyutte kāle. Sabbepi sāsane guṇā idheva saṅgahaṃ gacchantīti āha ‘‘jhāyatha mā pamādattha…pe… anusāsanī’’ti. Catutthe natthi vattabbaṃ.

Paṭhamadhammavihārīsuttādivaṇṇanā niṭṭhitā.

5. Paṭhamayodhājīvasuttavaṇṇanā

75. Pañcame yujjhanaṃ yodho, so ājīvo etesanti yodhājīvā. Tenāha ‘‘yuddhūpajīvino’’ti. Santhambhitvā ṭhātuṃ na sakkotīti baddho dhitisampanno ṭhātuṃ na sakkoti. Samāgateti sampatte. Byāpajjatīti vikāramāpajjati. Tenāha ‘‘pakatibhāvaṃ jahatī’’ti.

Rajaggasminti paccatte bhummavacananti āha ‘‘kiṃ tassa puggalassa rajaggaṃ nāmā’’ti. Vinibbeṭhetvāti gahitaggahaṇaṃ vissajjāpetvā. Mocetvāti sarīrato apanetvā.

Paṭhamayodhājīvasuttavaṇṇanā niṭṭhitā.

6. Dutiyayodhājīvasuttavaṇṇanā

76. Chaṭṭhe cammanti iminā cammamayaṃ cammamiti sibbitaṃ, aññaṃ vā keṭakaphalakādiṃ saṅgaṇhāti. Dhanukalāpaṃ sannayhitvāti dhanuñceva tūṇirañca sannayhitvā sajjetvā. Dhanudaṇḍassa jiyāyattabhāvakaraṇādipi hi dhanuno sannayhanaṃ. Tenevāha ‘‘dhanuñca sarakalāpañca sannayhitvā’’ti. Yuddhasannivesena ṭhitanti dvinnaṃ senānaṃ byūhanasaṃvidhānanayena kato yo sanniveso, tassa vasena ṭhitaṃ, senābyūhasaṃvidhānavasena sanniviṭṭhanti vuttaṃ hoti. Ussāhañca vāyāmañca karotīti yujjhanavasena ussāhaṃ vāyāmañca karoti. Pariyāpādentīti maraṇapariyantikaṃ aparaṃ pāpenti. Tenāha ‘‘pariyāpādayantī’’ti, jīvitaṃ pariyāpādayanti maraṇaṃ paṭipajjāpentīti vuttaṃ hoti.

Arakkhiteneva kāyenātiādīsu hatthapāde kīḷāpento gīvaṃ viparivattento kāyaṃ na rakkhati nāma. Nānappakāraṃ duṭṭhullaṃ karonto vācaṃ na rakkhati nāma. Kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma. Anupaṭṭhitāya satiyāti kāyagatāya satiyā anupaṭṭhitāya. Rāgena anugatoti rāgena anupahato. Rāgaparetoti vā rāgena phuṭṭho phuṭṭhavisena viya sappena.

Anudahanaṭṭhenāti anupāyappaṭipattiyā. Sampati āyatiñca mahābhitāpaṭṭhena. Anavatthitasabhāvatāya ittarapaccupaṭṭhānaṭṭhena. Muhuttaramaṇīyatāya tāvakālikaṭṭhena. Byattehi abhibhavanīyatāya sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Chedanabhedanādiadhikaraṇabhāvena ugghaṭṭanasadisatāya adhikuṭṭanaṭṭhena. Avaṇe vaṇaṃ uppādetvā anto anupavisanasabhāvatāya vinivijjhanaṭṭhena. Diṭṭhadhammikasamparāyika anatthanimittatāya sāsaṅkasappaṭibhayaṭṭhena.

Dutiyayodhājīvasuttavaṇṇanā niṭṭhitā.

7-8. Paṭhamaanāgatabhayasuttādivaṇṇanā

77-78. Sattame visesassa pattiyā visesassa pāpuṇanatthaṃ. Vīriyanti padhānavīriyaṃ. Taṃ pana caṅkamanavasena karaṇe ‘‘kāyika’’ntipi vattabbataṃ labhatīti āha – ‘‘duvidhampī’’ti. Satthakavātāti sandhibandhanāni kattariyā chindantā viya pavattavātā. Tenāha – ‘‘satthaṃ viyā’’tiādi. Katakammehīti katacorakammehi. Te kira katakammā yaṃ nesaṃ devataṃ āyācitvā kammaṃ nipphannaṃ, tassa upakāratthāya manusse māretvā galalohitāni gaṇhanti. Te ‘‘aññesu manussesu māriyamānesu kolāhalaṃ uppajjissati, pabbajitaṃ pariyesanto nāma natthī’’ti maññamānā bhikkhū gahetvā mārenti. Taṃ sandhāyetaṃ vuttaṃ. Akatakammehīti aṭavito gāmaṃ āgamanakāle kammanipphattatthaṃ puretaraṃ balikammaṃ kātukāmehi. Tenevāha – ‘‘corikaṃ katvā nikkhantā katakammā nāmā’’tiādi. Aṭṭhame natthi vattabbaṃ.

Paṭhamaanāgatabhayasuttādivaṇṇanā niṭṭhitā.

9. Tatiyaanāgatabhayasuttavaṇṇanā

79. Navame pāḷigambhīrāti (saṃ. ni. ṭī. 2.2.229) pāḷivasena gambhīrā agādhā dukkhogāhā sallasuttasadisā. Sallasuttañhi (su. ni. 579) ‘‘animittamanaññāta’’ntiādinā pāḷivasena gambhīraṃ, na atthagambhīraṃ. Tathā hi tattha tā tā gāthā duviññeyyarūpā tiṭṭhanti. Duviññeyyañhi ñāṇena dukkhogāhanti katvā ‘‘gambhīra’’nti vuccati. Pubbāparaṃpettha kāsañci gāthānaṃ duviññeyyatāya dukkhogāhameva, tasmā pāḷivasena gambhīraṃ. Atthagambhīrāti atthavasena gambhīrā mahāvedallasuttasadisā, mahāvedallasuttassa (ma. ni. 1.449 ādayo) atthavasena gambhīratā pākaṭāyeva. Lokaṃ uttaratīti lokuttaro, so atthabhūto etesaṃ atthīti lokuttarā. Tenāha – ‘‘lokuttaradhammadīpakā’’ti. Suññatāpaṭisaṃyuttāti sattasuññadhammappakāsakā. Tenāha ‘‘khandhadhātuāyatanapaccayākārappaṭisaṃyuttā’’ti. Uggahetabbaṃ pariyāpuṇitabbanti ca liṅgavacanavipallāsena vuttanti āha ‘‘uggahetabbe ceva vaḷañjetabbe cā’’ti. Kavino kammaṃ kavitā. Yassa pana yaṃ kammaṃ, taṃ tena katanti vuccatīti āha ‘‘kavitāti kavīhi katā’’ti. Kāveyyanti kabyaṃ, kabyanti ca kavinā vuttanti attho. Tenāha ‘‘tasseva vevacana’’nti. Cittakkharāti citrākāraakkharā. Itaraṃ tasseva vevacanaṃ. Sāsanato bahiddhā ṭhitāti na sāsanāvacarā. Bāhirakasāvakehīti ‘‘buddhā’’ti appaññātānaṃ yesaṃ kesañci sāvakehi. Sussūsissantīti akkharacittatāya ceva sarasampattiyā ca attamanā hutvā sāmaṇeradaharabhikkhumātugāmamahāgahapatikādayo ‘‘esa dhammakathiko’’ti sannipatitvā sotukāmā bhavissanti.

Tatiyaanāgatabhayasuttavaṇṇanā niṭṭhitā.

10. Catutthaanāgatabhayasuttavaṇṇanā

80. Dasame pañcavidhena saṃsaggenāti ‘‘savanasaṃsaggo, dassanasaṃsaggo, samullāpasaṃsaggo, sambhogasaṃsaggo, kāyasaṃsaggo’’ti evaṃ vuttena pañcavidhena saṃsaggena. Saṃsajjati etenāti saṃsaggo, rāgo. Savanahetuko, savanavasena vā pavatto saṃsaggo savanasaṃsaggo. Esa nayo sesesupi. Kāyasaṃsaggo pana kāyaparāmāso. Tesu parehi vā kathiyamānaṃ rūpādisampattiṃ attanā vā sitalapitagītasaddaṃ suṇantassa sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma. Visabhāgarūpaṃ olokentassa pana cakkhuviññāṇavīthivasena uppanno rāgo dassanasaṃsaggo nāma. Aññamaññaālāpasallāpavasena uppannarāgo samullāpasaṃsaggo nāma. Bhikkhuno bhikkhuniyā santakaṃ, bhikkhuniyā bhikkhussa santakaṃ gahetvā paribhogakaraṇavasena uppannarāgo sambhogasaṃsaggo nāma. Hatthaggāhādivasena uppanno rāgo kāyasaṃsaggo nāma.

Anekavihitanti annasannidhipānasannidhivatthasannidhiyānasannidhisayanasannidhigandhasannidhi- āmisasannidhivasena anekappakāraṃ. Sannidhikatassāti etena ‘‘sannidhikāraparibhoga’’nti (dha. sa. tikamātikā 10) ettha kāra-saddassa kammatthataṃ dasseti. Yathā vā ‘‘ācayaṃ gāmino’’ti vattabbe anunāsikalopena ‘‘ācayagāmino’’ti niddeso kato, evaṃ ‘‘sannidhikāraṃ paribhoga’’nti vattabbe anunāsikalopena ‘‘sannidhikāraparibhoga’’nti vuttaṃ, sannidhiṃ katvā paribhoganti attho.

‘‘Sannidhikatassa paribhoga’’nti ettha (dī. ni. aṭṭha. 1.12) pana duvidhā kathā vinayavasena sallekhavasena ca. Vinayavasena tāva yaṃ kiñci annaṃ ajja paṭiggahitaṃ aparajju sannidhikāraṃ hoti, tassa paribhoge pācittiyaṃ. Attanā laddhaṃ pana sāmaṇerānaṃ datvā tehi laddhaṃ vā pāpetvā dutiyadivase bhuñjituṃ vaṭṭati, sallekho pana na hoti. Pānasannidhimhipi eseva nayo. Vatthasannidhimhi anadhiṭṭhitāvikappitaṃ sannidhi ca hoti, sallekhañca kopeti. Ayaṃ nippariyāyakathā. Pariyāyato pana ticīvarasantuṭṭhena bhavitabbaṃ, catutthaṃ labhitvā aññassa dātabbaṃ. Sace yassa kassaci dātuṃ na sakkoti, yassa pana dātukāmo hoti, so uddesatthāya vā paripucchatthāya vā gato, āgatamatte dātabbaṃ, adātuṃ na vaṭṭati. Cīvare pana appahonte, satiyā vā paccāsāya anuññātakālaṃ ṭhapetuṃ vaṭṭati. Sūcisuttacīvarakārakānaṃ alābhe tatopi vinayakammaṃ katvā ṭhapetuṃ vaṭṭati ‘‘imasmiṃ jiṇṇe puna īdisaṃ kuto labhissāmī’’ti pana ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca kopeti.

Yānasannidhimhi yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā pāṭaṅkīti. Na panetaṃ pabbajitassa yānaṃ, upāhanaṃ pana yānaṃ. Ekabhikkhussa hi eko araññavāsatthāya, eko dhotapādakatthāyāti ukkaṃsato dve upāhanasaṅghāṭakā vaṭṭanti, tatiyaṃ labhitvā aññassa dātabbo. ‘‘Imasmiṃ jiṇṇe aññaṃ kuto labhissāmī’’ti ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca kopeti. Sayanasannidhimhi sayananti mañco. Ekassa bhikkhuno eko sayanagabbhe, eko divāṭṭhāneti ukkaṃsato dve mañcā vaṭṭanti. Tato uttariṃ labhitvā aññassa bhikkhuno, gaṇassa vā dātabbo, adātuṃ na vaṭṭati, sannidhi ceva hoti, sallekho ca kuppati. Gandhasannidhimhi bhikkhuno kaṇḍukacchuchavidosādiābādhe sati gandhā vaṭṭanti. Gandhatthikena gandhañca āharāpetvā tasmiṃ roge vūpasante aññesaṃ vā ābādhikānaṃ dātabbaṃ, dvāre pañcaṅguligharadhūpanādīsu vā upanetabbaṃ. ‘‘Puna roge sati bhavissatī’’ti ṭhapetuṃ na vaṭṭati, gandhasannidhi ca hoti, sallekhañca kopeti.

Āmisanti vuttāvasesaṃ daṭṭhabbaṃ. Seyyathidaṃ – idhekacco bhikkhu ‘‘tathārūpe kāle upakārāya bhavissantī’’ti tilataṇḍulamuggamāsanāḷikeraloṇamacchasappitelakulālabhājanādīni āharāpetvā ṭhapeti. So vassakāle kālasseva sāmaṇerehi yāguṃ pacāpetvā paribhuñjitvā ‘‘sāmaṇera udakakaddame dukkhaṃ gāmaṃ pavisituṃ, gaccha asukakulaṃ gantvā mayhaṃ vihāre nisinnabhāvaṃ ārocehi, asukakulato dadhiādīni āharā’’ti peseti. Bhikkhūhi ‘‘kiṃ, bhante, gāmaṃ pavisissāmā’’ti vuttepi ‘‘duppaveso, āvuso, idāni gāmo’’ti vadati. Te ‘‘hotu, bhante, acchatha tumhe, mayaṃ bhikkhaṃ pariyesitvā āharissāmā’’ti gacchanti. Atha sāmaṇero dadhiādīni āharitvā bhattañca byañjanañca sampādetvā upaneti, taṃ bhuñjantasseva upaṭṭhākā bhattaṃ pahiṇanti, tatopi manāpamanāpaṃ bhuñjati. Atha bhikkhū piṇḍapātaṃ gahetvā āgacchanti, tatopi manāpamanāpaṃ bhuñjatiyeva. Evaṃ catumāsampi vītināmeti. Ayaṃ vuccati bhikkhu muṇḍakuṭumbikajīvikaṃ jīvati, na samaṇajīvikanti. Evarūpo āmisasannidhi nāma hoti. Bhikkhuno pana vasanaṭṭhāne ekā taṇḍulanāḷi eko guḷapiṇḍo kuḍuvamattaṃ sappīti ettakaṃ nidhetuṃ vaṭṭati akāle sampattacorānaṃ atthāya. Te hi ettakaṃ āmisapaṭisanthāraṃ alabhantā jīvitā voropeyyuṃ, tasmā sace hi ettakaṃ natthi, āharāpetvāpi ṭhapetuṃ vaṭṭati. Aphāsukakāle ca yadettha kappiyaṃ, taṃ attanāpi paribhuñjituṃ vaṭṭati. Kappiyakuṭiyaṃ pana bahuṃ ṭhapentassapi sannidhi nāma natthi.

Catutthaanāgatabhayasuttavaṇṇanā niṭṭhitā.

Yodhājīvavaggavaṇṇanā niṭṭhitā.

(9) 4. Theravaggo

1-2. Rajanīyasuttādivaṇṇanā

81-82. Catutthassa paṭhamaṃ suviññeyyameva. Dutiye guṇamakkhanāya pavattopi attano kārakaṃ gūthena paharantaṃ gūtho viya paṭhamataraṃ makkhetīti makkho, so etassa atthīti makkhī. Paḷāsatīti paḷāso, parassa guṇe ḍaṃsitvā viya apanetīti attho. So etassa atthīti paḷāsī. Paḷāsī puggalo hi dutiyassa dhuraṃ na deti, sampasāretvā tiṭṭhati. Tenāha ‘‘yugaggāhalakkhaṇena paḷāsena samannāgato’’ti.

Rajanīyasuttādivaṇṇanā niṭṭhitā.

3. Kuhakasuttavaṇṇanā

83. Tatiye tīhi kuhanavatthūhīti sāmantajappanairiyāpathasannissitapaccayappaṭisevanabhedato tippabhedehi kuhanavatthūhi. Tividhena kuhanavatthunā lokaṃ kuhayati vimhāpayati ‘‘aho acchariyapuriso’’ti attani paresaṃ vimhayaṃ uppādetīti kuhako. Lābhasakkāratthiko hutvā lapati attānaṃ dāyakaṃ vā ukkhipitvā yathā so kiñci dadāti, evaṃ ukkācetvā kathetīti lapako. Nimittaṃ sīlaṃ tassāti nemittiko, nimittena vā carati, nimittaṃ vā karotīti nemittiko. Nimittanti ca paresaṃ paccayadānasaññuppādakaṃ kāyavacīkammaṃ vuccati. Nippeso sīlamassāti nippesiko. Nippisatīti vā nippeso, nippesoyeva nippesiko. Nippesoti ca saṭhapuriso viya lābhasakkāratthaṃ akkosanuppaṇḍanaparapiṭṭhimaṃsikatādi.

Kuhakasuttavaṇṇanā niṭṭhitā.

6-7. Paṭisambhidāppattasuttādivaṇṇanā

86-87. Chaṭṭhe paṭisambhidāsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Uccāvacānīti uccanīcāni. Tenāha ‘‘mahantakhuddakānī’’ti. Kiṃkaraṇīyānīti ‘‘kiṃ karomī’’ti evaṃ vatvā kattabbakammāni. Tattha uccakammāni nāma cīvarassa karaṇaṃ, rajanaṃ, cetiye sudhākammaṃ, uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādi. Avacakammaṃ nāma pādadhovanamakkhanādi khuddakakammaṃ. Tatrupāyāsāti tatrupagamaniyā, tatra tatra mahante khuddake ca kamme sādhanavasena upagacchantiyāti attho. Tassa tassa kammassa nipphādane samatthāyāti vuttaṃ hoti. Tatrupāyāyāti vā tatra tatra kamme sādhetabbe upāyabhūtāya. Alaṃ kātunti kātuṃ samattho hoti. Alaṃ saṃvidhātunti vicāretuṃ samattho. Sattamaṃ uttānameva.

Paṭisambhidāppattasuttādivaṇṇanā niṭṭhitā.

8. Therasuttavaṇṇanā

88. Aṭṭhame thirabhāvappattoti sāsane thirabhāvaṃ anivattibhāvaṃ pattho. Pabbajito hutvā bahū rattiyo jānātīti rattaññū. Tenāha ‘‘pabbajitadivasato paṭṭhāyā’’tiādi. Pākaṭoti ayathābhūtaguṇehi ceva yathābhūtaguṇehi ca samuggato. Yaso etassa atthīti yasassī, yasaṃ sito nissito vā yasassī. Tenāha ‘‘yasanissito’’ti. Asataṃ asādhūnaṃ dhammā asaddhammā, asantā vā asundarā gārayhā lāmakā dhammāti asaddhammā. Vipariyāyena saddhammā veditabbā.

Therasuttavaṇṇanā niṭṭhitā.

9. Paṭhamasekhasuttavaṇṇanā

89. Navame āramitabbaṭṭhena kammaṃ ārāmo etassāti kammārāmo, tassa bhāvo kammārāmatā. Tattha kammanti itikattabbaṃ kammaṃ vuccati. Seyyathidaṃ – cīvaravicāraṇaṃ cīvarakammakaraṇaṃ upatthambhanaṃ pattatthavikaaṃsabaddhakakāyabandhanadhammakaraṇaādhārakapādakathalikasammajjaniādīnaṃ karaṇanti. Ekacco hi etāni karonto sakaladivasaṃ etāneva karoti, taṃ sandhāyesa paṭikkhepo. Yo pana etesaṃ karaṇavelāyameva tāni karoti, uddesavelāya uddesaṃ gaṇhāti, sajjhāyavelāya sajjhāyati, cetiyaṅgaṇavattavelāya cetiyaṅgaṇavattaṃ karoti, manasikāravelāya manasikāraṃ karoti, na so kammārāmo nāma. Bhassārāmatāti ettha yo itthivaṇṇapurisavaṇṇādivasena ālāpasallāpaṃ karontoyeva divasañca rattiñca vītināmeti, evarūpo bhasse pariyantakārī na hoti, ayaṃ bhassārāmo nāma. Yo pana rattimpi divasampi dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhasso bhasse pariyantakārīyeva. Kasmā? ‘‘Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ dhammī vā kathā, ariyo vā tuṇhībhāvo’’ti (ma. ni. 1.273; udā. 12, 28, 29) vuttattā.

Niddārāmatāti ettha yo gacchantopi nisinnopi nipannopi thinamiddhābhibhūto niddāyatiyeva, ayaṃ niddārāmo nāma. Yassa pana karajakāye gelaññena cittaṃ bhavaṅge otarati, nāyaṃ niddārāmo. Tenevāha – ‘‘abhijānāmi kho panāhaṃ, aggivessana, gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā’’ti (ma. ni. 1.387). Saṅgaṇikārāmatāti ettha yo ekassa dutiyo, dvinnaṃ tatiyo, tiṇṇaṃ catutthoti evaṃ saṃsaṭṭhova viharati, ekako assādaṃ na labhati, ayaṃ saṅgaṇikārāmo. Yo pana catūsu iriyāpathesu ekakova assādaṃ labhati, nāyaṃ saṅgaṇikārāmo veditabbo. Sekhānaṃ paṭiladdhaguṇassa parihānāsambhavato ‘‘upariguṇehī’’tiādi vuttaṃ.

Paṭhamasekhasuttavaṇṇanā niṭṭhitā.

10. Dutiyasekhasuttavaṇṇanā

90. Dasame atipātovāti sabbarattiṃ niddāyitvā balavapaccūse koṭisammuñjaniyā thokaṃ sammajjitvā mukhaṃ dhovitvā yāgubhikkhatthāya pātova pavisati. Taṃ atikkamitvāti gihisaṃsaggavasena kālaṃ vītināmento majjhanhikasamayaṃ atikkamitvā pakkamati. Pātoyeva hi gāmaṃ pavisitvā yāguṃ ādāya āsanasālaṃ gantvā pivitvā ekasmiṃ ṭhāne nipanno niddāyitvā manussānaṃ bhojanavelāya ‘‘paṇītabhikkhaṃ labhissāmī’’ti upakaṭṭhe majjhanhike uṭṭhāya dhammakaraṇena udakaṃ gahetvā akkhīni puñchitvā piṇḍāya caritvā yāvadatthaṃ bhuñjitvā gihisaṃsaṭṭho kālaṃ vītināmetvā majjhanhe vītivatte paṭikkamati.

Appicchakathāti, ‘‘āvuso, atricchatā pāpicchatāti ime dhammā pahātabbā’’ti tesu ādīnavaṃ dassetvā ‘‘evarūpaṃ appicchataṃ samādāya vattitabba’’ntiādinayappavattā kathā. Tīhi vivekehīti kāyaviveko, cittaviveko, upadhivivekoti imehi tīhi vivekehi. Tattha eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko caṅkamaṃ adhiṭṭhāti, eko carati, eko viharatīti ayaṃ kāyaviveko nāma. Aṭṭha samāpattiyo pana cittaviveko nāma. Nibbānaṃ upadhiviveko nāma. Vuttampi hetaṃ – ‘‘kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti (mahāni. 57). Duvidhaṃ vīriyanti kāyikaṃ, cetasikañca vīriyaṃ. Sīlanti catupārisuddhisīlaṃ. Samādhinti vipassanāpādakā aṭṭha samāpattiyo. Vimuttikathāti vā ariyaphalaṃ ārabbha pavattā kathā. Sesaṃ uttānameva.

Dutiyasekhasuttavaṇṇanā niṭṭhitā.

Theravaggavaṇṇanā niṭṭhitā.

(10) 5. Kakudhavaggo

1-10. Paṭhamasampadāsuttādivaṇṇanā

91-100. Pañcamassa paṭhame dutiye ca natthi vattabbaṃ. Tatiye ājānanato aññā, uparimaggapaññā heṭṭhimamaggena ñātapariññāya eva jānanato. Tassā pana phalabhāvato maggaphalapaññā taṃsahagatā sammāsaṅkappādayo ca idha ‘‘aññā’’ti vuttā. Aññāya byākaraṇāni aññābyākaraṇāni. Tenevāha ‘‘aññābyākaraṇānīti arahattabyākaraṇānī’’ti. Adhigatamānenāti appatte pattasaññī, anadhigate adhigatasaññī hutvā adhigataṃ mayāti mānena. Catutthādīni uttānatthāneva.

Paṭhamasampadāsuttādivaṇṇanā niṭṭhitā.

Kakudhavaggavaṇṇanā niṭṭhitā.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

(11) 1. Phāsuvihāravaggo

1-4. Sārajjasuttādivaṇṇanā

101-4. Tatiyassa paṭhame natthi vattabbaṃ. Dutiye piṇḍapātādiatthāya upasaṅkamituṃ yuttaṭṭhānaṃ gocaro, vesiyā gocaro assāti vesiyāgocaro, mittasanthavavasena upasaṅkamitabbaṭṭhānanti attho. Vesiyā nāma rūpūpajīviniyo, tā mittasanthavavasena na upasaṅkamitabbā samaṇabhāvassa antarāyakarattā, parisuddhāsayassapi garahāhetuto, tasmā dakkhiṇādānavasena satiṃ upaṭṭhapetvā upasaṅkamitabbaṃ. Vidhavā vuccanti matapatikā, pavutthapatikā vā. Thullakumāriyoti mahallikā anividdhā kumāriyo. Paṇḍakāti napuṃsakā. Te hi ussannakilesā avūpasantapariḷāhā lokāmisanissitakathābahulā, tasmā na upasaṅkamitabbā. Bhikkhuniyo nāma ussannabrahmacariyā. Tathā bhikkhūpi. Aññamaññaṃ visabhāgavatthubhāvato santhavavasena upasaṅkamane katipāheneva brahmacariyantarāyo siyā, tasmā na upasaṅkamitabbā, gilānapucchanādivasena upasaṅkamane satokārinā bhavitabbaṃ. Tatiyacatutthāni uttānatthāneva.

Sārajjasuttādivaṇṇanā niṭṭhitā.

5. Phāsuvihārasuttavaṇṇanā

105. Pañcame mettā etassa atthīti mettaṃ, taṃsamuṭṭhānaṃ kāyakammaṃ mettaṃ kāyakammaṃ. Esa nayo sesadvayepi. Āvīti pakāsanaṃ. Pakāsabhāvo cettha yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa sammukhabhāvatoti āha ‘‘sammukhā’’ti. Rahoti appakāsaṃ. Appakāsatā ca yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa apaccakkhabhāvatoti āha ‘‘parammukhā’’ti. Imāni mettakāyakammādīni bhikkhūnaṃ vasena āgatāni tesaṃ seṭṭhaparisabhāvato, gihīsupi labbhantiyeva. Bhikkhūnañhi mettacittena ābhisamācārikapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ gāmaṃ piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ pattappaṭiggahaṇaṃ āsanapaññāpanaṃ anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma. Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpanaṃ kammaṭṭhānakathanaṃ dhammadesanā tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ ‘‘cetiyavandanāya gacchāma, bodhivandanāya gacchāma, dhammassavanaṃ karissāma, dīpamālaṃ pupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññapetha, pānīyaṃ upaṭṭhapetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetha, chandajātā ussāhajātā veyyāvaccaṃ karothā’’tiādikathanakāle mettaṃ vacīkammaṃ nāma. Bhikkhūnaṃ pātova uṭṭhāya sarīrappaṭijagganaṃ katvā cetiyaṅgaṇaṃ gantvā vattādīni katvā vivittasenāsane nisīditvā ‘‘imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjā’’ti cintanaṃ mettaṃ manokammaṃ nāma, gihīnaṃ ‘‘ayyā sukhī hontu averā abyāpajjā’’ti cintanaṃ mettaṃ manokammaṃ nāma.

Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā kāyakammaṃ nāma, therānaṃ pana pādadhovanasiñcanabījanadānādibhedampi sabbaṃ sāmīcikammaṃ sammukhā kāyakammaṃ nāma, ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. ‘‘Devatthero tissatthero’’ti vuttaṃ evaṃ paggayhavacanaṃ sammukhā mettaṃ vacīkammaṃ nāma, vihāre asantaṃ pana paṭipucchantassa ‘‘kuhiṃ amhākaṃ devatthero, kuhiṃ amhākaṃ tissatthero, kadā nu kho āgamissatī’’ti evaṃ piyavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummīletvā pasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma, ‘‘devatthero tissatthero arogo hotu abyāpajjo’’ti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma. Kāmañcettha mettāsinehasiniddhānaṃ nayanānaṃ ummīlanaṃ, pasannena mukhena olokanañca mettaṃ kāyakammameva. Yassa pana cittassa vasena nayanānaṃ mettāsinehasiniddhatā, mukhassa ca pasannatā, taṃ sandhāya vuttaṃ ‘‘mettaṃ manokammaṃ nāmā’’ti. Samādhisaṃvattanappayojanāni samādhisaṃvattanikāni.

Samānasīlataṃ gatoti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānasīlataṃ gato. Yāyanti yā ayaṃ mayhañceva tumhākañca paccakkhabhūtā. Diṭṭhīti sammādiṭṭhi. Ariyāti niddosā. Niyyātīti vaṭṭadukkhato nissarati niggacchati. Sayaṃ niyyantīyeva hi taṃsamaṅgipuggalaṃ vaṭṭadukkhato niyyāpetīti vuccati. Yā satthu anusiṭṭhi, taṃ karotīti takkaro, tassa, yathānusiṭṭhaṃ paṭipajjakassāti attho. Dukkhakkhayāyāti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagatoti samānadiṭṭhibhāvaṃ upagato.

Phāsuvihārasuttavaṇṇanā niṭṭhitā.

6-10. Ānandasuttādivaṇṇanā

106-110. Chaṭṭhe adhisīleti nimittatthe bhummaṃ, sīlanimittaṃ na upavadati na nindatīti attho. Attani kamme ca anu anu pekkhati sīlenāti attānupekkhī. Sattamādīni uttānatthāneva.

Ānandasuttādivaṇṇanā niṭṭhitā.

Phāsuvihāravaggavaṇṇanā niṭṭhitā.

(12) 2. Andhakavindavaggo

1-4. Kulūpakasuttādivaṇṇanā

111-114. Dutiyassa paṭhame asanthavesu kulesu vissāso etassāti asanthavavissāsī. Anissaro hutvā vikappeti saṃvidahati sīlenāti anissaravikappī. Vissaṭṭhāni visuṃ khittāni bhedena avatthitāni kulāni ghaṭanatthāya upasevati sīlenāti vissaṭṭhupasevī. Dutiyādīni uttānatthāneva.

Kulūpakasuttādivaṇṇanā niṭṭhitā.

5-13. Maccharinīsuttādivaṇṇanā

115-123. Pañcame āvāsamacchariyādīni pañca idha bhikkhuniyā vasena āgatāni, bhikkhussa vasenapi tāni veditabbāni. Āvāsamacchariyena hi samannāgato bhikkhu āgantukaṃ disvā ‘‘ettha cetiyassa vā saṅghassa vā parikkhāro ṭhapito’’tiādīni vatvā saṅghikaāvāsaṃ na deti. Kulamacchariyena samannāgato bhikkhu tehi tehi kāraṇehi ādīnavaṃ dassetvā attano upaṭṭhāke kule aññesaṃ pavesampi nivāreti. Lābhamacchariyena samannāgato saṅghikampi lābhaṃ maccharāyanto yathā aññe na labhanti, evaṃ karoti attanā visamanissitatāya balavanissitatāya ca. Vaṇṇamacchariyena samannāgato attano vaṇṇaṃ vaṇṇeti, paresaṃ vaṇṇe ‘‘kiṃ vaṇṇo eso’’ti taṃ taṃ dosaṃ vadati. Vaṇṇoti cettha sarīravaṇṇopi, guṇavaṇṇopi veditabbo.

Dhammamacchariyena samannāgato – ‘‘imaṃ dhammaṃ pariyāpuṇitvā eso maṃ abhibhavissatī’’ti aññassa na deti. Yo pana – ‘‘ayaṃ imaṃ dhammaṃ uggahetvā aññathā atthaṃ viparivattetvā nāsessatī’’ti dhammanuggahena vā – ‘‘ayaṃ imaṃ dhammaṃ uggahetvā uddhato unnaḷo avūpasantacitto apuññaṃ pasavissatī’’ti puggalānuggahena vā na deti, na taṃ macchariyaṃ. Dhammoti cettha pariyattidhammo adhippeto. Paṭivedhadhammo hi ariyānaṃyeva hoti, te ca naṃ na maccharāyanti macchariyassa sabbaso pahīnattāti tassa asambhavo eva. Tattha āvāsamacchariyena lohagehe paccati, yakkho vā peto vā hutvā tasseva āvāsassa saṅkāraṃ sīsena ukkhipitvā carati. Kulamacchariyena appabhogo hoti. Lābhamacchariyena gūthaniraye nibbattati, saṅghassa vā gaṇassa vā lābhaṃ maccharāyitvā puggalikaparibhogena vā paribhuñjitvā yakkho vā peto vā mahāajagaro vā hutvā nibbattati. Vaṇṇamacchariyena bhavesu nibbattassa vaṇṇo nāma na hoti. Dhammamacchariyena kukkuḷaniraye nibbattati. Chaṭṭhādīni uttānatthāneva.

Maccharinīsuttādivaṇṇanā niṭṭhitā.

Andhakavindavaggavaṇṇanā niṭṭhitā.

(13) 3. Gilānavaggo

124-130. Tatiyo vaggo uttānatthoyeva.

(14) 4. Rājavaggo

1. Paṭhamacakkānuvattanasuttavaṇṇanā

131. Catutthassa paṭhame atthaññūti hitaññū. Hitapariyāyo hettha attha-saddo ‘‘attattho parattho’’tiādīsu (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddeso 85; paṭi. ma. 3.5) viya. Yasmā cesa paresaṃ hitaṃ jānanto te attani rañjeti, tasmā vuttaṃ ‘‘rañjituṃ jānātī’’ti. Daṇḍeti aparādhānurūpe daṇḍane. Balamhīti balakāye. Pañca attheti attattho, parattho, ubhayattho, diṭṭhadhammiko attho, samparāyiko atthoti evaṃ pañcappabhede atthe. Cattāro dhammeti catusaccadhamme, kāmarūpārūpalokuttarabhede vā cattāro dhamme. Paṭiggahaṇaparibhogamattaññutāya eva pariyesanavissajjanamattaññutāpi bodhitā hontīti ‘‘paṭiggahaṇaparibhogamattaṃ jānāti’’icceva vuttaṃ.

Uttarati atikkamati, abhibhavatīti vā uttaraṃ, natthi ettha uttaranti anuttaraṃ. Anatisayaṃ, appaṭibhāgaṃ vā anekāsu devamanussaparisāsu anekasatakkhattuṃ tesaṃ ariyasaccappaṭivedhasampādanavasena pavattā bhagavato dhammadesanā dhammacakkaṃ. Apica sabbapaṭhamaṃ aññātakoṇḍaññappamukhāya aṭṭhārasaparisagaṇāya brahmakoṭiyā catusaccassa paṭivedhavidhāyinī yā dhammadesanā, tassā sātisayā dhammacakkasamaññā. Tattha satipaṭṭhānātidhammo eva pavattanaṭṭhena cakkanti dhammacakkaṃ. Cakkanti vā āṇā dhammato anapetattā, dhammañca taṃ cakkañcāti dhammacakkaṃ. Dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha ‘‘dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattetīti dhammacakka’’ntiādi (paṭi. ma. 2.40-41). Appaṭivattiyanti dhammissarassa bhagavato sammāsambuddhassa dhammacakkassa anuttarabhāvato appaṭisedhanīyaṃ. Kehi pana appaṭivattiyanti āha – ‘‘samaṇena vā’’tiādi. Tattha samaṇenāti pabbajjaṃ upagatena. Brāhmaṇenāti jātibrāhmaṇena. Sāsanaparamatthasamaṇabrāhmaṇānañhi paṭilomacittaṃyeva natthi. Devenāti kāmāvacaradevena. Kenacīti yena kenaci avasiṭṭhapārisajjena. Ettāvatā aṭṭhannampi parisānaṃ anavasesapariyādānaṃ daṭṭhabbaṃ. Lokasminti sattaloke.

Paṭhamacakkānuvattanasuttavaṇṇanā niṭṭhitā.

2. Dutiyacakkānuvattanasuttavaṇṇanā

132. Dutiye cakkavattivattanti dasavidhaṃ, dvādasavidhaṃ vā cakkavattibhāvāvahaṃ vattaṃ. Tattha antojanasmiṃ balakāye dhammikāyeva rakkhāvaraṇaguttiyā saṃvidhānaṃ, khattiyesu, anuyantesu, brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu, adhammikapaṭikkhepo, adhanānaṃ dhanānuppadānaṃ, samaṇabrāhmaṇe upasaṅkamitvā pañhapucchananti idaṃ dasavidhaṃ cakkavattivattaṃ. Idameva ca gahapatike pakkhijāte ca visuṃ katvā gahaṇavasena dvādasavidhaṃ. Pitarā pavattitameva anuppavattetīti dasavidhaṃ vā dvādasavidhaṃ vā cakkavattivattaṃ pūretvā nisinnassa puttassa aññaṃ pātubhavati, so taṃ pavatteti. Ratanamayattā pana sadisaṭṭhena tadevetanti katvā ‘‘pitarā pavattita’’nti vuttaṃ. Yasmā vā so ‘‘appossukko, tvaṃ deva, hohi, ahamanusāsissāmī’’ti āha. Tasmā pitarā pavattitaṃ āṇācakkaṃ anuppavatteti nāmāti evamettha attho daṭṭhabbo. Yañhi attano puññānubhāvasiddhaṃ cakkaratanaṃ, taṃ nippariyāyato tena pavattitaṃ nāma, netaranti paṭhamanayo vutto. Yasmā pavattitasseva anuvattanaṃ, paṭhamanayo ca taṃsadise tabbohāravasena vuttoti taṃ anādiyitvā dutiyanayo vutto.

Dutiyacakkānuvattanasuttavaṇṇanā niṭṭhitā.

4. Yassaṃdisaṃsuttavaṇṇanā

134. Catutthe ‘‘ubhato sujāto’’ti ettake vutte yehi kehici dvīhi bhāgehi sujātatā paññāpeyya, sujāta-saddo ca ‘‘sujāto cārudassano’’tiādīsu (ma. ni. 2.399; su. ni. 553; theragā. 818) ārohasampattipariyāyoti jātivasena sujātataṃ vibhāvetuṃ ‘‘mātito ca pitito cā’’ti vuttaṃ. Anorasaputtavasenapi loke mātupitusamaññā dissati, idha pana sā orasaputtavasena icchitāti dassetuṃ ‘‘saṃsuddhaggahaṇiko’’ti vuttaṃ. Gabbhaṃ gaṇhāti dhāretīti gahaṇī, gabbhāsayasaññito mātukucchippadeso. Tenāha ‘‘saṃsuddhāya mātukucchiyā samannāgato’’ti. Yathābhuttassa āhārassa vipācanavasena gaṇhanato achaḍḍanato gahaṇī, tejodhātu. Pitā ca mātā ca pitaro. Pitūnaṃ pitaro pitāmahā. Tesaṃ yugo pitāmahayugo, tasmā yāva sattamā pitāmahayugā, pitāmahadvandāti evamettha attho daṭṭhabbo. Evañhi pitāmahaggahaṇeneva mātāmahopi gahitoti so aṭṭhakathāyaṃ visuṃ na uddhato. Yuga-saddo cettha ekasesanayena daṭṭhabbo ‘‘yugo ca yugo ca yugo’’ti. Evañhi tattha tattha dvinnaṃ gahitameva hoti. Tenāha ‘‘tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā’’ti. Purisaggahaṇañcettha ukkaṭṭhaniddesavasena katanti daṭṭhabbaṃ. Evañhi ‘‘mātito’’ti pāḷivacanaṃ samatthitaṃ hoti.

Akkhittoti appattakkhepo. Anavakkhittoti sampattavivādādīsu na avakkhitto na chaḍḍito. Jātivādenāti hetumhi karaṇavacananti dassetuṃ ‘‘kena kāraṇenā’’tiādi vuttaṃ. Ettha ca ‘‘ubhato…pe… pitāmahayugā’’ti etena khattiyassa yonidosābhāvo dassito saṃsuddhaggahaṇikabhāvakittanato. ‘‘Akkhitto’’ti iminā kiriyāparādhābhāvo. Kiriyāparādhena hi sattā khepaṃ pāpuṇanti. ‘‘Anupakkuṭṭho’’ti iminā ayuttasaṃsaggābhāvo. Ayuttasaṃsaggañhi paṭicca sattā akkosaṃ labhanti.

Aḍḍhatā nāma vibhavasampannatā, sā taṃ taṃ upādāyupādāya vuccatīti āha ‘‘yo koci attano santakena vibhavena aḍḍho hotī’’ti. Tathā mahaddhanatāpīti taṃ ukkaṃsagataṃ dassetuṃ ‘‘mahatā aparimāṇasaṅkhena dhanena samannāgato’’ti vuttaṃ. Bhuñjitabbato paribhuñjitabbato visesato kāmā bhogā nāmāti āha ‘‘pañcakāmaguṇavasenā’’ti. Koṭṭhaṃ vuccati dhaññassa āvasanaṭṭhānaṃ, koṭṭhabhūtaṃ agāraṃ koṭṭhāgāraṃ. Tenāha ‘‘dhaññena ca paripuṇṇakoṭṭhāgāro’’ti. Evaṃ sāragabbhaṃ koso, dhaññapariṭṭhapanaṭṭhānañca koṭṭhāgāranti dassetvā idāni tato aññathā taṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Tattha yathā asino tikkhabhāvaparihārako paṭicchado ‘‘koso’’ti vuccati. Evaṃ rañño tikkhabhāvaparihāraṃ katvā caturaṅginī senā kosoti āha ‘‘catubbidho koso hatthī assā rathā pattī’’ti. Vatthakoṭṭhāgāraggahaṇeneva sabbassapi bhaṇḍaṭṭhapanaṭṭhānassa gahitattā ‘‘tividhaṃ koṭṭhāgāra’’nti vuttaṃ.

Yassā paññāya vasena puriso ‘‘paṇḍito’’ti vuccati, taṃ paṇḍiccanti āha ‘‘paṇḍiccena samannāgato’’ti. Taṃtaṃitikattabbatāsu chekabhāvo byattabhāvo veyyattiyaṃ. Sammohaṃ hiṃsati vidhamatīti medhā, sā etassa atthīti medhāvī. Ṭhāne ṭhāne uppatti etissā atthīti ṭhānuppatti, ṭhānaso uppajjanapaññā. Vaḍḍhiattheti vaḍḍhisaṅkhāte atthe.

Yassaṃdisaṃsuttavaṇṇanā niṭṭhitā.

5-9. Patthanāsuttādivaṇṇanā

135-9. Pañcame hatthisminti hatthisippe. Hatthīti hi hatthivisayattā hatthisannissitattā ca hatthisippaṃ gahitaṃ. Sesapadesupi eseva nayo. Vayatīti vayo, sobhanesu katthaci apakkhalanto avitthāyanto tāni sandhāretuṃ sakkotīti attho. Na vayo avayo, tāni atthato saddato ca sandhāretuṃ na sakkoti. Avayo na hotīti anavayo. Dve paṭisedhā pakatiṃ gamentīti āha ‘‘anavayoti samattho’’ti. Chaṭṭhādīni uttānatthāneva.

Patthanāsuttādivaṇṇanā niṭṭhitā.

10. Sotasuttavaṇṇanā

140. Dasame tibbānanti tikkhānaṃ. Kharānanti kakkasānaṃ. Kaṭukānanti dāruṇānaṃ. Asātānanti nasātānaṃ appiyānaṃ. Na tāsu mano appeti, na tā manaṃ appāyanti vaḍḍhentīti amanāpā.

Sotasuttavaṇṇanā niṭṭhitā.

Rājavaggavaṇṇanā niṭṭhitā.

(15) 5. Tikaṇḍakīvaggo

1. Avajānātisuttavaṇṇanā

141. Pañcamassa paṭhame datvā avajānātīti ettha eko bhikkhu mahāpuñño catupaccayalābhī hoti, so cīvarādīni labhitvā aññaṃ appapuññaṃ āpucchati. Sopi tasmiṃ punappunaṃ āpucchantepi gaṇhātiyeva. Athassa itaro thokaṃ kupito hutvā maṅkubhāvaṃ uppādetukāmo vadati ‘‘ayaṃ attano dhammatāya cīvarādīni na labhati, amhe nissāya labhatī’’ti. Evampi datvā avajānāti nāma. Eko pana ekena saddhiṃ dve tīṇi vassāni vasanto pubbe taṃ puggalaṃ garuṃ katvā gacchante gacchante kāle cittīkāraṃ na karoti, āsananisinnaṭṭhānampi na gacchati. Ayampi puggalo saṃvāsena avajānāti nāma. Ādheyyamukhoti ādito dheyyamukho, paṭhamavacanasmiṃyeva ṭhapitamukhoti attho. Tatthāyaṃ nayo – eko puggalo sāruppaṃyeva bhikkhuṃ ‘‘asāruppo eso’’ti katheti. Taṃ sutvā esa niṭṭhaṃ gacchati, puna aññena sabhāgena bhikkhunā ‘‘sāruppo aya’’nti vuttepi tassa vacanaṃ na gaṇhāti. Asukena nāma ‘‘asāruppo aya’’nti amhākaṃ kathitanti purimabhikkhunova kathaṃ gaṇhāti. Aparopissa dussīlaṃ ‘‘sīlavā’’ti katheti. Tassa vacanaṃ saddahitvā puna aññena ‘‘asāruppo eso bhikkhu, nāyaṃ tumhākaṃ santikaṃ upasaṅkamituṃ yutto’’ti vuttepi tassa vacanaṃ aggahetvā purimaṃyeva kathaṃ gaṇhāti. Aparo vaṇṇampi kathitaṃ gaṇhāti, avaṇṇampi kathitaṃ gaṇhātiyeva. Ayampi ādheyyamukhoyeva nāma ādhātabbamukho, yaṃ yaṃ suṇāti, tattha tattha ṭhapitamukhoti attho.

Loloti saddhādīnaṃ ittarakālappatitattā assaddhiyādīhi lulitabhāvena lolo. Ittarabhattītiādīsu punappunaṃ bhajanena saddhāva bhattipemaṃ. Saddhāpemampi gehassitapemampi vaṭṭati, pasādo saddhāpasādo. Evaṃ puggalo lolo hotīti evaṃ ittarasaddhāditāya puggalo lolo nāma hoti. Haliddirāgo viya, thusarāsimhi koṭṭitakhānuko viya, assapiṭṭhiyaṃ ṭhapitakumbhaṇḍaṃ viya ca anibaddhaṭṭhāne muhuttena kuppati. Mando momūhoti aññāṇabhāvena mando, avisayatāya momūho, mahāmūḷhoti attho.

Avajānātisuttavaṇṇanā niṭṭhitā.

2-3. Ārabhatisuttādivaṇṇanā

142-3. Dutiye ārabhatīti ettha ārambha-saddo kammakiriyahiṃsanavīriyakopanāpattivītikkamesu vattati. Tathā hesa ‘‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā’’ti (su. ni. 749) kamme āgato. ‘‘Mahārambhā mahāyaññā, na te honti mahapphalā’’ti (saṃ. ni. 1.120; a. ni. 4.39) kiriyāya. ‘‘Samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhantī’’ti (ma. ni. 2.51) hiṃsane. ‘‘Ārambhatha nikkhamatha, yuñjatha buddhasāsane’’ti (saṃ. ni. 1.185; netti. 29; peṭako. 38; mi. pa. 5.1.4) vīriye. ‘‘Bījagāmabhūtagāmasamārambhā paṭivirato hotī’’ti (dī. ni. 1.10, 195; ma. ni. 1.293) kopane. ‘‘Ārabhati ca vippaṭisārī ca hotī’’ti (a. ni. 5.142; pu. pa. 191) ayaṃ pana āpattivītikkame āgato, tasmā āpattivītikkamavasena ārabhati ceva, tappaccayā ca vippaṭisārī hotīti ayamettha attho. Yathābhūtaṃ nappajānātīti anadhigatattā yathāsabhāvato na jānāti. Yatthassāti yasmiṃ assa, yaṃ ṭhānaṃ patvā etassa puggalassa uppannā pāpakā akusalā dhammā aparisesā nirujjhantīti attho. Kiṃ pana patvā te nirujjhantīti? Arahattamaggaṃ, phalappattassa pana niruddhā nāma honti. Evaṃ santepi idha maggakiccavasena pana phalameva vuttanti veditabbaṃ.

Ārabhatī na vippaṭisārī hotīti āpattiṃ āpajjati, taṃ panesa desetuṃ sabhāgapuggalaṃ pariyesati, tasmā na vippaṭisārī hoti. Na ārabhati vippaṭisārī hotīti āpattiṃ na āpajjati, vinayapaññattiyaṃ pana akovidattā anāpattiyā āpattisaññī hutvā vippaṭisārī hotīti evamettha attho daṭṭhabbo. ‘‘Na ārabhati na vippaṭisārī hotī’’ti yo vutto, kataro so puggalo? Ossaṭṭhavīriyapuggalo. So hi ‘‘kiṃ me imasmiṃ kāle parinibbānena, anāgate metteyyasammāsambuddhakāle parinibbāyissāmī’’ti visuddhasīlopi paṭipattiṃ na pūreti. So hi ‘‘kimatthaṃ āyasmā pamatto viharati, puthujjanassa nāma gati anibaddhā, tasmā hi metteyyasammāsambuddhassa sammukhībhāvaṃ labheyyāsi, arahattatthāya vipassanaṃ bhāvehī’’ti ovaditabbova.

Sādhūti āyācanatthe nipāto. Idaṃ vuttaṃ hoti – yāva aparaddhaṃ vata āyasmatā, evaṃ santepi mayaṃ āyasmantaṃ yācāma, desetabbayuttakassa desanāya, vuṭṭhātabbayuttakassa vuṭṭhānena, āvikātabbayuttakassa āvikiriyāya ārambhaje āsave pahāya suddhante ṭhitabhāvapaccavekkhaṇena vippaṭisāraje āsave paṭivinodetvā nīharitvā vipassanācittañceva vipassanāpaññañca vaḍḍhetūti. Amunā pañcamena puggalenāti etena pañcamena khīṇāsavapuggalena. Samasamo bhavissatīti lokuttaraguṇehi samabhāveneva samo bhavissatīti evaṃ khīṇāsavena ovaditabboti attho. Tatiyaṃ uttānameva.

Ārabhatisuttādivaṇṇanā niṭṭhitā.

4-6. Tikaṇḍakīsuttādivaṇṇanā

144-6. Catutthe paṭikūleti amanuññe aniṭṭhe. Appaṭikūlasaññīti iṭṭhākāreneva pavattacitto. Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati upaneti pavatteti. Aniṭṭhasmiṃ vatthusminti aniṭṭhe sattasaññite ārammaṇe. Mettāya vā pharatīti mettaṃ hitesitaṃ upasaṃharanto sabbatthakameva vā tattha pharati. Dhātuto vā upasaṃharatīti dhammasabhāvacintanena dhātuto paccavekkhaṇāya dhātumanasikāraṃ vā tattha pavatteti. Tadubhayaṃ abhinivajjetvāti sabhāvato ānubhāvato ca upatiṭṭhantaṃ ārammaṇe paṭikūlabhāvaṃ appaṭikūlabhāvañcāti taṃ ubhayaṃ pahāya aggahetvā, sabbasmiṃ pana tasmiṃ majjhatto hutvāti vuttaṃ hoti. Majjhatto hutvā viharitukāmo pana kiṃ karotīti? Iṭṭhāniṭṭhesu āpāthaṃ gatesu neva somanassito hoti, na domanassito hoti. Upekkhako vihareyyāti iṭṭhe arajjanto aniṭṭhe adussanto yathā aññe asamapekkhanena mohaṃ uppādenti, evaṃ anuppādento chasu ārammaṇesu chaḷaṅgupekkhāya upekkhako vihareyya. Tenevāha ‘‘chaḷaṅgupekkhāvasena pañcamo’’ti. Iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanalakkhaṇāya chasu dvāresu pavattanato ‘‘chaḷaṅgupekkhā’’ti laddhanāmāya tatramajjhattupekkhāya vasena pañcamo vāro vuttoti attho. Pañcamaṃ chaṭṭhañca uttānameva.

Tikaṇḍakīsuttādivaṇṇanā niṭṭhitā.

7-10. Asappurisadānasuttādivaṇṇanā

147-150. Sattame asakkaccanti anādaraṃ katvā. Deyyadhammassa asakkaccakaraṇaṃ nāma asampannaṃ karotīti āha ‘‘na sakkaritvā suciṃ katvā detī’’ti, uttaṇḍulādidosavirahitaṃ sucisampannaṃ katvā na detīti attho. Acittīkatvāti na citte katvā, na pūjetvāti attho. Pūjento hi pūjetabbavatthuṃ citte ṭhapeti, na tato bahi karoti. Cittaṃ vā acchariyaṃ katvā paṭipattivikaraṇaṃ sambhāvanakiriyā, tappaṭikkhepato acittīkaraṇaṃ asambhāvanakiriyā. Agāravena detīti puggale agaruṃ karonto nisīdanaṭṭhāne asammajjitvā yattha vā tattha vā nisīdāpetvā yaṃ vā taṃ vā ādhārakaṃ ṭhapetvā dānaṃ deti. Asahatthāti na attano hatthena deti, dāsakammakarodīhi dāpeti. Apaviddhaṃ detīti antarā apaviddhaṃ vicchedaṃ katvā deti. Tenāha ‘‘na nirantaraṃ detī’’ti. Atha vā apaviddhaṃ detīti ucchiṭṭhādichaḍḍanīyadhammaṃ viya avakkhittakaṃ katvā deti. Tenāha ‘‘chaḍḍetukāmo viya detī’’ti. ‘‘Addhā imassa dānassa phalameva āgacchatī’’ti evaṃ yassa kammassakatādiṭṭhi atthi, so āgamanadiṭṭhiko, ayaṃ pana na tādisoti anāgamanadiṭṭhiko. Tenāha ‘‘katassa nāma phalaṃ āgamissatī’’tiādi. Aṭṭhamādīsu natthi vattabbaṃ.

Asappurisadānasuttādivaṇṇanā niṭṭhitā.

Tikaṇḍakīvaggavaṇṇanā niṭṭhitā.

Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

4. Catutthapaṇṇāsakaṃ

(16) 1. Saddhammavaggo

151-160. Paṭhamo vaggo uttānatthoyeva.

(17) 2. Āghātavaggo

1-5. Paṭhamaāghātapaṭivinayasuttādivaṇṇanā

161-165. Dutiyassa paṭhame natthi vattabbaṃ. Dutiye āghāto paṭivinayati ettha, etehīti vā āghātapaṭivinayā. Tenāha ‘‘āghāto etehi paṭivinetabbo’’tiādi.

Nantakanti anantakaṃ, antavirahitaṃ vatthakhaṇḍaṃ. Yadi hi tassa anto bhaveyya, ‘‘pilotikā’’ti saṅkhaṃ na gaccheyya.

Sevālenāti bījakaṇṇikakesarādibhedena sevālena. Udakapappaṭakenāti nīlamaṇḍūkapiṭṭhivaṇṇena udakapiṭṭhiṃ chādetvā nibbattena udakapiṭṭhikena. Ghammena anugatoti ghammena phuṭṭho abhibhūto. Cittuppādanti paṭighasampayuttacittuppādaṃ.

Visabhāgavedanuppattiyā kakaceneva iriyāpathapavattinivāraṇena chindanto ābādhati pīḷetīti ābādho, so assa atthīti ābādhiko. Taṃsamuṭṭhānena dukkhito sañjātadukkho. Bāḷhagilānoti adhimattagilāno. Gāmantanāyakassāti gāmantasampāpakassa.

Pasannabhāvena udakassa acchabhāvo veditabboti āha ‘‘acchodakāti pasannodakā’’ti. Sādurasatāya sātatāti āha ‘‘madhurodakā’’ti. Tanukameva salilaṃ visesato sītalaṃ, na bahalāti āha ‘‘tanusītasalilā’’ti. Setakāti nikkaddamā. Sacikkhallādivasena hi udakassa vivaṇṇatā. Sabhāvato pana taṃ setavaṇṇameva. Tatiyādīni uttānatthāneva.

Paṭhamaāghātapaṭivinayasuttādivaṇṇanā niṭṭhitā.

6. Nirodhasuttavaṇṇanā

166. Chaṭṭhe amarisanattheti asahanatthe. Anāgatavacanaṃ katanti anāgatasaddappayogo kato, attho pana vattamānakālikova. Akkharacintakā (pāṇini. 3.3.145-146) hi īdisesu ṭhānesu anokappanāmarisanatthavasena atthisadde upapade vattamānakālepi anāgatavacanaṃ karonti.

Nirodhasuttavaṇṇanā niṭṭhitā.

7-9. Codanāsuttādivaṇṇanā

167-9. Sattame vatthusandassanāti yasmiṃ vatthusmiṃ āpatti, tassa sarūpato dassanaṃ. Āpattisandassanāti yaṃ āpattiṃ so āpanno, tassā dassanaṃ. Saṃvāsappaṭikkhepoti uposathappavāraṇādisaṃvāsassa paṭikkhipanaṃ akaraṇaṃ. Sāmīcippaṭikkhepoti abhivādanādisāmīcikiriyāya akaraṇaṃ. Codayamānenāti codentena. Cuditakassa kāloti cuditakassa codetabbakālo. Puggalanti codetabbapuggalaṃ. Upaparikkhitvāti ‘‘ayaṃ cuditakalakkhaṇe tiṭṭhati, na tiṭṭhatī’’ti vīmaṃsitvā. Ayasaṃ āropetīti ‘‘ime maṃ abhūtena abbhācikkhantā ayasaṃ byasanaṃ uppādentī’’ti bhikkhūnaṃ ayasaṃ uppādeti. Aṭṭhamanavamāni uttānatthāneva.

Codanāsuttādivaṇṇanā niṭṭhitā.

10. Bhaddajisuttavaṇṇanā

170. Dasame abhibhavitvā ṭhito ime satteti adhippāyo. Yasmā pana so ‘‘pāsaṃsabhāvena uttamabhāvena ca te satte abhibhavitvā ṭhito’’ti attānaṃ maññati, tasmā vuttaṃ ‘‘jeṭṭhako’’ti. Aññadatthu dasoti dassane antarāyābhāvavacanena ñeyyavisesapariggāhikabhāvena ca anāvaraṇadassāvitaṃ paṭijānātīti āha ‘‘sabbaṃ passatīti adhippāyo’’ti.

Bhaddajisuttavaṇṇanā niṭṭhitā.

Āghātavaggavaṇṇanā niṭṭhitā.

(18) 3. Upāsakavaggo

1-6. Sārajjasuttādivaṇṇanā

171-176. Tatiyassa paṭhamadutiyatatiyacatutthe natthi vattabbaṃ. Pañcame upāsakapacchimakoti upāsakanihīno. ‘‘Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ bhavissatī’’ti evaṃ bālajanaparikappitakotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Tenāha ‘‘iminā idaṃ bhavissatī’’tiādi. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva patthiyāyati. No kammanti kammassakataṃ no patthiyāyati. Imamhā sāsanāti ito sabbaññubuddhasāsanato. Bahiddhāti bāhirakasamaye. Dakkhiṇeyyaṃ pariyesatīti ‘‘duppaṭipannā dakkhiṇeyyā’’ti saññī gavesati. Ettha dakkhiṇapariyesanapubbakāre ekaṃ katvā pañca dhammā veditabbā. Chaṭṭhaṃ uttānameva.

Sārajjasuttādivaṇṇanā niṭṭhitā.

7-8. Vaṇijjāsuttādivaṇṇanā

177-8. Sattame satthavaṇijjāti āvudhabhaṇḍaṃ katvā vā kāretvā vā kataṃ vā paṭilabhitvā tassa vikkayo. Āvudhabhaṇḍaṃ kāretvā tassa vikkayoti idaṃ pana nidassanamattaṃ. Sūkaramigādayo posetvā tesaṃ vikkayoti sūkaramigādayo posetvā tesaṃ maṃsaṃ sampādetvā vikkayo. Ettha ca satthavaṇijjā paroparādhanimittatāya akaraṇīyā vuttā, sattavaṇijjā abhujissabhāvakaraṇato, maṃsavisavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānato. Aṭṭhamaṃ uttānameva.

Vaṇijjāsuttādivaṇṇanā niṭṭhitā.

9. Gihisuttavaṇṇanā

179. Navame ābhicetasikānanti abhicetoti abhikkantaṃ visuddhacittaṃ vuccati adhicittaṃ vā, abhicetasi jātāni ābhicetasikāni, abhiceto sannissitānīti vā ābhicetasikāni. Tenevāha ‘‘uttamacittanissitāna’’nti. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ. Diṭṭhadhammoti paccakkho attabhāvo vuccati, tattha sukhavihārānanti attho. Rūpāvacarajjhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiṃyeva attabhāve asaṃkiliṭṭhaṃ nekkhammasukhaṃ vindanti, tasmā ‘‘diṭṭhadhammasukhavihārānī’’ti vuccanti.

Catubbidhamerayanti pupphāsavo, phalāsavo, guḷāsavo, madhvāsavoti evaṃ catuppabhedaṃ merayaṃ. Pañcavidhañca suranti pūvasurā, piṭṭhasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti evaṃ pañcappabhedaṃ suraṃ. Puññaṃ attho etassāti puññattho. Yasmā panesa puññena atthiko nāma hoti, tasmā vuttaṃ ‘‘puññena atthikassā’’ti. Sesamettha uttānameva.

Gihisuttavaṇṇanā niṭṭhitā.

10. Gavesīsuttavaṇṇanā

180. Dasame sukāraṇanti bodhiparipācanassa ekantikaṃ sundaraṃ kāraṇaṃ. Mandahasitanti īsakaṃ hasitaṃ. Kahaṃ kahanti hāsasaddassa anukaraṇametaṃ. Haṭṭhappahaṭṭhākāramattanti haṭṭhassa pahaṭṭhākāramattaṃ. Yathā gahitasaṅketā ‘‘pahaṭṭho bhagavā’’ti sañjānanti, evaṃ ākāranidassanamattaṃ.

Idāni iminā pasaṅgena hāsasamuṭṭhānaṃ vibhāgato dassetuṃ ‘‘hasitañca nāmeta’’ntiādi āraddhaṃ. Tattha ajjhupekkhanavasenapi hāso na sambhavati, pageva domanassavasenāti āha ‘‘terasahi somanassasahagatacittehī’’ti. Nanu ca keci kodhavasenapi hasantīti? Na, te sampiyanti kodhavatthuṃ tattha ‘‘mayaṃ dāni yathākāmakāritaṃ āpajjissāmā’’ti duviññeyyantarena somanassacitteneva hāsassa uppajjanato. Tesūti pañcasu somanassasahagatakiriyacittesu. Balavārammaṇeti uḷāratame ārammaṇe yamakapāṭihāriyasadise. Dubbalārammaṇeti anuḷāraārammaṇe.

‘‘Imasmiṃ pana ṭhāne…pe… uppādetī’’ti idaṃ porāṇaṭṭhakathāyaṃ tathā āgatattā vuttaṃ, na sahetukasomanassasahagatacittehi bhagavato sitaṃ na hotīti dassanattaṃ. Abhidhammaṭīkāyaṃ (dha. sa. mūlaṭī. 968) pana ‘‘atītaṃsādīsu appaṭihataṃ ñāṇaṃ vatvā ‘imehi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattī’tiādivacanato (mahāni. 156; paṭi. ma. 3.5) ‘bhagavato idaṃ cittaṃ uppajjatī’ti vuttavacanaṃ vicāretabba’’nti vuttaṃ. Tattha iminā hasituppādacittena pavattiyamānampi bhagavato sitakaraṇaṃ pubbenivāsaanāgataṃsasabbaññutaññāṇānaṃ anuvattakattā ñāṇānuparivattiyevāti evaṃ pana ñāṇānuparivattibhāve sati na koci pāḷiaṭṭhakathānaṃ virodho. Tathā hi abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 568) ‘‘tesaṃ ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ uppajjatī’’ti vuttaṃ. Avassañcetaṃ evaṃ icchitabbaṃ, aññathā āvajjanacittassapi bhagavato tathārūpe kāle na yujjeyya. Tassapi hi viññattisamuṭṭhāpakabhāvassa nicchitattā. Tathā hi vuttaṃ ‘‘evañca katvā manodvārāvajjanassapi viññattisamuṭṭhāpakattaṃ upapannaṃ hotī’’ti (dha. sa. mūlaṭī. 1 kāyakammadvārakathāvaṇṇanā) na ca viññattisamuṭṭhāpakatte taṃsamuṭṭhānakāyaviññattiyā kāyakammādibhāvaṃ āpajjanabhāvo vissajjatīti.

Hasitanti sitameva sandhāya vadati. Tenāha ‘‘evaṃ appamattakampī’’ti. Samosaritā vijjulatā. Sā hi itaravijjulatā viya khaṇaṭṭhitiyā sīghanirodhā ca na hoti, apica kho dandhanirodhā, na ca sabbakālikā. Dīdhiti pāvakamahāmeghato vā cātuddīpikamahāmeghato vā niccharati. Tenāha ‘‘cātuddīpikamahāmeghamukhato’’ti. Ayaṃ kira tāsaṃ rasmīnaṃ dhammatā, yadidaṃ tikkhattuṃ sīsaṃ padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhānaṃ. Sesamettha suviññeyyameva.

Gavesīsuttavaṇṇanā niṭṭhitā.

Upāsakavaggavaṇṇanā niṭṭhitā.

(19) 4. Araññavaggo

1. Āraññikasuttavaṇṇanā

181. Catutthassa paṭhame appīcchataṃyeva nissāyātiādīsu ‘‘iti appiccho bhavissāmī’’ti idaṃ me āraññikaṅgaṃ appicchatāya saṃvattissati, ‘‘iti santuṭṭho bhavissāmī’’ti idaṃ me āraññikaṅgaṃ santuṭṭhiyā saṃvattissati, ‘‘iti kilese sallikhissāmī’’ti idaṃ me āraññikaṅgaṃ kilesasallikhanatthāya saṃvattissatīti āraññiko hoti. Aggoti jeṭṭhako. Sesāni tasseva vevacanāni.

Gavā khīranti gāvito khīraṃ nāma hoti, na gāviyā dadhi. Khīramhā dadhītiādīsupi eseva nayo. Evamevanti yathā etesu pañcasu gorasesu sappimaṇḍo aggo, evamevaṃ imesu pañcasu āraññikesu yo ayaṃ appicchatādīni nissāya āraññiko hoti, ayaṃ aggo ceva seṭṭho ca mokkho ca pavaro ca. Imesu āraññikesu jātiāraññikā veditabbā, na āraññikanāmamattena āraññikāti veditabbā. Paṃsukūlikādīsupi eseva nayo.

Āraññikasuttavaṇṇanā niṭṭhitā.

Araññavaggavaṇṇanā niṭṭhitā.

(20) 5. Brāhmaṇavaggo

1. Soṇasuttavaṇṇanā

191. Pañcamassa paṭhame sampiyenevāti aññamaññapemeneva kāyena ca cittena ca missībhūtā saṅghaṭṭitā saṃsaṭṭhā hutvā saṃvāsaṃ vattenti, na appiyena niggahena vāti vuttaṃ hoti. Tenāha ‘‘piya’’ntiādi. Udaraṃ avadihati upacinoti pūretīti udarāvadehakaṃ. Bhāvanapuṃsakañcetaṃ, udarāvadehakaṃ katvā udaraṃ pūretvāti attho. Tenāha ‘‘udaraṃ avadihitvā’’tiādi.

Soṇasuttavaṇṇanā niṭṭhitā.

2. Doṇabrāhmaṇasuttavaṇṇanā

192. Dutiye pavattāroti (dī. ni. ṭī. 1.285) pāvacanabhāvena vattāro. Yasmā te tesaṃ mantānaṃ pavattanakā, tasmā āha ‘‘pavattayitāro’’ti. Sudde bahi katvā rahobhāsitabbaṭṭhena mantā eva taṃtaṃatthappaṭipattihetutāya mantapadaṃ. Anupanītāsādhāraṇatāya rahassabhāvena vattabbakiriyāya adhigamūpāyaṃ. Sajjhāyitanti gāyanavasena sajjhāyitaṃ. Taṃ pana udattānudattādīnaṃ sarānaṃ sampadāvaseneva icchitanti āha ‘‘sarasampattivasenā’’ti. Aññesaṃ vuttanti pāvacanabhāvena aññesaṃ vuttaṃ. Samupabyūḷhanti saṅgahetvā uparūpari saññūḷhaṃ. Rāsikatanti iruvedayajuvedasāmavedādivasena, tatthāpi paccekaṃ mantabrahmādivasena, ajjhāyānuvākādivasena ca rāsikataṃ. Tesanti mantānaṃ kattūnaṃ. Dibbena cakkhunā oloketvāti dibbacakkhuparibhaṇḍena yathākammūpagañāṇena sattānaṃ kammassakatādiṃ, paccakkhato dassanaṭṭhena dibbacakkhusadisena pubbenivāsañāṇena atītakappe brāhmaṇānaṃ mantajjhenavidhiñca oloketvā. Pāvacanena saha saṃsandetvāti kassapasammāsambuddhassa yaṃ vacanaṃ vaṭṭasannissitaṃ, tena saha aviruddhaṃ katvā. Na hi tesaṃ vivaṭṭasannissito attho paccakkho hoti. Aparāpareti aṭṭhakādīhi aparāpare pacchimā okkākarājakālādīsu uppannā. Pakkhipitvāti aṭṭhakādīhi ganthitamantapadesu kilesasannissitapadānaṃ tattha tattha pade pakkhipanaṃ katvā. Viruddhe akaṃsūti brāhmaṇadhammikasuttādīsu (su. ni. brāhmaṇadhammikasuttaṃ 286 ādayo) āgatanayena saṃkilesatthadīpanato paccanīkabhūte akaṃsu.

Usūnaṃ asanakammaṃ issatthaṃ, dhanusippena jīvikā. Idha pana issatthaṃ viyāti issatthaṃ, sabbaāvudhajīvikāti āha ‘‘yodhājīvakammenā’’ti, āvudhaṃ gahetvā upaṭṭhānakammenāti attho. Rājaporisaṃ nāma vinā āvudhena poroheccāmaccakammādirājakammaṃ katvā rājupaṭṭhānaṃ. Sippaññatarenāti gahitāvasesena hatthiassasippādinā. Kumārabhāvato pabhuti caraṇena komārabrahmacariyaṃ.

Udakaṃ pātetvā dentīti dvāre ṭhitasseva brāhmaṇassa hatthe udakaṃ āsiñcantā ‘‘idaṃ te, brāhmaṇa, bhariyaṃ posāpanatthāya demā’’ti vatvā denti. Kasmā pana te evaṃ brahmacariyaṃ caritvāpi dāraṃ pariyesanti, na yāvajīvaṃ brahmacārino hontīti? Micchādiṭṭhivasena. Tesañhī evaṃ diṭṭhi hoti ‘‘yo puttaṃ na uppādeti, so kulavaṃsacchedakaro hoti, tato niraye paccatī’’ti. Cattāro kira abhāyitabbaṃ bhāyanti gaṇḍuppādako, kikī, kontinī, brāhmaṇoti. Gaṇḍuppādā kira mahāpathaviyā khayanabhayena mattabhojanā honti, na bahuṃ mattikaṃ khādanti. Kikī sakuṇikā ākāsapatanabhayena aṇḍassa upari uttānā seti. Kontinī sakuṇī pathavīkampanabhayena pādehi bhūmiṃ na suṭṭhu akkamati. Brāhmaṇā kulavaṃsūpacchedabhayena dāraṃ pariyesanti. Āhu cettha –

‘‘Gaṇḍuppādo kikī ceva, kontī brāhmaṇadhammiko;

Ete abhayaṃ bhāyanti, sammūḷhā caturo janā’’ti. (su. ni. aṭṭha. 2.293);

Sesamettha uttānameva.

Doṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

3. Saṅgāravasuttavaṇṇanā

193. Tatiye (saṃ. ni. ṭī. 2.5.236) paṭhamaññevāti puretaraṃyeva, asajjhāyakatānaṃ mantānaṃ appaṭibhānaṃ pageva paṭhamaṃyeva siddhaṃ, tattha vattabbameva natthīti adhippāyo. Pariyuṭṭhānaṃ nāma abhibhavo gahaṇanti āha ‘‘kāmarāgapariyuṭṭhitenāti kāmarāgaggahitenā’’ti. Vikkhambheti apanetīti vikkhambhanaṃ, paṭipakkhato nissarati etenāti nissaraṇaṃ. Vikkhambhanañca taṃ nissaraṇañcāti vikkhambhananissaraṇaṃ. Tenāha ‘‘tatthā’’tiādi. Sesapadadvayepi eseva nayo. Attanā araṇīyo pattabbo attho attattho. Tathā parattho veditabbo.

‘‘Aniccato anupassanto niccasaññaṃ pajahatī’’tiādīsu (paṭi. ma. 1.52) byāpādādīnaṃ anāgatattā byāpādavāre tadaṅganissaraṇaṃ na gahitaṃ. Kiñcāpi na gahitaṃ, paṭisaṅkhānavasena tassa vinodetabbatāya tadaṅganissaraṇampi labbhatevāti sakkā viññātuṃ. Ālokasaññā upacārappattā vā appanāppattā vā. Yo koci kasiṇajjhānādibhedo samatho. Dhammavavatthānaṃ upacārappanāppattavasena gahetabbaṃ.

Kudhitoti tatto. Ussūrakajātoti tasseva kudhitabhāvassa ussūrakaṃ accuṇhataṃ patto. Tenāha ‘‘usumakajāto’’ti. Tilabījakādibhedenāti tilabījakaṇṇikakesarādibhedena sevālena. Paṇakenāti udakapicchillena. Appasanno ākulatāya. Asannisinno kalaluppattiyā. Anālokaṭṭhāneti ālokarahite ṭhāne.

Saṅgāravasuttavaṇṇanā niṭṭhitā.

4. Kāraṇapālīsuttavaṇṇanā

194. Catutthe paṇḍito maññeti ettha maññeti idaṃ ‘‘maññatī’’ti iminā samānatthaṃ nipātapadaṃ. Tassa iti-saddaṃ ānetvā atthaṃ dassento ‘‘paṇḍitoti maññatī’’ti āha. Anumatipucchāvasena cetaṃ vuttaṃ. Tenevāha ‘‘udāhu no’’ti. ‘‘Taṃ kiṃ maññati bhavaṃ piṅgiyānī samaṇassa gotamassa paññāveyyattiya’’nti vuttamevatthaṃ puna gaṇhanto ‘‘paṇḍito maññe’’ti āha, tasmā vuttaṃ ‘‘bhavaṃ piṅgiyānī samaṇaṃ gotamaṃ paṇḍitoti maññati udāhu no’’ti, yathā te khameyya, tathā naṃ kathehīti adhippāyo. Ahaṃ ko nāma, mama avisayo esoti dasseti. Ko cāti hetunissakke paccattavacananti āha ‘‘kuto cā’’ti. Tathā cāha ‘‘kena kāraṇena jānissāmī’’ti, yena kāraṇena samaṇassa gotamassa paññāveyyattiyaṃ jāneyyaṃ, taṃ kāraṇaṃ mayi natthīti adhippāyo. Buddhoyeva bhaveyya abuddhassa sabbathā buddhañāṇānubhāvaṃ jānituṃ asakkuṇeyyattāti. Vuttañhetaṃ – ‘‘appamattakaṃ panetaṃ, bhikkhave, oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya (dī. ni. 1.7). Atthi, bhikkhave, aññeva dhammā gambhīrā duddasā duranubodhā…pe… yehi tathāgatassa yathābhūtaṃ vaṇṇaṃ sammā vadamāno vadeyyā’’ti (dī. ni. 1.28) ca. Etthāti ‘‘sopi nūnassa tādiso’’ti etasmiṃ pade.

Pasatthappasatthoti pasatthehi pāsaṃsehi attano guṇeheva so pasattho, na tassa kittinā, pasaṃsāsabhāveneva pāsaṃsoti attho. Tenāha ‘‘sabbaguṇāna’’ntiādi. Maṇiratananti cakkavattino maṇiratanaṃ.

Sadevake pāsaṃsānampi pāsaṃsoti dassetuṃ ‘‘pasatthehi vā’’ti dutiyavikappo gahito. Araṇīyato attho, so eva vasatīti vasoti atthavaso. Tassa tassa payogassa ānisaṃsabhūtaṃ phalanti āha ‘‘atthavasanti atthānisaṃsa’’nti. Attho vā phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, kāraṇaṃ.

Khuddakamadhūti khuddakamakkhikāhi katadaṇḍakamadhu. Aneḷakanti niddosaṃ apagatamakkhikaṇḍakaṃ.

Udāharīyati ubbegapītivasenāti udānaṃ, tathā vā udāharaṇaṃ udānaṃ. Tenāha ‘‘udāhāraṃ udāharī’’ti. Yathā pana taṃ vacanaṃ udānanti vuccati, taṃ dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Sesaṃ suviññeyyameva.

Kāraṇapālīsuttavaṇṇanā niṭṭhitā.

5. Piṅgiyānīsuttavaṇṇanā

195. Pañcame sabbasaṅgāhikanti sarīragatassa ceva vatthālaṅkāragatassa cāti sabbassa nīlabhāvassa saṅgāhakavacanaṃ. Tassevāti nīlādisabbasaṅgāhikavasena vuttaatthasseva. Vibhāgadassananti pabhedadassanaṃ. Yathā te licchavirājāno apītādivaṇṇā eva keci keci vilepanavasena pītādivaṇṇā khāyiṃsu, evaṃ anīlādivaṇṇā eva keci vilepanavasena nīlādivaṇṇā khāyiṃsu. Te kira suvaṇṇavicittehi maṇiobhāsehi ekanīlā viya khāyanti.

Kokanadanti vā padumavisesanaṃ yathā ‘‘kokāsaka’’nti. Taṃ kira bahupattaṃ vaṇṇasampannaṃ ativiya sugandhañca hoti. Ayañhettha attho – yathā kokanadasaṅkhātaṃ padumaṃ pāto sūriyuggamanavelāya phullaṃ vikasitaṃ avītagandhaṃ siyā virocamānaṃ, evaṃ sarīragandhena guṇagandhena ca sugandhaṃ, saradakāle antalikkhe ādiccamiva attano tejasā tapantaṃ, aṅgehi niccharantajutitāya aṅgīrasaṃ sambuddhaṃ passāti.

Piṅgiyānīsuttavaṇṇanā niṭṭhitā.

6. Mahāsupinasuttavaṇṇanā

196. Chaṭṭhe dhātukkhobhakaraṇapaccayo nāma visabhāgabhesajjasenāsanāhārādipaccayo. Atthakāmatāya vā anatthakāmatāya vāti pasannā atthakāmatāya, kuddhā anatthakāmatāya. Atthāya vā anatthāya vāti sabhāvato bhavitabbāya atthāya vā anatthāya vā. Upasaṃharantīti attano devānubhāvena upanenti. Bodhisattamātā viya puttapaṭilābhanimittanti tadā kira pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhādivibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā bodhisattamātā sattame divase pātova uṭṭhāya gandhodakena nahāyitvā sabbālaṅkārabhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa – cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā nahāpetvā dibbavatthaṃ nivāsetvā dibbagandhehi vilimpetvā dibbapupphāni piḷandhetvā tato avidūre rajatapabbato, tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīsaṃ katvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato, tattha caritvā tato oruyha rajatapabbataṃ āruhitvā kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosi. Imaṃ supinaṃ sandhāya etaṃ vuttaṃ ‘‘bodhisattamātā viya puttapaṭilābhanimitta’’nti.

Kosalarājā viya soḷasa supineti –

‘‘Usabhā rukkhā gāviyo gavā ca,

Asso kaṃso siṅgālī ca kumbho;

Pokkharaṇī ca apākacandanaṃ,

Lābūni sīdanti silāplavanti.

‘‘Maṇḍūkiyo kaṇhasappe gilanti,

Kākaṃ suvaṇṇā parivārayanti;

Tasā vakā eḷakānaṃ bhayā hī’’ti. (jā. 1.1.77) –

Ime soḷasa supine passanto kosalarājā viya.

1. Ekadivasaṃ kira kosalamahārājā rattiṃ niddūpagato pacchimayāme soḷasa mahāsupine passi (jā. aṭṭha. 1.1.76 mahāsupinajātakavaṇṇanā). Tattha cattāro añjanavaṇṇā kāḷausabhā ‘‘yujjhissāmā’’ti catūhi disāhi rājaṅgaṇaṃ āgantvā ‘‘usabhayuddhaṃ passissāmā’’ti mahājane sannipatite yujjhanākāraṃ dassetvā naditvā gajjitvā ayujjhitvāva paṭikkantā. Imaṃ paṭhamaṃ supinaṃ addasa.

2. Khuddakā rukkhā ceva gacchā ca pathaviṃ bhinditvā vidatthimattampi ratanamattampi anuggantvāva pupphanti ceva phalanti ca. Imaṃ dutiyaṃ addasa.

3. Gāviyo tadahujātānaṃ vacchānaṃ khīraṃ pivantiyo addasa. Ayaṃ tatiyo supino.

4. Dhuravāhe ārohapariṇāhasampanne mahāgoṇe yugaparamparāya ayojetvā taruṇe godamme dhure yojente addasa. Te dhuraṃ vahituṃ asakkontā chaḍḍetvā aṭṭhaṃsu, sakaṭāni nappavattiṃsu. Ayaṃ catuttho supino.

5. Ekaṃ ubhatomukhaṃ assaṃ addasa. Tassa ubhosu passesu yavasaṃ denti, so dvīhipi mukhehi khādati. Ayaṃ pañcamo supino.

6. Mahājano satasahassagghanikaṃ suvaṇṇapātiṃ sammajjitvā ‘‘idha passāvaṃ karohī’’ti ekassa jarasiṅgālassa upanāmesi. Taṃ tattha passāvaṃ karontaṃ addasa. Ayaṃ chaṭṭho supino.

7. Eko puriso rajjuṃ vaṭṭetvā pādamūle nikkhipati. Tena nisinnapīṭhassa heṭṭhā sayitā chātasiṅgālī tassa ajānantasseva taṃ khādati. Imaṃ sattamaṃ supinaṃ addasa.

8. Rājadvāre bahūhi tucchakumbhehi parivāretvā ṭhapitaṃ ekaṃ mahantaṃ pūritakumbhaṃ addasa. Cattāropi pana vaṇṇā catūhi disāhi catūhi anudisāhi ca ghaṭehi udakaṃ ānetvā pūritakumbhameva pūrenti, pūritaṃ pūritaṃ udakaṃ uttaritvā palāyati. Tepi punappunaṃ tattheva udakaṃ āsiñcanti, tucchakumbhe olokentāpi natthi. Ayaṃ aṭṭhamo supino.

9. Ekaṃ pañcapadumasañchannaṃ gambhīraṃ sabbatotitthaṃ pokkharaṇiṃ addasa. Samantato dvipadacatuppadā otaritvā tattha pānīyaṃ pivanti. Tassa majjhe gambhīraṭṭhāne udakaṃ āvilaṃ, tīrappadese dvipadacatuppadānaṃ akkamanaṭṭhāne acchaṃ vippasannamanāvilaṃ. Ayaṃ navamo supino.

10. Ekissāyeva kumbhiyā paccamānaṃ odanaṃ apākaṃ addasa. ‘‘Apāka’’nti vicāretvā vibhajitvā ṭhapitaṃ viya tīhākārehi paccamānaṃ ekasmiṃ passe atikilinno hoti, ekasmiṃ uttaṇḍulo, ekasmiṃ supakkoti. Ayaṃ dasamo supino.

11. Satasahassagghanakaṃ candanasāraṃ pūtitakkena vikkiṇante addasa. Ayaṃ ekādasamo supino.

12. Tucchalābūni udake sīdantāni addasa. Ayaṃ dvādasamo supino.

13. Mahantamahantā kūṭāgārappamāṇā ghanasilā nāvā viya udake plavamānā addasa. Ayaṃ terasamo supino.

14. Khuddakamadhukapupphappamāṇā maṇḍūkiyo mahante kaṇhasappe vegena anubandhitvā uppalanāḷe viya chinditvā maṃsaṃ khāditvā gilantiyo addasa. Ayaṃ cuddasamo supino.

15. Dasahi asaddhammehi samannāgataṃ gāmagocaraṃ kākaṃ kañcanavaṇṇavaṇṇatāya ‘‘suvaṇṇā’’ti laddhanāme suvaṇṇarājahaṃse parivārente addasa. Ayaṃ pannarasamo supino.

16. Pubbe dīpino eḷake khādanti. Te pana eḷake dīpino anubandhitvā muramurāti khādante addasa. Athaññe tasā vakā eḷake dūratova disvā tasitā tāsappattā hutvā eḷakānaṃ bhayā palāyitvā gumbagahanāni pavisitvā nilīyiṃsu. Ayaṃ soḷasamo supino.

1. Tattha adhammikānaṃ rājūnaṃ, adhammikānañca manussānaṃ kāle loke viparivattamāne kusale osanne akusale ussanne lokassa parihānakāle devo na sammā vasissati, meghapādā pacchijjissanti, sassāni milāyissanti, dubbhikkhaṃ bhavissati, vassitukāmā viya catūhi disāhi meghā uṭṭhahitvā itthikāhi ātape patthaṭānaṃ vīhiādīnaṃ temanabhayena antopavesitakāle purisesu kudālapiṭake ādāya āḷibandhanatthāya nikkhantesu vassanākāraṃ dassetvā gajjitvā vijjulatā nicchāretvā usabhā viya ayujjhitvā avassitvāva palāyissanti. Ayaṃ paṭhamassa vipāko.

2. Lokassa parihīnakāle manussānaṃ parittāyukakāle sattā tibbarāgā bhavissanti, asampattavayāva kumāriyo purisantaraṃ gantvā utuniyo ceva gabbhiniyo ca hutvā puttadhītāhi vaḍḍhissanti. Khuddakarukkhānaṃ pupphaṃ viya hi tāsaṃ utunibhāvo, phalaṃ viya ca puttadhītaro bhavissanti. Ayaṃ dutiyassa vipāko.

3. Manussānaṃ jeṭṭhāpacāyikakammassa naṭṭhakāle sattā mātāpitūsu vā sassusasuresu vā lajjaṃ anupaṭṭhapetvā sayameva kuṭumbaṃ saṃvidahantāva ghāsacchādanamattampi mahallakānaṃ dātukāmā dassanti, adātukāmā na dassanti. Mahallakā anāthā hutvā asayaṃvasī dārake ārādhetvā jīvissanti tadahujātānaṃ vacchakānaṃ khīraṃ pivantiyo mahāgāviyo viya. Ayaṃ tatiyassa vipāko.

4. Adhammikarājūnaṃ kāle adhammikarājāno paṇḍitānaṃ paveṇikusalānaṃ kammanittharaṇasamatthānaṃ mahāmattānaṃ yasaṃ na dassanti, dhammasabhāyaṃ vinicchayaṭṭhānepi paṇḍite vohārakusale mahallake amacce na ṭhapessanti, tabbiparītānaṃ pana taruṇataruṇānaṃ yasaṃ dassanti, tathārūpe eva ca vinicchayaṭṭhāne ṭhapessanti. Te rājakammāni ceva yuttāyuttañca ajānantā neva taṃ yasaṃ ukkhipituṃ sakkhissanti, na rājakammāni nittharituṃ. Te asakkontā kammadhuraṃ chaḍḍessanti, mahallakāpi paṇḍitāmaccā yasaṃ alabhantā kiccāni nittharituṃ samatthāpi ‘‘kiṃ amhākaṃ etehi, mayaṃ bāhirakā jātā, abbhantarikā taruṇadārakā jānissantī’’ti uppannāni kammāni na karissanti. Evaṃ sabbathāpi tesaṃ rājūnaṃ hāniyeva bhavissati, dhuraṃ vahituṃ asamatthānaṃ vacchadammānaṃ dhure yojitakālo viya dūravāhānañca mahāgoṇānaṃ yugaparamparāya ayojitakālo viya bhavissati. Ayaṃ catutthassa vipāko.

5. Adhammikarājakāleyeva adhammikabālarājāno adhammike lolamanusse vinicchaye ṭhapessanti, te pāpapuññesu anādarā bālā sabhāyaṃ nisīditvā vinicchayaṃ dentā ubhinnampi atthapaccatthikānaṃ hatthato lañjaṃ gahetvā khādissanti asso viya dvīhi mukhehi yavasaṃ. Ayaṃ pañcamassa vipāko.

6. Adhammikāyeva vijātirājāno jātisampannānaṃ kulaputtānaṃ āsaṅkāya yasaṃ na dassanti, akulīnānaṃyeva dassanti. Evaṃ mahākulāni duggatāni bhavissanti, lāmakakulāni issarāni. Te ca kulīnapurisā jīvituṃ asakkontā ‘‘ime nissāya jīvissāmā’’ti akulīnānaṃ dhītaro dassanti, iti tāsaṃ kuladhītānaṃ akulīnehi saddhiṃ saṃvāso jarasiṅgālassa suvaṇṇapātiyaṃ passāvakaraṇasadiso bhavissati. Ayaṃ chaṭṭhassa vipāko.

7. Gacchante gacchante kāle itthiyo purisalolā surālolā alaṅkāralolā visikhālolā āmisalolā bhavissanti dussīlā durācārā. Tā sāmikehi kasigorakkhādīni kammāni katvā kicchena kasirena sambhataṃ dhanaṃ jārehi saddhiṃ suraṃ pivantiyo mālāgandhavilepanaṃ dhārayamānā antogehe accāyikampi kiccaṃ anoloketvā gehaparikkhepassa uparibhāgenapi chiddaṭṭhānehipi jāre upadhārayamānā sve vapitabbayuttakaṃ bījampi koṭṭetvā yāgubhattakhajjakāni pacitvā khādamānā vilumpissanti heṭṭhāpīṭhake nipannachātasiṅgālī viya vaṭṭetvā vaṭṭetvā pādamūle nikkhittarajjuṃ. Ayaṃ sattamassa vipāko.

8. Gacchante gacchante kāle loko parihāyissati, raṭṭhaṃ nirojaṃ bhavissati, rājāno duggatā kapaṇā bhavissanti. Yo issaro bhavissati, tassa bhaṇḍāgāre satasahassamattā bhavissanti. Te evaṃduggatā sabbe jānapade attanova kammaṃ kāressanti, upaddutā manussā sake kammante chaḍḍetvā rājūnaṃyeva atthāya pubbaṇṇāparaṇṇāni vapantā rakkhantā lāyantā maddantā pavesentā ucchukkhettāni karontā yantāni vāhentā phāṇitādīni pacantā pupphārāme phalārāme ca karontā tattha tattha nipphannāni pubbaṇṇādīni āharitvā rañño koṭṭhāgārameva pūressanti. Attano gehesu tucchakoṭṭhe olokentāpi na bhavissanti, tucchakumbhe anoloketvā pūritakumbhapūraṇasadisameva bhavissati. Ayaṃ aṭṭhamassa vipāko.

9. Gacchante gacchante kāle rājāno adhammikā bhavissanti, chandādivasena agatiṃ gacchantā rajjaṃ kāressanti, dhammena vinicchayaṃ nāma na dassanti lañjavittakā bhavissanti dhanalolā, raṭṭhavāsikesu tesaṃ khantimettānuddayā nāma na bhavissanti, kakkhaḷā pharusā ucchuyante ucchubhaṇḍikā viya manusse pīḷentā nānappakāraṃ baliṃ uppādetvā dhanaṃ gaṇhissanti. Manussā balipīḷitā kiñci dātuṃ asakkontā gāmanigamādayo chaḍḍetvā paccantaṃ gantvā vāsaṃ kappessanti. Majjhimajanapado suñño bhavissati, paccanto ghanavāso seyyathāpi pokkharaṇiyā majjhe udakaṃ āvilaṃ pariyante vippasannaṃ. Ayaṃ navamassa vipāko.

10. Gacchante gacchante kāle rājāno adhammikā bhavissanti, tesu adhammikesu rājayuttāpi brāhmaṇagahapatikāpi negamajānapadāpīti samaṇabrāhmaṇe upādāya sabbe manussā adhammikā bhavissanti. Tato tesaṃ ārakkhadevatā, balipaṭiggāhikadevatā, rukkhadevatā, ākāsaṭṭhadevatāti evaṃ devatāpi adhammikā bhavissanti. Adhammikarājūnaṃ rajje vātā visamā kharā vāyissanti, te ākāsaṭṭhakavimānāni kampessanti. Tesu kampitesu devatā kupitā devaṃ vassituṃ na dassanti. Vassamānopi sakalaraṭṭhe ekappahāreneva na vassissati, vassamānopi sabbattha kasikammassa vā vappakammassa vā upakāro hutvā na vassissati. Yathā ca raṭṭhe, evaṃ janapadepi gāmepi ekataḷākasarepi ekappahārena na vassissati, taḷākassa uparibhāge vassanto heṭṭhābhāge na vassissati, heṭṭhā vassanto upari na vassissati. Ekasmiṃ bhāge sassaṃ ativassena nassissati, ekasmiṃ avassanena milāyissati, ekasmiṃ sammā vassamāno sampādessati. Evaṃ ekassa rañño rajje vuttasassā vipāko. Tippakārā bhavissanti ekakumbhiyā odano viya. Ayaṃ dasamassa vipāko.

11. Gacchante gacchanteyeva kāle sāsane parihāyante paccayalolā alajjikā bahū bhikkhū bhavissanti. Te bhagavatā paccayaloluppaṃ nimmathetvā kathitadhammadesanaṃ cīvarādicatupaccayahetu paresaṃ desessanti. Paccayehi mucchitvā nittharaṇapakkhe ṭhitā nibbānābhimukhaṃ katvā desetuṃ na sakkhissanti. Kevalaṃ ‘‘padabyañjanasampattiñceva madhurasaddañca sutvā mahagghāni cīvarādīni dassanti’’iccevaṃ desessanti. Apare antaravīthicatukkarājadvārādīsu nisīditvā kahāpaṇaaḍḍhakahāpaṇapādamāsakarūpādīnipi nissāya desessanti. Iti bhagavatā nibbānagghanakaṃ katvā desitaṃ dhammaṃ catupaccayatthāya ceva kahāpaṇādiatthāya ca vikkiṇitvā desentā satasahassagghanakaṃ candanasāraṃ pūtitakkena vikkiṇantā viya bhavissanti. Ayaṃ ekādasamassa vipāko.

12. Adhammikarājakāle loke viparivattanteyeva rājāno jātisampannānaṃ kulaputtānaṃ yasaṃ na dassanti, akulīnānaññeva dassanti. Te issarā bhavissanti, itarā daliddā. Rājasammukhepi rājadvārepi amaccasammukhepi vinicchayaṭṭhānepi tucchalābusadisānaṃ akulīnānaṃyeva kathā osīditvā ṭhitā viya niccalā suppatiṭṭhitā bhavissati. Saṅghasannipātepi saṅghakammagaṇakammaṭṭhānesu ceva pattacīvarapariveṇādivinicchayaṭṭhānesu ca dussīlānaṃ pāpapuggalānaṃyeva kathā niyyānikā bhavissati, na lajjibhikkhūnanti evaṃ sabbatthāpi tucchalābūnaṃ sīdanakālo viya bhavissati. Ayaṃ dvādasamassa vipāko.

13. Tādiseyeva kāle adhammikarājāno akulīnānaṃ yasaṃ dassanti. Te issarā bhavissanti, kulīnā duggatā. Tesu na keci gāravaṃ karissanti, itaresuyeva karissanti. Rājasammukhe vā amaccasammukhe vā vinicchayaṭṭhāne vā vinicchayakusalānaṃ ghanasilāsadisānaṃ kulaputtānaṃ kathā na ogāhitvā patiṭṭhahissati. Tesu kathentesu ‘‘kiṃ ime kathentī’’ti itare parihāsameva karissanti. Bhikkhusannipātepi vuttappakāresu ṭhānesu neva pesale bhikkhū garukātabbe maññissanti, nāpi nesaṃ kathā pariyogāhitvā patiṭṭhahissati, silānaṃ plavanakālo viya bhavissati. Ayaṃ terasamassa vipāko.

14. Loke parihāyanteyeva manussā tibbarāgādijātikā kilesānuvattakā hutvā taruṇānaṃ attano bhariyānaṃ vase vattissanti. Gehe dāsakammakārādayopi gomahiṃsādayopi hiraññasuvaṇṇampi sabbaṃ tāsaṃyeva āyattaṃ bhavissati. ‘‘Asukaṃ hiraññasuvaṇṇaṃ vā paricchadādijātaṃ vā kaha’’nti vutte ‘‘yattha vā tattha vā hotu, kiṃ tuyhiminā byāpārena, tvaṃ mayhaṃ ghare santaṃ vā asantaṃ vā jānitukāmo jāto’’ti vatvā nānappakārehi akkositvā mukhasattīhi koṭṭetvā dāsaceṭake viya vase katvā attano issariyaṃ pavattessanti. Evaṃ madhukapupphappamāṇānaṃ maṇḍūkīnaṃ āsivise kaṇhasappe gilanakālo viya bhavissati. Ayaṃ cuddasamassa vipāko.

15. Dubbalarājakāle pana rājāno hatthisippādīsu akusalā yuddhesu avisāradā bhavissanti. Te attano rājādhipaccaṃ āsaṅkamānā samānajātikānaṃ kulaputtānaṃ issariyaṃ adatvā attano pādamūlikanahāpanakappakādīnaṃ dassanti. Jātigottasampannā kulaputtā rājakule patiṭṭhaṃ alabhamānā jīvikaṃ kappetuṃ asamatthā hutvā issariye ṭhite jātigottahīne akulīne upaṭṭhahantā vicarissanti, suvaṇṇarājahaṃsehi kākassa parivāritakālo viya bhavissati. Ayaṃ pannarasamassa vipāko.

16. Adhammikarājakāleyeva ca akulīnāva rājavallabhā issarā bhavissanti, kulīnā apaññātā duggatā. Te rājānaṃ attano kathaṃ gāhāpetvā vinicchayaṭṭhānādīsu balavanto hutvā dubbalānaṃ paveṇiāgatāni khettavatthādīni ‘‘amhākaṃ santakānī’’ti abhiyuñjitvā te ‘‘na tumhākaṃ, amhāka’’nti āgantvā vinicchayaṭṭhānādīsu vivadante vettalatādīhi paharāpetvā gīvāyaṃ gahetvā apakaḍḍhāpetvā ‘‘attano pamāṇaṃ na jānātha, amhehi saddhiṃ vivadatha, idāni vo paharāpetvā rañño kathetvā hatthapādacchedādīni kāressāmā’’ti santajjessanti. Te tesaṃ bhayena attano santakāni vatthūni ‘‘tumhākaṃyeva tāni, gaṇhathā’’ti niyyātetvā attano gehāni pavisitvā bhītā nipajjissanti. Pāpabhikkhūpi pesale bhikkhū yathāruci viheṭhessanti. Pesalā bhikkhū paṭisaraṇaṃ alabhamānā araññaṃ pavisitvā gahanaṭṭhānesu nilīyissanti. Evaṃ hīnajaccehi ceva pāpabhikkhūhi ca upaddutānaṃ jātimantakulaputtānañceva pesalabhikkhūnañca eḷakānaṃ bhayena tasavakānaṃ palāyanakālo viya bhavissati. Ayaṃ soḷasamassa vipāko. Evaṃ tassa tassa anatthassa pubbanimittabhūte soḷasa mahāsupine passi. Tena vuttaṃ ‘‘kosalarājā viya soḷasa supine’’ti. Ettha ca pubbanimittato attano atthānatthanimittaṃ supinaṃ passanto attano kammānubhāvena passati. Kosalarājā viya lokassa atthānatthanimittaṃ supinaṃ passanto pana sabbasattasādhāraṇakammānubhāvena passatīti veditabbaṃ.

Kuddhā hi devatāti mahānāgavihāre mahātherassa kuddhā devatā viya. Rohaṇe kira mahānāgavihāre mahāthero bhikkhusaṅghaṃ anapaloketvāva ekaṃ nāgarukkhaṃ chindāpesi. Rukkhe adhivatthā devatā therassa kuddhā paṭhamameva naṃ saccasupinena palobhetvā pacchā ‘‘ito te sattadivasamatthake upaṭṭhāko rājā marissatī’’ti supine ārocesi. Thero taṃ kathaṃ āharitvā rājorodhānaṃ ācikkhi. Tā ekappahāreneva mahāviravaṃ viraviṃsu. Rājā ‘‘kiṃ eta’’nti pucchi. Tā ‘‘evaṃ therena vutta’’nti ārocayiṃsu. Rājā divasaṃ gaṇāpetvā sattāhe vītivatte therassa hatthapāde chindāpesi. Ekantaṃ saccameva hotīti phalassa saccabhāvato vuttaṃ, dassanaṃ pana vipallatthameva. Teneva pahīnavipallāsā pubbanimittabhūtampi supinaṃ na passanti. Dvīhi tīhipi kāraṇehi kadāci supinaṃ passatīti āha ‘‘saṃsaggabhedato’’ti. ‘‘Asekhā na passanti pahīnavipallāsattā’’ti vacanato catunnampi kāraṇānaṃ vipallāsā eva mūlakāraṇanti daṭṭhabbaṃ.

Tanti supinakāle pavattaṃ bhavaṅgacittaṃ. Rūpanimittādiārammaṇanti kammakammanimittagatinimittato aññaṃ rūpanimittādiārammaṇaṃ na hoti. Īdisānīti paccakkhato anubhūtapubbaparikappitarūpādiārammaṇāni ceva rāgādisampayuttāni ca. Sabbohārikacittenāti pakaticittena.

Dvīhi antehi muttoti kusalākusalasaṅkhātehi dvīhi antehi mutto. Āvajjanatadārammaṇakkhaṇeti idaṃ yāva tadārammaṇuppatti, tāva pavattacittavāraṃ sandhāya vuttaṃ. ‘‘Supineneva diṭṭhaṃ viya me, sutaṃ viya meti kathanakāle pana abyākatoyeva āvajjanamattasseva uppajjanato’’ti vadanti. Evaṃ vadantehi pañcadvāre dutiyamoghavāre viya manodvārepi āvajjanaṃ dvattikkhattuṃ uppajjitvā javanaṭṭhāne ṭhatvā bhavaṅgaṃ otaratīti adhippetanti daṭṭhabbaṃ ekacittakkhaṇikassa āvajjanassa uppattiyaṃ ‘‘diṭṭhaṃ viya me, sutaṃ viya me’’ti kappanāya asambhavato. Ettha ca ‘‘supinantepi tadārammaṇavacanato paccuppannavasena atītavasena vā sabhāvadhammā supinante ārammaṇaṃ hontī’’ti vadanti. ‘‘Yadipi supinante vibhūtaṃ hutvā upaṭṭhite rūpādivatthumhi tadārammaṇaṃ vuttaṃ, tathāpi supinante upaṭṭhitanimittassa parikappavasena gahetabbatāya dubbalabhāvato dubbalavatthukattāti vutta’’nti vadanti. Keci pana ‘‘karajakāyassa nirussāhasantabhāvappattito tannissitahadayavatthu na suppasannaṃ hoti, tato tannissitāpi cittappavatti na suppasannā asuppasannavaṭṭinissitadīpappabhā viya, tasmā dubbalavatthukattāti ettha dubbalahadayavatthukattā’’ti atthaṃ vadanti. Vīmaṃsitvā yuttataraṃ gahetabbaṃ.

Supinantacetanāti manodvārikajavanavasena pavattā supinantacetanā. Supinañhi passanto manodvārikeneva javanena passati, na pañcadvārikena. Paṭibujjhanto ca manodvārikeneva paṭibujjhati, na pañcadvārikena. Niddāyantassa hi mahāvaṭṭiṃ jāletvā dīpe cakkhusamīpaṃ upanīte paṭhamaṃ cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ na āvaṭṭeti, manodvārikameva āvaṭṭeti. Atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre cakkhudvārikaāvajjanaṃ bhavaṅgaṃ āvaṭṭeti, tato cakkhuviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati. Tena cittena ‘‘kiṃ ayaṃ imasmiṃ ṭhāne āloko’’ti jānāti. Tathā niddāyantassa kaṇṇasamīpe tūriyesu paggahitesu, ghānasamīpe sugandhesu vā duggandhesu vā pupphesu upanītesu, mukhe sappimhi vā phāṇite vā pakkhitte, piṭṭhiyaṃ pāṇinā pahāre dinne paṭhamaṃ sotadvārikādīni āvajjanāni bhavaṅgaṃ na āvaṭṭenti, manodvārikameva āvaṭṭeti, atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre sotadvārikādīni āvajjanāni bhavaṅgaṃ āvaṭṭenti, tato sotaghānajivhākāyaviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ vattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati, tena cittena ñatvā ‘‘kiṃ ayaṃ imasmiṃ ṭhāne saddo, saṅkhasaddo bherisaddo’’ti vā ‘‘kiṃ ayaṃ imasmiṃ ṭhāne gandho, mūlagandho’’ti vā ‘‘kiṃ idaṃ mayhaṃ mukhaṃ pakkhittaṃ, sappīti vā phāṇita’’nti vā ‘‘kenamhi piṭṭhiyaṃ pahaṭo, atibaddho me pahāro’’ti vā vattā hoti. Evaṃ manodvārikajavaneneva paṭibujjhati, na pañcadvārikena. Supinampi teneva passati, na pañcadvārikena. Sesamettha suviññeyyameva.

Mahāsupinasuttavaṇṇanā niṭṭhitā.

7. Vassasuttavaṇṇanā

197. Sattame utusamuṭṭhānanti vassike cattāro māse uppannaṃ. Akālepīti cittavesākhamāsesupi. Vassavalāhakadevaputtānañhi attano ratiyā kīḷitukāmatācitte uppanne akālepi devo vassati. Tatridaṃ vatthu – eko kira vassavalāhakadevaputto vākarakuṭakavāsikhīṇāsavattherassa santikaṃ gantvā vanditvā aṭṭhāsi. Thero ‘‘kosi tva’’nti pucchi. Ahaṃ, bhante, vassavalāhakadevaputtoti. Tumhākaṃ kira cittena devo vassatīti. Āma, bhanteti. Passitukāmā mayanti. Temissatha, bhanteti. Meghasīsaṃ vā gajjitaṃ vā na paññāyati, kathaṃ temissāmāti. Bhante, amhākaṃ cittena devo vassati, tumhe paṇṇasālaṃ pavisathāti. ‘‘Sādhu, devaputtā’’ti pāde dhovitvā paṇṇasālaṃ pāvisi. Devaputto tasmiṃ pavisanteyeva ekaṃ gītaṃ gāyitvā hatthaṃ ukkhipi, samantā tiyojanaṭṭhānaṃ ekameghaṃ ahosi. Thero addhatinto paṇṇasālaṃ paviṭṭhoti.

Vassasuttavaṇṇanā niṭṭhitā.

8-9. Vācāsuttādivaṇṇanā

198-9. Aṭṭhame aṅgehīti kāraṇehi. Aṅgīyanti hetubhāvena ñāyantīti aṅgāni, kāraṇāni. Kāraṇatthe ca aṅga-saddo. Pañcahīti hetumhi nissakkavacanaṃ. Samannāgatāti samanuāgatā pavattā yuttā ca. Vācāti samullapana-vācā. Yā ‘‘vācā girā byappatho’’ti (dha. sa. 636) ca, ‘‘nelā kaṇṇasukhā’’ti (dī. ni. 1.9) ca āgacchati. Yā pana ‘‘vācāya ce kataṃ kamma’’nti (dha. sa. aṭṭha. 1 kāyakammadvāra) evaṃ viññatti ca, ‘‘yā catūhi vacīduccaritehi ārati…pe… ayaṃ vuccati sammāvācā’’ti (dha. sa. 299) evaṃ virati ca, ‘‘pharusavācā, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā hotī’’ti (a. ni. 8.40) evaṃ cetanā ca vācāti āgatā, na sā idha adhippetā. Kasmā? Abhāsitabbato. ‘‘Subhāsitā hoti, no dubbhāsitā’’ti hi vuttaṃ. Subhāsitāti suṭṭhu bhāsitā. Tenassā atthāvahataṃ dīpeti. Anavajjāti rāgādiavajjarahitā. Imināssa kāraṇasuddhiṃ agatigamanādippavattadosābhāvañca dīpeti. Rāgadosādivimuttañhi yaṃ bhāsato anurodhavivajjanato agatigamanaṃ durasamussitamevāti. Ananuvajjāti anuvādavimuttā. Imināssā sabbākārasampattiṃ dīpeti. Sati hi sabbākārasampattiyaṃ ananuvajjatāti. Viññūnanti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā appamāṇāti dīpeti.

Imehi khotiādīni tāni aṅgāni paccakkhato dassento taṃ vācaṃ nigameti. Yañca aññe paṭiññādīhi avayavehi, nāmādīhi padehi, liṅgavacanavibhattikālakārakasampattīhi ca samannāgataṃ musāvādādivācampi subhāsitanti maññanti, taṃ paṭisedheti. Avayavādisamannāgatāpi hi tathārūpī vācā dubbhāsitāva hoti attano ca paresañca anatthāvahattā. Imehi pana pañcahaṅgehi samannāgatā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannāpi hoti, tathāpi subhāsitāva lokiyalokuttarahitasukhāvahattā. Tathā hi maggapasse sassaṃ rakkhantiyā sīhaḷaceṭikāya sīhaḷakeneva jātijarāmaraṇayuttaṃ gītikaṃ gāyantiyā saddaṃ sutvā maggaṃ gacchantā saṭṭhimattā vipassakabhikkhū arahattaṃ pāpuṇiṃsu.

Tathā tisso nāma āraddhavipassako bhikkhu padumassarasamīpena gacchanto padumassare padumāni bhañjitvā –

‘‘Pātova phullitakokanadaṃ,

Sūriyālokena bhijjiyate;

Evaṃ manussattaṃ gatā sattā,

Jarābhivegena maddīyantī’’ti. (saṃ. ni. aṭṭha. 1.1.213; su. ni. aṭṭha. 2.452 subhāsitasuttavaṇṇanā) –

Imaṃ gītiṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto.

Buddhantarepi aññataro puriso sattahi puttehi saddhiṃ aṭavito āgamma aññatarāya itthiyā musalena taṇḍule koṭṭentiyā –

‘‘Jarāya parimadditaṃ etaṃ, milātacammanissitaṃ;

Maraṇena bhijjati etaṃ, maccussa ghāsamāmisaṃ.

‘‘Kimīnaṃ ālayaṃ etaṃ, nānākuṇapena pūritaṃ;

Asucibhājanaṃ etaṃ, tadalikkhandhasamaṃ ida’’nti. (saṃ. ni. aṭṭha. 1.1.213; su. ni. aṭṭha. 2.452 subhāsitasuttavaṇṇanā) –

Imaṃ gītaṃ sutvā paccavekkhanto saha puttehi paccekabodhiṃ patto. Evaṃ imehi pañcahi aṅgehi samannāgatā vācā sacepi milakkhubhāsāya pariyāpannā ghaṭaceṭikāgītikapariyāpannā vācā hoti, tathāpi subhāsitāti veditabbā. Subhāsitā eva anavajjā ananuvajjā ca viññūnaṃ atthatthikānaṃ kulaputtānaṃ atthappaṭisaraṇānaṃ, no byañjanappaṭisaraṇānanti. Navamaṃ uttānameva.

Vācāsuttādivaṇṇanā niṭṭhitā.

10. Nissāraṇīyasuttavaṇṇanā

200. Dasame nissarantīti nissaraṇīyāti vattabbe dīghaṃ katvā niddeso. Kattari hesa anīya-saddo yathā ‘‘niyyāniyā’’ti. Tenāha ‘‘nissaṭā’’ti. Kuto pana nissaṭā? Yathāsakaṃ paṭipakkhato. Nijjīvaṭṭhena dhātuyoti āha ‘‘attasuññasabhāvā’’ti. Atthato pana dhammadhātumanoviññāṇadhātuviseso. Tādisassa bhikkhuno kilesavasena kāmesu manasikāro natthīti āha ‘‘vīmaṃsanattha’’nti, ‘‘nekkhammaniyataṃ idāni me cittaṃ, kiṃ nu kho kāmavitakkopi uppajjissatī’’ti vīmaṃsantassāti attho. Pakkhandanaṃ nāma anuppaveso. So pana tattha natthīti āha ‘‘nappavisatī’’ti. Pasīdanaṃ nāma abhiruci. Santiṭṭhanaṃ patiṭṭhānaṃ. Vimuccanaṃ adhimuccananti. Taṃ sabbaṃ paṭikkhipanto vadati ‘‘pasādaṃ nāpajjatī’’tiādi. Evaṃbhūtaṃ panassa cittaṃ tassa kathaṃ tiṭṭhatīti āha ‘‘yathā’’tiādi.

Tanti paṭhamajjhānaṃ. Assāti bhikkhuno. Cittaṃ pakkhandatīti parikammacittena saddhiṃ jhānacittaṃ ekattavasena ekajjhaṃ katvā vadati. Gocare gatattāti attano ārammaṇe eva pavattattā. Ahānabhāgiyattāti ṭhitibhāgiyattā. Suṭṭhu vimuttanti vikkhambhanavimuttiyā sammadeva vimuttaṃ. Cittassa ca kāyassa ca vihananato vighāto. Dukkhaṃ paridahanato pariḷāho. Kāmavedanaṃ na vediyati anuppajjanato. Nissaranti tatoti nissaraṇaṃ. Ke nissaranti? Kāmā. Evañca kāmānanti kattusāmivacanaṃ suṭṭhu yujjati. Yadaggena kāmā tato nissaṭāti vuccanti, tadaggena jhānampi kāmato nissaṭanti vattabbataṃ labhatīti vuttaṃ ‘‘kāmehi nissaṭattā’’ti. Evaṃ vikkhambhanavasena kāmanissaraṇaṃ vatvā idāni samucchedavasena accantato nissaraṇaṃ dassetuṃ ‘‘yo panā’’tiādi vuttaṃ. Sesapadesūti sesakoṭṭhāsesu.

Ayaṃ pana visesoti visesaṃ vadantena taṃ jhānaṃ pādakaṃ katvātiādiko avisesoti katvā dutiyatatiyavāresu sabbaso anāmaṭṭho, catutthavāre pana ayampi visesoti dassetuṃ ‘‘accantanissaraṇañcettha arahattaphalaṃ yojetabba’’nti vuttaṃ. Yasmā arūpajjhānaṃ pādakaṃ katvā aggamaggaṃ adhigantvā arahatte ṭhitassa cittaṃ sabbaso rūpehi nissaṭaṃ nāma hoti. Tassa hi phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ rūpābhimukhaṃ cittaṃ pesentassa. Idamakkhātanti samathayānikānaṃ vasena heṭṭhā cattāro vārā gahitā. Idaṃ pana sukkhavipassakassa vasenāti āha ‘‘suddhasaṅkhāre’’tiādi. ‘‘Puna sakkāyo natthī’’ti uppannanti ‘‘idāni me sakkāyappabandho natthī’’ti vīmaṃsantassa uppannaṃ.

Nissāraṇīyasuttavaṇṇanā niṭṭhitā.

Brāhmaṇavaggavaṇṇanā niṭṭhitā.

Catutthapaṇṇāsakaṃ niṭṭhitaṃ.

5. Pañcamapaṇṇāsakaṃ

(21) 1. Kimilavaggo

1-4. Kimilasuttādivaṇṇanā

201-4. Pañcamassa paṭhamadutiyāni uttānatthāneva. Tatiye adhivāsanaṃ khamanaṃ, paresaṃ dukkaṭaṃ duruttañca paṭivirodhākaraṇena attano upari āropetvā vāsanaṃ adhivāsanaṃ, tadeva khantīti adhivāsanakkhanti. Subhe ratoti sūrato, suṭṭhu vā pāpato orato virato sorato, tassa bhāvo soraccaṃ. Tenāha ‘‘soraccenāti sucisīlatāyā’’ti. Sā hi sobhanakammaratatā, suṭṭhu vā pāpato oratabhāvo viratatā. Catutthe natthi vattabbaṃ.

Kimilasuttādivaṇṇanā niṭṭhitā.

5. Cetokhilasuttavaṇṇanā

205. Pañcame cetokhilā nāma atthato vicikicchā kodho ca. Te pana yasmiṃ santāne uppajjanti, tassa kharabhāvo kakkhaḷabhāvo hutvā upatiṭṭhanti, pageva attanā sampayuttacittassāti āha ‘‘cittassa thaddhabhāvā’’ti. Yathā lakkhaṇapāripūriyā gahitāya sabbā satthu rūpakāyasirī gahitā eva nāma hoti evaṃ sabbaññutāya sabbadhammakāyasirī gahitā eva nāma hotīti tadubhayavatthukameva kaṅkhaṃ dassento ‘‘sarīre kaṅkhamāno’’tiādimāha. Vicinantoti dhammasabhāvaṃ vīmaṃsanto. Kicchatīti kilamati. Vinicchetuṃ na sakkotīti sanniṭṭhātuṃ na sakkoti. Ātapati kileseti ātappaṃ, sammāvāyāmoti āha ‘‘ātappāyāti kilesasantāpanavīriyakaraṇatthāyā’’ti. Punappunaṃ yogāyāti bhāvanaṃ punappunaṃ yuñjanāya. Satatakiriyāyāti bhāvanāya nirantarappayogāya.

Paṭivedhadhamme kaṅkhamānoti ettha kathaṃ lokuttaradhamme kaṅkhā pavattīti? Na ārammaṇakaraṇavasena, anussutākāraparivitakkaladdhe parikappitarūpe kaṅkhā pavattatīti dassento āha ‘‘vipassanā…pe… vadanti, taṃ atthi nu kho natthīti kaṅkhatī’’ti. Sikkhāti cettha pubbabhāgasikkhā veditabbā. Kāmañcettha visesuppattiyā mahāsāvajjatāya ceva saṃvāsanimittaṃ ghaṭanāhetu abhiṇhuppattikatāya ca sabrahmacārīsūti kopassa visayo visesetvā vutto, aññatthāpi kopo na cetokhiloti na sakkā viññātunti keci. Yadi evaṃ vicikicchāyapi ayaṃ nayo āpajjati, tasmā yathārutavasena gahetabbaṃ.

Cetokhilasuttavaṇṇanā niṭṭhitā.

6-8. Vinibandhasuttādivaṇṇanā

206-8. Chaṭṭhe pavattituṃ appadānavasena kusalacittaṃ vinibandhantīti cetasovinibandhā. Taṃ pana vinibandhantā muṭṭhiggāhaṃ gaṇhantā viya hontīti āha ‘‘cittaṃ vinibandhitvā’’tiādi. Kāmagiddho puggalo vatthukāmepi kilesakāmepi assādeti abhinandatīti vuttaṃ ‘‘vatthukāmepi kilesakāmepī’’ti. Attano kāyeti attano nāmakāye, attabhāve vā. Bahiddhārūpeti paresaṃ kāye anindriyabaddharūpe ca. Udaraṃ avadihati upacinoti pūretīti udarāvadehakaṃ. Seyyasukhanti seyyāya sayanavasena uppajjanakasukhaṃ. Samparivattakanti samparivattitvā. Paṇidhāyāti taṇhāvaseneva paṇidahitvā. Iti pañcavidhopi lobhaviseso eva ‘‘cetovinibandho’’ti vuttoti veditabbo. Sattamaṭṭhamesu natthi vattabbaṃ.

Vinibandhasuttādivaṇṇanā niṭṭhitā.

9-10. Gītassarasuttādivaṇṇanā

209-210. Navame āyatako nāma gītassaro taṃ taṃ vattaṃ bhinditvā akkharāni vināsetvā pavattoti āha ‘‘āyatakenā’’tiādi. Dhammehi suttavattaṃ nāma atthi, gāthāvattaṃ nāma atthi, taṃ vināsetvā atidīghaṃ kātuṃ na vaṭṭati. Dhammañhi bhāsantena caturassena vattena parimaṇḍalāni padabyañjanāni dassetabbāni. ‘‘Anujānāmi, bhikkhave, sarabhañña’’nti (cūḷava. 249) ca vacanato sarena dhammaṃ bhaṇituṃ vaṭṭati. Sarabhaññe kira taraṅgavattadhotakavattabhāgaggahakavattādīni dvattiṃsa vattāni atthi. Tesu yaṃ icchati, taṃ kātuṃ labhatīti. Dasame natthi vattabbaṃ.

Gītassarasuttādivaṇṇanā niṭṭhitā.

Kimilavaggavaṇṇanā niṭṭhitā.

(22) 2. Akkosakavaggo

1-2. Akkosakasuttādivaṇṇanā

211-2. Dutiyassa paṭhame dasahi akkosavatthūhi akkosakoti ‘‘bālosi, mūḷhosi, oṭṭhosi, goṇosi, gadrabhosī’’tiādinā dasahi akkosavatthūhi akkosako. ‘‘Hotu, muṇḍakasamaṇa, adaṇḍo ahanti karosi, idāni te rājakulaṃ gantvā daṇḍaṃ āropessāmī’’tiādīni vadanto paribhāsako nāmāti āha ‘‘bhayadassanena paribhāsako’’ti. Lokuttaradhammā apāyamaggassa paripanthabhāvato paripantho nāmāti āha ‘‘lokuttaraparipanthassa chinnattā’’ti, lokuttarasaṅkhātassa apāyamaggaparipanthassa chinnattāti attho. Dutiye natthi vattabbaṃ.

Akkosakasuttādivaṇṇanā niṭṭhitā.

3-10. Sīlasuttādivaṇṇanā

213-220. Tatiye (dī. ni. ṭī. 2.149) dussīloti ettha du-saddo abhāvattho ‘‘duppañño’’tiādīsu (ma. ni. 1.449) viya, na garahaṇatthoti āha ‘‘asīlo nissīlo’’ti. Bhinnasaṃvaroti ettha samādinnasīlo kenaci kāraṇena sīlabhedaṃ patto, so tāva bhinnasaṃvaro hotu. Yo pana sabbena sabbaṃ asamādinnasīlo ācārahīno, so kathaṃ bhinnasaṃvaro nāma hotīti? Sopi sādhusamācārassa pariharaṇīyassa bheditattā bhinnasaṃvaro eva nāma. Vinaṭṭhasaṃvaro saṃvararahitoti hi vuttaṃ hoti. Taṃ taṃ sippaṭṭhānaṃ. Māghātakāleti ‘‘mā ghātetha pāṇīna’’nti evaṃ māghātaghosanaṃ ghositadivase. Abbhuggacchati pāpako kittisaddo. Ajjhāsayena maṅku hotiyeva vippaṭisāribhāvato.

Tassāti dussīlassa. Samādāya vattitaṭṭhānanti uṭṭhāya samuṭṭhāya katakāraṇaṃ. Āpāthaṃ āgacchatīti taṃ manaso upaṭṭhāti. Ummīletvā idhalokanti ummīlanakāle attano puttadārādivasena idhalokaṃ passati. Nimīletvā paralokanti nimīlanakāle gatinimittupaṭṭhānavasena paralokaṃ passati. Tenāha ‘‘cattāro apāyā’’tiādi. Pañcamapadanti ‘‘kāyassa bhedā’’tiādinā vutto pañcamo ādīnavakoṭṭhāso. Vuttavipariyāyenāti vuttatthāya ādīnavakathāya vipariyāyena ‘‘appamatto taṃ taṃ kasivaṇijjādiṃ yathākālaṃ sampādetuṃ sakkotī’’tiādinā. Pāsaṃsaṃ sīlamassa atthīti sīlavā. Sīlasampannoti sīlena samannāgato sampannasīloti evamādikaṃ pana atthavacanaṃ sukaranti anāmaṭṭhaṃ. Catutthādīni uttānatthāneva.

Sīlasuttādivaṇṇanā niṭṭhitā.

Akkosakavaggavaṇṇanā niṭṭhitā.

(23) 3. Dīghacārikavaggo

1-10. Paṭhamadīghacārikasuttādivaṇṇanā

221-230. Tatiyassa paṭhamādīni suviññeyyāni. Pañcame raho nisajjāya āpajjatīti ‘‘yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiya’’nti imasmiṃ sikkhāpade (pāci. 290) vuttaṃ āpattiṃ āpajjati. Paṭicchanne āsane āpajjatīti ‘‘yo pana bhikkhu mātugāmena raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiya’’nti imasmiṃ vuttaṃ āpattiṃ āpajjati. Mātugāmassa uttari chappañcavācāhi dhammaṃ desento āpajjatīti ‘yo pana bhikkhu mātugāmassa uttari chappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahenā’’ti (pāci. 63) evaṃ vuttaṃ āpattiṃ āpajjati. Tenāha ‘‘tesaṃ tesaṃ sikkhāpadānaṃ vasena veditabbānī’’ti. Chaṭṭhādīni uttānatthāni.

Paṭhamadīghacārikasuttādivaṇṇanā niṭṭhitā.

Dīghacārikavaggavaṇṇanā niṭṭhitā.

231-302. Catutthavaggādīni uttānatthāni.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Pañcakanipātavaṇṇanāya anuttānatthadīpanā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Chakkanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

1. Āhuneyyavaggo

1. Paṭhamaāhuneyyasuttavaṇṇanā

1. Chakkanipātassa paṭhame cakkhunā rūpaṃ disvāti nissayavohārena vuttaṃ. Sasambhārakaniddesoyaṃ yathā ‘‘dhanunā vijjhatī’’ti, tasmā nissayasīsena nissitassa gahaṇaṃ daṭṭhabbaṃ. Tenāyamattho ‘‘cakkhudvāre rūpārammaṇe āpāthagate taṃ rūpaṃ cakkhuviññāṇena disvā’’ti. Neva sumano hotīti javanakkhaṇe iṭṭhe ārammaṇe rāgaṃ anuppādento neva sumano hoti gehassitapemavasenapi maggena sabbaso rāgassa samucchinnattā. Na dummanoti aniṭṭhe adussanto na dummano. Pasādaññathattavasenapi iṭṭhepi aniṭṭhepi majjhattepi ārammaṇe na samaṃ sammā ayoniso gahaṇaṃ asamapekkhanaṃ. Ayañcassa paṭipatti sativepullappattiyā paññāvepullappattiyā cāti āha ‘‘sato sampajāno hutvā’’ti. Satiyā yuttattā sato. Sampajaññena yuttattā sampajāno. Ñāṇuppattipaccayarahitakālepi pavattibhedanato ‘‘satatavihāro kathito’’ti vuttaṃ. Satatavihāroti khīṇāsavassa niccavihāro sabbadā pavattanakavihāro. Ṭhapetvā hi samāpattivelaṃ bhavaṅgavelañca khīṇāsavā imināva chaḷaṅgupekkhāvihārena viharanti.

Ettha ca ‘‘chasu dvāresupi upekkhako viharatī’’ti iminā chaḷaṅgupekkhā kathitā. ‘‘Sampajāno’’ti vacanato pana cattāri ñāṇasampayuttacittāni labbhanti tehi vinā sampajānatāya asambhavato. Satatavihārabhāvato aṭṭha mahākiriyacittāni labbhanti. ‘‘Neva sumano na dummano’’ti vacanato aṭṭha mahākiriyacittāni, hasituppādo, voṭṭhabbanañcāti dasa cittāni labbhanti. Rāgadosasahajātānaṃ somanassadomanassānaṃ abhāvo tesampi sādhāraṇoti chaḷaṅgupekkhāvasena āgatānaṃ imesaṃ satatavihārānaṃ somanassaṃ kathaṃ labbhatīti ce? Āsevanato. Kiñcāpi khīṇāsavo iṭṭhāniṭṭhepi ārammaṇe majjhatto viya bahulaṃ upekkhako viharati attano parisuddhapakatibhāvāvijahanato, kadāci pana tathā cetobhisaṅkhārābhāve yaṃ taṃ sabhāvato iṭṭhaṃ ārammaṇaṃ, tassa yāthāvasabhāvaggahaṇavasenapi arahato cittaṃ pubbāsevanavasena somanassasahagataṃ hutvā pavattateva.

Paṭhamaāhuneyyasuttavaṇṇanā niṭṭhitā.

2-7. Dutiyaāhuneyyasuttādivaṇṇanā

2-7. Dutiye (visuddhi. 2.380) anekavihitanti anekavidhaṃ nānappakāraṃ. Iddhividhanti iddhikoṭṭhāsaṃ. Paccanubhotīti paccanubhavati, phusati sacchikaroti pāpuṇātīti attho. Idānissa anekavihitabhāvaṃ dassento ‘‘ekopi hutvā’’tiādimāha. Tattha ‘‘ekopi hutvā’’ti iminā karaṇato pubbeva pakatiyā ekopi hutvā. Bahudhā hotīti bahūnaṃ santike caṅkamitukāmo vā sajjhāyaṃ kātukāmo vā pañhaṃ pucchitukāmo vā hutvā satampi sahassampi hoti. Āvibhāvaṃ tirobhāvanti ettha āvibhāvaṃ karoti, tirobhāvaṃ karotīti ayamattho. Idameva hi sandhāya paṭisambhidāyaṃ (paṭi. ma. 3.11) vuttaṃ – ‘‘āvibhāvanti kenaci anāvuṭaṃ hoti appaṭicchannaṃ vivaṭaṃ, tirobhāvanti kenaci āvuṭaṃ hoti paṭicchannaṃ pihitaṃ paṭikujjita’’nti. Tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāseti ettha tirokuṭṭanti parakuṭṭaṃ, kuṭṭassa parabhāganti vuttaṃ hoti. Esa nayo itaresu. Kuṭṭoti ca gehabhittiyā etaṃ adhivacanaṃ. Pākāroti gehavihāragāmādīnaṃ parikkhepapākāro. Pabbatoti paṃsupabbato vā pāsāṇapabbato vā. Asajjamānoti alaggamāno seyyathāpi ākāse viya.

Ummujjanimujjanti ettha ummujjanti uṭṭhānaṃ vuccati. Nimujjanti saṃsīdanaṃ. Ummujjañca nimujjañca ummujjanimujjaṃ. Udakepi abhijjamāneti ettha yaṃ udakaṃ akkamitvā saṃsīdati, taṃ bhijjamānanti vuccati, viparītaṃ abhijjamānaṃ. Pallaṅkena gacchati. Pakkhī sakuṇoti pakkhehi yuttasakuṇo. Imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasatīti ettha candimasūriyānaṃ dvācattālīsayojanasahassassa upari caraṇena mahiddhikatā, tīsu dīpesu ekakkhaṇe ālokakaraṇena mahānubhāvatā veditabbā. Evaṃ uparicaraṇaālokakaraṇehi mahiddhike mahānubhāve. Parāmasatīti gaṇhāti, ekadese vā chupati. Parimajjatīti samantato ādāsatalā viya parimajjati. Yāva brahmalokāpīti brahmalokampi paricchedaṃ katvā. Kāyena vasaṃ vattetīti tatra brahmaloke kāyena attano vasaṃ vatteti.

Dibbāya sotadhātuyāti ettha dibbasadisattā dibbā. Devatānañhi sucaritakammanibbattā pittasemharuhirādīhi apalibuddhā upakkilesavimuttatāya dūrepi ārammaṇasampaṭicchanasamatthā dibbā pasādasotadhātu hoti. Ayañcāpi imassa bhikkhuno vīriyabhāvanābalena nibbattā ñāṇasotadhātu tādisāyevāti dibbasadisattā dibbā. Apica dibbavihāravasena paṭiladdhattā attanā ca dibbavihārasannissitattāpi dibbā. Savanaṭṭhena nijjīvaṭṭhena ca sotadhātu. Sotadhātukiccakaraṇena sotadhātu viyātipi sotadhātu. Tāya sotadhātuyā. Visuddhāyāti suddhāya nirupakkilesāya. Atikkantamānusikāyāti manussūpacāraṃ atikkamitvā saddasavane mānusikaṃ maṃsasotadhātuṃ atikkantāya vītivattetvā ṭhitāya. Ubho sadde suṇātīti dve sadde suṇāti. Katame dve? Dibbe ca mānuse ca, devānañca manussānañca saddeti vuttaṃ hoti. Etena padesapariyādānaṃ veditabbaṃ. Ye dūre santike cāti ye saddā dūre paracakkavāḷepi, ye ca santike antamaso sadehasannissitapāṇakasaddāpi, te suṇātīti vuttaṃ hoti. Etena nippadesapariyādānaṃ veditabbaṃ.

Parasattānanti attānaṃ ṭhapetvā sesasattānaṃ. Parapuggalānanti idampi iminā ekatthameva. Veneyyavasena pana desanāvilāsena ca byañjananānattaṃ kataṃ. Cetasā cetoti attano cittena tesaṃ cittaṃ. Pariccāti paricchinditvā. Pajānātīti sarāgādivasena nānappakārato jānāti. Sarāgaṃ vā cittantiādīsu pana aṭṭhalobhasahagatacittaṃ sarāgaṃ cittanti veditabbaṃ. Avasesaṃ cātubhūmakaṃ kusalābyākatacittaṃ vītarāgaṃ. Dve domanassacittāni, dve vicikicchuddhaccacittānīti imāni pana cattāri cittāni imasmiṃ duke saṅgahaṃ na gacchanti. Keci pana therā tānipi saṅgaṇhanti. Duvidhaṃ pana domanassacittaṃ sadosaṃ cittaṃ nāma. Sabbampi cātubhūmakaṃ kusalābyākatacittaṃ vītadosaṃ. Sesāni dasa akusalacittāni imasmiṃ duke saṅgahaṃ na gacchanti. Keci pana therā tānipi saṅgaṇhanti. Samohaṃ vītamohanti ettha pana pāṭipuggalikanayena vicikicchuddhaccasahagatadvayameva samohaṃ. Mohassa pana sabbākusalesu sambhavato dvādasavidhampi akusalacittaṃ samohaṃ cittanti veditabbaṃ. Avasesaṃ vītamohaṃ. Thinamiddhānugataṃ pana saṃkhittaṃ, uddhaccānugataṃ vikkhittaṃ. Rūpāvacarārūpāvacaraṃ mahaggataṃ, avasesaṃ amahaggataṃ. Sabbampi tebhūmakaṃ sauttaraṃ, lokuttaraṃ anuttaraṃ. Upacārappattaṃ appanāppattañca samāhitaṃ, ubhayamappattaṃ asamāhitaṃ. Tadaṅgavikkhambhanasamucchedappaṭippassaddhinissaraṇavimuttiṃ pattaṃ pañcavidhampi etaṃ vimuttaṃ, vimuttimappattaṃ vā avimuttanti veditabbaṃ.

Anekavihitanti (pārā. aṭṭha. 1.12) anekavidhaṃ, anekehi vā pakārehi pavattitaṃ saṃvaṇṇitanti attho. Pubbenivāsanti samanantarātītabhavaṃ ādiṃ katvā tattha tattha nivutthasantānaṃ. Anussaratīti khandhapaṭipāṭivasena, cutipaṭisandhivasena vā anugantvā anugantvā sarati. Seyyathidaṃ – ekampi jātiṃ…pe… pubbenivāsaṃ anussaratīti. Tattha ekampi jātinti ekampi paṭisandhimūlaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsupi. Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo, vaḍḍhamāno vivaṭṭakappoti veditabbo. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti taṃmūlakattā, vivaṭṭena vivaṭṭaṭṭhāyī. Evañhi sati yāni tāni ‘‘cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyī’’ti (a. ni. 4.156) vuttāni, tāni pariggahitāni honti.

Amutrāsinti amumhi saṃvaṭṭakappe ahaṃ amumhi bhave vā yoniyā vā gahiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā āsiṃ. Evaṃnāmoti tisso vā phusso vā. Evaṃgottoti gotamo vā kaccāyano vā kassapo vā. Idamassa atītabhave attano nāmagottānussaraṇavasena vuttaṃ. Sace pana tasmiṃ kāle attano vaṇṇasampattilūkhapaṇītajīvikabhāvaṃ sukhadukkhabahulataṃ appāyukadīghāyukabhāvaṃ vā anussaritukāmo hoti, tampi anussaratiyeva. Tenāha ‘‘evaṃvaṇṇo…pe… evamāyupariyanto’’ti. Tattha evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anena pakārena kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparimāṇāyupariyanto vā caturāsītikappasahassāyupariyanto vā. So tato cuto amutra udapādinti so ahaṃ tato bhavato yonito gahito viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto punaamukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sakkanikāye vā udapādiṃ. Tatrāpāsinti tatrāpi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā puna ahosiṃ. Evaṃnāmotiādi vuttanayameva.

Apica amutrāsinti idaṃ anupubbena ārohantassa yāvadicchakaṃ anussaraṇaṃ. So tatoti paṭinivattantassa paccavekkhaṇaṃ, tasmā ‘‘idhūpapanno’’ti imissā idhūpapattiyā anantarameva uppattiṭṭhānaṃ sandhāya ‘‘amutra udapādi’’nti idaṃ vuttanti veditabbaṃ. Tatrāpāsinti evamādi panassa tatrāpi imissā upapattiyā antare upapattiṭṭhāne nāmagottādīnaṃ anussaraṇadassanatthaṃ vuttaṃ. So tato cuto idhūpapannoti svāhaṃ tato anantaruppattiṭṭhānato cuto idha amukasmiṃ nāma khattiyakule vā brāhmaṇakule vā nibbattoti. Itīti evaṃ. Sākāraṃ sauddesanti nāmagottavasena sauddesaṃ, vaṇṇādivasena sākāraṃ. Nāmagottena hi satto ‘‘tisso kassapo’’ti uddisīyati, vaṇṇādīhi ‘‘sāmo odāto’’ti nānattato paññāyati, tasmā nāmagottaṃ uddeso, itare ākārā.

Dibbenātiādīsu dibbasadisattā dibbaṃ. Devatānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttatāya dūrepi ārammaṇasampaṭicchanasamatthaṃ dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalena nibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ. Dibbavihāravasena paṭiladdhattā attano ca dibbavihārasannissitattāpi dibbaṃ. Ālokapariggahena mahājutikattāpi dibbaṃ. Tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhu. Cakkhukiccakaraṇena cakkhumivātipi cakkhu. Cutūpapātadassanena diṭṭhivisuddhihetuttā visuddhaṃ. Yo hi cutimeva passati, na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātameva passati, na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigataṃ ativattati, tasmā taṃ dassanaṃ diṭṭhivisuddhihetu hoti. Ubhayampi cetaṃ buddhaputtā passanti. Tena vuttaṃ ‘‘cutūpapātadassanena diṭṭhivisuddhihetuttā visuddha’’nti. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, mānusaṃ vā maṃsacakkhuṃ atikkantattā atikkantamānusakanti veditabbaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena.

Satte passatīti manussānaṃ maṃsacakkhunā viya satte oloketi. Cavamāne upapajjamāneti ettha cutikkhaṇe vā upapattikkhaṇe vā dibbacakkhunā daṭṭhuṃ na sakkā. Ye pana āsannacutikā idāni cavissanti, te cavamānāti, ye ca gahitappaṭisandhikā sampatinibbattā ca, te upapajjamānāti adhippetā. Te evarūpe cavamāne upapajjamāne ca passatīti dasseti. Hīneti mohanissandayuttattā hīnānaṃ jātikulabhogādīnaṃ vasena hīḷite uññāte. Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭhākantāmanāpavaṇṇayutte, virūpavirūpetipi attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapāne.

Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate. Kāyaduccaritenātiādīsu duṭṭhu caritaṃ kilesapūtikattāti duccaritaṃ. Kāyena duccaritaṃ, kāyato vā uppannaṃ duccaritanti kāyaduccaritaṃ. Itaresupi eseva nayo. Samannāgatāti samaṅgibhūtā. Ariyānaṃ upavādakāti buddhapaccekabuddhasāvakānaṃ ariyānaṃ antamaso gihisotāpannānampi anatthakāmā hutvā antimavatthunā vā guṇaparidhaṃsanena vā upavādakā, akkosakā garahakāti vuttaṃ hoti. Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādiṭṭhivasena samādinnanānāvidhakammā, yepi micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādāpenti.

Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇā. Atha vā kāyassa bhedāti jīvitindriyassūpacchedā. Paraṃ maraṇāti cuticittato uddhaṃ. Apāyanti evamādi sabbaṃ nirayavevacanameva. Nirayo hi saggamokkhahetubhūtā puññasammatā ayā apetattā, sukhānaṃ vā āyassa abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammena nibbattā gatīti duggati. Vivasā nipatanti tattha dukkaṭṭakārinoti vinipāto, vinassantā vā ettha patanti sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirayo.

Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti. Tiracchānayoni hi apāyo sugatito apetattā, na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayañca. So hi apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na tu vinipāto asurasadisaṃ avinipatitattā. Vinipātaggahaṇena asurakāyaṃ. So hi yathāvuttena atthena apāyo ceva duggati ca sabbasamussayehi vinipatitattā vinipātoti vuccati. Nirayaggahaṇena avīciādikamanekappakāraṃ nirayamevāti. Upapannāti upagatā, tattha abhinibbattāti adhippāyo. Vuttavipariyāyena sukkapakkho veditabbo. Ayaṃ pana viseso – tattha sugatiggahaṇena manussāgatipi saṅgayhati, saggaggahaṇena devagatiyeva. Tattha sundarā gatīti sugati. Rūpādīhi visayehi suṭṭhu aggoti saggo. So sabbopi lujjanappalujjanaṭṭhena lokoti ayamettha saṅkhepo. Vitthāro pana sabbākārena visuddhimaggasaṃvaṇṇanāto gahetabbo. Tatiyādīni uttānatthāni.

Dutiyaāhuneyyasuttādivaṇṇanā niṭṭhitā.

8. Anuttariyasuttavaṇṇanā

8. Aṭṭhame natthi etesaṃ uttarāni visiṭṭhānīti anuttarāni, anuttarāni eva anuttariyāni yathā ‘‘anantameva anantariya’’nti āha ‘‘niruttarānī’’ti. Dassanānuttariyaṃ nāma phalavisesāvahattā. Esa nayo sesesupi. Sattavidhaariyadhanalābhoti sattavidhasaddhādilokuttaradhanalābho. Sikkhāttayassa pūraṇanti adhisīlasikkhādīnaṃ tissannaṃ sikkhānaṃ pūraṇaṃ. Tattha pūraṇaṃ nippariyāyato asekkhānaṃ vasena veditabbaṃ. Kalyāṇaputhujjanato paṭṭhāya hi satta sekhā tisso sikkhā pūrenti nāma, arahā paripuṇṇasikkhoti. Iti imāni anuttariyāni lokiyalokuttarāni kathitāni.

Anuttariyasuttavaṇṇanā niṭṭhitā.

9. Anussatiṭṭhānasuttavaṇṇanā

9. Navame anussatiyo eva diṭṭhadhammikasamparāyikādihitasukhānaṃ kāraṇabhāvato ṭhānānīti anussatiṭṭhānāni. Buddhaguṇārammaṇā satīti yathā buddhānussati visesādhigamassa ṭhānaṃ hoti, evaṃ ‘‘itipi so bhagavā’’tiādinā buddhaguṇe ārabbhe uppannā sati. Evaṃ anussarato hi pīti uppajjati, so taṃ pītiṃ khayato vayato paṭṭhapetvā arahattaṃ pāpuṇāti. Upacārakammaṭṭhānaṃ nāmetaṃ gihīnampi labbhati. Upacārakammaṭṭhānanti ca paccakkhato upacārajjhānāvahaṃ kammaṭṭhānaparamparāya sammasanaṃ yāva arahattā lokiyalokuttaravisesāvahaṃ. Esa nayo sabbattha.

Anussatiṭṭhānasuttavaṇṇanā niṭṭhitā.

10. Mahānāmasuttavaṇṇanā

10. Dasame tasmiṃ samayeti buddhāguṇānussaraṇasamaye. Rāgapariyuṭṭhitanti rāgena pariyuṭṭhitaṃ. Pariyuṭṭhānappattipi, rāgena vā saṃhitaṃ cittaṃ araññamiva corehi tena pariyuṭṭhitanti vuttaṃ, tassa pariyuṭṭhānaṭṭhānabhāvatopi pariyuṭṭhitarāganti attho. Byañjanaṃ pana anādiyitvā atthamattaṃ dassento ‘‘uppajjamānena rāgena uṭṭhahitvā gahita’’nti āha. Ujukamevāti pageva kāyavaṅkādīnaṃ apanītattā cittassa ca anujubhāvakarānaṃ mānādīnaṃ abhāvato, rāgādipariyuṭṭhānābhāvena vā oṇatiuṇṇativirahato ujubhāvameva gataṃ. Atha vā ujukamevāti kammaṭṭhānassa thinaṃ middhaṃ otiṇṇatāya līnuddhaccavigamato majjhimasamathanimittappaṭipattiyā ujubhāvameva gataṃ. Aṭṭhakathaṃ nissāyāti bhavajātiādīnaṃ padānaṃ atthaṃ nissāya. Atthavedanti vā hetuphalaṃ paṭicca uppannaṃ tuṭṭhimāha. Dhammavedanti hetuṃ paṭicca uppannaṃ tuṭṭhiṃ. ‘‘Ārakattā araha’’nti anussarantassa hi yadidaṃ bhagavato kilesehi ārakattaṃ, so hetu. Ñāpako cettha hetu adhippeto, na kārako sampāpako. Tatonena ñāyamāno arahattattho phalaṃ. Iminā nayena sesapadesupi hetuso phalavipāko veditabbo. Dhammānussatiādīsupi hi ādimajjhapariyosānakalyāṇatādayo suppaṭipattiādayo ca tattha tattha hetubhāvena niddiṭṭhāyeva. Dhammūpasaṃhitanti yathāvuttahetuphalasaṅkhātaguṇūpasaṃhitaṃ.

Mahānāmasuttavaṇṇanā niṭṭhitā.

Āhuneyyavaggavaṇṇanā niṭṭhitā.

2. Sāraṇīyavaggo

1. Paṭhamasāraṇīyasuttavaṇṇanā

11. Dutiyassa paṭhame saritabbayuttakāti anussaraṇārahā. Mijjati siniyhati etāyāti mettā, mittabhāvo. Mettā etassa atthīti mettaṃ, kāyakammaṃ. Taṃ pana yasmā mettāsahagatacittasamuṭṭhānaṃ, tasmā vuttaṃ ‘‘mettena cittena kātabbaṃ kāyakamma’’nti. Esa nayo sesadvayepi. Imānīti mettakāyakammādīni. Bhikkhūnaṃ vasena āgatāni tesaṃ seṭṭhaparisabhāvato. Yathā pana bhikkhunīsupi labbhanti, evaṃ gihīsupi labbhanti catuparisasādhāraṇattāti taṃ dassento ‘‘bhikkhūnañhī’’tiādimāha. Bhikkhuno sabbampi anavajjakāyakammaṃ ābhisamācārikakammantogadhamevāti āha ‘‘mettena cittena…pe… kāyakammaṃ nāmā’’ti. Bhattivasena pavattiyamānā cetiyabodhīnaṃ vandanā mettāsiddhāti katvā tadatthāya gamanaṃ ‘‘mettaṃ kāyakamma’’nti vuttaṃ. Ādi-saddena cetiyabodhibhikkhūsu vuttāvasesāpacāyanādivasena pavattamettāvasena pavattaṃ kāyikaṃ kiriyaṃ saṅgaṇhāti.

Tepiṭakampi buddhavacanaṃ kathiyamānanti adhippāyo. Tepiṭakampi buddhavacanaṃ paripucchanaatthakathanavasena pavattiyamānameva mettaṃ vacīkammaṃ nāma hitajjhāsayena pavattitabbato. Tīṇi sucaritānīti kāyavacīmanosucaritāni. Cintananti evaṃ cintanamattampi manokammaṃ, pageva paṭipannā bhāvanāti dasseti.

Āvīti pakāsaṃ. Pakāsabhāvo cettha yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa sammukhabhāvatoti āha ‘‘sammukhā’’ti. Rahoti appakāsaṃ. Appakāsatā ca yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa apaccakkhabhāvatoti āha ‘‘parammukhā’’ti. Sahāyabhāvagamanaṃ tesaṃ purato. Tesu karontesuyeva hi sahāyabhāvagamanaṃ sammukhā kāyakammaṃ nāma hoti. Ubhayehīti navakehi therehi ca. Paggayhāti paggaṇhitvā uddhaṃ katvā kevalaṃ ‘‘devo’’ti avatvā guṇehi thirabhāvajotanaṃ ‘‘devatthero’’ti vacanaṃ paggayha vacanaṃ. Mamattabodhanaṃ vacanaṃ mamāyanavacanaṃ. Ekantaparammukhassa manokammassa sammukhatā nāma viññattisamuṭṭhāpanavasena hoti, tañca kho loke kāyakammanti pākaṭaṃ paññātaṃ. Hatthavikārādīni anāmasitvā eva dassento ‘‘nayanāni ummīletvā’’tiādimāha. Kāmaṃ mettāsinehasiniddhānaṃ nayanānaṃ ummīlanā pasannena mukhena olokanañca mettaṃ kāyakammameva, yassa pana cittassa vasena nayanānaṃ mettāsinehasiniddhatā mukhassa ca pasannatā, taṃ sandhāya vuttaṃ ‘‘mettaṃ manokammaṃ nāmā’’ti.

Lābha-saddo kammasādhano ‘‘lābhā vata, bho, laddho’’tiādīsu viya. So cettha ‘‘dhammaladdhā’’ti vacanato atītakālikoti āha ‘‘cīvarādayo laddhapaccayā’’ti. Dhammato āgatāti dhammikā, parisuddhagamanā paccayā. Tenāha ‘‘dhammaladdhā’’ti. Imameva hi atthaṃ dassetuṃ ‘‘kuhanādī’’tiādi vuttaṃ. Na sammā gayhamānā hi dhammaladdhā nāma na hontīti tappaṭisedhanatthaṃ pāḷiyaṃ ‘‘dhammaladdhā’’ti vuttaṃ. Deyyaṃ dakkhiṇeyyañca appaṭivibhattaṃ katvā bhuñjatīti appaṭivibhattabhogī nāma hoti. Tenāha ‘‘dve paṭivibhattāni nāmā’’tiādi. Cittena vibhajananti etena cittuppādamattenapi vibhajanaṃ paṭivibhattaṃ nāma, pageva payogatoti dasseti. Cittena vibhajanapubbakaṃ vā kāyena vibhajananti mūlameva dassetuṃ ‘‘evaṃ cittena vibhajana’’nti vuttaṃ. Tena cittuppādamattena paṭivibhāgo kātabboti dasseti. Appaṭivibhattanti bhāvanapuṃsakaniddeso, appaṭivibhattaṃ lābhaṃ bhuñjatīti kammaniddeso vā. Taṃ neva gihīnaṃ deti attano ājīvasodhanatthaṃ. Na attanā paribhuñjati ‘‘mayhaṃ asādhāraṇabhogitā mā hotū’’ti. Paṭiggaṇhanto ca…pe… passatīti iminā āgamanato paṭṭhāya sādhāraṇabuddhiṃ upaṭṭhāpeti. Evaṃ hissa sādhāraṇabhogitā sukarā, sāraṇīyadhammo cassa pūro hoti.

Atha vā paṭiggaṇhanto ca…pe… passatīti iminā tassa lābhassa tīsu kālesu sādhāraṇato ṭhapanaṃ dassitaṃ. Paṭiggaṇhanto ca saṅghena sādhāraṇaṃ hotūti iminā paṭiggahaṇakālo dassito. Gahetvā…pe… passatīti iminā paṭiggahitakālo. Tadubhayaṃ pana tādisena pubbabhāgena vinā na hotīti atthasiddho purimakālo. Tayidaṃ paṭiggahaṇato pubbevassa hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggaṇhissāmī’’ti, paṭiggaṇhantassa hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggaṇhāmī’’ti, paṭiggahetvā hoti ‘‘saṅghena sādhāraṇaṃ hotūti hi paṭiggahitaṃ mayā’’ti. Evaṃ tilakkhaṇasampannaṃ katvā laddhaṃ lābhaṃ osāraṇalakkhaṇaṃ avikopetvā paribhuñjanto sādhāraṇabhogī appaṭivibhattabhogī ca hoti.

Imaṃ pana sāraṇīyadhammanti imaṃ catutthaṃ saritabbayuttadhamaṃ. Na hi…pe… gaṇhanti, tasmā sādhāraṇabhogitā dussīlassa natthīti ārambhopi tāva na sambhavati, kuto pūraṇanti adhippāyo. Parisuddhasīloti iminā lābhassa dhammikabhāvaṃ dasseti. Vattaṃ akhaṇḍentoti iminā appaṭivibhattabhogitaṃ sādhāraṇabhogitañca dasseti. Sati pana tadubhaye sāraṇīyadhammo pūrito eva hotīti āha ‘‘pūretī’’ti. Odissakaṃ katvāti etena anodissakaṃ katvā pituno, ācariyupajjhāyādīnaṃ vā therāsanato paṭṭhāya dentassa sāraṇīyadhammoyeva hotīti dasseti. Dātabbanti avassaṃ dātabbaṃ. Sāraṇīyadhammo panassa na hoti paṭijaggaṭṭhāne odissakaṃ katvā dinnattā. Tenāha ‘‘palibodhajagganaṃ nāma hotī’’ti. Muttapalibodhassa vaṭṭati amuttapalibodhassa pūretuṃ asakkuṇeyyattā. Yadi evaṃ sabbena sabbaṃ sāraṇīyadhammaṃ pūrentassa odissakadānaṃ vaṭṭati, na vaṭṭatīti? No na vaṭṭati yuttaṭṭhāneti dassento ‘‘tena panā’’tiādimāha. Iminā odissakadānaṃ panassa na sabbattha vāritanti dasseti. Gilānādīnañhi odissakaṃ katvā dānaṃ appaṭivibhāgapakkhikaṃ ‘‘asukassa na dassāmī’’ti paṭikkhepassa abhāvato. Byatirekappadhāno hi paṭibhāgo. Tenāha ‘‘avasesa’’ntiādi. Adātumpīti pi-saddena dātumpi vaṭṭatīti dasseti. Tañca kho karuṇāyanavasena, na vattaparipūraṇavasena, tasmā dussīlassapi atthikassa sati sambhave dātabbaṃ. Dānañhi nāma na kassaci nivāritaṃ.

Susikkhitāyāti sāraṇīyapūraṇavidhimhi susikkhitāya, sukusalāyāti attho. Idāni tassa kosallaṃ dassetuṃ ‘‘susikkhitāya hī’’tiādi vuttaṃ. Dvādasahi vassehi pūrehi, na tato oranti iminā tassa duppūrataṃ dasseti. Tathā hi so mahapphalo mahānisaṃso diṭṭhadhammikehipi tāvagarutarehi phalānisaṃsehi anugatoti taṃsamaṅgī ca puggalo visesalābhī ariyapuggalo viya loke acchariyabbhutadhammasamannāgato hoti. Tathā hi so duppajahadānamayassa sīlamayassa puññassa paṭipakkhadhammaṃ sudūre vikkhambhitaṃ katvā visuddhena cetasā loke pākaṭo paññāto hutvā viharati. Tassimamatthaṃ byatirekato anvayato ca vibhāvetuṃ ‘‘sace hī’’tiādi vuttaṃ. Taṃ suviññeyyameva.

Idānissa samparāyike diṭṭhadhammike ca ānisaṃse dassetuṃ ‘‘evaṃ pūritasāraṇīyadhammassā’’tiādi vuttaṃ. Neva issā na macchariyaṃ hoti cirakālabhāvanāya vidhutabhāvato. Manussānaṃ piyo hoti pariccāgasīlatāya vissutattā. Tenāha ‘‘dadaṃ piyo hoti bhajanti naṃ bahū’’tiādi (a. ni. 5.34). Sulabhapaccayo hoti dānavasena uḷārajjhāsayānaṃ paccayalābhassa idhānisaṃsasabhāvato dānassa. Pattagatamassa diyyamānaṃ na khīyati pattagatasseva dvādasavassikassa mahāvattassa avicchedena pūritattā. Aggabhaṇḍaṃ labhati devasikaṃ dakkhiṇeyyānaṃ aggato paṭṭhāya dānassa dinnattā. Bhaye vā…pe… āpajjanti deyyappaṭiggāhakavikappaṃ akatvā attani nirapekkhacittena cirakālaṃ dānassa pūritatāya pasāritacittattā.

Tatrāti tesu ānisaṃsesu vibhāvetabbesu. Imāni phalāni vatthūni kāraṇāni. Mahāgirigāmo nāma nāgadīpapasse eko gāmova. Alabhantāpīti appapuññatāya alābhino samānāpi. Bhikkhācāramaggasabhāganti sabhāgaṃ tabbhāgiyaṃ bhikkhācāramaggaṃ jānanti. Anuttarimanussadhammattā therānaṃ saṃsayavinodanatthañca ‘‘sāraṇīyadhammo me, bhante, pūrito’’ti āha. Tathā hi dutiyavatthusmimpi therena attā pakāsito. Daharakāle evaṃ kira sāraṇīyadhammapūrako ahosi. Manussānaṃ piyatāya sulabhapaccayatāyapi idaṃ vatthumeva. Pattagatākhīyanassa pana visesaṃ vibhāvanato ‘‘idaṃ tāva…pe… ettha vatthū’’ti vuttaṃ.

Giribhaṇḍamahāpūjāyāti cetiyagirimhi sakalalaṅkādīpe yojanappamāṇe samudde ca nāvāsaṅghāṭādike ṭhapetvā dīpapupphagandhādīhi kariyamānāya mahāpūjāya. Tassā ca paṭipattiyā avañjhabhāvavibhāvanatthaṃ ‘‘ete mayhaṃ pāpuṇissantī’’ti āha. Pariyāyenapi lesenapi. Anucchavikanti ‘‘sāraṇīyadhammapūrako’’ti yathābhūtapavedanaṃ tumhākaṃ anucchavikanti attho.

Anārocetvāva palāyiṃsu corabhayena. ‘‘Attano dujjīvikāyā’’tipi vadanti. Ahaṃ sāraṇīyadhammapūrikā, mama pattapariyāpannenapi sabbāpimā bhikkhuniyo yāpessantīti āha ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayitthā’’ti. Vaṭṭissatīti kappissati. Therī sāraṇīyadhammapūrikā ahosi, therassa pana sīlatejeneva devatā ussukkaṃ āpajji.

Natthi etesaṃ khaṇḍanti akhaṇḍāni. Taṃ pana nesaṃ khaṇḍaṃ dassetuṃ ‘‘yassā’’tiādi vuttaṃ. Tattha upasampannasīlānaṃ uddesakkamena ādiantā veditabbā. Tenāha ‘‘sattasū’’tiādi. Na hi añño koci āpattikkhandhānaṃ anukkamo atthi, anupasampannasīlānaṃ samādānakkamenapi ādiantā labbhanti. Pariyante chinnasāṭako viyāti tatrante dasante vā chinnavatthaṃ viya. Visadisudāharaṇañcetaṃ ‘‘akhaṇḍānī’’ti imassa adhikatattā. Evaṃ sesānampi udāharaṇāni. Khaṇḍikatā bhinnatā khaṇḍaṃ, taṃ etassa atthīti khaṇḍaṃ, sīlaṃ. Chiddantiādīsupi eseva nayo. Vemajjhe bhinnaṃ vinivijjhanavasena. Visabhāgavaṇṇena gāvī viyāti sambandho. Visabhāgavaṇṇena upaḍḍhaṃ tatiyabhāgagataṃ sambhinnavaṇṇaṃ sabalaṃ, visabhāgavaṇṇeheva bindūhi antarantarāhi vimissaṃ kammāsaṃ. Ayaṃ imesaṃ viseso. Sabalarahitāni asabalāni, tathā akammāsāni. Sīlassa taṇhādāsabyato mocanaṃ vivaṭṭūpanissayabhāvāpādanaṃ, tasmā taṇhādāsabyato mocanavacanena tesaṃ sīlānaṃ vivaṭṭūpanissayatamāha. Bhujissabhāvakaraṇatoti iminā bhujissakarāni bhujissānīti uttarapadalopenāyaṃ niddesoti dasseti. Yasmā vā taṃsamaṅgipuggalo serī sayaṃvasī bhujisso nāma hoti, tasmāpi bhujissāni. Aviññūnaṃ appamāṇatāya ‘‘viññuppasatthānī’’ti vuttaṃ. Suparisuddhabhāvena vā sampannattā viññūhi pasatthānīti viññuppasatthāni.

Taṇhādiṭṭhīhi aparāmaṭṭhattāti ‘‘imināhaṃ sīlena devo vā bhavissāmi devaññataro vā’’ti taṇhāparāmāsena, ‘‘imināhaṃ sīlena devo hutvā tattha nicco dhuvo sassato bhavissāmī’’ti diṭṭhiparāmāsena ca aparāmaṭṭhattā. Parāmaṭṭhunti ‘‘ayaṃ te sīlesu doso’’ti catūsu vipattīsu yāya kāyaci vipattiyā dassanena parāmaṭṭhuṃ, anuddhaṃsetuṃ codetunti attho. Sīlaṃ nāma avippaṭisārādipārampariyena yāvadeva samādhisampādanatthanti āha ‘‘samādhisaṃvattanikānī’’ti. Samādhisaṃvattanappayojanāni samādhisaṃvattanikāni.

Samānabhāvo sāmaññaṃ, paripuṇṇacatupārisuddhibhāvena majjhe bhinnasuvaṇṇassa viya bhedābhāvato sīlena sāmaññaṃ sīlasāmaññaṃ, taṃ gato upagatoti sīlasāmaññagato. Tenāha ‘‘samānabhāvūpagatasīlo’’ti, sīlasampattiyā samānabhāvaṃ upagatasīlo sabhāgavuttikoti attho. Kāmaṃ puthujjanānampi catupārisuddhisīle nānattaṃ na siyā, taṃ pana na ekantikaṃ, idaṃ ekantikaṃ niyatabhāvatoti āha ‘‘natthi maggasīle nānatta’’nti. Taṃ sandhāyetaṃ vuttanti maggasīlaṃ sandhāya taṃ ‘‘yāni tāni sīlānī’’tiādi vuttaṃ.

Yāyanti yā ayaṃ mayhañceva tumhākañca paccakkhabhūtā. Diṭṭhīti maggasammādiṭṭhi. Niddosāti niddhutadosā, samucchinnarāgādipāpadhammāti attho. Niyyātīti vaṭṭadukkhato nissarati niggacchati. Sayaṃ niyyantīyeva hi taṃsamaṅgipuggalaṃ vaṭṭadukkhato niyyāpetīti vuccati. Yā satthu anusiṭṭhi, taṃ karotīti takkaro, tassa, yathānusiṭṭhaṃ paṭipajjantassāti attho. Samānadiṭṭhibhāvanti sadisadiṭṭhibhāvaṃ saccasampaṭivedhena abhinnadiṭṭhibhāvaṃ.

Paṭhamasāraṇīyasuttavaṇṇanā niṭṭhitā.

2. Dutiyasāraṇīyasuttavaṇṇanā

12. Dutiye sabrahmacārīnanti sahadhammikānaṃ. Piyaṃ piyāyitabbakaṃ karontīti piyakaraṇā. Garuṃ garuṭṭhāniyaṃ karontīti garukaraṇā. Saṅgaṇhanatthāyāti saṅgahavatthuvisesabhāvato sabrahmacārīnaṃ saṅgahaṇāya saṃvattantīti sambandho. Avivadanatthāyāti saṅgahavatthubhāvato eva na vivadanatthāya. Sati ca avivadanahetubhūtasaṅgahakatte tesaṃ vasena sabrahmacārīnaṃ samaggabhāvo bhedābhāvo siddhoyevāti āha ‘‘sāmaggiyā’’tiādi.

Dutiyasāraṇīyasuttavaṇṇanā niṭṭhitā.

3. Nissāraṇīyasuttavaṇṇanā

13. Tatiye vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā. Yuttayānasadisā katāti yathā yuttamājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathāruci pavattirahaṃ gahitā. Vatthukatāti vā adhiṭṭhānaṭṭhena vatthu viya katā, sabbaso upakkilesavisodhanena iddhivisesatāya pavattiṭṭhānabhāvato suvisodhitaparissayavatthu viya katāti vuttaṃ hoti. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya ṭhapitā. Samantato citāti sabbabhāgena bhāvanūpacayaṃ gamitā. Tenāha ‘‘upacitā’ti. Suṭṭhu samāraddhāti iddhibhāvanāsikhāppattiyā sammadeva sambhāvitā. Abhūtabyākaraṇaṃ byākarotīti ‘‘mettā hi kho me cetovimutti bhāvitā’’tiādinā attani avijjamānaguṇābhibyāhāraṃ byāharati. Cetovimuttisaddaṃ apekkhitvā ‘‘nissaṭā’’ti vuttaṃ. Puna byāpādo natthīti idāni mama byāpādo nāma sabbaso natthīti ñatvā.

Balavavipassanāti bhayatupaṭṭhāne ñāṇaṃ, ādīnavānupassane ñāṇaṃ muccitukamyatāñāṇaṃ, bhaṅgañāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Yesaṃ nimittānaṃ abhāvena arahattaphalasamāpattiyā animittatā, taṃ dassetuṃ ‘‘sā hī’’tiādi vuttaṃ. Tattha rāgassa nimittaṃ, rāgo eva vā nimittaṃ rāganimittaṃ. Ādi-saddena dosanimittādīnaṃ saṅgaho daṭṭhabbo. Rūpavedanādisaṅkhāranimittaṃ rūpanimittādi. Tesaṃyeva niccādivasena upaṭṭhānaṃ niccanimittādi. Tayidaṃ nimittaṃ yasmā sabbena sabbaṃ arahattaphale natthi, tasmā vuttaṃ ‘‘sā hi…pe… animittā’’ti. Nimittaṃ anussarati anugacchati ārabbha pavattati sīlenāti nimittānusārī. Tenāha ‘‘vuttappabhedaṃ nimittaṃ anusaraṇasabhāva’’nti.

Asmimānoti ‘‘asmī’’ti pavatto attavisayo māno. Ayaṃ nāma ahamasmīti rūpalakkhaṇo vedanādīsu vā aññataralakkhaṇo ayaṃ nāma attā ahaṃ asmīti. Asmimāno samugghātīyati etenāti asmimānasamugghāto, arahattamaggo. Puna asmimāno natthīti tassa anuppattidhammatāpādanaṃ kittento samugghātattameva vibhāveti.

Nissāraṇīyasuttavaṇṇanā niṭṭhitā.

4-5. Bhaddakasuttādivaṇṇanā

14-15. Catutthe āramitabbaṭṭhena vā kammaṃ ārāmo etassāti kammārāmo. Kamme rato na ganthadhure vipassanādhure vāti kammarato. Punappunaṃ yuttoti tapparabhāvena anu anu yutto pasuto. Ālāpasallāpoti itthivaṇṇapurisavaṇṇādivasena punappunaṃ lapanaṃ. Pañcame natthi vattabbaṃ.

Bhaddakasuttādivaṇṇanā niṭṭhitā.

6. Nakulapitusuttavaṇṇanā

16. Chaṭṭhe visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ chindanto ābādhayatīti ābādho, so yassa atthīti ābādhiko. Taṃsamuṭṭhānadukkhena dukkhito. Adhimattagilānoti dhātusaṅkhayena parikkhīṇasarīro.

Sappaṭibhayakantārasadisā soḷasavatthukā aṭṭhavatthukā ca vicikicchā tiṇṇā imāyāti tiṇṇavicikicchā. Vigatā samucchinnā pavattiādīsu ‘‘evaṃ nu kho na nu kho’’ti evaṃ pavattikā kathaṃkathā assāti vigatakathaṃkathā. Sārajjakarānaṃ pāpadhammānaṃ pahīnattā rāgavikkhepesu sīlādiguṇesu ca tiṭṭhakattā vesārajjaṃ, visāradabhāvaṃ veyyattiyaṃ pattāti vesārajjappattā. Attanā eva paccakkhato diṭṭhattā na paraṃ pacceti, nassa paro paccetabbo atthīti aparappaccayā.

Gilānā vuṭṭhitoti gilānabhāvato vuṭṭhāya ṭhito. Bhāvappadhāno hi ayaṃ niddeso. Gilāno hutvā vuṭṭhitoti idaṃ pana atthamattanidassanaṃ.

Nakulapitusuttavaṇṇanā niṭṭhitā.

7. Soppasuttavaṇṇanā

17. Sattame paṭisallānā vuṭṭhitoti ettha paṭisallānanti tehi tehi saddhivihārikaantevāsikaupāsakādisattehi ceva rūpārammaṇādisaṅkhārehi ca paṭinivattitvā apasakkitvā nilīyanaṃ vivecanaṃ. Kāyacittehi tato vivitto ekībhāvo pavivekoti āha ‘‘ekībhāvāyā’’tiādi. Ekībhāvatoti ca iminā kāyavivekato vuṭṭhānamāha. Dhammanijjhānakkhantitotiādinā cittavivekato. Vuṭṭhitoti tato duvidhavivekato bhavaṅguppattiyā sabrahmacārīhi samāgamena upeto.

Soppasuttavaṇṇanā niṭṭhitā.

8. Macchabandhasuttavaṇṇanā

18. Aṭṭhame macchaghātakanti macchabandhaṃ kevaṭṭaṃ. Orabbhikādīsu urabbhā vuccanti eḷakā, urabbhe hantīti orabbhiko. Sūkarikādīsupi eseva nayo.

Macchabandhasuttavaṇṇanā niṭṭhitā.

9. Paṭhamamaraṇassatisuttavaṇṇanā

19. Navame evaṃnāmake gāmeti nātikānāmakaṃ gāmaṃ nissāya. Dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāme. Ñātīnañhi nivāsaṭṭhānabhūto gāmo ñātiko, ñātikoyeva nātiko ña-kārassa na-kārādeso ‘‘animittā na nāyare’’tiādīsu (visuddhi. 1.174; saṃ. ni. aṭṭha. 1.1.20; jā. aṭṭha. 2.2.34) viya. So kira gāmo yesaṃ tadā tesaṃ pubbapurisena attano ñātīnaṃ sādhāraṇabhāvena nivasito, tena ñātikoti paññāyittha. Atha pacchā dvīhi dāyādehi dvidhā vibhajitvā paribhutto. Giñjakā vuccati iṭṭhakā, giñjakāhiyeva kato āvasathoti giñjakāvasatho. So hi āvāso yathā sudhāparikammena payojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā chādetvā kato. Tasmiṃ kira padese mattikā sakkharamarumpavālukādīhi asammissā kathinā saṇhasukhumā, tāya katāni kulālabhājanānipi silāmayāni viya daḷhāni. Tasmā te upāsakā tāya mattikāya dīghaputhū iṭṭhakā kāretvā ṭhapetvā ṭhapetvā dvāravātapānakavāṭatulāyo sabbaṃ dabbasambhārena vinā tāhi iṭṭhakāhiyeva pāsādaṃ kāresuṃ. Tena vuttaṃ ‘‘iṭṭhakāmaye pāsāde’’ti.

Rattindivanti ekarattidivaṃ. Bhagavato sāsananti ariyamaggappaṭivedhāvahaṃ satthu ovādaṃ. Bahu vata me kataṃ assāti bahu vata mayā attahitaṃ pabbajitakiccaṃ kataṃ bhaveyya.

Tadantaranti tattakaṃ velaṃ. Ekapiṇḍapātanti ekaṃ divasaṃ yāpanappahonakaṃ piṇḍapātaṃ. Yāva anto paviṭṭhavāto bahi nikkhamati, bahi nikkhantavāto vā anto pavisatīti ekasseva pavesanikkhamo viya vuttaṃ, taṃ nāsikāvātabhāvasāmaññenāti daṭṭhabbaṃ.

Paṭhamamaraṇassatisuttavaṇṇanā niṭṭhitā.

10. Dutiyamaraṇassatisuttavaṇṇanā

20. Dasame nikkhanteti vītivatte. Patigatāyāti paccāgatāya, sampattāyāti attho. Tenāha ‘‘paṭipannāyā’’ti. So mamassa antarāyoti yathāvuttā na kevalaṃ kālakiriyāva, mama atidullabhaṃ khaṇaṃ labhitvā tassa satthusāsanamanasikārassa ceva jīvitassa ca saggamokkhānañca antarāyo assa, bhaveyyāti attho. Tenāha ‘‘tividho antarāyo’’tiādi. Vipajjeyyāti vipattiṃ gaccheyya. Satthakena viya aṅgapaccaṅgānaṃ kantanakārakā kāye sandhibandhanacchedakavātā satthakavātā. Kattukamyatāchandoti niyyānāvaho kattukamyatākusalacchando. Payogavīriyanti bhāvanānuyogavīriyaṃ. Na paṭivāti na paṭinivattatīti appaṭivānī, antarā vosānānāpajjanavīriyaṃ. Tenāha ‘‘anukkaṇṭhanā appaṭisaṅgharaṇā’’ti.

Dutiyamaraṇassatisuttavaṇṇanā niṭṭhitā.

Sāraṇīyavaggavaṇṇanā niṭṭhitā.

3. Anuttariyavaggo

1-2. Sāmakasuttādivaṇṇanā

21-22. Tatiyassa paṭhame kevalakappanti ettha kevala-saddo anavasesattho, kappa-saddo samantabhāvattho. Tasmā kevalakappaṃ pokkharaṇiyanti evamattho daṭṭhabbo. Anavasesaṃ pharituṃ samatthassapi obhāsassa kenaci kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasova pharatīti dassetuṃ samantattho kappa-saddo gahito. Attano obhāsena pharitvāti vatthālaṅkārasarīrasamuṭṭhitena obhāsena pharitvā, candimā viya ekobhāsaṃ ekapajjotaṃ karitvāti attho. Samanuññoti sammadeva katamanuñño. Tenāha ‘‘samānacitto’’ti, samānajjhāsayoti attho. Dukkhaṃ vaco etasminti dubbaco, tassa kammaṃ dovacassaṃ, tassa puggalassa anādariyavasena pavattā cetanā, tassa bhāvo atthitā dovacassatā. Atha vā dovacassameva dovacassatā. Sā atthato saṅkhārakkhandho hoti. Cetanāpadhāno hi saṅkhārakkhandho. Catunnaṃ vā khandhānaṃ apadakkhiṇaggāhitākārena pavattānaṃ etaṃ adhivacananti vadanti. Pāpā assaddhādayo puggalā etassa mittāti pāpamitto, tassa bhāvo pāpamittatā. Sāpi atthato dovacassatā viya daṭṭhabbā. Yāya hi cetanāya puggalo pāpamitto pāpasampavaṅko nāma hoti, sā cetanā pāpamittatā. Cattāropi vā arūpino khandhā tadākārappavattā pāpamittatā. Dutiyaṃ uttānameva.

Sāmakasuttādivaṇṇanā niṭṭhitā.

3. Bhayasuttavaṇṇanā

23. Tatiye sambhavati jātimaraṇaṃ etenāti sambhavo, upādānanti āha ‘‘jātiyā ca maraṇassa ca sambhave paccayabhūte’’ti. Anupādāti anupādāya. Tenāha ‘‘anupādiyitvā’’ti. Jātimaraṇāni sammā khīyanti etthāti jātimaraṇasaṅkhayo, nibbānanti āha ‘‘jātimaraṇānaṃ saṅkhayasaṅkhāte nibbāne’’ti. Sabbadukkhaṃ upaccagunti sakalampi vaṭṭadukkhaṃ atikkantā carimacittanirodhena vaṭṭadukkhalesassapi asambhavato.

Bhayasuttavaṇṇanā niṭṭhitā.

4. Himavantasuttavaṇṇanā

24. Catutthe samāpattikusalo hotīti samāpajjanakusalo hoti. Tenāha ‘‘samāpajjituṃ kusalo’’ti. Tattha antogatahetuattho ṭhiti-saddo, tasmā ṭhapanakusaloti atthoti āha ‘‘samādhiṃ ṭhapetuṃ sakkotīti attho’’ti. Tattha ṭhapetuṃ sakkotīti sattaṭṭhaaccharāmattaṃ khaṇaṃ jhānaṃ ṭhapetuṃ sakkoti adhiṭṭhānavasibhāvassa nipphāditattā. Yathāparicchedenāti yathāparicchinnakālena. Vuṭṭhātuṃ sakkoti vuṭṭhānavasibhāvassa nipphāditattā. Kallaṃ sañjātaṃ assāti kallitaṃ, tasmiṃ kallite kallitabhāve kusalo kallitakusalo. Hāsetuṃ tosetuṃ sampahaṃsetuṃ. Kallaṃ kātunti samādhānassa paṭipakkhadhammānaṃ dūrīkaraṇena sahakārīkāraṇānañca samappadhānena samāpajjane cittaṃ samatthaṃ kātuṃ. Samādhissa gocarakusaloti samādhismiṃ nipphādetabbe tassa gocare kammaṭṭhānasaññite pavattiṭṭhāne bhikkhācāragocare satisampajaññayogato kusalo cheko. Tenāha ‘‘samādhissa asappāye anupakārake dhamme vajjetvā’’tiādi. Paṭhamajjhānādisamādhiṃ abhinīharitunti paṭhamajjhānādisamādhiṃ visesabhāgiyatāya abhinīharituṃ upanetuṃ.

Himavantasuttavaṇṇanā niṭṭhitā.

5. Anussatiṭṭhānasuttavaṇṇanā

25. Pañcame anussatikāraṇānīti anussatiyo eva diṭṭhadhammikasamparāyikādihitasukhānaṃ hetubhāvato kāraṇāni. Nikkhantanti nissaṭaṃ. Muttanti vissaṭṭhaṃ. Vuṭṭhitanti apetaṃ. Sabbametaṃ vikkhambhanameva sandhāya vadati. Gedhamhāti pañcakāmaguṇato. Idampīti buddhānussativasena laddhaṃ upacārajjhānamāha. Ārammaṇaṃ karitvāti paccayaṃ karitvā, pādakaṃ katvāti attho.

Anussatiṭṭhānasuttavaṇṇanā niṭṭhitā.

6. Mahākaccānasuttavaṇṇanā

26. Chaṭṭhe sambādheti vā taṇhāsaṃkilesādīnaṃ sampīḷe saṅkare gharāvāse. Okāsā vuccantīti maggaphalasukhādhigamāya okāsabhāvato okāsāti vuccanti. Okāsādhigamoti lokuttaradhammassa adhigamāya adhigantabbaokāso. Visujjhanatthāyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkiliṭṭhacittānaṃ visuddhatthāya. Sā panāyaṃ cittassa visuddhi sijjhamānā yasmā sokādīnaṃ anupādāya saṃvattati, tasmā vuttaṃ ‘‘sokaparidevānaṃ samatikkamāyā’’tiādi. Tattha socanaṃ ñātibyasanādinimittaṃ cetaso santāpo antotāpo antonijjhānaṃ soko, ñātibyasanādinimittameva socikatā. ‘‘Kahaṃ ekaputtakā’’tiādinā (ma. ni. 2.353-354; saṃ. ni. 2.63) paridevanavasena lapanaṃ paridevo. Samatikkamanatthāyāti pahānāya. Āyatiṃ anuppajjanañhi idha samatikkamo. Dukkhadomanassānaṃ atthaṅgamāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhati etenāti ñāyo, ariyamaggo. Idha pana saha pubbabhāgena ariyamaggo gahitoti āha ‘‘sahavipassanakassa maggassa adhigamanatthāyā’’ti. Apaccayaparinibbānassāti anupādisesanibbānaṃ sandhāya vadati. Paccayavasena anuppannaṃ asaṅkhataṃ amatadhātumeva. Sesamettha uttānameva.

Mahākaccānasuttavaṇṇanā niṭṭhitā.

7. Paṭhamasamayasuttavaṇṇanā

27. Sattame vaḍḍhetīti manaso vivaṭṭanissitaṃ vaḍḍhiṃ āvahati. Manobhāvanīyoti vā manasā bhāvito sambhāvito. Yañca āvajjato manasi karoto cittaṃ vinīvaraṇaṃ hoti. Imasmiṃ pakkhe kammasādhano sambhāvanattho bhāvanīya-saddo. ‘‘Thinamiddhavinodanakammaṭṭhāna’’nti vatvā tadeva vibhāvento ‘‘ālokasaññaṃ vā’’tiādimāha. Vīriyārambhavatthuādīnaṃ vāti ettha ādi-saddena idha avuttānaṃ atibhojane nimittaggāhādīnaṃ saṅgaho daṭṭhabbo. Vuttañhetaṃ ‘‘cha dhammā thinamiddhassa pahānāya saṃvattanti atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathā’’ti (itivu. aṭṭha. 111). Antarāyasaddapariyāyo idha antarā-saddoti āha ‘‘anantarāyenā’’ti.

Paṭhamasamayasuttavaṇṇanā niṭṭhitā.

8. Dutiyasamayasuttavaṇṇanā

28. Aṭṭhame maṇḍalasaṇṭhānamāḷasaṅkhepena katā bhojanasālā maṇḍalamāḷāti adhippetāti āha ‘‘bhojanasālāyā’’ti. Sesamettha suviññeyyameva.

Dutiyasamayasuttavaṇṇanā niṭṭhitā.

9. Udāyīsuttavaṇṇanā

29. Navame diṭṭhadhammo vuccati paccakkho attabhāvoti āha ‘‘imasmiṃyeva attabhāve’’ti. Sukhavihāratthāyāti nikkilesatāya nirāmisena sukhena vihāratthāya. Ālokasaññaṃ manasi karotīti sūriyacandapajjotamaṇiukkāvijjuādīnaṃ āloko divā rattiñca upaladdho, yathāladdhavaseneva ālokaṃ manasi karoti, citte ṭhapeti. Tathā ca naṃ manasi karoti, yathāssa subhāvitālokakasiṇassa viya kasiṇāloko yathicchakaṃ yāvadicchakañca so āloko rattiyaṃ upatiṭṭhati. Yena tattha divāsaññaṃ ṭhapeti, divāriva vigatathinamiddho hoti. Tenāha ‘‘yathā divā tathā ratti’’nti. Divāti saññaṃ ṭhapetīti vuttanayena manasi katvā divāriva saññaṃ uppādeti. Yathānena divā…pe… tatheva taṃ manasi karotīti yathānena divā upaladdho sūriyāloko, evaṃ rattimpi divā diṭṭhākāreneva taṃ ālokaṃ manasi karoti. Yathā canena rattiṃ…pe… manasi karotīti yathā rattiyaṃ candāloko upaladdho, evaṃ divāpi rattiṃ diṭṭhākāreneva taṃ ālokaṃ manasi karoti, citte ṭhapeti. Vivaṭenāti thinamiddhena apihitattā vivaṭena. Anonaddhenāti asañchāditena. Sahobhāsakanti saññāṇobhāsaṃ. Dibbacakkhuñāṇaṃ rūpagatassa dibbassa itarassa ca dassanaṭṭhena idha ñāṇadassananti adhippetanti āha ‘‘dibbacakkhusaṅkhātassā’’tiādi.

Uddhaṃ jīvitapariyādānāti jīvitakkhayato upari maraṇato paraṃ. Samuggatenāti uṭṭhitena. Dhumātattāti uddhaṃ uddhaṃ dhumātattā sūnattā. Setarattehi viparibhinnaṃ vimissitaṃ nīlaṃ, purimavaṇṇavipariṇāmabhūtaṃ vā nīlaṃ vinīlaṃ, vinīlameva vinīlakanti ka-kārena padavaḍḍhanamāha anatthantarato yathā ‘‘pītakaṃ lohitaka’’nti. Paṭikūlattāti jigucchanīyattā. Kucchitaṃ vinīlaṃ vinīlakanti kucchanattho vā ayaṃ ka-kāroti dassetuṃ vuttaṃ yathā ‘‘pāpako kittisaddo abbhuggacchatī’’ti (dī. ni. 3.316; a. ni. 5.213). Paribhinnaṭṭhānehi kākadhaṅkādīhi. Vissandamānaṃ pubbanti vissavantapubbaṃ, tahaṃ tahaṃ paggharantapubbanti attho. Tathābhāvanti vissandamānapubbataṃ.

So bhikkhūti yo ‘‘passeyya sarīraṃ sīvathikāya chaḍḍita’’nti vutto, so bhikkhu. Upasaṃharati sadisataṃ. Ayampi khotiādi upasaṃharaṇākāradassanaṃ. Āyūti rūpajīvitindriyaṃ. Arūpajīvitindriyaṃ panettha viññāṇagatikameva. Usmāti kammajatejo. Evaṃpūtikasabhāvoti evaṃ ativiya pūtisabhāvo āyuādivigame viyāti adhippāyo. Ediso bhavissatīti evaṃbhāvīti āha ‘‘evamevaṃ uddhumātādibhedo bhavissatī’’ti.

Luñcitvā luñcitvāti uppāṭetvā uppāṭetvā. Sesāvasesamaṃsalohitayuttanti sabbaso akkhāditattā tahaṃ tahaṃ sesena appāvasesena maṃsalohitena yuttaṃ. Aññena hatthaṭṭhikanti avisesena hatthaṭṭhikānaṃ vippakiṇṇatā jotitāti anavasesato tesaṃ vippakiṇṇataṃ dassento ‘‘catusaṭṭhibhedampī’’tiādimāha. Terovassikānīti tirovassagatāni. Tāni pana saṃvaccharaṃ vītivattāni hontīti āha ‘‘atikkantasaṃvaccharānī’’ti. Purāṇatāya ghanabhāvavigamena vicuṇṇatā idha pūtibhāvo. So yathā hoti, taṃ dassento ‘‘abbhokāse’’tiādimāha. Anekadhātūnanti cakkhudhātuādīnaṃ, kāmadhātuādīnaṃ vā. Satiyā ca ñāṇassa ca atthāyāti ‘‘abhikkante paṭikkante sampajānakārī hotī’’tiādinā (dī. ni. 1.214; 2.376; ma. ni. 1.109) vuttāya sattaṭṭhānikāya satiyā ceva taṃsampayuttañāṇassa ca atthāya.

Udāyīsuttavaṇṇanā niṭṭhitā.

10. Anuttariyasuttavaṇṇanā

30. Dasame nihīnanti lāmakaṃ, kiliṭṭhaṃ vā. Gāmavāsikānanti bālānaṃ. Puthujjanānaṃ idanti pothujjanikaṃ. Tenāha ‘‘puthujjanānaṃ santaka’’nti, puthujjanehi sevitabbattā tesaṃ santakanti vuttaṃ hoti. Anariyanti na niddosaṃ. Niddosaṭṭho hi ariyaṭṭho. Tenāha ‘‘na uttamaṃ na parisuddha’’nti. Ariyehi vā na sevitabbanti anariyaṃ. Anatthasaṃhitanti diṭṭhadhammikasamparāyikādivividhavipulānatthasahitaṃ. Tādisañca atthasannissitaṃ na hotīti āha ‘‘na atthasannissita’’nti. Na vaṭṭe nibbindanatthāyāti catusaccakammaṭṭhānābhāvato. Asati pana vaṭṭe nibbidāya virāgādīnaṃ asambhavoyevāti āha ‘‘na virāgāyā’’tiādi.

Anuttamaṃ anuttariyanti āha ‘‘etaṃ anuttara’’nti. Hatthisminti nimittatthe bhummanti āha ‘‘hatthinimittaṃ sikkhitabba’’nti. Hatthivisayattā hatthisannissitattā ca hatthisippaṃ ‘‘hatthī’’ti gahetvā ‘‘hatthismimpi sikkhatī’’ti vuttaṃ. Tasmā hatthisippe sikkhatīti evamettha attho daṭṭhabbo. Sesapadesupi eseva nayo.

Liṅgabyattayena vibhattibyattayena pāricariyeti vuttanti āha ‘‘pāricariyāya paccupaṭṭhitā’’ti. Sesamettha suviññeyyameva.

Anuttariyasuttavaṇṇanā niṭṭhitā.

Anuttariyavaggavaṇṇanā niṭṭhitā.

4. Devatāvaggo

1-4. Sekhasuttādivaṇṇanā

31-34. Catutthassa paṭhame sekhānaṃ paṭiladdhaguṇassa parihāni nāma natthīti āha ‘‘uparūpariguṇaparihānāyā’’ti, uparūpariladdhabbānaṃ maggaphalānaṃ parihānāya anuppādāyāti attho. Tatiyādīni uttānatthāneva.

Sekhasuttādivaṇṇanā niṭṭhitā.

5. Vijjābhāgiyasuttavaṇṇanā

35. Pañcame sampayogavasena vijjaṃ bhajanti, sahajātaaññamaññanissayasampayuttaatthiavigatādipaccayavasena tāya saha ekībhāvaṃ gacchantīti vijjābhāgiyā. Atha vā vijjābhāge vijjākoṭṭhāse vattanti vijjāsabhāgatāya tadekadese vijjākoṭṭhāse pavattantīti vijjābhāgiyā. Tattha vipassanāñāṇaṃ, manomayiddhi, cha abhiññāti aṭṭha vijjā. Purimena atthena tāhi sampayuttadhammā vijjābhāgiyā. Pacchimena atthena tāsu yā kāci ekāva vijjā vijjā, sesā vijjābhāgiyā. Evaṃ vijjāpi vijjāya sampayuttadhammāpi ‘‘vijjābhāgiyā’’tveva veditabbā. Idha pana vipassanāñāṇasampayuttā saññāva vijjābhāgiyāti āgatā, saññāsīsena sesasampayuttadhammāpi vuttā evāti daṭṭhabbaṃ. Aniccānupassanāñāṇeti aniccānupassanāñāṇe nissayapaccayabhūte uppannasaññā, tena sahagatāti attho. Sesesupi eseva nayo.

Vijjābhāgiyasuttavaṇṇanā niṭṭhitā.

6. Vivādamūlasuttavaṇṇanā

36. Chaṭṭhe kodhanoti kujjhanasīlo. Yasmā so appahīnakodhatāya adhigatakodho nāma hoti, tasmā ‘‘kodhena samannāgato’’ti āha. Upanāho etassa atthīti upanāhī, upanayhanasīloti vā upanāhī. Vivādo nāma uppajjamāno yebhuyyena paṭhamaṃ dvinnaṃ vasena uppajjatīti vuttaṃ ‘‘dvinnaṃ bhikkhūnaṃ vivādo’’ti. So pana yathā bahūnaṃ anatthāvaho hoti, taṃ nidassanamukhena nidassento ‘‘katha’’ntiādimāha. Abbhantaraparisāyāti parisabbhantare.

Guṇamakkhanāya pavattopi attano kārakaṃ gūthena paharantiṃ gūtho viya paṭhamataraṃ makkhetīti makkho, so etassa atthīti makkhī. Paḷāsatīti paḷāso, parassa guṇe ḍaṃsitvā viya apanetīti attho. So etassa atthīti paḷāsī. Paḷāsī puggalo hi dutiyassa dhuraṃ na deti, samaṃ haritvā ativadati. Tenāha ‘‘yugaggāhalakkhaṇena paḷāsena samannāgato’’ti. Issatīti issukī. Maccharāyatīti maccharaṃ, taṃ etassa atthīti maccharī. Saṭhayati na sammā bhāsatīti saṭho aññathā santaṃ attānaṃ aññathā pavedanato. Māyā etassa atthī māyāvī. Micchā pāpikā viññugarahitā etassa diṭṭhīti micchādiṭṭhi, kammapathapariyāpannāya ‘‘natthi dinna’’ntiādivatthukāya micchattapariyāpannāya aniyyānikāya diṭṭhiyā samannāgatoti attho. Tenāha ‘‘natthikavādī’’tiādi.

Saṃ attano diṭṭhiṃ, sayaṃ vā attanā yathāgahitaṃ parāmasati, sabhāvaṃ atikkamitvā parato āmasatīti sandiṭṭhīparāmāsī. Ādhānaṃ daḷhaṃ gaṇhātīti ādhānaggāhī, daḷhaggāhī, ‘‘idameva sacca’’nti thiraggāhīti attho. Yuttaṃ kāraṇaṃ disvāva laddhiṃ paṭinissajjatīti paṭinissaggī, dukkhena kicchena kasirena bahumpi kāraṇaṃ dassetvā na sakkā paṭinissaggaṃ kātunti duppaṭinissaggī. Yo attano uppannadiṭṭhiṃ ‘‘idameva sacca’’nti daḷhaṃ gaṇhitvā api buddhādīhi kāraṇaṃ dassetvā vuccamāno na paṭinissajjati. Tassetaṃ adhivacanaṃ. Tādiso hi puggalo yaṃ yadeva dhammaṃ vā adhammaṃ vā suṇāti, taṃ sabbaṃ ‘‘evaṃ amhākaṃ ācariyehi kathitaṃ, evaṃ amhehi suta’’nti kummova aṅgāni sake kapāle antoyeva samodahati. Yathā hi kacchapo attano hatthapādādike aṅge kenaci ghaṭite sabbāni aṅgāni attano kapāleyeva samodahati, na bahi nīharati, evamayampi ‘‘na sundaro tava gāho, chaḍḍehi na’’nti vutto taṃ na vissajjati, antoyeva attano hadaye eva ṭhapetvā vicarati, kumbhīlaggāhaṃ gaṇhāti. Yathā susumārā gahitaṃ na paṭinissajjanti, evaṃ gaṇhāti.

Vivādamūlasuttavaṇṇanā niṭṭhitā.

7. Chaḷaṅgadānasuttavaṇṇanā

37. Sattame dakkhanti vaḍḍhanti etāyāti dakkhiṇā, pariccāgamayaṃ puññaṃ, tassūpakaraṇabhūto deyyadhammo ca. Idha pana deyyadhammo adhippeto. Tenevāha ‘‘dakkhiṇaṃ patiṭṭhāpetī’’ti. Ito uṭṭhitenāti ito khettato uppannena. Rāgo vinayati etenāti rāgavinayo, rāgassa samucchedikā paṭipadā. Tenāha ‘‘rāgavinayapaṭipadaṃ paṭipannā’’ti.

‘‘Pubbeva dānā sumano’’tiādigāthāya pubbeva dānā muñcacetanāya pubbe dānūpakaraṇasambharaṇato paṭṭhāya sumano ‘‘sampattīnaṃ nidānaṃ anugāmikadānaṃ dassāmī’’ti somanassito bhaveyya. Dadaṃ cittaṃ pasādayeti dadanto deyyadhammaṃ dakkhiṇeyyahatthe patiṭṭhāpento ‘‘asārato dhanato sārādānaṃ karomī’’ti attano cittaṃ pasādeyya. Datvā attamano hotīti dakkhiṇeyyānaṃ deyyadhammaṃ pariccajitvā ‘‘paṇḍitapaññattaṃ nāma mayā anuṭṭhitaṃ, aho sādhu suṭṭhū’’ti attamano pamudito pītisomanassajāto hoti. Esāti yā ayaṃ pubbacetanā muñcacetanā aparacetanāti imāsaṃ kammaphalānaṃ saddhānugatānaṃ somanassapariggahitānaṃ tividhānaṃ cetanānaṃ pāripūrī, esā.

Sīlasaññamenāti kāyikavācasikasaṃvarena. Hatthapādeti dakkhiṇeyyānaṃ hatthapāde. Mukhaṃ vikkhāletvāti tesaṃyeva mukhaṃ vikkhāletvā, attanāva mukhodakaṃ datvāti adhippāyo.

Chaḷaṅgadānasuttavaṇṇanā niṭṭhitā.

8-11. Attakārīsuttādivaṇṇanā

38-41. Aṭṭhame kusalakiriyāya ādiārambhabhāvena pavattavīriyaṃ ṭhitasabhāvatāya sabhāvadhāraṇaṭṭhena dhātūti vuttanti āha – ‘‘ārambhadhātūti ārabhanavasena pavattavīriya’’nti. Laddhāsevanaṃ vīriyaṃ balappattaṃ hutvā paṭipakkhe vidhamatīti āha ‘‘nikkamadhātūti kosajjato nikkhamanasabhāvaṃ vīriya’’nti. Parakkamanasabhāvoti adhimattatarānaṃ paṭipakkhadhammānaṃ vidhamanasamatthatāya paṭupaṭutarabhāvena paraṃ paraṃ ṭhānaṃ akkamanasabhāvo. Navamādīsu natthi vattabbaṃ.

Attakārīsuttādivaṇṇanā niṭṭhitā.

12. Nāgitasuttavaṇṇanā

42. Dvādasame māhaṃ nāgita yasena samāgamanti mā ahaṃ yasena samāgamanaṃ patthemi. Mā ca mayā yasoti yaso ca mayā mā samāgacchatūti attho. Iminā attano lābhasakkārena anatthikataṃ vibhāveti. Pañcahi vimuttīhīti tadaṅgavimuttiādīhi pañcahi vimuttīhi. Sesamettha uttānameva.

Nāgitasuttavaṇṇanā niṭṭhitā.

Devatāvaggavaṇṇanā niṭṭhitā.

5. Dhammikavaggo

1. Nāgasuttavaṇṇanā

43. Pañcamassa paṭhame parisiñcitunti (ma. ni. aṭṭha. 1.272) yo cuṇṇamattikādīhi gattāni ubbaṭṭento mallakamuṭṭhādīhi vā ghaṃsanto nahāyati, so ‘‘nahāyatī’’ti vuccati. Yo tathā akatvā pakatiyāva nahāyati, so ‘‘parisiñcatī’’ti vuccati. Bhagavato ca sarīre tathā haritabbaṃ rajojallaṃ nāma nupalimpati acchachavibhāvato, utuggahaṇatthaṃ pana bhagavā kevalaṃ udake otarati. Tenāha ‘‘gattāni parisiñcitu’’nti.

Pubbakoṭṭhakoti pācīnakoṭṭhako. Sāvatthiyaṃ kira jetavanavihāro kadāci mahā, kadāci khuddako. Tathā hi so vipassissa bhagavato kāle yojaniko ahosi, sikhissa tigāvuto, vessabhussa aḍḍhayojaniko, kakusandhassa gāvutappamāṇo, koṇāgamanassa aḍḍhagāvutappamāṇo, kassapassa vīsatiusabhappamāṇo, amhākaṃ bhagavato kāle aṭṭhakarīsappamāṇo jāto. Tampi nagaraṃ tassa vihārassa kadāci pācīnato hoti, kadāci dakkhiṇato, kadāci pacchimato, kadāci uttarato. Jetavanagandhakuṭiyaṃ pana catunnaṃ mañcapādānaṃ patiṭṭhitaṭṭhānaṃ acalameva. Cattāri hi acalacetiyaṭṭhānāni nāma mahābodhipallaṅkaṭṭhānaṃ, isipatane dhammacakkappavattanaṭṭhānaṃ, saṅkassanagare devorohanakāle sopānassa patiṭṭhānaṭṭhānaṃ, mañcapādaṭṭhānanti. Ayaṃ pana pubbakoṭṭhako kassapadasabalassa vīsatiusabhavihārakāle pācīnadvārakoṭṭhako ahosi. So idāni ‘‘pubbakoṭṭhako’’tveva paññāyati.

Kassapadasabalassa kāle aciravatī nagaraṃ parikkhipitvā sandamānā pubbakoṭṭhakaṃ patvā udakena bhinditvā mahantaṃ udakarahadaṃ māpesi samatittikaṃ anupubbagambhīraṃ. Tattha ekaṃ rañño nhānatitthaṃ, ekaṃ nāgarānaṃ, ekaṃ bhikkhusaṅghassa, ekaṃ buddhānanti evaṃ pāṭiekkāni nhānatitthāni honti ramaṇīyānivippakiṇṇarajatapaṭṭasadisavālukāni. Iti bhagavatā āyasmatā ānandena saddhiṃ yena ayaṃ evarūpo pubbakoṭṭhako, tenupasaṅkami gattāni parisiñcituṃ. Athāyasmā ānando udakasāṭikaṃ upanāmesi. Bhagavā surattadupaṭṭaṃ apanetvā udakasāṭikaṃ nivāsesi. Thero dupaṭṭena saddhiṃ mahācīvaraṃ attano hatthagataṃ akāsi. Bhagavā udakaṃ otari, sahotaraṇenevassa udake macchakacchapā sabbe suvaṇṇavaṇṇā ahesuṃ, yantanāḷikāhi suvaṇṇarasadhārāni siñcanakālo viya suvaṇṇapaṭappasāraṇakālo viya ca ahosi. Atha bhagavato nahānavattaṃ dassetvā paccuttiṇṇassa thero surattadupaṭṭaṃ upanāmesi. Bhagavā taṃ nivāsetvā vijjullatāsadisaṃ kāyabandhanaṃ bandhitvā mahācīvaraṃ antantena saṃharitvā padumagabbhasadisaṃ katvā upanītaṃ dvīsu kaṇṇesu gahetvā aṭṭhāsi. Tena vuttaṃ ‘‘pubbakoṭṭhake gattāni parisiñcitvā ekacīvaro aṭṭhāsī’’ti.

Evaṃ ṭhitassa pana bhagavato sarīraṃ vikasitapadumapupphasadisaṃ sabbapāliphullaṃ pāricchattakaṃ, tārāmarīcivikasitañca gaganatalaṃ siriyā avahasamānaṃ viya virocittha, byāmappabhāparikkhepavilāsinī cassa dvattiṃsavaralakkhaṇamālā ganthitvā ṭhapitā dvattiṃsa candimā viya, dvattiṃsa sūriyā viya, paṭipāṭiyā ṭhapitadvattiṃsacakkavattidvattiṃsadevarājadvattiṃsamahābrahmāno viya ca ativiya virocittha. Yasmā ca bhagavato sarīraṃ sudhantacāmīkarasamānavaṇṇaṃ, suparisodhitapavāḷaruciratoraṇaṃ, suvisuddhanīlaratanāvalisadisakesatanuruhaṃ, tasmā tahaṃ tahaṃ viniggatasujātajātihiṅgulakarasūpasobhitaṃ upari satamegharatanāvalisucchāditaṃ jaṅgamamiva kanakagirisikharaṃ virocittha. Tasmiñca samaye dasabalassa sarīrato nikkhamitvā chabbaṇṇarasmiyo samantato asītihatthappamāṇe padese ādhāvantī vidhāvantī ratanāvaliratanadāmaratanacuṇṇavippakiṇṇaṃ viya pasāritaratanacittakañcanapaṭṭamiva āsiñcamānalākhārasadhārācittamiva ukkāsatanipātasamākulamiva nirantaravippakiṇṇakaṇikārakiṅkiṇikapupphamiva vāyuvegasamuddhatacinapiṭṭhacuṇṇarañjitamiva indadhanuvijjullatāvitānasanthatamiva ca gaganatalaṃ, taṃ ṭhānaṃ pavanañca sammā pharanti. Vaṇṇabhūmi nāmesā. Evarūpesu ṭhānesu buddhānaṃ sarīravaṇṇaṃ vā guṇavaṇṇaṃ vā cuṇṇiyapadehi vā gāthāhi vā atthañca upamāyo ca kāraṇāni ca āharitvā paṭibalena dhammakathikena pūretvā kathetuṃ vaṭṭati. Evarūpesu hi ṭhānesu dhammakathikassa thāmo veditabbo. Pubbasadisāni kurumānoti nirudakāni kurumāno, sukkhāpayamānoti attho. Sodake gatte cīvaraṃ pārupantassa hi cīvare kaṇṇikāni uṭṭhahanti, parikkhārabhaṇḍaṃ dussati, buddhānaṃ pana sarīre rajojallaṃ na upalimpati, padumapatte ukkhittaudakabindu viya udakaṃ vinivaṭṭetvā gacchati. Evaṃ santepi sikkhāgāravatāya bhagavā ‘‘pabbajitavattaṃ nāmeta’’nti mahācīvaraṃ ubhosu kaṇṇesu gahetvā purato kāyaṃ paṭicchādetvā aṭṭhāsi.

Tāḷitañca vāditañca tāḷitavāditaṃ, tūriyānaṃ tāḷitavāditaṃ tūriyatāḷitavāditaṃ. Mahantañca taṃ tūriyatāḷitavāditañcāti mahātūriyatāḷitavāditaṃ. Tenāha ‘‘mahantenā’’tiādi. Atha vā bherimudiṅgapaṇavāditūriyānaṃ tāḷitaṃ vīṇāveḷugomukhiādīnaṃ vāditañca tūriyatāḷitavāditanti vā evamettha attho daṭṭhabbo.

Abhiññāpāraṃ gatoti abhiññāpāragū. Evaṃ sesesupi. So hi bhagavā sabbadhamme abhijānanto gatoti abhiññāpāragū. Tesu pañcupādānakkhandhe parijānanto gatoti pariññāpāragū. Sabbakilese pajahanto gatoti pahānapāragū. Cattāro magge bhāvento gatoti bhāvanāpāragū. Nirodhaṃ sacchikaronto gatoti sacchikiriyāpāragū. Sabbasamāpattiṃ samāpajjanto gatoti samāpattipāragū. Subrahmadevaputtādayoti ettha so kira devaputto accharāsaṅghaparivuto nandanakīḷitaṃ katvā pāricchattakamūle paññattāsane nisīdi. Taṃ pañcasatā parivāretvā nisinnā, pañcasatā rukkhaṃ abhiruhitvā madhurassarena gāyitvā pupphāni pātenti. Tāni gahetvā itarā ekatovaṇṭikamālāva ganthenti. Atha rukkhaṃ abhiruḷhā upacchedakavasena ekappahāreneva kālaṃ katvā avīcimhi nibbattā mahādukkhaṃ anubhavanti. Atha kāle gacchante devaputto ‘‘imāsaṃ neva saddo suyyati, na pupphāni pātenti, kahaṃ nu kho gatā’’ti āvajjento niraye nibbattabhāvaṃ disvā piyavatthukasokena ruppamāno cintesi – ‘‘etā tāva yathākammena gatā, mayhaṃ āyusaṅkhāro kittako’’ti. So ‘‘sattame divase mayāpi avasesāhi pañcasatāhi saddhiṃ kālaṃ katvā tattheva nibbattitabba’’nti disvā balavatarena sokena samappito. ‘‘Imaṃ mayhaṃ sokaṃ sadevake loke aññatra tathāgatā nibbāpetuṃ samattho natthī’’ti cintetvā satthu santikaṃ gantvā vanditvā ekamantaṃ ṭhito –

‘‘Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggamidaṃ mano;

Anuppannesu kicchesu, atho uppatitesu ca;

Sace atthi anutrastaṃ, taṃ me akkhāhi pucchito’’ti. (saṃ. ni. 1.98) –

Imaṃ gāthamabhāsi. Bhagavāpissa –

‘‘Nāññatra bojjhā tapasā, nāññatrindriyasaṃvarā;

Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina’’nti. (saṃ. ni. 1.98) –

Dhammaṃ desesi. So desanāpariyosāne vigatasoko pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāya bhagavantaṃ namassamāno aṭṭhāsi. Taṃ sandhāyetaṃ vuttaṃ ‘‘dukkhappattā subrahmadevaputtādayo’’ti. Ādi-saddena candasūriyadevaputtādayo saṅgaṇhāti. Catūhi kāraṇehīti ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi catūhi kāraṇehi.

Dasavidhasaṃyojanānīti orambhāgiyuddhambhāgiyabhedato dasavidhasaṃyojanāni. Sabbe accarucīti sabbasatte atikkamitvā pavattaruci. Aṭṭhamakanti sotāpattimaggaṭṭhaṃ sandhāya vadati. Sotāpannoti phalaṭṭho gahito.

Soraccanti ‘‘tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo, idaṃ vuccati soraccaṃ, sabbāpi sīlasaṃvaro soracca’’nti (dha. sa. 1349) vacanato sucisīlaṃ ‘‘soracca’’nti vuttaṃ. Karūṇāti karuṇābrahmavihāramāha. Karuṇāpubbabhāgoti tassa pubbabhāgaṃ upacārajjhānaṃ vadati.

Duvidhena jhānenāti ārammaṇūpanijjhānalakkhaṇūpanijjhānabhedato duvidhena jhānamanena. Pañcavidhamicchājīvavasenāti kuhanālapanānemittikatānippesikatālābhenalābhaṃnijigīsanatāsaṅkhāta- pañcavidhamicchājīvavasena. Na lippatīti na allīyati anusayato ārammaṇakaraṇato vā taṇhādiṭṭhiabhinivesābhāvato. Sesamettha uttānameva.

Nāgasuttavaṇṇanā niṭṭhitā.

2. Migasālāsuttavaṇṇanā

44. Dutiye samasamagatiyāti ka-kārassa ya-kāravasena niddesoti āha ‘‘samabhāveneva samagatikā’’ti. Bhavissantīti atītatthe anāgatavacanaṃ katanti āha ‘‘bhavissantīti jātā’’ti. Purāṇassa hi isidattassa ca samagatikaṃ sandhāya sā evamāha.

Ammakāti mātugāmo. Upacāravacanañhetaṃ. Itthīsu yadidaṃ ammakā mātugāmo jananī janikāti. Tenāha ‘‘itthī hutvā itthisaññāya eva samannāgatā’’ti.

Diṭṭhiyā paṭivijjhitabbaṃ appaṭividdhaṃ hotīti atthato kāraṇato ca paññāya paṭivijjhitabbaṃ appaṭividdhaṃ hoti, nijjaṭaṃ niggumbaṃ katvā yāthāvato aviditaṃ hoti. Samaye samaye kilesehi vimuccanakaṃ pītipāmojjaṃ idha sāmāyikaṃ ma-kāre akārassa dīghaṃ katvā. Tenāha – ‘‘sāmāyikampi vimuttiṃ na labhatīti kālānukālaṃ dhammassavanaṃ nissāya pītipāmojjaṃ na labhatī’’ti. Pamiṇantīti ettha ārambhattho pa-saddoti āha ‘‘tuletuṃ ārabhantī’’ti. Paṇītoti visiṭṭho.

Tadantaranti vacanavipallāsena upayogatthe sāmivacanaṃ katanti āha ‘‘taṃ antaraṃ taṃ kāraṇa’’nti. Lobhassa aparāparuppattiyā bahuvacanavasena ‘‘lobhadhammā’’ti vuttā. Sīlena visesī ahosi methunadhammaviratiyā samannāgatattā.

Migasālāsuttavaṇṇanā niṭṭhitā.

3-6. Iṇasuttādivaṇṇanā

45-48. Tatiye daliddo nāma duggato, tassa bhāvo dāliddiyaṃ. Na etassa sakaṃ sāpateyyanti assako, asāpateyyo. Tenāha ‘‘attano santakena rahito’’ti. ‘‘Buddho dhammo saṅgho’’ti vutte ‘‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti kenaci akampiyabhāvena okappanaṃ ratanattayaguṇe ogāhetvā kappanaṃ okappanasaddhā nāma. ‘‘Idaṃ akusalaṃ kammaṃ no sakaṃ, idaṃ pana kammaṃ saka’’nti evaṃ byatirekato anvayato ca kammassakatajānanapaññā kammassakatapaññā. Tividhañhi duccaritaṃ attanā katampi sakakammaṃ nāma na hoti atthabhañjanato. Sucaritaṃ sakakammaṃ nāma atthajananato. Iṇādānasminti paccattavacanatthe etaṃ bhummanti āha ‘‘iṇaggahaṇaṃ vadāmī’’ti.

Kaṭaggāhoti kataṃ sabbaso siddhameva katvā gahaṇaṃ. So pana vijayalābho hotīti āha ‘‘jayaggāho’’ti. Hirimano etassāti hirimanoti āha ‘‘hirisampayuttacitto’’ti, pāpajigucchanalakkhaṇāya hiriyā sampayuttacittoti attho. Ottappati ubbijjati bhāyati sīlenāti ottappī, ottappena samannāgato. Nirāmisaṃ sukhanti tatiyajjhānasukhaṃ dūrasamussāritakāmāmisattā. Upekkhanti catutthajjhānupekkhaṃ, na yaṃ kiñci upekkhāvedananti āha ‘‘catutthajjhānupekkha’’nti. Āraddhavīriyoti paggahitaparipuṇṇakāyikacetasikavīriyoti attho. Yo gaṇasaṅgaṇikaṃ vinodetvā catūsu iriyāpathesu aṭṭhaārambhavatthuvasena ekako hoti, tassa kāyikaṃ vīriyaṃ āraddhaṃ nāma hoti. Cittasaṅgaṇikaṃ vinodetvā aṭṭhasamāpattivasena ekako hoti. Gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannakilesassa nisajjaṃ, nisajjāya uppannakilesassa sayanaṃ pāpuṇituṃ na deti, uppannaṭṭhāneyeva kilese niggaṇhāti. Ayaṃ cetasikaṃ vīriyaṃ āraddhaṃ nāma hoti. Paṭipakkhadūrībhāvena seṭṭhaṭṭhena ca eko udetīti ekodi, ekaggatā. Tassa yogato ekaggacitto idha ekodi. Paṭipakkhato attānaṃ nipāti, taṃ vā nipayati visosetīti nipako. Aññataraṃ kāyādibhedaṃ ārammaṇaṃ sātisayāya satiyā saratīti sato. Tenāha ‘‘ekaggacitto’’tiādi.

Akuppā me vimuttīti mayhaṃ arahattaphalavimutti akuppatāya akuppārammaṇatāya ca akuppā. Sā hi rāgādīhi na kuppatīti akuppatāyapi akuppā. Akuppaṃ nibbānamassā ārammaṇanti akuppārammaṇatāyapi akuppā. Tenevāha ‘‘akuppārammaṇattā’’tiādi. Bhavasaṃyojanānanti kāmarāgapaṭighamānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariya- avijjāsaṅkhātānaṃ dasannaṃ saṃyojanānaṃ. Imāni hi satte bhavesu saṃyojenti upanibandhanti bhavābhavena saṃyojenti, tasmā bhavasaṃyojanānīti vuccanti. Khīṇāsavo uttamaaṇaṇo kilesaiṇānaṃ abhāvato. Aññe hi sattā yāva na kilesā pahīyanti, tāva saiṇā nāma aserivihārabhāvato. Catutthādīni uttānatthāni.

Iṇasuttādivaṇṇanā niṭṭhitā.

7. Khemasuttavaṇṇanā

49. Sattame vutthabrahmacariyavāsoti nivutthabrahmacariyavāso. Katakaraṇīyoti ettha karaṇīyanti pariññāpahānabhāvanāsacchikiriyamāha. Taṃ pana yasmā catūhi maggehi paccekaṃ catūsu saccesu kattabbattā soḷasavidhaṃ veditabbaṃ. Tenāha ‘‘catūhi maggehi kattabba’’nti. Khandhakilesaabhisaṅkhārasaṅkhātā tayo osīdāpanaṭṭhena bhārā viyāti bhārā. Te ohitā oropitā nikkhittā pātitā etenāti ohitabhāro. Tenāha ‘‘khandhabhāraṃ…pe… otāretvā ṭhito’’ti. Anuppatto sadatthanti anuppattasadattho. Sadatthoti ca sakatthamāha ka-kārassa da-kāraṃ katvā. Ettha hi arahattaṃ attano yonisomanasikārāyattattā attūpanibandhaṭṭhena sasantānapariyāpannattā attānaṃ avijahanaṭṭhena attano uttamatthena ca attano atthattā ‘‘sakattho’’ti vuccati. Tenāha ‘‘sadattho vuccati arahatta’’nti. Sammadaññā vimuttoti sammā aññāya vimutto, acchinnabhūtāya maggapaññāya sammā yathābhūtaṃ dukkhādīsu yo yathā jānitabbo, tathā jānitvā vimuttoti attho. Tenāha ‘‘sammā hetunā’’tiādi. Vimuttoti ca dve vimuttiyo sabbassa cittasaṃkilesassa maggo nibbānādhimutti ca. Nibbāne adhimuccanaṃ tattha ninnapoṇapabbhāratāya. Arahā sabbakilesehi vimuttacittattā cittavimuttiyā vimutto. Nibbānaṃ adhimuttattā nibbāne vimutto. Sesamettha uttānameva.

Khemasuttavaṇṇanā niṭṭhitā.

8. Indriyasaṃvarasuttavaṇṇanā

50. Aṭṭhame upanisīdati phalaṃ etthāti kāraṇaṃ upanisā. Yathābhūtañāṇadassananti yathāsabhāvajānanasaṅkhātaṃ dassanaṃ. Etena taruṇavipassanaṃ dasseti. Taruṇavipassanā hi balavavipassanāya paccayo hoti. Taruṇavipassanāti nāmarūpapariggahe ñāṇaṃ, paccayapariggahe ñāṇaṃ, sammasane ñāṇaṃ, maggāmagge vavatthapetvā ṭhitañāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Nibbindati etāyāti nibbidā. Balavavipassanāti bhayatupaṭṭhāne ñāṇaṃ ādīnavānupassane ñāṇaṃ muccitukamyatāñāṇaṃ saṅkhārupekkhāñāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Paṭisaṅkhānupassanā pana muccitukamyatāpakkhikā eva. ‘‘Yāva maggāmaggañāṇadassanavisuddhi, tāva taruṇavipassanā’’ti hi vacanato upakkilesavimuttaudayabbayañāṇato balavavipassanā. Virajjati ariyo saṅkhārato etenāti virāgo, ariyamaggo. Arahattaphalanti ukkaṭṭhaniddesato vuttaṃ. Indriyasaṃvarassa sīlarakkhaṇahetuttā vuttaṃ ‘‘sīlānurakkhaṇaindriyasaṃvaro kathito’’ti.

Indriyasaṃvarasuttavaṇṇanā niṭṭhitā.

9. Ānandasuttavaṇṇanā

51. Navame therā bhikkhū viharanti bahussutā āgatāgamātiādipāḷipadesu imināva nayena attho daṭṭhabbo – sīlādiguṇānaṃ thirabhāvappattiyā therā. Suttageyyādi bahu sutaṃ etesanti bahussutā. Vācuggatadhāraṇena sammadeva garūnaṃ santike āgamitabhāvena āgato pariyattidhammasaṅkhāto āgamo etesanti āgatāgamā. Suttātidhammasaṅkhātassa dhammassa dhāraṇena dhammadharā. Vinayadhāraṇena vinayadharā. Tesaṃyeva dhammavinayānaṃ mātikāya dhāraṇena mātikādharā. Tattha tattha dhammaparipucchāya paripucchati. Taṃ atthaparipucchāya paripañhati vīmaṃsati vicāreti. Idaṃ, bhante, kathaṃ, imassa kvatthoti paripucchanapañhanākāradassanaṃ. Āvivaṭañceva pāḷiyā atthaṃ padesantarapāḷidassanena āgamato vivaranti. Anuttānīkatañca yuttivibhāvanena uttānīkaronti. Kaṅkhāṭṭhāniyesu dhammesu saṃsayuppattiyā hetuyā gaṇṭhiṭṭhānabhūtesu pāḷipadesu yāthāvato vinicchayadānena kaṅkhaṃ paṭivinodenti.

Ānandasuttavaṇṇanā niṭṭhitā.

10. Khattiyasuttavaṇṇanā

52. Dasame bhoge adhippāyo etesanti bhogādhippāyā. Paññatthāya etesaṃ mano upavicaratīti paññūpavicārā. Pathaviyā dāyatthāya vā cittaṃ abhiniveso etesanti pathavībhinivesā. Mantā adhiṭṭhānaṃ patiṭṭhā etesanti mantādhiṭṭhānā. Iminā nayena sesapadānipi veditabbāni. Sesaṃ uttānameva.

Khattiyasuttavaṇṇanā niṭṭhitā.

11. Appamādasuttavaṇṇanā

53. Ekādasame jaṅgalānanti ettha yo nipicchalo na anūpo nirudakatāya thaddhalūkho bhūmippadeso, so ‘‘jaṅgalo’’ti vuccati. Tabbahulatāya pana idha sabbo bhūmippadeso jaṅgalo. Tasmiṃ jaṅgale jātā bhavāti vā jaṅgalā, tesaṃ jaṅgalānaṃ. Evañhi nadicarānampi hatthīnaṃ saṅgaho kato hoti samodhātabbānaṃ viya samodhāyakānampi idha jaṅgalaggahaṇena gahetabbato. Pathavītalacārīnanti iminā jalacārino ca nivatteti adissamānapādattā. ‘‘Pāṇāna’’nti sādhāraṇavacanampi ‘‘padajātānī’’ti saddantarasannidhānena visesaniviṭṭhameva hotīti āha ‘‘sapādakapāṇāna’’nti. ‘‘Muttagata’’ntiādīsu (ma. ni. 2.119; a. ni. 9.11) gata-saddo viya idha jāta-saddo anatthantaroti āha ‘‘padajātānīti padānī’’ti. Samodhānanti samavarodhaṃ, antogadhaṃ vā. Tenāha ‘‘odhānaṃ upanikkhepaṃ gacchantī’’ti. Kūṭaṅgamāti pārimantena kūṭaṃ upagacchanti. Kūṭaninnāti kūṭacchiddamagge pavisanavasena kūṭe ninnā. Kūṭasamosaraṇāti chidde anupavisanavasena ca āhacca avatthānena ca kūṭe samodahitvā ṭhitā. Vaṇṭe patamāne sabbāni bhūmiyaṃ patantīti āha ‘‘vaṇṭānuvattakāni bhavantī’’ti.

Appamādasuttavaṇṇanā niṭṭhitā.

12. Dhammikasuttavaṇṇanā

54. Dvādasame jātibhūmiyanti ettha jananaṃ jāti, jātiyā bhūmi jātibhūmi, jātaṭṭhānaṃ. Taṃ kho panetaṃ neva kosalamahārājādīnaṃ, na caṅkibrāhmaṇādīnaṃ, na sakkasuyāmasantusitādīnaṃ, na asītimahāsāvakānaṃ, na aññesaṃ sattānaṃ ‘‘jātibhūmī’’ti vuccati. Yassa pana jātadivase dasasahassī lokadhātu ekaddhajamālāvippakiṇṇakusumavāsacuṇṇagaṇasugandhā sabbapāliphullamiva nandanavanaṃ virocamānā paduminipaṇṇe udakabindu viya akampittha, jaccandhādīnañca rūpadassanādīni anekāni pāṭihāriyāni pavattiṃsu. Tassa sabbaññubodhisattassa jātaṭṭhānaṃ, sātisayassa pana janakakapilavatthusannissayo ‘‘jātibhūmī’’ti vuccati. Jātibhūmakā upāsakāti jātibhūmivāsino upāsakā. Santanetvā sabbaso tanetvā pattharitvā ṭhitamūlāni mūlasantānakāni. Tāni pana atthato mūlāniyevāti āha ‘‘mūlasantānakānanti mūlāna’’nti.

Jātadivase āvudhānaṃ jotitattā, rañño aparimitassa ca sattakāyassa anatthato paripālanasamatthatāya ca ‘‘jotipālo’’ti laddhanāmattā vuttaṃ ‘‘nāmena jotipālo’’ti. Govindoti govindiyābhisekena abhisitto, govindassa ṭhāne ṭhapanābhisekena abhisittoti attho. Taṃ kira tassa brāhmaṇassa kulaparamparāgataṃ ṭhānantaraṃ. Tenāha ‘‘ṭhānena mahāgovindo’’ti. Gavaṃ paññañca vindati paṭilabhatīti govindo, mahanto govindoti mahāgovindo. Goti hi paññāyetaṃ adhivacanaṃ ‘‘gacchati atthe bujjhatī’’ti katvā. Mahāgovindo ca amhākaṃ bodhisattoyeva. So kira disampatissa nāma rañño purohitassa govindabrāhmaṇassa putto hutvā attano pitussa ca rañño ca accayena tassa putto reṇu, sahāyā cassa sattabhū, brahmadatto, vessabhū, bharato, dve dhataraṭṭhāti ime satta rājāno yathā aññamaññaṃ na vivadanti. Evaṃ rajje patiṭṭhāpetvā tesaṃ atthadhamme anusāsante jambudīpatale sabbesaṃ rājāva raññaṃ, brahmāva brāhmaṇānaṃ, devova gahapatikānaṃ sakkato garukato mānito pūjito apacito uttamagāravaṭṭhānaṃ ahosi. Tena vuttaṃ ‘‘reṇuādīnaṃ sattannaṃ rājūnaṃ purohito’’ti. Imeva satta bhāradhārā mahārājāno. Vuttañhetaṃ –

‘‘Sattabhū brahmadatto ca, vessabhū bharato saha;

Reṇu dve ca dhataraṭṭhā, tadāsuṃ satta bhāradhā’’ti. (dī. ni. aṭṭha. 2.308);

Rañño diṭṭhadhammikasamparāyikatthānaṃ puro vidhānato pure saṃvidhānato purohito. Kodhāmagandhenāti kodhasaṅkhātena pūtigandhena. Karuṇā assa atthīti karuṇanti sapubbabhāgakaruṇajjhānaṃ vuttanti āha ‘‘karuṇāya ca karuṇāpubbabhāge ca ṭhitā’’ti. Yakāro sandhivasena āgatoti āha ‘‘yeteti ete’’ti. Arahattato paṭṭhāya sattamoti sakadāgāmī. Sakadāgāmiṃ upādāyāti sakadāgāmibhāvaṃ paṭicca. Sakadāgāmissa hi pañcindriyāni sakadāgāmibhāvaṃ paṭicca mudūni nāma honti. Sesamettha suviññeyyameva.

Dhammikasuttavaṇṇanā niṭṭhitā.

Dhammikavaggavaṇṇanā niṭṭhitā.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

6. Mahāvaggo

1. Soṇasuttavaṇṇanā

55. Chaṭṭhassa paṭhame nisīdi bhagavā paññatte āsaneti ettha kiṃ taṃ āsanaṃ paṭhamameva paññattaṃ, udāhu bhagavantaṃ disvā paññattanti ce? Bhagavato dharamānakāle padhānikabhikkhūnaṃ vattametaṃ, yadidaṃ attano vasanaṭṭhāne buddhāsanaṃ paññapetvāva nisīdananti dassento āha ‘‘padhānikabhikkhū’’tiādi. Buddhakāle kira yattha yattha ekopi bhikkhu viharati, sabbattha buddhāsanaṃ paññattameva hoti. Kasmā? Bhagavā hi attano santike kammaṭṭhānaṃ gahetvā phāsukaṭṭhāne viharante manasi karoti – ‘‘asuko mayhaṃ santike kammaṭṭhānaṃ gahetvā gato, asakkhi nu kho visesaṃ nibbattetuṃ, no’’ti. Atha naṃ passati kammaṭṭhānaṃ vissajjetvā akusalavitakkaṃ vitakkayamānaṃ, tato ‘‘kathañhi nāma mādisassa satthu santike kammaṭṭhānaṃ gahetvā viharantaṃ imaṃ kulaputtaṃ akusalavitakkā adhibhavitvā anamatagge vaṭṭadukkhe saṃsāressantī’’ti tassa anuggahatthaṃ tattheva attānaṃ dassetvā taṃ kulaputtaṃ ovaditvā ākāsaṃ uppatitvā puna attano vasanaṭṭhānameva gacchati. Athevaṃ ovadiyamānā te bhikkhū cintayiṃsu ‘‘satthā amhākaṃ manaṃ jānitvā āgantvā amhākaṃ samīpe ṭhitaṃyeva attānaṃ dasseti. Tasmiṃ khaṇe, ‘bhante, idha nisīdatha nisīdathā’ti āsanapariyesanaṃ nāma bhāro’’ti. Te āsanaṃ paññapetvāva viharanti. Yassa pīṭhaṃ atthi, so taṃ paññapeti. Yassa natthi, so mañcaṃ vā phalakaṃ vā pāsāṇaṃ vā vālikāpuñjaṃ vā paññapeti. Taṃ alabhamānā purāṇapaṇṇānipi saṃkaḍḍhitvā tattha paṃsukūlaṃ pattharitvā ṭhapenti.

Satta sarāti – chajjo, usabho, gandhāro, majjhimo, pañcamo, dhevato, nisādoti ete satta sarā. Tayo gāmāti – chajjagāmo, majjhimagāmo, sādhāraṇagāmoti tayo gāmā, samūhāti attho. Manussaloke vīṇāvādanā ekekassa sarassa vasena tayo tayo mucchanāti katvā ekavīsati mucchanā. Devaloke vīṇāvādanā pana samapaññāsa mucchanāti vadanti. Tattha hi ekekassa sarassa vasena satta satta mucchanā, antarassa sarassa ca ekāti samapaññāsa mucchanā. Teneva sakkapañhasuttasaṃvaṇṇanāyaṃ (dī. ni. aṭṭha. 2.345) ‘‘samapaññāsa mucchanā mucchetvā’’ti pañcasikhassa vīṇāvādanaṃ dassentena vuttaṃ. Ṭhānā ekūnapaññāsāti ekekasseva sarassa satta satta ṭhānabhedā, yato sarassa maṇḍalatāvavatthānaṃ hoti. Ekūnapaññāsaṭṭhānaviseso tisso duve catasso catasso tisso duve catassoti dvāvīsati sutibhedā ca icchitā.

Atigāḷhaṃ āraddhanti thinamiddhachambhitattānaṃ vūpasamatthaṃ ativiya āraddhaṃ. Sabbattha niyuttā sabbatthikā. Sabbena vā līnuddhaccapakkhiyena atthetabbā sabbatthikā. Samathoyeva samathanimittaṃ. Evaṃ sesesupi. Khayā rāgassa vītarāgattāti ettha yasmā bāhirako kāmesu vītarāgo na khayā rāgassa vītarāgo sabbaso avippahīnarāgattā. Vikkhambhitarāgo hi so. Arahā pana khayā eva, tasmā vuttaṃ ‘‘khayā rāgassa vītarāgattā’’ti. Esa nayo dosamohesupi.

Lābhasakkārasilokaṃ nikāmayamānoti ettha labbhati pāpuṇīyatīti lābho, catunnaṃ paccayānametaṃ adhivacanaṃ. Sakkaccaṃ kātabboti sakkāro. Paccayā eva hi paṇītapaṇītā sundarasundarā abhisaṅkharitvā katā ‘‘sakkāro’’ti vuccati, yā ca parehi attano gāravakiriyā, pupphādīhi vā pūjā. Silokoti vaṇṇabhaṇanaṃ. Taṃ lābhañca, sakkārañca, silokañca, nikāmayamāno, pavattayamānoti attho. Tenevāha ‘‘catupaccayalābhañca…pe… patthayamāno’’ti.

Thūṇanti pasūnaṃ bandhanatthāya nikhātatthambhasaṅkhātaṃ thūṇaṃ. Sesaṃ suviññeyyameva.

Soṇasuttavaṇṇanā niṭṭhitā.

2. Phaggunasuttavaṇṇanā

56. Dutiye samadhosīti samantato adhosi. Sabbabhāgena pariphandanacalanākārena apacitiṃ dasseti. Vattaṃ kiretaṃ bāḷhagilānenapi vuḍḍhataraṃ disvā uṭṭhitākārena apaciti dassetabbā. Tena pana ‘‘mā cali mā calī’’ti vattabbo, taṃ pana calanaṃ uṭṭhānākāradassanaṃ hotīti āha ‘‘uṭṭhānākāraṃ dassetī’’ti. Santimāni āsanānīti paṭhamameva paññatthāsanaṃ sandhāya vadati. Buddhakālasmiñhi ekassapi bhikkhuno vasanaṭṭhāne – ‘‘sace satthā āgacchissati, āsanaṃ paññattameva hotū’’ti antamaso phalakamattampi paṇṇasanthāramattampi paññattameva. Khamanīyaṃ yāpanīyanti kacci dukkhaṃ khamituṃ, iriyāpathaṃ vā yāpetuṃ sakkāti pucchati. Sīsavedanāti kutoci nikkhamituṃ alabhamānehi vātehi samuṭṭhāpitā balavatiyo sīsavedanā honti.

Phaggunasuttavaṇṇanā niṭṭhitā.

2. Chaḷabhijātisuttavaṇṇanā

57. Tatiye abhijātiyoti ettha abhi-saddo upasaggamattaṃ, na atthavisesajotakoti āha ‘‘cha jātiyo’’ti. Abhijāyatīti etthāpi eseva nayo.

Urabbhe hanantīti orabbhikā. Evaṃ sūkarikādayo veditabbā. Rodenti kururakammantatāya sappaṭibaddhe satte assūni mocentīti ruddā, te eva luddā ra-kārassa la-kāraṃ katvā. Iminā aññepi ye keci māgavikā nesādā vuttā, te pāpakammappasutatāya ‘‘kaṇhābhijātī’’ti vadati.

Bhikkhūti ca buddhasāsane bhikkhū. Te kira sacchandarāgena paribhuñjantīti adhippāyena catūsu paccayesu kaṇṭake pakkhipitvā khādantīti ‘‘kaṇṭakavuttikā’’ti vadati. Kasmāti ce? Yasmā te paṇīte paccaye paṭisevantīti tassa micchāgāho. Ñāyaladdhepi paccaye bhuñjamānā ājīvakasamayassa vilomaggāhitāya paccayesu kaṇṭake pakkhipitvā khādanti nāmāti vadatīti. Atha vā kaṇṭakavuttikā evaṃnāmakā eke pabbajitā, ye savisesaṃ attakilamathānuyogaṃ anuyuttā. Tathā hi te kaṇṭake vattantā viya hontīti ‘‘kaṇṭakavuttikā’’ti vuttā. Imameva ca atthavikappaṃ sandhāyāha ‘‘kaṇṭakavuttikāti samaṇā nāmete’’ti.

Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vuttā. Te kira ṭhatvā bhuñjananahānappaṭikkhepādivatasamāyogena purimehi dvīhi paṇḍaratarā.

Acelakasāvakāti ājīvakasāvake vadati. Te kira ājīvakaladdhiyā suvisuddhacittatāya nigaṇṭhehipi paṇḍaratarā. Evañca katvā attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karoti.

Ājīvakā ājīvakiniyo ‘‘sukkābhijātī’’ti vuttā. Te kira purimehi catūhi paṇḍaratarā. Nandādayo hi tathārūpaṃ ājīvakappaṭipattiṃ ukkaṃsaṃ pāpetvā ṭhitā, tasmā nigaṇṭhehi ājīvakasāvakehi ca paṇḍaratarāti ‘‘paramasukkābhijātī’’ti vuttā.

Bilaṃ olaggeyyunti maṃsabhāgaṃ nhārunā vā kenaci vā ganthitvā purisassa hatthe vā kese vā olambanavasena bandheyyuṃ. Iminā satthadhammaṃ nāma dasseti. Satthavāho kira mahākantāraṃ paṭipanno antarāmagge goṇe mate maṃsaṃ gahetvā sabbesaṃ satthikānaṃ ‘‘idaṃ khāditvā ettakaṃ mūlaṃ dātabba’’nti koṭṭhāsaṃ olambati. Goṇamaṃsaṃ nāma khādantāpi atthi, akhādantāpi atthi, khādantāpi mūlaṃ dātuṃ sakkontāpi asakkontāpi. Satthavāho yena mūlena goṇo gahito, taṃ mūlaṃ satthikehi dhāraṇatthaṃ sabbesaṃ balakkārena koṭṭhāsaṃ datvā mūlaṃ gaṇhāti. Ayaṃ satthadhammo.

Kaṇhābhijātiyo samānoti kaṇhe nīcakule jāto hutvā. Kaṇhadhammanti paccatte upayogavacananti āha ‘‘kaṇhasabhāvo hutvā abhijāyatī’’ti, taṃ antogadhahetuatthaṃ padaṃ, uppādetīti attho. Tasmā kaṇhaṃ dhammaṃ abhijāyatīti kāḷakaṃ dasadussīlyadhammaṃ uppādeti. Sukkaṃ dhammaṃ abhijāyatīti etthāpi iminā nayena attho veditabbo. So hi ‘‘ahaṃ pubbepi puññānaṃ akatattā nīcakule nibbatto, idāni puññaṃ karissāmī’’ti puññasaṅkhātaṃ paṇḍaradhammaṃ karoti.

Akaṇhaṃ asukkaṃ nibbānanti sace kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya yathā dasavidhaṃ dussīlyadhammaṃ. Sace sukkaṃ, sukkavipākaṃ dadeyya yathā dānasīlādikusalakammaṃ. Dvinnampi appadānato ‘‘akaṇhaṃ asukka’’nti vuttaṃ. Nibbānañca nāma imasmiṃ atthe arahattaṃ adhippetaṃ ‘‘abhijāyatī’’ti vacanato. Tañhi kilesanibbānante jātattā nibbānaṃ nāma yathā ‘‘rāgādīnaṃ khayante jātattā rāgakkhayo, dosakkhayo, mohakkhayo’’ti. Paṭippassambhanavasena vā kilesānaṃ nibbāpanato nibbānaṃ. Taṃ esa abhijāyati pasavati. Idhāpi hi antogadhahetu atthaṃ ‘‘jāyatī’’ti padaṃ. Aṭṭhakathāyaṃ pana ‘‘jāyatī’’ti imassa pāpuṇātīhi atthaṃ gahetvāva ‘‘nibbānaṃ pāpuṇātī’’ti vuttaṃ. Sukkābhijātiyo samānoti sukke uccakule jāto hutvā. Sesamettha suviññeyyameva.

Chaḷabhijātisuttavaṇṇanā niṭṭhitā.

4. Āsavasuttavaṇṇanā

58. Catutthe saṃvarenāti saṃvarena hetubhūtena vā. Idhāti ayaṃ idha-saddo sabbākārato indiyasaṃvarasaṃvutassa puggalassa sannissayabhūtasāsanaparidīpano, aññassa tathābhāvappaṭisedhano vāti vuttaṃ ‘‘idhāti idhasmiṃ sāsane’’ti. Paṭisaṅkhāti paṭisaṅkhāya. Saṅkhā-saddo ñāṇakoṭṭhāsapaññattigaṇanādīsu dissati ‘‘saṅkhāyekaṃ paṭisevatī’’tiādīsu (ma. ni. 2.168) hi ñāṇe dissati. ‘‘Papañcasaññāsaṅkhā samudācarantī’’tiādīsu (ma. ni. 1.202, 204) koṭṭhāse. ‘‘Tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā’’tiādīsu (dha. sa. 1313-1315) paññattiyaṃ. ‘‘Na sukaraṃ saṅkhātu’’ntiādīsu (saṃ. ni. 2.128) gaṇanāya. Idha pana ñāṇe daṭṭhabbo. Tenevāha ‘‘paṭisañjānitvā paccavekkhitvāti attho’’ti. Ādīnavapaccavekkhaṇā ādīnavapaṭisaṅkhāti yojanā. Sampalimaṭṭhanti ghaṃsitaṃ. Anubyañjanasoti hatthapādasitaālokitavilokitādippakārabhāgaso. Tañhi ayonisomanasikaroto kilesānaṃ anubyañjanato ‘‘anubyañjana’’nti vuccati. Nimittaggāhoti itthipurisanimittassa subhanimittādikassa vā kilesavatthubhūtassa nimittassa gāho. Ādittapariyāyenāti ādittapariyāye (saṃ. ni. 4.28; mahāva. 54) āgatanayena veditabbo.

Yathā itthiyā indriyaṃ itthindriyaṃ, na evamidaṃ, idaṃ pana cakkhumeva indriyanti cakkhundriyaṃ. Tenāha ‘‘cakkhumeva indriya’’nti. Yathā āvāṭe niyataṭṭhitiko kacchapo ‘‘āvāṭakacchapo’’ti vuccati, evaṃ tappaṭibaddhavuttitāya taṃ ṭhāno saṃvaro cakkhundriyasaṃvaro. Tenāha ‘‘cakkhundriye saṃvaro cakkhundriyasaṃvaro’’ti. Nanu ca cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhassaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati. Tato cakkhuviññāṇaṃ dassanakiccaṃ, tato vipākamanodhātu sampaṭicchanakiccaṃ, tato vipākamanoviññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tadanantaraṃ javanaṃ javati. Tatthāpi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye ca saṃvaro vā asaṃvaro vā atthi. Javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti. Tasmiṃ pana sīlādīsu uppannesu saṃvaro hoti, tasmā ‘‘cakkhundriye saṃvaro’’ti kasmā vuttanti āha ‘‘javane uppajjamānopi hesa…pe… cakkhundriyasaṃvaroti vuccatī’’ti.

Idaṃ vuttaṃ hoti – yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchakaṃ kareyyuṃ, evamevaṃ javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā pana nagaradvāresu saṃvutesu kiñcāpi antogharādayo asaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti. Nagaradvāresu hi pihitesu corānaṃ paveso natthi, evamevaṃ javane sīlādīsu uppannesu dvārampi suguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi, tasmā javanakkhaṇe uppajjamānopi cakkhundriyasaṃvaroti vuttoti.

Saṃvarena samannāgato puggalo saṃvutoti āha ‘‘upeto’’ti. Ayamevettha attho sundarataroti upari pāḷiyaṃ sandissanato vuttaṃ. Tenāha ‘‘tathā hī’’tiādi.

Yanti ādesoti iminā liṅgavipallāsena saddhiṃ vacanavipallāso katoti dasseti, nipātapadaṃ vā etaṃ puthuvacanatthaṃ. Vighātakarāti cittavighātakarā, kāyacittadukkhanibbattakā vā. Yathāvuttakilesahetukā dāhānubandhā vipākā eva vipākapariḷāhā. Yathā panettha āsavā aññe ca vighātakarā kilesapariḷāhā sambhavanti, taṃ dassetuṃ ‘‘cakkhudvārasmiñhī’’tiādi vuttaṃ. Taṃ suviññeyyameva. Ettha ca saṃvaraṇūpāyo, saṃvaritabbaṃ, saṃvaro, yato so saṃvaro, yattha saṃvaro, yathā saṃvaro, yañca saṃvaraphalanti ayaṃ vibhāgo veditabbo. Kathaṃ? ‘‘Paṭisaṅkhā yoniso’’ti hi saṃvaraṇūpāyo. Cakkhundriyaṃ saṃvaritabbaṃ. Saṃvaraggahaṇena gahitā sati saṃvaro. ‘‘Asaṃvutassā’’ti saṃvaraṇāvadhi. Asaṃvarato hi saṃvaraṇaṃ. Saṃvaritabbaggahaṇasiddho idha saṃvaravisayo. Cakkhundriyañhi saṃvaraṇaṃ ñāṇaṃ rūpārammaṇe saṃvarayatīti avuttasiddhoyamattho. Āsavatannimittakilesapariḷāhābhāvo phalaṃ. Evaṃ sotadvārādīsu yojetabbaṃ. Sabbatthevāti manodvāre pañcadvāre cāti sabbasmiṃ dvāre.

Paṭisaṅkhā yoniso cīvarantiādīsu ‘‘sītassa paṭighātāyā’’tiādinā paccavekkhaṇameva yoniso paṭisaṅkhā. Īdisanti evarūpaṃ iṭṭhārammaṇaṃ. Bhavapatthanāya assādayatoti bhavapatthanāmukhena bhāvitaṃ ārammaṇaṃ assādentassa. Cīvaranti nivāsanādi yaṃ kiñcicīvaraṃ. Paṭisevatīti nivāsanādivasena paribhuñjati. Yāvadevāti payojanaparimāṇaniyamanaṃ. Sītappaṭighātādiyeva hi yogino cīvarappaṭisevanappayojanaṃ. Sītassāti sītadhātukkhobhato vā utupariṇāmato vā uppannassa sītassa. Paṭighātāyāti paṭighātanatthaṃ tappaccayassa vikārassa vinodanatthaṃ. Uṇhassāti aggisantāpato uppannassa uṇhassa. Ḍaṃsādayo pākaṭāyeva. Puna yāvadevāti niyatappayojanaparimāṇaniyamanaṃ. Niyatañhi payojanaṃ cīvaraṃ paṭisevantassa hirikopīnappaṭicchādanaṃ, itaraṃ kadāci. Hirikopīnanti sambādhaṭṭhānaṃ. Yasmiñhi aṅge vivaṭe hirī kuppati vinassati, taṃ hiriyā kopanato hirikopīnaṃ, taṃpaṭicchādanatthaṃ cīvaraṃ paṭisevati.

Piṇḍapātanti yaṃ kiñci āhāraṃ. So hi piṇḍolyena bhikkhuno patte patanato, tattha tattha laddhabhikkhāpiṇḍānaṃ pāto sannipātoti vā ‘‘piṇḍapāto’’ti vuccati. Neva davāyāti na kīḷanāya. Na madāyāti na balamadamānamadapurisamadatthaṃ. Na maṇḍanāyāti na aṅgapaccaṅgānaṃ pīṇanabhāvatthaṃ. Na vibhūsanāyāti na tesaṃyeva sobhatthaṃ, chavisampattiatthanti attho. Imāni yathākkamaṃ mohadosasaṇṭhānavaṇṇarāgūpanissayappahānatthāni veditabbāni. Purimaṃ vā dvayaṃ attano saṃkilesuppattinisedhanatthaṃ, itaraṃ parassapi. Cattāripi kāmasukhallikānuyogassa pahānatthaṃ vuttānīti veditabbāni. Kāyassāti rūpakāyassa. Ṭhitiyā yāpanāyāti pabandhaṭṭhitatthañceva pavattiyā avicchedanatthañca, cirakālaṭṭhitatthaṃ jīvitindriyassa pavattāpanatthaṃ. Vihiṃsūparatiyāti jighacchādukkhassa uparamatthaṃ. Brahmacariyānuggahāyāti sāsanamaggabrahmacariyānaṃ anuggaṇhanatthaṃ. Itīti evaṃ iminā upāyena. Purāṇañca vedanaṃ paṭihaṅkhāmīti purāṇaṃ abhuttapaccayā uppajjanakavedanaṃ paṭihanissāmi. Navañca vedanaṃ na uppādessāmīti navaṃ bhuttapaccayā uppajjanakavedanaṃ na uppādessāmi. Tassā hi anuppajjanatthameva āhāraṃ paribhuñjati. Ettha abhuttapaccayā uppajjanakavedanā nāma yathāvuttajighacchānimittā vedanā. Sā hi abhuñjantassa bhiyyo bhiyyopavaḍḍhanavasena uppajjati, bhuttapaccayā anuppajjanakavedanāpi khudānimittāva aṅgadāhasūlādivedanā appavattā. Sā hi bhuttapaccayā anuppannāva na uppajjissati. Vihiṃsānimittatā cetāsaṃ vihiṃsāya viseso.

Yātrā ca me bhavissatīti yāpanā ca me catunnaṃ iriyāpathānaṃ bhavissati. ‘‘Yāpanāyā’’ti iminā jīvitindriyayāpanā vuttā, idha catunnaṃ iriyāpathānaṃ avicchedasaṅkhātā yāpanāti ayametāsaṃ viseso. Anavajjatā ca phāsuvihāro cāti ayuttapariyesanappaṭiggahaṇaparibhogaparivajjanena anavajjatā, parimitaparibhogena phāsuvihāro. Asappāyāparimitabhojanapaccayā aratitandīvijambhitāviññugarahādidosābhāvena vā anavajjatā. Sappāyaparimitabhojanapaccayā kāyabalasambhavena phāsuvihāro. Yāvadatthaṃ udarāvadehakabhojanaparivajjanena vā seyyasukhapassasukhamiddhasukhādīnaṃ abhāvato anavajjatā. Catupañcālopamattaūnabhojanena catuiriyāpathayogyatāpādanato phāsuvihāro. Vuttañhetaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983; mi. pa. 6.5.10);

Ettāvatā ca payojanapariggaho, majjhimā ca paṭipadā dīpitā hoti. Yātrā ca me bhavissatīti payojanapariggahadīpanā. Yātrā hi naṃ āhārūpayogaṃ payojeti. Dhammikasukhāpariccāgahetuko phāsuvihāro majjhimā paṭipadā antadvayaparivajjanato.

Senāsananti senañca āsanañca. Yattha vihārādike seti nipajjati āsati nisīdati, taṃ senāsanaṃ. Utuparissayavinodanappaṭisallānārāmatthanti utuyeva parisahanaṭṭhena parissayo sarīrābādhacittavikkhepakaro, tassa vinodanatthaṃ, anuppannassa anuppādanatthaṃ, uppannassa vūpasamanatthañcāti attho. Atha vā yathāvutto utu ca sīhabyagghādipākaṭaparissayo ca rāgadosādipaṭicchannaparissayo ca utuparissayo, tassa vinodanatthañceva ekībhāvaphāsukatthañca. Cīvarappaṭisevane hirīkopīnappaṭicchādanaṃ viya taṃ niyatapayojananti puna ‘‘yāvadevā’’ti vuttaṃ.

Gilānapaccayabhesajjaparikkhāranti rogassa paccanīkappavattiyā gilānapaccayo, tato eva bhisakkassa anuññātavatthutāya bhesajjaṃ, jīvitassa parivārasambhārabhāvehi parikkhāro cāti gilānapaccayabhesajjaparikkhāro, taṃ. Veyyābādhikānanti veyyābādhato dhātukkhobhato ca taṃnibbattakuṭṭhagaṇḍapīḷakādirogato uppannānaṃ. Vedanānanti dukkhavedanānaṃ. Abyābajjhaparamatāyāti niddukkhaparamabhāvāya. Yāva taṃ dukkhaṃ sabbaṃ pahīnaṃ hoti, tāva paṭisevāmīti yojanā. Evamettha saṅkhepeneva pāḷivaṇṇanā veditabbā. Navavedanuppādatopīti na kevalaṃ āyatiṃ eva vipākapariḷāhā, atha kho atibhojanapaccayā alaṃsāṭakādīnaṃ viya navavedanuppādatopi veditabbā.

Kammaṭṭhānikassa calanaṃ nāma kammaṭṭhānapariccāgoti āha ‘‘calati kampati kammaṭṭhānaṃ vijahatī’’ti. ‘‘Khamo hoti sītassa uṇhassā’’ti ettha ca lomasanāgattherassa vatthu kathetabbaṃ. Thero kira cetiyapabbate piyaṅguguhāya padhānaghare viharanto antaraṭṭhake himapātasamaye lokantarikanirayaṃ paccavekkhitvā kammaṭṭhānaṃ avijahantova abbhokāse vītināmesi. Gimhasamaye ca pacchābhattaṃ bahicaṅkame kammaṭṭhānaṃ manasikaroto sedāpissa kacchehi muccanti. Atha naṃ antevāsiko āha – ‘‘idha, bhante, nisīdatha, sītalo okāso’’ti. Thero ‘‘uṇhabhayenevamhi, āvuso, idha nisinno’’ti avīcimahānirayaṃ paccavekkhitvā nisīdiyeva. Uṇhanti cettha aggisantāpova veditabbo sūriyasantāpassa parato vuccamānattā. Sūriyasantāpavasena panetaṃ vatthu vuttaṃ.

Yo ca dve tayo vāre bhattaṃ vā pānīyaṃ vā alabhamānopi anamatagge saṃsāre attano pettivisayūpapattiṃ paccavekkhitvā avedhanto kammaṭṭhānaṃ na vijahatiyeva. Ḍaṃsamakasavātātapasamphassehi phuṭṭho cepi tiracchānūpapattiṃ paccavekkhitvā avedhanto kammaṭṭhānaṃ na vijahatiyeva. Sarīsapasamphassena phuṭṭho cāpi anamatagge saṃsāre sīhabyagghādimukhesu anekavāraṃ parivattitapubbabhāvaṃ paccavekkhitvā avedhanto kammaṭṭhānaṃ na vijahatiyeva padhāniyatthero viya, ayaṃ ‘‘khamo jighacchāya…pe… sarīsapasamphassāna’’nti veditabbo. Theraṃ kira khaṇḍacelavihāre kaṇikārapadhāniyaghare ariyavaṃsadhammaṃ suṇantaññeva ghoraviso sappo ḍaṃsi. Thero jānitvāpi pasannacitto nisinno dhammaṃyeva suṇāti, visavego thaddho ahosi. Thero upasampadamāḷaṃ ādiṃ katvā sīlaṃ paccavekkhitvā ‘‘visuddhasīlomhī’’ti pītiṃ uppādesi, saha pītuppādā visaṃ nivattitvā pathaviṃ pāvisi. Thero tattheva cittekaggataṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.

Yo pana akkosavasena durutte duruttattāyeva ca durāgate api antimavatthusaññite vacanapathe sutvā khantiguṇaṃyeva paccavekkhitvā na vedhati dīghabhāṇakaabhayatthero viya, ayaṃ ‘‘khamo duruttānaṃ durāgatānaṃ vacanapathāna’’nti veditabbo. Thero kira paccayasantosabhāvanārāmatāya mahāariyavaṃsappaṭipadaṃ kathesi, sabbo mahāgāmo āgacchati, therassa mahāsakkāro uppajji. Taṃ aññataro mahāthero adhivāsetuṃ asakkonto ‘‘dīghabhāṇako ‘ariyavaṃsaṃ kathemī’ti sabbarattiṃ kolāhalaṃ karotī’’tiādīhi akkosi. Ubhopi ca attano attano vihāraṃ gacchantā gāvutamattaṃ ekapathena agamaṃsu. Sakalagāvutampi so taṃ akkosiyeva. Tato yattha dvinnaṃ vihārānaṃ maggo bhijjati, tattha ṭhatvā dīghabhāṇakatthero taṃ vanditvā ‘‘eso, bhante, tumhākaṃ maggo’’ti āha. So assuṇanto viya agamāsi. Theropi vihāraṃ gantvā pāde pakkhāletvā nisīdi. Tamenaṃ antevāsiko ‘‘kiṃ, bhante, sakalagāvutaṃ paribhāsantaṃ na kiñci avocutthā’’ti āha. Thero ‘‘khantiyevāvuso, mayhaṃ bhāro, na akkhanti, ekapaduddhārepi kammaṭṭhānaviyogaṃ na passāmī’’ti āha.

Vacanameva tadatthaṃ ñāpetukāmānañca patho upāyoti āha ‘‘vacanameva vacanapatho’’ti. Asukhaṭṭhena vā tibbā. Yañhi na sukhaṃ, taṃ aniṭṭhaṃ tibbanti vuccati. Adhivāsakajātiko hotīti yathāvuttavedanānaṃ adhivāsakasabhāvo hoti. Cittalapabbate padhāniyattherassa kira rattiṃ padhānena vītināmetvā ṭhitassa udaravāto uppajjati. So taṃ adhivāsetuṃ asakkonto āvattati parivattati. Tamenaṃ caṅkamanapasse ṭhito piṇḍapātiyatthero āha – ‘‘āvuso, pabbajito nāma adhivāsanasīlo hotī’’ti. So ‘‘sādhu, bhante’’ti adhivāsetvā niccalo sayi. Vāto nābhito yāva hadayaṃ phālesi. Thero vedanaṃ vikkhambhetvā vipassanto muhuttena anāgāmī hutvā parinibbāyi. Evaṃ sabbatthāti ‘‘uṇhena phuṭṭhassa sītaṃ patthayato’’tiādinā sabbattha uṇhādinimittaṃ kāmāsavuppatti veditabbā. Natthi sugatibhave sītaṃ vā uṇhaṃ vāti aniṭṭhaṃ sītaṃ vā uṇhaṃ vā natthīti adhippāyo. Attaggāhe sati attaniyaggāhoti āha ‘‘mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo’’ti.

Ahaṃ samaṇoti ‘‘ahaṃ samaṇo, kiṃ mama jīvitena vā maraṇena vā’’ti evaṃ cintetvāti adhippāyo. Paccavekkhitvāti gāmappavesappayojanādiñca paccavekkhitvā. Paṭikkamatīti hatthiādīnaṃ samīpagamanato apakkamati. Ṭhāyanti etthāti ṭhānaṃ, kaṇṭakānaṃ ṭhānaṃ kaṇṭakaṭṭhānaṃ, yattha kaṇṭakāni santi, taṃ okāsanti vuttaṃ hoti. Amanussaduṭṭhānīti amanussasañcārena dūsitāni, saparissayānīti attho. Aniyatavatthubhūtanti aniyatasikkhāpadassa kāraṇabhūtaṃ. Vesiyādibhedatoti vesiyāvidhavāthullakumārikāpaṇḍakapānāgārabhikkhunibhedato. Samānanti samaṃ, avisamanti attho. Akāsi vāti tādisaṃ anācāraṃ akāsi vā. Sīlasaṃvarasaṅkhātenāti kathaṃ parivajjanaṃ sīlaṃ? Anāsanaparivajjanena hi anācāraparivajjanaṃ vuttaṃ. Anācārāgocaraparivajjanaṃ cārittasīlatāya sīlasaṃvaro. Tathā hi bhagavatā ‘‘pātimokkhasaṃvarasaṃvuto viharatī’’ti (vibha. 508) sīlasaṃvaravibhajane ācāragocarasampattiṃ dassentena ‘‘atthi anācāro, atthi agocaro’’tiādinā (vibha. 513-514) ācāragocarā vibhajitvā dassitā. ‘‘Caṇḍaṃ hatthiṃ parivajjetī’’ti vacanato hatthiādiparivajjanampi bhagavato vacanānuṭṭhānanti katvā ācārasīlamevāti veditabbaṃ.

Itipīti imināpi kāraṇena ayonisomanasikārasamuṭṭhitattāpi, lobhādisahagatattāpi, kusalappaṭipakkhatopītiādīhi kāraṇehi ayaṃ vitakko akusaloti attho. Iminā nayena sāvajjotiādīsupi attho veditabbo. Ettha ca akusalotiādinā diṭṭhadhammikaṃ kāmavitakkassa ādīnavaṃ dasseti, dukkhavipākoti iminā samparāyikaṃ. Attabyābādhāya saṃvattatītiādīsupi imināva nayena ādīnavavibhāvanā veditabbā. Uppannassa kāmavitakkassa anadhivāsanaṃ nāma puna tādisassa anuppādanaṃ. Taṃ panassa pahānaṃ vinodanaṃ byantikaraṇaṃ anabhāvagamananti ca vattuṃ vaṭṭatīti pāḷiyaṃ – ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’ti vatvā ‘‘pajahatī’’tiādi vuttanti tamatthaṃ dassento ‘‘anadhivāsento kiṃ karotī’’tiādimāha. Pahānañcettha vikkhambhanameva, na samucchedoti dassetuṃ ‘‘vinodetī’’tiādi vuttanti vikkhambhanavaseneva attho dassito. Uppannuppanneti tesaṃ pāpavitakkānaṃ uppādāvatthāgahaṇaṃ vā kataṃ siyā anavasesaggahaṇaṃ vā. Tesu paṭhamaṃ sandhāyāha ‘‘uppannamatte’’ti, sampatijāteti attho. Anavasesaggahaṇaṃ byāpanicchāyaṃ hotīti dassetuṃ ‘‘satakkhattumpi uppannuppanne’’ti vuttaṃ.

Ñātivitakkoti ‘‘amhākaṃ ñātayo sukhajīvino sampattiyuttā’’tiādinā gehassitapemavasena ñātake ārabbha uppannavitakko. Janapadavitakkoti ‘‘amhākaṃ janapado subhikkho sampannasasso ramaṇīyo’’tiādinā gehassitapemavasena janapadaṃ ārabbha uppannavitakko. Ukkuṭikappadhānādīhi dukkhe nijjiṇṇe samparāye sattā sukhī honti amarāti dukkarakārikāya paṭisaṃyutto amaratthāya vitakko. Taṃ vā ārabbha amarāvikkhepadiṭṭhisahagato amaro ca so vitakko cāti amarāvitakko. Parānuddayatāpaṭisaṃyuttoti paresu upaṭṭhākādīsu sahananditādivasena pavatto anuddayatāpatirūpako gehassitapemappaṭisaṃyutto vitakko. Lābhasakkārasilokappaṭisaṃyuttoti cīvarādilābhena ca sakkārena ca kittisaddena ca ārammaṇakaraṇavasena paṭisaṃyutto. Anavaññattippaṭisaṃyuttoti ‘‘aho vata maṃ pare na avajāneyyuṃ, na heṭṭhā katvā maññeyyuṃ, pāsāṇacchattaṃ viya garuṃ kareyyu’’nti uppannavitakko.

Kāmavitakko kāmasaṅkappanasabhāvato kāmāsavappattiyā sātisayattā ca kāmanākāroti āha ‘‘kāmavitakko panettha kāmāsavo’’ti. Tabbisesoti kāmāsavaviseso bhavasabhāvattāti adhippāyo. Kāmavitakkādike vinodeti attano santānato nīharati etenāti vinodanaṃ, vīriyanti āha ‘‘vīriyasaṃvarasaṅkhātena vinodanenā’’ti.

‘‘Satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiyo paripūrentī’’ti vacanato vijjāvimuttīnaṃ anadhigamo tato ca sakalavaṭṭadukkhānativatti abhāvanāya ādīnavo. Vuttavipariyāyena bhagavato orasaputtabhāvādivasena ca bhāvanāya ānisaṃso veditabbo. Thomentoti āsavapahānassa dukkarattā tāya eva dukkarakiriyāya taṃ abhitthavanto. Saṃvareneva pahīnāti saṃvarena pahīnā eva. Tena vuttaṃ ‘‘na appahīnesuyeva pahīnasaññī’’ti.

Āsavasuttavaṇṇanā niṭṭhitā.

5. Dārukammikasuttavaṇṇanā

59. Pañcame puttasambādhasayananti puttehi sambādhasayanaṃ. Ettha puttasīsena dārapariggahaṃ puttadāresu uppilo viya. Tena tesaṃ rogādihetu sokābhibhavena ca cittassa saṃkiliṭṭhataṃ dasseti. Kāmabhogināti iminā pana rāgābhibhavanti. Ubhayenapi vikkhittacittataṃ dasseti. Kāsikacandananti ujjalacandanaṃ. Taṃ kira vaṇṇavisesasamujjalaṃ hoti pabhassaraṃ, tadatthameva naṃ saṇhataraṃ karonti. Tenevāha ‘‘saṇhacandana’’nti, kāsikavatthañca candanañcāti attho. Mālāgandhavilepananti vaṇṇasobhatthañceva sugandhabhāvatthañca mālaṃ, sugandhabhāvatthāya gandhaṃ, chavirāgakaraṇatthañceva subhatthañca vilepanaṃ dhārentena. Jātarūparajatanti suvaṇṇañceva avasiṭṭhadhanañca sādiyantena. Sabbenapi kāmesu abhigiddhabhāvameva pakāseti.

Dārukammikasuttavaṇṇanā niṭṭhitā.

6. Hatthisāriputtasuttavaṇṇanā

60. Chaṭṭhe hatthiṃ sāretīti hatthisārī, tassa puttoti hatthisāriputto. So kira sāvatthiyaṃ hatthiācariyassa putto bhagavato santike pabbajitvā tīṇi piṭakāni uggahetvā sukhumesu khandhadhātuāyatanādīsu atthantaresu kusalo ahosi. Tena vuttaṃ – ‘‘therānaṃ bhikkhūnaṃ abhidhammakathaṃ kathentānaṃ antarantarā kathaṃ opātetī’’ti. Tattha antarantarā kathaṃ opātetīti therehi vuccamānassa kathāpabandhassa antare antare attano kathaṃ pavesetīti attho. Pañcahi saṃsaggehīti savanasaṃsaggo, dassanasaṃsaggo, samullāpasaṃsaggo, sambhogasaṃsaggo, kāyasaṃsaggoti imehi pañcahi saṃsaggehi. Kiṭṭhakhādakoti kiṭṭhaṭṭhāne uppannasassañhi kiṭṭhanti vuttaṃ kāraṇūpacārena. Sippiyo suttiyo. Sambukāti saṅkhamāha.

Gihibhāve vaṇṇaṃ kathesīti (dī. ni. aṭṭha. 1.422) kassapasammāsambuddhassa kira sāsane dve sahāyakā ahesuṃ, aññamaññaṃ samaggā ekatova sajjhāyanti. Tesu eko anabhirato gihibhāve cittaṃ uppādetvā itarassa ārocesi. So gihibhāve ādīnavaṃ, pabbajjāya ānisaṃsaṃ dassetvā ovadi. So taṃ sutvā abhiramitvā puna ekadivasaṃ tādise citte uppanne taṃ etadavoca – ‘‘mayhaṃ, āvuso, evarūpaṃ cittaṃ uppajjati, imāhaṃ pattacīvaraṃ tuyhaṃ dassāmī’’ti. So pattacīvaralobhena tassa gihibhāve ānisaṃsaṃ dassetvā pabbajjāya ādīnavaṃ kathesi. Tassa taṃ sutvāva gihibhāvato cittaṃ nivattetvā pabbajjāyameva abhirami. Evamesa tadā sīlavantassa bhikkhuno gihibhāve ānisaṃsakathāya kathitattā idāni cha vāre vibbhamitvā sattamavāre pabbajitvā mahāmoggallānassa mahākoṭṭhikattherassa ca abhidhammakathaṃ kathentānaṃ antarantarā kathaṃ opātesi. Atha naṃ mahākoṭṭhikatthero apasādesi. So mahāsāvakassa kathite patiṭṭhātuṃ asakkonto vibbhamitvā gihi jāto. Poṭṭhapādassa panāyaṃ gihisahāyako ahosi, tasmā vibbhamitvā dvīhatīhaccayena poṭṭhapādassa santikaṃ gato. Atha naṃ so disvā – ‘‘samma, kiṃ tayā kataṃ, evarūpassa nāma satthu sāsanā apasakkantosi, ehi pabbajituṃ dāni te vaṭṭatī’’ti taṃ gahetvā bhagavato santikaṃ agamāsi. Tasmiṃ ṭhāne pabbajitvā arahattaṃ pāpuṇi. Tena vuttaṃ ‘‘sattame vāre pabbajitvā arahattaṃ pāpuṇī’’ti.

Hatthisāriputtasuttavaṇṇanā niṭṭhitā.

7. Majjhesuttavaṇṇanā

61. Sattame mantāti ya-kāralopena niddeso, karaṇatthe vā etaṃ paccattavacanaṃ. Tenāha ‘‘tāya ubho ante viditvā’’ti. Phassavasena nibbattattāti dvayadvayasamāpattiyaṃ aññamaññaṃ samphassavasena nibbattattā, ‘‘phassapaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jātī’’ti iminā cānukkamena phassasamuṭṭhānattā imassa kāyassa phassavasena nibbattattāti vuttaṃ. Eko antoti ettha ayaṃ anta-saddo antaabbhantaramariyādalāmakaabhāvakoṭṭhāsapadapūraṇasamīpādīsu dissati. ‘‘Antapūro udarapūro’’tiādīsu (su. ni. 197) hi ante antasaddo. ‘‘Caranti loke parivārachannā anto asuddhā, bahi sobhamānā’’tiādīsu (saṃ. ni. 1.122) abbhantare. ‘‘Kāyabandhanassa anto jīrati (cūḷava. 278) sā haritantaṃ vā panthantaṃ vā selantaṃ vā udakantaṃ vā’’tiādīsu (ma. ni. 1.304) mariyādāyaṃ. ‘‘Antamidaṃ, bhikkhave, jīvikāna’’ntiādīsu (saṃ. ni. 3.80; itivu. 91) lāmake. ‘‘Esevanto dukkhassā’’tiādīsu (ma. ni. 3.393; saṃ. ni. 2.51) abhāve. Sabbapaccayasaṅkhayo hi dukkhassa abhāvo koṭītipi vuccati. ‘‘Tayo antā’’tiādīsu (dī. ni. 3.305) koṭṭhāse. ‘‘Iṅgha tāva suttantaṃ vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu, suttante okāsaṃ kārāpetvā’’ti (pāci. 442) ca ādīsu padapūraṇe. ‘‘Gāmantaṃ vā osaṭo (pārā. 409-410; cūḷava. 343) gāmantasenāsana’’ntiādīsu (pārā. aṭṭha. 2.410) samīpe. Svāyamidha koṭṭhāse vattatīti ayameko koṭṭhāsoti.

Santo paramatthato vijjamāno dhammasamūhoti sakkāyo, pañcupādānakkhandhā. Tenāha ‘‘tebhūmakavaṭṭa’’nti. Sesamettha suviññeyyameva.

Majjhesuttavaṇṇanā niṭṭhitā.

8. Purisindriyañāṇasuttavaṇṇanā

62. Aṭṭhame nibbattivasena apāyasaṃvattaniyena vā kammunā apāyesu niyuttoti āpāyiko nerayikoti etthāpi eseva nayo. Avīcimhi uppajjitvā tattha āyukappasaññitaṃ antarakappaṃ tiṭṭhatīti kappaṭṭho. Nirayūpapattipariharaṇavasena tikicchituṃ asakkuṇeyyoti atekiccho. Akhaṇḍānīti ekadesenapi akhaṇḍitāni. Bhinnakālato paṭṭhāya bījaṃ bījatthāya na upakappati. Apūtīnīti udakatemanena apūtikāni. Pūtikañhi bījaṃ bījatthāya na upakappati. Avātātapahatānīti vātena ca ātapena ca na hatāni nirojataṃ na pāpitāni. Nirojañhi kasaṭaṃ bījaṃ bījatthāya na upakappati. ‘‘Sārādānī’’ti vattabbe ā-kārassa rassattaṃ katvā pāḷiyaṃ ‘‘sāradānī’’ti vuttanti āha ‘‘sārādānī’’ti. Taṇḍulasārassa ādānato sārādāni, gahitasārāni patiṭṭhitasārāni. Nissarañhi bījaṃ bījatthāya na upakappati. Sukhasayitānīti cattāro māse koṭṭhe pakkhittaniyāmeneva sukhasayitāni suṭṭhu sannicitāni. Maṇḍakhetteti ūsakhārādidosehi aviddhaste sārakkhette. Abhidoti abhi-saddena samānatthanipātapadanti āha ‘‘abhiaḍḍharatta’’nti. Natthi etassa bhidāti vā abhido. ‘‘Abhidaṃ aḍḍharatta’’nti vattabbe upayogatthe paccattavacanaṃ. Aḍḍharattanti ca accantasaṃyogavacanaṃ, bhummatthe vā. Tasmā abhido aḍḍharattanti abhinne aḍḍharattasamayeti attho. Puṇṇamāsiyañhi gaganamajjhassa purato vā pacchato vā cande ṭhite aḍḍharattasamayo bhinno nāma hoti, majjhe eva pana ṭhite abhinno nāma.

Suppabuddhasunakkhattādayoti ettha (dha. pa. aṭṭha. 2.127 suppabuddhasakyavatthu) suppabuddho kira sākiyo ‘‘mama dhītaraṃ chaḍḍetvā nikkhanto, mama puttaṃ pabbājetvā tassa veriṭṭhāne ṭhito cā’’ti imehi dvīhi kāraṇehi satthari āghātaṃ bandhitvā ekadivasaṃ ‘‘na dāni nimantitaṭṭhānaṃ gantvā bhuñjituṃ dassāmī’’ti gamanamaggaṃ pidahitvā antaravīthiyaṃ suraṃ pivanto nisīdi. Athassa satthari bhikkhusaṅghaparivute taṃ ṭhānaṃ āgate ‘‘satthā āgato’’ti ārocesuṃ. So āha – ‘‘purato gacchāti tassa vadetha, nāyaṃ mayā mahallakataro, nāssa maggaṃ dassāmī’’ti. Punappunaṃ vuccamānopi tatheva nisīdi. Satthā mātulassa santikā maggaṃ alabhitvā tatova nivatti. Sopi carapurisaṃ pesesi – ‘‘gaccha tassa kathaṃ sutvā ehī’’ti. Satthāpi nivattanto sitaṃ katvā ānandattherena – ‘‘ko nu kho, bhante, sitapātukamme paccayo’’ti puṭṭho āha – ‘‘passasi, ānanda, suppabuddha’’nti. Passāmi, bhante. Bhāriyaṃ tena kammaṃ kataṃ mādisassa buddhassa maggaṃ adentena, ito sattame divase heṭṭhāpāsāde pāsādamūle pathaviyā pavisissatī’’ti ācikkhi.

Sunakkhattopi (ma. ni. aṭṭha. 1.147) pubbe bhagavantaṃ upasaṅkamitvā dibbacakkhuparikammaṃ pucchi. Athassa bhagavā kathesi. So dibbacakkhuṃ nibbattetvā ālokaṃ vaḍḍhetvā olokento devaloke nandanavanacittalatāvanaphārusakavanamissakavanesu dibbasampattiṃ anubhavamāne devaputte ca devadhītaro ca disvā – ‘‘etesaṃ evarūpāya attabhāvasampattiyā ṭhitānaṃ kira madhuro nu kho saddo bhavissatī’’ti saddaṃ sotukāmo hutvā dasabalaṃ upasaṅkamitvā dibbasotadhātuparikammaṃ pucchi. Bhagavā panassa – ‘‘dibbasotadhātussa upanissayo natthī’’ti ñatvā parikammaṃ na kathesi. Na hi buddhā yaṃ na bhavissati, tassa parikammaṃ kathenti. So bhagavati āghātaṃ bandhitvā cintesi – ‘‘ahaṃ samaṇaṃ gotamaṃ paṭhamaṃ dibbacakkhuparikammaṃ pucchiṃ, so mayhaṃ ‘sampajjatu vā mā vā sampajjatū’ti kathesi. Ahaṃ pana paccattapurisakārena taṃ nibbattetvā dibbasotadhātuparikammaṃ pucchiṃ, taṃ me na kathesi. Addhā evaṃ hoti ‘ayaṃ rājapabbajito dibbacakkhuñāṇaṃ nibbattetvā, dibbasotañāṇaṃ nibbattetvā, cetopariyakammañāṇaṃ nibbattetvā, āsavānaṃ khaye ñāṇaṃ nibbattetvā, mayā samasamo bhavissatī’ti issāmacchariyavasena mayhaṃ na kathetī’’ti bhiyyoso āghātaṃ bandhitvā kāsāyāni chaḍḍetvā gihibhāvaṃ patvāpi na tuṇhībhūto vihāsi. Dasabalaṃ pana asatā tucchena abbhācikkhitvā apāyūpago ahosi. Tampi bhagavā byākāsi. Vuttañhetaṃ – ‘‘evampi kho, bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṃ āpāyiko’’ti (dī. ni. 3.6). Tena vuttaṃ ‘‘aparepi suppabuddhasunakkhattādayo bhagavatā ñātāvā’’ti. Ādi-saddena kokālikādīnaṃ saṅgaho daṭṭhabbo.

Susīmo paribbājakoti (saṃ. ni. aṭṭha. 2.2.70) evaṃnāmako vedaṅgesu kusalo paṇḍito paribbājako. Aññatitthiyā hi parihīnalābhasakkārasilokā ‘‘samaṇo gotamo na jātigottādīni ārabbha lābhaggappatto jāto, kaviseṭṭho panesa uttamakavitāya sāvakānaṃ bandhaṃ bandhitvā deti. Te taṃ uggaṇhitvā upaṭṭhākānaṃ upanisinnakathampi anumodanampi sarabhaññampīti evamādīni kathenti. Te tesaṃ pasannānaṃ lābhaṃ upasaṃharanti. Sace mayaṃ yaṃ samaṇo gotamā jānāti, tato thokaṃ jāneyyāma, attano samayaṃ tattha pakkhipitvā mayampi upaṭṭhākānaṃ katheyyāma. Tato etehi lābhitarā bhaveyyāma. Ko nu kho samaṇassa gotamassa santike pabbajitvā khippameva uggaṇhituṃ sakkhissatī’’ti evaṃ cintetvā ‘‘susimo paṭibalo’’ti disvā upasaṅkamitvā evamāhaṃsu ‘‘ehi tvaṃ, āvuso susīma, samaṇe gotame brahmacariyaṃ cara, tvaṃ dhammaṃ pariyāpuṇitvā amhe vāceyyāsi, taṃ mayaṃ dhammaṃ pariyāpuṇitvā gihīnaṃ bhāsissāma, evaṃ mayampi sakkatā bhavissāma garukatā mānitā pūjitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti (saṃ. ni. 2.70).

Atha susīmo paribbājako tesaṃ vacanaṃ sampaṭicchitvā yenānando tenupasaṅkami, upasaṅkamitvā pabbajjaṃ yāci. Thero ca taṃ ādāya bhagavantaṃ upasaṅkamitvā etamatthaṃ ārocesi. Bhagavā pana cintesi ‘‘ayaṃ paribbājako titthiyasamaye ‘ahaṃ pāṭiekko satthā’ti paṭijānamāno carati, ‘idheva maggabrahmacariyaṃ carituṃ icchāmī’ti kira vadati, kiṃ nu kho mayi pasanno, udāhu mayhaṃ vā mama sāvakānaṃ dhammakathāya pasanno’’ti. Athassa ekaṭṭhānepi pasādābhāvaṃ ñatvā ‘‘ayaṃ mama sāsane ‘dhammaṃ thenessāmī’ti pabbajati, itissa āgamanaṃ aparisuddhaṃ, nipphatti nu kho kīdisā’’ti olokento ‘‘kiñcāpi ‘dhammaṃ thenessāmī’ti pabbajati, katipāheneva pana ghaṭetvā arahattaṃ gaṇhissatī’’ti ñatvā ‘‘tenahānanda, susīmaṃ pabbājethā’’ti āha. Taṃ sandhāyetaṃ vuttaṃ ‘‘evaṃ bhagavatā ko ñāto? Susīmo paribbājako’’ti.

Santatimahāmattoti (dha. pa. aṭṭha. 2.141 santatimahāmattavatthu) so kira ekasmiṃ kāle rañño pasenadissa paccantaṃ kupitaṃ vūpasametvā āgato. Athassa rājā tuṭṭho satta divasāni rajjaṃ datvā ekaṃ naccagītakusalaṃ itthiṃ adāsi. So satta divasāni surāmadamatto hutvā sattame divase sabbālaṅkārappaṭimaṇḍito hatthikkhandhavaragato nahānatitthaṃ gacchanto satthāraṃ piṇḍāya pavisantaṃ dvārantare disvā hatthikkhandhavaragatova sīsaṃ cāletvā vandi. Satthā sitaṃ katvā ‘‘ko nu kho, bhante, sitapātukaraṇe hetū’’ti ānandattherena puṭṭho sitakāraṇaṃ ācikkhanto āha – ‘‘passasi, ānanda, santatimahāmattaṃ, ajjeva sabbābharaṇappaṭimaṇḍito mama santikaṃ āgantvā cātuppadikagāthāvasāne arahattaṃ patvā parinibbāyissatī’’ti. Tena vuttaṃ ‘‘evaṃ ko ñāto bhagavatāti? Santatimahāmatto’’ti.

Purisindriyañāṇasuttavaṇṇanā niṭṭhitā.

9. Nibbedhikasuttavaṇṇanā

63. Navame parihāyati attano phalaṃ pariggahetvā vattati, tassa vā kāraṇabhāvaṃ upagacchatīti pariyāyoti idha kāraṇaṃ vuttanti āha ‘‘nibbijjhanakāraṇa’’nti.

‘‘Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi’’nti ettha hi paṭalaṭṭho guṇaṭṭho. ‘‘Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī’’ti (saṃ. ni. 1.4) ettha rāsaṭṭho guṇaṭṭho. ‘‘Sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho. ‘‘Antaṃ antaguṇaṃ (dī. ni. 2.377; ma. ni. 1.110; khu. pā. 3.dvattiṃsākāro), kayirā mālāguṇe bahū’’ti (dha. pa. 53) ettha bandhanaṭṭho guṇaṭṭho. Idhāpi esova adhippetoti āha ‘‘bandhanaṭṭhena guṇā’’ti. Kāmarāgassa saṃyojanassa paccayabhāvena vatthukāmesupi bandhanaṭṭho rāsaṭṭho vā guṇaṭṭho daṭṭhabbo. Cakkhuviññeyyāti vā cakkhuviññāṇataṃdvārikaviññāṇehi jānitabbā. Sotaviññeyyātiādīsupi eseva nayo. Iṭṭhārammaṇabhūtāti sabhāveneva iṭṭhārammaṇajātikā, iṭṭhārammaṇabhāvaṃ vā pattā. Kamanīyāti kāmetabbā. Manavaḍḍhanakāti manoharā. Etena parikappanatopi iṭṭhārammaṇabhāvaṃ saṅgaṇhāti. Piyajātikāti piyāyitabbasabhāvā. Kāmūpasañhitāti kāmarāgena upecca sambandhanīyā sambandhā kātabbā. Tenāha ‘‘ārammaṇaṃ katvā’’tiādi. Saṅkapparāgoti vā subhādivasena saṅkappitavutthamhi uppannarāgo. Evamettha vatthukāmaṃ paṭikkhipitvā kilesakāmo vutto tasseva vasena tesampi kāmabhāvasiddhito, kilesakāmassapi iṭṭhavedanā diṭṭhādisampayogabhedena pavattiākārabhedena ca atthi vicittakāti tato visesetuṃ ‘‘citravicitrārammaṇānī’’ti āha, nānappakārāni rūpādiārammaṇānīti attho.

Athettha dhīrā vinayanti chandanti atha etesu ārammaṇesu dhitisampannā paṇḍitā chandarāgaṃ vinayanti.

Tajjātikanti taṃsabhāvaṃ, atthato pana tassa kāmassa anurūpanti vuttaṃ hoti. Puññassa bhāgo puññabhāgo, puññakoṭṭhāso. Tena nibbatto, tattha vā bhavoti puññabhāgiyo. Apuññabhāgiyoti etthāpi eseva nayo. Vipākoyeva vepakkanti āha ‘‘vohāravipāka’’nti.

Sabbasaṅgāhikāti kusalākusalasādhāraṇā. Saṃvidahanacetanāti sampayuttadhammesu saṃvidahanalakkhaṇā cetanā. Urattāḷinti uraṃ tāḷetvā. Ekapadanti ekapadacitaṃ mantaṃ. Tenāha ‘‘ekapadamantaṃ vā’’tiādi.

Nibbedhikasuttavaṇṇanā niṭṭhitā.

10. Sīhanādasuttavaṇṇanā

64. Dasame tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni. Nanu cetāni sāvakānampi ekaccāni uppajjantīti? Kāmaṃ uppajjanti, yādisāni pana buddhānaṃ ṭhānāṭṭhānañāṇādīni, na tādisāni tadaññesaṃ kadāci uppajjantīti aññehi asādhāraṇāni. Imameva hi yathāvuttaṃ lesaṃ apekkhitvā sādhāraṇabhāvato āsayānusayañāṇādīsu eva asādhāraṇasamaññā niruḷhā. Yathā pubbabuddhānaṃ balāni puññassa sampattiyā āgatāni, tathā āgatabalānīti vā tathāgatabalāni. Usabhassa idaṃ āsabhaṃ, seṭṭhaṭṭhānaṃ. Pamukhanādanti seṭṭhanādaṃ. Paṭivedhañāṇañceva desanāñāṇañcāti ettha paññāya pabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ. Karuṇāya pabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkarato paṭṭhāya yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññātakoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaññeva orasañāṇaṃ.

Ṭhānañca ṭhānato pajānātīti kāraṇañca kāraṇato pajānāti. Yasmā tattha phalaṃ tiṭṭhati tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Bhagavā ‘‘ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ, ye ye dhammā yeyaṃ yeyaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhāna’’nti pajānanto ṭhānato aṭṭhānato yathābhūtaṃ pajānāti.

Samādiyantīti samādānāni, tāni pana samādiyitvā katāni hontīti āha ‘‘samādiyitvā katāna’’nti. Kammameva vā kammasamādānanti etena ‘‘samādāna’’nti saddassa apubbatthābhāvaṃ dasseti muttagatasadde gatasaddassa viya. Gatīti nirayādigatiyo. Upadhīti attabhāvo. Kāloti kammassa vipaccanārahakālo. Payogoti vipākuppattiyā paccayabhūtā kiriyā.

Catunnaṃ jhānānanti paccanīkajjhāpanaṭṭhena ārammaṇūpanijjhānaṭṭhena ca catunnaṃ rūpāvacarajjhānānaṃ. Catukkanayena hetaṃ vuttaṃ. Aṭṭhannaṃ vimokkhānanti ‘‘rūpī rūpāni passatī’’tiādīnaṃ (ma. ni. 2.248; 3.312; dha. sa. 248; paṭi. ma. 1.209) aṭṭhannaṃ vimokkhānaṃ. Tiṇṇaṃ samādhīnanti savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ. Navannaṃ anupubbasamāpattīnanti paṭhamajjhānasamāpattiādīnaṃ navannaṃ anupubbasamāpattīnaṃ. Ettha ca paṭipāṭiyā aṭṭhannaṃ samādhītipi nāmaṃ, samāpattītipi cittekaggatāsabbhāvato, nirodhasamāpattiyā tadabhāvato na samādhīti nāmaṃ. Hānabhāgiyaṃ dhammanti appaguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ kāmādipakkhandanaṃ. Visesabhāgiyaṃ dhammanti paguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ dutiyajjhānādipakkhandanaṃ. Iti saññāmanasikārānaṃ kāmādidutiyajjhānādipakkhandanāni hānabhāgiyavisesabhāgiyadhammāti dassitāni. Tehi pana jhānānaṃ taṃsabhāvatā dhammasaddena vuttā. Tasmāti vuttamevatthaṃ hetubhāvena paccāmasati. Vodānanti paguṇatāsaṅkhātaṃ vodānaṃ. Tañhi paṭhamajjhānādīhi vuṭṭhahitvā dutiyajjhānādīnaṃ adhigamassa paccayattā ‘‘vuṭṭhāna’’nti vuttaṃ. Ye pana ‘‘nirodhato phalasamāpattiyā vuṭṭhānanti pāḷi natthī’’ti vadanti. Te ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti imāya pāḷiyaṃ (paṭṭhā. 1.1.417) paṭisedhetabbā.

Sīhanādasuttavaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

7. Devatāvaggo

1-3. Anāgāmiphalasuttādivaṇṇanā

65-67. Sattamassa paṭhamādīni uttānatthāni. Tatiye abhisamācāre uttamasamācāre bhavaṃ ābhisamācārikaṃ, vattappaṭipattivattaṃ. Tenāha ‘‘uttamasamācārabhūta’’ntiādi. Sekhapaṇṇattisīlanti sekhiyavasena paññattasīlaṃ.

Anāgāmiphalasuttādivaṇṇanā niṭṭhitā.

4-5. Saṅgaṇikārāmasuttādivaṇṇanā

68-69. Catutthe gaṇena saṅgaṇaṃ samodhānaṃ gaṇasaṅgaṇikā, sā āramitabbaṭṭhena ārāmo etassāti gaṇasaṅgaṇikārāmo. Saṅgaṇikāti vā sakaparisasamodhānaṃ. Gaṇoti nānājanasamodhānaṃ. Sesamettha suviññeyyameva. Pañcamaṃ uttānatthameva.

Saṅgaṇikārāmasuttādivaṇṇanā niṭṭhitā.

6. Samādhisuttavaṇṇanā

70. Chaṭṭhe paṭippassambhanaṃ paṭippassaddhīti atthato ekanti āha ‘‘na paṭippassaddhiladdhenāti kilesappaṭippassaddhiyā aladdhenā’’ti. Sukkapakkhe santenātiādīsu aṅgasantatāya ārammaṇasantatāya sabbakilesasantatāya ca santena, atappaniyaṭṭhena paṇītena, kilesappaṭippassaddhiyā laddhattā, kilesappaṭippassaddhibhāvaṃ vā laddhattā paṭippassaddhiladdhena, passaddhikilesena vā arahatā laddhattā paṭippassaddhiladdhena, ekodibhāvena adhigatattā ekodibhāvādhigatenāti evamattho daṭṭhabbo.

Samādhisuttavaṇṇanā niṭṭhitā.

7-10. Sakkhibhabbasuttādivaṇṇanā

71-74. Sattame tasmiṃ tasmiṃ viseseti tasmiṃ tasmiṃ sacchikātabbe visese. Sakkhibhāvāya paccakkhakāritāya bhabbo sakkhibhabbo, tassa bhāvo sakkhibhabbatā. Taṃ sakkhibhabbataṃ. Sati satiāyataneti sati satikāraṇe. Kiñcettha kāraṇaṃ? Abhiññā vā abhiññāpādakajjhānaṃ vā, avasāne pana chaṭṭhābhiññāya arahattaṃ vā kāraṇaṃ, arahattassa vipassanā vāti veditabbaṃ. Yañhi taṃ tatra tatra sakkhibhabbatāsaṅkhātaṃ iddhividhapaccanubhavanādi, tassa abhiññā kāraṇaṃ. Atha iddhividhapaccanubhavanādi abhiññā, evaṃ sati abhiññāpādakajjhānaṃ kāraṇaṃ. Arahattampi ‘‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmī’’ti anuttaresu vimokkhesu pihaṃ upaṭṭhapetvā chaṭṭhābhiññaṃ nibbattentassa kāraṇaṃ. Idañca sabbasādhāraṇaṃ na hoti, sādhāraṇavasena pana arahattassa vipassanā kāraṇaṃ. Atha vā sati āyataneti tassa tassa visesādhigamassa upanissayasaṅkhāte kāraṇe satīti evamettha attho daṭṭhabbo.

Hānabhāgiyādīsu ‘‘paṭhamajjhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti, hānabhāgiyo samādhi. Tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo samādhi. Avitakkasahagatā saññāmanasikārā samudācaranti, visesabhāgiyo samādhi. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā, nibbedhabhāgiyo samādhī’’ti (vibha. 799) iminā nayena sabbasamāpattiyo vitthāretvā hānabhāgiyādiattho veditabbo. Tattha paṭhamajjhānassa lābhinti yvāyaṃ appaguṇassa paṭhamassa jhānassa lābhī, taṃ. Kāmasahagatā saññāmanasikārā samudācarantīti tato vuṭṭhitaṃ ārammaṇavasena kāmasahagatā hutvā saññāmanasikārā samudācaranti tudanti, tassa kāmānatītassa kāmānupakkhandānaṃ saññāmanasikārānaṃ vasena so paṭhamajjhānasamādhi hāyati parihāyati, tasmā hānabhāgiyo vutto. Tadanudhammatāti tadanurūpasabhāvo. Sati santiṭṭhatīti idaṃ micchāsatiṃ sandhāya vuttaṃ. Yassa hi paṭhamajjhānānurūpasabhāvā paṭhamajjhānaṃ santato paṇītato disvā assādayamānā abhinandamānā nikanti hoti, tassa nikantivasena so paṭhamajjhānasamādhi neva hāyati na vaḍḍhati, ṭhitikoṭṭhāsiko hoti. Tena vuttaṃ ‘‘ṭhitibhāgiyo samādhī’’ti. Avitakkasahagatāti avitakkaṃ dutiyajjhānaṃ santato paṇītato manasikaroto ārammaṇavasena avitakkasahagatā. Saññāmanasikārā samudācarantīti paguṇapaṭhamajjhānato vuṭṭhitaṃ dutiyajjhānādhigamatthāya codenti tudanti. Tassa upari dutiyajjhānānupakkhandānaṃ saññāmanasikārānaṃ vasena so paṭhamajjhānasamādhi visesabhūtassa dutiyajjhānassa uppattipadaṭṭhānatāya ‘‘visesabhāgiyo’’ti vutto.

Nibbidāsahagatāti tameva paṭhamajjhānalābhiṃ jhānato vuṭṭhitaṃ nibbidāsaṅkhātena vipassanāñāṇena sahagatā. Vipassanāñāṇañhi jhānaṅgesu pabhedena upaṭṭhahantesu nibbindati ukkaṇṭhati, tasmā ‘‘nibbidā’’ti vuccati. Samudācarantīti nibbānasacchikiriyatthāya codenti tudanti. Virāgūpasaṃhitāti virāgasaṅkhātena nibbānena upasaṃhitā. Vipassanāñāṇañhi sakkā iminā maggena virāgaṃ nibbānaṃ sacchikātunti pavattito ‘‘virāgūpasaṃhita’’nti vuccati. Taṃsampayuttā saññāmanasikārā virāgūpasaṃhitā eva nāma. Tassa tesaṃ saññāmanasikārānaṃ vasena paṭhamajjhānasamādhi ariyamaggappaṭivedhassa padaṭṭhānatāya ‘‘nibbedhabhāgiyo’’ti vutto. Hānaṃ bhajantīti hānabhāgiyā, hānabhāgo vā etesaṃ atthīti hānabhāgiyā, parihānakoṭṭhāsikāti attho. Iminā nayena ṭhitibhāgiyo veditabbo. Aṭṭhamādīni uttānatthāneva.

Sakkhibhabbasuttādivaṇṇanā niṭṭhitā.

Devatāvaggavaṇṇanā niṭṭhitā.

8. Arahattavaggo

1-3. Dukkhasuttādivaṇṇanā

75-77. Aṭṭhamassa paṭhamādīsu natthi vattabbaṃ. Tatiye tividhaṃ kuhanavatthunti paccayappaṭisevanasāmantajappanairiyāpathappavattanasaṅkhātaṃ tividhaṃ kuhanavatthuṃ. Ukkhipitvāti ‘‘mahākuṭumbiko mahānāviko mahādānapatī’’tiādinā paggaṇhitvā lapanaṃ. Avakkhipitvāti ‘‘kiṃ imassa jīvitaṃ, bījabhojano nāmāya’’nti hīḷetvā lapanaṃ.

Dukkhasuttādivaṇṇanā niṭṭhitā.

4. Sukhasomanassasuttavaṇṇanā

78. Catutthe yathāvuttadhammādīsu tassa kilesanimittaṃ dukkhaṃ anavassananti ‘‘sukhasomanassabahulo viharatī’’ti vuttaṃ. Kāyikasukhañceva cetasikasomanassañca bahulaṃ assāti sukhasomanassabahulo. Yavati tena phalaṃ missitaṃ viya hotīti yoni, ekantikaṃ kāraṇaṃ. Assāti yathāvuttassa bhikkhuno. Paripuṇṇanti avikalaṃ anavasesaṃ.

Sukhasomanassasuttavaṇṇanā niṭṭhitā.

5. Adhigamasuttavaṇṇanā

79. Pañcame āgacchanti etena kusalā vā akusalā vāti āgamanaṃ, kusalākusalānaṃ uppattikāraṇaṃ. Tattha kusaloti āgamanakusalo. Evaṃ dhamme manasikaroto kusalā vā akusalā vā dhammā abhivaḍḍhantīti evaṃ jānanto. Apagacchanti kusalā vā akusalā vā etenāti apagamanaṃ. Tesaṃ eva anuppattikāraṇaṃ, tattha kusaloti apagamanakusalo. Evaṃ dhamme manasikaroto kusalā vā akusalā vā dhammā nābhivaḍḍhantīti evaṃ jānanto. Upāyakusaloti ṭhānuppattikapaññāsamannāgato. Idañca accāyikakicce vā bhaye vā uppanne tassa tikicchanatthaṃ ṭhānuppattiyā kāraṇajānanavasena veditabbaṃ.

Adhigamasuttavaṇṇanā niṭṭhitā.

6-7. Mahantattasuttādivaṇṇanā

80-81. Chaṭṭhe sampatteti kilese sampatte. Sattamaṃ uttānameva.

Mahantattasuttādivaṇṇanā niṭṭhitā.

8-10. Dutiyanirayasuttādivaṇṇanā

82-84. Aṭṭhame kāyapāgabbhiyādīhīti ādi-saddena vacīpāgabbhiyaṃ manopāgabbhiyañca saṅgaṇhāti. Navamādīni uttānatthāneva.

Dutiyanirayasuttādivaṇṇanā niṭṭhitā.

Arahattavaggavaṇṇanā niṭṭhitā.

9. Sītivaggo

1. Sītibhāvasuttavaṇṇanā

85. Navamassa paṭhame sītibhāvanti nibbānaṃ, kilesavūpasamaṃ vā. Niggaṇhātīti accāraddhavīriyatādīhi uddhataṃ cittaṃ uddhaccapakkhato rakkhaṇavasena niggaṇhāti. Paggaṇhātīti atisithilavīriyatādīhi līnaṃ cittaṃ kosajjapātato rakkhaṇavasena paggaṇhāti. Sampahaṃsetīti samappavattacittaṃ tathāpavattiyaṃ paññāya toseti uttejeti vā. Yadā vā paññāpayogamandatāya upasamasukhānadhigamena vā nirassādaṃ cittaṃ bhāvanāya na pakkhandati, tadā jātiādīni saṃvegavatthūni paccavekkhitvā sampahaṃseti samuttejeti. Ajjhupekkhatīti yadā pana cittaṃ alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ sammadeva bhāvanāvītiṃ otiṇṇaṃ hoti, tadā paggahaniggahasampahaṃsanesu kiñci byāpāraṃ akatvā samappavattesu assesu sārathī viya ajjhupekkhati, upekkhakova hoti. Paṇītādhimuttikoti paṇīte uttame maggaphale adhimutto ninnapoṇapabbhāro.

Sītibhāvasuttavaṇṇanā niṭṭhitā.

2-11. Āvaraṇasuttādivaṇṇanā

86-95. Dutiye acchandikoti kattukamyatākusalacchandarahito. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññoti bhavaṅgapaññāya parihīno. Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa paccayo na hoti, sopi duppañño eva nāma. Abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ ariyamaggaṃ okkamituṃ adhigantuṃ abhabbo. Na kammāvaraṇatāyātiādīsu abhabbavipariyāyena attho veditabbo. Catutthādīni uttānatthāni.

Āvaraṇasuttādivaṇṇanā niṭṭhitā.

Sītivaggavaṇṇanā niṭṭhitā.

10. Ānisaṃsavaggo

1-11. Pātubhāvasuttādivaṇṇanā

96-106. Dasamassa paṭhamādīsu natthi vattabbaṃ. Aṭṭhame mettā etassa atthīti mettāvā, tassa bhāvo mettāvatā, mettāpaṭipatti, tāya. Sā pana mettāvatā mettāvasena pāricariyāti āha ‘‘mettāyuttāya pāricariyāyā’’ti. Paricaranti vippakatabrahmacariyattā. Pariciṇṇasatthukena sāvakena nāma satthuno yāva dhammena kātabbā pāricariyā, tāya sammadeva sampāditattā. Navamādīni uttānatthāni.

Pātubhāvasuttādivaṇṇanā niṭṭhitā.

Ānisaṃsavaggavaṇṇanā niṭṭhitā.

107-116. Ekādasamavaggo uttānatthoyeva.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Chakkanipātavaṇṇanāya anuttānatthadīpanā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Sattakanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

1. Dhanavaggavaṇṇanā

1-10. Sattakanipātassa paṭhamo vaggo uttānattho.

2. Anusayavaggo

4.Puggalasuttavaṇṇanā

14. Dutiyassa catutthe ubhato ubhayathā, ubhato ubhohi bhāgehi vimuttoti ubhatobhāgavimutto ekadesasarūpekasesanayena. Dvīhi bhāgehīti karaṇe nissakke cetaṃ bahuvacanaṃ. Āvuttiādivasena ayaṃ niyamo veditabboti āha ‘‘arūpasamāpattiyā’’tiādi. Etena ‘‘samāpattiyā vikkhambhanavimokkhena, maggena samucchedavimokkhena vimuttattā ubhatobhāgavimutto’’ti evaṃ pavatto tipiṭakacūḷanāgattheravādo, ‘‘nāmakāyato rūpakāyato ca vimuttattā ubhatobhāgavimutto’’ti evaṃ pavatto tipiṭakamahārakkhitattheravādo, ‘‘samāpattiyā vikkhambhanavimokkhena ekavāraṃ, maggena samucchedavimokkhena ekavāraṃ vimuttattā ubhatobhāgavimutto’’ti evaṃ pavatto tipiṭakacūḷābhayattheravādo cāti imesaṃ tiṇṇampi theravādānaṃ ekajjhaṃ saṅgaho katoti daṭṭhabbaṃ. Ettha ca paṭhamavāde dvīhi bhāgehi vimutto ubhatobhāgavimutto vutto, dutiyavāde ubhato bhāgato vimuttoti ubhatobhāgavimutto, tatiyavāde dvīhi bhāgehi dve vāre vimuttoti ayametesaṃ visesoti. Vimuttoti kilesehi vimutto, kilesavikkhambhanasamucchedanehi vā kāyato vimuttohi attho.

Soti ubhatobhāgavimutto. Kāmañcettha rūpāvacaracatutthajjhānampi arūpāvacarajjhānaṃ viya duvaṅgikaṃ āneñjappattanti vuccati. Taṃ pana padaṭṭhānaṃ katvā arahattaṃ patto ubhatobhāgavimutto nāma na hoti rūpakāyato avimuttattā. Tañhi kilesakāyatova vimuttaṃ, na rūpakāyato, tasmā tato vuṭṭhāya arahattaṃ patto ubhatobhāgavimutto na hotīti āha ‘‘catunnaṃ arūpa…pe… pañcavidho hotī’’ti. Arūpasamāpattīnanti niddhāraṇe sāmivacanaṃ. Arahattaṃ pattaanāgāminoti bhūtapubbagatiyā vuttaṃ. Na hi arahattaṃ patto anāgāmī nāma hoti. ‘‘Rūpī rūpāni passatī’’tiādike nirodhasamāpattiante aṭṭha vimokkhe vatvā –

‘‘Yato ca kho, ānanda, bhikkhu ime aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, ānanda, bhikkhu ubhatobhāgavimutto’’ti –

Yadipi mahānidāne (dī. ni. 2.130) vuttaṃ, taṃ pana ubhatobhāgavimuttaseṭṭhavasena vuttanti, idha pana sabbaubhatobhāgavimutte saṅgahaṇatthaṃ ‘‘pañcavidho hotī’’ti vatvā ‘‘pāḷi panettha…pe… aṭṭhavimokkhalābhino vasena āgatā’’ti āha. Majjhimanikāye pana kīṭāgirisutte (ma. ni. 2.182) –

‘‘Katamo ca, bhikkhave, puggalo ubhatobhāgavimutto? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, puggalo ubhatobhāgavimutto’’ti –

Arūpasamāpattivasena cattāro ubhatobhāgavimuttā, seṭṭho ca vutto vuttalakkhaṇūpapattito. Yathāvuttesu hi pañcasu purimā cattāro samāpattisīsaṃ nirodhaṃ na samāpajjantīti pariyāyena ubhatobhāgavimuttā nāma. Aṭṭhasamāpattilābhī anāgāmī taṃ samāpajjitvā tato vuṭṭhāya vipassanaṃ vaḍḍhetvā arahattaṃ pattoti nippariyāyena ubhatobhāgavimuttaseṭṭho nāma.

Katamo ca puggalotiādi puggalapaññattipāḷi. Tattha katamoti pucchāvacanaṃ. Puggaloti asādhāraṇato pucchitabbavacanaṃ. Idhāti idhasmiṃ sāsane. Ekaccoti eko. Aṭṭha vimokkhe kāyena phusitvā viharatīti aṭṭha samāpattiyo samāpajjitvā nāmakāyato paṭilabhitvā viharati. Paññāya cassa disvā āsavā parikkhīṇā hontīti vipassanāpaññāya saṅkhāragataṃ, maggapaññāya cattāri saccāni passitvā cattāropi āsavā parikkhīṇā honti. Disvāti dassanahetu. Na hi āsave paññāya passanti, dassanakāraṇā pana parikkhīṇā disvā parikkhīṇāti vuttā dassanāyattaparikkhayattā. Evañhi dassanaṃ āsavānaṃ khayassa purimakiriyābhāvena vuttaṃ.

Paññāvimuttoti visesato paññāya eva vimutto, na tassa adhiṭṭhānabhūtena aṭṭhavimokkhasaṅkhātena sātisayena samādhināti paññāvimutto. Yo ariyo anadhigataaṭṭhavimokkho sabbaso āsavehi vimutto, tassetaṃ adhivacanaṃ. Adhigatepi hi rūpajjhānavimokkhe na so sātisayasamādhinissitoti na tassa vasena ubhatobhāgavimuttatā hotīti vuttovāyamattho. Arūpajjhānesu pana ekasmimpi sati ubhatobhāgavimuttoyeva nāma hoti. Tena hi aṭṭhavimokkhekadesena taṃnāmadānasamatthena aṭṭhavimokkhalābhītveva vuccati. Samudāye hi pavatto vohāro avayavepi dissati yathā taṃ ‘‘sattisayo’’ti anavasesato āsavānaṃ parikkhīṇattā. Aṭṭhavimokkhapaṭikkhepavaseneva na ekadesabhūtarūpajjhānappaṭikkhepavasena. Evañhi arūpajjhānekadesābhāvepi aṭṭhavimokkhapaṭikkhepo na hotīti siddhaṃ hoti. Arūpāvacarajjhānesu hi ekasmimpi sati ubhatobhāgavimuttoyeva nāma hoti.

Phuṭṭhantaṃ sacchikatoti phuṭṭhānaṃ anto phuṭṭhanto, phuṭṭhānaṃ arūpajjhānānaṃ anantaro kāloti adhippāyo. Accantasaṃyoge cetaṃ upayogavacanaṃ. Taṃ phuṭṭhānantarakālameva sacchikātabbaṃ sacchikato sacchikaraṇūpāyenāti vuttaṃ hoti, bhāvanapuṃsakaṃ vā etaṃ ‘‘ekamantaṃ nisīdī’’tiādīsu viya. Yo hi arūpajjhānena rūpakāyato nāmakāyekadesato ca vikkhambhanavimokkhena vimutto, tena nirodhasaṅkhāto vimokkho ālocito pakāsito viya hoti, na pana kāyena sacchikato. Nirodhaṃ pana ārammaṇaṃ katvā ekaccesu āsavesu khepitesu tena so sacchikato hoti, tasmā so sacchikātabbaṃ nirodhaṃ yathāālocitaṃ nāmakāyena sacchi karotīti ‘‘kāyasakkhī’’ti vuccati, na tu ‘‘vimutto’’ti ekaccānaṃ āsavānaṃ aparikkhīṇattā. Tenāha ‘‘jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotī’’ti. Ayaṃ catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā kāyasakkhibhāvaṃ pattānaṃ catunnaṃ, nirodhā vuṭṭhāya aggamaggappattaanāgāmino ca vasena ubhatobhāgavimutto viya pañcavidho nāma hotīti vuttaṃ abhidhammaṭīkāyaṃ (pu. pa. mūlaṭī. 24) ‘‘kāyasakkhimhipi eseva nayo’’ti. Ekacce āsavāti heṭṭhimamaggavajjhā āsavā.

Diṭṭhantaṃ pattoti dassanasaṅkhātassa sotāpattimaggañāṇassa anantaraṃ pattoti vuttaṃ hoti. ‘‘Diṭṭhattā patto’’tipi pāṭho. Etena catusaccadassanasaṅkhātāya diṭṭhiyā nirodhassa pattataṃ dīpeti. Tenāha ‘‘dukkhā saṅkhārā’’tiādi. Tattha paññāyāti maggapaññāya. Paṭhamaphalaṭṭhato paṭṭhāya yāva aggamaggaṭṭhā diṭṭhippatto. Tenāha ‘‘sopi kāyasakkhī viya chabbidho hotī’’ti. Yathā pana paññāvimutto, evaṃ ayampi sukkhavipassako catūhi arūpajjhānehi vuṭṭhāya diṭṭhippattabhāvappattā cattāro cāti pañcavidho hotīti veditabbo. Saddhāvimuttepi eseva nayo. Idaṃ dukkhanti ettakaṃ dukkhaṃ, na ito uddhaṃ dukkhanti. Yathābhūtaṃ pajānātīti ṭhapetvā taṇhaṃ upādānakkhandhapañcakaṃ dukkhasaccanti yāthāvato pajānāti. Yasmā pana taṇhā dukkhaṃ janeti nibbatteti, tato taṃ dukkhaṃ samudeti, tasmā naṃ ‘‘ayaṃ dukkhasamudayo’’ti yathābhūtaṃ pajānāti. Yasmā pana idaṃ dukkhañca samudayo ca nibbānaṃ patvā nirujjhati, appavattiṃ gacchati, tasmā na ‘‘ayaṃ dukkhanirodho’’ti yathābhūtaṃ pajānāti. Ariyo pana aṭṭhaṅgiko maggo taṃ dukkhanirodhaṃ gacchati, tena taṃ ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti. Ettāvatā nānākkhaṇe saccavavatthānaṃ dassitaṃ. Idāni taṃ ekakkhaṇe dassetuṃ ‘‘tathāgatappaveditā’’tiādi vuttaṃ. Tathāgatappaveditāti tathāgatena bodhimaṇḍe paṭividdhā viditā pākaṭā katā. Dhammāti catusaccadhammā. Vodiṭṭhā hontīti sudiṭṭhā. Vocaritāti sucaritā, paññāya suṭṭhu carāpitāti attho. Ayanti ayaṃ evarūpo puggalo diṭṭhippattoti.

Saddhāya vimuttoti saddahanavasena vimutto. Etena sabbathā avimuttassapi saddhāmattena vimuttabhāvaṃ dasseti. Saddhāvimuttoti vā saddhāya adhimuttoti attho. Kiṃ pana nesaṃ kilesappahāne nānattaṃ atthīti? Natthi. Atha kasmā saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti? Āgamanīyanānattena. Diṭṭhippatto hi āgamanamhi kilese vikkhambhento appadukkhena akasirena akilamantova sakkoti vikkhambhituṃ, saddhāvimutto pana dukkhena kasirena kilamanto sakkoti vikkhambhituṃ, tasmā saddhāvimutto diṭṭhippattaṃ na pāpuṇāti. Tenāha ‘‘etassa hī’’tiādi. Saddahantassāti ‘‘ekaṃsato ayaṃ paṭipadā kilesakkhayaṃ āvahati sammāsambuddhena bhāsitattā’’ti evaṃ saddahantassa. Yasmā panassa aniccānupassanādīhi niccasaññāpahānavasena bhāvanāya pubbenāparaṃ visesaṃ passato tattha tattha paccakkhatāpi atthi, tasmā vuttaṃ ‘‘saddahantassa viyā’’ti. Sesapadadvayaṃ tasseva vevacanaṃ. Ettha ca pubbabhāgamaggabhāvanāti vacanena āgamanīyanānattena diṭṭhippattasaddhāvimuttānaṃ paññānānattaṃ hotīti dassitaṃ. Abhidhammaṭṭhakathāyampi (pu. pa. aṭṭha. 28) ‘‘nesaṃ kilesappahāne nānattaṃ natthi, paññāya nānattaṃ atthiyevā’’ti vatvā ‘‘āgamanīyanānatteneva saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti sanniṭṭhānaṃ kata’’nti vuttaṃ.

Ārammaṇaṃ yāthāvato dhāreti avadhāretīti dhammo, paññā. Taṃ paññāsaṅkhātaṃ dhammaṃ adhimattatāya pubbaṅgamaṃ hutvā pavattaṃ anussaratīti dhammānusārī. Tenāha ‘‘dhammo’’tiādi. Paññāpubbaṅgamanti paññāpadhānaṃ. ‘‘Saddhaṃ anussarati, saddhāpubbaṅgamaṃ maggaṃ bhāvetī’’ti imamatthaṃ eseva nayoti atidisati. Paññaṃ vāhetīti paññāvāhī, paññaṃ sātisayaṃ pavattetīti attho. Tenāha ‘‘paññāpubbaṅgamaṃ ariyamaggaṃ bhāvetī’’ti. Paññā vā puggalaṃ vāheti nibbānābhimukhaṃ gametīti paññāvāhī. Saddhāvāhīti etthāpi iminā nayeneva attho veditabbo. Ubhatobhāgavimuttādikathāti ubhatobhāgavimuttādīsu āgamanato paṭṭhāya vattabbakathā. Tasmāti visuddhimagge (visuddhi. 2.773, 889) vuttattā. Tato eva visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.773) vuttanayeneva cettha attho veditabbo.

Puggalasuttavaṇṇanā niṭṭhitā.

5. Udakūpamāsuttavaṇṇanā

15. Pañcame ekantakāḷakehīti natthikavādaahetukavādaakiriyavādasaṅkhātehi niyatamicchādiṭṭhidhammehi. Tenāha ‘‘niyatamicchādiṭṭhiṃ sandhāya vutta’’nti. Evaṃ puggaloti iminā kāraṇena ekavāraṃ nimuggo nimuggoyeva so hoti. Etassa hi puna bhavato vuṭṭhānaṃ nāma natthīti vadanti makkhaligosālādayo viya. Heṭṭhā heṭṭhā narakaggīnaṃyeva āhāro. Sādhu saddhā kusalesūti kusaladhammesu saddhā nāma sāhu laddhakāti ummujjati, so tāvattakeneva kusalena ummujjati nāma. Sādhu hirītiādīsupi eseva nayo. Caṅkavāreti rajakānaṃ khāraparissāvane, surāparissāvane vā. Evaṃ puggaloti ‘‘evaṃ sādhu saddhā’’ti imesaṃ saddhādīnaṃ vasena ekavāraṃ ummujjitvā tesaṃ parihāniyā puna nimujjatiyeva devadattādayo viya. Devadatto hi aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvāpi puna buddhānaṃ paṭipakkhatāya tehi guṇehi parihīno ruhiruppādakammaṃ saṅghabhedakammañca katvā kāyassa bhedā dutiyacittavārena cuticittamanantarā niraye nibbatto. Kokāliko dve aggasāvake upavaditvā padumaniraye nibbatto.

Neva hāyati no vaḍḍhatīti appahonakakālepi na hāyati, pahonakakālepi na vaḍḍhati. Ubhayampi panetaṃ agārikenapi anagārikenapi dīpetabbaṃ. Ekacco hi agāriko appahonakakāle pakkhikabhattaṃ vassikaṃ vā upanibandhāpesi, so pacchā pahonakakālepi pakkhikabhattādimattameva pavatteti. Anagārikopi ādimhi appahonakakāle uddesaṃ dhutaṅgaṃ vā gaṇhāti, medhāvī balavīriyasampattiyā pahonakakāle tato uttariṃ na karoti. Evaṃ puggaloti evaṃ imāya saddhādīnaṃ ṭhitiyā puggalo ummujjitvā ṭhito nāma hoti. Ummujjitvā pataratīti sakadāgāmipuggalo kilesatanutāya uṭṭhahitvā gantabbadisābhimukho tarati nāma.

Paṭigādhappatto hotīti anāgāmipuggalaṃ sandhāya vadati. Ime pana satta puggalā udakopamena dīpitā. Satta kira jaṅghavāṇijā addhānamaggappaṭipannā antarāmagge ekaṃ puṇṇanadiṃ pāpuṇiṃsu. Tesu paṭhamaṃ otiṇṇo udakabhīruko puriso otiṇṇaṭṭhāneyeva nimujjitvā puna saṇṭhātuṃ nāsakkhi, avassaṃva macchakacchapabhattaṃ jāto. Dutiyo otiṇṇaṭṭhāne nimujjitvā sakiṃ uṭṭhahitvā puna nimuggo uṭṭhātuṃ nāsakkhi, antoyeva macchakacchapabhattaṃ jāto. Tatiyo nimujjitvā uṭṭhito majjhe nadiyā ṭhatvā neva orato āgantuṃ, na pāraṃ gantuṃ asakkhi. Catuttho uṭṭhāya ṭhito uttaraṇatitthaṃ olokesi. Pañcamo uttaraṇatitthaṃ oloketvā patarati. Chaṭṭho taṃ disvā pārimatīraṃ gantvā kaṭippamāṇe udake ṭhito. Sattamo pārimatīraṃ gantvā gandhacuṇṇādīhi nhatvā varavatthādīni nivāsetvā surabhivilepanaṃ vilimpitvā nīluppalamālādīni pilandhitvā nānālaṅkārappaṭimaṇḍito mahānagaraṃ pavisitvā pāsādamāruhitvā uttamabhojanaṃ bhuñjati.

Tattha jaṅghavāṇijā viya ime satta puggalā, nadī viya vaṭṭaṃ, paṭhamassa udakabhīrukassa purisassa otiṇṇaṭṭhāneyeva nimujjanaṃ viya micchādiṭṭhikassa vaṭṭe nimujjanaṃ, ummujjitvā nimujjanapuriso viya saddhādīnaṃ uppattimatthakena ummujjitvā tāsaṃ hāniyā nimuggapuggalo, majjhe nadiyā ṭhatvā viya saddhādīnaṃ ṭhitiyā ṭhitipuggalo, uttaraṇatitthaṃ olokento viya sotāpanno, patarantapuriso viya kilesakāmāvaṭṭatāya pataranto sakadāgāmī, taritvā kaṭimatte udake ṭhitapuriso viya anāvaṭṭadhammattā anāgāmī, nhatvā pārimatīraṃ uttaritvā thale ṭhitapuriso viya cattāro oghe atikkamitvā nibbānathale ṭhito khīṇāsavabrāhmaṇo, thale ṭhitapurisassa nagaraṃ pavisitvā pāsādaṃ āruyha uttamabhojanabhuñjanaṃ viya khīṇāsavassa nibbānārammaṇasamāpattiṃ appetvā vītināmanaṃ veditabbaṃ.

Udakūpamāsuttavaṇṇanā niṭṭhitā.

6-9. Aniccānupassīsuttādivaṇṇanā

16-19. Chaṭṭhe ‘‘idha samasīsī kathito’’ti vatvā evaṃ samasīsitaṃ vibhajitvā idhādhippetaṃ dassetuṃ ‘‘so catubbidho hotī’’tiādimāha. Rogavasena samasīsī rogasamasīsī. Esa nayo sesesupi. Ekappahārenevāti ekavelāyameva. Yo cakkhurogādīsu aññatarasmiṃ sati ‘‘ito anuṭṭhito arahattaṃ pāpuṇissāmī’’ti vipassanaṃ paṭṭhapesi, athassa arahattañca rogato vuṭṭhānañca ekakālameva hoti, ayaṃ rogasamasīsī nāma. Iriyāpathassa pariyosānanti iriyāpathantarasamāyogo. Yo ṭhānādīsu iriyāpathesu aññataraṃ adhiṭṭhāya ‘‘avikopetvāva arahattaṃ pāpuṇissāmī’’ti vipassanaṃ paṭṭhapesi. Athassa arahattappatti ca iriyāpathavikopanañca ekappahāreneva hoti, ayaṃ iriyāpathasamasīsī nāma. Jīvitasamasīsī nāmāti ettha ‘‘palibodhasīsaṃ māno, parāmāsasīsaṃ diṭṭhi, vikkhepasīsaṃ uddhaccaṃ, kilesasīsaṃ avijjā, adhimokkhasīsaṃ saddhā, paggahasīsaṃ vīriyaṃ, upaṭṭhānasīsaṃ sati, avikkhepasīsaṃ samādhi, dassanasīsaṃ paññā, pavattasīsaṃ jīvitindriyaṃ, cutisīsaṃ vimokkho, saṅkhārasīsaṃ nirodho’’ti paṭisambhidāyaṃ (paṭi. ma. 3.33) vuttesu sattarasasu sīsesu pavattasīsaṃ kilesasīsanti dve sīsāni idhādhippetāni – ‘‘apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañcā’’ti vacanato. Tesu kilesasīsaṃ arahattamaggo pariyādiyati, pavattasīsaṃ jīvitindriyaṃ cuticittaṃ pariyādiyati. Tattha avijjāpariyādāyakaṃ cittaṃ jīvitindriyaṃ pariyādātuṃ na sakkoti, jīvitindriyapariyādāyakaṃ avijjaṃ pariyādātuṃ na sakkoti. Aññaṃ avijjāpariyādāyakaṃ cittaṃ, aññaṃ jīvitandriyapariyādāyakaṃ. Yassa cetaṃ sīsadvayaṃ samaṃ pariyādānaṃ gacchati, so jīvitasamasīsī nāma.

Kathaṃ panidaṃ samaṃ hotīti? Vārasamatāya. Yasmiñhi vāre maggavuṭṭhānaṃ hoti, sotāpattimagge pañca paccavekkhaṇāni, sakadāgāmimagge pañca, anāgāmimagge pañca, arahattamagge cattārīti ekūnavīsatime paccavekkhaṇañāṇe patiṭṭhāya bhavaṅgaṃ otaritvā parinibbāyato imāya vārasamatāya idaṃ ubhayasīsapariyādānampi samaṃ hotīti imāya vārasamatāya. Vārasamavuttidāyakena hi maggacittena attano anantaraṃ viya nipphādetabbā paccavekkhaṇavārā ca kilesapariyādānasseva vārāti vattabbataṃ arahati. ‘‘Vimuttasmiṃ vimuttamiti ñāṇaṃ hotī’’ti (ma. ni. 1.78; saṃ. ni. 3.12, 14) vacanato paccavekkhaṇaparisamāpanena kilesapariyādānaṃ sampāpitaṃ nāma hotīti imāya vāravuttiyā samatāya kilesapariyādānajīvitapariyādānānaṃ samatā veditabbā. Tenevāha ‘‘yasmā panassa…pe... tasmā evaṃ vutta’’nti.

Āyuno vemajjhaṃ anatikkamitvā antarāva kilesaparinibbānena parinibbāyatīti antarāparinibbāyī. Tenāha ‘‘yo pañcasu suddhāvāsesū’’tiādi. Vemajjheti avihādīsu yattha uppanno, tattha āyuno vemajjhe. Āyuvemajjhaṃ upahacca atikkamitvā tattha parinibbāyatīti upahaccaparinibbāyī. Tenāha ‘‘yo tatthevā’’tiādi. Asaṅkhārena appayogena anussāhena akilamanto tikkhindriyatāya sukheneva parinibbāyatīti asaṅkhāraparinibbāyī. Tenāha ‘‘yo tesaṃyevā’’tiādi. Tesaṃyeva puggalānanti niddhāraṇe sāmivacanaṃ. Appayogenāti adhimattappayogena vinā appakasirena. Sasaṅkhārena sappayogena kilamanto dukkhena parinibbāyatīti sasaṅkhāraparinibbāyī. Uddhaṃvāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotañcāti, uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti uddhaṃbhoto. Paṭisandhivasena akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī.

Ettha pana catukkaṃ veditabbaṃ. Yo hi avihato paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Ayañhi avihesu kappasahassaṃ vasanto arahattaṃ pattuṃ asakkuṇitvā atappaṃ gacchati, tatrāpi dve kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassaṃ gacchati, tatrāpi cattāri kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassiṃ gacchati, tatrāpi aṭṭha kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā akaniṭṭhaṃ gacchati, tattha vasanto aggamaggaṃ adhigacchati. Tattha yo avihato paṭṭhāya dutiyaṃ vā catutthaṃ vā devalokaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo kāmabhavato cavitvā akaniṭṭhesu parinibbāyati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo heṭṭhā catūsu devalokesu tattha tattheva nibbattitvā parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmīti.

Ete pana avihesu uppannasamanantaraāyuvemajjhaṃ appatvāva parinibbāyanavasena tayo antarāparinibbāyino, eko upahaccaparinibbāyī, eko uddhaṃsototi pañcavidho, asaṅkhārasasaṅkhāraparinibbāyivibhāgena dasa honti, tathā atappasudassasudassīsūti cattāro dasakāti cattārīsaṃ. Akaniṭṭhe pana uddhaṃsoto natthi, tayo antarāparinibbāyino, eko upahaccaparinibbāyīti cattāro, asaṅkhārasasaṅkhāraparinibbāyivibhāgena aṭṭhāti aṭṭhacattārīsaṃ anāgāmino. Sattamādīsu natthi vattabbaṃ.

Aniccānupassīsuttādivaṇṇanā niṭṭhitā.

10. Niddasavatthusuttavaṇṇanā

20. Dasame niddasavatthūnīti ādisaddalopenāyaṃ niddesoti āha ‘‘niddasādivatthūnī’’ti. Natthi idāni imassa dasāti niddaso. Pañhoti ñātuṃ icchito attho. Puna dasavasso na hotīti tesaṃ matimattametanti dassetuṃ ‘‘so kirā’’ti kirasaddaggahaṇaṃ. Niddasoti cetaṃ vacanamattaṃ. Tassa nibbīsādibhāvassa viya ninnavādibhāvassa ca icchitattāti dassetuṃ ‘‘na kevalañcā’’tiādi vuttaṃ. Gāme vicarantoti gāme piṇḍāya caranto. Na idaṃ titthiyānaṃ adhivacanaṃ tesu tannimittassa abhāvā, sāsanepi sekhassapi na idaṃ adhivacanaṃ, kimaṅgaṃ pana puthujjanassa. Yassa panetaṃ adhivacanaṃ yena ca kāraṇena, taṃ dassetuṃ ‘‘khīṇāsavasseta’’ntiādi vuttaṃ. Appaṭisandhikabhāvo hissa paccakkhato kāraṇaṃ. Paramparāya itarāni yāni pāḷiyaṃ āgatāniṃ.

Sikkhāya sammadeva ādānaṃ sikkhāsamādānaṃ. Taṃ panassā pāripūriyā veditabbanti āha ‘‘sikkhāttayapūraṇe’’ti. Sikkhāya vā sammadeva ādito paṭṭhāya rakkhaṇaṃ sikkhāsamādānaṃ. Tañca atthato pūraṇena paricchinnaṃ arakkhaṇe sabbena sabbaṃ abhāvato, rakkhaṇe ca paripūraṇato. Balavacchandoti daḷhacchando. Āyatinti anantarānāgatadivasādikālo adhippeto, na anāgatabhavoti āha ‘‘anāgate punadivasādīsupī’’ti. Sikkhaṃ paripūrentassa tattha nibaddhabhattitā avigatapematā. Tebhūmakadhammānaṃ aniccādivasena sammadeva nijjhānaṃ dhammanisāmanāti āha ‘‘vipassanāyetaṃ adhivacana’’nti. Taṇhāvinayeti bhaṅgānupassanāñāṇānubhāvasiddhe taṇhāvikkhambhane. Ekībhāveti gaṇasaṅgaṇikākilesasaṅgaṇikāvigamasiddhe vivekavāse. Vīriyārambheti sammappadhānassa paggaṇhane. Taṃ pana sabbaso vīriyassa paribrūhanaṃ hotīti āha ‘‘kāyikacetasikassa vīriyassa pūraṇe’’ti. Satiyañceva nipakabhāve cāti satokāritāya ceva sampajānakāritāya ca. Satisampajaññabaleneva hi vīriyārambho ijjhati. Diṭṭhipaṭivedheti maggasammādiṭṭhiyā paṭivijjhane. Tenāha ‘‘maggadassane’’ti.

Niddasavatthusuttavaṇṇanā niṭṭhitā.

Anusayavaggavaṇṇanā niṭṭhitā.

3. Vajjisattakavaggo

1. Sārandadasuttavaṇṇanā

21. Tatiyassa paṭhame devāyatanabhāvena cittattā lokassa cittīkāraṭṭhānatāya ca cetiyaṃ ahosi. Yāvakīvanti (dī. ni. ṭī. 2.134) ekamevetaṃ padaṃ aniyamato parimāṇavācī. Kālo cettha adhippetoti āha ‘‘yattakaṃ kāla’’nti. Abhiṇhaṃ sannipātāti niccasannipātā. Taṃ pana niccasannipātataṃ dassetuṃ ‘‘divasassā’’tiādi vuttaṃ. Sannipātabahulāti pacurasannipātā. Vosānanti saṅkocaṃ. ‘‘Vuddhiyevā’’tiādinā vuttamatthaṃ byatirekamukhena dassetuṃ ‘‘abhiṇhaṃ asannipatantā hī’’tiādi vuttaṃ. Ākulāti khubhitā na pasannā. Bhijjitvāti vaggabandhato vibhajja visuṃ visuṃ hutvā.

Sannipātabheriyāti sannipātārocanabheriyā. Addhabhuttā vāti sāmibhuttā vā. Osīdamāneti hāyamāne.

Suṅkanti bhaṇḍaṃ gahetvā gacchantehi pabbatakhaṇḍanādititthagāmadvārādīsu rājapurisānaṃ dātabbabhāgaṃ. Balinti nipphannasassādito chabhāgaṃ sattabhāgantiādinā laddhabbakaraṃ. Daṇḍanti dasavīsatikahāpaṇādikaṃ aparādhānurūpaṃ gahetabbadhanadaṇḍaṃ. Vajjidhammanti vajjirājadhammaṃ. Idāni apaññattapaññāpanādīsu tappaṭikkhepe ca ādīnavānisaṃse ca vitthārato dassetuṃ ‘‘tesa’’ntiādi vuttaṃ. Pāricariyakkhamāti upaṭṭhānakkhamā. Porāṇaṃ vajjidhammanti ettha pubbe kira vajjirājāno ‘‘ayaṃ coro’’ti ānetvā dassite ‘‘gaṇhatha naṃ cora’’nti avatvā vinicchayamahāmattānaṃ denti. Te vinicchinitvā sace acoro hoti, vissajjenti. Sace coro, attanā kiñci akatvā vohārikānaṃ denti, tepi vinicchinitvā acoro ce, vissajjenti. Coro ce, suttadharānaṃ denti. Tepi vinicchinitvā acoro ce, vissajjenti. Coro ce, aṭṭakulikānaṃ denti, tepi tatheva katvā senāpatissa, senāpati uparājassa, uparājā rañño. Rājā vinicchinitvā sace acoro hoti, vissajjeti. Sace pana coro hoti, paveṇipaṇṇakaṃ vācāpeti. Tattha ‘‘yena idaṃ nāma kataṃ, tassa ayaṃ nāmadaṇḍo’’ti likhitaṃ. Rājā tassa kiriyaṃ tena samānetvā tadanucchavikaṃ daṇḍaṃ karoti. Iti etaṃ porāṇaṃ vajjidhammaṃ samādāya vattantānaṃ manussā na ujjhāyanti. Paramparāgatesu aṭṭakulesu jātā agatigamanaviratā aṭṭamahallakapurisā aṭṭakulikā.

Sakkāranti upakāraṃ. Garubhāvaṃ paccupaṭṭhapetvāti ‘‘ime amhākaṃ garuno’’ti tattha garubhāvaṃ paṭi paṭi upaṭṭhapetvā. Mānessantīti sammānessanti. Taṃ pana sammānanaṃ tesu nesaṃ attamanatāpubbakanti āha ‘‘manena piyāyissantī’’ti. Nipaccakāraṃ paṇipātaṃ. Dassentīti garucittabhāraṃ dassenti. Sandhānetunti sambandhaṃ avicchinnaṃ katvā ghaṭetuṃ.

Pasayhakārassāti balakkārassa. Kāmaṃ vuddhiyā pūjanīyatāya ‘‘vuddhihāniyo’’ti vuttaṃ, attho pana vuttānukkameneva yojetabbo. Pāḷiyaṃ vā yasmā ‘‘vuddhiyeva pāṭikaṅkhā, no parihānī’’ti vuttaṃ, tasmā tadanukkamena ‘‘vuddhihāniyo’’ti vuttaṃ.

Vipaccituṃ aladdhokāse pāpakamme, tassa kammassa vipāke vā anavasarova devasopasaggo. Tasmiṃ pana laddhokāse siyā devatopasaggassa avasaroti āha ‘‘anuppannaṃ…pe… vaḍḍhentī’’ti. Eteneva anuppannaṃ sukhanti etthāpi attho veditabbo. Balakāyassa diguṇatiguṇatādassanaṃ paṭibhayabhāvadassananti evamādinā devatānaṃ saṅgāmasīse sahāyatā veditabbā.

Anicchitanti aniṭṭhaṃ. Āvaraṇatoti nisedhanato. Dhammato anapetā dhammiyāti idha ‘‘dhammikā’’ti vuttā. Migasūkarādighātāya sunakhādīnaṃ kaḍḍhitvā vanacaraṇaṃ vājo, tattha niyuttā, te vā vājentīti vājikā, migavadhacārino.

Sārandadasuttavaṇṇanā niṭṭhitā.

2. Vassakārasuttavaṇṇanā

22. Dutiye abhiyātukāmoti ettha abhi-saddo abhibhavanattho ‘‘anabhividitu’’ntiādīsu viyāti āha ‘‘abhibhavanatthāya yātukāmo’’ti. Vajjirājānoti ‘‘vajjetabbā ime’’ti ādito pavattaṃ vacanaṃ upādāya vajjīti laddhanāmā rājāno, vajjiraṭṭhassa vā rājāno vajjirājāno. Raṭṭhassa pana vajjisamaññā tannivāsirājakumāravasena veditabbā. Rājiddhiyāti rājabhāvānugatena pabhāvena. So pana pabhāvo nesaṃ gaṇarājānaṃ mitho sāmaggiyā loke pākaṭo. Ciraṭṭhāyī ca ahosīti ‘‘samaggabhāvaṃ kathetī’’ti vuttaṃ. Anu anu taṃsamaṅgino bhāveti vaḍḍhetīti anubhāvo, anubhāvo eva ānubhāvo, patāpo. So pana nesaṃ patāpo hatthiassādivāhanasampattiyā tattha ca subhikkhitabhāvena loke pākaṭo jātoti ‘‘etena…pe… kathetī’’ti vuttaṃ. Tāḷacchiggaḷenāti kuñcikāchiddena. Asananti saraṃ. Atipātayissantīti atikkāmenti. Poṅkhānupoṅkhanti poṅkhassa anupoṅkhaṃ, purimasarassa poṅkhapadānugatapoṅkhaṃ itaraṃ saraṃ katvāti attho. Avirādhitanti avirajjhitaṃ. Ucchindissāmīti ummūlanavasena kulasantatiṃ chindissāmi. Ayanaṃ vaḍḍhanaṃ ayo, tappaṭipakkhena anayoti āha ‘‘avaḍḍhi’’nti. Ñātīnaṃ byasanaṃ vināso ñātibyasanaṃ.

Gaṅgāyāti gaṅgāsamīpe. Paṭṭanagāmanti sakaṭapaṭṭanagāmaṃ. Tatrāti tasmiṃ paṭṭane. Balavāghātajātoti uppannabalavakodho. Meti mayhaṃ. Gatenāti gamanena. Sītaṃ vā uṇhaṃ vā natthi tāya velāya. Abhimukhaṃ yuddhenāti abhimukhaṃ ujukameva saṅgāmakaraṇena. Upalāpanaṃ sāmaṃ dānañcāti dassetuṃ ‘‘ala’’ntiādi vuttaṃ. Bhedopi idha upāyo evāti vuttaṃ ‘‘aññatra mithubhedā’’ti. Yuddhassa pana anupāyatā pageva pakāsitā. Idanti ‘‘aññatra upalāpanāya aññatra mithubhedā’’ti idaṃ vacanaṃ. Kathāya nayaṃ labhitvāti ‘‘yāvakīvañca …pe… parihānī’’ti imāya bhagavato kathāya upāyaṃ labhitvā. Anukampāyāti vajjirājesu anuggahena.

Rājāpi tameva pesetvā sabbe…pe… pāpesīti rājā taṃ attano santikaṃ āgataṃ ‘‘kiṃ, ācariya, bhagavā avacā’’ti pucchi. So ‘‘yathā bho samaṇassa gotamassa vacanaṃ na sakkā vajjī kenaci gahetuṃ, apica upalāpanāya vā mithubhedena vā sakkā’’ti āha. Tato naṃ rājā ‘‘upalāpanāya amhākaṃ hatthiassādayo nassissanti, bhedeneva te gahessāmi, kiṃ karomā’’ti pucchi. Tena hi, mahārāja, tumhe vajjī ārabbha parisati kathaṃ samuṭṭhāpetha, tato ahaṃ ‘‘kiṃ te, mahārāja, tehi, attano santakena kasivaṇijjādīni katvā jīvantu ete rājāno’’ti vatvā pakkamissāmi. Tato tumhe ‘‘kiṃ nu, bho, esa brāhmaṇo vajjī ārabbha pavattaṃ kathaṃ paṭibāhatī’’ti vadeyyātha. Divasabhāge cāhaṃ tesaṃ paṇṇākāraṃ pesessāmi, tampi gāhāpetvā tumhepi mama dosaṃ āropetvā bandhanatāḷanādīni akatvāva kevalaṃ khuramuṇḍaṃ maṃ katvā nagarā nīharāpetha, athāhaṃ ‘‘mayā te nagare pākāro parikhā ca kāritā, ahaṃ thiradubbalaṭṭhānañca uttānagambhīraṭṭhānañca jānāmi, na cirassaṃ dāni taṃ ujuṃ karissāmī’’ti vakkhāmi. Taṃ sutvā tumhe ‘‘gacchatū’’ti vadeyyāthāti. Rājā sabbaṃ akāsi.

Licchavī tassa nikkhamanaṃ sutvā ‘‘saṭho brāhmaṇo, mā tassa gaṅgaṃ uttāretuṃ adatthā’’ti āhaṃsu. Tatra ekaccehi ‘‘amhe ārabbha kathitattā kira so evaṃ karotī’’ti vutte ‘‘tena hi bhaṇe etū’’ti vadiṃsu. So gantvā licchavī disvā ‘‘kimāgatatthā’’ti pucchito taṃ pavattiṃ ārocesi. Licchavino ‘‘appamattakena nāma evaṃ garuṃ daṇḍaṃ kātuṃ na yutta’’nti vatvā ‘‘kiṃ te tatra ṭhānantara’’nti pucchiṃsu. Vinicchayamahāmaccohamasmīti. Tadeva te ṭhānantaraṃ hotūti. So suṭṭhutaraṃ vinicchayaṃ karoti. Rājakumārā tassa santike sippaṃ uggaṇhanti. So patiṭṭhitaguṇo hutvā ekadivasaṃ ekaṃ licchaviṃ gahetvā ekamantaṃ gantvā ‘‘dārakā kasantī’’ti pucchi. Āma, kasanti. Dve goṇe yojetvāti. Āma, dve goṇe yojetvāti. Ettakaṃ vatvā nivatto. Tato tamañño ‘‘kiṃ ācariyo āhā’’ti pucchitvā tena vuttaṃ – asaddahanto ‘‘na meso yathābhūtaṃ kathetī’’ti tena saddhiṃ bhijji.

Brāhmaṇo aparampi ekadivasaṃ ekaṃ licchaviṃ ekamantaṃ netvā ‘‘kena byañjanena bhuttosī’’ti pucchitvā nivatto. Tampi añño pucchitvā asaddahanto tatheva bhijji. Brāhmaṇo aparampi divasaṃ ekaṃ licchaviṃ ekamantaṃ netvā ‘‘atiduggatosi kirā’’ti pucchi. Ko evamāhāti. Asuko nāma licchavīti. Aparampi ekamantaṃ netvā ‘‘tvaṃ kira bhīrujātiko’’ti pucchi. Ko evamāhāti? Asuko nāma licchavīti. Evaṃ aññena akathitameva aññassa kathento tīhi saṃvaccharehi te rājāno aññamaññaṃ bhinditvā yathā dve ekamaggena na gacchanti, tathā katvā sannipātabheriṃ carāpesi. Licchavino ‘‘issarā sannipatantu, sūrā sannipatantū’’ti vatvā na sannipatiṃsu. Brāhmaṇo ‘‘ayaṃ dāni kālo, sīghaṃ āgacchatū’’ti rañño sāsanaṃ peseti. Rājā sutvāva balabheriṃ carāpetvā nikkhami. Vesālikā sutvā ‘‘rañño gaṅgaṃ uttarituṃ na dassāmā’’ti bheriṃ carāpesuṃ. Te sutvā ‘‘gacchantu sūrarājāno’’tiādīni vatvā na sannipatiṃsu. ‘‘Nagarappavesanaṃ na dassāma, dvārāni pidahissāmā’’ti bheriṃ carāpesuṃ. Ekopi na sannipati. Yathāvivaṭehi dvārehi pavisitvā sabbe anayabyasanaṃ pāpetvā gato. Taṃ sandhāyetaṃ vuttaṃ – ‘‘rājāpi tameva pesetvā sabbepi bhinditvā gantvā anayabyasanaṃ pāpesī’’ti.

Vassakārasuttavaṇṇanā niṭṭhitā.

2. Paṭhamasattakasuttavaṇṇanā

23. Tatiye aparihānāya hitāti aparihāniyā (dī. ni. ṭī. 2.136), na parihāyanti etehīti vā aparihāniyā. Evaṃ saṅkhepato vuttamatthaṃ vitthārato dassento ‘‘idhāpi cā’’tiādimāha. Tattha tatotiādi disāsu āgatasāsane vuttavacanaṃ vuttakathanaṃ. Vihārasīmā ākulā yasmā, tasmā uposathapavāraṇā ṭhitā. Olīyamānakoti pāḷito atthato ca vinassamānako. Ukkhipāpentāti paguṇabhāvakaraṇena atthasaṃvaṇṇanāvasena ca paggaṇhantā.

Sāvatthiyaṃ bhikkhū viya (pārā. 565) pācittiyaṃ desāpetabboti paññāpentā. Vajjiputtakā viya (cūḷava. 446) dasavatthudīpanena. Tathā akarontāti navaṃ katikavattaṃ vā sikkhāpadaṃ vā amaddantā dhammavinayato sāsanaṃ dīpentā khuddakampi ca sikkhāpadaṃ asamūhanantā. Āyasmā mahākassapo viya cāti ‘‘suṇātu me, āvuso, saṅgho, santāmhākaṃ sikkhāpadāni gihigatāni. Gihinopi jānanti ‘idaṃ vo samaṇānaṃ sakyaputtikānaṃ kappati, idaṃ vo na kappatī’ti. Sacepi hi mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro ‘dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāvimesaṃ satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu. Yato imesaṃ satthā parinibbuto, na dānime sikkhāpadesu sikkhantī’ti. Yadi saṅghassa pattakallaṃ, saṅgho apaññattaṃ na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyyā’’ti imaṃ (cūḷava. 442) tantiṃ ṭhapento āyasmā mahākassapo viya ca.

Thirabhāvappattāti sāsane thirabhāvaṃ anivattitabhāvaṃ upagatā. Therakārakehīti therabhāvasādhakehi sīlādiguṇehi asekkhadhammehi. Bahū rattiyoti pabbajitā hutvā bahū rattiyo jānanti. Sīlādiguṇesu patiṭṭhāpanameva sāsane pariṇāyakatāti āha ‘‘tīsu sikkhāsu pavattentī’’ti. Ovādaṃ na denti abhājanabhāvato. Paveṇikathanti ācariyaparamparābhataṃ sammāpaṭipattidīpanaṃ dhammakathaṃ. Sārabhūtaṃ dhammapariyāyanti samathavipassanāmaggaphalasampāpanena sāsane sārabhūtaṃ bojjhaṅgakosallaanuttarasītibhāva- (a. ni. 6.85) adhicittasuttādidhammatantiṃ. Ādikaṃ ovādanti ādi-saddena ‘‘evaṃ te āloketabbaṃ, evaṃ te viloketabbaṃ, evaṃ te samiñjitabbaṃ, evaṃ te pasāretabbaṃ, evaṃ te saṅghāṭipattacīvaraṃ dhāretabba’’nti ovādaṃ saṅgaṇhāti.

Punabbhavadānaṃ punabbhavo uttarapadalopena. Itareti ye na paccayavasikā na āmisacakkhukā, te na gacchanti taṇhāya vasaṃ.

Āraññakesūti araññabhāgesu araññapariyāpannesu. Nanu yattha katthacipi taṇhā sāvajjā evāti codanaṃ sandhāyāha ‘‘gāmantasenāsanesu hī’’tiādi. Tena ‘‘anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato’’ti ettha vuttapihādayo piya āraññakasenāsanesu sālayatā sevitabbapakkhikā evāti dasseti.

Attanāvāti sayameva. Tena parehi anussāhitānaṃ saraseneva anāgatānaṃ pesalānaṃ bhikkhūnaṃ āgamanaṃ, āgatānañca phāsuvihāraṃ paccāsīsantīti dasseti. Imināva nīhārenāti imāya paṭipattiyā. Aggahitadhammaggahaṇanti aggahitassa pariyattidhammassa uggahaṇaṃ. Gahitasajjhāyakaraṇanti uggahitassa suṭṭhu atthacintanaṃ. Cintarattho hi ayaṃ sajjhāyasaddo. Entīti upagacchanti. Nisīdanti āsanapaññāpanādinā.

Paṭhamasattakasuttavaṇṇanā niṭṭhitā.

4-6. Dutiyasattakasuttādivaṇṇanā

24-26. Catutthe karontoyevāti yathāvuttaṃ tiracchānakathaṃ kathentoyeva. Atiracchānakathābhāvepi tassa tattha tapparabhāvadassanatthaṃ avadhāraṇavacanaṃ. Pariyantakārīti sapariyantaṃ katvā vattā. ‘‘Pariyantavatiṃ vācaṃ bhāsitā’’ti (dī. ni. 1.9, 194) hi vuttaṃ. Appabhassovāti parimitakathoyeva ekantena kathetabbasseva kathanato. Samāpattisamāpajjanaṃ ariyo tuṇhībhāvo. Niddāyatiyevāti niddokkamane anādīnavadassī niddāyatiyeva, iriyāpathaparivattanādinā na naṃ vinodeti. Evaṃ saṃsaṭṭhovāti vuttanayena gaṇasaṅgaṇikāya saṃsaṭṭho eva viharati. Dussīlā pāpicchā nāmāti sayaṃ nissīlā asantaguṇasambhāvanicchāya samannāgatattā pāpā lāmakā icchā etesanti pāpicchā. Pāpapuggalehi mittikaraṇato pāpamittā. Tehi sadā sahapavattanena pāpasahāyā. Tattha ninnatādinā tadadhimuttatāya pāpasampavaṅkā. Pañcamādīni uttānatthāniyeva.

Dutiyasattakasuttādivaṇṇanā niṭṭhitā.

7-11. Saññāsuttādivaṇṇanā

27-31. Sattame aniccāti anupassati etāyāti aniccānupassanā. Tathāpavattavipassanā pana yasmā attanā sahagatasaññāya bhāvitāya bhāvitā eva hoti, tasmā vuttaṃ ‘‘aniccānupassanādīhi sahagatasaññā’’ti. Imā satta lokiyavipassanāpi honti ‘‘anicca’’ntiādinā pavattanato. ‘‘Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho’’ti āgatavasena panettha dve lokuttarā hontīti veditabbā. ‘‘Virāgo nirodho’’ti hi tattha nibbānaṃ vuttanti idha virāgasaññā, tā vuttasaññā nibbānārammaṇāpi siyuṃ. Sesamettha suviññeyyameva. Aṭṭhamādīni uttānatthāneva.

Saññāsuttādivaṇṇanā niṭṭhitā.

Vajjisattakavaggavaṇṇanā niṭṭhitā.

4. Devatāvaggo

5. Paṭhamamittasuttavaṇṇanā

36. Catutthassa pañcame attano guyhaṃ tassa āvikarotīti attano guyhaṃ nigguhituṃ yuttakathaṃ aññassa akathetvā tasseva ācikkhati. Tassa guyhaṃ aññesaṃ nācikkhatīti tena kathitaguyhaṃ yathā aññe na jānanti, evaṃ anāvikaronto chādeti.

Paṭhamamittasuttavaṇṇanā niṭṭhitā.

6-11. Dutiyamittasuttādivaṇṇanā

37-42. Chaṭṭhe piyo ca hoti manāpo cāti kalyāṇamittalakkhaṇaṃ dassitaṃ. Kalyāṇamitto hi saddhāsampanno ca hoti sīlasampanno sutasampanno cāgasampanno vīriyasampanno satisampanno samādhisampanno paññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa sambodhiṃ kammañca kammaphalañca, tena sambodhiyā hetubhūtaṃ sattesu hitasukhaṃ na pariccajati. Sīlasampattiyā sattānaṃ piyo hoti garu bhāvanīyo codako pāpagarahī vattā vacanakkhamo. Sutasampattiyā saccapaṭiccasamuppādādipaṭisaṃyuttānaṃ gambhīrānaṃ kathānaṃ kattā hoti. Cāgasampattiyā appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho. Vīriyasampattiyā āraddhavīriyo hoti attahitaparahitapaṭipattiyaṃ. Satisampattiyā upaṭṭhitassatī hoti. Samādhisampattiyā avikkhitto hoti samāhitacito. Paññāsampattiyā aviparītaṃ pajānāti. So satiyā kusalākusalānaṃ dhammānaṃ gatiyo samannesamāno paññāya sattānaṃ hitāhitaṃ yathābhūtaṃ jānitvā samādhinā tattha ekaggacitto hutvā vīriyena satte ahite nisedhetvā hite niyojeti. Tena vuttaṃ ‘‘piyo…pe… niyojetī’’ti. Sattamādīni uttānatthāni.

Dutiyamittasuttādivaṇṇanā niṭṭhitā.

Devatāvaggavaṇṇanā niṭṭhitā.

5. Mahāyaññavaggo

1. Sattaviññāṇaṭṭhitisuttavaṇṇanā

44. Pañcamassa paṭhame yasmā nidassanatthe nipāto (dī. ni. ṭī. 2.127) tasmā seyyathāpi manussāti yathā manussāti vuttaṃ hoti. Viseso hotiyeva satipi bāhirassa kāraṇassa abhede ajjhattikassa bhinnattā. Nānattaṃ kāye etesaṃ, nānatto vā kāyo etesanti nānattakāyā. Iminā nayena sesapadesupi attho veditabbo. Nesanti manussānaṃ. Nānattā saññā etesaṃ atthīti nānattasaññino. Sukhasamussayato vinipāto etesaṃ atthīti vinipātikā satipi devabhāve dibbasampattiyā abhāvato. Apāyesu vā gato natthi nipāto etesanti vinipātikā. Tenāha ‘‘catuapāyavinimuttā’’ti. Piyaṅkaramātādīnaṃ viyāti piyaṅkaramātā kira yakkhinī paccūsasamaye anuruddhattherassa dhammaṃ sajjhāyato sutvā –

‘‘Mā saddamakarī piyaṅkara, bhikkhu dhammapadāni bhāsati;

Api dhammapadaṃ vijāniya, paṭipajjema hitāya no siyā.

‘‘Pāṇesu ca saṃyamāmase, sampajānamusā na bhaṇāmase;

Sikkhema susīlyamattano, api muccema pisācayoniyā’’ti. (saṃ. ni. 1.240) –

Evaṃ puttakaṃ saññāpetvā taṃ divasaṃ sotāpattiphalaṃ pattā. Uttaramātā pana bhagavato dhammaṃ sutvāva sotāpannā jātā.

Brahmakāye paṭhamajjhānanibbatte brahmasamūhe, brahmanikāye vā bhavāti brahmakāyikā. Mahābrahmuno parisāya bhavāti brahmapārisajjā tassa paricārakaṭṭhāne ṭhitattā. Mahābrahmuno purohitaṭṭhāne ṭhitāti brahmapurohitā. Āyuvaṇṇādīhi mahantā brahmānoti mahābrahmāno. Satipi tesaṃ tividhānampi paṭhamena jhānena gantvā nibbattabhāve jhānassa pana pavattibhedena ayaṃ visesoti dassetuṃ ‘‘brahmapārisajjā panā’’tiādi vuttaṃ. Parittenāti hīnena. Sā cassa hīnatā chandādīnaṃ hīnatāya veditabbā. Paṭiladdhamattaṃ vā hīnaṃ. Kappassāti asaṅkhyeyyakappassa. Hīnapaṇītānaṃ majjhe bhavattā majjhimaṃ. Sā cassa majjhimatā chandādīnaṃ majjhimatāya veditabbā. Paṭilabhitvā nātisubhāvitaṃ vā majjhimaṃ. Upaḍḍhakappoti asaṅkhyeyyakappassa upaḍḍhakappo. Vipphārikataroti brahmapārisajjehi pamāṇato vipulataro sabhāvato uḷārataro ca hoti. Sabhāvenapi hi uḷāratamova. Taṃ panettha appamāṇaṃ. Tassa hi parittābhādīnaṃ parittasubhādīnañca kāye satipi sabhāvavematte ekattavaseneva vavatthapīyatīti ‘‘ekattakāyā’’tveva te vuccanti. Paṇītenāti ukkaṭṭhena. Sā cassa ukkaṭṭhatā chandādīnaṃ ukkaṭṭhatāya veditabbā. Subhāvitaṃ vā, sammadeva, vasibhāvaṃ pāpitaṃ paṇītaṃ ‘‘padhānabhāvaṃ nīta’’nti katvā. Idhāpi kappo asaṅkhyeyyakappavaseneva veditabbo paripuṇṇamahākappassa asambhavato. Itīti evaṃ vuttappakārena. Teti ‘‘brahmakāyikā’’ti vuttā tividhāpi brahmāno. Saññāya ekattāti tihetukabhāvena ekasabhāvattā. Na hi tassā sampayuttadhammavasena aññopi koci bhedo atthi. Evanti iminā nānattakāyā ekattasaññino gahitāti dasseti.

Daṇḍaukkāyāti daṇḍadīpikāya. Sarati dhāvati, vissarati vippakiṇṇā viya dhāvati. Dve kappāti dve mahākappā. Ito paresupi eseva nayo. Idhāti imasmiṃ sutte. Ukkaṭṭhaparicchedavasena ābhassaraggahaṇeneva sabbepi te parittābhāappamāṇābhāpi gahitā.

Sundarā pabhā subhā, tāya kiṇṇā subhākiṇṇāti vattabbe. Bhā-saddassa rassattaṃ antima-ṇa-kārassa ha-kārañca katvā ‘‘subhakiṇhā’’ti vuttā. Aṭṭhakathāyaṃ pana niccalāya ekagghanāya pabhāya subhoti pariyāyavacananti ‘‘subhena okiṇṇā vikiṇṇā’’ti attho vutto. Etthāpi antima-ṇa-kārassa ha-kārakaraṇaṃ icchitabbameva. Na chijjitvā pabhā gacchati ekagghanattā. Catutthaviññāṇaṭṭhitimeva bhajanti kāyassa saññāya ca ekarūpattā. Vipulasantasukhāyuvaṇṇādiphalattā vehapphalā. Etthāti viññāṇaṭṭhitiyaṃ.

Vivaṭṭapakkhe ṭhitā apunarāvattanato. ‘‘Na sabbakālikā’’ti vatvā tameva asabbakālikattaṃ vibhāvetuṃ ‘‘kappasatasahassampī’’tiādi vuttaṃ. Soḷasakappasahassaccayena uppannānaṃ suddhāvāsabrahmānaṃ parinibbāyanato aññesañca tattha anuppajjanato buddhasuññe loke suññaṃ taṃ ṭhānaṃ hoti, tasmā suddhāvāsā na sabbakālikā. Khandhāvāraṭṭhānasadisā honti suddhāvāsabhūmiyo. Iminā suttena suddhāvāsānaṃ sattāvāsabhāvadīpaneneva viññāṇaṭṭhitibhāvopi dīpito hoti, tasmā suddhāvāsāpi sattasu viññāṇaṭṭhitīsu catutthaviññāṇaṭṭhitiṃ, navasu sattāvāsesu catutthasattāvāsañca bhajanti.

Sukhumattāti saṅkhārāvasesasukhumabhāvappattattā. Paribyattaviññāṇakiccābhāvato neva viññāṇaṃ, na sabbaso aviññāṇaṃ hotīti nāviññāṇaṃ, tasmā paripphutaviññāṇakiccavantīsu viññāṇaṭṭhitīsu na vuttaṃ.

Sattaviññāṇaṭṭhitisuttavaṇṇanā niṭṭhitā.

2. Samādhiparikkhārasuttavaṇṇanā

45. Dutiye samādhiparikkhārāti ettha tayo parikkhārā. ‘‘Ratho sīlaparikkhāro, jhānakkho cakkavīriyo’’ti (saṃ. ni. 5.4) hi ettha alaṅkāro parikkhāro nāma. ‘‘Sattahi nagaraparikkhārehi suparikkhataṃ hotī’’ti (a. ni. 7.67) ettha parivāro parikkhāro nāma. ‘‘Gilānapaccaya…pe… jīvitaparikkhārā’’ti (ma. ni. 1.191-192) ettha sambhāro parikkhāro nāma. So idha adhippetoti āha ‘‘maggasamādhissa sambhārā’’ti. Parivāraparikkhāropi vaṭṭatiyeva. Parivāro hi sammādiṭṭhādayo maggadhammā sammāsamādhissa sahajātādipaccayabhāvena parikaraṇato abhisaṅkharaṇato. Parikkhatāti parivāritā. Ayaṃ vuccati ariyo sammāsamādhīti ayaṃ sattahi ratanehi parivuto cakkavattī viya sattahi aṅgehi parivuto ariyo sammāsamādhīti vuccati. Upecca nissīyatīti upanisā, saha upanisāyāti saupaniso, saupanissayo attho, saparivāroyevāti vuttaṃ hoti. Sahakārikāraṇabhūto hi dhammasamūho idha ‘‘upaniso’’ti adhippeto.

Samādhiparikkhārasuttavaṇṇanā niṭṭhitā.

3. Paṭhamaaggisuttavaṇṇanā

46. Tatiye anuḍahanaṭṭhenāti kāmaṃ āhuneyyaggiādayo tayo aggī brāhmaṇehipi icchitā santi. Te pana tehi icchitamattāva, na sattānaṃ tādisā atthasādhakā. Ye pana sattānaṃ atthasādhakā, te dassetuṃ ‘‘āhunaṃ vuccatī’’tiādi vuttaṃ. Tattha ānetvā hunanaṃ pūjanaṃ ‘‘āhuna’’nti vuttaṃ, taṃ āhunaṃ arahantī mātāpitaro. Tenāha bhagavā – ‘‘āhuneyyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacana’’nti (itivu. 106). Yadaggena ca te puttānaṃ bahūpakāratāya āhuneyyāti, tesu sammāpaṭipatti nesaṃ hitasukhāvahā, tadaggena tesu micchāpaṭipatti ahitadukkhāvahāti āha ‘‘tesu…pe… nibbattantī’’ti.

Svāyamattho (dī. ni. aṭṭha. 3.305) mittavindakavatthunā veditabbo. Mittavindako hi mātarā, ‘‘tāta, ajja uposathiko hutvā vihāre sabbarattiṃ dhammassavanaṃ suṇohi, sahassaṃ te dassāmī’’ti vutto dhanalobhena uposathaṃ samādāya vihāraṃ gantvā ‘‘idaṃ ṭhānaṃ akutobhaya’’nti sallakkhetvā dhammāsanassa heṭṭhā nipanno sabbarattiṃ niddāyitvā gharaṃ agamāsi. Mātā pātova yāguṃ pacitvā upanāmesi. So sahassaṃ gahetvāva pivi. Athassa etadahosi ‘‘dhanaṃ saṃharissāmī’’ti. So nāvāya samuddaṃ pakkhanditukāmo ahosi. Atha naṃ mātā, ‘‘tāta, imasmiṃ kule cattālīsakoṭidhanaṃ atthi, alaṃ gamanenā’’ti nivāreti. So tassā vacanaṃ anādiyitvā gacchati eva. Sā purato aṭṭhāsi. Atha naṃ kujjhitvā ‘‘ayaṃ mayhaṃ purato tiṭṭhatī’’ti pādena paharitvā patitaṃ antaraṃ katvā agamāsi.

Mātā uṭṭhahitvā ‘‘mādisāya mātari evarūpaṃ kammaṃ katvā gatassa te gataṭṭhāne sukhaṃ bhavissatīti evaṃsaññī nāma tvaṃ puttā’’ti āha. Tassa nāvaṃ āruyha gacchato sattame divase nāvā aṭṭhāsi. Atha te manussā ‘‘addhā ettha pāpapuggalo atthi, salākaṃ dethā’’ti āhaṃsu. Salākā dīyamānā tasseva tikkhattuṃ pāpuṇi. Te tassa uḷumpaṃ datvā taṃ samudde pakkhipiṃsu. So ekaṃ dīpaṃ gantvā vimānapetīhi saddhiṃ sampattiṃ anubhavanto tāhi ‘‘purato purato mā agamāsī’’ti vuccamānopi taddiguṇaṃ taddiguṇaṃ sampattiṃ passanto anupubbena khuracakkadharaṃ ekaṃ addasa. Taṃ cakkaṃ padumapupphaṃ viya upaṭṭhāsi. So taṃ āha, ‘‘ambho, idaṃ tayā piḷandhitaṃ padumaṃ mayhaṃ dehī’’ti. Na idaṃ, sāmi, padumaṃ, khuracakkaṃ etanti. So ‘‘vañcesi maṃ tvaṃ, kiṃ mayā padumaṃ na diṭṭhapubba’’nti vatvā ‘‘tvaṃ lohitacandanaṃ vilimpitvā piḷandhanaṃ padumapupphaṃ mayhaṃ na dātukāmo’’ti āha. So cintesi ‘‘ayampi mayā katasadisaṃ kammaṃ katvā tassa phalaṃ anubhavitukāmo’’ti. Atha naṃ ‘‘gaṇha, re’’ti vatvā tassa matthake cakkaṃ khipi. Tena vuttaṃ –

‘‘Catubbhi aṭṭhajjhagamā, aṭṭhāhi pica soḷasa;

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti. (jā. 1.1.104; 1.5.103);

Soti gehasāmiko bhattā. Purimanayenevāti anuḍahanassa paccayatāya. Tatridaṃ vatthu – kassapabuddhakāle sotāpannassa upāsakassa bhariyā aticāraṃ carati. So taṃ paccakkhato disvā ‘‘kasmā evaṃ karosī’’ti āha. Sā ‘‘sacāhaṃ evarūpaṃ karomi, ayaṃ me sunakho viluppamāno khādatū’’ti vatvā kālakatā kaṇṇamuṇḍakadahe vemānikapetī hutvā nibbattā divā sampattiṃ anubhavati, rattiṃ dukkhaṃ. Tadā bārāṇasirājā migavaṃ caranto araññaṃ pavisitvā anupubbena kaṇṇamuṇḍakadahaṃ sampatto tāya saddhiṃ sampattiṃ anubhavati. Sā taṃ vañcetvā rattiṃ dukkhaṃ anubhavati. So ñatvā ‘‘kattha nu kho gacchatī’’ti piṭṭhito piṭṭhito gantvā avidūre ṭhito kaṇṇamuṇḍakadahato nikkhamitvā taṃ ‘‘paṭapaṭa’’nti khādamānaṃ ekaṃ sunakhaṃ disvā asinā dvidhā chindi, dve ahesuṃ. Puna chinne cattāro, puna chinne aṭṭha, puna chinne soḷasa ahesuṃ. Sā ‘‘kiṃ karosi, sāmī’’ti āha. So ‘‘kiṃ ida’’nti āha. Sā ‘‘evaṃ akatvā kheḷapiṇḍaṃ bhūmiyaṃ niṭṭhubhitvā pādena ghaṃsāhī’’ti āha. So tathā akāsi. Sunakhā antaradhāyiṃsu. Muṭṭhiyogo kirāyaṃ tassa sunakhantaradhānassa, yadidaṃ kheḷapiṇḍaṃ bhūmiyaṃ niṭṭhubhitvā pādena ghaṃsanaṃ, taṃ divasaṃ tassā kammaṃ khīṇaṃ. Rājā vippaṭisārī hutvā gantuṃ āraddho. Sā ‘‘mayhaṃ, sāmi, kammaṃ khīṇaṃ, mā agamāsī’’ti āha. Rājā assutvāva gato.

Dakkhiṇāti cattāro paccayā dīyamānā dakkhanti etehi hitasukhānīti, taṃ dakkhiṇaṃ arahatīti dakkhiṇeyyo, bhikkhusaṅgho.

Paṭhamaaggisuttavaṇṇanā niṭṭhitā.

4-5. Dutiyaaggisuttādivaṇṇanā

47-48. Catutthe yaññavāṭaṃ sampādetvā mahāyaññaṃ uddissa saviññāṇakāni aviññāṇakāni ca yaññūpakaraṇāni sajjitānīti āha pāḷiyaṃ ‘‘mahāyañño upakkhaṭo’’ti. Taṃ upakaraṇaṃ tesaṃ tathāsajjananti āha ‘‘upakkhaṭoti paccupaṭṭhito’’ti. Vacchatarasatānīti yuvabhāvappattāni nātibalavavacchasatāni. Te pana vacchā eva honti, na dammā, balībaddā vā. Urabbhāti taruṇameṇḍakā vuccanti. Upanītānīti ṭhapanatthāya upanītāni. Vihiṃsaṭṭhenāti hiṃsanaṭṭhena. Upavāyatūti upagantvā sarīradarathaṃ nibbāpento saṇhasītalā vāto vāyatu. Sesaṃ suviññeyyameva. Pañcame natthi vattabbaṃ.

Dutiyaaggisuttādivaṇṇanā niṭṭhitā.

6. Dutiyasaññāsuttavaṇṇanā

49. Chaṭṭhe nhāruvilekhananti cammaṃ likhantānaṃ cammaṃ likhitvā chaḍḍitakasaṭaṃ. ‘‘Esohamasmī’’tiādinā ahaṃkaraṇaṃ ahaṅkāro. ‘‘Etaṃ mamā’’ti mamaṃkaraṇaṃ mamaṅkāro. Tenāha ‘‘ahaṅkāradiṭṭhito’’tiādi. Tisso vidhāti seyyasadisahīnavasena tayo mānā. ‘‘Ekavidhena rūpasaṅgaho’’tiādīsu (dha. sa. 584) koṭṭhāso ‘‘vidhā’’ti vutto. ‘‘Kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī’’tiādīsu (saṃ. ni. 1.95) pakāro. ‘‘Tisso imā, bhikkhave, vidhā. Katamā tisso? Seyyohamasmīti vidhā’’ti (vibha. 920) ettha māno ‘‘vidhā’’ti vutto. Idhāpi mānova adhippeto. Māno hi vidahanato hīnādivasena tividhā. Tenākārena dahanato upadahanato ‘‘vidhā’’ti vuccati.

Dutiyasaññāsuttavaṇṇanā niṭṭhitā.

7-8. Methunasuttādivaṇṇanā

50-51. Sattame idhāti imasmiṃ loke. Ekaccoti eko. Samaṇo vā brāhmaṇo vāti pabbajjāmattena samaṇo vā, jātimattena brāhmaṇo vā. Dvayaṃdvayasamāpattinti dvīhi dvīhi samāpajjitabbaṃ, methunanti attho. Na heva kho samāpajjatīti sambandho. Ucchādanaṃ ubbaṭṭanaṃ. Sambāhanaṃ parimaddanaṃ. Sādiyatīti adhivāseti. Tadassādetīti ucchādanādiṃ abhiramati. Nikāmetīti icchati. Vittinti tuṭṭhiṃ. Idampi khoti ettha idanti yathāvuttaṃ sādiyanādiṃ khaṇḍādibhāvavasena ekaṃ katvā vuttaṃ. Pi-saddo vakkhamānaṃ upādāya samuccayattho, kho-saddo avadhāraṇattho. Idaṃ vuttaṃ hoti – yadetaṃ brahmacāripaṭiññassa asatipi dvayaṃdvayasamāpattiyaṃ mātugāmassa ucchādananahāpanasambāhanasādiyanādi. Idampi ekaṃsena tassa brahmacariyassa khaṇḍādibhāvāpādanato khaṇḍampi chiddampi sabalampi kammāsampīti. Evaṃ pana khaṇḍādibhāvāpattiyā so aparisuddhaṃ brahmacariyaṃ carati, na parisuddhaṃ, saṃyutto methunasaṃyogena, na visaṃyutto. Tato cassa na jātiādīhi parimuttīti dassento ‘‘ayaṃ vuccatī’’tiādimāha.

Sañjagghatīti kilesavasena mahāhasitaṃ hasati. Saṃkīḷatīti kāyasaṃsaggavasena kīḷati. Saṃkelāyatīti sabbaso mātugāmaṃ kelāyanto viharati. Cakkhunāti attano cakkhunā. Cakkhunti mātugāmassa cakkhuṃ. Upanijjhāyatīti upecca nijjhāyati oloketi. Tirokuṭṭanti kuṭṭassa parato. Tathā tiropākāraṃ, ‘‘mattikāmayā bhitti kuṭṭaṃ, iṭṭhakāmayā pākāro’’ti vadanti. Yā kāci vā bhitti porisakā diyaḍḍharatanappamāṇā kuṭṭaṃ, tato adhiko pākāro. Assāti brahmacāripaṭiññassa. Pubbeti vatasamādānato pubbe. Kāmaguṇehīti kāmakoṭṭhāsehi. Samappitanti suṭṭhu appitaṃ sahitaṃ. Samaṅgibhūtanti samannāgataṃ. Paricārayamānanti kīḷantaṃ, upaṭṭhahiyamānaṃ vā. Paṇidhāyāti patthetvā. Sīlenātiādīsu yamaniyamādisamādānavasena sīlaṃ, avītikkamavasena vataṃ. Ubhayampi vā sīlaṃ, dukkaracariyavasena pavattitaṃ vataṃ. Taṃtaṃakiccasammatato vā nivattilakkhaṇaṃ sīlaṃ, taṃtaṃsamādānavato vesabhojanakiccakaraṇādivisesappaṭipatti vataṃ. Sabbathāpi dukkaracariyā tapo. Methunā virati brahmacariyanti evampettha pāḷivaṇṇanā veditabbā. Aṭṭhamaṃ uttānameva.

Methunasuttādivaṇṇanā niṭṭhitā.

9. Dānamahapphalasuttavaṇṇanā

52. Navame ‘‘sāhu dāna’’nti dānaṃ detīti ‘‘dānaṃ nāma sādhu sundara’’nti dānaṃ detīti attho. Dānañhi datvā taṃ paccavekkhantassa pāmojjapītisomanassādayo uppajjanti, lobhadosaissāmaccherādayo vidūrībhavanti. Idāni dānaṃ anukūladhammaparibrūhanena paccanīkadhammavidūrīkaraṇena ca bhāvanācittassa upasobhanāya ca parikkhārāya ca hotīti ‘‘alaṅkārabhūtañceva parivārabhūtañca detī’’ti vuttaṃ. Jhānānāgāmī nāma hoti jhānaṃ nibbattetvā brahmalokūpapannānaṃ ariyānaṃ heṭṭhā anuppajjanato. Imaṃ pecca paribhuñjissāmīti sāpekkhassa dānaṃ paralokaphalāsāya sātisayāya ca pubbācāravasena uppajjamānāya anubhavattā taṇhuttaraṃ nāma hotīti āha ‘‘paṭhamaṃ taṇhuttariyadāna’’nti. Dānaṃ nāma buddhādīhi pasatthanti garuṃ cittīkāraṃ upaṭṭhapetvā dātabbattā ‘‘dutiyaṃ cittīkāradāna’’nti vuttaṃ. Pubbakehi pitupitāmahehi dinnapubbaṃ katapubbaṃ jahāpetuṃ nāma nānucchavikanti attabhāvasabhāgavasena hirottappaṃ paccupaṭṭhapetvā dātabbato ‘‘tatiyaṃ hirottappadāna’’nti vuttaṃ. ‘‘Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātu’’nti evaṃsaññī hutvā dento niravasesaṃ katvā detīti āha ‘‘catutthaṃ niravasesadāna’’nti. ‘‘Yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññakāni ahesuṃ, evaṃ me ayaṃ dānaparibhogo bhavissatī’’ti evaṃsaññino dānaṃ dakkhiṇaṃ arahesu dātabbato ‘‘pañcamaṃ dakkhiṇeyyadāna’’nti vuttaṃ. ‘‘Imaṃ me dānaṃ dadato cittaṃ pasīdatī’’tiādinā pītisomanassaṃ uppādetvā dentassa dānaṃ somanassabāhullappattiyā somanassupacāraṃ nāma hotīti āha ‘‘chaṭṭhaṃ somanassupavicāradāna’’nti vuttaṃ.

Dānamahapphalasuttavaṇṇanā niṭṭhitā.

10. Nandamātāsuttavaṇṇanā

53. Dasame ‘‘vutthavasso pavāretvā…pe… nikkhamī’’ti aṅguttarabhāṇakānaṃ matenetaṃ vuttaṃ. Majjhimabhāṇakā pana vadanti ‘‘bhagavā upakaṭṭhāya vassūpanāyikāya jetavanato bhikkhusaṅghaparivuto cārikaṃ nikkhami. Teneva ca akāle nikkhantattā kosalarājādayo vāretuṃ ārabhiṃsu. Pavāretvā hi caraṇaṃ buddhāciṇṇa’’nti. Puṇṇāya sammāpaṭipattiṃ paccāsīsanto bhagavā ‘‘mama nivattanapaccayā tvaṃ kiṃ karissasī’’ti āha. Puṇṇāpi…pe… pabbajīti ettha seṭṭhi ‘‘puṇṇāya bhagavā nivattito’’ti sutvā taṃ bhujissaṃ katvā dhītuṭṭhāne ṭhapesi. Sā pabbajjaṃ yācitvā pabbaji, pabbajitvā vipassanaṃ ārabhi. Athassā satthā āraddhavipassakabhāvaṃ ñatvā imaṃ obhāsagāthaṃ vissajjesi –

‘‘Puṇṇe pūrassu saddhammaṃ, cando pannaraso yathā;

Paripuṇṇāya paññāya, dukkhassantaṃ karissasī’’ti. (therīgā. 3);

Sā gāthāpariyosāne arahattaṃ patvā abhiññātā sāvikā ahosi. Sesamettha suviññeyyameva.

Nandamātāsuttavaṇṇanā niṭṭhitā.

Mahāyaññavaggavaṇṇanā niṭṭhitā.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

6. Abyākatavaggo

1-2. Abyākatasuttādivaṇṇanā

54-55. Chaṭṭhavaggassa paṭhamaṃ suviññeyyameva. Dutiye atīte attabhāve nibbattakaṃ kammanti ‘‘purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo’’ti evamāgataṃ saparikkhāraṃ pañcavidhaṃ kammavaṭṭamāha. Etarahi me attabhāvo na siyāti viññāṇanāmarūpasaḷāyatanaphassavedanāsahitaṃ paccuppannaṃ pañcavidhaṃ vipākavaṭṭamāha. Yaṃ atthikanti yaṃ paramatthato vijjamānakaṃ. Tenāha ‘‘bhūta’’nti. Tañhi paccayanibbattatāya ‘‘bhūta’’nti vuccati. Taṃ pajahāmīti tappaṭibaddhacchandarāgappahānena tato eva āyatiṃ anuppattidhammatāpādanavasena pajahāmi pariccajāmi. Haritantanti (ma. ni. aṭṭha. 1.303) haritameva. Anta-saddena padavaḍḍhanaṃ kataṃ yathā ‘‘vanantaṃ suttanta’’nti, allatiṇādīni āgamma nibbāyatīti attho. Pathantanti mahāmaggaṃ. Selantanti pabbataṃ. Udakantanti udakaṃ. Ramaṇīyaṃ vā bhūmibhāganti tiṇagumbādirahitaṃ vivittaṃ abbhokāsabhūmibhāgaṃ. Anāhārāti apaccayā nirupādānā. Sesamettha uttānameva.

Abyākatasuttādivaṇṇanā niṭṭhitā.

3. Tissabrahmāsuttavaṇṇanā

56. Tatiye vivittāni tādisāni pana pariyantāni atidūrāni hontīti āha ‘‘antimapariyantimānī’’ti. Ante bhavāni antimāni, antimāniyeva pariyantimāni. Ubhayenapi atidūrataṃ dasseti. Samannāhāre ṭhapayamānoti indriyaṃ samākārena vattento indriyasamataṃ paṭipādento nāma hoti. Vipassanācittasampayutto samādhi, satipi saṅkhāranimittāvirahe niccanimittādivirahato ‘‘animitto’’ti vuccatīti āha ‘‘animittanti balavavipassanāsamādhi’’nti.

Tissabrahmāsuttavaṇṇanā niṭṭhitā.

4-7. Sīhasenāpatisuttādivaṇṇanā

57-60. Catutthe kucchito ariyo kadariyo. Thaddhamacchariyasadisaṃ hi kucchitaṃ sabbanihīnaṃ natthi sabbakusalānaṃ ādibhūtassa nisedhanato. Sesamettha pañcamādīni ca uttānatthāneva.

Sīhasenāpatisuttādivaṇṇanā niṭṭhitā.

8. Pacalāyamānasuttavaṇṇanā

61. Aṭṭhame ālokasaññaṃ manasi kareyyāsīti divā vā rattiṃ vā sūriyapajjotacandamaṇiādīnaṃ ālokaṃ ‘‘āloko’’ti manasi kareyyāsi. Idaṃ vuttaṃ hoti – sūriyacandālokādiṃ divā rattiñca upaladdhaṃ yathāladdhavaseneva manasi kareyyāsi, citte ṭhapeyyāsi. Yathā te subhāvitālokakasiṇassa viya kasiṇāloko yadicchakaṃ yāvadicchakañca so āloko rattiyaṃ upatiṭṭhati, yena tattha divāsaññaṃ ṭhapeyyāsi, divā viya vigatathinamiddhova bhaveyyāsīti. Tenāha ‘‘yathā divā tathā ratti’’nti. Iti vivaṭena cetasāti evaṃ apihitena cittena thinamiddhapidhānena apihitattā. Apariyonaddhenāti samantato anonaddhena asañchāditena. Sahobhāsanti sañāṇobhāsaṃ. Thinamiddhavinodanaālokopi vā hotu kasiṇālokopi vā parikammālokopi vā, upakkilesāloko viya sabboyaṃ āloko ñāṇasamuṭṭhānovāti. Yesaṃ akaraṇe puggalo mahājāniyo hoti, tāni avassaṃ kātabbāni. Yāni akātumpi vaṭṭanti, sati samavāye kātabbato tāni karaṇīyānīti āha ‘‘itarāni karaṇīyānī’’ti. Atha vā kattabbāni kammāni karaṇaṃ arahantīti karaṇīyāni. Itarāni kiccānītipi vadanti.

Ādinayappavattā viggāhikakathāti ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi. Cara vādappamokkhāya, nibbeṭhehi vā sace pahosī’’ti (dī. ni. 1.18; ma. ni. 3.41) evaṃpavattā kathā. Tattha sahitaṃ meti (dī. ni. aṭṭha. 1.18) mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ, atthayuttaṃ kāraṇayuttanti attho. Sahitanti vā pubbāparāviruddhaṃ. Asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīgharattāciṇṇavasena suppaguṇaṃ, taṃ mayhaṃ ekavacaneneva viparāvattaṃ parivattitvā ṭhitaṃ, na kiñci jānāsīti attho. Āropito te vādoti mayā tava vāde doso āropito. Cara vādappamokkhāyāti dosamocanatthaṃ cara vicara, tattha tattha gantvā sikkhāti attho. Nibbeṭhehi vā sace pahosīti atha sayaṃ pahosi, idāni eva nibbeṭhehīti attho.

Taṇhā sabbaso khīyanti etthāti taṇhāsaṅkhayo, tasmiṃ. Taṇhāsaṅkhayeti ca idaṃ visaye bhummanti āha ‘‘taṃ ārammaṇaṃ katvā’’ti. Vimuttacittatāyāti sabbasaṃkilesehi vippayuttacittatāya. Aparabhāge paṭipadā nāma ariyasaccābhisamayo. Sā sāsanacārigocarā paccattaṃ veditabbatoti āha ‘‘pubbabhāgappaṭipadaṃ saṃkhittena desethāti pucchatī’’ti. Akuppadhammatāya khayavayasaṅkhātaṃ antaṃ atītāti accantā, so eva aparihāyanasabhāvattā accantā niṭṭhā assāti accantaniṭṭhā. Tenāha ‘‘ekantaniṭṭho satataniṭṭhoti attho’’ti. Na hi paṭividdhassa lokuttaradhammassa dassannaṃ kuppannaṃ nāma atthi. Accantameva catūhi yogehi khemo etassa atthīti accantayogakkhemī. Maggabrahmacariyassa vusitattā tassa ca aparihāyanasabhāvattā accantaṃ brahmacārīti accantabrahmacārī. Tenāha ‘‘niccabrahmacārīti attho’’ti. Pariyosānanti maggabrahmacariyapariyapariyosānaṃ vaṭṭadukkhapariyosānañca.

Pañcakkhandhāti pañcupādānakkhandhā. Sakkāyasabbañhi sandhāya idha ‘‘sabbe dhammā’’ti vuttaṃ vipassanāvisayassa adhippetattā. Tasmā āyatanadhātuyopi taggatikā eva daṭṭhabbā. Tenāha bhagavā ‘‘nālaṃ abhinivesāyā’’ti. Na yuttā abhinivesāya ‘‘etaṃ mama, eso me attā’’ti ajjhosānāya. ‘‘Alameva nibbindituṃ alaṃ virajjitu’’ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.124, 128, 134, 143) viya alaṃ-saddo yuttatthopi hotīti āha ‘‘na yuttā’’ti. Sampajjantīti bhavanti. Yadipi ‘‘tatiyā catutthī’’ti idaṃ visuddhidvayaṃ abhiññāpaññā, tassa pana sapaccayanāmarūpadassanabhāvato sati ca paccayapariggahe sapaccayattā aniccanti, nāmarūpassa aniccatāya dukkhaṃ, dukkhañca anattāti atthato lakkhaṇattayaṃ supākaṭameva hotīti āha ‘‘aniccaṃ dukkhaṃ anattāti ñātapariññāya abhijānātī’’ti. Tatheva tīraṇapariññāyāti iminā aniccādibhāvena nālaṃ abhinivesāyāti nāmarūpassa upasaṃharati, na abhiññāpaññānaṃ sambhāradhammānaṃ. Purimāya hi atthato āpannaṃ lakkhaṇattayaṃ gaṇhāti salakkhaṇasallakkhaṇaparattā tassā. Dutiyāya sarūpato tassā lakkhaṇattayāropanavasena sammasanabhāvato. Ekacittakkhaṇikatāya abhinipātamattatāya ca appamattakampi. Rūpapariggahassa oḷārikabhāvato arūpapariggahaṃ dasseti. Dassento ca vedanāya āsannabhāvato, visesato sukhasārāgitāya, bhavassādagadhitamānasatāya ca therassa vedanāvasena nibbattetvā dasseti.

Khayavirāgoti khayasaṅkhāto virāgo saṅkhārānaṃ palujjanā. Yaṃ āgamma sabbaso saṅkhārehi virajjanā hoti, taṃ nibbānaṃ accantavirāgo. Nirodhānupassimhipīti nirodhānupassipadepi. Eseva nayoti atidisitvā taṃ ekadesena vivaranto ‘‘nirodhopi hi…pe… duvidhoyevā’’ti āha. Khandhānaṃ pariccajanaṃ tappaṭibaddhakilesappahānavasenāti yenākārena vipassanā kilese pajahati, tenākārena taṃnimittakkhandhe ca pajahatīti vattabbataṃ arahatīti āha ‘‘sā hi…pe… vossajjatī’’ti. Ārammaṇatoti kiccasādhanavasena ārammaṇakaraṇato. Evañhi maggato aññesaṃ nibbānārammaṇānaṃ pakkhandanavossaggābhāvo siddhova hoti. Pariccajanena pakkhandanena cāti dvīhipi vā kāraṇehi. Soti maggo. Sabbesaṃ khandhānaṃ vossajjanaṃ tappaṭibaddhasaṃkilesappahānena daṭṭhabbaṃ. Yasmā vā vipassanācittaṃ pakkhandatīti maggasampayuttacittaṃ sandhāyāha. Maggo ca samucchedavasena kilese khandhe ca pariccajati, tasmā yathākkamaṃ vipassanāmaggānañca vasena pakkhandanapariccāgavossaggāpi veditabbā. Tadubhayasamaṅgīti vipassanāsamaṅgī maggasamaṅgī ca. ‘‘Aniccānupassanāya niccasaññaṃ pajahatī’’tiādivacanato (paṭi. ma. 1.52) hi yathā vipassanāya kilesānaṃ pariccāgappaṭinissaggo labbhati, evaṃ āyatiṃ tehi kilesehi uppādetabbakkhandhānampi pariccāgapaṭinissaggo vattabbo. Pakkhandanapaṭinissaggo pana magge labbhamānāya ekantakāraṇabhūtāya vuṭṭhānagāminivipassanāya vasena veditabbo. Magge pana tadubhayampi ñāyāgatameva nippariyāyatova labbhamānattā. Tenāha ‘‘tadubhayasamaṅgīpuggalo’’tiādi. Pucchantassa ajjhāsayavasena ‘‘na kiñci loke upādiyatī’’ti ettha kāmupādānavasena upādiyanaṃ paṭikkhipatīti āha ‘‘taṇhāvasena na upādiyatī’’ti. Taṇhāvasena vā asati upādiyane diṭṭhivasena upādiyanaṃ anavakāsamevāti ‘‘taṇhāvasena’’icceva vuttaṃ. Na parāmasatīti nādiyati. Diṭṭhiparāmāsavasena vā ‘‘nicca’’ntiādinā na parāmasati. Saṃkhitteneva kathesīti tassa ajjhāsayavasena papañcaṃ akatvā kathesi.

Pacalāyamānasuttavaṇṇanā niṭṭhitā.

9. Mettasuttavaṇṇanā

62. Navame mā, bhikkhave, puññānanti (itivu. aṭṭha. 62) ettha ti paṭisedhe nipāto. Puñña-saddo ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu (dī. ni. 3.80) puññaphale āgato. ‘‘Avijjāgatoyaṃ, bhikkhave, purisapuggalo puññañce saṅkhāraṃ abhisaṅkharotī’’tiādīsu (saṃ. ni. 2.51) kāmarūpāvacarasucaritesu. ‘‘Puññūpagaṃ hoti viññāṇa’’ntiādīsu (saṃ. ni. 2.51) sugativisesabhūte upapattibhave. ‘‘Tīṇimāni, bhikkhave, puññakiriyavatthūni dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthū’’tiādīsu (itivu. 60; dī. ni. 3.305; a. ni. 8.36) kusalacetanāyaṃ. Idha pana tebhūmakakusaladhamme veditabbo. Bhāyitthāti ettha duvidhaṃ bhayaṃ ñāṇabhayaṃ, sārajjabhayanti. Tattha ‘‘yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī’’ti (a. ni. 4.33) āgataṃ ñāṇabhayaṃ. ‘‘Ahudeva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṃso’’tiādīsu (dī. ni. 2.318) āgataṃ sārajjabhayaṃ. Idhāpi sārajjabhayameva. Ayañhettha attho – bhikkhave, dīgharattaṃ kāyavacīsaṃyamo vattappaṭivattapūraṇaṃ ekāsanaṃ ekaseyyaṃ indriyadamo dhutadhammehi cittassa niggaho satisampajaññaṃ kammaṭṭhānānuyogavasena vīriyārambhoti evamādīni yāni bhikkhunā nirantaraṃ pavattetabbāni puññāni, tehi mā bhāyittha, mā bhayaṃ santāsaṃ āpajjittha. Ekaccassa diṭṭhadhammasukhassa uparodhabhayena samparāyikanibbānasukhadāyakehi puññehi mā bhāyitthāti. Nissakke idaṃ sāmivacanaṃ.

Idāni tato abhāyitabbabhāve kāraṇaṃ dassento ‘‘sukhasseta’’ntiādimāha. Tattha sukha-saddo ‘‘sukho buddhānamuppādo, sukhā virāgatā loke’’tiādīsu (dha. pa. 194) sukhamūle āgato. ‘‘Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta’’ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe. ‘‘Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā’’tiādīsu (ma. ni. 3.255) sukhapaccayaṭṭhāne. ‘‘Sukho puññassa uccayo’’tiādīsu (dha. pa. 118) sukhahetumhi. ‘‘Diṭṭhadhammasukhavihārā ete dhammā’’tiādīsu (ma. ni. 1.82) abyāpajje. ‘‘Nibbānaṃ paramaṃ sukha’’ntiādīsu (ma. ni. 2.215; dha. pa. 203, 204) nibbāne. ‘‘Sukhassa ca pahānā’’tiādīsu (dī. ni. 1.232; ma. ni. 1.271; saṃ. ni. 2.152) sukhavedanāyaṃ. ‘‘Adukkhamasukhaṃ santaṃ, sukhamicceva bhāsita’’ntiādīsu (saṃ. ni. 4.253; itivu. 53) upekkhāvedanāyaṃ. ‘‘Dvepi mayā, ānanda, vedanā vuttā pariyāyena sukhā vedanā dukkhā vedanā’’tiādīsu (ma. ni. 2.89) iṭṭhasukhesu. ‘‘Sukho vipāko puññāna’’ntiādīsu (peṭako. 23) iṭṭhavipāke. Idhāpi iṭṭhavipāke eva daṭṭhabbo. Iṭṭhassātiādīsu icchitabbato ceva aniṭṭhappaṭipakkhato ca iṭṭhassa. Kamanīyato manasmiñca kamanato pavisanato kantassa. Piyāyitabbato santappanato ca piyassa. Mananīyato manassa vaḍḍhanato ca manāpassāti attho veditabbo. Yadidaṃ puññānīti puññānīti yadidaṃ vacanaṃ, etaṃ sukhassa iṭṭhassa vipākassa adhivacanaṃ nāmaṃ. Sukhassetaṃ yadidaṃ puññānīti phalena kāraṇassa abhedopacāraṃ vadati. Tena katūpacitānaṃ puññānaṃ avassaṃbhāviphalaṃ sutvā appamattena sakkaccaṃ puññāni kattabbānīti puññakiriyāyaṃ niyojeti, ādarañca nesaṃ tattha uppādeti.

Idāni attanā sunettakāle katena puññakammena dīgharattaṃ paccanubhūtaṃ bhavantarappaṭicchannaṃ uḷārataraṃ puññavipākaṃ udāharitvā tamatthaṃ pākaṭataraṃ karonto ‘‘abhijānāmi kho panāha’’ntiādimāha. Tattha abhijānāmīti abhivisiṭṭhena ñāṇena jānāmi, paccakkhato bujjhāmi. Dīgharattanti cirakālaṃ. Puññānanti dānādīnaṃ kusaladhammānaṃ. Satta vassānīti satta saṃvaccharāni. Mettacittanti mijjatīti mettā, siniyhatīti attho. Mitte bhavā, mittassa vā esā pavattītipi mettā. Lakkhaṇādito pana hitākārappavattilakkhaṇā, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo etissā sampatti, sinehasambhavo vipatti. Mettacittaṃ bhāvetvāti mettāsahagataṃ cittaṃ, cittasīsena samādhi vuttoti mettāsamādhiṃ metābrahmavihāraṃ uppādetvā ceva vaḍḍhetvā ca.

Satta saṃvaṭṭavivaṭṭakappeti satta mahākappe. Saṃvaṭṭavivaṭṭaggahaṇeneva hi saṃvaṭṭaṭṭhāyivivaṭṭaṭṭhāyinopi gahitā. Imaṃ lokanti kāmalokaṃ. Saṃvaṭṭamāne sudanti saṃvaṭṭamāne, sudanti nipātamattaṃ, vipajjamāneti attho. ‘‘Varasaṃvattaṭṭhāne suda’’ntipi paṭhanti. Kappeti kāle. Kappasīsena hi kālo vutto, kāle khīyamāne sabbopi khīyateva. Yathāha – ‘‘kālo ghasati bhūtāni, sabbāneva sahattanā’’ti (jā. 1.2.190). ‘‘Ābhassarūpago homī’’ti vuttattā tejosaṃvaṭṭavasenettha kappavuṭṭhānaṃ veditabbaṃ. Ābhassarūpagoti tattha paṭisandhiggahaṇavasena ābhassarabrahmalokaṃ upagacchāmīti ābhassarūpago homi. Vivaṭṭamāneti saṇṭhahamāneti attho. Suññaṃ brahmavimānaṃ upapajjāmīti kassaci sattassa tattha nibbattassa abhāvato suññaṃ yaṃ paṭhamajjhānabhūmisaṅkhātaṃ brahmavimānaṃ ādito nibbattati, taṃ paṭisandhiggahaṇavasena upapajjāmi upemi.

Brahmāti kāmāvacarasattehi visiṭṭhaṭṭhena tathā tathā brūhitaguṇatāya brahmavihārato nibbattanaṭṭhena ca brahmā. Brahmapārisajjabrahmapurohitehi mahanto brahmāti mahābrahmā, tato eva te abhibhavitvā ṭhitattā abhibhū. Tehi na kenacipi guṇena abhibhūtoti anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dassanato daso, atītānāgatapaccuppannānaṃ dassanasamattho abhiññāñāṇena passitabbaṃ passāmīti attho. Sesabrahmānaṃ iddhipādabhāvanābalena attano cittañca mama vase vattemīti vasavattī homīti yojetabbaṃ. Tadā kira bodhisatto aṭṭhasamāpattilābhīpi samāno tathā sattahitaṃ attano pāramipūraṇañca olokento tāsu eva dvīsu jhānabhūmīsu nikanti uppādetvā mettābrahmavihāravasena aparāparaṃ saṃsari. Tena vuttaṃ ‘‘satta vassāni…pe… vasavattī’’ti.

Evaṃ bhagavā rūpāvacarapuññassa vipākamahantataṃ pakāsetvā idāni kāmāvacarapuññassapi vipākaṃ dassento ‘‘chattiṃsakkhattu’’ntiādimāha. Tattha sakko ahosinti chattiṃsakkhattuṃ chattiṃsavāre aññattha anupapajjitvā nirantaraṃ sakko devānamindo tāvatiṃsadevarājā ahosiṃ. Rājā ahosintiādīsu catūhi acchariyadhammehi catūhi saṅgahavatthūhi ca lokaṃ rañjetīti rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. ‘‘Rājā’’ti cettha sāmaññaṃ, ‘‘cakkavattī’’ti visesaṃ. Dhammena caratīti dhammiko, ñāyena samena vattatīti attho. Dhammeneva rajjaṃ labhitvā rājā jātoti dhammarājā, dasavidhe kusaladhamme agarahite ca rājadhamme niyuttoti dhammiko. Tena ca dhammena sakalaṃ lokaṃ rañjetīti dhammarājā. Parahitadhammakaraṇena vā dhammiko, attahitadhammakaraṇena dhammarājā. Yasmā cakkavattī dhammena ñāyena rajjaṃ adhigacchati, na adhammena, tasmā vuttaṃ ‘‘dhammena laddharajjattā dhammarājā’’ti.

Catūsu disāsu samuddapariyosānatāya cāturantā nāma tattha tattha dīpe mahāpathavīti āha ‘‘puratthima…pe… issaro’’ti. Vijitāvīti vijetabbassa vijitavā, kāmakodhādikassa abbhantarassa paṭirājabhūtassa bāhirassa ca arigaṇassa vijayī vijinitvā ṭhitoti attho. Kāmaṃ cakkavattino kenaci yuddhaṃ nāma natthi, yuddhena pana sādhetabbassa vijayassa siddhiyā ‘‘vijitasaṅgāmo’’ti vuttaṃ. Janapado vā catubbidhaacchariyadhammena samannāgato asmiṃ rājini thāvariyaṃ kenaci asaṃhāriyaṃ daḷhabhattibhāvaṃ patto, janapade vā attano dhammikāya paṭipattiyā thāvariyaṃ thirabhāvaṃ pattoti janapadatthāvariyappatto. Caṇḍassa hi rañño balidaṇḍādīhi lokaṃ pīḷayato manussā majjhimajanapadaṃ chaḍḍetvā pabbatasamuddatīrakandarādīni nissāya paccante vāsaṃ kappenti. Atimudukassa rañño corehi sāhasikadhanavilopapīḷitā manussā paccantaṃ pahāya janapadamajjhe vāsaṃ kappenti. Iti evarūpe rājini janapado thirabhāvaṃ na pāpuṇāti.

Sattaratanasamannāgatoti cakkaratanādīhi sattahi ratanehi samupeto. Tesu hi rājā cakkavattī cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite sukheneva anuvicarati, pariṇāyakaratanena vijitamanurakkhati, avasesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, pacchimena mantasattiyogo, hatthiassagahapatiratanehi pabhusattiyogo suparipuṇṇo hoti. Itthimaṇiratanehi upabhogasukhamanubhavati, sesehi issariyasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti.

Sūrāti sattivanto, nibbhayāti atthoti āha ‘‘abhīruno’’ti. Aṅganti kāraṇaṃ. Yena kāraṇena ‘‘vīrā’’ti vucceyyuṃ, taṃ vīraṅgaṃ. Tenāha ‘‘vīriyassetaṃ nāma’’nti. Yāva cakkavāḷapabbatā cakkassa vattanato ‘‘cakkavāḷapabbataṃ sīmaṃ katvā ṭhitasamuddapariyanta’’nti vuttaṃ. Adaṇḍenāti iminā dhanadaṇḍassa sarīradaṇḍassa ca akaraṇaṃ vuttaṃ. Asatthenāti iminā pana senāya yujjhanassāti tadubhayaṃ dassetuṃ ‘‘na daṇḍenā’’tiādi vuttaṃ. Idaṃ vuttaṃ hoti – ye katāparādhe satte satampi sahassampi gaṇhanti, te dhanadaṇḍena rajjaṃ kārenti. Ye chejjabhejjaṃ anusāsanti, te satthadaṇḍena. Ahaṃ pana duvidhampi daṇḍaṃ pahāya adaṇḍena ajjhāvasiṃ. Ye ekatodhārādinā satthena paraṃ viheṭhenti, te satthena rajjaṃ kārenti nāma. Ahaṃ pana satthena khuddakamakkhikāya pivanamattampi lohitaṃ kassaci anuppādetvā dhammeneva ‘‘ehi kho, mahārājā’’ti evaṃ paṭirājūhi sampaṭicchitāgamano vuttappakāraṃ pathaviṃ abhijinitvā ajjhāvasiṃ, abhivijinitvā sāmī hutvā vasinti.

Iti bhagavā attānaṃ kāyasakkhiṃ katvā puññānaṃ vipākamahantataṃ pakāsetvā idāni tamevatthaṃ gāthābandhanena dassento ‘‘passa, puññānaṃ vipāka’’ntiādimāha. Sukhesinoti ālapanavacanametaṃ, tena sukhapariyesake satte āmanteti. Pāḷiyaṃ pana ‘‘passathā’’ti vattabbe ‘‘passā’’ti vacanabyattayo katoti daṭṭhabbo. Manussānaṃ ure satthaṃ ṭhapetvā icchitadhanaharaṇādinā vā sāhasakāritāya sāhasikā, tesaṃ kammaṃ sāhasikakammaṃ. Pathaviyā issaro pathabyoti āha ‘‘puthavisāmiko’’ti.

Mettasuttavaṇṇanā niṭṭhitā.

10. Bhariyāsuttavaṇṇanā

63. Dasame uccāsaddā mahāsaddā uddhaṃ uggatattā uccaṃ patthaṭattā mahantaṃ avinibbhogaṃ vinibhuñjitvā gahetuṃ asakkuṇeyyaṃ saddaṃ karontā vadanti. Vacīghosopi hi bahūhi ekajjhaṃ pavattito atthato ca saddato ca duravabodho kevalaṃ mahānigghoso eva hutvā sotapathamāgacchati. Macchavilopeti macche vilumpitvā viya gahaṇe, macchānaṃ vā vilumpane. Kevaṭṭānañhi macchapacchiṭṭhapitaṭṭhāne mahājano sannipatitvā ‘‘idha aññaṃ ekaṃ macchaṃ dehi, ekaṃ macchaphālaṃ dehi, etassa te mahā dinno, mayhaṃ khuddako’’ti evaṃ uccāsaddamahāsaddaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ ‘‘kevaṭṭānaṃ macchapacchiṃ otāretvā ṭhitaṭṭhāne’’ti. Macchaggahaṇatthaṃ jāle pakkhittepi tasmiṃ ṭhāne kevaṭṭā ceva aññe ca ‘‘paviṭṭho na paviṭṭho, gahito na gahito’’ti mahāsaddaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ ‘‘jāle vā…pe… mahāsaddo hotī’’ti. Kattabbavattanti pādaparikammādikattabbakiccaṃ. Kharāti cittena vācāya ca kakkhaḷā. Sesamettha uttānameva.

Bhariyāsuttavaṇṇanā niṭṭhitā.

11. Kodhanasuttavaṇṇanā

64. Ekādasame sapattakaraṇāti vā sapattehi kātabbā. Kodhananti kujjhanasīlaṃ. Kodhanoyanti kujjhano ayaṃ. Ayanti ca nipātamattaṃ. Kodhaparetoti kodhena anugato, parābhibhūto vā. Dubbaṇṇova hotīti pakatiyā vaṇṇavāpi alaṅkatappaṭiyattopi mukhavikārādivasena virūpo eva hoti. Etarahi āyatiñcāti kodhābhibhūtassa ekantamidaṃ phalanti dīpetuṃ ‘‘dubbaṇṇovā’’ti avadhāraṇaṃ katvā puna ‘‘kodhābhibhūto’’ti vuttaṃ.

Ayasabhāvanti akittimabhāvaṃ. Attano paresañca anatthaṃ janetīti anatthajanano. Antaratoti abbhantarato, cittato vā. Taṃ jano nāvabujjhatīti kodhasaṅkhātaṃ antarato abbhantare attano citteyeva jātaṃ anatthajananacittappakopanādibhayaṃ bhayahetuṃ ayaṃ bālamahājano na jānāti. Yanti yattha. Bhummatthe hi etaṃ paccattavacanaṃ. Yasmiṃ kāle kodho sahate naraṃ, andhatamaṃ tadā hotīti sambandho. Yanti vā kāraṇavacanaṃ, yasmā kodho uppajjamāno naraṃ sahate abhibhavati, tasmā andhatamaṃ tadā hoti, yadā kuddhoti attho yaṃ-taṃ-saddānaṃ ekantasambandhabhāvato. Atha vā yanti kiriyāparāmasanaṃ. Sahateti yadetaṃ kodhassa sahanaṃ abhibhavanaṃ, etaṃ andhatamaṃ bhavananti attho. Atha vā yaṃ naraṃ kodho sahate abhibhavati, tassa andhatamaṃ tadā hoti. Tato ca kuddho atthaṃ na jānāti, kuddho dhammaṃ na passatīti.

Bhūnaṃ vuccati vuddhi, tassa hananaṃ ghāto etesanti bhūnahaccāni. Tenāha ‘‘hatavuddhīnī’’ti. Dama-saddena vuttamevatthaṃ vibhāvetuṃ paññāvīriyena diṭṭhiyāti vuttanti dassento ‘‘katarena damenā’’tiādimāha. Anekattho hi dama-saddo. ‘‘Saccena danto damasā upeto, vedantagū vusitabrahmacariyo’’ti (saṃ. ni. 1.195; su. ni. 467) ettha hi indriyasaṃvaro damoti vutto ‘‘manacchaṭṭhāni indriyāni dametī’’ti katvā. ‘‘Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī’’ti (saṃ. ni. 1.246; su. ni. 191) ettha paññā damo ‘‘saṃkilesaṃ dameti pajahatī’’ti katvā. ‘‘Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo’’ti (saṃ. ni. 4.365) ettha uposathakammaṃ damo ‘‘upavasanavasena kāyakammādīni dametī’’ti katvā. ‘‘Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapadantare viharitu’’nti (ma. ni. 3.396; saṃ. ni. 4.88) ettha adhivāsanakkhanti damo ‘‘kodhūpanāhamakkhādike dameti vinodetī’’ti katvā. ‘‘Na mānakāmassa damo idhatthi, na monamatthi asamāhitassā’’ti (saṃ. ni. 1.9) ettha abhisambojjhaṅgādiko samādhipakkhiko dhammo damo ‘‘dammati cittaṃ etenā’’ti katvā. Idhāpi ‘‘taṃ damena samucchinde, paññāvīriyena diṭṭhiyā’’ti vacanato dama-saddena paññāvīriyadiṭṭhiyo vuttā.

Kodhanasuttavaṇṇanā niṭṭhitā.

Abyākatavaggavaṇṇanā niṭṭhitā.

7. Mahāvaggo

1-2. Hiriottappasuttādivaṇṇanā

65-66. Sattamassa paṭhamaṃ uttānameva. Dutiye tayo saṃvaṭṭāti āposaṃvaṭṭo, tejosaṃvaṭṭo, vāyosaṃvaṭṭoti tayo saṃvaṭṭā. Tisso saṃvaṭṭasīmāti ābhassarā, subhakiṇhā, vehapphalāti tisso saṃvaṭṭasīmā. Yadā hi kappo tejena saṃvaṭṭati vinassati, tadā ābhassarato heṭṭhā agginā ḍayhati. Yadā āpena saṃvaṭṭati, tadā subhakiṇhato heṭṭhā udakena vilīyati. Yadā vāyunā saṃvaṭṭati, tadā vehapphalato heṭṭhā vāyunā viddhaṃsati. Vitthārato pana sadāpi ekaṃ buddhakkhettaṃ vinassati. Buddhakkhettaṃ nāma tividhaṃ hoti jātikkhettaṃ āṇākkhettaṃ visayakkhettanti. Tattha jātikkhettaṃ nāma dasasahassacakkavāḷapariyantaṃ hoti, yaṃ tathāgatassa paṭisandhigahaṇādīsu kampati. Āṇākkhettaṃ koṭisahassacakkavāḷapariyantaṃ, yattha ratanasuttaṃ (khu. pā. 6.1 ādayo; su. ni. 224 ādayo) khandhaparittaṃ (a. ni. 4.67; cūḷava. 251) dhajaggaparittaṃ (saṃ. ni. 1.249). Āṭānāṭiyaparittaṃ (dī. ni. 3.275 ādayo), moraparittanti (jā. 1.2.17-18) imesaṃ parittānaṃ ānubhāvo vattati. Visayakkhettaṃ anantamaparimāṇaṃ, yaṃ ‘‘yāvatā vā pana ākaṅkheyyā’’ti vuttaṃ. Evametesu tīsu buddhakkhettesu ekaṃ āṇākkhettaṃ vinassati. Tasmiṃ pana vinassante jātikkhettaṃ vinaṭṭhameva hoti. Vinassantañca ekatova vinassati, saṇṭhahantampi ekatova saṇṭhahati.

Tīṇi saṃvaṭṭamūlānīti rāgadosamohasaṅkhātāni tīṇi saṃvaṭṭakāraṇāni. Rāgādīsu hi akusalamūlesu ussannesu loko vinassati. Tathā hi rāge ussannatare agginā vinassati, dose ussannatare udakena, mohe ussannatare vātena. Keci pana ‘‘dose ussannatare agginā, rāge udakenā’’ti vadanti.

Tīṇi kolāhalānīti kappakolāhalaṃ, buddhakolāhalaṃ, cakkavattikolāhalanti tīṇi kolāhalāni. Tattha ‘‘vassasatasahassamatthake kappuṭṭhānaṃ nāma bhavissatī’’tiādinā devatāhi ugghositasaddo kappakolāhalaṃ nāma hoti. ‘‘Ito vassasatasahassamatthake loko vinassissati, mettaṃ, mārisā, bhāvetha karuṇaṃ muditaṃ upekkha’’nti manussapathe devatā ghosantiyo caranti. ‘‘Vassasahassamatthake buddho uppajjissatī’’ti buddhakolāhalaṃ nāma hoti. ‘‘Ito vassasahassamatthake buddho uppajjitvā dhammānudhammappaṭipanno saṅgharatanena parivārito dhammaṃ desento vicarissatī’’ti devatā ugghosanti. ‘‘Vassasatamatthake pana cakkavattī uppajjissatī’’ti cakkavattikolāhalaṃ nāma hoti. ‘‘Ito vassasatamatthake sattaratanasampanno cātuddīpissaro sahassaparivāro vehāsaṅgamo cakkavattī rājā uppajjissatī’’ti devatā ugghosanti.

Aciraṭṭhena na dhuvāti udakabubbuḷādayo viya na ciraṭṭhāyitāya dhuvabhāvarahitā. Assāsarahitāti supinake pītapānīyaṃ viya anulittacandanaṃ viya ca assāsavirahitā.

Upakappanameghoti kappavināsakameghaṃ sandhāya vadati. Yasmiñhi samaye kappo agginā nassati, āditova kappavināsakamahāmegho uṭṭhahitvā koṭisatasahassacakkavāḷe ekamahāvassaṃ vassati. Manussā tuṭṭhahaṭṭhā sabbabījāni nīharitvā vapanti. Sassesu pana gokhāyitakamattesu jātesu gadrabharavaṃ ravanto ekabindumpi na vassati, tadā pacchinnaṃ pacchinnameva vassaṃ hoti. Tenāha ‘‘tadā nikkhantabījaṃ..pe… ekabindumpi devo na vassatī’’ti. ‘‘Vassasatasahassa accayena kappavuṭṭhānaṃ bhavissatī’’tiādinā devatāhi vuttavacanaṃ sutvā yebhuyyena manussā ca bhummadevatā ca saṃvegajātā aññamaññaṃ muducittā hutvā mettādīni puññānī katvā devaloke nibbattanti, avīcito paṭṭhāya tuccho hotīti.

Pañca bījajātānīti mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti pañca bījāni jātāni. Tattha mūlabījanti vacā, vacattaṃ, haliddaṃ, siṅgiveranti evamādi. Khandhabījanti assattho, nigrodhoti evamādi. Phaḷubījanti ucchu, veḷu, naḷoti evamādi. Aggabījanti ajjukaṃ, phaṇijjakanti evamādi. Bījabījanti vīhiādi pubbaṇṇañceva muggamāsādiaparaṇṇañca. Paccayantarasamavāye visadisuppattiyā visesakāraṇabhāvato ruhanasamatthe sāraphale niruḷho bīja-saddo tadatthasiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ ‘‘bījabīja’’nti ‘‘rūparūpaṃ (visuddhi. 2.449) dukkhadukkha’’nti (saṃ. ni. 4.327) yathā. Yathā phalapākapariyantā osadhirukkhā veḷukadaliādayo.

Yaṃ kadācītiādīsu yanti nipātamattaṃ. Kadācīti kismiñci kāle. Karahacīti tasseva vevacanaṃ. Dīghassa addhunoti dīghassa kālassa. Accayenāti atikkamena. Sesamettha uttānameva.

Hiriottappasuttādivaṇṇanā niṭṭhitā.

3. Nagaropamasuttavaṇṇanā

67. Tatiye paccante bhavaṃ paccantimaṃ. ‘‘Ratho sīlaparikkhāro, jhānakkho cakkavīriyo’’tiādīsu (saṃ. ni. 5.4) viya alaṅkāravacano parikkhārasaddoti āha ‘‘nagarālaṅkārehi alaṅkata’’nti. Parivāravacanopi vaṭṭatiyeva ‘‘satta samādhiparikkhārā’’tiādīsu (dī. ni. 3.330) viya. Nemaṃ vuccati thambhādīhi anupatabhūmippadesoti āha ‘‘gambhīraāvāṭā’’ti, gambhīraṃ bhūmiṃ anuppaviṭṭhāti attho. Suṭṭhu sannisīdāpitāti bhūmiṃ nikhanitvā sammadeva ṭhapitā.

Anupariyāyeti etenāti anupariyāyo, soyeva pathoti anupariyāyapatho, parito pākārassa anuyāyamaggo.

Hatthiṃ ārohanti ārohāpayanti cāti hatthārohā (dī. ni. ṭī. 1.163). Yena hi payogena puriso hatthino ārohanayoggo hoti, hatthissa taṃ payogaṃ vidhāyantānaṃ sabbesampetesaṃ gahaṇaṃ. Tenāha ‘‘sabbepī’’tiādi. Tattha hatthācariyā nāma ye hatthino hatthārohakānañca sikkhāpakā. Hatthivejjā nāma hatthibhisakkā. Hatthibandhā nāma hatthīnaṃ pādarakkhakā. Ādi-saddena hatthīnaṃ yavapadāyakādike saṅgaṇhāti. Assārohā rathikāti etthāpi eseva nayo. Rathe niyuttā rathikā. Ratharakkhā nāma rathassa āṇirakkhakā. Dhanuṃ gaṇhanti gaṇhāpenti cāti dhanuggahā, issāsā dhanusippassa sikkhāpakā ca. Tenāha ‘‘dhanuācariyā issāsā’’ti. Celena celapaṭākāya yuddhe akanti gacchantīti celakāti āha – ‘‘ye yuddhe jayaddhajaṃ gahetvā purato gacchantī’’ti. Yathā tathā ṭhite senike brūhakaraṇavasena tato tato calayanti uccālentīti calakā. Sakuṇagghiādayo viya maṃsapiṇḍaṃ parasenāsamūhaṃ sāhasikamahāyodhatāya chetvā chetvā dayanti uppatitvā gacchantīti piṇḍadāyakā. Dutiyavikappe piṇḍe dayanti janasammadde uppatantā viya gacchantīti piṇḍadāyakāti attho veditabbo. Uggatuggatāti thāmajavaparakkamādivasena ativiya uggatā, udaggāti attho. Pakkhandantīti attano vīrasūrabhāvena asajjamānā parasenaṃ anupavisantīti attho. Thāmajavabalaparakkamādisampattiyā mahānāgā viya mahānāgā. Ekasūrāti ekākisūrā attano sūrabhāveneva ekākino hutvā yujjhanakā. Sajālikāti savammikā. Saraparittāṇanti cammaparisibbitaṃ kheṭakaṃ, cammamayaṃ vā phalakaṃ. Gharadāsayodhāti attano dāsayodhā.

Sampakkhandanalakkhaṇāti saddheyyavatthuno evametanti sampakkhandanalakkhaṇā. Sampasādanalakkhaṇāti pasīditabbe vatthusmiṃ pasīdanalakkhaṇā. Okappanasaddhāti okkantitvā pakkhanditvā adhimuccanaṃ. Pasādanīye vatthusmiṃ pasīdanaṃ pasādasaddhā. Ayaṃ anudhammoti ayaṃ navannaṃ lokuttaradhammānaṃ anulomadhammo. Nibbidābahuloti ukkaṇṭhanābahulo. Saddhā bandhati pātheyyanti saddhā nāmāyaṃ sattassa maraṇavasena mahāpathaṃ saṃvajato mahākantāraṃ paṭipajjato mahāviduggaṃ pakkhandato pātheyyapuṭaṃ bandhati, sambalaṃ vissajjetīti attho. Saddhañhi uppādetvā dānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti. Tenetaṃ vuttaṃ ‘‘saddhā bandhati pātheyya’’nti. Sirīti issariyaṃ. Issariye hi abhimukhībhūte thalatopi jalatopi bhogā āgacchantiyeva. Tenetaṃ vuttaṃ ‘‘sirī bhogānamāsayo’’ti. Saddhā dutiyā purisassa hotīti purisassa devaloke, manussaloke ceva nibbānañca gacchantassa saddhā dutiyā hoti, sahāyakiccaṃ sādheti. Bhattapuṭādīti ādi-saddena dutiyikādīnaṃ saṅgaho daṭṭhabbo. Anekasarasatāti anekasabhāvatā, anekakiccatā vā. Sesaṃ suviññeyyameva.

Nagaropamasuttavaṇṇanā niṭṭhitā.

4. Dhammaññūsuttavaṇṇanā

68. Catutthe suttageyyādidhammaṃ jānātīti dhammaññū. Tassa tasseva suttageyyādinā bhāsitassa tadaññassa suttapadatthassa bodhakassa saddassa atthakusalatāvasena atthaṃ jānātīti atthaññū. ‘‘Ettakomhi sīlena samādhinā paññāyā’’ti evaṃ yathā attano pamāṇajānanavasena attānaṃ jānātīti attaññū. Paṭiggahaṇaparibhogapariyesanavissajjanesu mattaṃ jānātīti mattaññū. Niddese pana paṭiggahaṇamattaññutāya eva paribhogādimattaññutā pabodhitā hotīti paṭiggahaṇamattaññutāva dassitā. ‘‘Ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa adhigamāyā’’ti evaṃ kālaṃ jānātīti kālaññū. Tattha pañca vassāni uddesassa kālo, dasa paripucchāya, idaṃ atisambādhaṃ, atikkhapaññassa tāvatā kālena tīretuṃ asakkuṇeyyattā dasa vassāni uddesassa kālo, vīsati paripucchāya, tato paraṃ yoge kammaṃ kātabbaṃ. Khattiyaparisādikaṃ aṭṭhavidhaṃ parisaṃ jānātīti parisaññū. Bhikkhuparisādikaṃ catubbidhaṃ, khattiyaparisādikaṃ manussaparisaṃyeva puna catubbidhaṃ gahetvā aṭṭhavidhaṃ vadanti apare. Niddese panassa khattiyaparisādicatubbidhaparisaggahaṇaṃ nidassanamattaṃ daṭṭhabbaṃ. ‘‘Imaṃ me sevantassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, tasmā ayaṃ puggalo sevitabbo, vipariyāyato añño asevitabbo’’ti sevitabbāsevitabbapuggalaṃ jānātīti puggalaparoparaññū. Evañhi tesaṃ puggalānaṃ paroparaṃ ukkaṭṭhanihīnataṃ jānāti nāma. Niddesepissa sevitabbāsevitabbapuggale vibhāvanameva samaṇakathākatanti daṭṭhabbaṃ.

Dhammaññūsuttavaṇṇanā niṭṭhitā.

5-6. Pāricchattakasuttādivaṇṇanā

69-70. Pañcame patitapalāsoti patitapatto. Ettha paṭhamaṃ paṇḍupalāsataṃ, dutiyaṃ pannapalāsatañca vatvā tatiyaṃ jālakajātatā, catutthaṃ khārakajātatā ca pāḷiyaṃ vuttā. Dīghanikāyaṭṭhakathāyaṃ pana mahāgovindasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.294) imameva pāḷiṃ āharitvā dassentena paṭhamaṃ paṇḍupalāsataṃ, dutiyaṃ pannapalāsatañca vatvā tatiyaṃ khārakajātatā, catutthaṃ jālakajātatā ca dassitā. Evañhi tattha vuttaṃ – ‘‘pāricchattake pupphamāne ekaṃ vassaṃ upaṭṭhānaṃ gacchanti, te tassa paṇḍupalāsabhāvato paṭṭhāya attamanā honti. Yathāha –

Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro, paṇḍupalāso hoti, attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti ‘paṇḍupalāso dāni pāricchattako, koviḷāro, na cirasseva pannapalāso bhavissatī’ti. Yasmiṃ samaye devānaṃ tāvatiṃsānaṃ pāricchattako, koviḷāro, pannapalāso hoti, jālakajāto hoti, khārakajāto hoti, kuṭumalakajāto hoti, korakajāto hoti, attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti ‘korakajāto dāni pāricchattako koviḷāro, na cirasseva sabbapāliphullo bhavissatī’ti.

Līnatthappakāsiniyampi (dī. ni. ṭī. 2.294) ettha evamattho dassito – pannapalāsoti patitapatto. Khārakajātoti jātakhuddakamakuḷo. Ye hi nīlapattakā ativiya khuddakā makuḷā, te ‘‘khārakā’’ti vuccanti. Jālakajātoti tehiyeva khuddakamakuḷehi jātajālako sabbaso jālo viya jāto. Keci pana ‘‘jālakajātoti ekajālo viya jāto’’ti atthaṃ vadanti. Pāricchattako kira khārakaggahaṇakāle sabbatthakameva pallaviko hoti, te cassa pallavā pabhassarapavāḷavaṇṇasamujjalā honti. Tena so sabbaso samujjalanto tiṭṭhati. Kuṭumalajātoti sañjātamahāmakuḷo. Korakajātoti sañjātasūcibhedo sampativikasamānāvattho. Sabbapāliphulloti sabbaso phullitavikasitoti. Ayañca anukkamo dīghabhāṇakānaṃ vaḷañjanānukkamena dassito, na ettha ācariyassa virodho āsaṅkitabbo.

Kantanakavātoti devānaṃ puññakammapaccayā pupphānaṃ chindanakavāto. Kantatīti chindati. Sampaṭicchanakavātoti chinnānaṃ chinnānaṃ pupphānaṃ sampaṭiggaṇhakavāto. Cinantoti nānāvidhabhattisannivesavasena nicinaṃ karonto. Aññataradevatānanti nāmagottavasena apaññātadevatānaṃ. Reṇuvaṭṭīti reṇusaṅghāto. Kaṇṇikaṃ āhaccāti sudhammāya kūṭaṃ āhantvā.

Anupharaṇānubhāvoti khīṇāsavassa bhikkhuno kittisaddassa yāva brahmalokā anupharaṇasaṅkhāto ānubhāvo. Pabbajjānissitaṃ hotīti pabbajjāya catupārisuddhisīlampi dassitamevāti adhippāyo. Paṭhamajjhānasannissitantiādīsupi imināva nayena attho veditabbo. Idha pana ubhayato paricchedo heṭṭhā sīlato upari arahattato ca paricchedassa dassitattā. Tenetaṃ vuttanti tena kāraṇena etaṃ ‘‘catupārisuddhisīlaṃ pabbajjānissitaṃ hotī’’tiādivacanaṃ vuttaṃ. Chaṭṭhaṃ uttānameva.

Pāricchattakasuttādivaṇṇanā niṭṭhitā.

7. Bhāvanāsuttavaṇṇanā

71. Sattame atthassa asādhikā ‘‘bhāvanaṃ ananuyuttassā’’ti vuttattā. Sambhāvanattheti ‘‘api nāma evaṃ siyā’’ti vikappanattho sambhāvanattho. Evañhi loke siliṭṭhavacanaṃ hotīti ekameva saṅkhaṃ avatvā aparāya saṅkhāya saddhiṃ vacanaṃ loke siliṭṭhavacanaṃ hoti yathā ‘‘dve vā tīṇi vā udakaphusitānī’’ti. Sammā adhisayitānīti pādādīhi attanā nesaṃ kiñci upaghātaṃ akarontiyā bahivātādiparissayapariharaṇatthaṃ sammadeva upari sayitāni. Upariattho hettha adhi-saddo. Utuṃ gaṇhāpentiyāti tesaṃ allasinehapariyādānatthaṃ attano kāyusmāvasena utuṃ gaṇhāpentiyā. Tenāha ‘‘usmīkatānī’’ti. Sammā paribhāvitānīti sammadeva sabbaso kukkuṭavāsanāya vāsitāni. Tenāha ‘‘kukkuṭagandhaṃ gāhāpitānī’’ti. Ettha ca sammāparisedanaṃ kukkuṭagandhaparibhāvanañca sammāadhisayanasammāparisedananipphattiyā ānubhāvanipphāditanti daṭṭhabbaṃ. Sammāadhisayaneneva hi itaradvayaṃ ijjhati. Na hi sammāadhisayanato visuṃ sammāparisedanassa sammāparibhāvanassa ca kāraṇaṃ atthi. Tena pana saddhiṃyeva itaresaṃ dvinnampi ijjhanato vuttaṃ.

Tividhakiriyākaraṇenāti sammāadhisayanāditividhakiriyākaraṇenāti attho. Kiñcāpi ‘‘evaṃ aho vata me’’tiādinā na icchā uppajjeyya kāraṇassa pana sampāditattā, atha kho bhabbāva te abhinibbhijjitunti yojanā. Kasmā bhabbāti āha ‘‘te hi yasmā tāyā’’tiādi. Sayampīti aṇḍāni. Pariṇāmanti paripākaṃ bahinikkhamanayogyataṃ. Yathā kapālassa tanutā ālokassa anto paññāyamānassa kāraṇaṃ, tathā kapālassa tanutāya nakhasikhāmukhatuṇḍakānaṃ kharatāya ca allasinehapariyādānaṃ kāraṇavacananti daṭṭhabbaṃ. Tasmāti ālokassa anto paññāyamānato sayañca paripākagatattā.

Opammasampaṭipādananti opammatthassa upameyyena sammadeva paṭipādanaṃ. Tanti opammasampaṭipādanaṃ. Evanti idāni vuccamānākārena. Atthenāti upameyyatthena saṃsandetvā saha yojetvā. Sampādanena sampayuttadhammavasena ñāṇassa tikkhabhāvo veditabbo. Ñāṇassa hi sabhāvato satinepakkato ca tikkhabhāvo, samādhivasena kharabhāvo, saddhāvasena vippasannabhāvo. Pariṇāmakāloti balavavipassanākālo. Vaḍḍhikāloti vuṭṭhānagāminivipassanākālo. Anulomaṭṭhāniyā hi vipassanā gahitagabbhā nāma tadā maggagabbhassa gahitattā. Tajjātikanti tassa vipassanānuyogassa anurūpaṃ. Satthāpi avijjaṇḍakosaṃ paharati, desanāpi vineyyasantānagataṃ avijjaṇḍakosaṃ paharati, yathāṭhāne ṭhātuṃ na deti.

Olambakasaṅkhātanti olambakasuttasaṅkhātaṃ. ‘‘Pala’’nti hi tassa suttassa nāmaṃ. Cāretvā dāruno heṭṭhā dosajānanatthaṃ ussāpetvā. Gaṇḍaṃ haratīti palagaṇḍoti etena ‘‘palena gaṇḍahāro palagaṇḍoti pacchimapade uttarapadalopena niddeso’’ti dasseti. Gahaṇaṭṭhāneti hatthena gahetabbaṭṭhāne. Sammadeva khipīyanti etena kāyaduccaritādīnīti saṅkhepo, pabbajjāva saṅkhepo pabbajjāsaṅkhepo. Tena vipassanaṃ anuyuñjantassa puggalassa ajānantasseva āsavānaṃ parikkhayo idha vipassanānisaṃsoti adhippeto.

Hemantikena kāraṇabhūtena, bhummatthe vā etaṃ karaṇavacanaṃ, hemantiketi attho. Paṭippassambhantīti paṭippassaddhaphalāni honti. Tenāha ‘‘pūtikāni bhavantī’’ti. Mahāsamuddo viya sāsanaṃ agādhagambhīrabhāvato. Nāvā viya yogāvacaro mahoghuttarato. Pariyāyanaṃ viyāti parito aparāparaṃ yāyanaṃ viya. Khajjamānānanti khādantena viya udakena khepiyamānabandhanānaṃ. Tanubhāvoti pariyuṭṭhānapavattiyā asamatthatāya dubbalabhāvo. Vipassanāñāṇapītipāmojjehīti vipassanāñāṇasamuṭṭhitehi pītipāmojjehi. Okkhāyamāneti vipassanākammaṭṭhāne vīthippaṭipāṭiyā okkhāyamāne, paṭisaṅkhānupassanāya vā okkhāyamāne. Saṅkhārupekkhāya pakkhāyamāne. Dubbalatā dīpitā ‘‘appakasireneva saṃyojanāni paṭippassambhanti, pūtikāni bhavantī’’ti vuttattā.

Bhāvanāsuttavaṇṇanā niṭṭhitā.

8-9. Aggikkhandhopamasuttādivaṇṇanā

72-73. Aṭṭhame passatha nūti api passatha. Mahantanti vipulaṃ. Aggikkhandhanti aggisamūhaṃ. Ādittanti padittaṃ. Sampajjalitanti samantato pajjalitaṃ accivipphuliṅgāni muñcantaṃ. Sajotibhūtanti samantato uṭṭhitāhi jālāhi ekappabhāsamudayabhūtaṃ. Taṃ kiṃ maññathāti taṃ idāni mayā vuccamānatthaṃ kiṃ maññathāti anumatiggahaṇatthaṃ pucchati. Yadettha satthā aggikkhandhāliṅganaṃ kaññāliṅganañca ānesi, tamatthaṃ vibhāvetuṃ ‘‘ārocayāmī’’tiādimāha.

Dussīlassāti nissīlassa sīlavirahitassa. Pāpadhammassāti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvassa. Asucisaṅkassarasamācārassāti aparisuddhatāya asuci hutvā saṅkāya saritabbasamācārassa. Dussīlo hi kiñcideva asāruppaṃ disvā ‘‘idaṃ asukena kataṃ bhavissatī’’ti paresaṃ āsaṅkā hoti. Kenacideva karaṇīyena mantayante bhikkhū disvā ‘‘kacci nu kho ime mayā katakammaṃ jānitvā mantentī’’ti attanoyeva saṅkāya saritabbasamācāro. Paṭicchannakammantassāti lajjitabbatāya paṭicchādetabbakammantassa. Assamaṇassāti na samaṇassa. Salākaggahaṇādīsu ‘‘ahampi samaṇo’’ti micchāpaṭiññāya samaṇapaṭiññassa. Aseṭṭhacāritāya abrahmacārissa. Uposathādīsu ‘‘ahampi brahmacārī’’ti micchāpaṭiññāya brahmacāripaṭiññassa. Pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūtikassa. Chadvārehi rāgādikilesānussavanena tintattā avassutassa. Sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujātassa.

Vālarajjuyāti vālehi katarajjuyā. Sā hi kharatarā hoti. Ghaṃseyyāti mathanavasena ghaṃseyya. Teladhotāyāti telena nisitāya. Paccorasminti patiurasmiṃ, abhimukhe uramajjheti adhippāyo. Ayosaṅkunāti saṇḍāsena. Pheṇuddehakanti pheṇaṃ uddehetvā uddehetvā, anekavāraṃ pheṇaṃ uṭṭhāpetvāti attho. Evamettha saṅkhepato pāḷivaṇṇanā veditabbā. Navamaṃ uttānameva.

Aggikkhandhopamasuttādivaṇṇanā niṭṭhitā.

10. Arakasuttavaṇṇanā

74. Dasame parittanti ittaraṃ. Tenāha ‘‘appaṃ thoka’’nti. Pabandhānupacchedassa paccayabhāvo idha jīvitassa raso kiccanti adhippetanti āha ‘‘sarasaparittatāyapī’’ti. Tadadhīnavuttitāyapi hi ‘‘yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo’’ti vacanato parittaṃ khaṇaparittatāyapi. Paramatthato hi atiparitto sattānaṃ jīvitakkhaṇo ekacittakkhaṇappavattimattoyeva. Yathā nāma rathacakkaṃ pavattamānampi ekeneva nemippadesena pavattati, tiṭṭhamānampi ekeneva tiṭṭhati, evamevaṃ ekacittakkhaṇikaṃ sattānaṃ jīvitaṃ tasmiṃ citte niruddhamatte satto niruddhoti vuccati. Yathāha ‘‘atīte cittakkhaṇe jīvittha na jīvati na jīvissati. Anāgate cittakkhaṇe na jīvittha na jīvati jīvissati. Paccuppanne cittakkhaṇe na jīvittha jīvati na jīvissati.

‘‘Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;

Ekacittasamāyuttā, lahuso vattate khaṇo.

‘‘Ye niruddhā marantassa, tiṭṭhamānassa vā idha;

Sabbepi sadisā khandhā, gatā appaṭisandhikā.

‘‘Anibbattena na jāto, paccuppannena jīvati;

Cittabhaṅgā mato loko, paññatti paramatthiyā’’ti. (mahāni. 10);

Lahusanti lahukaṃ. Tenāha ‘‘lahuṃ uppajjitvā nirujjhanato lahusa’’nti. Parittaṃ lahusanti ubhayaṃ panetaṃ appakassa vevacanaṃ. Yañhi appakaṃ, taṃ parittañceva lahukañca hoti. Idha pana āyuno adhippetattā rassanti vuttaṃ hoti. Mantāyanti karaṇatthe etaṃ bhummavacananti āha ‘‘mantāya boddhabbaṃ, paññāya jānitabbanti attho’’ti. Mantāyanti vā manteyyanti vuttaṃ hoti, mantetabbaṃ mantāya upaparikkhitabbanti attho. Paññāya jānitabbanti jānitabbaṃ jīvitassa parittabhāvo bahudukkhādibhāvo. Jānitvā ca pana sabbapalibodhe chinditvā kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Yasmā itthi jātassa amaraṇaṃ, appaṃ vā bhiyyo vassasatato upari appaṃ aññaṃ vassasataṃ appatvā vīsaṃ vā tiṃsaṃ vā cattālīsaṃ vā paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati, evaṃdīghāyuko pana atidullabho. ‘‘Asuko hi evaṃ ciraṃ jīvatī’’ti tattha tattha gantvā daṭṭhabbo hoti. Tattha visākhā upāsikā vīsasataṃ jīvati, tathā pokkharasātibrāhmaṇo, brahmāyubrāhmaṇo, bāvariyabrāhmaṇo, ānandatthero, mahākassapattheroti. Anuruddhatthero pana vassasatañceva paṇṇāsañca vassāni. Bākulatthero vassasatañceva saṭṭhi ca vassāni, ayaṃ sabbadīghāyuko, sopi dve vassasatāni na jīvi.

Arakasuttavaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

8. Vinayavaggo

1-8. Paṭhamavinayadharasuttādivaṇṇanā

75-82. Aṭṭhamassa paṭhamaṃ dutiyañca uttānatthameva. Tatiye vinayalakkhaṇe patiṭṭhito lajjibhāvena vinayalakkhaṇe ṭhito hoti. Alajjī (pārā. aṭṭha. 1.45) hi bahussutopi samāno lābhagarukatāya tantiṃ visaṃvādetvā uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpetvā sāsane mahantaṃ upaddavaṃ karoti, saṅghabhedampi saṅgharājimpi uppādeti. Lajjī pana kukkuccako sikkhākāmo jīvitahetupi tantiṃ avisaṃvādetvā dhammameva vinayameva ca dīpeti, satthusāsanaṃ garuṃ katvā ṭhapeti. Evaṃ yo lajjī, so vinayaṃ ajahanto avokkamantova lajjibhāvena vinayalakkhaṇe ṭhito hoti patiṭṭhito.

Asaṃhīroti ettha saṃhīro nāma yo pāḷiyaṃ vā aṭṭhakathāyaṃ vā heṭṭhā vā uparito vā padapaṭipāṭiyā vā pucchiyamāno vitthunati vipphandati, saṇṭhātuṃ na sakkoti, yaṃ yaṃ parena vuccati, taṃ taṃ anujānāti, sakavādaṃ chaḍḍetvā paravādaṃ gaṇhāti. Yo pana pāḷiyaṃ vā aṭṭhakathāyaṃ vā heṭṭhupariyavasena vā padapaṭipāṭiyā vā pucchiyamāno na vitthunati na vipphandati, ekekalomaṃ saṇḍāsena gaṇhanto viya ‘‘evaṃ mayaṃ vadāma, evaṃ no ācariyā vadantī’’ti vissajjeti. Yamhi pāḷi ca pāḷivinicchayo ca suvaṇṇabhājane pakkhittasīhavasā viya parikkhayaṃ pariyādānaṃ agacchanto tiṭṭhati, ayaṃ vuccati asaṃhīro. Yasmā pana evarūpo yaṃ yaṃ parena vuccati, taṃ taṃ nānujānāti, attanā suvinicchinitaṃ katvā gahitaṃ aviparītamatthaṃ na vissajjeti, tasmā vuttaṃ ‘‘na sakkoti gahitaggahaṇaṃ vissajjāpetu’’nti. Catutthādīni suviññeyyāni.

Paṭhamavinayadharasuttādivaṇṇanā niṭṭhitā.

9. Satthusāsanasuttavaṇṇanā

83. Navame vivekaṭṭhoti vivitto. Tenāha ‘‘dūrībhūto’’ti. Satiavippavāse ṭhitoti kammaṭṭhāne satiṃ avijahitvā ṭhito. Pesitattoti kāye ca jīvite ca anapekkhatāya nibbānaṃ pesitacitto tanninno tappoṇo tappabbhāro.

Satthusāsanasuttavaṇṇanā niṭṭhitā.

10. Adhikaraṇasamathasuttavaṇṇanā

84. Dasame adhikarīyanti etthāti adhikaraṇāni. Ke adhikarīyanti? Samathā. Kathaṃ adhikarīyanti? Samanavasena. Tasmā te tesaṃ samanavasena pavattantīti āha ‘‘adhikaraṇāni samentī’’tiādi. Uppannānaṃ uppanānanti uṭṭhitānaṃ uṭṭhitānaṃ. Samathatthanti samanatthaṃ. Dīghanikāye saṅgītisuttavaṇṇanāyampi (dī. ni. aṭṭha. 3.331) vitthāratoyevāti etthāyaṃ vitthāranayo – adhikaraṇesu tāva dhammoti vā adhammoti vā aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāyaṃ āgatā pañca, vibhaṅge dveti sattapi āpattikkhandhā, idaṃ āpattādhikaraṇaṃ nāma. Yaṃ saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma.

Tattha vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca. Sammukhāvinayeneva sammamānaṃ yasmiṃ vihāre uppannaṃ tasmiṃyeva vā, aññatra vūpasametuṃ gacchantānaṃ antarāmagge vā, yattha gantvā saṅghassa niyyātitaṃ, tattha saṅghena vā, saṅghe vūpasametuṃ asakkonte tattheva ubbāhikāya sammatapuggalehi vā vinicchitaṃ sammati. Evaṃ sammamāne ca panetasmiṃ yā saṅghasammukhato dhammasammukhato vinayasammukhatā puggalasammukhatā, ayaṃ sammukhāvinayo nāma. Tattha ca kārakasaṅghassa saṅghasāmaggivasena sammukhibhāvo saṅghasammukhatā. Sametabbassa vatthuno bhūtattā dhammasammukhatā. Yathā taṃ sametabbaṃ, tathevassa samanaṃ vinayasammukhatā. Yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ atthapaccatthikānaṃ sammukhībhāvo puggalasammukhatā. Ubbāhikāya vūpasame panettha saṅghasammukhatā parihāyati. Evaṃ tāva sammukhāvinayeneva sammati.

Sace panevampi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū ‘‘na mayaṃ sakkoma vūpasametu’’nti saṅghasseva niyyātenti. Tato saṅgho pañcaṅgasamannāgataṃ bhikkhuṃ salākaggāhāpakaṃ sammannati, tena guḷhakavivaṭakasakaṇṇajappakesu tīsu salākaggāhakesu aññataravasena salākaṃ gāhāpetvā sannipatitāya parisāya dhammavādīnaṃ yebhuyyatāya yathā te dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca vūpasantaṃ hoti. Tattha sammukhāvinayo vuttanayo eva. Yaṃ pana yebhuyyasikākammassa karaṇaṃ, ayaṃ yebhuyyasikā nāma. Evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati.

Anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyasikāya ca. Sammukhāvinayeneva sammamānaṃ yo ca anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā sace kāci āpatti natthi, ubho khamāpetvā, sace atthi ayaṃ nāmettha āpattīti evaṃ vinicchitaṃ vūpasammati. Tattha sammukhāvinayalakkhaṇaṃ vuttanayameva.

Yadā pana khīṇāsavassa bhikkhuno amūlikāya sīlavipattiyā anuddhaṃsitassa sativinayaṃ yācamānassa saṅgho ñatticatutthena kammena sativinayaṃ deti, tadā sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti. Dinne pana sativinaye puna tasmiṃ puggale kassaci anuvādo na ruhati. Yadā ummattako bhikkhu ummādavasena kate assāmaṇake ajjhācāre ‘‘saratāyasmā evarūpiṃ āpatti’’nti bhikkhūhi codiyamāno ‘‘ummattakena me, āvuso, etaṃ kataṃ, nāhaṃ taṃ sarāmī’’ti bhaṇantopi bhikkhūhi codiyamānova puna acodanatthāya amūḷhavinayaṃ yācati, saṅgho cassa ñatticatutthena kammena amūḷhavinayaṃ deti. Tadā sammukhāvinayena ca amūḷhavinayena ca vūpasantaṃ hoti. Dinne pana amūḷhavinaye puna tasmiṃ puggale kassaci tappaccayā anuvādo na ruhati. Yadā pana pārājikena vā pārājikasāmantena vā codiyamānassa aññenaññaṃ paṭicarato pāpussannatāya pāpiyassa puggalassa ‘‘sacāyaṃ acchinnamūlo bhavissati, sammā vattitvā osāraṇaṃ labhissati. Sace chinnamūlo, ayamevassa nāsanā bhavissatī’’ti maññamāno saṅgho ñatticatutthena kammena tassapāpiyasikaṃ karoti, tadā sammukhāvinayena ca tassapāpiyasikāya ca vūpasantaṃ hotīti. Evaṃ anuvādādhikaraṇaṃ catūhi samathehi sammati.

Āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. Tassa sammukhāvinayeneva vūpasamo natthi. Yadā pana ekassa vā bhikkhuno santike saṅghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ deseti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca vūpasammati. Tattha sammukhāvinaye tāva yo ca deseti, yassa ca deseti, tesaṃ sammukhībhāvo puggalasammukhato. Sesaṃ vuttanayameva.

Puggalassa ca gaṇassa ca desanākāle saṅghasammukhato parihāyati. Yaṃ panettha ‘‘ahaṃ, bhante, itthannāmaṃ āpattiṃ āpanno’’ti ca ‘‘passasī’’ti ca ‘‘āma, passāmī’’ti ca paṭiññātāya ‘‘āyatiṃ saṃvareyyāsī’’ti karaṇaṃ, taṃ paṭiññātakaraṇaṃ nāma. Saṅghādisese parivāsādiyācanā paṭiññā, parivāsādīnaṃ dānaṃ paṭiññātakaraṇaṃ nāma.

Dvepakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ ajjhācāraṃ caritvā puna lajjidhamme uppanne ‘‘sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya saṃvatteyyā’’ti aññamaññaṃ āpattiyā kārāpane dosaṃ disvā yadā bhikkhū tiṇavatthārakakammaṃ karonti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca tiṇavatthārakena ca sammati. Tatra hi yattakā hatthapāsūpagatā ‘‘na metaṃ khamatī’’ti evaṃ diṭṭhāvikammaṃ akatvā ‘‘dukkaṭaṃ kammaṃ puna kātabbaṃ kamma’’nti na ukkoṭenti, niddampi okkantā honti, sabbesaṃ ṭhapetvā thullavajjañca gihipaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti. Evaṃ āpattādhikaraṇaṃ tīhi samathehi sammati.

Kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayeneva. Iti imāni cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti. Tena vuttaṃ – ‘‘uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo…pe… tiṇavatthārako’’ti. Sesaṃ sabbattha uttānameva.

Adhikaraṇasamathasuttavaṇṇanā niṭṭhitā.

Vinayavaggavaṇṇanā niṭṭhitā.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Sattakanipātavaṇṇanāya anuttānatthadīpanā samattā.