Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Khuddakapāṭhapāḷi

1. Saraṇattayaṃ

Buddhaṃ saraṇaṃ gacchāmi;

Dhammaṃ saraṇaṃ gacchāmi;

Saṅghaṃ saraṇaṃ gacchāmi.

Dutiyampi buddhaṃ saraṇaṃ gacchāmi;

Dutiyampi dhammaṃ saraṇaṃ gacchāmi;

Dutiyampi saṅghaṃ saraṇaṃ gacchāmi.

Tatiyampi buddhaṃ saraṇaṃ gacchāmi;

Tatiyampi dhammaṃ saraṇaṃ gacchāmi;

Tatiyampi saṅghaṃ saraṇaṃ gacchāmi.

Saraṇattayaṃ [saraṇagamanaṃ niṭṭhitaṃ (syā.)] niṭṭhitaṃ.

2. Dasasikkhāpadaṃ

1. Pāṇātipātā veramaṇī-sikkhāpadaṃ [veramaṇīsikkhāpadaṃ (sī. syā.)] samādiyāmi.

2. Adinnādānā veramaṇī-sikkhāpadaṃ samādiyāmi.

3. Abrahmacariyā veramaṇī-sikkhāpadaṃ samādiyāmi.

4. Musāvādā veramaṇī-sikkhāpadaṃ samādiyāmi.

5. Surāmerayamajjapamādaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi.

6. Vikālabhojanā veramaṇī-sikkhāpadaṃ samādiyāmi.

7. Nacca-gīta-vādita-visūkadassanā veramaṇī-sikkhāpadaṃ samādiyāmi.

8. Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsanaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi.

9. Uccāsayana-mahāsayanā veramaṇī-sikkhāpadaṃ samādiyāmi.

10. Jātarūpa-rajatapaṭiggahaṇā veramaṇī-sikkhāpadaṃ samādiyāmi.

Dasasikkhāpadaṃ [dasasikkhāpadaṃ niṭṭhitaṃ (syā.)] niṭṭhitaṃ.

3. Dvattiṃsākāro

Atthi imasmiṃ kāye –

Kesā lomā nakhā dantā taco,

Maṃsaṃ nhāru [nahāru (sī. pī.), nahārū (syā. kaṃ.)] aṭṭhi [aṭṭhī (syā. kaṃ)] aṭṭhimiñjaṃ vakkaṃ,

Hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ,

Antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅgaṃ [( ) sabbattha natthi, aṭṭhakathā ca dvattiṃsasaṅkhyā ca manasi kātabbā],

Pittaṃ semhaṃ pubbo lohitaṃ sedo medo,

Assu vasā kheḷo siṅghāṇikā lasikā muttanti [muttaṃ, matthake matthaluṅganti (syā.)].

Dvattiṃsākāro niṭṭhito.

4. Kumārapañhā

1. ‘‘Ekaṃ nāma kiṃ’’? ‘‘Sabbe sattā āhāraṭṭhitikā’’.

2. ‘‘Dve nāma kiṃ’’? ‘‘Nāmañca rūpañca’’.

3. ‘‘Tīṇi nāma kiṃ’’? ‘‘Tisso vedanā’’.

4. ‘‘Cattāri nāma kiṃ’’? ‘‘Cattāri ariyasaccāni’’.

5. ‘‘Pañca nāma kiṃ’’? ‘‘Pañcupādānakkhandhā’’.

6. ‘‘Cha nāma kiṃ’’? ‘‘Cha ajjhattikāni āyatanāni’’.

7. ‘‘Satta nāma kiṃ’’? ‘‘Satta bojjhaṅgā’’.

8. ‘‘Aṭṭha nāma kiṃ’’? ‘‘Ariyo aṭṭhaṅgiko maggo’’.

9. ‘‘Nava nāma kiṃ’’? ‘‘Nava sattāvāsā’’.

10. ‘‘Dasa nāma kiṃ’’? ‘‘Dasahaṅgehi samannāgato ‘arahā’ti vuccatī’’ti.

Kumārapañhā niṭṭhitā.

5. Maṅgalasuttaṃ

1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –

2.

‘‘Bahū devā manussā ca, maṅgalāni acintayuṃ;

Ākaṅkhamānā sotthānaṃ, brūhi maṅgalamuttamaṃ’’.

3.

‘‘Asevanā ca bālānaṃ, paṇḍitānañca sevanā;

Pūjā ca pūjaneyyānaṃ [pūjanīyānaṃ (sī. syā. kaṃ. pī.)], etaṃ maṅgalamuttamaṃ.

4.

‘‘Patirūpadesavāso ca, pubbe ca katapuññatā;

Attasammāpaṇidhi [atthasammāpaṇīdhī (katthaci)] ca, etaṃ maṅgalamuttamaṃ.

5.

‘‘Bāhusaccañca sippañca, vinayo ca susikkhito;

Subhāsitā ca yā vācā, etaṃ maṅgalamuttamaṃ.

6.

‘‘Mātāpitu upaṭṭhānaṃ, puttadārassa saṅgaho;

Anākulā ca kammantā, etaṃ maṅgalamuttamaṃ.

7.

‘‘Dānañca dhammacariyā ca, ñātakānañca saṅgaho;

Anavajjāni kammāni, etaṃ maṅgalamuttamaṃ.

8.

‘‘Āratī viratī pāpā, majjapānā ca saṃyamo;

Appamādo ca dhammesu, etaṃ maṅgalamuttamaṃ.

9.

‘‘Gāravo ca nivāto ca, santuṭṭhi ca kataññutā;

Kālena dhammassavanaṃ [dhammassāvaṇaṃ (ka. sī.), dhammasavanaṃ (ka. sī.)], etaṃ maṅgalamuttamaṃ.

10.

‘‘Khantī ca sovacassatā, samaṇānañca dassanaṃ;

Kālena dhammasākacchā, etaṃ maṅgalamuttamaṃ.

11.

‘‘Tapo ca brahmacariyañca, ariyasaccāna dassanaṃ;

Nibbānasacchikiriyā ca, etaṃ maṅgalamuttamaṃ.

12.

‘‘Phuṭṭhassa lokadhammehi, cittaṃ yassa na kampati;

Asokaṃ virajaṃ khemaṃ, etaṃ maṅgalamuttamaṃ.

13.

‘‘Etādisāni katvāna, sabbatthamaparājitā;

Sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṅgalamuttama’’nti.

Maṅgalasuttaṃ niṭṭhitaṃ.

6. Ratanasuttaṃ

1.

Yānīdha bhūtāni samāgatāni, bhummāni [bhūmāni (ka.)] vā yāni va antalikkhe;

Sabbeva bhūtā sumanā bhavantu, athopi sakkacca suṇantu bhāsitaṃ.

2.

Tasmā hi bhūtā nisāmetha sabbe, mettaṃ karotha mānusiyā pajāya;

Divā ca ratto ca haranti ye baliṃ, tasmā hi ne rakkhatha appamattā.

3.

Yaṃ kiñci vittaṃ idha vā huraṃ vā, saggesu vā yaṃ ratanaṃ paṇītaṃ;

Na no samaṃ atthi tathāgatena, idampi buddhe ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotu.

4.

Khayaṃ virāgaṃ amataṃ paṇītaṃ, yadajjhagā sakyamunī samāhito;

Na tena dhammena samatthi kiñci, idampi dhamme ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotu.

5.

Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ, samādhimānantarikaññamāhu;

Samādhinā tena samo na vijjati, idampi dhamme ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotu.

6.

Ye puggalā aṭṭha sataṃ pasatthā, cattāri etāni yugāni honti;

Te dakkhiṇeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

7.

Ye suppayuttā manasā daḷhena, nikkāmino gotamasāsanamhi;

Te pattipattā amataṃ vigayha, laddhā mudhā nibbutiṃ [nibbuti (ka.)] bhuñjamānā;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

8.

Yathindakhīlo pathavissito [paṭhavissito (ka. sī.), pathaviṃsito (ka. si. syā. kaṃ. pī.)] siyā, catubbhi vātehi asampakampiyo;

Tathūpamaṃ sappurisaṃ vadāmi, yo ariyasaccāni avecca passati;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

9.

Ye ariyasaccāni vibhāvayanti, gambhīrapaññena sudesitāni;

Kiñcāpi te honti bhusaṃ pamattā, na te bhavaṃ aṭṭhamamādiyanti;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

10.

Sahāvassa dassanasampadāya [sahāvasaddassanasampadāya (ka.)], tayassu dhammā jahitā bhavanti;

Sakkāyadiṭṭhī vicikicchitañca, sīlabbataṃ vāpi yadatthi kiñci.

11.

Catūhapāyehi ca vippamutto, chaccābhiṭhānāni [cha cābhiṭhānāni (sī. syā.)] abhabba kātuṃ [abhabbo kātuṃ (sī.)];

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

12.

Kiñcāpi so kamma [kammaṃ (sī. syā. kaṃ. pī.)] karoti pāpakaṃ, kāyena vācā uda cetasā vā;

Abhabba [abhabbo (bahūsu)] so tassa paṭicchadāya [paṭicchādāya (sī.)], abhabbatā diṭṭhapadassa vuttā;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

13.

Vanappagumbe yatha [yathā (sī. syā.)] phussitagge, gimhānamāse paṭhamasmiṃ [paṭhamasmi (?)] gimhe;

Tathūpamaṃ dhammavaraṃ adesayi [adesayī (sī.)], nibbānagāmiṃ paramaṃ hitāya;

Idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

14.

Varo varaññū varado varāharo, anuttaro dhammavaraṃ adesayi;

Idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

15.

Khīṇaṃ purāṇaṃ nava natthi sambhavaṃ, virattacittāyatike bhavasmiṃ;

Te khīṇabījā avirūḷhichandā, nibbanti dhīrā yathāyaṃ [yathayaṃ (ka.)] padīpo;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

16.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;

Tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotu.

17.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;

Tathāgataṃ devamanussapūjitaṃ, dhammaṃ namassāma suvatthi hotu.

18.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;

Tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotūti.

Ratanasuttaṃ niṭṭhitaṃ.

7. Tirokuṭṭasuttaṃ

1.

Tirokuṭṭesu tiṭṭhanti, sandhisiṅghāṭakesu ca;

Dvārabāhāsu tiṭṭhanti, āgantvāna sakaṃ gharaṃ.

2.

Pahūte annapānamhi, khajjabhojje upaṭṭhite;

Na tesaṃ koci sarati, sattānaṃ kammapaccayā.

3.

Evaṃ dadanti ñātīnaṃ, ye honti anukampakā;

Suciṃ paṇītaṃ kālena, kappiyaṃ pānabhojanaṃ;

Idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo.

4.

Te ca tattha samāgantvā, ñātipetā samāgatā;

Pahūte annapānamhi, sakkaccaṃ anumodare.

5.

Ciraṃ jīvantu no ñātī, yesaṃ hetu labhāmase;

Amhākañca katā pūjā, dāyakā ca anipphalā.

6.

Na hi tattha kasi [kasī (sī.)] atthi, gorakkhettha na vijjati;

Vaṇijjā tādisī natthi, hiraññena kayokayaṃ [kayākkayaṃ (sī.), kayā kayaṃ (syā.)];

Ito dinnena yāpenti, petā kālaṅkatā [kālakatā (sī. syā. kaṃ.)] tahiṃ.

7.

Unname udakaṃ vuṭṭhaṃ, yathā ninnaṃ pavattati;

Evameva ito dinnaṃ, petānaṃ upakappati.

8.

Yathā vārivahā pūrā, paripūrenti sāgaraṃ;

Evameva ito dinnaṃ, petānaṃ upakappati.

9.

Adāsi me akāsi me, ñātimittā [ñāti mitto (?)] sakhā ca me;

Petānaṃ dakkhiṇaṃ dajjā, pubbe katamanussaraṃ.

10.

Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;

Na taṃ petānamatthāya, evaṃ tiṭṭhanti ñātayo.

11.

Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;

Dīgharattaṃ hitāyassa, ṭhānaso upakappati.

12.

So ñātidhammo ca ayaṃ nidassito, petāna pūjā ca katā uḷārā;

Balañca bhikkhūnamanuppadinnaṃ [… manuppadinnavā (ka.)], tumhehi puññaṃ pasutaṃ anappakanti.

Tirokuṭṭasuttaṃ niṭṭhitaṃ.

8. Nidhikaṇḍasuttaṃ

1.

Nidhiṃ nidheti puriso, gambhīre odakantike;

Atthe kicce samuppanne, atthāya me bhavissati.

2.

Rājato vā duruttassa, corato pīḷitassa vā;

Iṇassa vā pamokkhāya, dubbhikkhe āpadāsu vā;

Etadatthāya lokasmiṃ, nidhi nāma nidhīyati.

3.

Tāvassunihito [tāva sunihito (sī.)] santo, gambhīre odakantike;

Na sabbo sabbadā eva, tassa taṃ upakappati.

4.

Nidhi vā ṭhānā cavati, saññā vāssa vimuyhati;

Nāgā vā apanāmenti, yakkhā vāpi haranti naṃ.

5.

Appiyā vāpi dāyādā, uddharanti apassato;

Yadā puññakkhayo hoti, sabbametaṃ vinassati.

6.

Yassa dānena sīlena, saṃyamena damena ca;

Nidhī sunihito hoti, itthiyā purisassa vā.

7.

Cetiyamhi ca saṅghe vā, puggale atithīsu vā;

Mātari pitari cāpi [vāpi (syā. kaṃ.)], atho jeṭṭhamhi bhātari.

8.

Eso nidhi sunihito, ajeyyo anugāmiko;

Pahāya gamanīyesu, etaṃ ādāya gacchati.

9.

Asādhāraṇamaññesaṃ, acorāharaṇo nidhi;

Kayirātha dhīro puññāni, yo nidhi anugāmiko.

10.

Esa devamanussānaṃ, sabbakāmadado nidhi;

Yaṃ yadevābhipatthenti, sabbametena labbhati.

11.

Suvaṇṇatā susaratā, susaṇṭhānā surūpatā [susaṇṭhānasurūpatā (sī.), susaṇṭhānaṃ surūpatā (syā. kaṃ.)];

Ādhipaccaparivāro, sabbametena labbhati.

12.

Padesarajjaṃ issariyaṃ, cakkavattisukhaṃ piyaṃ;

Devarajjampi dibbesu, sabbametena labbhati.

13.

Mānussikā ca sampatti, devaloke ca yā rati;

Yā ca nibbānasampatti, sabbametena labbhati.

14.

Mittasampadamāgamma, yonisova [yoniso ve (sī.), yoniso ce (syā.), yoniso ca (?)] payuñjato;

Vijjā vimutti vasībhāvo, sabbametena labbhati.

15.

Paṭisambhidā vimokkhā ca, yā ca sāvakapāramī;

Paccekabodhi buddhabhūmi, sabbametena labbhati.

16.

Evaṃ mahatthikā esā, yadidaṃ puññasampadā;

Tasmā dhīrā pasaṃsanti, paṇḍitā katapuññatanti.

Nidhikaṇḍasuttaṃ niṭṭhitaṃ.

9. Mettasuttaṃ

1.

Karaṇīyamatthakusalena, yantasantaṃ padaṃ abhisamecca;

Sakko ujū ca suhujū [sūjū (sī.)] ca, suvaco cassa mudu anatimānī.

2.

Santussako ca subharo ca, appakicco ca sallahukavutti;

Santindriyo ca nipako ca, appagabbho kulesvananugiddho.

3.

Na ca khuddamācare kiñci, yena viññū pare upavadeyyuṃ;

Sukhinova khemino hontu, sabbasattā [sabbe sattā (sī. syā.)] bhavantu sukhitattā.

4.

Ye keci pāṇabhūtatthi, tasā vā thāvarā vanavasesā;

Dīghā vā yeva mahantā [mahanta (?)], majjhimā rassakā aṇukathūlā.

5.

Diṭṭhā vā yeva adiṭṭhā [adiṭṭha (?)], ye va [ye ca (sī. syā. kaṃ. pī.)] dūre vasanti avidūre;

Bhūtā va [vā (syā. kaṃ. pī. ka.)] sambhavesī va [vā (sī. syā. kaṃ. pī.)], sabbasattā bhavantu sukhitattā.

6.

Na paro paraṃ nikubbetha, nātimaññetha katthaci na kañci [naṃ kañci (sī. pī.), naṃ kiñci (syā.), na kiñci (ka.)];

Byārosanā paṭighasaññā, nāññamaññassa dukkhamiccheyya.

7.

Mātā yathā niyaṃ puttamāyusā ekaputtamanurakkhe;

Evampi sabbabhūtesu, mānasaṃ bhāvaye aparimāṇaṃ.

8.

Mettañca sabbalokasmi, mānasaṃ bhāvaye aparimāṇaṃ;

Uddhaṃ adho ca tiriyañca, asambādhaṃ averamasapattaṃ.

9.

Tiṭṭhaṃ caraṃ nisinno va [vā (sī. syā. kaṃ. pī.)], sayāno yāvatāssa vitamiddho [vigatamiddho (bahūsu)];

Etaṃ satiṃ adhiṭṭheyya, brahmametaṃ vihāramidhamāhu.

10.

Diṭṭhiñca anupaggamma, sīlavā dassanena sampanno;

Kāmesu vinaya [vineyya (sī.)] gedhaṃ, na hi jātuggabbhaseyya puna retīti.

Mettasuttaṃ niṭṭhitaṃ.

Khuddakapāṭhapāḷi niṭṭhitā.