Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Nettivibhāvinī

Ganthārambhakathā

Yajitabbaṃ yajitvāna, namitabbaṃ namāmahaṃ;

Yajanādyānubhāvena, antarāye jahaṃ sadā.

Yena yā racitā netti, yena sā anumoditā;

Yehi saṃvaṇṇanā katā, tesānubhāvanissito.

Kiñci kiñci saritvāna, līnālīnānusandhyādiṃ;

Karissaṃ jinasuttānaṃ, hitaṃ nettivibhāvanaṃ.

Appameyyaguṇo mahādhammarājavhayo bhave;

Acchariyo abbhuto yo, bodhisambhārapūraṇo.

Nānāraṭṭhissarissaro, seṭṭho sāsanapaggaho;

Pāsaṃsarājapāsaṃso, narācinteyyacintako.

Cintitakārako rājā, siraṭṭhimālapālako;

Ajeyyajeyyako mahācetyādikārako sadā.

Assāmaccena byattena, jinacakkahitatthinā;

Anantasutināmena, sakkaccaṃ abhiyācito.

Kāmaṃ saṃvaṇṇanā katā, therāsabhehi gambhīrā;

Gambhīrattā tu jānituṃ, jinaputtehi dukkarā.

Tasmā yācitānurūpena, karissaṃ sādaraṃ suṇa;

Sissasikkhanayānugaṃ, yottaṃ nettivibhāvananti.

1. Saṅgahavāraatthavibhāvanā

Tattha yassa sikkhattayasaṅgahassa navaṅgassa satthusāsanavarassa atthasaṃvaṇṇanaṃ yaṃ nettippakaraṇaṃ kātukāmo, tassa nettippakaraṇassa nissayaṃ visayabhūtaṃ saṃvaṇṇetabbasahitaṃ, saṃvaṇṇetabbaṃ eva vā salokapālena tilokena sadā pūjetabbassa ceva namassitabbassa ca naruttamassa satthuno sāsanavaraṃ vidūheva ñātabbaṃ. Etaṃ sāsanavaraṃ tāva dassento taṃjanakena, taṃvijānakavidūhi ca niyametuṃ, ratanattayaguṇaparidīpanañca kātuṃ –

‘‘Yaṃ loko pūjayate, salokapālo sadā namassati ca;

Tasseta sāsanavaraṃ, vidūhi ñeyyaṃ naravarassā’’ti. – paṭhamagāthamāha;

Imāya hi paṭhamagāthāya ‘‘etaṃ sāsanavaraṃ ñeyya’’nti ettakameva ekantato karaṇavisesabhāvena adhippetaṃ. Eteneva visesakaraṇena ekantādhippetanettivisayasāsanavarassa dassitattā. Ekantādhippetasāsanavarameva nettisaṃvaṇṇanāya saṃvaṇṇetabbattā visayaṃ teneva vakkhati aṭṭhakathācariyo

‘‘Etaṃ idāni amhehi vibhajitabbahāranayapaṭṭhānavicāraṇavisayabhūtaṃ sāsanaṃ ādikalyāṇatādiguṇasampattiyā varaṃ aggaṃ uttamaṃ nipuṇañāṇagocaratāya paṇḍitavedanīyamevā’’ti (netti. aṭṭha. saṅgahavāravaṇṇanā) ca,

‘‘Etaṃ tividhampi ‘sāsanavara’nti padena saṅgaṇhitvā tattha yaṃ paṭhamaṃ, taṃ itaresaṃ adhigamūpāyoti sabbasāsanamūlabhūtaṃ, attano pakaraṇassa ca visayabhūtaṃ pariyattisāsanamevā’’ti (netti. aṭṭha. saṅgahavāravaṇṇanā) ca,

‘‘Idāni yaṃ vuttaṃ ‘sāsanavaraṃ vidūhi ñeyya’nti, tattha nettisaṃvaṇṇanāya visayabhūtaṃ pariyattidhammameva pakārantarena niyametvā dassetu’’nti (netti. aṭṭha. saṅgahavāravaṇṇanā) ca.

Tattha pariyattisāsanassāpi mūlaṃ hotīti vuttaṃ ‘‘sabbasāsanamūlabhūta’’nti. Etena kammasādhanenapi adhippetatthe siddhe nānāvidhasādhakavacanaṃ nānāvādānaṃ anokāsakaraṇatthāya kataṃ. Svākkhātatādidhammaguṇā pana sāsanassa visesadesakanaravarasaddena vā paridīpakatthabhāvena vā dīpitā avinābhāvato. Sāsanavarassa pana janakasambandhipekkhattā ‘‘naravarassā’’ti vuttaṃ. Tena ca aggapuggalo sāsanavarajanako vācakatthasambandhibhāvena vutto. Anaññasādhāraṇamahākaruṇāsabbaññutaññāṇādiguṇavisesā pana janakasambandhibhūtassa narassa visesakenavarasaddena vā paridīpakatthabhāvena vā dīpito.

Kiṃ nu so sāsanavarajanako naravaro paramatthova, udāhu pūjanīyo ceva namassanīyo cāti vuttaṃ ‘‘yaṃ loko…pe… namassati cā’’ti, tena sāsanavarajanako naravaro paramatthova na hoti, atha kho salokapālena lokena sadā sabbakālesu pūjanīyo ceva namassanīyo cāti visesito thomitoti.

Ettha ca pūjananamassanacetanāvācakena vā pūjananamassanasaddena phalūpacārattho puññamahattasaṅkhāto pūjanīyabhāvo ceva āsavakkhayañāṇapadaṭṭhānasabbaññutaññāṇādiguṇasaṅkhāto namassanīyabhāvo ca dīpakatthabhāvena pariggahetvā dīpito. Tenāha aṭṭhakathācariyo ‘‘bhagavato sadevakassa lokassa pūjanīyavandanīyabhāvo, aggapuggalabhāvo ca vuccamāno guṇavisiṭṭhataṃ dīpetī’’tiādi (netti. aṭṭha. saṅgahavāravaṇṇanā).

Tādisassa naravarassa tādisaṃ sāsanavaraṃ kiṃ yena kenaci viññeyyanti vuttaṃ ‘‘vidūhī’’ti. Tena tipiṭakadharā ariyabhūtā paṇḍitā vācakatthabhāvena gahitā, suppaṭipannatādisaṅghaguṇā pana vandadhātuvacanena vā dīpakatthabhāvena vā dīpitāti. Evaṃ pariggahetvā dīpite ratanattayaguṇe sandhāya ‘‘evaṃ paṭhamagāthāya sātisayaṃ ratanattayaguṇaparidīpanaṃ katvā’’ti (netti. aṭṭha. saṅgahavāravaṇṇanā) vakkhati, na gāthāya niravasesatthe. Tattha evanti evaṃ sāsanavaradassanabhūtāya paṭhamagāthāyāti atthova daṭṭhabbo. Apare panācariyā ‘‘imāya paṭhamagāthāya ekantato adhippetānādhippetavacanāni ceva vācakatthadīpakatthavisesāni ca suṭṭhu avicāretvā ‘evaṃ paṭhamagāthāya sātisayaṃ ratanattayaguṇaparidīpanaṃ katvā’ti vacanacchāyaṃ nissāya sātisayaṃ ratanattayaguṇaparidīpanaṃ kātuṃ ‘yaṃ lokotyādimāhā’ti ca sātisayaratanattayaguṇe dassento ‘yaṃ lokotyādimāhā’ti’’ ca vadanti. Tesaṃ vādo amhākaṃ nakkhamati. Kāraṇaṃ pana mayā heṭṭhā vuttānusārena ñātabbanti ayaṃ padānukkamānurūpānusandhyattho.

Atha vā ekaṃ samayaṃ jambuvanasaṇḍe nisīditvā sissānaṃ hitaṃ cintento, attano abhinīhārasampattiṃ passanto, sammāsambuddhena pasaṃsito, mahākaccāyano satthārā anumoditaṃ sāsanāyattaṃ navaṅgassatthavaṇṇanaṃ soḷasahārādianekatthavidhaṃ nettippakaraṇaṃ ārabhanto, ‘‘yaṃ loko’’tyādimāha. Yadi evaṃ yathāvuttappakāraṃ nettippakaraṇabhūtaṃ soḷasahārātyādikaṃ ārabhitabbaṃ, taṃ anārabhitvā kasmā nettippakaraṇato bahibhūtaṃ ‘‘yaṃ loko’’tyādikaṃ ārabhitabbaṃ, seyyathāpi ambaṃ puṭṭho labujaṃ byākareyya, labujaṃ puṭṭho ambaṃ byākareyya, evameva nettippakaraṇamārabhanto aññaṃ ārabhatīti? Tathāpi yassa yathāvuttassa sāsanavarassa atthasaṃvaṇṇanaṃ yaṃ nettippakaraṇaṃ kātukāmo yassa nettippakaraṇassa visayabhūtaṃ saṃvaṇṇetabbasahitaṃ, saṃvaṇṇetabbaṃ eva vā taṃ sāsanavaraṃ tāva dassento taṃjanakena, taṃvijānakavidūhi ca niyametuṃ, ratanattayaguṇaparidīpanañca kātuṃ ‘‘yaṃ loko’’tyādimāha. Ayaṃ līnantaracodanāsahito anusandhyattho.

‘‘Yaṃ loko pūjayate, salokapālo sadā namassati ca;

Tasseta sāsanavaraṃ, vidūhi ñeyyaṃ naravarassā’’ti. –

Niggahitalopaṃ katvā racitā gāthā ariyāsāmaññalakkhaṇena sampannā. Kathaṃ? Pubbaḍḍhe tiṃsa mattā, aparaḍḍhe sattavīsa mattā. Sampiṇḍitā sattapaññāsa mattāva bhavanti. Akkharānaṃ pana imissaṃ gāthāyaṃ sattatiṃsa. Tesu garukkharā vīsati, lahukkharā sattarasa bhavanti. ‘‘Tassetaṃ sāsanavara’’nti pana sānunāsikaṃ virujjhati.

Tattha niddesattho aṭṭhakathānusārena vijānitabbo. Salokapālo sabbo sattaloko sakkaccaṃ sabbaññutaññāṇādianekaguṇānussaraṇena vā pūjetabbapūjanena vā paṭipattipūjanena vā sadā sabbakālesu sakkaccaṃ yaṃ naravaraṃ pūjayate ceva namassati ca, tassa pūjetabbassa ceva namassitabbassa ca satthuno naravarassa tilokaggassa mayā saṃvaṇṇetabbasahitaṃ, saṃvaṇṇetabbaṃ eva vā vidūheva ñeyyaṃ ñātabbaṃ. Nipuṇañāṇagocaraṃ etaṃ mayā buddhiyaṃ ṭhapitaṃ sāsanavaraṃ mayā ārabhitabbassa nettippakaraṇassa visayanti paṭhamaṃ jānitabbaṃ dassetvā tassa atthasaṃvaṇṇanābhūtaṃ nettippakaraṇaṃ ahaṃ ārabhissāmi, taṃ tumhe sādhavo suṇātha manasi karothāti samudāyayojanā, avayavayojanāpi kātabbā.

Kathaṃ? ‘‘Salokapālo loko’’ti visesanavisesitabbabhāvena yojanā. Lokapālo vajjetvā avaseso loko ca na hoti, atha kho lokapālasahito lokoti viseseti. ‘‘Loko pūjayate ceva namassati cā’’ti kattukārakaākhyātakiriyābhāvena yojanā ‘‘yo karoti, sa kattā’’ti vuttattā. Yo loko kārako, so kattā hotu. Yo loko pūjayate ceva namassati ca, kathaṃ so kattāti? ‘‘Yo karoti, sa kattā’’ti suttassa ‘‘yo karoti kiriyaṃ nipphādeti, so kiriyānipphādako kattā’’ti atthasambhavato sayanabhuñjanādisabbakiriyānipphādako kattāyeva hoti. Ayañca loko pūjananamassanakiriyānipphādakoyevāti. Kathaṃ ayaṃ loko kiriyānipphādakoti? ‘‘Loko’’ti sattapaññattiyā paramatthato avijjamānāyapi paññāpetabbo santāne pavattamāno hadayavatthunissito cittuppādo gahetabbo, so yathārahaṃ hetādhipatisahajātādipaccayena paccayo nipphādako bhave. Evaṃ lokassa kattukārakabhāvo vijānitabboti paccayapaccayuppannabhāvena yojanā. Esa nayo tīsu piṭakesupi evarūpesu ṭhānesu.

‘‘Yaṃ naravaraṃ pūjayate ceva namassati cā’’ti kammakārakaākhyātakiriyābhāvena yojanā ‘‘yaṃ karoti, taṃ kamma’’nti vuttattā. Yaṃ kātabbaṃ, taṃ kammaṃ hotu. Yaṃ pūjayati ceva namassati ca, kathaṃ taṃ kammanti? ‘‘Yaṃ karoti, taṃ kamma’’nti suttassa ‘‘yaṃ karoti kiriyāya sambajjhati, kiriyāya sambajjhitabbaṃ kamma’’nti atthasambhavato karaṇavācakavacanīyādisabbakiriyāya sambajjhitabbaṃ kammaṃ hotveva. Ayañca naravaro pūjananamassanakiriyāya vācakavacanīyabhāvena sambajjhitabboyevāti. Kathaṃ ayaṃ naravaro vacanīyoti? Pūjananamassanacetanāya ārammaṇakaraṇavasena naravaro vacanīyo, cetanā vācakā, evaṃ vācakavacitabbabhāvo hotveva. ‘‘Yaṃ naravara’’nti paññattiyā paramatthato avijjamānāyapi paññāpetabbo santānavasena pavattamāno lokiyalokuttaraguṇasahito khandhapañcako vutto, so ārammaṇapaccayena paccayo, cetanā paccayuppannāti paccayapaccayuppannabhāvena yojanā. Esa nayo tīsu piṭakesu evarūpesu ṭhānesu.

‘‘Tassa naravarassā’’ti visesanavisesitabbabhāvena yojanā. Naravaro nāma nimantitabbādiko na hoti, atha kho pūjetabbo namassitabbo evāti viseseti. Tassa pūjetabbassa ceva namassitabbassa ca naravarassa sāsanavaranti jaññajanakabhāvena yojanā. Sāsanavaraṃ nāma paccekabuddhasāvakabuddharājarājādīnaṃ sāsanavaraṃ na hoti, pūjetabbassa ceva namassitabbassa ca naravarassa tilokasseva sāsanavaranti niyameti.

‘‘Vidūhi ñeyya’’nti kattukārakakitakiriyābhāvena yojanā. Kattubhāvo heṭṭhā vuttova. ‘‘Vidūhī’’ti sattapaññattiyā paramatthato avijjamānāyapi paññāpetabbo santāne pavattamāno sāsanavare sammohadhaṃsakañāṇasahito hadayavatthunissito cittuppādo vutto, so yathārahaṃ hetādhipatisahajātādipaccayena paccayo nipphādako bhave. Ñā-itidhātuyā atthabhūtaṃ ñāṇaṃ paccayuppannaṃ nipphādeyyaṃ bhave, evaṃ paccayapaccayuppannabhāvena yojanā.

‘‘Ñeyyaṃ sāsanavara’’nti visesanavisesyabhāvena yojanā. Sāsanavaraṃ nāma na yena kenaci ñeyyaṃ, atha kho vidūheva saṇhasukhumañāṇena ñeyyaṃ sāsanavaranti viseseti.

‘‘Etaṃ sāsanavara’’nti visesanavisesyabhāvena yojanā. Sāsanavaraṃ nāma mayā buddhiyaṃ aṭṭhapitaṃ appavattetabbaṃ hoti, mayā idāni nettippakaraṇassa visayabhāvena buddhiyaṃ viparivattamānaṃ ṭhapetabbaṃ pavattetabbaṃ sāsanavaranti viseseti. Etaṃ sāsanavaraṃ nettippakaraṇassa visayanti yojanā kātabbā. Tenāha ‘‘etaṃ idāni amhehi vibhajitabbahāranayapaṭṭhānavicāraṇavisayabhūtaṃ sāsana’’nti (netti. aṭṭha. saṅgahavāravaṇṇanā). Iccevaṃ nettiyā paṭhamagāthāya saṅkhepena yojanattho samatto.

Tattha yanti aniyamanaravarassa satthuno vācakaṃ payogavantasabbanāmaṃ. Aniyamo ca pūjananamassanakiriyāya aniyamitattā vutto, na naravarato aññasattassa sambhavatoti. Esa nayo sesāniyatesupi tīsu piṭakesu. Lokiyanti ettha puññāpuññāni, tabbipāko cāti loko.Ettha sattanikāye puññāpuññāni lokiyanti pavattanti, tabbipāko ca lokiyati pavattati, iti sattanikāyassa puññāpuññānaṃ, tabbipākassa ca pavattanassa ādhārabhāvato ‘‘etthā’’tipadena niddiṭṭho sattanikāyo lokonāma. Pūjayateti viggahavirahitaṃ ākhyātapadaṃ, sakkaccaṃ pūjanaṃ karoti.

Lokaṃ pālentīti lokapālā, puññāpuññānañceva tabbipākassa ca pavattanādhārattā lokā ca. Ke te? Cattāro mahārājāno, indayamavaruṇakuverā vā, khattiyacatumahārājasakkasuyāmasantusitasunimmitaparanimmitavasavattimahābrahmādayo vā. Pālanañcettha issariyādhipaccena taṃtaṃsattalokassa aññamaññavihesananivāraṇādiāṇāpavattāpanayasaparivāraṭṭhānantarādiniyyādanā, saha lokapālehi yo vattatīti salokapālo. Atha vā ye hirottappā lokaṃ pālenti, iti pālanato te hirottappā lokapālā. Tenāha bhagavā ‘‘dveme, bhikkhave, sukkā dhammā lokaṃ pālentī’’ti (a. ni. 2.9; itivu. 42). Lokapālehi hirottappehi samannāgato loko salokapālo nāma. Hirottappasampanno hi sappuriso loko sakkaccaṃ sadā sabbakālesu pūjayati ceva namassati ca pāpahirijigucchanato, dhammacchandavantatāya ca.

Aññe pana pūjentā namassantāpi kadāciyeva pūjenti namassanti, na sabbadāti. Sadāti pūjananamassanakālavācakaviggahavirahitaṃ vikappanāmaṃ, sabbanāmaṃ vā. Namassatīti viggahavirahitaṃ ākhyātapadaṃ, sakkaccaṃ namassanaṃ karoti. Tassetāti ettha tassāti niyamavācakaṃ payogavantasabbanāmaṃ viggahavirahitameva. Niyamo ca pūjananamassanakiriyāya visesito. Tasmā tassa pūjananamassanakiriyāya niyamitabbassa pūjetabbassa namassitabbassa naravarassāti attho yuttova. Sesaniyamesu aññesupi eseva nayo. Etanti ācariyena vibhajitabbahāranayapaṭṭhānavicāraṇavisayabhūtassa sāsanavaraparāmasanaṃ payogavantasabbanāmaṃ viggahavirahitaṃ.

Sāsati etenāti sāsanaṃ, etena navavidhasuttantena, navavidhasuttantasahitena vā varena sabbena samatthe veneyye diṭṭhadhammikasamparāyikaparamatthehi tividhayānamukhena yathārahaṃ satte sāsati anusāsati vineti. Iti sāsanānusāsanakiriyānusārena veneyyasattānaṃ jānanapaṭipajjanādhigamassa kāraṇakaraṇattā ‘‘etenā’’ti padena niddiṭṭhaṃ navavidhasuttantaṃ, navavidhasuttantasahitaṃ vā varaṃ sabbaṃ sāsanaṃ nāma. Navavidhasuttantadesanāya hi veneyyānaṃ jānanaṃ purimajānanena pacchimajānanaṃ, jānanena paṭipajjanena pacchimapaṭipajjanena adhigamo, purimādhigamena pacchimādhigamo hoti. Tena vuttaṃ ‘‘saddhā sīlaṃ sutaṃ cāgo paññā saddhāya sīlassa sutassa cāgassa paññāyā’’ti (paṭṭhā. 1.1.423) ca ‘‘paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa’’tyādi (paṭṭhā. 1.1.423) ca. Sāsadhātuyā desanāsaddo ca taṃjanako desanāñāṇasampayuttacittuppādo ca mukhyattho, taṃupanissayapaccayā veneyyānaṃ atthajānanapaṭipajjanaadhigamanādi kāraṇūpacārattho, ‘‘etenā’’ti padena vuttāya sāsanabhūtāya nāmapaññattiyā karaṇasattisaṅkhātā upanissayapaccayasatti phalūpacārattho. Iti-saddopi tameva nāmapaññattiyā upanissayapaccayasattiṃ hetubhāvena parāmasati, tassā sattiyā ādhārabhūtā nāmapaññatti yu-paccayattho. Eseva nayo tīsu piṭakesu evarūpesu ṭhānesu.

Ekantaniyyānaṭṭhena, anaññasādhāraṇaguṇatāya ca uttamaṭṭhena varaṃ uttamaṃ, pariyattisāsanamhi phalaniyyādanato, magganiyyānahetubhāvato ca niyyānaṭṭhena, sāvakādīhi ajaniyattā asādhāraṇaṭṭhena ca uttamaṭṭhena varaṃ, varitabbanti vā varaṃ. Yathāvuttassa sāsanassa paṇḍitehi abhipatthitasamiddhihetutāya varitabbattā patthetabbattā sāsanavaraṃ nāma, yathāvuttaṭṭhena vā sāsanañca taṃ varañcāti sāsanavaraṃ. Ca-saddena sattibhedaṃ, taṃ-saddena atthābhedaṃ desseti.

Vidantīti vidū. Ye paṇḍitā yathāsabhāvato kammakammaphalāni, kusalādibhede ca dhamme vidanti, iti vidanato te paṇḍitā vidū nāma, tehi. Ñātabbanti ñeyyaṃ. Ñā-dhātuyā nippariyāyato ārammaṇikaṃ ñāṇaṃ vuttaṃ, ṭhānūpacārato sāsanavarassa ārammaṇapaccayabhāvo dassito, iti-saddena ārammaṇapaccayabhāvo parāmasito. Tassa iti-saddena parāmasitabbassa ārammaṇapaccayabhāvassa ādhāraṃ sāsanavaraṃ ṇya-paccayatthoti daṭṭhabbaṃ. Ñāṇaṃ arahatīti vā ñeyyaṃ, vidūnaṃ ñāṇaṃ jānanaṃ ārammaṇabhāvena arahatīti attho. Imasmiṃ naye taddhitapadaṃ daṭṭhabbaṃ.

Narati netīti naro. Yo puriso attānaṃ itthīnaṃ uccaṭṭhānaṃ narati neti, iti naranato nayanato so puriso naro nāma. So hi puttabhūtopi mātuyā pituṭṭhāne tiṭṭhati, kaniṭṭhabhātubhūtopi jeṭṭhabhaginīnaṃ pituṭṭhāne tiṭṭhati. Atha vā naritabbo netabboti naro. So hi jātakālato paṭṭhāya yāva attano sabhāvena attānaṃ dhāretuṃ samattho na hoti, tāva parehi netabbo, na tathā añño tiracchānādikoti. Ettha pana satthuvisayatāya narati veneyyasatteti naroti attho adhippeto. Satthā hi satte apāyādito sugatiṃ vā maggaphalanibbānaṃ vā netīti. Sabbaññutaññāṇādianekaguṇasamannāgatattā varo uttamo, varitabbo patthetabboti vā varo, tilokaggo. Pakatiyā uccaṭṭhānaṭṭho naro guṇuttamena samannāgato varo, naro ca so varo cāti naravaro. Ca-ta-saddānaṃ atthabhedo vuttova, visesanaparapadasamāsoyaṃ. Yena vuttaṃ ‘‘aggapuggalassāti attho’’ti (netti. aṭṭha. saṅgahavāravaṇṇanā). Aññe pana ‘‘narānaṃ, naresu vā varoti naravaro’’ti vadanti, taṃ vacanaṃ ‘‘aggapuggalassāti attho’’ti (netti. aṭṭha. saṅgahavāravaṇṇanā) aṭṭhakathāvacanena virujjhati maññe. Tassa naravarassāti. Iccevaṃ nettippakaraṇassa ādigāthāya samāsena ca vacanattho samatto.

Sarūpattho yojanatthavacanatthānusārena vijānitabbo. Tathāpi visuṃ suṭṭhu jānanatthāya puna vattabbo. ‘‘Ya’’nti padassa anaññasādhāraṇasabbaññutaññāṇādianekaguṇasampanno salokapālena lokena pūjetabbo ceva namassitabbo ca sāsanavaradesako tilokaggo sarūpattho. ‘‘Loko’’ti padassa yathāvuttalokapālasahito saddhācāgādisampanno sabbasattaloko sarūpattho. Lokasaddo ekavacanayuttopi jātisaddattā niravasesato satte saṅgaṇhāti yathā ‘‘mahājano’’ti. Kāmañcettha lokasaddo ‘‘lokavidū’’tyādīsu saṅkhārabhājanesupi pavatto, pūjananamassanakiriyāsādhanattā pana sattalokeva vācakabhāvena pavattoti. Tenāha ‘‘pūjanakiriyāyogyabhūtatāvasenā’’ti (netti. aṭṭha. saṅgahavāravaṇṇanā).

Pūjayateti ettha pūjanakiriyāya mukhyato pūjanasaṅkhāto pūjentānaṃ cittuppādo sarūpattho, phalūpacārena taṃcittuppādassa ārammaṇapakatūpanissayabhūtā vuttappakārā sabbe buddhaguṇā sarūpatthā. Te-vibhattipaccayassa pūjanakiriyāsādhako vuttappakāro loko ca sarūpattho, evaṃ sati atthabhedābhāvato dvīsu vācakesu ekova vācako vattabbo, kasmā ekasmiṃ atthe dve vācakā vuttāti? Nāyaṃ doso dvinnaṃ vācakānaṃ sāmaññavisesavācakattā. Lokasaddo hi pūjanakiriyāsādhako, aññakiriyāsādhako ca vadatīti sāmaññavācako ca hoti. Pūjayate-saddo lokapūjanaitthipūjanapurisapūjanatiracchānapūjanādikiriyāsādhakañca vadatīti sāmaññavācako. Tasmā pūjayate-saddo lokasaddassa sarūpattho, pūjanakiriyāsādhako ca na aññakiriyāsādhakoti niyameti. Lokasaddo ca pūjayatesaddassa sarūpattho pūjanakiriyāsādhako. Loko pana pūjanakiriyāsādhako itthipurisatiracchānādikoti niyameti. Tīsu piṭakesu aññesupi evarūpesu ṭhānesu eseva nayo.

‘‘Salokapālo’’ti padassa yathāvuttaseṭṭhalokapālasahagato, pūjananamassanakiriyāsādhako ca sattanikāyo sarūpattho. ‘‘Sadā’’ti padassa rattidivasakālo atītabhagavato dharamānakālo tato parakālo abhinīhārato yāva sāsanantaradhānā kālo tato parakālo sarūpattho. So pana anāgatabuddhuppajjanakālo atītasammāsambuddhe idāni pūjayanti namassanti viya pūjayissati ceva namassissati ca. Namassatīti ettha namassanakiriyāya mukhyato namassanasaṅkhāto cittuppādo sarūpattho, phalūpacārena taṃcittuppādassa ārammaṇapakatūpanissayabhūtā vuttappakārā sabbe buddhaguṇā sarūpattho. Ti-vibhattipaccayassa namassanakiriyāsādhako yathāvuttasattanikāyo loko ca sarūpattho, atthabhedābhāvepi dvinnaṃ vācakānaṃ pavattabhāvo heṭṭhā vuttova. ‘‘Cā’’ti padassa idhekacco pūjentopi na namassati, namassantopi na pūjeti ca, ayaṃ pana sattanikāyo loko pūjayati ceva namassati cāti samuccayattho sarūpattho.

Tassāti ettha taṃ-saddassa sabbaññutaññāṇādianekaguṇasamannāgato pūjetabbo namassitabbo tilokaggo satthā sarūpattho, chaṭṭhīvibhattiyā janakassa naravarassa jaññena sāsanavarena sambandho padhānasarūpattho, jaññasāsanavarassa janakena naravarena sambandho apadhānasarūpattho. Tīsu piṭakesu evarūpesu aññesupi eseva nayo.

‘‘Eta’’nti padassa ācariyena vibhajitabbahāranayapaṭṭhānavicāraṇavisayabhūtaṃ sāsanaṃ sarūpattho. ‘‘Sāsanavara’’nti padassāpi tameva sarūpattho, etaṃ sāsanavaraṃ pariyattipaṭipattipaṭivedhabhedena tividhampi pariyattisāsanameva sabbasāsanamūlabhūtattā, nettippakaraṇassa visayabhūtattā ca visesato adhippetaṃ tassa mūlabhūtabhāvato vinayasaṃvaṇṇanādīsu bahūpakārena dassitoti amhehi na vattabbo. Vadantopi aññaṃ racitabbaṃ racituṃ asamatthova hutvā vadatīti gahitabbo vadeyya.

Taṃ pana pariyattisāsanaṃ vimuttirasavasena ekavidhaṃ, dhammavinayavasena duvidhaṃ, vinayapiṭakasuttantapiṭakaabhidhammapiṭakavasena tividhaṃ, āṇādesanāvohāradesanāparamatthadesanāvasena tividhaṃ, yathāparādhasāsanāyathānulomasāsanāyathādhammasāsanābhedenapi tividhaṃ, saṃvarāsaṃvarakathādiṭṭhiviniveṭhanakathānāmarūpaparicchedakathābhedenapi tividhaṃ. Ettha ca desanā desakādhīnā, sāsanaṃ sāsitabbāyattaṃ, kathā kathetabbatthāpekkhāti viseso. Dīghanikāyo, majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo, khuddakanikāyoti nikāyabhedena pana pañcavidhaṃ; suttageyyaveyyākaraṇagāthāudānaitivuttakajātakaabbhutadhammavedallabhedena pana navavidhaṃ; dhammakkhandhabhedena pana caturāsītidhammakkhandhasahassavidhaṃ; ‘‘saṃkilesabhāgiyavāsanābhāgiyanibbedhabhāgiyaasekkhabhāgiyāti amissāni cattāri; saṃkilesabhāgiyavāsanābhāgiyasaṃkilesabhāgiyanibbedha bhāgiyasaṃkilesabhāgiyaasekkhabhāgiyavāsanābhāgiyanibbedhabhāgiyāti missakadukāni cattāri; saṃkilesabhāgiyavāsanābhāgiyaasekkhabhāgiyasaṃkilesabhāgiyavāsanā bhāgiyanibbedhabhāgiyāti missakatikāni dve; taṇhāsaṃkilesadiṭṭhisaṃkilesaduccaritasaṃkilesataṇhāvodānabhāgiyadiṭṭhiva- udānabhāgiyaduccaritavodānabhāgiyātichā’’ti (netti. 89) soḷasannaṃ suttānaṃ bhedena soḷasavidhaṃ; ‘‘lokiyalokuttaralokiyalokuttarasattādhiṭṭhānadhammādhiṭṭhānasattadhammādhiṭṭhānañāṇañeyya- ñāṇañeyyadassanabhāvanādassanabhāvanāsakavacanaparavacanasakavacanaparavacana vissajjanīyaavissajjanīyavissajjanīyaavissajjanīyakammavipākakammavipākakusala akusalakusalākusalaanuññātapaṭikkhittaanuññātapaṭikkhittathavassa bhedena aṭṭhavīsatividha’’nti (netti. 112) evamādibahuvidhaṃ pariyattisāsanaṃ nettippakaraṇassa visesato visayaṃ. Tassa visayabhāve sati paṭipattipaṭivedhasaṅkhātaṃ sāsanadvayampi tammūlakattā visayaṃ hoti pariyāyatoti daṭṭhabbaṃ.

‘‘Vidūhī’’ti padassa yathāvuttasāsanavarassa saparasantānapavattanapavattāpanādivasena vijānanasamattho saṇhasukhumañāṇādiguṇasampanno kalyāṇaputhujjanasotāpannādiko puggalo sarūpattho. ‘‘Ñeyya’’nti padassa tādisehi vidūhi saṇhasukhumañāṇādinā vijānitabbaṃ sāsanavaraṃ sarūpattho. ‘‘Naravarassā’’ti padassa ekavidhādibhedassa sāsanavarassa janako anekaguṇasampanno tilokaggo sarūpattho. Iccevaṃ nettiyā ādigāthāya sarūpattho saṅkhepena vijānitabbo.

Evaṃ tassā anusandhyādīnaṃ jānitabbabhāve satipi ajānanto viya pucchitvā dosaṃ āropetvā parihāravasenāpi gambhīrādhippāyassa anākulassa visesajānanaṃ bhavissati. Tasmā pucchitvā dosaṃ ropetvā parihāravasena gambhīrādhippāyaṃ sampiṇḍetvā kathayissaṃ. Amhākācariya kimatthaṃ ‘‘yaṃ loko’’tyādimāha? Nettippakaraṇaṃ kātuṃ. Evaṃ sati nettippakaraṇabhūtaṃ ‘‘soḷasahārā netti’’tyādikaṃ eva vattabbaṃ, kasmā taṃ avatvā tato nettippakaraṇato aññaṃ ‘‘yaṃ loko pūjayate’’tyādimāha. Seyyathāpi samuddaṃ gacchanto himavantaṃ gacchati, himavantaṃ gacchanto samuddaṃ gacchati, evameva nettippakaraṇaṃ karonto sāsanavaradassanaṃ karotīti? Saccaṃ, tathāpi yassa saṃvaṇṇanaṃ nettippakaraṇaṃ kātukāmo taṃ sāsanavaraṃ paṭhamaṃ dassetuṃ ‘‘yaṃ loko’’tyādimāha. Evaṃ sati ‘‘etaṃ sāsanavara’’nti ettakameva vattabbaṃ, kasmā ‘‘yaṃ loko’’tyādi vuttanti? Taṃ sāsanavaraṃ janakena naravarena niyametvā thometuṃ vuttaṃ. Tathāpi ‘‘tassa naravarassā’’ti ettakameva vattabbaṃ, kasmā ‘‘yaṃ loko’’tyādi vuttanti? Taṃ janakaṃ naravaraṃ lokapālena lokaseṭṭhena saddhiṃ sabbena lokena pūjanīyanamassanīyabhāvena thometuṃ ‘‘yaṃ loko’’tyādi vuttaṃ. Pūjentāpi vanditvā pūjenti, tasmā ‘‘pūjayate’’ti ettakameva vattabbanti? Tathāpi keci kesañci pūjāsakkārādīni karontāpi tesaṃ apākaṭaguṇatāya namakkāraṃ na karonti. Evaṃ bhagavato yathābhūtaabbhuggatasaddatāya pana bhagavantaṃ pūjetvāpi vandatiyevāti dassetuṃ ‘‘namassati cā’’ti vuttaṃ. Pūjento, namassanto ca na kadāciyeva, atha kho sabbakālanti dassetuṃ ‘‘sadā’’ti vuttaṃ. Tādisassa naravarassa tādisaṃ sāsanavaraṃ saṇhasukhumañāṇasampannehi vidūheva sukhumañāṇeneva ñeyyanti sāsanavaraṃ thometuṃ ‘‘vidūhi ñeyya’’nti vuttaṃ.

Ettha ca ‘‘pūjayate, namassatī’’ti etehi pūjananamassanakiriyāya hetubhūtā sabbaññutaññāṇādayo aneke lokiyalokuttaraguṇā pakāsitā honti te guṇe āgamma sabbalokassa pūjananamassanacetanāya pavattanato. Tesu hi kiñci sarūpato, kiñci anumānato sāriputtattherādayo anussaranti, pūjenti, namassanti. Tena vuttaṃ ‘‘anussaretha sambuddha’’nti (saṃ. ni. 1.249). Ekadesaguṇāpi pūjārahā namassanārahā, kasmā sabbepi guṇā pakāsitāti? Sabbaguṇadassanena bodhisambhārasambharaṇamahākaruṇāyogasaṅkhātahetuñāṇapahāna- ānubhāvarūpakāyasampattisaṅkhātaphalahitajjhāsayindriya- pākakālāgamanadesanāñāṇasaṅkhātasattu- pakārasampadāvasena thomanā dassitā. Tena attahitapaṭipatti, parahitapaṭipatti ca nirupakkilesūpagamanāpagamanañca lokasamaññānupapavatti, tadanatidhāvanañca caraṇasampatti, vijjāsampatti ca attādhipatitā, dhammādhipatitā ca lokanāthaattanāthatā ca pubbakārikataññutā ca aparantapatā, anattantapatā ca buddhakaraṇadhammabuddhabhāvasiddhi ca paratāraṇaattatāraṇañca sattānuggahacittatā, dhammavirattacittatā ca pakāsitā bhavanti. Tena sabbappakārena anuttaradakkhiṇeyyatāuttamapūjanīyanamassanīyabhāvapūjananamassanakiriyāya ca khettaṅgatabhāvaṃ pakāseti. Tena pūjanakanamassanakānaṃ yathicchitabbapayojanasampatti pakāsitāti sabbaguṇā pakāsitāti.

Ādikalyāṇatādiguṇasampattiyā varaṃ aggaṃ uttamaṃ, nipuṇañāṇagocaratāya paṇḍitavedanīyañca, tasmā ‘‘varaṃ ñeyya’’nti vacanehi svākkhātatādayo sabbe dhammaguṇā pakāsitā. Ariyasaccapaṭivedhena samugghātakilesasammohāyeva paramatthato paṇḍitā bālyādisamatikkamanato, tasmā bhāvitalokuttaramaggā, sacchikatasāmaññaphalā ca puggalā visesato ‘‘vidū’’ti vuccanti. Te hi yathāvuttasāsanavaraṃ aviparītato ñātuṃ, netuñca saparasantāne sakkuṇanti. Tasmā ye suppaṭipannatādayo anekehi suttapadehi saṃvaṇṇitā, te ariyasaṅghaguṇāpi niravasesato ‘‘vidūhī’’ti padena pakāsitāti. Evaṃ nettiyā paṭhamagāthāya ‘‘etaṃ sāsanavara’’nti padena sāsanattayaṃ saṅgaṇhitvā tattha itaresaṃ dvinnaṃ adhigamūpāyabhāvato sabbasāsanamūlabhūtassa, attano nettippakaraṇassa ca visayabhūtassa pariyattisāsanavarassa dassanamukhena sabbe ratanattayaguṇāpi thomanāvasena nayatova pakāsitā honti. Nayato hi dassitā sabbe guṇā niravasesā gahitā bhavanti, na sarūpato. Tenāha bhagavantaṃ ṭhapetvā paññavantānaṃ aggabhūto dhammasenāpatisāriputtattheropi buddhaguṇaparicchedanamanuyutto ‘‘apica me dhammanvayo vidito’’ti (dī. ni. 2.146) bhagavatāpi –

‘‘Evaṃ acintiyā buddhā, buddhadhammā acintiyā;

Acintiye pasannānaṃ, vipāko hoti acintiyo’’ti. (apa. thera 1.1.82; netti. 95) –

Gāthā vuttā. Tattha buddhadhammāti buddhaguṇā. Amhākaṃ pana yāvajīvaṃ ratanattayaguṇaparidīpane atiussāhantānampi sarūpato nīharitvā dassetuṃ asamatthabhāvo pageva paṇḍitehi veditabboti.

Iccevaṃ

‘‘Yaṃ loko pūjayate, salokapālo sadā namassati ca;

Tasseta sāsanavaraṃ, vidūhi ñeyyaṃ naravarassā’’ti. –

Niggahitalopavasena vuttāya gāthāya saṅkhepena kathito anusandhyādiko samattoti.

‘‘Yaṃ loko pūjayate, sa lokapālo sadā namassati ca;

Taṃ tassa sāsanavaraṃ, vidūhi ñeyyaṃ naravarassā’’ti. –

Gāthaṃ apare paṭhanti. Tassāpi anusandhyattho vuttanayova. Yojanattho pana viseso. Tattha hi salokapālo loko yassa satthuno naravarassa yaṃ sāsanavaraṃ saṃvaṇṇetabbasahitaṃ, saṃvaṇṇetabbaṃ eva vā pūjayate ceva namassati ca, tassa lokapālassa satthuno taṃ pūjetabbaṃ, namassitabbañca vidūheva viññātabbaṃ, etaṃ sāsanavaraṃ nettippakaraṇassa visayanti gahetabbanti yojanā. Yojanākāropi heṭṭhā vuttanayova.

Viggahatthopi viseso. Imasmiñhi naye lokaṃ pālentīti lokapālā, yathāvuttacatumahārājādayo. Tehi lokapālehi sahitaṃ sabbalokaṃ pāleti lokagganāyakattāti lokapāloti bhagavāpi lokapālasaddena vutto. So hi ‘‘tassā’’ti ettha taṃ-saddena parāmasīyati, tasmā tassa lokapālassa satthuno naravarassāti attho gahito. Yadi evaṃ lokapālo guṇībhūto apadhāno padhānabhūtaṃ lokaṃ visesetvā vinivatto, kathaṃ taṃ-saddena parāmasīyatīti? Lokavisesako samānopi sāsanavarāpekkhatāya janakasāmibhāvena sambandhivisesabhūtattā padhānabhūto viya parāmasīyatīti. Bhagavā sāsanavarassa sāmibhāvena gahito. Kathaṃ sāsanavarassa sāmī bhagavā sāsanavaraṃ pūjayatīti? Na cāyaṃ virodho. Buddhā hi bhagavanto dhammagaruno, te sabbakālaṃ dhammamapacayamānāva viharantīti. Buddhānañhi dhammagarudhammāpacayamānabhāvo ‘‘yaṃnūnāhaṃ…pe… tameva dhammaṃ sakkatvā garuṃ katvā mānetvā pūjetvā upanissāya vihareyya’’nti (a. ni. 4.21) vutto, tasmā lokapālo bhagavā sāsanavaraṃ pūjayatīti daṭṭhabbo. Evaṃ sati lokapālo bhagavā sāsanavaraṃ pūjayatīti attho yutto hotu, kathaṃ lokapālo bhagavā sāsanavaraṃ namassatīti yuttoti? Yuttova ‘‘namassatī’’ti padassa garukaraṇena tanninnapoṇapabbhāroti atthassāpi labbhanato. Bhagavā hi dhammagarutāya sabbakālaṃ dhammaninnapoṇapabbhārabhāvena viharatīti. Vuttañhetaṃ ‘‘yena sudaṃ niccakappaṃ viharāmī’’tiādi. Sesamettha heṭṭhā vuttanayena vā saṃvaṇṇanāsu vuttanayena vā ñātabbanti amhehi na vitthārīyati.

Evaṃ paṭhamagāthāya ‘‘sāsanavara’’nti padena tividhampi sāsanaṃ saṅgaṇhitvā tattha pariyattisāsanameva attano nettippakaraṇassa visayaṃ niyametvā dassento ‘‘dvādasa padāni’’tyādimāha. Atha vā paṭhamagāthāya ratanattayathomanena saha nettippakaraṇatāvisayaṃ sāsanavaraṃ ācariyena dassitaṃ, ‘‘tassa sāsanavaraṃ kiṃ sabbaṃyeva nettippakaraṇassa visayaṃ, udāhu pariyattisāsanamevā’’ti pucchitabbattā pariyattisāsanabhūtaṃ suttamevāti dassento ‘‘dvādasa padāni sutta’’ntiādimāha. Tattha ‘‘sāsanavara’’nti sāmaññena vuttampi pariyattisuttameva sāsanavaranti gahetabbanti attho. ‘‘Taṃ pana katividha’’nti vattabbattā ‘‘dvādasa padānī’’ti vuttaṃ, saṅkhepato pabhedena dvādasavidhanti attho. Pabhedato dvādasavidhampi byañjanapadaatthapadato pana duvidhamevāti dassetuṃ ‘‘taṃ sabbaṃ byañjanañca attho cā’’ti vuttaṃ. ‘‘Tasmiṃ dvaye ekameva sarūpato nettippakaraṇassa visayanti viññeyyaṃ, udāhu ubhaya’’nti pucchitabbattā ubhayanti dassetuṃ ‘‘taṃ viññeyyaṃ ubhaya’’nti vuttaṃ. Vacanavacanīyabhāvena sambandhe yasmiṃ byañjane, atthe ca ‘‘sutta’’nti vohāro pavatto, taṃ ubhayaṃ sarūpato nettippakaraṇassa visayanti viññeyyanti attho. ‘‘Kinti viññeyya’’nti vattabbattā ‘‘ko attho, byañjanaṃ katama’’nti vuttaṃ. Idaṃ vuttaṃ hoti – chabyañjanapadachaatthapadabhedena dvādasavidhaṃ byañjanapadaatthapadavasena duvidhaṃ sabbapariyattisaṅkhātaṃ suttaṃ mama nettippakaraṇassa visayaṃ sāsanavaranti ñātabbaṃ. Sarūpato pucchitvā atthapadaṃ, byañjanapadañca sarūpato ñātabbanti.

Evaṃ paṭhamagāthāya ‘‘sāsanavara’’nti vuttassa suttassa pariyattibhāvañceva atthapadabyañjanapadabhāvena veditabbattañca dassetvā idāni tassa suttassa pavicayūpāyaṃ nettippakaraṇaṃ padatthavibhāgena dassetuṃ ‘‘soḷasahārā’’tyādimāha. Atha vā dutiyagāthāya nettippakaraṇassa visayaṃ sāsanavaraṃ niyametvā dassitaṃ, ‘‘netti nāma katamā, katividhā’’ti pucchitabbattā nettināma ettikāti saṅkhepato dassetuṃ ‘‘soḷasahārā’’tyādimāha. Tattha tassa sāsanassa suttassa atthapariyeṭṭhi nettisaṃvaṇṇanā mayā mahākaccāyanena niddiṭṭhā netti nāma soḷasahārasamudāyā pañcanayasamudāyā aṭṭhārasamūlapadasamudāyāti vijānitabbāti.

Te hārādayo kenaṭṭhena netti nāma? Veneyyasatte ariyadhammaṃ netīti nettīti evamādi attho saṃvaṇṇanāsu (netti. aṭṭha. ganthārambhakathā) vuttova. Imāya tatiyagāthāyapi ‘‘mahākaccānena niddiṭṭhā’’ti pāṭho sundaro. ‘‘Mahākaccāyanena niddiṭṭhā’’ti vā pāṭho, na sundaro. Lakkhaṇañhi mayā heṭṭhā vuttanti. ‘‘Soḷasahārādisamudāyā nettī’’ti vuttā, te hārā suttassa byañjanavicayo vā honti, atthavicayo vā, nayā ca byañjanavicayo vā honti, atthavicayo vāti vicāraṇāyaṃ sati ‘‘ime imassa vicayo’’ti niyametvā dassetuṃ ‘‘hārā byañjanavicayo’’tiādimāha. Tattha hārā suttassa byañjanavicayo honti, na atthavicayo soḷasahārānaṃ mūlapadaniddhāraṇaṃ vajjetvā byañjanamukheneva saṃvaṇṇanābhāvato. Tayo pana nayā suttassa atthavicayo honti, tiṇṇaṃ nayānaṃ mūlapadasaṅkhātaavijjādisabhāvadhammaniddhāraṇamukheneva suttassa atthasaṃvaṇṇanābhāvatoti.

‘‘Taṃ ubhayaṃ sutte saṃvaṇṇanābhāvena kenaci katthaciyeva yojetabbaṃ, udāhu sabbathā sabbattha yojita’’nti pucchitabbabhāvato taṃ ubhayaṃ sabbattha suttesu sabbathā yojitanti dassetuṃ ‘‘ubhayaṃ pariggahīta’’nti vuttaṃ. Hārā ceva nayā ca ubhayaṃ suttassa atthaniddhāraṇavasena parito samantato gahitaṃ sabbathā suttesu yojitanti.

‘‘Hārādisamudāyabhūtaṃ nettisaṅkhātaṃ suttaṃ kathaṃ saṃvaṇṇetabbaṃ suttaṃ saṃvaṇṇetī’’ti vattabbabhāvato vuttaṃ ‘‘vuccati suttaṃ yathāsutta’’nti. Nettisaṅkhātaṃ saṃvaṇṇanāsuttaṃ saṃvaṇṇetabbasuttānurūpaṃ yathā yena yena desanāhārena vā aññena vā saṃvaṇṇetabbaṃ, tena tena vuccati saṃvaṇṇetīti attho. Atha vā ‘‘nettisaṅkhātaṃ suttaṃ kittakaṃ saṃvaṇṇetabbaṃ suttaṃ saṃvaṇṇetī’’ti vattabbabhāvato vuttaṃ ‘‘vuccati suttaṃ yathāsutta’’nti. Tattha yathāsuttaṃ yaṃ yaṃ suttaṃ bhagavatā vuttaṃ, taṃ taṃ sabbaṃ suttaṃ nettisaṅkhātaṃ suttaṃ vuccati vadati assādādīnavadassanavasena saṃvaṇṇetīti. Tena vuttaṃ ‘‘nettinayena hi saṃvaṇṇetuṃ asakkuṇeyyaṃ nāma suttaṃ natthī’’ti (netti. aṭṭha. saṅgahavāravaṇṇanā).

‘‘Yaṃ yaṃ bhagavatā desitaṃ suttaṃ nettisaṃvaṇṇanāya saṃvaṇṇitaṃ, sā saṃvaṇṇetabbā desanā ca viññeyyā, udāhu desitabbañcā’’ti vattabbabhāvato ‘‘yā ceva desanā’’tyādimāha. Yā ceva desanā pāḷi saṃvaṇṇitā, sā ca, tāya desanāya desitaṃ yaṃ dhammajātaṃ, tañca ubhayaṃ vimuttāyatanadesanāsīsena paricayaṃ karontehi ekantena viññeyyaṃ ubhayasseva anupādisesaparinibbānapariyosānānaṃ sampattīnaṃ hetubhāvato. ‘‘Tassa ubhayassa vijānane sādhetabbe sādhetabbassa vijānanassa hetubhūtā katamā anupubbī’’ti pucchitabbabhāvato vuttaṃ ‘‘tatrā’’tyādi. Tattha tatra vijānane sādhetabbe suttādinavaṅgassa sāsanassa atthapariyesanā atthavicāraṇā hāranayānaṃ ayaṃ anupubbī vijānanassa sādhetabbassa hetubhūtā anupubbī nāmāti attho. Atha vā tassa ubhayassa vijānane sādhetabbe suttādinavaṅgassa sāsanassa atthapariyesanāya atthavicāraṇāya ayaṃ anupubbī vijānanassa sādhetabbassa hetubhūtā anupubbī nāmāti. Atha vā vakkhamānāya hāranayānupubbiyā navavidhasuttantapariyesanā vijānanassa hetubhūtāti veditabbā. Tenākāreneva aṭṭhakathāyaṃ tidhā vuttāti.

Saṅgahavārassa atthavibhāvanā niṭṭhitā.

2. Uddesavāraatthavibhāvanā

1. Evaṃ saṅgahavārena saṅkhepato dassite hārādayo idāni vibhāgena dassetuṃ ‘‘tattha katame soḷasa hārā’’tiādidesanā āraddhā. Atha vā soḷasahārādisamudāyā netti nāma mayā mahākaccānena niddiṭṭhāti vuttā, ‘‘katame te soḷasa hārā’’ti pucchitabbattā vuttaṃ ‘‘tattha soḷasa hārā’’tyādi. Tattha tatthāti tesu soḷasahārādīsu. Desanā hāro, vicayo hāro…pe… sāmāropano hāroti ime soḷasa hārāti daṭṭhabbā.

Tattha sabbasādhāraṇattā hārapadassa vacanattho paṭhamaṃ vattabbo. Kenaṭṭhena hārāti? Harīyanti etehīti hārā. Etehi saṃvaṇṇanāvisesehi saṃvaṇṇiyesu suttageyyādīsu aññāṇasaṃsayavipallāsā harīyanti, iti aññāṇādiharaṇakāraṇattā ‘‘etehī’’ti padena niddiṭṭhā saṃvaṇṇanāvisesā hārā nāma, hara-dhātuyā ācariyassa vacībhedasaddo, taṃsamuṭṭhāpako cittuppādo ca mukhyattho, veneyyānaṃ saṃvaṇṇetabbasuttassa atthajānanādiñāṇasampayuttacittuppādo kāraṇūpacārattho, tassa upanissayapaccayabhūtānaṃ saṃvaṇṇanāvisesānaṃ upanissayapaccayasatti phalūpacārattho, iti-saddena sā upanissayapaccayasattiyeva parāmasīyati. Taṃsattisampannā saṃvaṇṇanāvisesā ṇa-paccayatthā honti. Esa nayo evarūpesu ṭhānesupi. Vitthāro aṭṭhakathāyaṃ (netti. aṭṭha. 1) vutto eva.

Asādhāraṇato pana desīyati etāyāti desanā. Etāya saṃvaṇṇanāya saṃvaṇṇetabbasuttattho desīyati saṃvaṇṇīyati saṃvaṇṇanānusārena ñāpīyati, iti ñāpanakāraṇattā ‘‘etāyā’’ti padena niddiṭṭhā visesasaṃvaṇṇanā desanā nāma, na pāḷidesanā, pāḷidesanāya saṃvaṇṇetabbasaṃvaṇṇanābhāvena sahacaraṇato vā desanā. Kiñcāpi aññe hārā desanāpāḷisaṅkhātassa suttassa atthasaṃvaṇṇanābhāvato desanāya sahacārino honti, ayaṃ pana hāro yebhuyyena yathārutavaseneva viññāyamānattā pāḷidesanāya saha caratīti vattabbataṃ arahati, na tathā pare. Na hi assādādīnavanissaraṇādisandassanalakkhaṇarahitā pāḷidesanā atthi, ayañca hāro assādādisandassanalakkhaṇoti.

Viciyanti etenāti vicayo. Etena saṃvaṇṇanāvisesena sutte padapañhādayo viciyanti, iti vicāraṇakāraṇattā so saṃvaṇṇanāviseso vicayo nāma. Katvatthādhikaraṇatthāpi labbhanti. Saṃvaṇṇetabbasuttena padapañhādivicayanalakkhaṇo saṃvaṇṇanāviseso vicayo hāro.

Yuttāyutti vicārīyati etāyāti yutti. Etāya visesasaṃvaṇṇanāya sabbesaṃ hārānaṃ bhūmigocarānaṃ yuttāyutti vicārīyati, iti vicāraṇakāraṇattā ‘‘etāyā’’ti padena niddiṭṭhā visesasaṃvaṇṇanā yutti nāma. Idha uttarapadalopo daṭṭhabbo, yuttiyā vicāraṇā, vicāraṇīyabhāvena sahacaraṇato vā yutti. Sabbahārānaṃ bhūmigocarānaṃ yuttāyuttivicāraṇalakkhaṇo saṃvaṇṇanāviseso yutti hāro.

Padati pavatteti phalaṃ etenāti padaṃ, kāraṇaṃ. Ṭhanti tiṭṭhanti ettha phalāni tadāyattavuttitāyāti ṭhānaṃ, kāraṇaṃ. Padañca taṃ ṭhānañcāti padaṭṭhānaṃ, āsannakāraṇaṃ. Sutte āgatadhammānaṃ padaṭṭhānaṃ vicārīyati etāyāti padaṭṭhānā, visesasaṃvaṇṇanā, vicāraṇalopova, sutte āgatadhammānaṃ padaṭṭhānānaṃ, tesañca padaṭṭhānānaṃ vicāraṇalakkhaṇo saṃvaṇṇanāviseso padaṭṭhāno hāro.

Sutte avuttāpi samānalakkhaṇā dhammā lakkhīyanti etena saṃvaṇṇanāvisesenāti lakkhaṇo, sutte vuttena dhammena samānalakkhaṇānaṃ dhammānaṃ avuttānampi niddhāraṇalakkhaṇo saṃvaṇṇanāviseso lakkhaṇo hāro.

Sutte dassiyamānā nibbacanādayo cattāropi viyūhīyanti vibhāgena sampiṇḍīyanti ettha, etena vāti byūho, catunnaṃ nibbacanādīnaṃ byūho catubyūho. Nibbacanādhippāyabyañjanānañceva desanānidānassa ca pubbāparena saddhiṃ sandassanalakkhaṇo saṃvaṇṇanāviseso catubyūho hāro.

Desanāya gahitadhammena sabhāgā, visabhāgā ca dhammā āvaṭṭīyanti ettha, etena vāti āvaṭṭo, desanāya gahitadhammānaṃ sabhāgavisabhāgadhammavasena āvaṭṭanalakkhaṇo saṃvaṇṇanāviseso āvaṭṭo hāro.

Asādhāraṇāsādhāraṇānaṃ saṃkilesadhamme, vodānadhamme ca sādhāraṇāsādhāraṇato, padaṭṭhānato, bhūmito ca vibhajanalakkhaṇo saṃvaṇṇanāviseso vibhatti hāro.

Sutte niddiṭṭhā dhammā paṭipakkhavasena parivattīyanti iminā, ettha vāti parivatto, sutte niddiṭṭhānaṃ dhammānaṃ paṭipakkhato parivattanalakkhaṇo saṃvaṇṇanāviseso parivattano hāro.

Sutte vuttassa ekasseva atthassa vācakaṃ vividhaṃ vacanaṃ ettha saṃvaṇṇanāviseseti vivacanaṃ, vivacanameva vevacanaṃ, sutte vutte ekasmiṃ atthe anekapariyāyasaddayojanālakkhaṇo saṃvaṇṇanāviseso vevacano hāro.

Sutte vuttā atthā pakārehi ñāpīyanti iminā, ettha vāti paññatti, ekekassa dhammassa anekāhi paññattīhi paññāpetabbākāralakkhaṇo saṃvaṇṇanāviseso paññatti hāro.

Suttāgatā dhammā paṭiccasamuppādādīsu otarīyanti anuppavesīyanti ettha, etena vāti otaraṇo, paṭiccasamuppādādimukhehi suttatthassa otaraṇalakkhaṇo saṃvaṇṇanāviseso otaraṇo hāro.

Sutte padapadatthapañhārambhā sodhīyanti samādhīyanti ettha, etena vāti sodhano, sutte padapadatthapañhārambhānaṃ sodhanalakkhaṇo saṃvaṇṇanāviseso sodhano hāro.

Sāmaññavisesabhūtā dhammā vinā vikappena adhiṭṭhīyanti anuppavattīyanti ettha, etena vāti adhiṭṭhāno, suttāgatānaṃ dhammānaṃ avikappanavasena sāmaññavisesaniddhāraṇalakkhaṇo saṃvaṇṇanāviseso adhiṭṭhāno hāro.

Yo hetu ceva paccayo ca phalaṃ parikaroti abhisaṅkharoti, iti so hetu ceva paccayo ca parikkhāro, yo saṃvaṇṇanāviseso taṃ parikkhāraṃ hetuñceva paccayañca ācikkhati, iti so saṃvaṇṇanāviseso parikkhāro nāma. Sutte āgatadhammānaṃ parikkhārasaṅkhāte hetupaccaye niddhāretvā saṃvaṇṇanālakkhaṇo saṃvaṇṇanāviseso parikkhāro hāro.

Sutte āgatadhammā padaṭṭhānādimukhena samāropīyanti ettha, etena vāti samāropano, sutte āgatadhammānaṃ padaṭṭhānavevacanabhāvapahānasamāropanavicāraṇalakkhaṇo saṃvaṇṇanāviseso samāropano hāro. Bhāvasādhanavasenāpi sabbattha vacanattho vattabboti tassāpi vasena yojetabbanti. Sesaṃ saṃvaṇṇanānusārena ñātabbanti.

‘‘Tattha katame soḷasa hārā desanā’’tyādinā hārasarūpaṃ vuttaṃ, kimatthaṃ ‘‘tassānugīti’’tyādi vuttanti? Anugītigāthāya sukhaggahaṇatthaṃ puna ‘‘tassānugīti desanā vicayo yutti’’tyādi vuttaṃ. Tattha tassāti hāruddesassa. Anugītīti anu pacchā gāyanagāthā. Pañcadasoti pañcadasamo. Soḷasoti soḷasamo. Atthato asaṃkiṇṇāti desanādipadatthato lakkhaṇatthato saṅkarato rahitā. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘so ca nesaṃ asaṅkaro lakkhaṇaniddese supākaṭo hotī’’ti. Sesaṃ saṃvaṇṇanānusārena ñātabbanti. ‘‘Keci hārā kehici hārehi saṃkiṇṇā viya dissanti, kasmā asaṃkiṇṇāti ñātabba’’nti vattabbattā vuttaṃ ‘‘etesañcevā’’tiādi. Tattha etesañceva bhavatīti etesaṃ soḷasannaṃ hārānaṃ yathā yenākārena asaṅkaro hoti, tathā asaṅkarākārena bhavati. Ayati pavattati nayavibhattīti ayā, vitthārena ayāti vitthāratayā, ta-kāro missakadosāpagamatthāya āgato, nayavibhattivisesavacanaṃ. Nayena ñāyena vibhatti nayavibhatti, na pañcanayavibhattāhārānaṃ vitthārena pavattā ñāyavibhatti tathā asaṅkarākārena bhavati tasmiṃ asaṃkiṇṇāti ñātabbāti adhippāyo.

2. Soḷasa hārā sarūpato vuttā, amhehi ca viññātā, ‘‘katame pañca nayā’’ti vattabbabhāvato tathā pucchitvā sarūpato uddisituṃ ‘‘tattha katame pañca nayā’’tyādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘evaṃ hāre uddisitvā idāni naye uddisituṃ ‘tattha katame’tiādi vutta’’nti (netti. aṭṭha. 2) vuttaṃ. ‘‘Tattha nayanti saṃkilese, vodāne ca vibhāgato ñāpentīti nayā, nīyanti vā tāni ettha, etehi vāti nayā’’tiādinā (netti. aṭṭha. 2) aṭṭhakathāyaṃ vitthārena vacanattho vutto. -dhātuyā nandiyāvaṭṭādinayānusārena saṃkilese, vodāne ca ālambitvā pavatto ñāṇasampayuttacittuppādo mukhyattho, nandiyāvaṭṭādinayānaṃ upanissayapaccayasatti phalūpacārato gahitā, iti-saddo taṃ phalūpacārato gahitasattiṃ parāmasi, taṃsattisahitā nandiyāvaṭṭādinayā a-paccayatthā.

Taṇhāavijjāhi saṃkilesapakkhassa suttassa, samathavipassanāhi vodānapakkhassa suttassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso nandiyāvaṭṭo nayo. Tattha catusaccanti taṇhā ca avijjā ca bhavamūlattā samudayasaccaṃ, avasesā tebhūmakā dhammā dukkhasaccaṃ, samathavipassanā maggasaccaṃ, tena pattabbā asaṅkhatadhātu nirodhasaccanti.

Tīhi avayavehi lobhādīhi saṃkilesapakkhe, tīhi avayavehi alobhādīhi ca vodānapakkhe pukkhalo sobhanoti tipukkhalo, akusalamūlehi saṃkilesapakkhassa, kusalamūlehi vodānapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso tipukkhalo.

Sīhassa bhagavato vikkīḷitaṃ ettha nayeti sīhavikkīḷito, subhasaññādīhi vipallāsehi sakalasaṃkilesapakkhassa, saddhindriyādīhi vodānapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso sīhavikkīḷitanayo.

Atthanayattayadisābhāvena kusalādidhammānaṃ ālocanaṃ disālocanaṃ. Tassa tassa atthanayassa yojanatthaṃ katesu suttassa atthavissajjanesu ye vodānādayo, saṃkilesikā ca tassa tassa nayassa disābhūtā dhammā suttato niddhāretvā kathitā, tesaṃ yathāvuttadhammānaṃ citteneva ‘‘ayaṃ paṭhamā disā, ayaṃ dutiyā disā’’tiādinā ālocanaṃ disālocanaṃ.

Tathā ālocitānaṃ dhammānaṃ atthanayattayayojane samānayanato aṅkuso viyāti aṅkuso, tassa tassa nayassa disābhūtānaṃ kusalādidhammānaṃ samānayanaṃ aṅkuso nayo.

Lañjetīti lañjako. Yo nayo suttatthaṃ lañjeti pakāseti, iti lañjanato pakāsanato so nayo lañjako nāma, nayo ca so lañjako cāti nayalañjako. Nayalañjako paṭhamo nandiyāvaṭṭo nāma, nayalañjako dutiyo tipukkhalo nāma, nayalañjako tatiyo sīhavikkīḷito nāmāti yojetabbo.

Uggatānaṃ visesena uggatoti uttamo, taṃ uttamaṃ. Gatāti ñātā, matāti attho. ‘‘Matā’’ti vā pāṭho. Sesamettha vuttanayānusārenapi saṃvaṇṇanānusārenapi jānitabbanti.

Yathāvuttanayavisesasaṃvaṇṇanāya ṭīkāyaṃ –

‘‘Samūhādiṃ upādāya lokasaṅketasiddhā vohāramattatā sammutisabhāvo, pathavīphassādīnaṃ kakkhaḷaphusanādilakkhaṇaṃ paramatthasabhāvo. Ayañhettha saṅkhepo – yasmiṃ bhinne, itarāpohe vā cittena kate na tathā buddhi, idaṃ sammutisaccaṃ yathā ghaṭe, sasambhārajale ca, tabbipariyāyena paramatthasacca’’nti –

Vacane ghaṭakathalaāpajalakaddamādisaṅkhātaṃ samūhādiṃ upādāya lokassa pubbe ghaṭakathalaāpajalakaddamādisaṅketasiddhā ghaṭakathalaāpajalakaddamādivohāramattatā sammutisabhāvo saṅketavasena avitathattā. Pathavīādīnaṃ kakkhaḷādilakkhaṇaṃ, phassādīnaṃ phusanādilakkhaṇaṃ paramatthasabhāvo. ‘‘Yadi evaṃ ghaṭādike abhinne vā āpādike vā anurūpena ūnabhāvena appavattamāne vā sati sammutibhāvo hotu, bhinne vā ūne vā kathaṃ sammutibhāvo bhaveyya, pathavīphassādīnampi bhijjamānattā, kakkhaḷaphusanādīnañca pathavīphassādīhi anaññattā kathaṃ paramatthasabhāvo bhaveyya, katamena saṅkhepena atthena sammutisabhāvo, paramatthasabhāvo ca amhehi jānitabbo’’ti vattabbabhāvato ‘‘ayañhettha saṅkhepo’’tiādimāha. Tattha etthāti etesu sammutisabhāvaparamatthasabhāvesu ayaṃ nayo vuccamāno saṅkhepo attho daṭṭhabbo.

Yasmiṃ ghaṭādike bhinne sati tato ghaṭādito itaro kathalādibhāvo cittena pubbe katena yathā yena kathalādivohārena bhavati, yasmiṃ āpādike sambhārajalādike ūnabhāvena pavattamāne sati vā tato āpādito itaro kaddamādibhāvo cittena pubbe katena yathā yena kaddamādivohārena bhavati, tathā tena vohārena buddhi kathalādisabhāvajānanaṃ kaddamādisabhāvajānanaṃ bhavati, idaṃ abhinne ghaṭādikaṃ vā bhinne kathalādikaṃ vā anūne āpādikaṃ vā ūne kaddamādikaṃ vā sabbaṃ sammutisaccaṃ hotveva. ‘‘Kaddamasmiṃ bhinne, kaddamasmiṃ ūne vā sati itaro sammutisabhāvo’’ti pucchitabbabhāvato ‘‘ghaṭe, sambhārajale cā’’ti vuttaṃ.

Sammutisaccasabhāvo tumhehi vutto, amhehi ca ñāto, ‘‘katamo paramatthasaccasabhāvo’’ti vattabbabhāvato ‘‘tabbipariyāyena paramatthasacca’’nti vuttaṃ. Pathavīādīnaṃ kakkhaḷādilakkhaṇato itarassa phusanādilakkhaṇassa asambhavato, phassādīnañca phusanādilakkhaṇato itarassa kakkhaḷādilakkhaṇassa asambhavato pathavīphassādīnaṃ lakkhaḷaphusanādilakkhaṇaṃ paramatthasaccaṃ hotvevāti imasmiṃ saṅkhepatthe gahite koci virodho natthīti adhippāyoti.

3. Pañca nayā sarūpato ācariyena uddiṭṭhā, amhehi ca viññātā, ‘‘yāni padāni aṭṭhārasa mūlapadāni uddiṭṭhāni, katamāni tānī’’ti pucchitabbattā tāni sarūpato dassetuṃ ‘‘tattha katamāni aṭṭhārasa mūlapadāni’’tyādimāha. Aṭṭhakathāyaṃ pana ‘‘evaṃ nayepi uddisitvā idāni mūlapadāni uddisituṃ ‘tattha katamānī’tiādi āraddha’’nti vuttaṃ. Tattha kusalāni nava padāni, akusalāni nava padāni aṭṭhārasa mūlapadānīti daṭṭhabbānīti yojanā. Mūlanti patiṭṭhahanti etehi nayā, patiṭṭhānavibhāgā cāti mūlāni, padanti patiṭṭhahanti ettha nayā, paṭṭhānavibhāgā, adhigamā cāti padāni, vuttappakāraṭṭhena mūlāni ca tāni padāni cāti mūlapadāni. Kucchite pāpadhamme salayantīti kusalāni, kuse rāgādayo lunantīti kusalāni, kusā viya lunantīti kusalāni, kusena ñāṇena lātabbāni pavattetabbānīti kusalāni. Kusalānaṃ paṭipakkhānīti akusalāni a-saddo cettha paṭipakkhatthoti.

Nava padāni kusalāni, nava padāni akusalānīti gaṇanaparicchedato, jātibhedato ca uddiṭṭhāni, ‘‘katamāni tānī’’ti pucchitabbattā nava padāni akusalāni paccāsattinyāyena sarūpato dassetuṃ ‘‘katamāni nava padāni akusalānī’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana –

‘‘Evaṃ gaṇanaparicchedato, jātibhedato ca mūlapadāni dassetvā idāni sarūpato dassento saṃkilesapakkhaṃyeva paṭhamaṃ uddisati ‘taṇhā’tiādinā’’ti (netti. aṭṭha. 3) –

Vuttaṃ. Tattha rūpādike khandhe tasati paritasatīti taṇhā. Avindiyaṃ kāyaduccaritādiṃ vindatīti avijjā, vindiyaṃ kāyasucaritādiṃ na vindatīti avijjā, vijjāya paṭipakkhāti vā avijjā. Lubbhanti tenāti lobho, lubbhatīti vā lobho, lubbhanaṃ vā lobho. Dosamohesupi eseva nayo. Asubhe rūpakkhandhādike ‘‘subha’’nti pavattā saññā subhasaññā. Dukkhadukkhādike ‘‘sukha’’nti pavattā saññā sukhasaññā. Anicce saṅkhāradhamme ‘‘nicca’’nti pavattā saññā niccasaññā. Anattasabhāvesu cakkhādīsu khandhesu ‘‘attā’’ti pavattā saññā attasaññā. Yatthāti yesu padesu sabbo akusalapakkho saṅgahaṃ samosaraṇaṃ gacchati, tāni padāni akusalānīti yojanā. Saṅgahaṃ gaṇanaṃ. Samosaraṇaṃ samāropanaṃ.

Paccanīkadhamme uddhaccādike nīvaraṇe sameti vūpasameti tadaṅgavikkhambhanavasenāti samatho. Saṅkhāre aniccādīhi vividhehi ākārehi passatīti vipassanā. Lobhassa paṭipakkho alobho. Dosassa paṭipakkho adoso. Mohassa paṭipakkho amoho. Etthāpi a-saddo paṭipakkhattho, na abhāvatthādikoti adhippāyo. Asubhe rūpakkhandhādike, cakkhādimhi vā ‘‘asubha’’nti pavattā saññāpadhānacittuppādā asubhasaññā, visesato kāyānupassanāsatipaṭṭhānaṃ. Dukkhadukkhatādīsu ‘‘dukkha’’nti pavattā saññāpadhānacittuppādā dukkhasaññā, visesato vedanānupassanāsatipaṭṭhānaṃ. Anicce khandhādike vipariṇāmadhamme ‘‘anicca’’nti pavattā saññāpadhānacittuppādā aniccasaññā, visesato cittānupassanāsatipaṭṭhānaṃ. Anattasabhāve khandhe, cakkhādimhi vā ‘‘anattā’’ti pavattā saññāpadhānacittuppādā anattasaññā, visesato dhammānupassanāsatipadhānaṃ. Paññāsatisīsena hi pavattā ayaṃ desanā. Tena vuttaṃ bhagavatā ‘‘kathañca, bhikkhave, satibalaṃ daṭṭhabbaṃ? Catūsu satipaṭṭhānesu, ettha satibalaṃ daṭṭhabba’’nti. Yatthāti yesu padesu sabbo kusalapakkho saṅgahaṃ samosaraṇaṃ gacchati, tāni padāni kusalānīti yojanā.

Uddānanti uddhaṃ dānaṃ rakkhaṇaṃ uddānaṃ, saṅgahavacananti attho. Uddāne avutte sati heṭṭhā vuttassa atthassa vippakiṇṇabhāvo dinno viya bhaveyya, tasmā vippakiṇṇabhāvassa nivāraṇatthaṃ uddānanti adhippāyo. Caturo ca vipallāsāti subhasukhaniccaattasaññā. Kilesā bhavanti ettha navapadesūti bhūmī, kilesānaṃ bhūmīti kilesabhūmī, kilesapavattanaṭṭhānāni nava padānīti vuttaṃ hoti.

Caturo satipaṭṭhānāti asubhadukkhaaniccaanattasaññā. Indriyabhūmīti saddhādīnaṃ vimuttiparipācanindriyānaṃ bhūmī pavattanaṭṭhānāni samosaraṇaṭṭhānāni.

Navahi kusalapadehi kusalapakkhā yujjanti yojīyanti, navahi akusalapadehi akusalapakkhā yujjanti yojīyanti. Navahi kusalapadehi saha kusalapakkhā yujjanti yujjantā bhavanti, navahi akusalapadehi saha akusalapakkhā yujjanti yujjantā bhavantīti uddesavāre vuttāvaseso saṃvaṇṇanānusārena vijānitabbo.

Iti sattibalānurūpā racitā

Uddesavārassa atthavibhāvanā niṭṭhitā.

3. Niddesavāraatthavibhāvanā

Soḷasahāraniddesavibhāvanā

4. Hārādīsu samudāyassa nettippakaraṇassa uddeso uddiṭṭho, amhehi ca ñāto, ‘‘katamo niddeso’’ti pucchitabbattā uddiṭṭhe hārādayo niddisituṃ ‘‘tattha saṅkhepato nettī’’tiādi āraddhaṃ. Aṭṭhakathāyaṃ pana ‘‘evaṃ uddiṭṭhe hārādayo niddisituṃ ‘tattha saṅkhepato’tiādi āraddha’’nti (netti. aṭṭha. 4) vuttaṃ. Tattha tatthāti tasmiṃ ‘‘tattha katame soḷasa hārā? Desanā vicayo’’tiādiuddesapāṭhe. Saṅkhepatoti samāsato. Nettīti nettippakaraṇaṃ. Kittitāti kathitā, idāni niddesato kathessāmīti vuttaṃ hoti.

1.

‘‘Assādādīnavatā, nissaraṇampi ca phalaṃ upāyo ca.

Āṇattī ca bhagavato, yogīnaṃ desanāhāro’’ti. –

Gāthāyaṃ yena saṃvaṇṇanāvisesena sutte āgatā assādopi ādīnavatā ādīnavopi nissaraṇampi phalampi upāyopi yogīnaṃ atthāya bhagavato āṇattipi ime dhammā dassitā saṃvaṇṇitā saṃvaṇṇanāvasena ñāpitā, so saṃvaṇṇanāviseso desanāhāro nāmāti atthayojanā.

Vacanatthādayo aṭṭhakathāyaṃ vitthārato vuttāva, tasmā kiñcimattameva kathessāmi. Assādīyateti assādo, ko so? Sukhaṃ, somanassaṃ, iṭṭhārammaṇabhūtā pañcupādānakkhandhā ca. Assādeti etāyāti vā assādo, ko so? Taṇhā, vipallāsā ca. Vipallāsavasena hi ekacce sattā aniṭṭhampi ārammaṇaṃ iṭṭhākārena assādenti.

Ābhusaṃ kammena dīnaṃ dukkhādi hutvā vāti pavattatīti ādīnavo, dukkhādi. Atha vā ativiya ādīnaṃ kapaṇaṃ hutvā vāti pavattatīti ādīnavo, kapaṇamanusso, tathābhāvā ca tebhūmakā dhammā aniccatādiyogato.

Nissarati etenāti nissaraṇaṃ, ariyamaggo. Nissaratīti vā nissaraṇaṃ, nibbānaṃ. Pi-saddo sampiṇḍanattho. Nissaraṇabhedo aṭṭhakathāyaṃ (netti. aṭṭha. 4 hārasaṅkhepa) bahudhā vuttova.

Phalati pavattatīti phalaṃ, desanāya phalaṃ. Yadipi desanā phalanipphādikā na hoti, tathāpi bhagavato dhammadesanaṃ sutvā puññasambhārā sambhavanti, puññasambhārahetuto phalaṃ pavattaṃ, tasmā desanāya phalaṃ nāmāti. Katamaṃ taṃ? Devamanussesu āyuvaṇṇasukhabalayasaparivāraadhipateyyaupadhisampatticakkavattisiridevarajja- siricatusampatticakkasīlasamādhisampadā vijjābhiññā paṭisambhidā sāvakabodhipaccekabodhisammāsambodhiyo.

Paccayasāmaggiṃ upagantvā ayati pavattati phalaṃ etenāti upāyo, ko so? Ariyamaggassa pubbabhāgapaṭipadā. Purimā paṭipadā hi pacchimāya paṭipadāya adhigamūpāyo, paramparāya magganibbānādhigamassa ca upāyo. Keci ‘‘maggopi upāyo’’ti vadanti, tesaṃ matena nibbānameva nissaraṇanti vuttaṃ siyā. ‘‘Te pahāya tare oghanti idaṃ nissaraṇa’’nti (netti. 5) pana ariyamaggassa nissaraṇabhāvaṃ vakkhati, tasmā kesañci vādo na gahetabbo.

Āṇattīti āṇārahassa bhagavato veneyyānaṃ hitasiddhiyā ‘‘evaṃ sammāpaṭipattiṃ paṭipajjāhi, micchāpaṭipattiṃ mā paṭipajjāhī’’ti vidhānaṃ āṇāṭhapanaṃ āṇatti nāma.

Yujjanti payujjanti catusaccakammaṭṭhānabhāvanāsūti yogino, veneyyā, tesaṃ yogīnaṃ atthāyāti vacanasesaṃ nīharitvā yojanā kātabbā. Sutte āgatānaṃ sabbesaṃ assādādīnaṃ ekadesāgatānampi nīharitvā sabbesaṃ vibhajanasaṃvaṇṇanāviseso desanāhāroti niddesato gahetabbo, so ca vibhajanākāro desanāhāravibhaṅge (netti. 5) āgamissatīti idha na dassitoti.

Desanāhāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo vicayahāraniddeso’’ti pucchitabbattā –

2.

‘‘Yaṃ pucchitañca vissajjitañca, suttassa yā ca anugīti.

Suttassa yo pavicayo, hāro vicayoti niddiṭṭho’’ti. –

Gāthā vuttā. Tattha suttassa yaṃ pucchitañca yā pucchā vicayamānā ca suttassa yaṃ vissajjitañca yā vissajjanā vicayamānā ca suttassa yo padādivicayo, assādādivicayo ca atthi, te vuttappakārā vicayamānā pucchādayo yena saṃvaṇṇanāvisesena viciyanti, so saṃvaṇṇanāviseso vicayo hāroti niddiṭṭhoti atthayojanā kātabbā.

Pucchīyate pucchitaṃ. Vissajjīyate vissajjitanti bhāvasādhanattho daṭṭhabbo, na kammasādhanattho. Tena vuttaṃ ṭīkāyaṃ ‘‘bhāvatthe toti āha – ‘vissajjitanti vissajjanā’’’ti.

‘‘Suttassā’’ti niyamitattā saṃvaṇṇanāvasena aṭṭhakathāyaṃ āgataṃ na gahetabbanti daṭṭhabbaṃ. So vicayo hāro aṭṭhakathāyaṃ (netti. aṭṭha. 4 hārasaṅkhepa) vuttova. Kathaṃ? –

‘‘Ayaṃ pucchā adiṭṭhajotanā diṭṭhasaṃsandanā vimaticchedanā anumatipucchā kathetukamyatāpucchā sattādhiṭṭhānā dhammādhiṭṭhānā ekādhiṭṭhānā anekādhiṭṭhānā sammutivisayā paramatthavisayā atītavisayā anāgatavisayā paccuppannavisayā’’tiādinā pucchāvicayo veditabbo. ‘‘Idaṃ vissajjanaṃ ekaṃsabyākaraṇaṃ vibhajjabyākaraṇaṃ paṭipucchābyākaraṇaṃ ṭhapanaṃ sāvasesaṃ niravasesaṃ sauttaraṃ niruttaraṃ lokiyaṃ lokuttara’’ntiādinā vissajjanavicayo.

‘‘Ayaṃ pucchā iminā sameti, etena na sametī’’ti pucchitatthaṃ ānetvā, vicayo pubbenāparaṃ saṃsanditvā ca vicayo pubbāparavicayo. ‘‘Ayaṃ anugīti vuttatthasaṅgahā avuttatthasaṅgahā tadubhayatthasaṅgahā kusalatthasaṅgahā akusalatthasaṅgahā’’tiādinā anugītivicayo. Assādādīsu sukhavedanāya ‘‘iṭṭhārammaṇānubhavanalakkhaṇā’’tiādinā, taṇhāya ‘‘ārammaṇaggahaṇalakkhaṇā’’tiādinā, vipallāsānaṃ ‘‘viparītaggahaṇalakkhaṇā’’tiādinā, avasiṭṭhānaṃ tebhūmakadhammānaṃ ‘‘yathāsakalakkhaṇā’’tiādinā sabbesañca dvāvīsatiyā tikesu, dvācattālīsādhike ca dukasate labbhamānapadavasena taṃtaṃassādatthavisesaniddhāraṇaṃ assādavicayo.

Dukkhavedanāya ‘‘aniṭṭhānubhavanalakkhaṇā’’tiādinā, dukkhasaccānaṃ ‘‘paṭisandhilakkhaṇā’’tiādinā, aniccatādīnaṃ ādiantavantatāya aniccantikatāya ca ‘‘aniccā’’tiādinā sabbesañca lokiyadhammānaṃ saṃkilesabhāgiyahānabhāgiyatādivasena ādīnavavuttiyā okāraniddhāraṇena ādīnavavicayo. Nissaraṇapade ariyamaggassa āgamanato kāyānupassanādipubbabhāgapaṭipadāvibhāgavisesaniddhāraṇavasena, nibbānassa yathāvuttapariyāyavibhāgavisesaniddhāraṇavasenāti evaṃ nissaraṇavicayo. Phalādīnaṃ taṃtaṃsuttadesanāya sādhetabbaphalassa tadupāyassa tattha tattha suttavidhivacanassa ca vibhāganiddhāraṇavasena vicayo veditabbo. Evaṃ padapucchāvissajjanapucchāpubbāparānugītīnaṃ, assādādīnañca visesaniddhāraṇavaseneva vicayalakkhaṇo ‘‘vicayo hāro’’ti veditabboti –

Evaṃ vuttova.

Vissajjanaviseso pana ṭīkāyaṃ vutto. Kathaṃ? –

‘‘Cakkhu anicca’’nti puṭṭhe ‘‘āma, cakkhu aniccamevā’’ti ekantato vissajjanaṃ ekaṃsabyākaraṇaṃ, ‘‘aññindriyaṃ bhāvetabbaṃ, sacchikātabbañcā’’ti puṭṭhe ‘‘maggapariyāpannaṃ bhāvetabbaṃ, phalapariyāpannaṃ sacchikātabba’’nti vibhajitvā vissajjanaṃ vibhajjabyākaraṇaṃ, ‘‘aññindriyaṃ kusala’’nti puṭṭhe ‘‘kiṃ anavajjaṭṭho kusalattho, udāhu sukhavipākaṭṭho’’ti paṭipucchitvā vissajjanaṃ paṭipucchābyākaraṇaṃ, ‘‘sassato attā, asassato vā’’ti vutte ‘‘abyākatameta’’ntiādinā avissajjanaṃ ṭhapanaṃ, ‘‘kiṃ panete ‘kusalā’ti vā ‘dhammā’ti vā ekatthā, udāhu nānatthā’’ti idaṃ pucchanaṃ sāvasesaṃ. Vissajjanassa pana sāvasesato veneyyajjhāsayavasena desanāyaṃ veditabbā. Apāṭihīrakaṃ sauttaraṃ sappāṭihīrakaṃ niruttaraṃ, sesaṃ vicayahāraniddese suviññeyyamevāti –

Vuttova. Saṃvaṇṇanāsu vutto attho anākulo pākaṭo yatipotehi viññāto, so sabbattha amhehi na vibhattoti daṭṭhabbo.

Vicayahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo yuttihāraniddeso’’ti pucchitabbattā –

3.

‘‘Sabbesaṃ hārānaṃ, yā bhūmī yo ca gocaro tesaṃ.

Yuttāyuttaparikkhā, hāro yuttīti niddiṭṭho’’ti. –

Gāthā vuttā. Tattha sabbesaṃ soḷasannaṃ hārānaṃ yā bhūmi pavattanaṭṭhānabhūtaṃ byañjanaṃ, yo gocaro suttattho ca atthi, tesaṃ bhūmisaṅkhātabyañjanagocarasaṅkhātasuttatthānaṃ yā yuttāyuttaparikkhā yuttāyuttīnaṃ vicāraṇā saṃvaṇṇanā katā, so yuttiayuttiparikkhāvicāraṇasaṅkhāto saṃvaṇṇanāviseso ‘‘yutti hāro’’ti niddiṭṭhoti atthayojanā.

Tesaṃ hārānaṃ bhūmibhūtassa sutte āgatassa byañjanassa yuttibhāvo duvidho sabhāvaniruttibhāvo, adhippetatthavācakabhāvo ca. Gocarabhūtassa pana sutte āgatassa yuttibhāvo suttavinayadhammatāhi avilomanaṃ. Ayuttibhāvo vuttavipariyāyena gahetabbo.

Yuttihāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo padaṭṭhānahāraniddeso’’ti pucchitabbattā –

4.

‘‘Dhammaṃ deseti jino, tassa ca dhammassa yaṃ padaṭṭhānaṃ.

Iti yāva sabbadhammā, eso hāro padaṭṭhāno’’ti. –

Gāthā vuttā. Tattha dhammanti yaṃ kiñci kusalādidhammaṃ sutte jino deseti, tassa sutte jinena desitassa kusalādidhammassa yañca padaṭṭhānaṃ niddhāretabbaṃ, taṃ taṃ padaṭṭhānañcāti evaṃ vuttanayena yāva yattakā sabbe dhammā sutte jinena desitā, tattakānaṃ sabbesaṃ dhammānaṃ yañca padaṭṭhānaṃ niddhāretabbaṃ, tassa ca padaṭṭhānassa yañca padaṭṭhānaṃ niddhāretabbaṃ, taṃ taṃ padaṭṭhānañca, iti evaṃ vuttanayena yāva yattakā sabbe padaṭṭhānadhammā niddhāretabbāva, tattakāni sabbāni dhammapadaṭṭhānāni yathānurūpaṃ niddhāretvā yena saṃvaṇṇanāvisesena kathitāni, eso saṃvaṇṇanāviseso ‘‘padaṭṭhāno hāro’’ti niddiṭṭhoti atthayojanā.

Sutte desitakusaladhammassa yonisomanasikārasaddhammassavanasappurisūpanissayādi padaṭṭhānaṃ, sutte desitaakusaladhammassa ayonisomanasikāraasaddhammassavanaasappurisūpanissayādi padaṭṭhānaṃ, abyākatassa dhammassa yathārahaṃ kusalākusalābyākatā padaṭṭhānantiādinā niddhāretabbanti.

Padaṭṭhānahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo lakkhaṇahāraniddeso’’ti pucchitabbattā –

5.

‘‘Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā keci.

Vuttā bhavanti sabbe, so hāro lakkhaṇo nāmā’’ti. –

Gāthā vuttā. Tattha ekadhamme sutte bhagavatā vuttamhi, aṭṭhakathāyaṃ niddhārite vā sati tena dhammena ye keci dhammā ekalakkhaṇā bhavanti, sabbe te dhammā sutte sarūpato avuttāpi samānalakkhaṇatāya saṃvaṇṇetabbabhāvena ānetvā yena saṃvaṇṇanāvisesena vuttā bhavanti, so saṃvaṇṇanāviseso ‘‘lakkhaṇo nāma hāro’’ti niddiṭṭhoti atthayojanā.

Ekaṃ samānaṃ lakkhaṇaṃ etesanti ekalakkhaṇā, samānalakkhaṇā, sahacāritāya vā samānakiccatāya vā samānahetutāya vā samānaphalatāya vā samānārammaṇatāya vā avuttāpi niddhāritāti. Kathaṃ? – ‘‘Nānattakāyānānattasaññino (dī. ni. 3.341, 357, 359; a. ni. 9.24), nānattasaññānaṃ amanasikārā’’tiādīsu sahacāritāya saññāya sahagatā dhammā niddhāritā. ‘‘Dadaṃ mittāni ganthatī’’tiādīsu (saṃ. ni. 1.246; su. ni. 189) samānakiccatā, piyavacanaatthacariyā samānatthatāpi niddhāritā, ‘‘phassapaccayā vedanā’’tiādīsu (ma. ni. 3.126; saṃ. ni. 2.1; mahāva. 1; vibha. 225; udā. 1; netti. 24) samānahetutāya saññādayopi niddhāritā, ‘‘avijjāpaccayā saṅkhārā’’tiādīsu (ma. ni. 3.126; saṃ. ni. 2.1; mahāva. 1; vibha. 225; udā. 1; netti. 24) samānaphalatāya taṇhupādānādayopi niddhāritā, ‘‘rūpaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjatī’’tiādīsu (paṭṭhā. 1.1.424) samānārammaṇatāya taṃsampayuttā vedanādayopi niddhāritā, niddhāretvā vattabbāti atthoti. Vitthāro vibhaṅgavāre (netti. 23) āgamissati.

Lakkhaṇo hāro niddiṭṭho, amhehi ca ñāto, ‘‘katamo catubyūho hāro’’ti pucchitabbattā –

6.

‘‘Neruttamadhippāyo, byañjanamatha desanānidānañca;

Pubbāparānusandhī, eso hāro catubyūho’’ti. –

Gāthā vuttā. Tattha neruttaṃ suttapadanibbacanañca buddhānaṃ tassa tassa suttassa desakānaṃ, sāvakānaṃ vā adhippāyo ca atthabyañjanena byañjanamukhena desanānidānañca pubbāparena anusandhi ca ete niruttādayo yena saṃvaṇṇanāvisesena vibhāvīyanti, eso saṃvaṇṇanāviseso ‘‘catubyūho hāro’’ti niddiṭṭho. Desanāpavattinimittaṃ desakassa ajjhāsayādi desanānidānaṃ nāma. Catubyūhahārassa bahuvisayattā vibhaṅge (netti. 25 ādayo) lakkhaṇasampattiṃ katvā kathayissāma.

Catubyūhahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo āvaṭṭahāraniddeso’’ti pucchitabbattā –

7.

‘‘Ekamhi padaṭṭhāne, pariyesati sesakaṃ padaṭṭhānaṃ;

Āvaṭṭati paṭipakkhe, āvaṭṭo nāma so hāro’’ti. –

Gāthā vuttā. Tattha parakkamadhātuādīnaṃ padaṭṭhāne ekamhi ārambhadhātuādike desanāruḷhe sati visabhāgatāya vā sesakaṃ padaṭṭhānaṃ pariyesati, desanāya sarūpato aggahaṇena vā sesakaṃ padaṭṭhānaṃ pariyesati, yena saṃvaṇṇanāvisesena pariyesitvā yojento desanaṃ pamādādīnaṃ padaṭṭhānabhūte kosajjādike paṭipakkhe āvaṭṭati āvaṭṭāpeti, so saṃvaṇṇanāviseso ‘‘āvaṭṭo hāro nāmā’’ti niddiṭṭhoti atthayojanā.

‘‘Paṭipakkhe’’ti idaṃ nidassanamattaṃ, sesepi sabhāge āvaṭṭanato. Na hi ārambhadhātuādike desanāruḷhe sati tappaṭipakkhe kosajjādikeyeva desanaṃ āvaṭṭeti, atha kho avasesavīriyārambhādikepi desanaṃ āvaṭṭetīti.

Āvaṭṭahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo vibhattihāraniddeso’’ti pucchitabbattā –

8.

‘‘Dhammañca padaṭṭhānaṃ, bhūmiñca vibhajate ayaṃ hāro.

Sādhāraṇe asādhāraṇe ca neyyo vibhattī’’ti. –

Gāthā vuttā. Tattha kusalādivasena anekavidhaṃ sabhāvadhammañca dānasīlādipadaṭṭhānañca ‘‘dassanabhūmi bhāvanābhūmī’’ti evamādikaṃ bhūmiñca sādhāraṇe ca asādhāraṇe ca yena saṃvaṇṇanāvisesena vibhajate, so saṃvaṇṇanāviseso ‘‘vibhatti hāro’’ti neyyoti atthayojanā.

‘‘Imasmiṃ sutte vuttā kusalā vāsanābhāgiyā, imasmiṃ sutte vuttā kusalā nibbedhabhāgiyā’’tyādinā, ‘‘imasmiṃ sutte vuttā akusalā kilesabhāgiyā’’tyādinā dhammañca, ‘‘idaṃ sīlaṃ imassa mahaggatavisesassa padaṭṭhānaṃ, idaṃ sīlaṃ idaṃ jhānaṃ imassa lokuttarassa padaṭṭhāna’’ntyādinā padaṭṭhānañca, ‘‘dassanapahātabbassa puthujjano bhūmi, bhāvanāpahātabbassa sotāpannādayo bhūmi’’tyādinā bhūmiñca, ‘‘kāmarāgabyāpādā puthujjanasotāpannānaṃ sādhāraṇā’’tyādinā sādhāraṇe ca, ‘‘kāmarāgabyāpādā anāgāmiarahantānaṃ asādhāraṇā’’tyādinā asādhāraṇe ca yena vibhajati, so vibhatti hāro nāmātiādinā (netti. 33-34) vitthāretvā vibhajanākāro gahetabbo.

Vibhattihāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo parivattanahāraniddeso’’ti pucchitabbattā –

9.

‘‘Kusalākusale dhamme, niddiṭṭhe bhāvite pahīne ca.

Parivattati paṭipakkhe, hāro parivattano nāmā’’ti. –

Gāthā vuttā. Tattha sutte bhāvite bhāvitabbe kusale anavajjadhamme niddiṭṭhe kathite, saṃvaṇṇite vā pahīne pahātabbe akusale sāvajjadhamme niddiṭṭhe kathite, saṃvaṇṇite vā tesaṃ dhammānaṃ paṭipakkhe viparītadhamme yena saṃvaṇṇanāvisesena parivattati parivatteti, so saṃvaṇṇanāviseso ‘‘parivattano hāro nāmā’’ti veditabboti atthayojanā.

‘‘Sammādiṭṭhissa purisapuggalassa micchādiṭṭhi nijjiṇṇā bhavatī’’tiādinā ca ‘‘yassa vā pāṇātipātā paṭiviratassa pāṇātipāto pahīno’’tiādinā ca ‘‘bhuñjitabbā kāmā …pe… kāmehi veramaṇī tesaṃ adhammo’’tiādinā ca paṭipakkhe parivattanabhāvaṃ vibhaṅgavāre (netti. 35 ādayo) vakkhatīti na vitthāritā.

Parivattanahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo vevacanahāraniddeso’’ti pucchitabbattā –

10.

‘‘Vevacanāni bahūni tu, sutte vuttāni ekadhammassa.

Yo jānāti suttavidū, vevacano nāma so hāro’’ti. –

Gāthā vuttā. Tattha ekadhammassa padatthassa sutte vuttāni tu vuttāni eva, bahūni tu bahūni eva vevacanāni yena saṃvaṇṇanāvisesena yo suttavidū jānāti, jānitvā ekasmiṃyeva padatthe yojeti, tassa suttaviduno so saṃvaṇṇanāviseso ‘‘vevacano nāma hāro’’ti niddiṭṭhoti atthayojanā.

Ettha ca yo so-saddā asamānatthā ca hontīti ‘‘yo suttavidū’’ti vatvā ‘‘so saṃvaṇṇanāviseso’’ti vuttanti. ‘‘Bhagavā’’ti padassa ekasmiṃyeva atthe bhagavati ‘‘arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā, phalanipphattigato vesārajjappatto adhigatapaṭisambhido catuyogavippahīno agatigamanavītivatto uddhaṭasallo niruḷhavaṇo madditakaṇṭako nibbāpitapariyuṭṭhāno bandhanātīto ganthaviniveṭhano ajjhāsayavītivatto bhinnandhakāro cakkhumā lokadhammasamatikkanto anurodhavirodhavippayutto iṭṭhāniṭṭhesu dhammesu asaṅkhepagato bandhanātivatto ṭhapitasaṅgāmo abhikkantataro ukkādharo ālokakaro pajjotakaro tamonudo raṇañjaho aparimāṇavaṇṇo appameyyavaṇṇo asaṅkheyyavaṇṇo ābhaṅkaro pabhaṅkaro dhammobhāsapajjotakaro’’ti (netti. 38) evamādīni bahūni vevacanāni yojitāni. Vitthāro vibhaṅgavāre (netti. 37 ādayo) āgamissati.

Vevacanahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo paññattihāraniddeso’’ti pucchitabbattā –

11.

‘‘Ekaṃ bhagavā dhammaṃ, paññattīhi vividhāhi deseti.

So ākāro ñeyyo, paññattī nāma so hāro’’ti. –

Gāthā vuttā. Tattha bhagavā ekaṃ khandhādidhammaṃ vividhāhi nikkhepappabhavapaññattādīhi paññattīhi yena paññāpetabbākārena deseti, so paññāpetabbākāro yena saṃvaṇṇanāvisesena vibhāvito, so saṃvaṇṇanāviseso ‘‘paññatti hāro nāmā’’ti ñeyyoti atthayojanā.

Tattha vividhāhi paññattīhi nikkhepapaññattipabhavapaññattipariññāpaññattipahānapaññatti- bhāvanāpaññattisacchikiriyāpaññattinirodhapaññattinibbidāpaññattīti evamādipaññattīhi ekapadatthasseva paññāpetabbākāravibhāvanālakkhaṇo saṃvaṇṇanāviseso paññatti hāro nāmāti.

Tattha ‘‘idaṃ dukkha’’nti ayaṃ paññatti pañcannaṃ khandhānaṃ, channaṃ dhātūnaṃ, aṭṭhārasannaṃ dhātūnaṃ, dvādasannaṃ āyatanānaṃ, dasannaṃ indriyānaṃ nikkhepapaññatti.

‘‘Kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo, atthi nandī, atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ viruḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhī’’ti (saṃ. ni. 2.64; kathā. 296) evamādi pabhavapaññatti dukkhassa ca samudayassa cāti.

‘‘Kabaḷīkāre ce, bhikkhave, āhāre natthi rāgo, natthi nandī, natthi taṇhā’’ti (saṃ. ni. 2.64; kathā. 296) evamādi pariññāpaññatti dukkhassa, ‘‘pahānapaññatti samudayassa, bhāvanāpaññatti maggassa, sacchikiriyāpaññatti nirodhassā’’ti ca ‘‘nikkhepapaññatti sutamayiyā paññāya, sacchikiriyāpaññatti anaññātaññassāmītindriyassa, pavattanāpaññatti dhammacakkassā’’ti evamādivitthāro vibhaṅge (netti. 39 ādayo) āgamissatīti.

Paṇṇattihāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo otaraṇahāraniddeso’’ti pucchitabbattā –

12.

‘‘Yo ca paṭiccuppādo, indriyakhandhā ca dhātuāyatanā.

Etehi otarati yo, otaraṇo nāma so hāro’’ti. –

Gāthā vuttā. Tattha yo paṭiccasamuppādo ca ye indriyakhandhā ca yāni dhātuāyatanāni ca yena saṃvaṇṇanāvisesena niddhāritāni, etehi paṭiccasamuppādādindriyakhandhadhātāyatanehi, sutte āgatapadatthamukhena niddhāriyamānehi ca yo saṃvaṇṇanāviseso otarati ogāhati paṭiccasamuppādādike tattha vācakavasena, tattha ñāpakavasena vā anupavisati, so saṃvaṇṇanāviseso otaraṇo hāro nāmāti atthayojanā.

Tattha indriyakhandhāti indriyāni ca khandhā cāti indriyakhandhā. Dhātuāyatanāti dhātuyo ca āyatanāni ca dhātuāyatanā. Kathaṃ otaraṇo? ‘‘Uddhaṃ adho sabbadhi vippamutto’’tiādi (netti. 42) pāṭho.

Uddhanti rūpadhātu ca arūpadhātu ca. Adhoti kāmadhātu. Sabbadhi vippamuttoti tedhātuke ayaṃ asekkhāvimutti. Tāniyeva asekkhāni pañcindriyāni, ayaṃ indriyehi otaraṇā.

Tāniyeva asekkhāni pañcindriyāni vijjā, vijjuppādā avijjānirodho…pe… dukkhakkhandhassa nirodho hoti, ayaṃ paṭiccasamuppādehi otaraṇā.

Tāniyeva asekkhāni pañcindriyāni tīhi khandhehi saṅgahitāni sīlakkhandhena samādhikkhandhena paññākkhandhena, ayaṃ khandhehi otaraṇā.

Tāniyeva asekkhāni pañcindriyāni saṅkhārapariyāpannāni ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā, ayaṃ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ anāsavaṃ, no ca bhavaṅgaṃ, ayaṃ āyatanehi otaraṇāti evamādīhi vibhaṅge (netti. 42 ādayo) āgamissatīti.

Otaraṇahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo sodhanahāraniddeso’’ti pucchitabbattā –

13.

‘‘Vissajjitamhi pañhe, gāthāyaṃ pucchitā yamārabbha.

Suddhāsuddhaparikkhā, hāro so sodhano nāmā’’ti. –

Gāthā vuttā. Tattha tissaṃ gāthāyaṃ āruḷhe pañhe ñātumicchite atthe bhagavatā vissajjanagāthāyaṃ vissajjitamhi yaṃ suttatthaṃ ārabbha adhikicca sā gāthā pucchitā pucchanatthāya ṭhapitā, tassa suttatthassa yena saṃvaṇṇanāvisesena suddhāsuddhaparikkhā vicāraṇā bhave, so saṃvaṇṇanāviseso sodhano hāro nāmāti atthayojanā.

Kathaṃ? ‘‘Avijjāya nivuto loko’’ti padaṃ sodhitaṃ, ārambho na sodhito. ‘‘Vivicchā pamādā nappakāsatī’’ti padaṃ sodhitaṃ, ārambho na sodhito. ‘‘Jappābhilepanaṃ brūmī’’ti padaṃ sodhitaṃ, ārambho na sodhito. ‘‘Dukkhamassa mahabbhaya’’nti padañca sodhitaṃ, ārambho ca sodhitoti. Evaṃ padādīnaṃ sodhitāsodhitabhāvavicāro hāro sodhano nāma. Vitthārato pana vibhaṅge (netti. 45 ādayo) āgamissatīti.

Sodhanahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo adhiṭṭhānahāraniddeso’’ti pucchitabbattā –

14.

‘‘Ekattatāya dhammā, yepi ca vemattatāya niddiṭṭhā.

Te na vikappayitabbā, eso hāro adhiṭṭhāno’’ti. –

Gāthā vuttā. Tattha ye dukkhasaccādayo dhammā ekattatāya sāmaññenapi ca vemattatāya visesenapi niddiṭṭhā, yena saṃvaṇṇanāvisesena niddiṭṭhā dukkhasaccādayo dhammā na vikappayitabbā sāmaññavisesakappanāya vohārabhāvena anavaṭṭhānato, kāladisāvisesādīnaṃ viya apekkhāsiddhito ca, eso saṃvaṇṇanāviseso adhiṭṭhāno hāroti atthayojanā.

Tattha ekattatāyāti ekassa samānassa bhāvo ekattaṃ, ekattameva ekattatā, tāya. Ekasaddo cettha samānatthavācako, na saṅkhyāvācakoti. Vemattatāyāti visiṭṭhā mattā vimattā, vimattā eva vemattaṃ, vemattassa bhāvo vemattatā, tāya. Yathā hi ‘‘ajja sve’’ti vuccamānā kālavisesā anavaṭṭhitā bhavanti, ‘‘purimā disā, pacchimā disā’’ti vuccamānā disāvisesā, evaṃ sāmaññavisesā ca atthassa sabhāvāti. Tathā hi ‘‘idaṃ dukkha’’nti vuccamānaṃ jātiādiṃ apekkhāya sāmaññaṃ samānampi saccāpekkhāya viseso hoti. Esa nayo samudayasaccādīsupīti. ‘‘Dukkha’’nti ekattatā. ‘‘Jāti dukkhā, jarā dukkhā, maraṇaṃ dukkha’’nti evamādi vemattatā. ‘‘Dukkhasamudayo’’ti ekattatā, ‘‘taṇhā ponobhavikā nandīrāgasahagatā’’ti evamādi vemattatāti evamādi vitthāro vibhaṅge (netti. 46 ādayo) āgamissatīti.

Adhiṭṭhānahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo parikkhārahāraniddeso’’ti pucchitabbattā –

15.

‘‘Ye dhammā yaṃ dhammaṃ, janayantippaccayā paramparato.

Hetumavakaḍḍhayitvā, eso hāro parikkhāro’’ti. –

Gāthā vuttā. Tattha avijjādikā ye paccayadhammā saṅkhārādikaṃ yaṃ phaladhammaṃ paccayā sahajātapaccayena paramparato paramparapaccayabhāvena janayanti, tassa saṅkhārādiphalassa paccayaṃ parikkhārabhūtaṃ purimuppannaṃ avijjādikaṃ asādhāraṇaṃ janakaṃ hetuṃ, ayonisomanasikārādikaṃ sādhāraṇaṃ paccayahetuñca avakaḍḍhayitvā suttato niddhāretvā yo saṃvaṇṇanāviseso parikkhārasaṃvaṇṇanābhāvena pavatto, eso saṃvaṇṇanāviseso parikkhāro hāro nāmāti atthayojanā. Avijjādayo hi avijjādīnaṃ asādhāraṇahetū bhavanti, ayonisomanasikārādayo sādhāraṇapaccayā. Tenāha – ‘‘asādhāraṇalakkhaṇo hetu, sādhāraṇalakkhaṇo paccayo’’ti, ‘‘avijjā avijjāya hetu, ayonisomanasikāro paccayo’’tiādikaṃ (netti. 49) vibhaṅgavacanañca.

Parikkhārahāraniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo samāropanahāraniddeso’’ti pucchitabbattā –

16.

‘‘Ye dhammā yaṃmūlā, ye cekatthā pakāsitā muninā.

Te samāropayitabbā, esa samāropano hāro’’ti. –

Gāthā vuttā. Tattha ye sīlādayo dhammā yaṃmūlā yesaṃ samādhiādīnaṃ mūlā, te sīlādayo dhammā tesaṃ samādhiādīnaṃ padaṭṭhānabhāvena saṃvaṇṇanāvisesena samāropayitabbā, ye ca rāgavirāgacetovimuttisekkhaphalakāmadhātusamatikkamanādisaddā anāgāmiphalatthatāya ekatthā samānatthāti buddhamuninā pakāsitā, te rāga…pe… tikkamanādisaddā aññamaññavevacanabhāvena samāropayitabbā, eso saṃvaṇṇanāviseso samāropano hāro nāmāti atthayojanā.

Ettha ca sīlādikkhandhattayassa pariyāyantaravibhāvanāpāripūrī kathitā, bhāvanāpāripūrī ca pahātabbassa pahānena hotīti bhāvanāsamāropanapahānasamāropanāpi dassitāti catubbidho samāropano padaṭṭhānasamāropano, vevacanasamāropano, bhāvanāsamāropano, pahānasamāropanoti.

Tattha kāyikasucaritaṃ, vācasikasucaritañca sīlakkhandho, manosucarite anabhijjhā, abyāpādo ca samādhikkhandho, sammādiṭṭhi paññākkhandho. Sīlakkhandho samādhikkhandhassa padaṭṭhānaṃ, samādhikkhandho paññākkhandhassa padaṭṭhānaṃ. Sīlakkhandho, samādhikkhandho ca samathassa padaṭṭhānaṃ, paññākkhandho vipassanāya padaṭṭhānaṃ. Samatho rāgavirāgacetovimuttiyā padaṭṭhānaṃ, vipassanā avijjāvirāgapaññāvimuttiyā padaṭṭhānanti evamādi padaṭṭhānasamāropano. Rāgavirāgā cetovimutti sekkhaphalaṃ, avijjāvirāgā paññāvimutti asekkhaphalaṃ, idaṃ vevacanaṃ. Rāgavirāgā cetovimutti anāgāmiphalaṃ, avijjāvirāgā paññāvimutti aggaphalaṃ arahattaṃ, idaṃ vevacanaṃ. Rāgavirāgā cetovimutti kāmadhātusamatikkamanaṃ, avijjāvirāgā cetovimutti tedhātusamatikkamanaṃ, idaṃ vevacanaṃ. Paññindriyaṃ, paññābalaṃ, adhipaññāsikkhā, paññākkhandhoti evamādi vevacananti evamādi vevacanasamāropano. Kāye kāyānupassino viharato cattāro satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, catūsu satipaṭṭhānesu bhāviyamānesu cattāro sammappadhānā bhāvanāpāripūriṃ gacchanti, catūsu sammappadhānesu bhāviyamānesu cattāro iddhipādā bhāvanāpāripūriṃ gacchantīti evamādi bhāvanāsamāropano. Kāye kāyānupassī viharanto asubhe ‘‘subha’’nti vipallāsaṃ pajahati, kabaḷīkāro cassa āhāro pariññaṃ gacchati, kāmupādānena ca anupādāno bhavati, kāmayogena ca visaṃyutto bhavati, abhijjhākāyaganthena ca vippayujjati, kāmāsavena ca anāsavo bhavati, kāmoghañca uttiṇṇo bhavati, rāgasallena ca visallo bhavati, rūpūpikā cassa viññāṇaṭṭhiti pariññaṃ gacchati, rūpadhātuyaṃ cassa rāgo pahīno bhavati, na ca chandāgatiṃ gacchati, vedanāsūti evamādi pahānasamāropanoti evamādi samāropano hāro niyuttoti.

Iti sattibalānurūpā racitā.

Soḷasahāraniddesavibhāvanā niṭṭhitā.

Nayaniddesavibhāvanā

17. Hāraniddesā niddiṭṭhā, amhehi ca ñātā, ‘‘katame nayaniddesā’’ti pucchitabbattā ‘‘taṇhañcā’’tiādi vuttaṃ. Atha vā evaṃ uddesakkameneva hāre niddisitvā idāni naye niddisituṃ ‘‘taṇhañcā’’tiādi vuttaṃ. Tattha yo saṃvaṇṇanāviseso sutte āgataṃ taṇhañca avijjañca atthato niddhāraṇavasena gahitaṃ taṇhañca avijjañca saṃkilesapakkhaṃ neti, sutte āgatena samathena, sutte āgatāya vipassanāya atthato niddhāraṇavasena vā gahitena samathena, gahitāya vipassanāya vodānapakkhaṃ neti, nayanto ca saccehi yojetvā neti, ayaṃ saṃvaṇṇanāviseso so nandiyāvaṭṭo nayo nāmāti atthayojanā.

Ettha ca atthanayassa bhūmi, saṃvaṇṇanā ca gāthāyaṃ ‘‘nayo’’ti vuttā, tasmā ‘‘saṃvaṇṇanāviseso’’ti vuttaṃ. Na hi atthanayo saṃvaṇṇanā, catusaccapaṭivedhassa anurūpo pubbabhāge anugāhaṇanayo atthanayova. Tassa pana atthanayassa yā saṃvaṇṇanā ugghaṭitaññuādīnaṃ vasena taṇhādimukhena nayabhūmiracanā pavattā, tassa saṃvaṇṇanāva nayavohāro katoti vitthārato hārasampāte (netti. 78-79) āgamissati.

Nandiyāvaṭṭanayaniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo tipukkhalanayaniddeso’’ti pucchitabbattā –

18.

‘‘Yo akusale samūlehi, neti kusale ca kusalamūlehi.

Bhūtaṃ tathaṃ avitathaṃ, tipukkhalaṃ taṃ nayaṃ āhū’’ti. –

Gāthā vuttā. Tattha yo saṃvaṇṇanāviseso akusale samūlehi attano akusalassa tīhi lobhādīhi mūlehi saṃkilesapakkhaṃ neti, kusale ca kusalamūlehi tīhi alobhādīhi vodānapakkhaṃ neti, nayanto ca bhūtaṃ kusalākusalaṃ neti, na abhūtaṃ māyāmarīciādayo viya, tathaṃ kusalākusalaṃ neti, na ghaṭādayo viya sammutisaccamattaṃ, avitathaṃ kusalākusalaṃ neti, na vitathaṃ. Kusalākusalānaṃ sabhāvato vijjamānattā bhūtā paramatthasaccattā tathā, akusalassa iṭṭhavipākatābhāvato, kusalassa ca aniṭṭhavipākatābhāvato vipāke sati avisaṃvādakattā avitathā bhavanti, kusalākusalā hi etesaṃ tiṇṇaṃ ‘‘bhūtaṃ, tathaṃ, avitatha’’nti padānaṃ kusalākusalavisesanatā daṭṭhabbā.

Atha vā akusalamūlehi akusalāni, kusalamūlehi ca kusalāni nayanto ayaṃ nayo bhūtaṃ tathaṃ avitathaṃ neti cattāri saccāni niddhāretvā yojeti. Dukkhādīni hi bādhakādibhāvato aññathābhāvābhāvena bhūtāni, saccasabhāvattā tathāni, avisaṃvādanato avitathāni. Vuttañhetaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathānī’’ti saṃ. ni. 5.1090; paṭi. ma. 2.8). Akusalādisuttatthassa catusaccayojanamukhena nayanalakkhaṇaṃ taṃ saṃvaṇṇanāvisesaṃ tipukkhalaṃ nayanti āhūti atthayojanā.

Tattha tīhi hetūhi pukkhalo sobhanoti tipukkhalo akusalādiko atthanayo saṃvaṇṇanāvisesoti ṭhānūpacārato tipukkhalanayo nāmāti. Vitthāro pana hārasampāte (netti. 87-88) āgamissati.

Tipukkhalanayaniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo sīhavikkīḷitanayaniddeso’’ti pucchitabbattā –

19.

‘‘Yo neti vipallāsehi, kilese indriyehi saddhamme.

Etaṃ nayaṃ nayavidū, sīhavikkīḷitaṃ āhū’’ti. –

Gāthā vuttā. Tattha yo saṃvaṇṇanāviseso sutte vuttehi vipallāsehi kilese saṃkilesapakkhaṃ neti, sutte vuttehi indriyehi saddhamme vodānapakkhaṃ neti, etaṃ saṃvaṇṇanāvisesaṃ nayavidū saddhammanayakovidā, atthanayakusalā eva vā sīhavikkīḷitaṃ nayanti āhūti atthayojanā.

Tattha vipallāsehīti asubhe subhaṃ, dukkhe sukhaṃ, anicce niccaṃ, anattani attāti catūhi vipallāsehi. Indriyehīti saddhādīhi indriyehi. Saddhammeti paṭipattipaṭivedhasaddhamme. Sesamettha vuttanayameva. Vitthāro pana hārasampāte (netti. 86-87) āgamissatīti.

Sīhavikkīḷitanayaniddeso niddiṭṭho, amhehi ca ñāto, ‘‘katamo disālocananayaniddeso’’ti pucchitabbattā –

20.

‘‘Veyyākaraṇesu hi ye, kusalākusalā tahiṃ tahiṃ vuttā.

Manasā volokayate, taṃ khu disālocanaṃ āhū’’ti. –

Gāthā vuttā. ‘‘Sīhalocanaṃ āhū’’ti pāṭho likhito, so pana na therassa pāṭhoti daṭṭhabbo bhinnalakkhaṇattā. Tattha tahiṃ tahiṃ veyyākaraṇesu ye kusalākusalā nayassa disābhūtā dhammā vuttā, te kusalākusale nayassa disābhūtadhamme abahi abbhantaraṃ citte eva yaṃ olokanaṃ karoti, taṃ olokanaṃ khu olokanaṃ eva disālocananti āhūti atthayojanā.

Tattha veyyākaraṇesūti tassa tassa atthanayassa yojanatthaṃ katesu suttassa atthavissajjanesu. Kusalāti vodāniyā. Akusalāti saṃkilesikā. Vuttāti suttato niddhāretvā kathitā. Olokayateti te kusalādidhamme citteneva ‘‘ayaṃ paṭhamā disā, ayaṃ dutiyā disā’’tiādinā tassa tassa nayassa disābhāvena upaparikkhati, vicāretīti attho. Khūti avadhāraṇatthe nipāto, tena disālocananayo koci atthaviseso na hotīti dassetīti.

21. Disālocananayaniddeso niddiṭṭho. Amhehi ca ñāto. ‘‘Katamo aṅkusanayaniddeso’’ti pucchitabbattā ‘‘oloketvā’’tiādigāthā vuttā. Tattha taṃtaṃnayadisābhūte sabbe kusalākusale disālocanena oloketvā ukkhipiya suttato uddharitvā yaṃ samāneti yaṃ samānayanaṃ karoti, ayaṃ samānayanasaṅkhāto nayo aṅkuso nayo nāmāti atthayojanā.

Ettha ca aṅkuso nāma hatthīnaṃ icchitaṭṭhānaṃ ānayanakāraṇabhūto vajirādimayo tikkhaggo ujuvaṅkabhūto dabbasambhāraviseso, ayampi nayo aṅkuso viyāti atthena aṅkuso. Etena hi nayena icchitaṃ suttatthaṃ nayatīti. Mukhyato pana aṅke vijjhanaṭṭhāne uddhaṭo asati anto pavisatīti aṅkuso. Aṅkasaddūpapadaupubbaasadhātu apaccayoti. Ayampi nayo kocipi atthaviseso na hotīti.

Soḷasa hāraniddesā ceva pañca nayaniddesā ca ācariyena niddiṭṭhā. Amhehi ca ñātā, ‘‘saṃvaṇṇetabbasutte kiṃ soḷasa hārā paṭhamaṃ yojetabbā, udāhu nayā’’ti pucchitabbattā –

22.

‘‘Soḷasa hārā paṭhamaṃ, disālocanato disā viloketvā.

Saṅkhipiya aṅkusena hi, nayehi tihi niddise sutta’’nti. –

Gāthamāha. Aṭṭhakathāyaṃ pana ‘‘evaṃ hāre, naye ca niddisitvā idāni nesaṃ yojanakkamaṃ dassento ‘soḷasa hārā paṭhama’ntiādimāhā’’ti (netti. aṭṭha. 22) vuttaṃ. Tattha soḷasa hārā byañjanapariyeṭṭhibhāvato saṃvaṇṇetabbasutte saṃvaṇṇanābhāvena paṭhamaṃ yojetabbā, yojentena niddiṭṭhā hārānukkameneva yojetabbā, na uppaṭipāṭiyā. Hārasaṃvaṇṇanānukkamena saṃvaṇṇetabbaṃ paṭhamaṃ saṃvaṇṇetvā pacchā disālocanena oloketvā aṅkusanayena netvā tīhi atthanayehi niddiseti adhippāyo.

Iti sattibalānurūpā racitā

Nayaniddesavibhāvanā niṭṭhitā.

Dvādasapadavibhāvanā

Nettivisayaṃ sāsanavarasaṅkhātaṃ saṃvaṇṇetabbasuttaṃ yesaṃ byañjanapadānaṃ, atthapadānañca vasena ‘‘dvādasa padāni sutta’’nti saṅgahavāre vuttaṃ, ‘‘katamāni tānī’’ti pucchitabbattā sarūpato niddisituṃ –

23.

‘‘Akkharaṃ padaṃ byañjanaṃ, nirutti tatheva niddeso.

Ākārachaṭṭhavacanaṃ, ettāva byañjanaṃ sabbaṃ.

24.

Saṅkāsanā pakāsanā, vivaraṇā vibhajanuttānīkammapaññatti.

Etehi chahi padehi, attho kammañca niddiṭṭha’’nti. –

Gāthādvayaṃ vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘idāni yesaṃ byañjanapadānaṃ, atthapadānañca vasena ‘dvādasa padāni ‘sutta’nti vuttaṃ, tāni padāni niddisituṃ ‘akkharapada’ntiādimāhā’’ti (netti. aṭṭha. 23) vuttaṃ.

Tattha kenaṭṭhena akkharanti? Akkharaṭṭhena asañcaraṇaṭṭhena. Akārādivaṇṇo hi akārādito ikārādipariyāyaṃ nakkharati, na sañcarati, na saṅkamati. Tenāha aṭṭhakathāyaṃ ‘‘apariyosite pade vaṇṇo akkharaṃ pariyāyavasena akkharaṇato asañcaraṇato’’ti (netti. aṭṭha. 23). Apariyosite padeti ca vibhatyantabhāvaṃ appatte dviticatukkharavantesu padesu ekadvitikkharamatteyeva akkharaṃ nāma, pariyosite padaṃyeva, na akkharanti adhippāyo. Padaṃ pana pavesanato atthavasena pariyāyaṃ sañcarantaṃ viya hoti, na evaṃ akārādivaṇṇo avevacanattā. ‘‘Mā evaṃ maññasī’’tiādīsu vā ekakkharapadā -kārādi akkharaṃ nāma, vibhatyantaṃ padaṃ pana padameva hoti.

Pajjati attho etenāti padaṃ. Taṃ nāmākhyātopasagganipātappabhedena catubbidhaṃ. Tattha dabbapadhānaṃ ‘‘phasso vedanā citta’’nti evamādikaṃ nāmapadaṃ. Tattha hi dabbamāvibhūtarūpaṃ, kiriyā anāvibhūtarūpā. Kiriyāpadhānaṃ ‘‘phusati vedayati vijānātī’’ti evamādikaṃ ākhyātapadaṃ nāma. Tattha hi phusanādikiriyā āvibhūtarūpā, dabbamanāvibhūtarūpaṃ. Kiriyāvisesabodhahetubhūtaṃ pa-upa-itievamādikaṃ upasaggapadaṃ nāma. ‘‘Cirappavāsiṃ (dha. pa. 219) upavuttha’’nti (a. ni. 3.71; su. ni. 405) evamādīsu hi pa-upādisaddā vasanādikiriyāya viyogādivisiṭṭhataṃ dīpenti. Vacanattho pana nāmapadaākhyātapadadvayaṃ upagantvā tassa padadvayassa atthaṃ sajjantīti upasaggāti daṭṭhabbo. Kiriyāya ceva dabbassa ca sarūpavisesapakāsanahetubhūtaṃ ‘‘evaṃ, itī’’ti evamādikaṃ nipātapadaṃ assapi saṃvaṇṇanāyapi icchitattā, akkharena pana kathaṃ gahitoti ce? Akkharehi suyyamānehi suṇantānaṃ visesavidhānassa katattā padapariyosāne padatthasampaṭipatti hoti. Tasmā akkharenapi atthākāro gahitovāti veditabbo. Tena vuttaṃ – ‘‘akkharehi saṅkāseti, padehi pakāseti, akkharehi ca padehi ca ugghaṭetī’’ti (netti. 9) ca.

Vivaraṇā vitthāraṇā. Vibhajanā ca uttānīkammañca paññatti ca vibhajanuttānīkammapaññattīti samāhāre ayaṃ dvandasamāso. Tattha vibhāgakaraṇaṃ vibhajanaṃ nāma. Byañjanākārehi yo atthākāro niddisiyamāno, so atthākāro vivaraṇavibhajanāti dvīhi atthapadehi niddisito. Pākaṭakaraṇaṃ uttānīkammaṃ nāma. Pakārehi ñāpanaṃ paññatti. Niruttiniddesasaṅkhātehi byañjanapadehi pakāsiyamāno yo atthākāro atthi, so atthākāro uttānīkammapaññattīhi paṭiniddisito. Etehi saṅkāsanādīhi chahi atthapadehi attho suttattho gahito, kammañca ugghaṭanādikammañca niddiṭṭhanti attho. Yena suttatthena ugghaṭitaññuno cittasantānassa sambodhanakiriyāsaṅkhātassa ugghaṭanakammassa nibbatti bhave, so suttattho saṅkāsanāpakāsanākāro hoti. Yena suttatthena vipañcitaññuno cittasantānassa bodhanakiriyāsaṅkhātassa vipañcanakammassa nibbatti, so suttattho vivaraṇāvibhajanākāro hoti. Yena suttatthena neyyassa cittasantānassa pabodhanakiriyāsaṅkhātassa nayakammassa nibbatti, so suttattho uttānīkammapaññattākāro hotīti daṭṭhabbo. Tenāha aṭṭhakathācariyo ‘‘suttatthena hi desanāya pavattiyamānena ugghaṭitaññuādiveneyyānaṃ cittasantānassa pabodhanakiriyānibbatti, so ca suttattho saṅkāsanādiākāro’’ti (netti. aṭṭha. 24).

‘‘Yathāvuttehi tīhi atthanayehi ceva chahi atthapadehi ca ayuttopi attho kiṃ koci atthi, udāhu sabbo attho yutto evā’’ti pucchitabbattā –

25.

‘‘Tīṇi ca nayā anūnā, atthassa ca chappadāni gaṇitāni.

Navahi padehi bhagavato, vacanassattho samāyutto’’ti. –

Gāthamāha. Tattha tīṇīti liṅgavipallāsaniddeso, tayoti pana pakatiliṅganiddeso vattabbo. Gaṇitā anūnā tayo atthassa nayā ca gaṇitāni anūnāni cha atthassa padāni ca niddiṭṭhāni, niddiṭṭhehi ca atthapadehi bhagavato vacanassa sabbo attho samāyuttova ayutto koci attho natthīti yojanā kātabbā. Atthassāti suttatthassa. Nayāti nettiatthanayā. Padānīti nettiatthapadāni.

26. Ye hārādayo niddiṭṭhā, te hārādayo sampiṇḍetvā nettippakaraṇassa padatthe sukhaggahaṇatthaṃ gaṇanavasena paricchinditvā dassento ‘‘atthassā’’tiādimāha. Tattha atthassa samūhassa avayavabhūtāni navabhedāni atthapadāni suttabyañjanassa atthassa pariyeṭṭhisaṅkhātāya saṃvaṇṇanāya gaṇanato catuvīsati byañjanapadāni honti, atthapadabyañjanapadabhūtaṃ ubhayaṃ saṅkhepayato sampiṇḍayato tettiṃsā tettiṃsavidhā ettikā tettiṃsavidhāva nettīti yojanā.

Tattha navappadānīti tayo atthanayā, cha atthapadāni ca. Catubbīsāti soḷasa hārā, cha byañjanapadāni, dve disālocananayaaṅkusanayā cāti evaṃ tettiṃsavidhā ca netti nāma, ito vinimutto añño koci nettipadattho natthīti attho daṭṭhabbo.

‘‘Evaṃ tettiṃsapadatthāya nettiyā hāranayānaṃ katamo desanāhāravicayahāro’’tiādi desanākkameneva siddho, evaṃ siddhe satipi ‘‘soḷasa hārā paṭhama’’nti ārambho ‘‘sabbepime hārā ceva nayā ca iminā dassitakkameneva saṃvaṇṇetabbesu suttesu saṃvaṇṇanāvasena yojetabbā, na uppaṭipāṭiyā’’ti imamatthaṃ dīpeti. Dīpanavacanasavanānusārena ñāpeti, tasmā evaṃ kamo dassito, assādādīnavanissaraṇāni dhammadesanāya nissayāni, phalañca dhammadesanāya phalaṃ, upāyo ca dhammadesanāya upāyo, āṇatti ca dhammadesanāya sarīraṃ. Desanāhārassa tāsaṃ assādādīnavanissaraṇaphalupāyāṇattīnaṃ vibhāvanasabhāvattā.

Niddhāraṇena vināpi pakatiyā sabbasaṃvaṇṇetabbasuttesu anarūpāti suviññeyyattā, saṃvaṇṇanāvisesānaṃ vicayahārādīnaṃ nissayabhāvato ca paṭhamaṃ desanāhāro dassito.

Padapucchāvissajjanāpucchāpadānugītīhi saddhiṃ desanāhārapadatthānaṃ assādādīnaṃ pavicayabhāvato desanāhārānantaraṃ vicayo hāro.

Vicayahārena pavicitānaṃ atthānaṃ yuttāyuttivicāraṇabhāvato vicayahārānantaraṃ yutti hāro.

Padaṭṭhānahārassa yuttāyuttānaṃyeva atthānaṃ upapattianurūpaṃ kāraṇaparamparāya niddhāraṇattā yuttihārānantaraṃ padaṭṭhānahāro.

Yuttāyuttānaṃ kāraṇaparamparāya pariggahitasabhāvānaṃyeva ca dhammānaṃ avuttānampi samānalakkhaṇatāya gahaṇalakkhaṇattāya padaṭṭhānahārānantaraṃ lakkhaṇahāro.

Lakkhaṇahārena atthato suttantarato niddhāritānampi dhammānaṃ nibbacanādīni vattabbāni, na sutte sarūpato āgatadhammānaṃyevāti dassanatthaṃ lakkhaṇahārānantaraṃ catubyūho hāro. Evañhi niravasesato atthāvabodho hoti.

Catubyūhena hārena vuttehi nibbacanādhippāyanidānehi saddhiṃ sutte padatthānaṃ suttantarasaṃsandanasaṅkhāte pubbāparavicāre dassite tesaṃ suttapadatthānaṃ sabhāgavisabhāgadhammantarāvaṭṭanaṃ sukhena sakkā dassetunti catubyūhahārānantaraṃ āvaṭṭo hāro. Suttantarasaṃsandanassa hi sabhāgavisabhāgadhammantarāvaṭṭanayassa upāyabhāvato ‘‘ārambhatha nikkamathā’’tiādigāthāya (saṃ. ni. 1.185; netti. 29; peṭako. 38) ārambhananikkamanabuddhasāsanayogadhunanehi vīriyasamādhipaññindriyāni niddhāretvā tesu ārambhananikkamanabuddhasāsanayogadhunanesu ananuyogassa mūlaṃ pamādoti suttantare dassito pamādo āvaṭṭitoti.

Āvaṭṭena hārena sabhāgavisabhāgadhammāvaṭṭanena payojite sādhāraṇāsādhāraṇavasena saṃkilesavodānadhammānaṃ padaṭṭhānato ceva bhūmito ca vibhāgo sakkā sukhena yojetunti āvaṭṭahārānantaraṃ vibhatti hāro.

Vibhattihārena saṃkilesavodānadhammānaṃ vibhāge kate saṃvaṇṇetabbasutte āgatā dhammā akasirena paṭipakkhato parivattetuṃ sakkāti vibhattihārānantaraṃ parivattanahāro. Vibhattihārena hi ‘‘sammādiṭṭhissa purisapuggalassa micchādiṭṭhi nijjiṇṇā hotī’’ti (netti. 35) paṭivibhattasabhāve eva dhamme parivattanahāravibhaṅge udāharīyissati.

Parivattanahārena paṭipakkhato parivattitāpi dhammā pariyāyavacanehi bodhetabbā, na saṃvaṇṇetabbasutte āgatadhammāyevāti dassanatthaṃ parivattanahārānantaraṃ vevacanahāro.

Vevacanahārena pariyāyato pakāsitānaṃ dhammānaṃ pabhedato paññattivasena vibhajanaṃ sukhena sakkā ñātunti vevacanahārānantaraṃ paññatti hāro.

Paññattihārena pabhavapariññādipaññattivibhāgamukhena paṭiccasamuppādasaccādidhammavibhāge kate sutte āgatadhammānaṃ paṭiccasamuppādādimukhena avataraṇaṃ sakkā dassetunti paññattihārānantaraṃ otaraṇo hāro.

Otaraṇena hārena dhātāyatanādīsu otāritānaṃ saṃvaṇṇetabbasutte padatthānaṃ pucchārambhasodhanaṃ sakkā sukhena sampādetunti otaraṇahārānantaraṃ sodhano hāro.

Sodhanena hārena saṃvaṇṇetabbasutte padapadatthesu visodhitesu tattha tattha ekattatāya vā vemattatāya vā labbhamānasāmaññavisesabhāvo sukaro hotīti dassetuṃ sodhanahārānantaraṃ adhiṭṭhāno hāro.

Sāmaññavisesabhūtesu sādhāraṇāsādhāraṇesu dhammesu adhiṭṭhānena hārena paveditesu parikkhārasaṅkhātassa sādhāraṇāsādhāraṇarūpassa paccayaheturāsissa pabhedo suviññeyyoti adhiṭṭhānahārānantaraṃ parikkhāro hāro.

Asādhāraṇe, sādhāraṇe ca kāraṇe parikkhārena hārena dassite tassa attano phalesu kāraṇākāro, tesaṃ hetuphalānaṃ pabhedato desanākāro, bhāvetabbapahātabbadhammānaṃ bhāvanāpahānāni ca niddhāretvā vuccamānāni sammā saṃvaṇṇetabbasuttassa atthaṃ tathattāvabodhāya saṃvattantīti parikkhārahārānantaraṃ samāropano hāro dassito hoti. Idaṃ hārānaṃ dassanānukkamakāraṇaṃ daṭṭhabbaṃ.

Uddeso ugghaṭitaññuno upakārāya saṃvattati yathā, evaṃ nandiyāvaṭṭanayo ugghaṭitaññuno upakārāya saṃvattati, tasmā paṭhamaṃ nandiyāvaṭṭanayo dassito. Niddeso vipañcitaññuno upakārāya saṃvattati yathā, evaṃ tipukkhalanayo vipañcitaññuno upakārāya saṃvattati, tasmā nandiyāvaṭṭanayānantaraṃ tipukkhalanayo. Paṭiniddeso neyyassa upakārāya saṃvattati yathā, evaṃ sīhavikkīḷitanayo neyyassa upakārāya saṃvattati. Tasmā tipukkhalānantaraṃ sīhavikkīḷitanayo dassitoti tiṇṇaṃ atthanayānaṃ dassanānukkamo veditabbo. Atthanayānaṃ disābhūtāya bhūmiyā āloketvā tesaṃ tassā disāya bhūmiyā samānayanaṃ hoti. Na hi sakkā anoloketvā samānetunti disālocananayaṃ dassetvā aṅkusanayo dassito. Potthakāruḷhāvachekā sabbāsu disāsu hatthigamanaṭṭhānaṃ oloketvā aṅkusena icchitaṭṭhānaṃ samānayanti. Keci acchekā anoloketvā vinayanti. Tesaṃ nayanamattameva, na samānayanaṃ. Evameva paṇḍitā suttatthaṃ vaṇṇentā manasāva oloketvāva nayā netabbāti daṭṭhabbā.

Samuṭṭhānasaṃvaṇṇanā adhippāyasaṃvaṇṇanā padatthasaṃvaṇṇanā vidhianuvādasaṃvaṇṇanā nigamanasaṃvaṇṇanāti vā, payojanasaṃvaṇṇanā piṇḍatthasaṃvaṇṇanā anusandhisaṃvaṇṇanā codanāsaṃvaṇṇanā parihārasaṃvaṇṇanāti vā, upogghāṭasaṃvaṇṇanā padaviggahasaṃvaṇṇanā padatthacālanasaṃvaṇṇanā paccupaṭṭhānasaṃvaṇṇanāti vā, tathā ekanāḷikākathā caturassakathā nisinnavattikākathāti vā āgatā.

Tattha samuṭṭhānaṃ nidānameva. Vidhianuvādo visesavacanameva. Upogghāṭo nidānameva. Cālanā codanāyeva. Paccupaṭṭhānaṃ parihārova.

Pāḷiṃ vatvā ekekapadassa atthakathanasaṅkhātā saṃvaṇṇanā ekanāḷikākathā nāma.

Paṭipakkhaṃ dassetvā paṭipakkhassa upamaṃ dassetvā sapakkhaṃ dassetvā sapakkhassa upamaṃ dassetvā kathanasaṅkhātā saṃvaṇṇanā caturassakathā nāma.

Visabhāgadhammavaseneva pariyosānaṃ gantvā puna sabhāgadhammavaseneva pariyosānagamanasaṅkhātā saṃvaṇṇanā nisinnavattikākathā nāma.

Tā sabbā saṃvaṇṇanāyopi desanāhārādīsu nettisaṃvaṇṇanāsu antogadhāyeva. Tenāha ‘‘yattakā hi suttassa saṃvaṇṇanāvisesā, sabbe te nettiupadesāyattā’’ti. Evaṃ ettāvatā etaparamatā daṭṭhabbā. Hetuphalabhūmiupanisāsabhāgavisabhāgalakkhaṇanayādayo pana aṭṭhakathāyaṃ (netti. aṭṭha. 4 dvādasapada) vitthārato vuttāti na vitthārayissāmīti.

Iti sattibalānurūpā racitā

Niddesavāraatthavibhāvanā niṭṭhitā.

4. Paṭiniddesavāraatthavibhāvanā

1. Desanāhāravibhaṅgavibhāvanā

5. Evaṃ hārādayo sarūpato ācariyena uddesato uddiṭṭhā, niddesato ca niddiṭṭhā, amhehi ca ñātā, atha kasmā puna ‘‘tattha katamo desanāhāro’’tiādiko āraddhoti ce? Veneyyānaṃ tividhattā. Veneyyā hi atitikkhapañño nātitikkhapañño mandapaññoti tividhā honti. Tesañhi atitikkhapaññassānurūpaṃ hārādayo uddesato uddiṭṭhā, nātitikkhapaññassa anurūpaṃ niddesato niddiṭṭhā, idāni mandapaññassānurūpaṃ hārādayo vibhajitvā dassetuṃ ‘‘tattha katamo desanāhāro’’tiādiko vibhaṅgavāro āraddho. Aṭṭhakathāyaṃ pana ‘‘evaṃ hārādayosukhaggahaṇatthaṃ gāthābandhavasena sarūpato niddisitvā idāni tesu hāre tāva paṭiniddesavasena vibhajituṃ ‘tattha katamo desanāhāro’tiādi āraddha’’nti (netti. aṭṭha. 5) vuttaṃ.

Tattha ye hārādayo uddesaniddesesu niddiṭṭhā, tattha hārādīsu katamo desanāhāroti ce? Yā ‘‘assādādīnavatā’’tiādigāthā (netti. 4) vuttā, sā ayaṃ gāthā niddesavasena desanāhāro nāma, tassa ‘‘assādādīnavatā’’tiādi (netti. 4) niddesassa idāni mayā vuccamāno ‘‘ayaṃ desanāhāro kiṃ desayatī’’tiādiko vitthārasaṃvaṇṇanāviseso desanāhāravibhaṅgo nāmāti yojanā. ‘‘Ayaṃ desanāhāro kiṃ desayatī’’ti pucchitabbattā pucchaṃ ṭhapetvā ‘‘imaṃ desayatī’’ti niyametvā dassetuṃ ‘‘ayaṃ desanāhāro kiṃ desayati? Assādaṃ ādīnava’’ntiādi vuttaṃ. Tattha ayaṃ desanāhāro kiṃ desayatīti ce? Assādaṃ desayati saṃvaṇṇeti vitthāreti, ādīnavaṃ desayati…pe… vitthāreti, nissaraṇaṃ desayati…pe… vitthāreti, phalaṃ desayati…pe… vitthāreti, upāyaṃ desayati…pe… vitthāreti, āṇattiṃ desayati saṃvaṇṇeti vitthāretīti yojano.

Ettha ca ‘‘ayaṃ desanāhāro’’ti saddo pubbāparāpekkhoti daṭṭhabbo. ‘‘‘Assādādīnavatā’tiādigāthāyaṃ (netti. 4) dassitā ime assādādayo kattha saṃvaṇṇetabbe pāḷidhamme āgatā’’ti pucchitabbattā ‘‘dhammaṃ vo, bhikkhave, desessāmī’’tiādi vuttaṃ. ‘‘‘Assādādīnavatā’tiādigāthāyaṃ (netti. 4) dassitā ime assādādayo kattha saṃvaṇṇetabbe pāḷidhamme āgatā’’ti pucchitabbattā ‘‘dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmī’’ti paṭiññātabbe pāḷidhamme saṃvaṇṇetabbe ye assādādayo āgatā, te ayaṃ desanāhāro desayatīti adhippāyo.

Tattha dhammasaddo pariyattisaccasamādhipaññāpakatipuññāpattiñeyyādīsu bahūsu atthesu pavatto, tathāpi idha pariyattidhammeyeva pavattoti daṭṭhabbo. Atthuddeso pana aṭṭhakathāyaṃ (netti. aṭṭha. 5) vutto, tasmā idha mayā na vutto. Vo-kāropi upayogakaraṇapadapūraṇasampadānatthesu dissati ca, tathāpi idha sampadānatthevāti daṭṭhabbo. Bhikkhanti yācanti sīlakkhandhādayo, paccaye vā kāyaviññattiyāti bhikkhū, saṃsāre bhayaṃ ikkhanti paccavekkhantīti vā bhikkhū. Bhikkhaveti te bhikkhū ālapati, kimatthāyāti attano mukhābhimukhaṃ katvā dhammassavane atiussāhane niyojetuṃ ālapatīti veditabbo.

Dhammaṃ desessāmīti nāhaṃ issaratāya tumhe aññaṃ kiñci kāreyyāmi, dhammaṃyeva desessāmi, desento ca na aññesaṃ dhammaṃ sutvā sutamayañāṇānusārena desessāmi, anāvaraṇañāṇena sabbañeyyadhammesu paccakkhakāritāya idāni mayāyeva pavattiyamānaṃ dhammaṃ ahaṃ desessāmīti paṭijānāti. Ādimhi kalyāṇaṃ ādikalyāṇaṃ, ādi kalyāṇametassāti vā ādikalyāṇaṃ. Sesesupi eseva nayo. Ādikalyāṇādayo cettha atthakalyāṇādivasena vuttāti daṭṭhabbā. Tenāha – ‘‘sīlena ādikalyāṇaṃ, samādhinā majjhekalyāṇaṃ, paññāya pariyosānakalyāṇaṃ. Buddhasubuddhatāya vā ādikalyāṇaṃ, dhammasudhammatāya majjhekalyāṇaṃ, saṅghasuppaṭipattiyā pariyosānakalyāṇaṃ. Atha vā ugghaṭitaññuvinayanena ādikalyāṇaṃ, vipañcitaññuvinayanena majjhekalyāṇaṃ, neyyapuggalavinayanena pariyosānakalyāṇaṃ. Ayamevattho idhādhippeto’’ti (netti. aṭṭha. 5).

Arīyati ñāyatīti attho, ara-dhātuyā nippariyāyato ñāṇappadhāno ārammaṇikacittuppādo attho, ṭhānūpacārato atthassa ñātabbassa ārammaṇapaccayasatti attho, iti-saddena sāyeva satti parāmasīyati, ārammaṇapaccayasattisahito ārammaṇapaccayasaṅkhāto ñātabbo attho ta-paccayassa atthoti dhātupaccayānaṃ atthaviseso daṭṭhabbo. Asati bhavatīti vā attho, saha atthena yo dhammo vattatīti so dhammo sāttho, atthena samannāgato vā dhammo sāttho, saṅkāsanādichaatthapadasamāyogato vā sāttho. Ayamevattho idhādhippeto nettivisayattā. Sampannaṃ byañjanaṃ yassa dhammassāti sabyañjano. Sithiladhanitadīgharassagarulahusambandhavavatthitavimuttaniggahitasampannattā, akārantādiitthiliṅgādiekavacanādisampannattā, pamādalekhādirahitattā ca avayavo sampanno taṃsamūhattā dhammo sampannabyañjano nāma, akkharādichabyañjanapadasamāyogā vā sabyañjano. Ayamevattho idhādhippeto. Imasmiṃ ayaṃ ūno, so netabbo pakkhipitabboti upanetabbābhāvato kevalaparipuṇṇo, sīlakkhandhasamādhikkhandhapaññākkhandha- vimuttikkhandhavimuttiñāṇadassanakkhandhapāripūriyā vā kevalaparipuṇṇo. Idhāyaṃ atireko, so apanetabboti vatvā apanetabbābhāvato parisuddho, caturoghanittharaṇatthāya, lokāmisanirapekkhatāya pavattiyamānattā vā parisuddho. Seṭṭhattā brahmacariyaṃ, brahmānaṃ vā seṭṭhānaṃ ariyānaṃ cariyaṃ brahmacariyaṃ, pabbajjabrahmacariyamaggabrahmacariyasāsanabrahmacariyādīsu sāsanabrahmacariyaṃ pakāsayissāmi, paridīpayissāmīti attho.

‘‘Dhammaṃ vo, bhikkhave, desessāmi…pe… pakāsessāmī’’ti paṭiññātabbe pāḷidhamme āgate assādādayo desanāhāro desayati saṃvaṇṇeti vitthāretīti ācariyena sāmaññavaseneva vuttaṃ, tasmā desanāhāro idha pāḷiyaṃ āgataṃ imaṃ assādaṃ desayati, idha pāḷiyaṃ āgataṃ imaṃ ādīnavaṃ desayatītiādi viseso na viññātabbo, ‘‘kathaṃ viññātabbo’’ti pucchitabbattā ‘‘idha pāḷiyaṃ āgato ayaṃ assādo, idha pāḷiyaṃ āgato ayaṃ ādīnavo’’ti visesaṃ niyametvā upalakkhaṇanayena dassetuṃ ‘‘tattha katamo assādo? Kāmaṃ kāmayamānassā’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu visayavisayibhedesu assādesu katamo assādo tattha tesu pāḷidhammesu kattha pāḷiyaṃ āgatoti pucchitvā –

‘‘Kāmaṃ kāmayamānassa, tassa cetaṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchatī’’ti. (su. ni. 772; mahāni. 1) –

Idha pāḷigāthāyaṃ yo visayabhūto assādo āgato, so ayaṃ assādetabbo assādo desanāhārassa visayoti. Aṭṭhakathāyaṃ pana –

‘‘Evaṃ bhagavatā desito, pakāsito ca sāsanadhammo yesaṃ assādādīnaṃ dassanavasena pavatto, te assādādayo desanāhārassa visayabhūtā yattha yattha pāṭhe savisesaṃ vuttā, tato tato niddhāretvā udāharaṇavasena idhānetvā dassetuṃ ‘tattha katamo assādo’tiādi āraddha’’nti (netti. aṭṭha. 5) vuttaṃ.

Tattha assādīyateti assādo, assādetabbo vatthukāmo. Kāmīyateti kāmo, vatthukāmo ca. Taṃ kāmayatīti kāmayamāno, satto. Tassa pītiyā yuttaṃ mano etassāti pītimano. Manati jānātītiādivacanatthena macco. Kāmaṃ kāmitabbaṃ vatthu kāmayamānassa tassa sattassa etaṃ kāmitabbaṃ vatthu sace samijjhati, evaṃ sati so satto addhā pītimano hoti. Yo macco yaṃ vatthuṃ icchati, taṃ vatthuṃ so macco laddhā addhā pītimano hotīti gāthāyattho daṭṭhabbo.

‘‘Kāmaṃ …pe… pītimano hotī’’ti ettakameva avatvā ‘‘laddhā macco yadicchatī’’ti vuttattā lobhanīyaṃ vatthuṃyeva laddhā pītimano na hoti, atha kho patthetabbaṃ pūjetabbanti sabbaṃ laddhā macco pītimano ca hotīti atirekattho daṭṭhabbo.

Visayabhūto assādetabbo assādo idha pāḷiyaṃ gāthāyaṃ āgatoti ācariyena vibhatto, amhehi ca ñāto, ‘‘dukkhadomanassādibhedesu ādīnavesu katamo ādīnavo kattha pāḷidhamme āgato’’ti pucchitabbattā ‘‘tattha katamo ādīnavo? Tassa ce kāmayānassā’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu dukkhadomanassādīsu ādīnavesu katamo ādīnavo tattha tesu pāḷidhammesu kattha pāḷiyaṃ āgatoti pucchitvā –

‘‘Tassa ce kāmayānassa, chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppatī’’ti. (su. ni. 773; mahāni. 2) –

Idha pāḷigāthāyaṃ yo domanassasaṅkhāto ādīnavo āgato, so ayaṃ domanassasaṅkhāto ādīnavo desanāhārassa visayoti.

Gāthāyaṃ pana kāmayati icchatīti kāmayāno. Atha vā yāyati gacchatīti yāno, kāmena yāno kāmayāno, tassa. Chando jāto yassa so chandajāto, tassa. Vijjhīyateti viddho, sallati pavisatīti sallo, sallena viddho sallaviddho. Kāmaṃ kāmayānassa chandajātassa jantuno ye kāmā labhitabbā, te kāmā kenaci antarāyena yadā parihāyanti, tadā so jantu ruppati. Kīdisova ruppati? Ayomayasallaviddho migo ruppati iva, parihīnakāmo jantu ruppatīti daṭṭhabbo. Ettha ca ‘‘ruppatī’’tivacanena domanassuppatti dassitāti daṭṭhabbā.

Domanassabhūto ādīnavo idha pāḷiyaṃ āgatoti ācariyena vibhatto, amhehi ca ñāto, ‘‘magganibbānavasena duvidhesu nissaraṇesu katamaṃ nissaraṇaṃ kattha pāḷiyaṃ āgata’’nti pucchitabbattā ‘‘tattha katamaṃ nissaraṇaṃ? Yo kāme parivajjetī’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu magganibbānavasena duvidhesu nissaraṇesu katamaṃ nissaraṇaṃ tattha tesu pāḷidhammesu kattha pāḷidhamme āgatanti pucchitvā –

‘‘Yo kāme parivajjeti, sappasseva padā siro;

Somaṃ visattikaṃ loke, sato samativattatī’’ti. (su. ni. 774; mahāni. 3) –

Idha pāḷigāthāyaṃ yaṃ samativattanakaraṇaṃ maggasaṅkhātaṃ nissaraṇaṃ āgataṃ, taṃ idaṃ maggasaṅkhātaṃ samativattanakaraṇaṃ nissaraṇaṃ desanāhārassa visayanti.

Gāthāyaṃ yoti jhānalābhī vā ariyo vā. Kāmeti vuttappakāro vatthukāmo. Tesu pavattachandarāgassa vikkhambhanena vā samucchindanena vā parivajjeti. Kiṃ parivajjeti iva vajjeti? Sappassa siro siraṃ cakkhumā puriso disvā padā pādena parivajjeti iva, evaṃ parivajjeti. Sato satisampanno so puggalo loke rūpādīsu visattikaṃ imaṃ taṇhaṃ yena maggena samativattati saṃ suṭṭhu atikkamitvā vattati, idaṃ maggasaṅkhātaṃ samativattanakaraṇaṃ ekadesaṃ nissaraṇaṃ nāmāti yojetabbaṃ. ‘‘Pādā’’ti vattabbe ākārassa rassaṃ katvā ‘‘padā’’ti vuttaṃ. Pādāti ca pādena yathā ‘‘amohabhāvā amohabhāvenā’’ti. Tena vuttaṃ ‘‘attano pādenā’’ti (netti. aṭṭha. 5).

Ekadeso visayasaṅkhāto assādo idha pāḷiyaṃ āgatoti ācariyena vibhatto, amhehi ca ñāto, ‘‘ekadeso visayisaṅkhāto assādo kattha pāḷiyaṃ āgato’’ti pucchitabbattā ‘‘tattha katamo assādo? Khettaṃ vatthu’’ntiādi āraddhaṃ. Atha vā ‘‘tattha katamo assādo? Khettaṃ vatthu’’ntiādi kasmā evaṃ āraddhaṃ, nanu ‘‘tattha katamo assādo? Kāmaṃ kāmayamānassā’’tiādinā assādo vibhatto? Saccaṃ, assādo pana duvidho visayavisayivasena, tasmiṃ visayasaṅkhāto assādo pubbe vibhatto, idāni visayisaṅkhātaṃ assādaṃ vibhajituṃ ‘‘tattha katamo assādo? Khettaṃ vatthu’’ntiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu visayavisayibhedesu assādesu katamo assādo tattha tesu pāḷidhammesu kattha pāḷiyaṃ āgatoti pucchitvā –

‘‘Khettaṃ vatthuṃ hiraññaṃ vā, gavāssaṃ dāsaporisaṃ;

Thiyo bandhū puthū kāme, yo naro anugijjhatī’’ti. (su. ni. 775; mahāni. 4) –

Idha pāḷigāthāyaṃ yo anugijjhanasaṅkhāto assādo āgato, so ayaṃ anugijjhanasaṅkhāto visayiassādo desanāhārassa visayoti.

Gāthāyaṃ khettanti khipīyanti bījāni ettha ṭhāneti khettaṃ. Khipantānaṃ janānaṃ khipanakiriyā khipa-dhātuyā mukhyattho, khipanakiriyājanako cittuppādo phalūpacārattho, tassa cittuppādassa upanissayapaccayabhūtassa kedārassa viruḷhāpanasatti phalūpacārattho, iti-saddena sā viruḷhāpanasattiyeva parāmasīyati, tassā sattiyā patiṭṭhaṃ kedārasaṅkhātaṃ ṭhānaṃ ta-paccayattho. Esa nayo tīsu piṭakesu evarūpesu ca vacanatthesu yathārahaṃ nīharitvā gahetabbo. Vapanti patiṭṭhahanti etthāti vatthu. Aparaṇṇādīnaṃ patiṭṭhahanaṃ vapa-dhātuyā mukhyattho, ṭhānassa patiṭṭhāpanasatti phalūpacārattho, iti-saddena sā patiṭṭhāpanasatti parāmasīyati. Tassā sattiyā patiṭṭhaṭṭhānaṃ ta-paccayattho. Khettaṃ pana pubbaṇṇavirūhanaṭṭhānaṃ, vatthu aparaṇṇavirūhanaṭṭhānaṃ.

Hinoti pavattati pītisomanassanti hi, kiṃ taṃ? Pītisomanassaṃ, rāti pavatteti jātarūpanti raṃ, kiṃ taṃ? Jātarūpaṃ, hiṃ ranti hiraṃ, dutiyātappurisasamāso. Ñāpeti tosetīti ñaṃ, kiṃ taṃ? Jātarūpaṃ. Hiraṃ hutvā ñaṃ hiraññaṃ, pavattamānaṃ pītisomanassaṃ pavattetvā jane visesena tosetīti attho gahetabbo. -saddo vuttāvuttatthasamuccayattho. Gacchanti visesenāti gāvo, rattindivaṃ asanti bhakkhanti visesenāti assā, gāvo ca assā ca gavāssaṃ. Dātabbaṃ paṭhamaṃ dentīti dā, asanti bhakkhantīti asā, datvā asā dāsā, sāmikānaṃ dātabbaṃ paṭhamaṃ datvā pacchā asanti bhakkhantīti attho. Sāmikehi vā dinnaṃ asanti bhakkhantīti dāsā, dukkhena kasirena asanti pavattantīti vā dāsā,. Mātāpitūnaṃ hadayaṃ purentīti purisā, puraṃ hitaṃ vā isanti gavesantīti purisā. Buddhapaccekabuddhacakkavattibhāvaṃ pureti kammanti puraṃ, kiṃ taṃ? Balavakammaṃ, puraṃ isanti sīlenāti vā purisā. Purisā eva hi sammāsambuddhapaccekabuddhacakkavattibhāvaṃ gacchanti. ‘‘Puri uccaṭṭhāne sentīti vā purisā. Purisā hi mātūnaṃ pituṭṭhāne ṭhitā’’ti ime vacanatthā vuttappakārā yuttāyeva atthasambhavato. Dāsā ca purisā ca dāsaporisaṃ, majjhe vuddhi. Ettha ca dāsaggahaṇena dāsīpi gahitā. Dāsā dukkaṭajanā, purisā sukhitajanāti viseso daṭṭhabbo. Ṭhanti patiṭṭhahanti ettha mātugāme puttadhītāti thiyo. Narasaddassa viggahattho heṭṭhā vuttova.

Ekadeso domanassasaṅkhāto ādīnavo idha pāḷigāthāyaṃ āgatoti ācariyena vibhatto, amhehi ca ñāto, ‘‘dukkhasaṅkhāto ādīnavo kattha pāḷiyaṃ āgato’’ti pucchitabbattā ‘‘tattha katamo ādīnavo? Abalā naṃ balīyantī’’tiādi āraddhaṃ. Atha vā ‘‘tattha katamo ādīnavo? Abalā naṃ balīyantī’’tiādi kasmā evaṃ āraddhaṃ, nanu ‘‘tattha katamo ādīnavo? Tassa ce kāmayānassā’’tiādinā ādīnavo vibhattoti? Saccaṃ, ādīnavo pana bahuvidho dukkhadomanassādivasena, tasmiṃ bahuvidhe ādīnave ekadeso domanassasaṅkhāto ādīnavo pubbe vibhatto, idāni dukkhasaṅkhātaṃ ādīnavaṃ vibhajituṃ ‘‘tattha katamo ādīnavo? Abalā naṃ balīyantī’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu dukkhadomanassādīsu ādīnavesu katamo ādīnavo tattha tesu pāḷidhammesu kattha pāḷidhamme āgatoti pucchitvā –

‘‘Abalā naṃ balīyanti, maddantenaṃ parissayā;

Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodaka’’nti. (su. ni. 776; mahāni. 5) –

Idha pāḷigāthāyaṃ yo dukkhasaṅkhāto ekadeso ādīnavo āgato, so ayaṃ dukkhasaṅkhāto ekadeso ādīnavo desanāhārassa visayoti.

Gāthāyaṃ natthi balaṃ etesaṃ kilesānanti abalā. Kasmā kilesā abalā hontīti? Kusalehi pahātabbattā. Naranti khettādikāme anugijjhantaṃ naraṃ, saddhābalādivirahato vā abalaṃ taṃ naraṃ balīyanti abhibhavanti. Kiñcāpi kilesā kusalehi pahātabbattā abalā honti, tathāpi kāmamanugijjhantaṃ saddhābalādivirahitaṃ abhibhavituṃ samatthā bhavanti. Maddantenaṃ parissayāti kāmagiddhaṃ kāme pariyesantaṃ, kāmaṃ rakkhantañca enaṃ naraṃ pari samantato paripīḷetvā ayanti pavattantīti parissayā, sīhabyagghādayo ceva kāyaduccaritādayo ca maddanti. Tato tehi parissayehi abhibhūtaṃ naṃ naraṃ jātiādidukkhaṃ anveti anugacchati. Kimiva anveti? Udakaṃ bhinnanāvaṃ anveti iva, evaṃ anvetīti attho.

Ekadesaṃ maggasaṅkhātaṃ nissaraṇaṃ idha pāḷigāthāyaṃ āgatanti ācariyena vibhattaṃ, amheti ca viññātaṃ, ‘‘nibbānasaṅkhātaṃ ekadesaṃ nissaraṇaṃ kattha pāḷidhamme āgata’’nti pucchitabbattā ‘‘tattha katamaṃ nissaraṇaṃ? Tasmā jantu sadā sato’’tiādi āraddhaṃ. Atha vā ‘‘tattha katamaṃ nissaraṇaṃ? Tasmā jantu sadā sato’’tiādi kasmā evaṃ āraddhaṃ, nanu ‘‘tattha katamaṃ nissaraṇaṃ? Yo kāme parivajjetī’’tiādinā nissaraṇaṃ vibhattanti? Saccaṃ, nissaraṇaṃ pana duvidhaṃ magganibbānavasena, tattha duvidhe nissaraṇe maggasaṅkhātaṃ nissaraṇaṃ pubbe vibhattaṃ, idāni nibbānasaṅkhātaṃ nissaraṇaṃ vibhajituṃ ‘‘tattha katamaṃ nissaraṇaṃ? Tasmā jantu sadā sato’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu magganibbānesu nissaraṇesu ekadesaṃ nibbānasaṅkhātaṃ nissaraṇaṃ tattha tesu pāḷidhammesu kattha pāḷidhamme āgatanti pucchitvā –

‘‘Tasmā jantu sadā sato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū’’ti. –

Idha pāḷigāthāyaṃ yaṃ nibbānasaṅkhātaṃ nissaraṇaṃ āgataṃ, idaṃ nissaraṇaṃ desanāhārassa visayanti.

Gāthāyaṃ tasmāti yasmā kāmagiddhaṃ naraṃ dukkhaṃ anveti, tasmā jantu sadā sabbakāle pubbarattāpararatte jāgariyānuyogena sato satisampanno hutvā kāmāni kilesakāme vikkhambhanavasena vā samucchedavasena vā parivajjaye parijaheyya. Te kāme ariyamaggena pahāya catubbidhaṃ oghaṃ tareyya tarituṃ sakkuṇeyya. Ko tarati iva tareyya? Nāvāsāmiko nāvaṃ yaṃ pavisantaṃ udakaṃ sitvā bahi siñcitvā lahukāya nāvāya appakasirena taritvā pāragū pāraṃ gacchati iva, evaṃ attani pavattaṃ kilesūdakaṃ siñcitvā ariyamaggena nīharitvā lahukena attabhāvena anupādisesāya nibbānadhātuyā nibbānena pāraṃ nibbānaṃ santiṃ gaccheyyāti attho. Idaṃ nibbānaṃ kasmā nissaraṇaṃ hoti? Sabbasaṅkhatanissaraṇato nissaraṇaṃ nāma.

Idaṃ nissaraṇaṃ idha pāḷidhamme āgatanti ācariyena vibhattaṃ, amhehi ca viññātaṃ, ‘‘katamaṃ phalaṃ kattha pāḷidhamme āgata’’nti pucchitabbattā ‘‘tattha katamaṃ phalaṃ? Dhammo have rakkhati dhammacāri’’ntiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu rakkhananipphādanamaccutaraṇādīsu phalesu katamaṃ phalaṃ tattha tesu pāḷidhammesu kattha pāḷidhamme āgatanti pucchitvā –

‘‘Dhammo have rakkhati dhammacāriṃ, chattaṃ mahantaṃ yatha vassakāle;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī’’ti. (su. ni. 102, 103) –

Idha pāḷigāthāyaṃ yaṃ anatthehi dhammassa rakkhanaphalaṃ āgataṃ, rakkhāvahanassa abbhudayassa yañca nipphādanaṃ phalaṃ āgataṃ, idaṃ rakkhananipphādanaṃ phalaṃ desanāhārassa visayanti.

Gāthāyaṃ dhammoti yena puggalena yo dānādippabhedo puññadhammo nibbattito, so dhammo. Dhammacāriṃ dhammanibbattakaṃ taṃ puggalaṃ anatthehi rakkhati. Kimiva? Vassakāle deve vassante sati mahantaṃ kusalena dhāretabbaṃ chattaṃ dhārentaṃ kusalaṃ taṃ janaṃ vassatemanato rakkhati yathā, evaṃ rakkhitabbo dhammopi attasammāpaṇidhānena appamatto hutvā suṭṭhu dhammaṃ rakkhantaṃyeva rakkhati, tādiso dhammacārīyeva duggatiṃ na gacchati. Eso ānisaṃso suciṇṇe suciṇṇassa dhamme dhammassa ānisaṃsoti attho.

Ekadesaṃ phalaṃ idha pāḷidhamme āgatanti ācariyena vibhattaṃ, amhehi ca ñātaṃ, ‘‘katamo upāyo kattha pāḷiyaṃ āgato’’ti pucchitabbattā ‘‘tattha katamo upāyo? Sabbe saṅkhārā aniccā’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu vipassanāpubbaṅgamanibbidādīsu upāyesu katamo upāyo tattha tesu pāḷidhammesu kattha pāḷidhamme āgatoti pucchitvā –

‘‘Sabbe saṅkhārā ‘aniccā’ti…pe…;

Sabbe dhammā ‘anattā’ti, yadā paññāya passatī’’ti. (dha. pa. 277-279) –

Idha pāḷigāthāsu yo vipassanāpubbaṅgamanibbidāñāṇasaṅkhāto visuddhiyā adhigamahetubhāvato maggo āgato, ayaṃ upāyo desanāhārassa visayoti.

Gāthāsu sabbe niravasesā kammacittotuāhārehi saṅkharitā saṅkhatasaṅkhārā hutvā abhāvaṭṭhena aniccā iti yadā paññāya passati, atha anicce dukkhasabhāve nibbindati, eso vipassanāpubbaṅgamo nibbindanañāṇasaṅkhāto dhammo visuddhiyā maggoti. ‘‘Sabbe saṅkhārā aniccā’’tiādīsu saṅkhārānaṃ saṅkhatadhammabhāvo paccayākāravibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 226 saṅkhārapadaniddesa) vuttova, taṃ vibhaṅgaṭṭhakathaṃ anoloketvā ekacce ācariyā ‘‘vipassanāñāṇārammaṇattā tebhūmakadhammāyevā’’ti vadanti, evaṃ sati maggaphaladhammānaṃ niccādibhāvo bhaveyya, tasmā vibhaṅgaṭṭhakathānurūpova attho daṭṭhabbo. Dukkhāti dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhabhāvena dukkhā. Anattāti niccasārasukhasāraattasārarahitattā asārakaṭṭhena anattā, avasavattanaṭṭhena vā anattā.

Ekadeso upāyo idha pāḷidhamme āgatoti ācariyena vibhatto, amhehi ca ñāto, ‘‘katamā āṇatti kattha pāḷidhamme āgatā’’ti pucchitabbattā ‘‘tattha katamā āṇatti? Cakkhumā visamānīvā’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhāsu pāpaduccaritaparivajjanāṇattikalyāṇasucaritacaraṇāṇattiādīsu katamāṇatti tattha tesu pāḷidhammesu kattha pāḷidhamme āgatāti pucchitvā –

‘‘Cakkhumā visamānīva, vijjamāne parakkame;

Paṇḍito jīvalokasmiṃ, pāpāni parivajjaye’’ti. (udā. 43) –

Idha pāḷidhamme yā pāpaduccaritaparivajjanāṇatti āgatā, ayaṃ pāpaduccaritaparivajjanāṇatti desanāhārassa visayāti.

Gāthāyaṃ cakkhumā puriso vijjamāne parakkame āvahitaṃ sarīraṃ āvahantova hutvā visamāni bhūmippadesāni vā visame hatthiādayo vā parivajjeti iva, evaṃ jīvalokasmiṃ paṇḍito pāpāni lāmakāni duccaritāni parivajjeti. Āṇatti nāma āṇārahassa dhammarājassa bhagavato āṇā, sā bahuvidhā, tasmā ‘‘kareyya kalyāṇa’’ntiādigāthāyaṃ sucaritacaraṇā āṇatti.

‘‘Upetha saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyatha sīlāni, taṃ vo atthāya hehitī’’ti. (therīgā. 249-250, 289-290) –

Ādīsu gāthāsu saraṇagamanāṇattisīlasamādānāṇattiādi āgatāti.

‘‘Suññato lokaṃ avekkhassū’’tiādi kasmā evaṃ āraddhaṃ, nanu ‘‘tattha katamaṃ phalaṃ? Dhammo have’’tiādinā, ‘‘tattha katamo upāyo? Sabbe saṅkhārā’’tiādinā, ‘‘tattha katamā āṇatti? Cakkhumā’’tiādinā ca phalūpāyāṇattiyo vibhattāti? Saccaṃ, visuṃ visuṃ pana suttesu āgatā phalūpāyāṇattiyo vibhattā, idāni ekato āgatā phalūpāyāṇattiyo vibhajituṃ ‘‘suññato lokaṃ avekkhassū’’tiādi āraddhaṃ.

Tattha suññato lokaṃ avekkhassūti sabbampi saṅkhāralokaṃ attato suññoti avasavattitāsallakkhaṇavasena vā tucchabhāvasamanupassanavasena vā passāti idaṃ bhagavato vacanaṃ vidhānabhāvato āṇatti nāma. Niccasārasukhasāraattasārādirahitattā ‘‘mogharājā’’ti ālapati, saddhāsīlasutacāgādirahitattā vā mogho.

‘‘Sadā sato’’ti puggalavasena vuttāya satiyā suññatādassanassa sampajānahetubhāvato satiyeva upāyo, na satimāti ettha satīti adhippāyo.

Attānudiṭṭhiṃ ūhaccāti ettha attānudiṭṭhi nāma ‘‘rūpaṃ attā, rūpavā attā, rūpasmiṃ attā, attani rūpa’’ntiādippakārā vīsativatthukā diṭṭhi. Maggena ūhacca samucchinditvā evaṃ vuttavidhinā maccutaro maccuno visayātikkanto siyā bhaveyya. Ettha yaṃ maccuvisayaṃ taraṇaṃ atikkamanaṃ, tassa atikkamanassa yañca pubbabhāgapaṭipadāsampajjanaṃ, idaṃ bhagavato desanāya phalaṃ desanāhārassa visayanti adhippāyo. Pubbe visuṃ visuṃ phalūpāyāṇattiyo vibhattāpi –

‘‘Suññato lokaṃ avekkhassu, mogharāja sadā sato;

Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā’’ti. (su. ni. 1125; mahāni. 186; cūḷani. piṅgiyamāṇavapucchā 144, mogharājamāṇavapucchāniddesa 88) –

Ekagāthāyaṃ puna ekato vibhajanato phalādīsu ekato dassitesu sabbattha suttesu vā sabbattha gāthāsu vā phalādayo dassetabbā assādādayo viya katthaci niddhāretvāti viseso vijānitabbo. Tenāha aṭṭhakathācariyo ‘‘yathā pana…pe… ekato udāharaṇaṃ katanti daṭṭhabba’’nti (netti. aṭṭha. 5).

6. Desanāhārassa visayabhūtā assādādayo ‘‘idha pāḷidhamme ayaṃ assādo āgato, idha pāḷidhamme ayaṃ ādīnavo āgato’’tiādinā visesato nidassanavasena sarūpato ācariyena vibhattā, te assādādayo tiṇṇaṃ ugghaṭitaññuādīnaṃ puggalānaṃ sāmaññato bhagavā kiṃ nu kho deseti, udāhu ekassa puggalassa yathālābhaṃ kiṃ nu desetīti anuyogassa sambhavato imassa puggalassa imaṃ deseti, imassa puggalassa imaṃ desetīti puggalabhedena assādādayo vibhajitvā dassetuṃ ‘‘tattha bhagavā ugghaṭitaññussā’’tiādi āraddhaṃ. Tattha tatthāti tesu assādādīsu. Nissaraṇaṃ ugghaṭitaññussa puggalassa bhagavā deseti, ādīnavañca nissaraṇañca ime dve vipañcitaññussa puggalassa bhagavā deseti, assādañca ādīnavañca nissaraṇañca ime tayo neyyassa puggalassa bhagavā desetīti yojanattho daṭṭhabbo.

Aṭṭhakathāyaṃ pana ‘‘evaṃ assādādayo udāharaṇavasena sarūpato dassetvā idāni tattha puggalavibhāgena desanāvibhāgaṃ dassetuṃ ‘tattha bhagavā’tiādi vutta’’nti vuttaṃ.

Tattha ugghaṭitaññussāti ugghaṭīyate paṭivijjhīyate, ṭhapīyate vā sappabhedo vitthāro atthoti ugghaṭito, jānātīti ñū, ugghaṭitaṃ atthaṃ ñū ugghaṭitaññū, uddesamatteneva sappabhedaṃ savitthāraṃ paṭivijjhitabbaṃ atthaṃ paṭivijjhatīti attho. Yo puggalo uddeseneva uddiṭṭhamatteneva atthaṃ ñatvā atthasiddhippatto hoti, so ugghaṭitaññū nāma.

Vipañcīyate vittharīyate atthoti vipañcito, taṃ jānātīti vipañcitaññū. Yo puggalo niddesena niddiṭṭhamattameva atthaṃ ñatvā atthasiddhippatto, so vipañcitaññū nāma.

Paṭiniddesena attho netabbo pāpetabboti neyyo. Yo puggalo paṭiniddesena vā paṭilomena vā vibhattaṃ eva atthaṃ ñatvā atthasiddhippatto, so neyyo nāma. Nissaraṇadesanāyeva ugghaṭitaññussa paṭivedhābhisamayo siddho hoti, ādīnavadesanāya ceva nissaraṇadesanāya ca vipañcitaññussa paṭivedhābhisamayo siddho hoti, assādadesanāya ca ādīnavadesanāya ca nissaraṇadesanāya ca neyyassa paṭivedhābhisamayo siddho hotīti adhippāyo idha gahetabbo.

Padaparamo panettha paṭivedhābhisamayabhajanābhāvato na gahito. Tasmiñca aggahite assādo, ādīnavo, nissaraṇaṃ, assādādīnavā, assādanissaraṇāni, ādīnavanissaraṇāni, assādādīnavanissaraṇāni cāti sattasu paṭṭhānanayesu tatiyachaṭṭhasattamāva gahitā, avasesā cattāro nayā na gahitā. Veneyyavinayanābhāvato hi gahaṇāgahaṇaṃ daṭṭhabbaṃ. Veneyyavinayañca veneyyānaṃ santāne ariyamaggassuppādanaṃ, na sāsanavinayanamattaṃ, ariyamagguppādanañca yathāvuttehi eva tīhi padaṭṭhānanayehi sijjhatīti itare nayā idha na vuttā.

Yasmā pana peṭake (peṭako. 23) –

‘‘Tattha katamo assādo ca ādīnavo ca?

‘Yāni karoti puriso, tāni passati attani;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpaka’nti.

‘‘Tattha yaṃ kalyāṇakārī kalyāṇaṃ paccanubhoti, ayaṃ assādo. Yaṃ pāpakārī pāpaṃ paccanubhoti, ayaṃ ādīnavo.

‘‘Aṭṭhime, bhikkhave, lokadhammā. Katame aṭṭha? ‘Lābho’tiādi (a. ni. 8.6). Tattha lābho yaso sukhaṃ pasaṃsā, ayaṃ assādo. Alābho ayaso dukkhaṃ nindā, ayaṃ ādīnavo.

‘‘Tattha katamo assādo ca nissaraṇañca?

‘Sukho vipāko puññānaṃ, adhippāyo ca ijjhati;

Khippañca paramaṃ santiṃ, nibbānamadhigacchatī’ti. –

Ayaṃ assādo ca nissaraṇañca.

‘‘Dvattiṃsimāni, bhikkhave, mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti…pe… vivaṭacchadoti sabbaṃ lakkhaṇasuttaṃ (dī. ni. 3.199) ayaṃ assādo ca nissaraṇañca.

‘‘Tattha katamo ādīnavo ca nissaraṇañca?

‘Bhārā have pañcakkhandhā, bhārahāro ca puggalo;

Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukhaṃ.

‘Nikkhipitvā garuṃ bhāraṃ, aññaṃ bhāraṃ anādiya;

Samūlaṃ taṇhamabbuyha, nicchāto parinibbuto’ti. (saṃ. ni. 3.22) –

Ayaṃ ādīnavo ca nissaraṇañca.

‘‘Tattha katamo assādo ca ādīnavo ca nissaraṇañca?

‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Tasmā ahaṃ pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo’ti. (ma. ni. 2.307; theragā. 787; peṭako. 23) –

Ayaṃ assādo ca ādīnavo ca nissaraṇañcā’’ti vuttaṃ, tasmā tepi nayā idha niddhāretvā veditabbā. Phalādīsupi ayaṃ nayo labbhatiyeva.

Yasmā peṭake (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 2.1.9) – ‘‘tattha katamaṃ phalañca upāyo ca? ‘Sīle patiṭṭhāya naro sappañño’ti gāthā, idaṃ phalañca upāyo ca.

‘‘Tattha katamaṃ phalañca āṇatti ca?

‘Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho’ti. (udā. 44) –

Idaṃ phalañca āṇatti ca.

‘‘Tattha katamo upāyo ca āṇatti ca?

‘Kumbhūpamaṃ kāyamimaṃ viditvā, nagarūpamaṃ cittamidaṃ ṭhapetvā;

Yodhetha māraṃ paññāvudhena, jitañca rakkhe anivesano siyā’ti. (dha. pa. 40) –

Ayaṃ upāyo ca āṇatti cā’’ti vuttaṃ, tasmā evaṃ phalādīnaṃ dukkhavasenāpi udāharaṇaṃ veditabbaṃ.

‘‘Ugghaṭitaññuādīnaṃ tiṇṇaṃ puggalānaṃ imassa puggalassa imaṃ deseti, imassa puggalassa imaṃ desetī’’ti yehi puggalehi assādādayo yathārahaṃ ācariyena vibhattā, te puggalā yāhi paṭipadāhi bhinnā, tā paṭipadā kittikā bhavanti, tāhi bhinnā puggalā ca kittikāti vicāraṇāya sambhavato tā paṭipadā, te ca puggalā ettakāti gaṇanato dassetuṃ ‘‘tattha catasso paṭipadā’’tiādi āraddhaṃ.

Tattha tatthāti tesu ugghaṭitaññuādīsu puggalesu. Ye puggalā yāhi paṭipadāhi bhinnā, tā paṭipadā catasso bhavanti, te ca puggalā cattāroti yojanā kātabbā. Katamā catasso? Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā cāti catasso. Katame cattāro? Taṇhācarito mando puggalo, taṇhācarito udatto puggalo, diṭṭhicarito mando puggalo, diṭṭhicarito udatto puggalo cāti cattāro.

Paṭipadābhiññāhi kato vibhāgopi paṭipadāhi kato vibhāgo nāma hoti avinābhāvatoti manasi katvā ‘‘catasso paṭipadābhiññā’’ti avatvā ‘‘catasso paṭipadā’’ti vuttā. Tā panetā samathavasenāpi bhinnā, vipassanāvasenāpi bhinnā. Kathaṃ samathavasena? Pathavīkasiṇādīsu sabbapaṭhamaṃ ‘‘pathavī pathavī’’tiādinā pavattamanasikārato paṭṭhāya yāva jhānassa upacāraṃ uppajjati, tāva pavattā paññā samathabhāvanā ‘‘paṭipadā’’ti vuccati. Upacārato pana paṭṭhāya yāva appanā, tāva pavattā paññā ‘‘abhiññā’’ti vuccati heṭṭhimapaññāto adhigatapaññābhāvato.

Sā ca paṭipadā kassaci dukkhā kicchā hoti nīvaraṇādipaccanīkadhammasamudācāraggahaṇatāya, kassaci tadabhāvato sukhā akicchā hoti, abhiññāpi kassaci dandhā asīghappavatti hoti avisadañāṇatāya, kassaci khippā sīghappavatti hoti visadañāṇatāyāti.

Kathaṃ vipassanāvasena? Yo rūpārūpamukhena vipassanaṃ abhinivisanto cattāri mahābhūtāni pariggahetvā upādārūpaṃ pariggaṇhāti, arūpaṃ pariggaṇhāti, rūpārūpaṃ pana pariggaṇhanto dukkhena kasirena kilamanto pariggahaetauṃ sakkoti, tassa dukkhāpaṭipadā nāma hoti. Pariggahitarūpārūpassa vipassanāparivāse maggapātubhāvadandhatāya dandhābhiññā nāma hoti. Tabbipariyāyena itarā dve honti. Vipassanāvasena pana bhinnāyeva paṭipadābhiññāyo idha daṭṭhabbā abhisamayādhikārattā, aṭṭhakathāyaṃ pana ‘‘evaṃ yesaṃ puggalānaṃ vasena desanāvibhāgo dassito, te puggale paṭipadāvibhāgena vibhajitvā dassetuṃ ‘catasso paṭipadā’tiādi vutta’’nti (netti. aṭṭha. 6) vuttaṃ. Yojanānayo vuttanayānusāreneva veditabbo.

Catūhi paṭipadābhiññāhi cattāro puggalā sabbeva aniyamato vaṭṭadukkhato kiṃ nu kho niyyanti, udāhu ‘‘imāya paṭipadābhiññāya ayaṃ puggalo niyyāti, imāya paṭipadābhiññāya ayaṃ puggalo niyyātī’’ti niyamato ca niyyātīti vicāraṇāya sambhavato ‘‘ayaṃ puggalo imehi nissayehi upanissayapaccayaṃ labhitvā imāya paṭipadābhiññāya vaṭṭadukkhato niyyātī’’ti niyametvā dassetuṃ ‘‘taṇhācarito mando’’tiādi vuttaṃ.

Tattha taṇhācarito mando puggalo satipaṭṭhānehi nissayehi upanissayapaccayaṃ labhitvā satindriyena satindriyādhikena ariyamaggena dukkhāpaṭipadādandhābhiññāya vaṭṭadukkhato niyyāti, taṇhācarito udatto puggalo jhānehi nissayehi upanissayapaccayaṃ labhitvā samādhindriyena samādhindriyādhikena ariyamaggena dukkhāpaṭipadākhippābhiññāya vaṭṭadukkhato niyyāti, diṭṭhicarito mando puggalo sammappadhānehi nissayehi upanissayapaccayaṃ labhitvā vīriyindriyena vīriyindriyādhikena ariyamaggena sukhāpaṭipadādandhābhiññāya vaṭṭadukkhato niyyāti, diṭṭhicarito udatto puggalo saccehi nissayehi upanissayapaccayaṃ labhitvā paññindriyena paññindriyādhikena ariyamaggena sukhāpaṭipadākhippābhiññāya vaṭṭadukkhato niyyātīti yojanā kātabbā. Aṭṭhakathāyaṃ pana –

‘‘Cattāro puggalāti yathāvuttapaṭipadāvibhāgeneva cattāro paṭipannakapuggalā, taṃ pana paṭipadāvibhāgaṃ saddhiṃ hetupāyaphalehi dassetuṃ ‘taṇhācarito’tiādi vutta’’nti (netti. aṭṭha. 6) –

Vuttaṃ. Tattha taṇhācaritoti taṇhāya nibbattitaṃ caritaṃ etassa puggalassāti taṇhācarito. Mandoti mandiyāya avijjāya samannāgatoti mando, mohādhikapuggalo. Udattoti udaatto, uḷārapaññoti attho. Uḷāraṃ phalaṃ detīti udo, ko so? Pavicayo, attani nibbattoti atto, udo atto yassa puggalassāti udattoti vacanattho kātabbo.

Paṭhamāya paṭipadāya hetu nāma taṇhācaritatā, mandapaññatā ca, upāyo satindriyaṃ, sabbāsampi phalaṃ niyyānameva. Dutiyāya paṭipadāya hetu nāma taṇhācaritatā, udattapaññatā ca, upāyo vīriyindriyaṃ. Tatiyāya paṭipadāya hetu nāma diṭṭhicaritatā, mandapaññatā ca, upāyo samādhindriyaṃ. Catutthiyā paṭipadāya hetu nāma diṭṭhicaritatā, udattapaññatā ca, upāyo paññindriyanti hetupāyaphalāni daṭṭhabbāni.

Ettha ca diṭṭhicarito udatto puggalo ugghaṭitaññū nāma, diṭṭhicarito mando ceva taṇhācarito udatto ca vipañcitaññū nāma, taṇhācarito mando puggalo neyyo nāma, tasmā ‘‘tattha bhagavā ugghaṭitaññussa puggalassa nissaraṇaṃ desayatī’’tiādinā nayena ugghaṭitaññuādiveneyyattayassa bhedadassanena nissaraṇaṃ desayati, ‘‘ādīnavañca nissaraṇañca desayati, assādañca ādīnavañca nissaraṇañca desayatī’’ti desanāvibhāgo dassito. ‘‘Tattha catasso paṭipadā’’tiādinā paṭipadābhedadassanena ‘‘taṇhācarito mando puggalo, taṇhācarito udatto puggalo, diṭṭhicarito mando puggalo, diṭṭhicarito udatto puggalo’’ti catudhā bhinnaṃ taṇhācaritamandādikaṃ puggalacatukkaṃ dassitanti daṭṭhabbaṃ.

Idāni catūhi paṭipadābhiññāhi catudhā bhinnaṃ taṇhācaritamandacatukkaṃ atthanayayojanāya dutiyāya visayaṃ katvā dassetuṃ ‘‘ubho taṇhācaritā’’tiādi vuttaṃ. Tattha taṇhāya samādhipaṭipakkhattā taṇhācaritā mandaudattā ubho puggalā samathapubbaṅgamāya vipassanāya upanissayaṃ labhitvā rāgavirāgāya maggapaññāya niyyanti cetovimuttiyā sekkhaphalabhāvāya. Sammādiṭṭhisahiteneva sammāsamādhinā niyyānaṃ bhavati, na sammāsamādhinā eva, tasmā diṭṭhicaritā mandaudattā ubho puggalā vipassanāpubbaṅgamena samathena avijjāvirāgāya maggapaññāya niyyanti paññāvimuttiyā asekkhaphalabhāvāyāti cattāropi puggalā duvidhāyeva bhavantīti vuttaṃ hoti.

Rāgavirāgāyāti rañjatīti rāgo, so virajjati etāyāti virāgā, rāgassa virāgā rāgavirāgā, tāya rāgavirāgāya. Cetoti cittappabhedena ca samādhi vuccati yathā ‘‘cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23, 192; mi. pa. 2.1.9.). Paṭippassaddhivasena paṭipakkhato vimuccatīti vimutti, cetasā cittena samādhinā vimuccatīti cetovimutti, ceto eva vā vimutti cetovimutti, anāgāmiphalasamādhi. Anāgāmipuggalo hi samādhismiṃ paripūrakāritāya cetovimuttiyā niyyāti. Avijjāvirāgāyāti avindiyaṃ kāyaduccaritādiṃ vindatīti avijjā, vindiyaṃ vā kāyasucaritādiṃ na vindatīti avijjā niruttinayena. Virajjati etāyāti virāgā, avijjāya virāgā avijjāvirāgā, tāya avijjāvirāgāya. Pakārehi jānātīti paññā, vimuccatīti vimutti, paññāya vimuccatīti paññāvimutti, paññā eva vā vimutti paññāvimutti, arahattaphalapaññā, tāya paññāvimuttiyā.

‘‘Tesu katame puggalā kena atthanayena hātabbā’’ti vattabbato ‘‘tattha ye samathapubbaṅgamāhī’’tiādi vuttaṃ. Tattha tatthāti tesu ‘‘ubho taṇhācaritā’’tiādinā vibhattesu puggalesu ye ubho taṇhācaritā mandaudattā puggalā samatha…pe… niyyanti, te ubho taṇhācaritā mandaudattā puggalā nandiyāvaṭṭena nayena hātabbā gametabbā netabbā. Ye ubho diṭṭhicaritā mandaudattā puggalā vipassanā…pe… samathena niyyanti, te ubho diṭṭhicaritā mandaudattā puggalā sīhavikkīḷitena nayena hātabbā gametabbā netabbāti attho.

7. ‘‘Tattha catasso paṭipadā’’tiādinā desanāhārena dukkhāpaṭipadābhedena taṇhācaritamandādibhedo puggalo vibhatto, amhehi ca ñāto, ‘‘tassa vibhattānantaraṃ svāyaṃ desanāhāro kattha saṃvaṇṇetabbe dhamme kenaci ākārena sambhavatī’’ti pucchitabbabhāvato ‘‘svāyaṃ hāro kattha sambhavatī’’tiādimāha. Navamakkhaṇasampannassa satthā yaṃ dhammaṃ deseti, tasmiṃ saṃvaṇṇetabbe dhamme yā vīmaṃsādikā sutamayādikā tisso paññā vibhattā, tāhi paññāhi ye ugghaṭitaññuādayo tayo puggalā vibhattā, iti vibhattākārena ayaṃ desanāhāro satthārā desetabbe dhamme sambhavatīti daṭṭhabbo.

Tattha svāyaṃ hāroti desanāhārena paṭipadāvibhāgena veneyyapuggalavibhāgo dassito, so ayaṃ desanāhāro. Kattha sambhavatīti kattha saṃvaṇṇetabbe dhamme saṃvaṇṇanābhāvena sambhavatīti. Yassāti yo so veneyyo paccantajādīhi aṭṭhahi akkhaṇehi vimutto, savanadhāraṇādīhi ca sampattīhi samannāgato, tassa veneyyassa. Satthāti sadevakaṃ lokaṃ sāsati anusāsatīti satthā. Dhammanti desitaṃ saṃvaṇṇetabbaṃ dhammaṃ. Desayatīti saṅkhepanayavitthāranayehi bhāsati. Aññataroti bhagavato sāvakesu evaṃ dhammaṃ desetuṃ samattho sāvako. Garuṭṭhāniyoti gāravassa ṭhānabhūtehi sīlasutacāgādiguṇavisesehi yutto mānito saddahitabbavacano. Sabrahmacārīti samaṃ, saha vā brahmaṃ satthusāsanaṃ carati paṭipajjatīti sabrahmacārī. Saddhaṃ labhati ‘‘yo satthā dhammaṃ deseti, so satthā sammāsambuddho hotī’’ti satthari, ‘‘svākkhāto vatāyaṃ dhammo sāttho sabyañjano ekantaparipuṇṇo ekantaparisuddho atthāvaho hitāvaho sukhāvaho jhānamaggaphalanibbattako, amhehi ca saddahitabbo’’ti desite dhamme ca acalasaddhaṃ labhati, saddahanaṃ attano santāne punappunaṃ uppādeti. Tathā ‘‘yo sāvako dhammaṃ deseti, so sāvako saṅkhepato vā vitthārato vā dhammaṃ desetuṃ samattho vata garuṭṭhāniyo sabrahmacārī mānito saddahitabbavacano’’ti desake sāvake ca ‘‘tādisena sāvakena desito yo dhammo, so dhammo sāttho sabyañjano ekantaparipuṇṇo ekantaparisuddho atthāvaho hitāvaho sukhāvaho jhānamaggaphalanibbattako, amhehi ca saddahitabbo’’ti sāvakena desitadhamme ca saddhaṃ saddahanaṃ attano santāne punappunaṃ uppādetīti attho.

Tatthāti tasmiṃ saddahitabbe satthārā desitadhamme ceva sāvakena desitadhamme ca saddahantassa veneyyassa yā vīmaṃsā, vīmaṃsantassa yā ussāhanā, ussahantassa yā tulanā, tulayantassa yā upaparikkhā, sā ayaṃ vīmaṃsādikā paññā saddhānusārena pavattanato sutamayī paññā nāma. Tattha vīmaṃsanaṃ vimaṃsā, pāḷiyā, pāḷiatthassa ca vīmaṃsā. Vīmaṃsatīti vā vīmaṃsā, padaṃ padantarena, padatthaṃ padatthantarena vicāraṇakā paññā. Yathā cettha, evaṃ ussāhanādīsupi bhāvasādhanakattusādhanāni kātabbāni. Ussāhanā ca ussāhena upatthambhikā dhammassa dhāraṇaparicayasādhikā paññā ca, na vīriyaṃ, ettha ca yā sutamatteyeva pavattā, vīmaṃsādibhāvaṃ appattā nivattā, sā sutamayī paññā na hoti. Yā ca sutvā vīmaṃsitvā ussāhanādibhāvaṃ appattā nivattā, yā ca sutvā vīmaṃsitvā ussahitvā tulanādibhāvaṃ appattā nivattā, yā ca sutvā vīmaṃsitvā ussahitvā tulayitvā upaparikkhanabhāvaṃ appattā nivattā, sāpi paññā na sutamayī paññā hotīti daṭṭhabbā. Yā pana sutvā saddahantassa vīmaṃsā, vīmaṃsantassa ussāhanā, ussahantassa tulanā, tulayantassa upaparikkhā hoti, ayaṃ sutamayī paññā nāma hotīti daṭṭhabbā.

Sutamayī paññā ācariyena vibhattā, amhehi ca ñātā, ‘‘katamā cintāmayī paññā’’ti vattabbabhāvato sutamayiyā paññāya vibhajanānantaraṃ cintāmayiṃ paññaṃ vibhajituṃ ‘‘tathā sutena nissayenā’’tiādimāha. Tattha sutanti suyyate pariyattidhammoti suto, savanaṃ pariyattidhammassāti vā sutaṃ, duvidhampi sutaṃ. Nissayena upanissāyāti attho. Itthambhūtalakkhaṇe cetaṃ ‘‘sutena nissayenā’’ti karaṇavacanaṃ. Ettha pana ‘‘idaṃ pāṇātipātādiviramanaṃ sīlanaṭṭhena sīlaṃ, ayaṃ ekaggatā samādahanaṭṭhena samādhi, imāni bhūtupādāni ruppanaṭṭhena rūpāni, ime phassādayo namanaṭṭhena nāmāni, ime rūpādayo pañca dhammā rāsaṭṭhena khandhā’’ti tesaṃ tesaṃ dhammānaṃ pīḷanādisabhāvassa vīmaṃsanābhūtā paññā vīmaṃsā nāma. Tesaṃyeva sīlasamādhiādīnaṃ sīlati patiṭṭhahati etthāti sīlantiādivacanatthaṃ pucchitvā sabhāgalakkhaṇarasapaccupaṭṭhānapadaṭṭhānānaṃ tuletvā viya gahaṇapaññā tulanaṃ nāma. Tesaṃyeva sīlasamādhiādīnaṃ dhammānaṃ sabhāvalakkhaṇaṃ avijahitvā aniccatādukkhatādinamanaruppanādisappaccayasaṅkhatādiākāre vitakketvā upaparikkhaṇapaññā eva upaparikkhā nāmāti visesato daṭṭhabbo. Sutadhammassa dhāraṇaparicayavasena pavattanato sutamayī paññā ussāhanā jātā viya na cintāmayī paññā cintitassa dhāraṇaparicayavasena appavattanatoti ‘‘ussāhanā’’ti na vuttaṃ.

Sutamayī paññā ceva cintāmayī paññā ca ācariyena vibhattā, amhehi ca ñātā, ‘‘katamā bhāvanāmayī paññā’’ti vattabbabhāvato kāraṇabhūtānaṃ dvinnaṃ sutamayicintāmayipaññānaṃ dassanānantaraṃ phalabhūtaṃ bhāvanāmayiṃ paññaṃ vibhajanto ‘‘imāhi dvīhī’’tiādimāha. Tattha imāhi dvīhi paññāhīti sutamayicintāmayipaññāhi kāraṇabhūtāhi. Sutamayipaññāya vā cintāmayipaññāya vā ubhayattha vā ṭhitoyeva yogāvacaro vipassanaṃ ārabhatīti. Manasikārasampayuttassāti rūpārūpesu pariggahādivasena saṅkhāresu aniccatādivasena manasikārena sammā pakārehi yuttappayuttassa. Diṭṭhivisuddhikaṅkhāvitaraṇavisuddhimaggāmaggañāṇadassanavisuddhi- paṭipadāñāṇadassanavisuddhisampādanena vipassanaṃ ussukkantassa yogāvacarassa santāne ñāṇadassanavisuddhisaṅkhātaṃ yaṃ ariyamaggañāṇaṃ nibbānārammaṇadassanabhūmiyaṃ vā bhāvanābhūmiyaṃ vā uppajjati, ayaṃ bhāvanāmayī paññāti attho daṭṭhabbo. Yadipi paṭhamamaggañāṇaṃ paṭhamaṃ nibbānadassanato ‘‘dassana’’nti vuttaṃ, bhāvanāvasena pana pavattanato ‘‘bhāvanāmayī paññā’’ti veditabbaṃ. Dassanabhūmīti paṭhamamaggaphalāni, sesāni ‘‘bhāvanābhūmī’’ti vuccanti.

8. Amhākācariya tumhehi ‘‘yassa satthā vā’’tiādinā sutamayipaññādikā vibhattā, evaṃ sati sutena vinā cintāmayī paññā nāma na bhaveyya, mahābodhisattānaṃ pana sutena vinā cintāmayī paññā hotvevāti codanaṃ manasi katvā tasmiṃ saṅgahetvā pakārantarena vibhajituṃ ‘‘paratoghosā’’tiādimāha.

Tattha paratoghosāti parato pavatto desanāghoso paccayo etissāti paratoghosā. Paccattasamuṭṭhitāti pati visuṃ attaniyeva samuṭṭhitā. Yonisomanasikārāti tesaṃ tesaṃ cintetabbānaṃ rūpādīnaṃ dhammānaṃ ruppananamanādisabhāvapariggaṇhanādinā upāyena pavattamanasikārā cintāmayī paññā nāma, iminā sāvakāpi sāmaññato gahitā, tathāpi ugghaṭitaññuādīnaṃyeva vuttattā sāvakā idha gahitā, tasmā purimanayo yuttataro. Paratoti dhammadesakato pavattena dhammadesanāghosena hetunā yaṃ ñāṇaṃ uppajjati, paccattasamuṭṭhitena, yonisomanasikārena ca hetunā yaṃ ñāṇaṃ uppajjati, ayaṃ bhāvanāvasena pavattanato bhāvanāmayī paññā nāma, iminā sāvakāpi sāmaññato gahitā, tathāpi ugghaṭitaññuādīnaṃyeva vuttattā sāvakā idha gahitā, tasmā purimanayo yuttataro. Paratoti dhammadesakato pavattena dhammadesanāghosena hetunā yaṃ ñāṇaṃ uppajjati, paccattasamuṭṭhitena, yonisomanasikārena ca hetunā yaṃ ñāṇaṃ uppajjati, ayaṃ bhāvanāvasena pavattanato bhāvanāmayī paññā nāmāti vibhajitvā paṇḍitehi ñeyyāti vitthārena gambhīratthaṃ ñātuṃ icchantehi ‘‘evaṃ paṭipadāvibhāgenā’’tiādinā (netti. aṭṭha. 9) aṭṭhakathāvacanena jānitabbo.

Sutamayipaññādikā tisso paññā ācariyena nānānayehi vibhattā, amhehi ca ñātā, ‘‘tāsu yassa ekā vā dve vā paññā atthi, so puggalo konāmo, yassa ekāpi natthi, so puggalo konāmo’’ti pucchitabbabhāvato yassa ayaṃ paññā, imā vā atthi, so puggalo itthannāmo, yassa natthi, so puggalo itthannāmoti paṭipadāpaññāppabhedena puggalaṃ vibhajituṃ ‘‘yassa imā’’tiādi vuttaṃ.

Tattha yassa atitikkhapaññassa sutamayī paññā ceva cintāmayī paññā ca imā dve paññā atthi, ayaṃ atitikkhapañño uddesamatteneva jānanato ugghaṭitaññū nāma. Yassa nātitikkhapaññassa uddesaniddesehi sutamayī paññā atthi, cintāmayī paññā natthi, ayaṃ nātitikkhapañño uddesaniddesehi jānanato vipañcitaññū nāma. Yassa mandapaññassa uddesaniddesehi neva sutamayī paññā atthi, na cintāmayī paññā ca, ayaṃ mandapañño uddesaniddesapaṭiniddesehi jānanato niravasesavitthāradesanāya netabbato neyyo nāmāti. Aṭṭhakathāyaṃ pana ‘‘idāni yadatthaṃ imā paññā uddhaṭā, tameva veneyyapuggalavibhāgaṃ yojetvā dassetuṃ ‘yassā’tiādi vutta’’ntiādi (netti. aṭṭha. 8) vuttaṃ.

9. ‘‘Tattha bhagavā ugghaṭitaññussā’’tiādinā desanaṃ vibhāveti, ‘‘tattha catasso paṭipadā’’tiādinā paṭipadāvibhāgehi, ‘‘svāyaṃ hāro’’tiādinā ñāṇavibhāgehi ca desanābhājanaṃ veneyyattayaṃ ācariyena vibhattaṃ, amhehi ca ñātaṃ, ‘‘yāya desanāpāḷiyā desanāhāraṃ yojetuṃ pubbe ‘dhammaṃ vo, bhikkhave, desessāmī’tiādinā desanāhārassa visayabhāvena yā pāḷidesanā nikkhittā, sā pāḷidesanā desanāhārena niddhāritesu assādādīsu atthesu kimatthaṃ desayatī’’ti pucchitabbattā ‘‘imaṃ atthaṃ desayatī’’ti niyametvā dassetuṃ ‘‘sāyaṃ dhammadesanā’’tiādi āraddhaṃ.

Tattha sāyaṃ dhammadesanāti yā dhammadesanā ādikalyāṇādikā pubbe desanāhārassa visayabhāvena nikkhittā, sāyaṃ dhammadesanā assādādīsu kimatthaṃ desayatīti kathetukāmatāya pucchati, pucchitvā ‘‘cattāri saccāni desayatī’’ti vissajjeti, tāni sarūpato dassetuṃ ‘‘dukkhaṃ samudayaṃ nirodhaṃ magga’’nti vuttaṃ. Pavattipavattakanivattinivattanupāyabhāvena aviparītabhāvato ‘‘saccānī’’ti vuttāni.

Yassaṃ desanāyaṃ saccāni desanāhārena niddhāritāni, sā desanā cattāri saccāni desayatīti yuttaṃ hotu. Yassaṃ desanāyaṃ assādādayo niddhāritā, sā desanā cattāri saccāni desayatīti na sakkā vattuṃ. Heṭṭhā ca assādādayo niddhāritā, tasmā ‘‘assādādayo’’tipi vattabbanti codanaṃ manasi katvā ‘‘ādīnavo phalañca dukkha’’ntiādi vuttaṃ. Desanāhārena saṃvaṇṇanānayena desanāyaṃ niddhārito ādīnavo ceva phalañca dukkhasaccaṃ hoti, assādo samudayasaccaṃ, nissaraṇaṃ nirodhasaccaṃ, upāyo ceva āṇatti ca maggasaccaṃ hoti, tasmā ‘‘cattāri saccāni desayatī’’ti vattabbamevāti.

Taṇhāvajjā tebhūmakadhammā dukkhaṃ, te ca aniccādīhi pīḷitattā ādīnavāyeva. Phalanti desanāya phalaṃ lokiyaṃ, na lokuttaraṃ, tasmā dukkhanti vattabbameva. Assādoti taṇhāssādassa gahitattā ‘‘assādo samudayo’’ti ca vattabbaṃ. Assādekadeso dukkhameva, assādekadeso dukkhañceva samudayo ca. Saha vipassanāya ariyamaggo ca bhagavato āṇatti ca desanāya phalādhigamassa upāyabhāvato ‘‘upāyo, āṇatti ca maggo’’ti vuttaṃ, nissaraṇekadesopi maggoti daṭṭhabbo. ‘‘Imāni cattāri saccāni yā desanā visesato desayati, katamā sā’’ti pucchitabbattā visesaṃ niyametvā dassetuṃ ‘‘imāni cattāri saccāni idaṃ dhammacakka’’nti vuttaṃ. Idaṃ vuccamānaṃ dhammacakkaṃ imāni cattāri saccāni visesato desayatīti yojanā kātabbā.

‘‘Yā desanā imāni cattāri saccāni visesato desayati, tassā desanāya dhammacakkabhāvaṃ kiṃ bhagavā āhā’’ti vattabbabhāvato ‘‘yathāha bhagavā’’tiādi vuttaṃ. Tattha ‘‘jātipi dukkhā’’tiādivacanato (mahāva. 14) taṇhāvajjaṃ jātiādikaṃ tebhūmakadhammajātaṃ dukkhassa adhiṭṭhānabhāvena, dukkhadukkhādibhāvena ca ‘‘dukkha’’nti vuttaṃ. Meti mayā pavattitanti yojanā. Bhikkhaveti savane ussāhaṃ janetuṃ ālapati. Bārāṇasiyanti bārāṇasīnagarassa avidūre. Isipataneti sīlakkhandhādīnaṃ isanato gavesanato ‘‘isī’’ti voharitānaṃ paccekabuddhānaṃ patanaṭṭhāne. Migadāyeti migānaṃ abhayadānaṭṭhāne kārite assameva.

Anuttaranti uttaritarābhāvena anuttaraṃ anatisayaṃ. Dhammacakkanti satipaṭṭhānādike sabhāvadhāraṇādinā atthena dhammo ceva pavattanaṭṭhena cakkañcāti dhammacakkaṃ. Appaṭivattiyanti appaṭisedhanīyaṃ. Kasmā? Janakassa bhagavato dhammissarattā sammāsambuddhattā, jaññassa ca anuttarattā koṇḍaññādīnañceva aṭṭhārasabrahmakoṭiyā ca catusaccapaṭivedhasādhanato ca. ‘‘Kena appaṭivattiya’’nti pucchitabbattā ‘‘samaṇena vā’’tiādimāha. Tattha samaṇenāti pabbajjamattūpagatena. Brāhmaṇenāti jātibrāhmaṇena. Paramatthānañhi samaṇabrāhmaṇānaṃ paṭisedhane cittuppādānuppajjanampi natthi. Devenāti chakāmāvacaradevena. Brahmunāti rūpabrahmā gahitā. ‘‘Samaṇena vā …pe… brahmunā’’ti ettakameva avatvā‘‘kenacī’’ti vuttavacanena avasesakhattiyagahapatiparisajanā saṅgahitā. Tasmā khattiyabrāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmaparisā aṭṭhavidhāpi paṭisedhetuṃ asamatthāyevāti veditabbā. Lokasminti sattasamūhe dhammacakkādhāre.

‘‘Dvādasa padāni sutta’’nti gāthānurūpaṃ dhammacakkasutte padāni vibhajanto ‘‘tattha aparimāṇā’’tiādimāha. Tattha tatthāti dhammacakkadesanāyaṃ (saṃ. ni. 5.1081; mahāva. 13 ādayo; paṭi. ma. 2.30). ‘‘Aparimāṇā akkharā aparimāṇā padā’’ti avatvā ‘‘aparimāṇā padā aparimāṇā akkharā’’ti uppaṭipāṭivacanehi yebhuyyena padasaṅgahitānīti dasseti. Padā, akkharā, byañjanāti ca liṅgavipallāsānīti daṭṭhabbāni. Etasseva atthassāti vattabbākārassa catusaccasaṅkhātassa atthasseva saṅkāsanā pakāsanā pakāsanākāro paññattākāroti ākāravantaākārasambandhe sāmivacanaṃ. Saṅkāsanākāroti ca saṅkāsanīyassa atthassa ākāro. Esa nayo sesesupi. Itipīti iti iminā pakārenapi, iminā pakārenapi idaṃ jātiādikaṃ dukkhaṃ ariyasaccanti veditabbaṃ.

Ayanti kāmataṇhādibhedā ayaṃ taṇhā. Dukkhasamudayoti dukkhanibbattanassa hetubhāvato dukkhasamudayo. Ayanti sabbasaṅkhatato nissaṭā ayaṃ asaṅkhatā dhātu. Dukkhanirodhoti jātiādippabhedassa dukkhassa anuppādananirodhapaccayattā dukkhanirodho. Ayanti sammādiṭṭhādiko aṭṭhaṅgiko ariyo maggo. Dukkhanirodhabhūtaṃ nibbānaṃ ārammaṇakaraṇavasena gatattā, dukkhanirodhappattiyā paṭipadābhāvato ca dukkhanirodhagāminī paṭipadā. Sesaṃ vuttanayameva.

‘‘Tattha aparimāṇā’’tiādinā byañjanapadaatthapadāni vibhajitvā tesaṃ aññamaññaṃ visayivisayabhāvena sambandhabhāvaṃ dassetuṃ ‘‘tattha bhagavā akkharehi saṅkāsetī’’tiādi vuttaṃ. Atha vā bhagavā kiṃ sāmaññehi akkharādīhi saṅkāseti vā pakāseti vā, udāhu yathārahaṃ saṅkāseti pakāsetītiādivicāraṇāya sambhavato visayavisayibhāvena sambandhabhāvaṃ niyametvā dassetuṃ ‘‘tattha bhagavā akkharehi saṅkāsetī’’tiādi vuttaṃ. Tattha ‘‘akkharehi saṅkāsetī’’ti kasmā evaṃ vuttaṃ, nanu ‘‘dukkhasacca’’ntiādīsu padeneva dukkhasaccatthattādiko saṅkāsitabboti? Saccaṃ, padāvayavassa pana akkharassa gahaṇamukheneva akkharasamudāyassapi padassa gahaṇaṃ hoti, pade gahite ca dukkhasaccatthādikāvabodho hotveva, evaṃ sati padeneva sijjhanato akkharo visuṃ na gahetabboti? Na, dukkhasaccatthādikāvabodhassa visesuppattibhāvato. Du-iti akkharena hi anekupaddavādhiṭṭhānabhāvena kucchitattho gahito, kha-iti akkharena dhuvasubhasukhattabhāvavirahena tucchatthoti evamādikāvabodhassa visesuppatti bhavati. Tena vuttaṃ ‘‘padatthagahaṇassa visesādhānaṃ jāyatī’’ti (netti. aṭṭha. 9). Padapariyosāne vākyapariyosānābhāvato akkharehi saṃkhittena dīpiyamāno attho padehi pakāsitovāti vuttaṃ ‘‘padehi pakāsetī’’ti. Vākyapariyosāne pana saṅkāsito pakāsito attho vivarito vivaṭo katovāti vuttaṃ. ‘‘Byañjanehi vivaratī’’ti. Pakārehi ca vākyabhede kate so attho vibhatto nāmāti vuttaṃ ‘‘ākārehi vibhajatī’’ti. Vākyāvayavānaṃ padānaṃ paccekaṃ nibbacanavibhāge kate so attho pākaṭo katovāti vuttaṃ ‘‘niruttīhi uttānīkarotī’’ti. Katanibbacanehi vākyāvayavehi vitthāravasena niravasesato desitehi veneyyasattānaṃ citte parisamantato tosanaṃ hoti, paññātejanañcāti āha ‘‘niddesehi paññapetī’’ti.

‘‘Bhagavā akkharehi saṅkāsetī’’tiādīsu ‘‘bhagavā evā’’ti vā ‘‘akkharehi evā’’ti vā avadhāraṇe yojite ‘‘sāvako na saṅkāseti, padādīhi na saṅkāsetī’’ti attho bhaveyya, sāvako ca saṅkāseti, padādīhi ca saṅkāseti. Kattha avadhāraṇaṃ yojetabbanti ce? ‘‘Bhagavā akkharehi saṅkāsetiyevā’’ti avadhāraṇaṃ yojetabbaṃ. Evañhi sati sāvakena saṅkāsito vā padādīhi saṅkāsito vā attho saṅgahito hoti. Atthapadānañca akkharādinānāvisayatā siddhā hoti. Tena ekānusandhike sutte chaḷeva atthapadāni niddhāretabbāni, anekānusandhike sutte anusandhibhedena visuṃ visuṃ cha cha atthapadāni niddhāretabbāni.

‘‘Chasu byañjanapadesu katamena byañjanapadena katamaṃ kiccaṃ sādhetī’’ti pucchitabbattā ‘‘iminā idaṃ kiccaṃ, iminā idaṃ kiccaṃ sādhetī’’ti niyametvā dassetuṃ ‘‘tattha bhagavā akkharehi ca padehi ca ugghaṭetī’’tiādimāha. Tattha tatthāti akkharādīsu byañjanapadesu. Ugghaṭetīti ugghaṭanakiccaṃ sādhetīti attho. Kiñcāpi desanāva ugghaṭanakiccaṃ sādheti, bhagavā pana desanājanakattā ugghaṭanakiccaṃ sādhetīti vuccati. Sesesupi evamattho daṭṭhabbo.

‘‘Ugghaṭanakiccasādhikā desanāyeva kiṃ vipañcanavitthāraṇakiccasādhikā desanājanakattā, udāhu visuṃ visuṃ kiccasādhikā aññā’’ti pucchitabbabhāvato visuṃ visuṃ kiccasādhikā aññā desanāti niyametvā dassetuṃ ‘‘tattha ugghaṭanā ādī’’tiādimāha. Atha vā ‘‘katamā ugghaṭanā, katamā vipañcanā, katamā vitthāraṇā’’ti pucchitabbattā vuttaṃ ‘‘tattha ugghaṭanā ādī’’tiādi. Tattha tatthāti ugghaṭanādikiccasādhikāsu desanāsu. Ugghaṭanāti ugghaṭanakiccasādhikā desanā ādidesanā hoti. Vipañcanāti vipañcanakiccasādhikā desanā majjhedesanā hoti. Vitthāraṇāti vitthāraṇakiccasādhikā desanā pariyosānadesanā hotīti attho daṭṭhabbo.

‘‘Ugghaṭiyanto uddisiyamāno pariyattiatthabhūto dhammavinayo katamaṃ puggalaṃ vineti, vipañciyanto niddisiyamāno pariyattiatthabhūto dhammavinayo katamaṃ puggalaṃ vineti, vitthāriyanto paṭiniddisiyamāno pariyattiatthabhūto dhammavinayo katamaṃ puggalaṃ vinetī’’ti pucchitabbattā ‘‘soyaṃ dhammavinayo’’tiādimāha. Aṭṭhakathāyaṃ pana ‘‘evaṃ ‘akkharehi saṅkāsetī’tiādīnaṃ channaṃ byañjanapadānaṃ byāpāraṃ dassetvā idāni atthapadānaṃ byāpāraṃ dassetuṃ ‘soyaṃ dhammavinayo’tiādi vutta’’nti (netti. aṭṭha. 9) vuttaṃ.

Tattha ugghaṭiyanto uddisiyamāno uddesapariyattiatthabhūto so ayaṃ dhammavinayo ugghaṭitaññupuggalaṃ vineti, tena ugghaṭitaññuno puggalassa vinayanena naṃ ugghaṭiyantaṃ uddisiyamānaṃ uddesapariyattiatthabhūtaṃ vinayaṃ ‘‘ādikalyāṇo’’ti āhu. Vipañciyanto niddisiyamāno niddesapariyattiatthabhūto so ayaṃ dhammavinayo vipañcitaññupuggalaṃ vineti, tena vipañcitaññupuggalassa vinayanena naṃ vipañciyantaṃ niddisiyamānaṃ niddesapariyattiatthabhūtaṃ vinayaṃ ‘‘majjhekalyāṇo’’ti āhu. Vitthāriyanto paṭiniddisiyamāno paṭiniddesapariyattiatthabhūto so ayaṃ dhammavinayo neyyaṃ puggalaṃ vineti vinayanaṃ janeti, tena neyyassa puggalassa vinayanena naṃ vitthāriyantaṃ paṭiniddisiyamānaṃ paṭiniddesapariyattiatthabhūtaṃ vinayaṃ ‘‘pariyosānakalyāṇo’’ti āhūti yojanatthoti daṭṭhabbo.

Atha vā ‘‘akkharehi saṅkāsetī’’tiādinā channaṃ padānaṃ byāpāro dassito, evaṃ sati attho nibyāpāro siyā, attho ca nippariyāyato sabyāpāroyevāti codanaṃ manasi katvā āha ‘‘soyaṃ dhammavinayo’’tiādi. Etena atthoyeva mukhyato veneyyattayassa vinayanakiccaṃ sādheti, atthavācako pana saddo ṭhānūpacārato veneyyattayassa vinayanakiccaṃ sādhetīti dasseti. Padaparamassa pana saccappaṭivedhassa patiṭṭhānābhāvato so idha na vutto. Sekkhaggahaṇena vā kalyāṇaputhujjanassa viya neyyaggahaṇena padaparamassa puggalassāpi gahaṇaṃ daṭṭhabbaṃ. Akkharehītiādīsu karaṇatthe karaṇavacanaṃ, na hetvatthe. Akkharādīnañhi ugghaṭanādīni payojanāniyeva honti, na ugghaṭanādīnaṃ akkharādīni payojanānīti ‘‘annena vasatī’’tiādīsu viya na hetuattho gahetabbo. Tattha hi annena hetunā vasati, vasanena hetunā annaṃ laddhanti vasanakiriyāya phalaṃ vasanakiriyāya hetubhāvena gahitaṃ. ‘‘Ajjhesanena vasatī’’tiādīsupi eseva nayo. Tenāha ‘‘yadatthā ca kiriyā, so hetū’’ti (netti. aṭṭha. 9). Tattha yadatthāti so annādiko attho yassā vasanādikiriyāyāti yadatthā, vasanādikiriyā, so annādiko attho tassā vasanādikiriyāya hetūti attho veditabbo.

10. ‘‘Tattha aparimāṇā padā’’tiādinā ‘‘dhammaṃ vo bhikkhave desessāmī’’ti uddiṭṭhāya pāḷiyā dvādasapadasampattisaṅkhātaṃ tividhakalyāṇataṃ dassetvā idāni chaatthapadachabyañjanapadabhedena sampattisaṅkhātaṃ atthapadabyañjanapadakalyāṇataṃ dassento ‘‘tattha chappadāni attho’’tiādimāha. Atha vā ‘‘dvādasa padāni sutta’’nti vuttānurūpaṃ ‘‘tattha aparimāṇā’’tiādinā ‘‘dhammaṃ vo bhikkhave desessāmī’’ti uddiṭṭhāya pāḷiyā dvādasapadatā dassetvā ‘‘ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇa’’nti vuttānurūpaṃ ‘‘tattha bhagavā akkharehi cā’’tiādinā tassā pāḷiyā tividhakalyāṇatā dassitā, dassetvā idāni ‘‘sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddha’’nti vuttānurūpaṃ tassā pāḷiyā chaatthapadabyañjanapadasampannataṃ dassetuṃ ‘‘tattha chappadāni attho’’tiādi vuttaṃ. Tattha tatthāti tissaṃ desanāhāravisayasaṅkhātāyaṃ pāḷiyaṃ chappadāni attho. Katamāni chappadāni? Saṅkāsanā, pakāsanā, vivaraṇā, vibhajanā, uttānīkammaṃ, paññatti imāni chappadāni. Attho yassa atthi tasmā sātthaṃ. Tatthāti tissaṃ desanāhāravisayasaṅkhātāyaṃ pāḷiyaṃ chappadāni byañjanaṃ. Katamāni chappadāni? Akkharaṃ, padaṃ, byañjanaṃ, ākāro, nirutti, niddeso imāni chappadāni. Byañjanaṃ yassa atthīti sabyañjananti yojanā kātabbā. Tenāti tassā pāḷiyā tividhakalyāṇachaatthapadasampannachabyañjanapadasampannaṭṭhena, ‘‘dhammaṃ vo, bhikkhave…pe… suddha’’nti bhagavā āhāti attho.

Kevalasaddassa sakalādiatthavācakattā adhippetatthaṃ niyametvā dassetuṃ ‘‘kevalanti lokuttaraṃ na missaṃ lokiyehi dhammehī’’ti vuttaṃ. Paripuṇṇanti adhippetatthe ekopi attho ūno natthi, vācakasaddesupi anatthako ekopi saddo adhiko natthīti paripuṇṇaṃ anūnaṃ anatirekaṃ. Parisuddhanti saddadosaatthadosādivirahato vā parisuddhaṃ, rāgādimalavirahato vā pariyodātānaṃ uttarimanussadhammavisesānaṃ upaṭṭhitaṭṭhānattā parisuddhaṃ pariyodātaṃ. Niggataṃ malaṃ etassa dhammassāti nimmalaṃ. Saddadosādivirahato vā rāgādivirahato vā sabbamalehi apagataṃ pari samantato odātanti pariyodātaṃ. Upaṭṭhitanti upatiṭṭhanti ettha sabbavisesāti upaṭṭhitaṃ yathā ‘‘padakkanta’’nti. Padakkantaṃ padakkantaṭṭhānaṃ. Visisanti manussadhammehīti visesā, sabbe visesā sabbavisesā, sabbato vā visesāti sabbavisesā, uttarimanussadhammā. Tesaṃ sabbavisesānaṃ upaṭṭhitanti yojanā. Idanti sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ. Tathāgatassa sammāsambuddhassa padanti tathāgatapadaṃ. Padanti ca paṭipattigamanena vā desanāgamanena vā kilesaggahaṇaṃ. Ottharitvā gamanaṭṭhānaṃ itipi vuccati pavuccati, tathāgatena gocarāsevanena vā bhāvanāsevanena vā nisevitaṃ bhajitaṃ itipi vuccati, tathāgatassa mahāvajirañāṇasabbaññutaññāṇadantehi ārañjitaṃ ārañjitaṭṭhānaṃ itipi vuccati, ato tathāgatapadādibhāvena vattabbabhāvato etaṃ sāsanabrahmacariyaṃ iti paññāyati. Brahmacariyanti brahmuno sabbasattuttamassa bhagavato cariyaṃ, brahmaṃ vā sabbaseṭṭhaṃ cariyaṃ brahmacariyaṃ. Paññāyatīti yathāvuttehi pakārehi ñāyatīti attho veditabbo.

‘‘Imassa sikkhattayassa saṅgahassa sāsanassa paripuṇṇabhāvaparisuddhabhāvasaṅkhātaṃ tathāgatapadabhāvaṃ!Tathāgatapadabhāvaṃ, tathāgatanisevitabhāvaṃ, tathāgataārañjitabhāvaṃ, tehi pakārehi ñāpitabhāvaṃ kathaṃ mayaṃ nikkaṅkhā jānissāmā’’ti vattabbato ‘‘tenāha bhagavā’’tiādi vuttaṃ, tabbhāvadīpakena bhagavatā vuttena vacanena tumhehi nikkaṅkhehi jānitabboti vuttaṃ hoti.

Yadi bhagavā akkharehi ca padehi ca ugghaṭeti, byañjanehi ca ākārehi ca vipañcayati, niruttīhi ca niddesehi ca vitthāreti, evaṃ sati ācariyena racitena desanāhārena payojanaṃ na bhavati, desanāhārena na vinā bhagavato desanāyameva atthasijjhanatoti codanaṃ manasi katvā ‘‘kesaṃ ayaṃ dhammadesanā’’ti pucchitvā ‘‘yogīna’’nti āha. Tattha yogīnanti yujjanti catusaccakammaṭṭhānabhāvanāyanti yogino, tesaṃ yogīnaṃ. Tena mayā racitena desanāhārena saṃvaṇṇitā ayaṃ vuttappakārā bhagavato desanā ugghaṭanādikiccaṃ sādhetīti desanāhāro yogīnaṃ sātthakoyevāti daṭṭhabbo. ‘‘Desanāhārassa assādādidesanāhārabhāvo kena amhehi jānitabbo saddahitabbo’’ti vattabbattā ‘‘tenāha āyasmā…pe… desanāhāro’’ti vuttaṃ. Tattha tena assādādidesanāhārabhāvena āyasmā mahākaccāno ‘‘assādādīnavatā…pe… desanāhāro’’ti yaṃ vacanaṃ āha, tena vacanena tumhehi desanāhārassa yogīnaṃ assādādidesanāhārabhāvo jānitabbo saddahitabboti vuttaṃ hoti.

‘‘Kiṃ pana ettāvatā desanāhāro paripuṇṇo, añño niyutto natthī’’ti pucchitabbattā ‘‘niyutto desanāhāro’’ti vuttaṃ. Tattha yassaṃ desanāyaṃ assādādayo yena desanāhārena niddhāritā, tassaṃ desanāyaṃ so desanāhāro niddhāretvā yojitoti attho daṭṭhabboti.

Iti desanāhāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

2. Vicayahāravibhaṅgavibhāvanā

11. Yena yena saṃvaṇṇanāvisesabhūtena desanāhāravibhaṅgena assādādayo suttatthā ācariyena vibhattā, so saṃvaṇṇanāvisesabhūto desanāhāravibhaṅgo paripuṇṇo, ‘‘katamo vicayo hāro’’ti pucchitabbattā ‘‘tattha katamo vicayo hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu hāresu katamo saṃvaṇṇanāviseso vicayo hāro vicayahāravibhaṅgo nāmāti pucchati. ‘‘Yaṃ pucchitañca vissajjitañcā’’tiādiniddesagāthāya idāni mayā vuccamāno ‘‘ayaṃ vicayo hāro kiṃ vicinatī’’tiādiko saṃvaṇṇanāviseso vicayahāravibhaṅgo nāmāti yojanā.

‘‘Ayaṃ vicayo hāro kiṃ vicinatī’’ti iminā yo vicayo vicinitabbo, taṃ vicayaṃ vicinitabbaṃ pucchati, tasmā vicinitabbaṃ visayaṃ visuṃ visuṃ niyametvā dassetuṃ ‘‘padaṃ vicinati, pañhaṃ vicinatī’’tiādi vuttaṃ. ‘‘Kiṃ vicayo padavicayo’’tiādiṃ avatvā ‘‘kiṃ vicinati, padaṃ vicinatī’’tiādivacanena vicayasaddassa kattusādhanatthaṃ dasseti. Tattha padaṃ vicinatīti navavidhassa suttantassa sabbaṃ padaṃ yāva nigamanā nāmapadādijātisaddādiitthiliṅgādiākārantādipaṭhamavibhatyantādiekavacanādivasena vicinati. Pañhaṃ vicinatīti adiṭṭhajotanādisattādhiṭṭhānādisammutivisayādiatītavisayādivasena vicinati. Vissajjanaṃ vicinatīti ekaṃsabyākaraṇavissajjanādisāvasesabyākaraṇavissajjanādi sauttarabyākaraṇa vissajjanādi lokiyabyākaraṇavissajjanādivasena vicinati. Pubbāparaṃ vicinatīti pubbena aparaṃ saṃsanditvā vicinati. Assādaṃ vicinatīti assādakataṇhādiassādetabbasukhādivasena vicinati. Ādīnavaṃ vicinatīti dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhavasena vā aniṭṭhānubhavanādiādiantavantatādisaṃkilesabhāgiyādivasena vā vicinati. Nissaraṇaṃ vicinatīti maggavasena vā nibbānavasena vā maggassa vā āgamavasena, nibbānassa asaṅkhatadhātuādipariyāyavasena vā vicinati. Phalaṃ vicinatīti dhammacaraṇassa duggatigamanābhāvena vā maccutaraṇādinā vā desanāya phalaṃ, desanānusārena caraṇassa phalaṃ vicinati. Upāyaṃ vicinatīti aniccānupassanādivasena pavattananibbidāñāṇādivasena vā saddhāsativasena vā visuddhiyā upāyaṃ vicinati. Āṇattiṃ vicinatīti pāpaparivajjanāṇattivasena vā lokassa suññatāpekkhanāṇattivasena vā vicinati. Anugītiṃ vicinatīti vuttānugītivasena vā vuccamānānugītivasena vā anurūpaṃ gītiṃ vicinati. Sabbe nava suttante vicinatīti suttageyyādike nava sutte āhaccavacanavasena vā anusandhivacanavasena vā nītatthavacanavasena vā neyyatthavacanavasena vā saṃkilesabhāgiyādivasena vā vicinati.

Kiñcāpi padavicayo paṭhamaṃ vibhatto, suttassa pana anupadaṃ vicinitabbatāya atibhāriyo, na sukaro padavicayoti taṃ aggahetvā pañhāvicayavissajjanavicaye tāva vibhajanto ‘‘yathā kiṃ bhave’’tiādimāha. Tattha yathā kiṃ bhaveti yena pakārena so pañhāvicayo pavattetabbo, taṃ pakārajātaṃ kīdisaṃ bhaveyyāti attho daṭṭhabbo. Āyasmā ajito pārāyane bhagavantaṃ pañhaṃ yathā yena pakārena pucchati, tathā tena pakārena pañhāvicayo pavattetabboti attho. Tattha āyasmāti piyavacanaṃ. Ajitoti bāvarībrāhmaṇassa paricārakabhūtānaṃ soḷasannaṃ aññataro ajito. Pārāyaneti pāraṃ nibbānaṃ ayati gacchati etenāti pārāyanaṃ, ajitasuttādisoḷasasuttassetaṃ adhivacanaṃ.

‘‘Kenassu nivuto loko, (iccāyasmā ajito,)

Kenassu nappakāsati;

Kissābhilepanaṃ brūsi, kiṃ su tassa mahabbhaya’’nti. (su. ni. 1038; cūḷani. vatthugāthā 57, ajitamāṇavapucchāniddesa 1) –

Gāthāya ‘‘kena dhammena loko ariyavajjo satto nivuto paṭicchādito, iti āyasmā ajito pucchati. Kena hetunā yathāvuttaloko nappakāsati, assa yathāvuttalokassa kiṃ abhilepanaṃ iti tvaṃ brūsi, tassa yathāvuttalokassa kiṃ mahabbhayanti tvaṃ brūsīti pucchatī’’ti attho.

Iti iminā pabhedena cattāri imāni gāthāpādapadāni pucchitāni pucchāvasena vuttāni, pucchitatthadīpakāni vā, padhānavasena pana so ‘‘eko pañho’’ti mato, yadipi catunnaṃ padānaṃ pucchanavasena pavattattā catubbidhoti vattabbo, ñātuṃ pana icchitassa ekasseva atthassa sambhavato ‘‘eko pañho’’ti vuttaṃ. ‘‘Kāraṇaṃ vadehī’’ti vattabbattā kāraṇamāha ‘‘ekavatthupariggahā’’ti. Idaṃ vuttaṃ hoti – ‘‘yadipi nivāraṇāpakāsanābhilepanamahabbhayasaṅkhātā cattāro atthā pucchāyaṃ gahitā, ekassa pana abhidheyyatthassa gahaṇato ‘eko pañho’ti padhānavasena gahitoti daṭṭhabbo’’ti. ‘‘Ekavatthupariggahaṇaṃ kathaṃ amhehi saddahitabba’’nti vattabbabhāvato ‘‘evañhi āhā’’ti vuttaṃ. Evaṃ ekavatthupariggahaṇeneva bhagavā hi yasmā āha, iti tasmā ekavatthupariggahaṇaṃ tumhehi saddahitabbanti vuttaṃ hoti.

‘‘Kenassu nivuto loko’’ti iminā lokādhiṭṭhānaṃ paṭicchādanaṃ pucchati, na nānādhammādhiṭṭhānaṃ. ‘‘Kenassu nappakāsatī’’ti iminā lokasseva appakāsanaṃ pucchati, na nānāsabhāvadhammassa. ‘‘Kissābhilepanaṃ brūsī’’ti iminā lokasseva abhilepanaṃ pucchati, na nānāsabhāvadhammassa. ‘‘Kiṃ su tassa mahabbhaya’’nti iminā tasseva lokassa mahabbhayaṃ pucchati, na nānāsabhāvadhammassa. Tasmā ‘‘kenassu nivuto loko’’tiādipañho ekādhiṭṭhānanānādhiṭṭhānesu ekādhiṭṭhāno, dhammādhiṭṭhānasattādhiṭṭhānesu sattādhiṭṭhāno, adiṭṭhajotanādīsu adiṭṭhajotanāpañhotiādinā yathāsambhavaṃ vicinitabboti adhippāyo.

‘‘Pañhassa yo loko ‘adhiṭṭhāno’ti gahito, so loko tividho’’ti vattabbabhāvato ‘‘loko tividho’’tiādi vuttaṃ. Tattha tayo vidhā etassa lokassāti tividho. Kilissati rāgādivasena kāmāvacarasattoti kileso, kileso ca so loko cāti kilesaloko, kāmāvacarasatto. So hi rāgādikilesabahulatāya kilesalokoti. Bhavati jhānābhiññāhi buddhīhīti bhavo, bhavo ca so loko cāti bhavaloko, rūpāvacarasatto. So hi jhānādibuddhīhi bhavatīti. Indriyena samannāgatoti indriyo, indriyo ca so loko cāti indriyaloko, arūpāvacarasatto. So hi āneñjasamādhibahulatāya visuddhindriyo hotīti lokasamaññā pariyāpannadhammavasena pavattā, tasmā ariyā na gahitāti.

‘‘Kenassu nivuto loko’’tiādigāthāya pucchāvicayo hāro ācariyena vibhatto, amhehi ca ñāto, ‘‘vissajjanāvicayo hāro kattha vissajjanāya vibhatto’’ti pucchitabbattā ‘‘tattha vissajjanā’’tiādi vuttaṃ. Tattha tatthāti tassaṃ ‘‘kenassu nivuto loko’’tiādipucchāyaṃ –

‘‘Avijjāya nivuto loko, (ajitāti bhagavā,)

Vivicchā pamādā nappakāsati;

Jappābhilepanaṃ brūmi, dukkhamassa mahabbhaya’’nti. (su. ni. 1039; cūḷani. vatthugāthā 58, ajitamāṇavapucchāniddesa) –

Ayaṃ gāthā vissajjanāti daṭṭhabbā. Tattha avijjāya nivuto lokoti kāḷapakkhacatuddasī, ghanavanasaṇḍa, meghapaṭalacchādana, aḍḍharattīnaṃ vasena caturaṅgasamannāgatena andhakārena rathaghaṭādi paṭicchādito viya dhammasabhāvapaṭicchādanalakkhaṇāya avijjāya sattaloko nivuto paṭicchādito. ‘‘Ajitā’’ti ca ālapanaṃ katvā bhagavā āha. Vivicchāti vicikicchāya pamādahetu yathāvuttaloko nappakāsati. Jappaṃ taṇhaṃ yathāvuttalokassa ‘‘abhilepana’’nti ahaṃ brūmīti bhagavā āha, dukkhaṃ jātiādivaṭṭadukkhaṃ assa yathāvuttalokassa ‘‘mahabbhaya’’nti ahaṃ brūmīti bhagavā ajitaṃ āhāti attho.

‘‘Imāya vissajjanāya kathaṃ vicineyyā’’ti pucchitabbattā ‘‘imāni cattāri padānī’’tiādi vuttaṃ. Tattha imāni cattāri padānīti ‘‘kenassu nivuto loko’’tiādipucchāgāthāyaṃ vuttāni gāthāpadāni. Imehi catūhi padehīti ‘‘avijjāya nivuto loko’’ti vissajjanāgāthāyaṃ vuttehi gāthāpadehi vissajjitāni. Kathaṃ? Paṭhamaṃ padaṃ paṭhamena padena, dutiyaṃ padaṃ dutiyena padena, tatiyaṃ padaṃ tatiyena padena, catutthaṃ padaṃ catutthena padena vissajjitaṃ.

‘‘Kenassu nivuto loko’’ti paṭhamapañhe ‘‘avijjāya nivuto loko’’ti paṭhamā vissajjanā katā, na uppaṭipāṭiyā. Vijjāya paṭipakkhā avijjā, tasmā avijjāya ajānako loko bhaveyya. Kathaṃ nivuto saddahitabboti āha ‘‘nīvaraṇehi nivuto loko’’ti. Yadi evaṃ ‘‘nīvaraṇena nivuto loko’’ti vissajjanā kātabbāti codanaṃ manasi katvā vuttaṃ ‘‘avijjānīvaraṇā hi sabbe sattā’’ti. ‘‘Sabbasattānaṃ avijjānīvaraṇabhāvo kena vacanena saddahitabbo’’ti vattabbattā ‘‘yathāha bhagavā’’tiādi vuttaṃ.

‘‘Sabbasattānaṃ, bhikkhave, sabbapāṇānaṃ sabbabhūtānaṃ, pariyāyato ekameva nīvaraṇaṃ vadāmi, yadidaṃ avijjā. Avijjānīvaraṇā hi sabbe sattā. Sabbasova bhikkhave avijjāya nirodhā cāgā paṭinissaggā natthi sattānaṃ nīvaraṇanti vadāmī’’ti yaṃ vacanaṃ yathā yena pakārena bhagavā āha, tathā tena pakārena vuttena tena vacanena tumhehi sabbasattānaṃ avijjānīvaraṇabhāvo saddahitabboti.

‘‘Avijjāya nivuto loko’’ti padena ‘‘kenassu nivuto loko’’ti paṭhamasseva padassa vissajjanā na siyā, ‘‘kenassu nappakāsatī’’ti dutiyapadassāpi vissajjanā siyāti codanaṃ manasi katvā ‘‘tena cā’’tiādi vuttaṃ. Tattha tena ‘‘avijjāya nivuto loko’’ti padena ‘‘kenassu nivuto loko’’ti paṭhamassa padassa vissajjanā yuttā yuttatarā hoti, yuttatarattā ‘‘kenassu nivuto loko’’ti pañhe ‘‘avijjāya nivuto loko’’ti vissajjanāti mayā vattabbāyevāti adhippāyo.

‘‘Kenassu nappakāsatī’’ti imasmiṃ pañhe ‘‘vivicchā pamādā nappakāsatī’’ti ayaṃ vissajjanā kātabbā, vivicchāya pavattattā, pamādā ca loko nappakāsatīti attho. Avijjānīvaraṇāya nivuto loko nappakāsatīti vissajjanā kātabbā, ‘‘kathaṃ vivicchā pamādā loko nappakāsatīti vissajjanā katā’’ti vattabbattā ‘‘yo puggalo’’tiādi vuttaṃ. Tattha yo puthujjanabhūto puggalo avijjānīvaraṇehi nivuto, so puthujjanabhūto puggalo vivicchāya vivicchati. ‘‘Yāya vivicchāya vivicchati, sā vivicchā katamā nāmā’’ti pucchitabbattā ‘‘vivicchā nāma vuccati vicikicchā’’ti vuttaṃ. ‘‘Tāya kasmā nappakāsatī’’ti vattabbattā ‘‘so vicikicchanto’’tiādi vuttaṃ. Tāya vicikicchanto so puthujjanabhūto puggalo saddahitabbesu nābhisaddahati; saddahitabbesu na abhisaddahanto akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ sacchikiriyāya ārabhitabbaṃ vīriyaṃ nārabhati; anārabhanto so puggalo idha loke pamādamanuyutto viharatīti, pamādena viharanto pamatto puggalo sukke dhamme na uppādiyati; anuppādayantassa tassa puggalassa te sukkā dhammā anuppādiyamānā hutvā nappakāsanti pakāsanavasena na pavattanti; tasmā ‘‘vivicchā pamādā loko nappakāsatī’’ti vissajjanā kātabbāti adhippāyo.

‘‘Tādisassa sukkadhammānaṃ appakāsanabhāvo amhehi kena vacanena saddahitabbo’’ti vattabbabhāvato ‘‘yathāha bhagavā’’tiādi vuttaṃ. Tattha –

‘‘Dūre santo pakāsanti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā;

Te guṇehi pakāsanti, kittiyā ca yasena cā’’ti. –

Yaṃ gāthāpāṭhaṃ bhagavā yathā yena appakāsanākārena āha, tathā tena appakāsanākārena vuttena tena gāthāpāṭhena tādisassa puggalassa sukkadhammānaṃ appakāsanabhāvo tumhehi saddahitabboyeva, tasmā ‘‘vivicchā pamādā loko nappakāsatī’’ti vissajjanā kātabbāvāti adhippāyo.

Gāthāttho pana – himavanto pabbato dūre ṭhito dūre ṭhitānampi sacakkhukānaṃ puggalānaṃ pakāsati iva, evaṃ santo sappurisā dūre ṭhitānampi guṇavasena pavattāya kittiyā ca guṇavasena pavattehi yasaparibhogaparivārehi ca dūre ṭhitānaṃ paṇḍitānaṃ pakāsanti, rattikāle khittā sarā usū na dissanti yathā, ettha sattaloke vivicchāpamādānaṃ vasena viharanto asanto na dissanti. Ye santo pakāsanti, te santo guṇehi pakāsantīti dassetuṃ ‘‘te guṇehi pakāsantī’’ti vuttaṃ. Guṇā nāma abbhantare jātā, ‘‘kathaṃ guṇehi pakāsantī’’ti vattabbattā ‘‘kittiyā ca yasena cā’’ti vuttaṃ. Guṇānubhāvena pavattāya kittiyā ca guṇānubhāvena pavattena yasena ca pakāsantā puggalā guṇehi pakāsantīti vattabbāvāti.

Yadi vivicchāpamādānaṃ vasena nappakāsati, evaṃ sati loko nivuto hoti, tasmā paṭhamassa padassāpi vissajjanā kātabbāti codanaṃ manasi katvā ‘‘tena cā’’tiādi vuttaṃ. Tattha tenāti ‘‘vivicchā pamādā nappakāsatī’’ti padena ‘‘kenassu nappakāsatī’’ti dutiyassa padassa vissajjanā yuttā yuttatarāti attho. Padenāti ca padatthaṭṭhena vissajjanāti attho. Padassāti padatthassa pucchitabbassāti attho daṭṭhabbo. Esa nayo heṭṭhā, upari ca.

‘‘Kissābhilepanaṃ brūsī’’ti pañhe ‘‘jappābhilepanaṃ brūmī’’ti vissajjanā tassā ajitena daṭṭhabbā. ‘‘Katamā jappā nāmā’’ti pucchitabbattā ‘‘jappā nāma vuccati taṇhā’’ti vuttaṃ. Sā taṇhā lokaṃ abhilimpatīti kathaṃ viññāyatīti yojanā. Tena vuttaṃ ‘‘yathāha bhagavā’’tiādi. Tattha yathā yena taṇhāya abhilepanabhāvena –

‘‘Ratto atthaṃ na jānāti, ratto dhammaṃ na passati;

Andhaṃ tamaṃ tadā hoti, yaṃ rāgo sahate nara’’nti. –

Yaṃ gāthaṃ bhagavā āha, tathā tena abhilepanabhāvena vuttāya tāya gāthāya sā taṇhā lokaṃ abhilimpatīti viññāyatīti adhippāyo.

Gāthāyaṃ pana – rajjati sattoti ratto, rāgasamaṅgīsatto. Kāraṇaṃ paṭicca asati pavattati phalanti atthaṃ, phalaṃ. Kāraṇaṃ phalaṃ dhāreti, taṃ kāraṇaṃ dhammaṃ nāma. Andhakāraṃ andhaṃ. Yanti yamhi kāle. Yanti hi bhummatthe paccattavacanaṃ. Yamhi kāle rāgo naraṃ rāgasamaṅgiṃ sahate abhibhavati, tadā kāle andhaṃ andhakāraṃ tamaṃ hotīti yojanā. Rāgo naraṃ yaṃ yasmā sahate, tasmā andhaṃ tamaṃ tadā hotīti vā, rāgo yaṃ naraṃ sahate, tassa narassa andhaṃ tamaṃ tadā hotīti vā, rāgo naraṃ yaṃ sahate abhibhūyate yaṃ sahanaṃ abhibhavanaṃ nipphādeti, taṃ sahanaṃ abhibhavanaṃ andhaṃ andhakāraṃ tamaṃ hotīti vā yojanā.

‘‘Yadi ratto atthādikaṃ na jānāti, evaṃ sati kathaṃ jappābhilepanaṃ bhavatī’’ti vattabbattā ‘‘sāyaṃ taṇhā’’tiādi vuttaṃ. Tattha ārammaṇesu āsattibahulassa āsaṅgabahulassa taṇhāsamaṅgissa puggalassa sā ayaṃ taṇhā evaṃ bahuāsaṅgavasena abhijappā pariyuṭṭhānaṭṭhāyinī hoti. Iti karitvā iminā kāraṇena tattha taṇhāya sattaloko kenaci silesena abhilitto makkhito viya jappābhilepena abhilitto nāma bhavatīti yojanā. ‘‘Jappābhilepanaṃ appakāsanassapi kāraṇaṃ bhavati, tasmā ‘kenassu nappakāsatī’ti dutiyapadatthassapi vissajjanā siyā’’ti vattabbattā ‘‘tena cā’’tiādi vuttaṃ.

‘‘Tassa lokassa mahabbhayaṃ ki’’nti imasmiṃ catutthapañhe ‘‘assa lokassa dukkhaṃ mahabbhayaṃ bhave’’ti ayaṃ vissajjanā tassā ajitena daṭṭhabbā. Bhāyati loko etasmāti bhayaṃ, mahantaṃ bhayaṃ mahabbhayaṃ. ‘‘Katividhaṃ dukkha’’nti pucchitabbattā ‘‘duvidhaṃ dukkha’’ntiādi vuttaṃ. Dve vidhā assa dukkhassāti duvidhaṃ. ‘‘Katamaṃ duvidhaṃ dukkha’’nti pucchitabbattā ‘‘kāyikañca cetasikañcā’’ti vuttaṃ. ‘‘Katamaṃ kāyikaṃ, katamaṃ cetasika’’nti pucchitabbattā ‘‘yaṃ kāyikaṃ, idaṃ dukkhaṃ yaṃ cetasikaṃ, idaṃ domanassa’’nti vuttaṃ.

Rogādisatthādianiṭṭharūpaṃ sattalokassa mahabbhayaṃ bhaveyya, ‘‘kathaṃ dukkhaṃ mahabbhayaṃ bhaveti saddahetabba’’nti vattabbabhāvato ‘‘sabbe sattā hī’’tiādi vuttaṃ. Tattha sabbe sattā yathāvuttassa dukkhassa ubbijjanti, dukkhena samasamaṃ aññaṃ bhayaṃ sattānaṃ natthi, dukkhato uttaritaraṃ vā pana bhayaṃ kuto atthi. Hi yasmā natthi, tasmā dukkhato aññassa bhayassa abhāvato ‘‘dukkhaṃ lokassa mahabbhaya’’nti vacanaṃ saddahitabbanti adhippāyo.

‘‘Sabbe sattā’’tiādivacanena rogādisatthādianiṭṭharūpaṃ dukkhamūlamevāti dasseti. ‘‘Kāyikacetasikavasena duvidhaṃ dukkhaṃ dukkhavedanāyeva, evaṃ sati saṅkhāradukkhavipariṇāmadukkhānaṃ mahabbhayabhāvo na āpajjeyyā’’ti vattabbabhāvato ‘‘tisso dukkhatā’’tiādi vuttaṃ.

‘‘Tisso dukkhatā sabbesaṃ sattānaṃ sabbakālesu uppajjanti, kadāci kassaci na uppajjantī’’ti pucchitabbattā ‘‘tattha loko’’tiādi vuttaṃ. Tattha tatthāti tāsu tīsu dukkhatāsu. Lokoti bhogasampanno ceva appābādho ca sattaloko. Odhaso odhiso kadāci karahaci attūpakkamamūlāya dukkhadukkhatāya muccati, kadāci parūpakkamamūlāya dukkhadukkhatāya muccati, tathā odhaso odhiso kadāci karahaci dīghāyuko loko vipariṇāmadukkhatāya muccati, ‘‘kena hetunā muccatī’’ti pucchitabbattā pucchaṃ ṭhapetvā hetuṃ dassetuṃ ‘‘taṃ kissa hetū’’tiādi vuttaṃ. Sattaloke appekacce appābādhā honti, te bhogasampannattā ceva appābādhattā ca dukkhadukkhatāya muccanti, visesato rūpāvacarasattā muccanti. Appekacce dīghāyukāpi honti, te dīghāyukattā vipariṇāmadukkhatāya muccanti; visesato arūpāvacarasattā muccanti arūpāvacarasattānaṃ upekkhāsamāpattibahulattā.

Tesaṃ tāhi dukkhatāhi muccanaṃ anekantikaṃ hoti, tasmā tāhi anatikkantattā anekantikaṃ muccanaṃ tumhehi vuttaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ ekantikamuccana’’nti pucchitabbattā ‘‘saṅkhāradukkhatāya panā’’tiādi vuttaṃ. Tattha saṅkhāradukkhatāyāti dukkhavedanāpi saṅkhatattā saṅkhārapariyāpannā, tādisāya saṅkhāradukkhatāyāti attho gahetabbo. Lokoti arahā. Upādīyati vipākakkhandhacatukkakaṭattārūpasaṅkhātaṃ khandhapañcakanti upādi, upādiyeva sesaṃ upādisesaṃ, khandhapañcakaṃ, taṃ natthi etissā nibbānadhātuyāti anupādisesā. Anupādisesāya nibbānadhātuyā anupādisesanibbānadhātu hutvā muccati, itthambhūtalakkhaṇe cāyaṃ karaṇaniddeso. Nibbānadhātūti ca khandhapañcakassa nibbāyanamattaṃ adhippetaṃ, na asaṅkhatadhātu. Tasmāti saṅkhāradukkhatāya sakalalokabyāpakabhāvena sabbalokasaṅgāhakattā vuttappakārasaṅkhāradukkhatāya sabbalokassa dukkhaṃ hoti, iti katvā saṅkhāradukkhatāya sabbalokassa dukkhabhāvato ‘‘dukkhamassa mahabbhaya’’nti bhagavatā vuttaṃ.

‘‘Vedanāpaccayā taṇhā’’ti (ma. ni. 3.126; saṃ. ni. 2.1, 3, 36; mahāva. 1; vibha. 225) vacanato ‘‘dukkhamassa mahabbhaya’’nti padena ‘‘kissābhilepanaṃ brūsī’’ti tatiyapadassāpi vissajjanā siyāti āsaṅkabhāvato ‘‘tena ca catutthassa padassa vissajjanā yuttā’’ti vuttaṃ. ‘‘Kena yathākkamaṃ pucchāvissajjanānaṃ yuttatarabhāvo jānitabbo’’ti vattabbattā ‘‘tenāha bhagavā’’tiādi vuttaṃ. Tena yathākkamaṃ pucchāvissajjanānaṃ yuttatarattā yuttatarajānanako bhagavā ‘‘avijjāya nivuto loko’’tiādimāha, tasmā yuttatarabhāvo tumhehi jānitabboti.

Ettha ca lokassa nīvaraṇādīni ajānantena ca titthiyavādesu samayantaresu paricayena ca tesu samayantaresu ceva nīvaraṇādīsu ca saṃsayapakkhandena ekaṃseneva sattādhiṭṭhānena pucchitabbattā, ekaṃseneva sattādhiṭṭhānena byākātabbattā ca sattādhiṭṭhānā pucchā katāti veditabbā. Sā cāyaṃ pucchā ajānantassa jānanatthāya, jātasaṃsayassa ca saṃsayavinodanatthāya vissajjetabbassa nīvaraṇādivisayassa catubbidhattā catubbidhā. Nīvaraṇādīnaṃ pana visayānaṃ loko ca ādhārabhāvena gāthāyaṃ vuttoti ‘‘eko pañho dassito’’ti ayamettha pucchāvicayo, vissajjanāvicayo pana ‘‘adiṭṭhajotanā vissajjanā, vimaticchedanā vissajjanā’’tiādinā pucchāvicaye vuttanayānusārena veditabbo.

Ekādhāre pucchāvissajjane vicayo ācariyehi vibhatto, amhehi ca ñāto, ‘‘anekādhāre pucchāvissajjane yo vicayo vibhajanāraho, so vicayo kathaṃ amhehi viññāyati, amhākaṃ viññāpanatthāya tasmiṃ vicayaṃ vibhajathā’’ti vattabbabhāvato anekādhāraṃ pucchaṃ tāva nīharitvā dassetuṃ –

‘‘Savanti sabbadhi sotā, (iccāyasmā ajito,)

Sotānaṃ kiṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūhi, kena sotā pidhīyare’’ti. (su. ni. 1040; cūḷani. vatthugāthā 59, ajitamāṇavapucchāniddesa 3) –

Gāthamāha. Gāthāttho tāva daṭṭhabbo. Savantīti sandanti, pavattantīti attho. Sabbadhīti taṇhādīnaṃ ārammaṇabhūtesu sabbesu rūpādīsu āyatanesu. Sotāti taṇhābhijjhābyāpādādayo sotā. Iccāyasmāti iti evaṃ āyasmā ajito āha. Sotānanti taṇhābhijjhābyāpādādīnaṃ sotānaṃ. Kiṃ nivāraṇanti kiṃ katamaṃ dhammajātaṃ āvaraṇaṃ bhave, kā katamā dhammajāti rakkhā bhave. Sotānaṃ saṃvaraṃ brūhīti sotānaṃ taṇhābhijjhābyāpādādīnaṃ saṃvaraṇaṃ āvaraṇaṃ idaṃ dhammajātaṃ bhaveti sabbasattahitatthaṃ amhākaṃ tvaṃ kathehi. Kena sotā pidhīyareti kena pahāyakadhammena taṇhābhijjhābyāpādādayo sotā paṇḍitehi pidhīyareti pucchatīti pucchitāni.

‘‘Pucchāvasena kathitāya ‘savanti…pe… pidhīyare’ti imāya gāthāya kittakāni padāni pucchitāni, kittakā pañhā’’ti pucchitabbattā ‘‘imāni cattāri padāni pucchitāni, te dve pañhā’’ti vuttaṃ. ‘‘Pucchāvasena pavattāya imissā gāthāya yadi cattāri padāni siyuṃ, evaṃ santesu pañhāpi catubbidhā siyuṃ, kasmā ‘dve’ti vuttā’’ti vattabbattā ‘‘kasmā? Ime hi bahvādhivacanena pucchitā’’ti vuttaṃ. Ime etāya gāthāya gahitā atthā bahvādhivacanena pucchitā. Idaṃ vuttaṃ hoti – ‘‘savanti…pe… pidhīyareti bahūni vacanāni adhikicca pavattā saṃvarasaṅkhātā sati ceva pidahanahetubhūtā paññā cāti ime dve atthāva pucchitā, tasmā atthavasena dve pañhā vuttā vā’’ti. ‘‘Pucchāya duvidhatthavisayatā kathaṃ vuttā’’ti vattabbattā pucchāya duvidhatthavisayataṃ vivarituṃ ‘‘evaṃ samāpannassā’’tiādi vuttaṃ. Tattha evaṃ samāpannassāti imāhi duggatihetubhūtāhi ñātibyasanādisaṅkhātāhi āpadāhi vā, pāṇavadhādīhi āpadāhi vā, samaṃ saha, sabbathā vā ayaṃ sattaloko āpanno ajjhotthaṭo, evaṃ ajjhotthaṭassa vā samāpannassa. Evaṃ saṃkiliṭṭhassāti ñātibyasanādayo vā pāṇavadhādīni āgamma pavattehi dasahi kilesavatthūhi ca ayaṃ sattaloko saṃkiliṭṭho, evaṃ saṃkiliṭṭhassa ca lokassāti samāpannassa ajjhotthaṭassa lokassa vodānaṃ vuṭṭhānaṃ kiṃ katamaṃ dhammajātaṃ bhave. Iti evañhi saccaṃ ajitasutte āhāti vitthārattho, pucchāya duvidhatthavisayatā ñātabbāti adhippāyo.

‘‘Kiṃ nu sotā sabbassa lokassa sabbadhi savanti, udāhu, ekaccassevā’’ti pucchitabbattā ‘‘savanti sabbadhi sotāti, asamāhitassa savanti abhijjhābyāpādappamādabahulassā’’ti vuttaṃ. Tattha abhijjhābyāpādappamādabahulattā rūpādīsu nānārammaṇesu vikkhittacittasseva sotā savanti pavattanti, na samāhitassa abhijjhābyāpādappamādavirahitassāti adhippāyo daṭṭhabbo. ‘‘Katamā abhijjhā, katamo byāpādo, katamo pamādo’’ti vattabbattā ‘‘tattha yā abhijjhā’’tiādi vuttaṃ. Tattha tatthāti tesu abhijjhābyāpādappamādesu. Yā abhijjhā, ayaṃ lobho, na abhijjhāyanamattaṃ. Lobho ca akusalamūlaṃ, na lubbhanamattaṃ. Yo byāpādo, ayaṃ doso, na byāpajjanamattaṃ. Doso ca akusalamūlaṃ, na dūsanamattaṃ. Yo pamādo, ayaṃ moho, na sativippavāsamattaṃ. Moho ca akusalamūlaṃ, na mūhanamattaṃ. Evaṃ iminā vuttappakārena abhijjhādīnaṃ akusalamūlattā yassa abhijjhābyāpādappamādabahulassa asamāhitassa chasu rūpādīsu āyatanesu taṇhā savanti.

‘‘Katividhā sā taṇhā’’ti vattabbattā ‘‘rūpataṇhā…pe… dhammataṇhā’’ti vuttaṃ. ‘‘Channaṃ rūpataṇhādīnaṃ chasu rūpādiāyatanesu savanaṃ kena ca vacanena amhehi saddahitabba’’nti vattabbattā ‘‘yathāha bhagavā’’tiādi vuttaṃ. ‘‘Savatīti ca kho, bhikkhave…pe… paṭihaññatī’’ti yaṃ vacanaṃ bhagavā yathā yena pakārena āha, tathā tena pakārena vuttanayena vacanena tumhehi saddahitabbanti adhippāyo. Ettha ca cakkhādīnaṃ rūpataṇhādīnaṃ channaṃ sotānaṃ dvārabhāvena pavattattā cakkhādayo nissitūpacāravasena sayaṃ savanto viya bhagavatā vuttā. Itīti evaṃ vuttappakārena sabbā sabbasmā cakkhādidvārato ca savati pavattati. Sabbathā sabbappakārena taṇhāyanamicchābhinivesanaunnamanādippakārena savati pavattatīti attho. ‘‘Kasmā sabbasmā cakkhādidvārato ca savati pavattati, sabbappakārena taṇhāyanamicchābhinivesanaunnamanādippakārena savanabhāvo vijānitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tattha tenāti asamāhitassa abhijjhābyāpādādīnaṃ cakkhādidvārato ca taṇhāyanamicchābhinivesaunnamanākārena taṇhādivasena pavattanato pavattajānanako bhagavā ‘‘savanti sabbadhi sotā’’ti āha.

‘‘Sotānaṃ ‘kiṃ nivāraṇa’nti iminā kiṃ pucchati? Sotānaṃ anusayappahānaṃ pucchati kiṃ? Udāhu vītikkamappahānaṃ pucchatī’’ti vattabbattā ‘‘sotānaṃ kiṃ nivāraṇanti pariyuṭṭhānavighātaṃ pucchatī’’ti vuttaṃ. ‘‘Idaṃ pariyuṭṭhānavighātaṃ vodānaṃ, udāhu vuṭṭhānaṃ ki’’nti vattabbattā ‘‘idaṃ vodāna’’nti vuttaṃ. ‘‘Sotānaṃ saṃvaraṃ brūhi, ‘kena sotā pidhīyare’ti iminā kiṃ pucchati? Sotānaṃ pariyuṭṭhānaṃ pucchati kiṃ? Udāhu vītikkamanaṃ, samugghāṭaṃ vā pucchati ki’’nti vattabbattā sotānaṃ…pe… pidhīyareti anusayasamugghāṭaṃ pucchatī’’ti vuttaṃ. ‘‘Idaṃ anusayasamugghāṭaṃ vodānaṃ kiṃ, udāhu vuṭṭhānaṃ ki’’nti vattabbattā ‘‘idaṃ vuṭṭhāna’’nti vuttaṃ.

‘‘Savanti sabbadhi sotā’’tiādipucchāvicayo ācariyena vutto, amhehi ca ñāto; tāya pucchāya ‘‘katamo vissajjanavicayo’’ti vattabbattā ‘‘tattha vissajjanā’’tiādi vuttaṃ. Tattha pucchāyaṃ –

‘‘Yāni sotāni lokasmiṃ, (ajitāti bhagavā,)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare’’ti. (su. ni. 1041 cūḷani. vatthugāthā 60, ajitamāṇavapucchāniddesa 4) –

Gāthā vissajjanāti daṭṭhabbā. Tassaṃ gāthāyaṃ ajita lokasmiṃ yāni sotāni savanti, tesaṃ sotānaṃ yaṃ nivāraṇaṃ, sā sati hoti; taṃ satiṃ sotānaṃ saṃvaranti ahaṃ brūmi; ete sotā paññāya pidhīyareti yojanā kātabbā. Tattha satīti vipassanāpaññāya sampayuttā sati. Paññāyāti maggapaññāya. Pidhīyareti uppajjituṃ appadānavasena pidhīyanti pacchijjanti.

‘‘Sati tesaṃ nivāraṇaṃ sotānaṃ saṃvaraṃ brūmī’’ti bhagavā āha – ‘‘yāya kāyaci satiyā sotānaṃ saṃvaraṇakiccaṃ siddhaṃ kiṃ, visiṭṭhāya satiyā sotānaṃ saṃvaraṇakiccaṃ siddhaṃ kiṃ, katamāya satiyā sotānaṃ saṃvaraṇakiccaṃ siddha’’nti pucchitabbattā ‘‘kāyagatāya satiyā’’tiādi vuttaṃ. Tattha kāyagatāya satiyāti rūpakāye gataṃ kesādikaṃ aniccādito vipassitvā pavattāya vipassanāñāṇasampayuttāya satiyā. Bhāvitāyāti kāyagataṃ aniccato dukkhato anattato nibbindanato virajjanato nirodhanato paṭinissajjanato anupassanāvasena bhāvitāya. Evañhi aniccato anupassanto niccasaññaṃ pajahati; dukkhato anupassanto sukhasaññaṃ pajahati; anattato anupassanto attasaññaṃ pajahati; nibbindanto nandiṃ pajahati; virajjanto rāgaṃ pajahati; nirodhento samudayaṃ pajahati; paṭinissajjanto ādānaṃ pajahatīti. Bahulīkatāyāti yathāvuttappakārena divasampi māsampi saṃvaccharampi sattasaṃvaccharampi bahulīkatāya. Cakkhunti abhijjhādipavattidvārabhāvena ṭhitaṃ cakkhuṃ, niggahitāgamaṃ daṭṭhabbaṃ. Nāviñchatīti cakkhudvāre pavattaṃ abhijjhādisahitaṃ cittasantānaṃ, taṃsamaṅgīpuggalaṃ vā nākaḍḍhati, manāpikesu rūpesu nāviñchatīti yojanā. Amanāpikesu rūpesu na paṭihaññati. Kāyagatāya satiyā bhāvitāya bahulīkatāya sotaṃ nāviñchati. Manāpikesu saddesu…pe… amanāpikesu saddesu na paṭihaññatīti yojanā yathāsambhavato kātabbā.

‘‘Kena kāraṇena nāviñchati paṭihaññatī’’ti pucchati, indriyānaṃ saṃvutanivāritattā nāviñchati na paṭihaññatīti vissajjeti. ‘‘Kenārakkhena te saṃvutanivāritā’’ti pucchati, satiārakkhena te saṃvutanivāritāti vissajjeti. ‘‘Satiārakkhena saṃvutanivāritabhāvo kena amhehi saddahitabbo’’ti vattabbattā tenāhā’’tiādi vuttaṃ. Tattha tenāti tasmā satiārakkhena saṃvutanivāritattā saṃvutanivāritajānanako bhagavā ‘‘sati tesaṃ nivāraṇa’’nti yaṃ vacanaṃ āha, tena vacanena tumhehi satiārakkhena saṃvutanivāritabhāvo saddahitabboti pubbabhāge paññā satyānugāti kiccamevettha adhikanti daṭṭhabbaṃ.

‘‘Sati tesaṃ nivāraṇa’’nti vissajjanassa vitthārattho ācariyena vutto, amhehi ca ñāto, ‘‘paññāyete pidhīyare’’ti vissajjanassa vitthārattho ‘‘kathaṃ amhehi jānitabbo’’ti vattabbattā ‘‘paññāyete pidhīyare’’ti vissajjanassa vitthāratthaṃ dassento ‘‘paññāya anusayā pahīyantī’’tiādimāha. Tattha paññāyāti maggapaññāya. Anusayāti anurūpaṃ kāraṇaṃ labhitvā uppajjanārahā kāmarāgānusayādayo. Pahīyanti samucchedavasena anusayesu paññāya pahīnesu pariyuṭṭhānāpi atthato pahīyanti. Kissa pahīnattā ‘‘pahīyantī’’ti vuccati? Anusayassa pahīnattā pariyuṭṭhānā pahīyantīti vissajjeti.

‘‘Taṃ anusayappahānena pariyuṭṭhānappahānaṃ kiṃ viya bhavatī’’ti pucchitabbattā ‘‘taṃ yathā khandhavantassā’’tiādi vuttaṃ. Tattha khandhavantassa rukkhassa kudālādinā bhūmiṃ khaṇitvā anavasesamūluddharaṇe kate tassa rukkhassa pupphaphalapallavaṅkurasantatipi kudālādinā samucchinnāva bhavati yathā, evaṃ arahattamaggañāṇena anusayesu pahīnesu anusayānaṃ pariyuṭṭhānasantati samucchinnā pidahitā paṭicchannā bhavati. Kena samucchinnā bhavati? Paññāya maggapaññāya samucchinnā bhavatīti atthayojanā daṭṭhabbā. ‘‘Paññāya paricchinnabhāvo kathaṃ saddahitabbo’’ti vattabbattā ‘‘tenā’’tiādi vuttaṃ. ‘‘Paññāyete pidhīyare’’ti vacanato anusayānaṃ pariyuṭṭhānasantatiyā paññāya paricchinnabhāvo paṇḍitehi saddahitabboti adhippāyo.

Imesu pañhāvissajjanesu sotānaṃ saṃvaraṃ, pidhānañca ajānantena vā saṃsayitena vā saṃvarapidhānānaṃ pucchitabbattā dhammādhiṭṭhānā pucchāti pucchāvicayo ceva satipaññānaṃ vissajjetabbattā dhammādhiṭṭhānaṃ vissajjananti vissajjanavicayo ca veditabbo. Etesu ca ‘‘kenassu nivuto loko’’tiādiko pañho nīvaraṇavicikicchāpamādajappānaṃ vasena catubbidhopi lokādhiṭṭhānavasena eko pañhoti vutto, evaṃ sati ‘‘savanti sabbadhi sotā’’tiādikopi pañho saṃvarapidhānānaṃ vasena duvidhopi ekatthavasena gahetvā ekādhiṭṭhānavasena ‘‘eko pañho’’ti vattabbo, sotānaṃ bahubhāvato vā ‘‘bahupañho’’ti vattabbo; tathā pana avatvā sote anāmasitvā saṃvarapidhānānaṃ vasena ‘‘savanti sabbadhi sotā’’tiādimhi ‘‘dve pañhā’’ti vuttā. Tadanusārena ‘‘kenassu nivuto loko’’tiādimhipi lokaṃ anāmasitvā nīvaraṇādīnaṃ catunnaṃ vasena ‘‘cattāro pañhā’’tipi vattabbāti ayaṃ nayo dassitoti nayadassanaṃ daṭṭhabbaṃ.

Desanākāle vuttadhammassa anusandhimaggahetvā attanā racitaniyāmeneva pucchitapañhassa ceva pañhaṃ aṭṭhapetvā, paṭiññañca akatvā vissajjanassa ca vicayahāro ācariyena vibhatto, amhehi ca ñāto, ‘‘desanākāle vuttadhammassa anusandhiṃ gahetvā pucchitapañhassa ceva taṃ pañhaṃ ṭhapetvā, paṭiññañca katvā vissajjanassa ca yo vicayo hāro vibhatto, so vicayahāro kathaṃ amhehi viññāyati, amhākaṃ viññāpanatthāya tasmiṃ vicayaṃ vibhajethā’’ti vattabbabhāvato tesu vicetabbākāraṃ dassento ‘‘yāni sotānī’’tiādigāthāya vicayākāradassanānantaraṃ ‘‘paññā ceva sati cā’’tiādimāha.

Tattha gāthāttho tāva viññātabbo – yāya paññāya anusayappahānena sotanirujjhanaṃ vuttaṃ, yāya satiyā ca pariyuṭṭhānappahānena sotanirujjhanaṃ vuttaṃ, sāyaṃ paññā ceva sāyaṃ sati ca tāhi paññāsatīhi asesaṃ sahuppannaṃ nāmañceva rūpañca, etaṃ sabbaṃ kattha nirujjhamāne asesaṃ uparujjhatīti mārisa me mayā puṭṭho tvaṃ bhagavā mayhaṃ etaṃ nirujjhanaṃ pabrūhi, iti āyasmā ajito bhagavantaṃ pucchati.

Ajita tvaṃ yametaṃ pañhaṃ pucchitaṃ nirujjhanaṃ maṃ apucchi, ahaṃ te tava taṃ nirujjhanaṃ vadāmi. Yattha viññāṇanirodhe paññāsatisahitaṃ nāmañca rūpañca viññāṇassa nirodhena saha ekato asesaṃ uparujjhati, ettha viññāṇanirodhe etaṃ sabbaṃ viññāṇanirodhena ekato ekakkhaṇe apubbaṃ acarimaṃ uparujjhati, etaṃ viññāṇanirodhaṃ tassa nāmarūpassa nirodho nātivattati, taṃ taṃ nāmarūpanirodhaṃ so so viññāṇanirodho nātivattatīti.

‘‘Tasmiṃ pañhe ayaṃ ajito kiṃ pucchati? Uparujjhanameva pucchati, udāhu aññaṃ pucchatī’’ti vattabbato ‘‘ayaṃ pañhe anusandhiṃ pucchatī’’tiādi vuttaṃ. Tattha ayanti yo āyasmā ajito pañhaṃ apucchīti ayaṃ ajito. Pañheti ‘‘paññā ceva sati cā’’tiādipañhe. Yadi anusandhiṃ pucchati, evaṃ sati ‘‘katthetaṃ uparujjhatī’’ti pucchanaṃ ayuttaṃ bhaveyyāti? Na, anusandhīyati etena upanirujjhanenāti anusandhīti atthasambhavato. Tena vuttaṃ ‘‘anusandhiṃ pucchanto kiṃ…pe… nibbānadhātu’’nti. Anusandhipucchanena anupādisesanibbānadhātuyāpi pucchanato ‘‘katthetaṃ uparujjhatī’’ti pucchanaṃ yuttameva.

‘‘Yā anupādisesanibbānadhātu pucchitā, taṃ katamāya paṭipadāya adhigacchatī’’ti pucchitabbattā catusaccakammaṭṭhānabhāvanāsaṅkhātaṃ paṭipadaṃ visayena saha dassetuṃ ‘‘tīṇī saccānī’’tiādi vuttaṃ. Tattha saṅkhatānīti kammādipaccayehi samecca sambhūya dukkhādīni karīyantīti saṅkhatāni. Nirodhadhammānīti nirujjhanaṃ nirodho, dhammopi nirodhadhammova, tasmā nirodho dhammo sabhāvo yesaṃ dukkhādīnanti nirodhadhammānīti atthova gahetabbo. Tāni tīṇi saccāni sarūpato dassetuṃ ‘‘dukkhaṃ samudayo maggo’’ti vuttaṃ. Tīṇi dukkhasamudayamaggasaccāni saṅkhatānīti vuttāni, ‘‘kiṃ nirodhasacca’’nti pucchitabbattā ‘‘nirodho asaṅkhato’’ti vuttaṃ. Idha ‘‘nirodhadhammo’’tipi vattabbaṃ. Kammādipaccayehi asaṅkhatattā asaṅkhato. Uppādanirodhābhāvato anirodhadhammo. ‘‘Pahāyakapahātabbesu saccesu katamena pahāyakena katamo pahātabbo, katamāya bhūmiyā pahīno’’ti pucchitabbattā ‘‘tattha samudayo dvīsu bhūmīsū’’tiādi vuttaṃ. Tattha dvīsu bhūmīsūti dassanabhāvanābhūmīsu. Kāmacchandoti kāmabhavarāgo. Rūparāgoti rūpabhavarāgo. Arūparāgoti arūpabhavarāgo. Saṃyojanabhedato dasa saṃyojanāni pahīyantīti yojanā.

12. Pahātabbasaṃyojanāni dassanabhūmibhāvanābhūmibhedena vibhattāni, amhehipi ñātāni, ‘‘indriyabhedato kathaṃ vibhattānī’’ti vattabbabhāvato ‘‘tattha tīṇī’’tiādi vuttaṃ. Atha vā ‘‘pahātabbasaṃyojanesu katamāni saṃyojanāni katamaṃ indriyaṃ attano pahāyakaṃ katvā nirujjhantī’’ti pucchitabbattā ‘‘tattha tīṇī’’tiādi vuttaṃ. Adhiṭṭhāya attano pahāyakaṃ katvā nirujjhanti anuppādavasena. ‘‘Anaññātaññassāmītindriyañca aññindriyañca saṃyojanānaṃ nirujjhanahetu hotu, aññātāvindriyaṃ kissa hetū’’ti pucchitabbattā ‘‘yaṃ panā’’tiādi vuttaṃ. Tattha yaṃ yena aññātāvindriyena arahā ‘‘me jāti khīṇā’’ti evaṃ jānāti, idaṃ jānanahetu aññātāvindriyaṃ khaye jātikkhaye arahattaphale pavattaṃ ñāṇaṃ. Yaṃ yena aññātāvindriyena arahā ‘‘itthattāya aparaṃ na bhavissāmī’’ti pajānāti, idaṃ pajānanahetu aññātāvindriyaṃ. Anuppāde pana anuppajjane arahattaphale pavattaṃ ñāṇaṃ aññātāvindriyaṃ jānanahetu hotīti vuttaṃ hoti. Indriyañāṇāni pahāyakāni katvā saṃyojanāni nirujjhanti, ‘‘tāni ñāṇāni kadā nirujjhantī’’ti vattabbabhāvato ‘‘tattha yañcā’’tiādi vuttaṃ.

‘‘Anaññātaññassāmītindriyaṃ aññindriyaṃ pāpuṇantassa nirujjhatu, aññindriyaṃ arahattaṃ pāpuṇantassa nirujjhatu, aññātāvindriyaṃ kadā nirujjhatī’’ti pucchitabbattā ‘‘tattha yañca khaye’’tiādi vuttaṃ. Tattha dveti kiccabhedena dve, sabhāvato pana ekāva.

‘‘Pajānanakiccampi ekameva, kathaṃ dve siyu’’nti vattabbattā ‘‘apicā’’tiādi vuttaṃ. Ārammaṇapaññābhedena dve nāmāni labbhantīti vuttaṃ hoti. ti yā paññā pubbagāthāyaṃ sotapidhānakiccena vuttā, sā paññā pakārehi jānanasabhāvena paññā nāma. Yathādiṭṭhaṃ ārammaṇaṃ apilāpanaṭṭhena ogāhanaṭṭhena sati nāma.

13. ‘‘Paññā ceva sati cā’’ti padassa attho ācariyena vibhatto, amhehi ca ñāto, ‘‘nāmarūpañcā’ti padassa attho kathaṃ amhehi ñātabbo’’ti vattabbattā nāmarūpaṃ vibhajanto ‘‘tattha ye pañcupādānakkhandhā’’tiādimāha. Tattha tatthāti kammavipākavaṭṭabhede bhavattaye. Tatthāti pañcupādānakkhandhasaṅkhātanāmarūpasamudāye. Pañcindriyānīti cakkhādipañcindriyāni. Viññāṇasampayuttanti sampayuttapaccayattaṃ sandhāya na vuttaṃ, pacurajanassa pana avibhajitvā gahaṇīyasabhāvamattaṃ sandhāya vuttaṃ. Vibhāgaṃ jānantehi pana ‘‘nāmaṃ viññāṇasampayuttaṃ, rūpaṃ pana na viññāṇasampayuttaṃ, sahajāta’’nti vibhajitvā gahetabbaṃ. Tassāti paññāsatisahitassa nāmarūpassa. Nirodhanti anupādisesanibbānadhātuṃ.

Bhagavantaṃ pucchanto āyasmā ajito ‘‘paññā ceva…pe… katthetaṃ uparujjhatī’’ti evaṃ pārāyane āha. ‘‘Paññā cevātiādigāthāya yā anupādisesanibbānadhātu pucchitā, sā anupādisesanibbānadhātu katamena adhigamena pattabbā’’ti pucchitabbattā caturiddhipādamukhena ariyamaggādhigamamukhena pattabbā, caturiddhipādabhāvanāya ca cattārindriyāni mūlabhūtāni, tasmā mūlabhūtāni tāni cattārindriyāni niddhāretvā dassento ‘‘tattha sati ca paññā cā’’tiādimāha. Kusalākusaladhammagatiyo samanvesamānāya satiyā sijjhamānāya ekantena samādhi nipphādetabbo, satiggahaṇena ca pariyuṭṭhānappahānaṃ gāthāyaṃ adhippetaṃ, pariyuṭṭhānappahānena ca samādhikiccaṃ pākaṭanti āha ‘‘sati dve indriyāni satindriyañca samādhindriyañcā’’ti. Paññāya anusayasamugghātaṃ catubbidhasammappadhānasaṅkhātena vīriyena sijjhati, na vinā tenāti vuttaṃ ‘‘paññā dve indriyāni paññindriyañca vīriyindriyañcā’’ti.

Imesu yathāvuttesu catūsu indriyesu pubbabhāge vā maggakkhaṇe vā sijjhantesu taṃsampayuttā yā saddahanā okappanā siddhā, idaṃ saddahanaokappanasaṅkhātaṃ dhammajātaṃ saddhindriyaṃ siddhaṃ, ‘‘tesu mūlabhūtesu indriyesu siddhesu katamena indriyena katamo dhammo siddho’’ti pucchitabbattā iminā ayaṃ siddhoti dassento ‘‘tattha yā saddhādhipateyyā’’tiādimāha. Tattha tatthāti satyādīsu. Saddhādhipateyyāti paccayabhūtāya saddhāya siddho chando adhipatīti saddhādhipati, saddhādhipatinā pavattetabbā cittekaggatāti saddhādhipateyyā. Chandasamādhīti chandaṃ jeṭṭhakaṃ katvā pavattito samādhi vā chandādhipatinā sampayutto pubbabhāge pavatto samādhi vā chandasamādhi, pahānaṃ pahānahetu hotīti yojanā kātabbā. Pahānanti ca pajahati vikkhambhitakilese etena chandasamādhināti pahānanti karaṇasādhanattho gahetabbo. Paṭisaṅkhānabalenāti parikammabalena. Bhāvanābalenāti mahaggatabhāvanābalena.

‘‘So chandasamādhi sayaṃ kevalova pahāna’’nti vattabbattā ‘‘tattha ye assāsapassāsā’’tiādi vuttaṃ. Tattha tatthāti tasmiṃ samāhite citte cittuppāde. ‘‘Tasmiṃ samāhite cittuppāde assāsā’’tiādinā assāsādisīsena assāsādijanakā vīriyasaṅkhārā gahitā, te ca yāva bhāvanāpāripūrī, tāva punappunaṃ saraṇato ca sarā, punappunaṃ saṅkappato ca saṅkappā. Yo pana ‘‘sarasaṅkappā, ime saṅkhārā cā’’ti evaṃ vuttappakāro purimako chandasamādhi vā kilesavikkhambhanatāya ca tadaṅgappahānatāya ca pahānaṃ pahānahetupadhānaṃ vā, ‘‘ime vuttappakārā saṅkhārādayo kiṃ bhāventī’’ti pucchitabbattā ‘‘ime ca saṅkhārā’’tiādi vuttaṃ. Tattha ime saṅkhārā ca tadubhayañca chandasamādhippadhānasaṅkhārasamannāgataṃ vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ iddhipādaṃ bhāvetīti yojanā.

Chandasamādhippadhānasaṅkhārasamannāgatanti chando eva adhipati chandādhipati, chandādhipatisamādhi. Tena vuttaṃ bhagavatā – ‘‘chandaṃ ce, bhikkhave, bhikkhu adhipatiṃ karitvā labhati samādhi’’nti (vibha. 432). Chandahetuko vā samādhi, chandādiko vā samādhi chandasamādhi, chandādhipatissa paccayuppanno samādhīti vuttaṃ hoti. Padhānabhūtā saṅkhārā padhānasaṅkhārā, padhānasaddena saṅkhatasaṅkhārādayo nivattāpitā, chandasamādhi ca padhānasaṅkhārā cāti chandasamādhippadhānasaṅkhārā, tehi samannāgato chanda…pe… samannāgato, taṃ…pe… gataṃ. Ijjhati samijjhati nippajjatīti iddhi, koṭṭhāso, iddhi eva pādo koṭṭhāsoti iddhipādo, iddhipādacatuttho. Ijjhanti vā tāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi, pajjati etenāti pādo, iddhiyā pādoti iddhipādo. Iddhipādoti sāmaññatthavasena vuttopi ‘‘chandasamādhippadhānasaṅkhārasamannāgata’’nti vuttattā chandiddhipādova gahetabbo, taṃ iddhipādaṃ taṃ chandiddhipādaṃ bhāveti vaḍḍhetīti attho.

Vivekanissitaṃ virāganissitanti vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakkhaṇe pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ. Virāganissitanti vipassanākkhaṇe kiccato tadaṅgavirāganissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakkhaṇe pana kiccato samucchedavirāganissitaṃ, ārammaṇato nissaraṇavirāganissitaṃ. Nirodhanissitanti vipassanākkhaṇe kiccato tadaṅganirodhanissitaṃ, ajjhāsayato nissaraṇanirodhanissitaṃ, maggakkhaṇe kiccato samucchedanirodhanissitaṃ, ārammaṇato nissaraṇanirodhanissitaṃ. Vossaggapariṇāminti ettha pariccāgavossaggapakkhandanavossaggavasena vossaggo duvidho. Tatthapi vipassanākkhaṇe tadaṅgavasena pariccāgavossaggo, nibbānaninnabhāvena pakkhandanavossaggo, maggakkhaṇe samucchedavasena pariccāgavossaggo, ārammaṇakaraṇena nibbānapakkhandanavossaggoti vibhajitvā gahetabbo. Yathāvuttavossaggatthaṃ pariṇamati, pariṇataṃ vā paripacati paripacanaṃ karotīti vossaggapariṇāmī, taṃ vossaggapariṇāmiṃ.

Chandiddhipādabhāvanākāro ācariyena vutto, amhehi ca ñāto, ‘‘kathaṃ vīriyiddhipādabhāvanākāro amhehi vijānitabbo’’ti vattabbabhāvato ‘‘tattha yā vīriyādhipateyyā’’tiādi vuttaṃ. Tassattho heṭṭhā vuttanayānusāreneva viññeyyo. Saṃkhittavasena pana ṭhapitaṃ pāṭhaṃ vitthārato ṭhapessāmi. Kathaṃ? –

‘‘Tattha yā vīriyādhipateyyā cittekaggatā, ayaṃ vīriyasamādhi. Samāhite citte kilesānaṃ vikkhambhanatāya paṭisaṅkhānabalena vā bhāvanābalena vā, idaṃ pahānaṃ. Tattha ye assāsapassāsā vitakkavicārā saññāvedayitā sarasaṅkappā, ime saṅkhārā. Iti purimako ca vīriyasamādhi, kilesavikkhambhanatāya ca pahānaṃ ime ca saṅkhārā, tadubhayaṃ vīriyasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

‘‘Tattha yā cittādhipateyyā cittekaggatā, ayaṃ cittasamādhi. Samāhite citte kilesānaṃ vikkhambhanatāya paṭisaṅkhānabalena vā bhāvanābalena vā, idaṃ pahānaṃ. Tattha ye assāsapassāsā vitakkavicārā saññāvedayitā sarasaṅkappā, ime saṅkhārā. Iti purimako ca cittasamādhi, kilesavikkhambhanatāya ca pahānaṃ ime ca saṅkhārā, tadubhayaṃ cittasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

‘‘Tattha yā vīmaṃsādhipateyyā cittekaggatā, ayaṃ vīmaṃsāsamādhi, samāhite citte kilesānaṃ vikkhambhanatāya paṭisaṅkhānabalena vā bhāvanābalena vā, idaṃ pahānaṃ. Tattha ye assāsapassāsā vitakkavicārā saññāvedayitā sarasaṅkappā, ime saṅkhārā. Iti purimako ca vīmaṃsāsamādhi kilesavikkhambhanatāya ca pahānaṃ ime ca saṅkhārā, tadubhayaṃ vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi’’nti.

Ayaṃ pana viseso – vīriyasamādhīti vīriyaṃ jeṭṭhakaṃ katvā pavattito samādhi vā vīriyādhipatinā sampayutto pubbabhāge pavatto samādhi vā vīriyasamādhi. Cittasamādhīti cittaṃ jeṭṭhakaṃ katvā pavattito samādhi vā cittādhipatinā sampayutto pubbabhāge pavatto samādhi vā cittasamādhi. Vīmaṃsāsamādhīti vīmaṃsaṃ jeṭṭhakaṃ katvā pavattito samādhi vā vīmaṃsādhipatinā sampayutto pubbabhāge pavatto samādhi vā vīmaṃsāsamādhīti.

Sattibalānurūpenettha saṅkhepavaṇṇanā katā, gambhīrañāṇehi pana aṭṭhakathāṭīkānurūpena vitthārato vā gambhīrato vā vibhajitvā gahetabbā.

14. ‘‘Chandasamādhi vīriyasamādhi cittasamādhi vīmaṃsāsamādhī’’ti vutto, ‘‘evaṃ sati vīmaṃsāsamādhiyeva ñāṇamūlako ñāṇapubbaṅgamo ñāṇānuparivatti bhaveyya, aññe tayo samādhayo aññāṇamūlakā aññāṇapubbaṅgamā aññāṇapavattiyo bhaveyyu’’nti vattabbattā sabbe samādhayo ñāṇamūlakādayoyevāti dassetuṃ ‘‘sabbo samādhi ñāṇamūlako’’tiādi vuttaṃ. Tattha sabbo samādhīti chandasamādhi, vīriyasamādhi, cittasamādhi, vīmaṃsāsamādhīti catubbidho samādhi. Ñāṇamūlakoti ekāvajjanavīthinānāvajjanavīthīsu pavattaṃ upacārañāṇamūlako. Ñāṇapubbaṅgamoti adhigamañāṇaṃ pubbaṅgamaṃ assāti ñāṇapubbaṅgamo. Ñāṇānuparivattīti paccavekkhaṇañāṇaṃ anuparivatti assāti ñāṇānuparivatti. Atha vā nānāvajjanūpacārañāṇaṃ vā paṭisandhiñāṇaṃ vā mūlaṃ assāti ñāṇamūlako, upacārañāṇaṃ pubbaṅgamaṃ assāti ñāṇapubbaṅgamo, appanāñāṇaṃ anuparivatti assāti ñāṇānuparivatti. Sabbaṃ vā upacārañāṇaṃ mūlaṃ assāti ñāṇamūlako. Appanāñāṇaṃ pubbaṅgamaṃ assāti ñāṇapubbaṅgamo. Abhiññāñāṇaṃ anuparivatti assāti ñāṇānuparivatti, anuparivattanaṃ vā anuparivatti, ñāṇassa anuparivatti ñāṇānuparivatti, ñāṇānuparivatti assāti ñāṇānuparivatti. Ñāṇaṃ pana pubbe vuttappakārameva.

Yathā pure tathā pacchāti yathā chandasamādhiādicatubbidhasamādhissa pubbenivāsānussatiñāṇānuparivattibhāvena pure atītāsu jātīsu asaṅkhyeyyesupi saṃvaṭṭavivaṭṭesu attano khandhapaṭibaddhassa, paresaṃ khandhapaṭibaddhassa ca suṭṭhu paṭivijjhanameva, na duppaṭivijjhanaṃ tathā tathāvuttasamādhissa anāgataṃsañāṇānuparivattibhāvena pacchā anāgatāsu jātīsu asaṅkhyeyyesupi saṃvaṭṭavivaṭṭesu attano khandhapaṭibaddhassa, paresaṃ khandhapaṭibaddhassa ca suṭṭhu paṭivijjhanameva, na duppaṭivijjhananti attho daṭṭhabbo. Yathā pacchā tathā pureti yathā yathāvuttasamādhissa cetopariyañāṇānuparivattibhāvena anāgatesu sattasuyeva divasesu parasattānaṃyeva cittassa suṭṭhu paṭivijjhanameva, na duppaṭivijjhanaṃ, tathā tathāvuttasamādhissa pure atītesu sattasuyeva divasesu parasattānaṃyeva cittassa suṭṭhu paṭivijjhanameva, na duppaṭivijjhananti attho.

Yathā divā tathā rattinti yathā cakkhumantānaṃ sattānaṃ divasabhāge sūriyālokena andhakārassa viddhaṃsitattā āpāthagataṃ cakkhuviññeyyaṃ rūpaṃ manoviññāṇenapi suviññeyyaṃ, tathā rattibhāge caturaṅgasamannāgatepi andhakāre vattamāne yathāvuttasamādhissa dibbacakkhuñāṇānuparivattibhāvena rūpāyatanassa suṭṭhu paṭivijjhanameva, na duppaṭivijjhanaṃ. Yathā rattiṃ tathā divāti yathā rattibhāge caturaṅgasamannāgatepi andhakāre yathāvuttasamādhissa dibbacakkhuñāṇānuparivattibhāvena rūpāyatanassa suṭṭhu paṭivijjhanameva, na duppaṭivijjhanaṃ, tathā divasabhāge sukhumassa rūpāyatanassa vā kenaci pākārādinā tirohitassa rūpāyatanassa vā atidūraṭṭhāne pavattassa rūpāyatanassa vā yathāvuttasamādhissa dibbacakkhuñāṇānuparivattibhāvena suṭṭhu paṭivijjhanameva, na duppaṭivijjhananti attho daṭṭhabbo.

Yathā yathāvuttasamādhissa divasabhāge dibbasotañāṇānuparivattibhāvena sukhumassa saddāyatanassa vā kenaci pākārādinā tirohitassa saddāyatanassa vā atidūraṭṭhāne pavattassa saddāyatanassa vā suṭṭhu paṭivijjhanameva, na duppaṭivijjhanaṃ, tathā rattibhāgepi yathāvuttasamādhissa dibbasotañāṇānuparivattibhāvena sukhumassa saddāyatanassa vā kenaci pākārādinā tirohitassa saddāyatanassa vā atidūraṭṭhāne pavattassa saddāyatanassa vā suṭṭhu paṭivijjhanameva, na duppaṭivijjhananti ayaṃ nayopi netabbo. Tena vuttaṃ aṭṭhakathāyaṃ

‘‘Yathā pureti yathā samādhissa pubbenivāsānussatiñāṇānuparivattibhāvenā’’tiādiṃ vatvā ‘‘yathā ca rūpāyatane vuttaṃ, tathā samādhissa dibbasotañāṇānuparivattitāya saddāyatane ca netabba’’nti (netti. aṭṭha. 14).

‘‘Ñāṇamūlakādisamādhinā pubbenivāsānussatiñāṇānuparivattibhāvādisahitena kiṃ bhāvetī’’ti pucchitabbattā ‘‘iti vivaṭenā’’tiādi vuttaṃ. Tattha itīti evaṃ vuttappakārena. Apariyonaddhenāti nīvaraṇādivigamanena. Sappabhāsaṃ cittanti iddhipādasampayuttaṃ maggacittaṃ bhāveti. Iddhipādasampayutte maggacitte uppajjamāne hi maggacittasahabhūni kusalāni saddhindriyavīriyindriyasatindriyasamādhindriyapaññindriyabhūtāni pañcindriyāni uppajjanti. Maggacitte nirujjhamāne anuppajjanabhāvena nirujjhanti ekacittakkhaṇikattā. Evaṃ maggaviññāṇassa nirodhā paññā ca sati ca nirujjhatīti yojanā.

‘‘Kassa viññāṇassa nirodhā nāmarūpaṃ nirujjhatī’’ti vattabbattā ‘‘nāmarūpañcā’’tiādi vuttaṃ, paṭisandhiviññāṇassa nirodhā nāmarūpañca nirujjhatīti vuttaṃ hoti. Atha vā ‘‘viññāṇassa nirodhā paññā ca sati cāti vuttāni pañcindriyāni evaṃ nirujjhantī’’ti vattabbattā nāmarūpañca nirujjhati, nirujjhamānaṃ pana nāmarūpaṃ paṭisandhiviññāṇassa nirodhā nirujjhatīti dassetuṃ ‘‘nāmarūpañcā’’tiādi vuttaṃ. Tattha nāmarūpañcāti maggena taṇhāavijjādike anupacchinne uppajjanārahaṃ vedanādikkhandhattayaṃ, bhūtupādārūpañca. Viññāṇahetukanti uppajjanārahaṃ paṭisandhiviññāṇaṃ hetu assa nāmarūpassāti viññāṇahetukaṃ. Viññāṇapaccayā nibbattanti viññāṇena paccayena nibbattaṃ. Tassāti uppajjanārahassa paṭisandhiviññāṇassa. Hetūti taṇhāavijjādiko kileso. Viññāṇanti uppajjanārahaṃ paṭisandhiviññāṇaṃ. Anāhāranti appaccayaṃ. Anabhinanditanti kāmataṇhādīhi anabhinanditabbaṃ. Appaṭisandhikanti punabbhavābhisandahanarahitaṃ. Nti tādisaṃ viññāṇaṃ. Ahetūti natthi hetusaṅkhātaṃ paṭisandhiviññāṇaṃ imassa nāmarūpassāti ahetu. Appaccayanti sahāyavirahena natthi paccayā saṅkhārā imassāti appaccayaṃ. Evaṃ paṭisandhiviññāṇassa nirodhā nāmarūpañca nirujjhatīti.

‘‘Paññāsatīnañceva nāmarūpassa ca vuttappakārena nirujjhanabhāvo kathaṃ amhehi saddahitabbo’’ti vattabbattā ‘‘tenāha bhagavā’’tiādi vuttaṃ. Vattabbākārena paññāsatīnañceva nāmarūpassa ca nirujjhanabhāvajānanako bhagavā yathānirujjhanabhāvadīpakaṃ ‘‘yametaṃ…pe… etthetaṃ uparujjhatī’’ti gāthāvacanaṃ āha. Tena gāthāvacanena tumhehi mayā vutto nirujjhanabhāvo saddahitabboyevāti. Etthāpi paññāsatināmarūpānaṃ nirujjhanaṃ ajānantena tattha vā saṃsayantena ajitena pucchitabbattā ‘‘adiṭṭhajotanā pucchāti vā diṭṭhasaṃsandanā pucchāti vā paññādīnaṃ anekatthattā dhammato vā anekādhiṭṭhānā pucchāti vā dhammādhiṭṭhānā pucchā’’ti vā iccevamādipucchāvicayo niddhāretabbo. ‘‘Sarūpadassanavissajjananti vā anekādhiṭṭhānavissajjananti vā dhammādhiṭṭhānavissajjana’’nti vā iccevamādivissajjanavicayo niddhāretabbo.

Evaṃ sattādhiṭṭhānādipucchāvissajjanāni ceva dhammādhiṭṭhānādipucchāvissajjanāni ca visuṃ visuṃ dassetvā pucchāvicayo ceva vissajjanavicayo ca ācariyena vibhatto, amhehi ca ñāto, ‘‘sattādhiṭṭhānadhammādhiṭṭhānesu ekato dassitesu pucchāvissajjanesu kathaṃ pucchāvicayo ceva vissajjanavicayo ca amhehi viññātabbo’’ti pucchitabbattā sattādhiṭṭhānadhammādhiṭṭhānaṃ pucchaṃ nīharitvā tattha vicayaṃ vibhajanto ‘‘ye ca saṅkhatadhammāse’’tiādimāha. Aṭṭhakathāyaṃ pana –

‘‘Evaṃ anusandhipucchampi dassetvā heṭṭhā sattādhiṭṭhānā, dhammādhiṭṭhānā ca pucchā visuṃ visuṃ dassitāti idāni tā saha dassetuṃ ‘‘ye ca saṅkhatadhammāse’tiādi āraddha’’nti (netti. aṭṭha. 14) –

Vuttaṃ. Tassāyaṃ attho – idha sāsane ye arahanto saṅkhatadhammā honti, puthū bahūyeva satta janā sekkhā sīlādisikkhamānā honti, tesaṃ arahantāvañceva sekkhānañca iriyaṃ paṭipattiṃ meṃ mahā puṭṭho nipako tvaṃ bhagavā pabrūhi mārisa iti āyasmā ajito pucchanto āhāti.

15. Tassaṃ gāthāyaṃ ‘‘kittakāni pucchitānī’’ti vattabbattā ‘‘imānī’’tiādi vuttaṃ. Padatthānurūpaṃ pucchitabbattā ‘‘imāni tīṇi padāni pucchitānī’’ti vuttaṃ. ‘‘Ye ca …pe… mārisā’’ti gāthāyaṃ ye pañhā pucchitā, te pañhā tayo honti, ‘‘kissa kena kāraṇena tayo hontī’’ti pucchitabbattā ‘‘kissa…pe… yogenā’’ti vuttaṃ. Sekkhā ariyā ca asekkhā ariyā ca vipassanāpubbaṅgamaṃ pahānañcāti sekhāsekhavipassanāpubbaṅgamappahānāni, tesaṃ yogoti sekhā…pe… yogo, tena sekhā…pe… yogena. Evaṃ pucchāvidhinā hi yasmā ‘‘ye ca saṅkhatadhammāse…pe… mārisā’’ti gāthamāha, tasmā tayo pañhā hontīti daṭṭhabbā.

‘‘Ye ca saṅkhatadhammāse’’ti iminā asekkhānaṃ arahattaṃ pucchati, ‘‘ye ca sekkhā puthū idhā’’ti iminā sekkhāsekkhānaṃ sekkhasikkhanaṃ pucchati, ‘‘tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā’’ti iminā sekkhāsekkhānaṃ vipassanā pubbabhāge tadaṅgappahānaṃ pucchati. ‘‘Adiṭṭhajotanā pucchāti vā diṭṭhasaṃsandanā pucchāti vā sattādhiṭṭhānā pucchāti vā anekādhiṭṭhānā pucchā’’ti vā iccevamādipucchāvicayo niddhāretabbo.

Sattadhammādhiṭṭhānaṃ pucchaṃ nīharitvā pucchāvicayo ācariyena vibhatto, amhehi ca ñāto, ‘‘tassaṃ pucchāyaṃ katamā vissajjanāgāthā’’ti pucchitabbattā ‘‘tattha vissajjanā’’tiādi āraddhaṃ. Tatthāti tassaṃ gāthāyaṃ. ‘‘Kāmesu…pe… paribbaje’’ti vissajjanāgāthā bhagavatā vuttā. Kāmesūti kāmīyantīti kāmā, tesu kāmesu. Vatthukāmesu kilesakāmena paṇḍitehi nābhigijjheyya. Manasā nāvilosiyāti āvilabhāvakare byāpādavitakkādayo ceva kāyaduccaritādayo ca dhamme pajahanto paṇḍito manasā anāvilo suppasanno bhaveyya. Kusalo sabbadhammānanti sabbadhammānaṃ aniccatādinā paritulitattā aniccatādīsu pañcasu khandhesu kusalo cheko. Satoti kesādīsu saratīti sato. Bhikkhūti saṅkhatadhamme bhayādito ikkhatīti bhikkhu. Paribbajeti tadaṅgavikkhambhanasamucchedappahānabhāvena kilesakāmavatthukāme pari samantato vajjeyya.

Pucchāgāthāyaṃ ‘‘nipako’’ti padena pasaṃsitena bhagavatā vissajjanāgāthā vuttā, tassa bhagavato yena anāvaraṇañāṇena ukkaṃsagatena pakkabhāvo dassito, taṃ anāvaraṇañāṇaṃ tāva kāyakammādibhedehi vibhajitvā dassento ‘‘bhagavato sabbaṃ kāyakamma’’ntiādimāha. Tattha anāvaraṇañāṇena jānitvā kataṃ sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatti. Esa nayo sesesupi. Atīte aṃseti atītabhave saparakkhandhādike koṭṭhāse aññāṇena appaṭihataṃ bhagavato ñāṇadassanaṃ. Anāgate aṃseti anāgatabhave saparakkhandhādike koṭṭhāse. Paccuppanne aṃseti paccuppanne bhave saparakkhandhādike koṭṭhāse.

‘‘Ñāṇadassanassa katarasmiṃ paṭighāto’’ti pucchitabbattā pucchaṃ ṭhapetvā paṭighātavisayaṃ dassetuṃ ‘‘ko cā’’tiādi vuttaṃ. Atha vā ‘‘paccuppannabhave saparakkhandhādike koṭṭhāse aññesampi ñāṇadassanaṃ bhaveyya, tadanusārena atītānāgatakoṭṭhāsesupi katarasmiṃ aññesaṃ ñāṇadassanassa paṭighāto bhaveyyā’’ti pucchitabbattā pucchaṃ ṭhapetvā paṭighātavisayaṃ niyametvā dassetuṃ ‘‘ko cā’’ti vuttaṃ. Tattha ko cāti kva katarasmiṃ samaye aññesaṃ ñāṇadassanassa paṭighāto bhaveyyāti pucchi.

Anicce, dukkhe, anattaniye ca aññesaṃ aññāṇaṃ yaṃ adassanaṃ atthi, aññāṇādassanasaṅkhāto sabhāvo ñāṇadassanassa paṭighāto bhavati, na saparakkhandhādidassanamattapaṭighāto. Etena aniccato lakkhaṇattaye pavattassa ñāṇadassanassa aññesaṃ durabhisambhavaṃ, bhagavato ca ñāṇadassanassa aññehi asādhāraṇataṃ dasseti. Bhagavato hi lakkhaṇattayavibhāvanena veneyyā catusaccappaṭivedhaṃ labhanti. ‘‘Bhagavato ñāṇadassanapaṭighātābhāvena aññesañca ñāṇadassanassa paṭighātabhāvo katamāya upamāya amhākaṃ pākaṭo’’ti vattabbabhāvato upamāya pākaṭaṃ kātuṃ ‘‘yathā idhā’’tiādi vuttaṃ. Tattha idha sattaloke cakkhumā puriso ākāse tārakāni passeyya, gaṇanasaṅketena ‘‘ettakānī’’ti no ca jāneyya yathā, evaṃ aññesaṃ ñāṇadassanassa paṭighāto ayaṃ aññāṇadassanasabhāvo bhavati.

Bhagavato pana tathā abhāvato kenaci aññāṇena adassanena appaṭihataṃ ñāṇadassanaṃ bhavatīti attho daṭṭhabbo. ‘‘Bhagavato ñāṇadassanassa appaṭihatabhāvo kasmā amhehi saddahitabbo’’ti pucchitabbattā ‘‘anāvaraṇañāṇadassanā hi buddhā bhagavanto’’ti vuttaṃ. ‘‘Nipakassa…pe… bhagavato anāvaraṇañāṇaṃ kāyakammādibhedehi ācariyena vibhajitvā dassitaṃ, amhehi ca ñātaṃ, pacchā gāthāya ‘iriya’nti padena pucchitā sekkhāsekkhapaṭipadā kathaṃ vijānitabbā’’ti vattabbattā sekkhāsekkhapaṭipadaṃ dassetuṃ ‘‘tattha sekhenā’’tiādi vuttaṃ. Tattha tatthāti tasmiṃ vissajjane. Sekhenāti sikkhanasīlena puggalena rajanīyesu rūpārammaṇādīsu dhammesu gedhā cittaṃ rakkhitabbaṃ, pariyuṭṭhānīyesu āghātavatthūsu dosā cittaṃ rakkhitabbaṃ.

‘‘Tesu gedhadosesu katamaṃ nivārento bhagavā vissajjanagāthāyaṃ katamaṃ padamāhā’’ti pucchitabbattā ‘‘tattha yā icchā’’tiādi vuttaṃ. Tattha tatthāti gedhadosesu. Icchāti rāgicchā. Mucchāti lobhamohasahagatamohamucchā. Patthanāti rāgapatthanā. Piyāyanāti taṇhāpiyāyanāva, na mettāpiyāyanā. Kīḷanāti gedhakīḷanā. Etāni hi gedhapariyāyavacanāni. Taṃ gedhasaṅkhātaṃ icchādikaṃ nivārento bhagavā ‘‘kāmesu nābhigijjheyyā’’ti evaṃ visuṃ visuṃ pakārena āha.

Pariyuṭṭhānavighātaṃ dosaṃ nivārento bhagavā ‘‘manasānāvilo siyā’’ti evaṃ visuṃ visuṃ pakārena āhāti yojanā. Gedhadosānaṃ visuṃ visuṃ nivārento bhagavā dve padāni āhāti vuttaṃ, ‘‘taṃ kena atthena saddahitabba’’nti vattabbattā ‘‘tathā hi sekho’’tiādi vuttaṃ. Rajanīyesu abhigijjhanto sekho anuppannaṃ lobhapadhānaṃ kilesañca uppādeti, uppannaṃ kilesañca phātiṃ abhivaḍḍhanaṃ karoti, pariyuṭṭhānīyesu āvilo sekho anuppannaṃ dosapadhānaṃ kilesañca uppādeti, uppannaṃ kilesañca phātiṃ vaḍḍhanaṃ karoti, iti iminā paṭikkhepaatthena taṃ mama vacanaṃ saddahitabbanti adhippāyo.

‘‘Kiṃ pana anabhigijjhanto, anāvilo ca sekkho agedhadosanivāraṇameva karoti, udāhu uttaripi paṭipadaṃ pūretī’’ti pucchitabbattā uttaripi paṭipadaṃ pūretiyevāti dassento ‘‘yo pana anāvilasaṅkappo’’tiādimāha. Tattha anāvilasaṅkappoti natthi āvilakarā saṅkappā byāpādasaṅkappavihiṃsāsaṅkappā etassāti anāvilasaṅkappo, icchādigedhassa abhāvena anabhigijjhanto vāyamati kusalavāyāmaṃ pavatteti. ‘‘Kathaṃ vāyamatī’’ti pucchitabbattā ‘‘so anuppannāna’’ntiādi vuttaṃ. Tattha soti uparibhāvanāmaggabhāvatthāya paṭipajjamāno sekkho. Anuppannānantiādīnaṃ attho sakkā aṭṭhakathāvacaneneva (netti. aṭṭha. 15-16) jānitunti na vibhatto.

16. Yenāti asubhādīnaṃ anussaraṇalakkhaṇena indriyena taṇhāmayitavatthūsu kāmataṇhāya sahajātaṃ vitakkaṃ vāreti, idaṃ asubhādianussaraṇalakkhaṇaṃ indriyaṃ satindriyaṃ. Yena mahaggatabhāvappattena avikkhepena byāpādavitakkaṃ vāreti, idaṃ avikkhepasaṅkhātaṃ indriyaṃ samādhindriyaṃ. Yena sammappadhānena vihiṃsāvitakkaṃ vāreti, idaṃ sammappadhānasaṅkhātaṃ indriyaṃ vīriyindriyaṃ. Yena sammādiṭṭhisaṅkhātena indriyena uppannuppanne…pe… nādhivāseti, idaṃ sammādiṭṭhisaṅkhātaṃ indriyaṃ paññindriyaṃ. Imesu catūsu indriyesu saha uppajjamānā yā saddahanā okappanā uppajjati, anāvilabhāvato idaṃ saddahanasaṅkhātaṃ indriyaṃ saddhindriyaṃ. Imāni sekkhassa pañcindriyāni.

Ekasmiṃyeva visaye jeṭṭhakabhāvaṃ na pāpuṇeyyuṃ, attano visaye jeṭṭhakabhāvaṃ pāpuṇituṃ arahanti, ‘‘katamaṃ indriyaṃ kattha visaye jeṭṭhakabhāvaṃ pavatta’’nti pucchitabbabhāvato idaṃ indriyaṃ imasmiṃ visaye pavattanti dassento ‘‘tattha saddhindriyaṃ kattha daṭṭhabba’’ntiādimāha. Tattha tatthāti tesu indriyesu catūsu sotāpattiyaṅgesu saddhindriyaṃ jeṭṭhakabhāvaṃ pavattanti daṭṭhabbaṃ. Evaṃ sesesupi yojetabbaṃ. Kiṃ nu sekkho paññindriyeva appamatto’ti bhagavatā vutto thomito, udāhu sabbehi kusalehi dhammehīti pucchitabbattā sabbehi kusalehi dhammehi pañcindriyapamukhehi vutto thomito hotīti dassetuṃ ‘‘evaṃ sekho’’tiādi vuttaṃ. Tattha evaṃ pañcindriyānaṃ nibbattidassanena sekho puggalo sabbehi kusalehi dhammehi appamattoti bhagavatā vutto thomito anāvilatāya manasāti yojanā. ‘‘Sekkhassa anāvilatā kena saddahitabbā’’ti vattabbattā ‘‘tenāha bhagavā manasānāvilo siyā’’ti vuttaṃ. Bhagavatā ‘‘manasānāvilo siyā’’ti vuttattā sekkhassa anāvilatā tumhehi saddahitabbāti.

17. Sekkhassa matthakappattā paṭipadā ācariyena vibhattā, amhehi ca ñātā, ‘‘kathaṃ asekkhassa matthakappattā paṭipadā ñātabbā’’ti vattabbattā asekkhassa matthakappattaṃ paṭipadaṃ vibhajitvā dassetuṃ ‘‘kusalo sabbadhammāna’’ntiādimāha. Tattha sabbadhammānanti sabbesu dhammesu matthakappattāya paṭipadāya asekkho kusalo chekataroti bhagavatā vutto thomito anāvilatāya manasāti. Asekkhassa sabbadhammesu yaṃ kosallaṃ dassetukāmo, tassa kosallassa visayabhūte sabbadhamme tāva puggalādhiṭṭhānena vibhajitvā dassetuṃ ‘‘loko nāmā’’tiādimāha. Tattha ‘‘sabbadhammāna’’nti iminā vuttadhammasaṅkhāto loko nāma kilesaloko, bhavaloko, indriyalokoti tividho hotīti yojanā. Tattha parittadhammaṭṭho kilesajananaṭṭhena kileso, kusalādipavattanaṭṭhena loko cāti kilesaloko. Mahaggatadhammaṭṭho bhavanaṭṭhena bhavo, vuttanayena loko cāti bhavaloko. Saddhindriyādidhammaṭṭho ādhipaccaṭṭhayogavasena indriyabhūto hutvā saddhindriyādipattanaṭṭhena loko cāti indriyaloko.

‘‘Tīsu lokesu katamena katamo samudāgacchatī’’ti pucchitabbattā ‘‘tatthā’’tiādi vuttaṃ. ‘‘Saddhādiindriyāni ko nibbattetī’’ti pucchitabbattā ‘‘so indriyāni nibbattetī’’ti vuttaṃ. Tattha soti yo puggalo kilesalokasaṅkhāte parittadhamme, bhavalokasaṅkhāte mahaggatadhamme ca taṃtaṃsampādanavasena ṭhito, so puggalo saddhindriyādīni indriyāni attasantāne nibbatteti.

‘‘Indriyesu attasantānesu punappunaṃ nibbattāpanavasena vuḍḍhāpiyamānesu kā paññā bhavatī’’ti pucchitabbattā ‘‘indriyesū’’tiādi vuttaṃ. Tattha neyyassāti abhiññeyyassa. Pariññāti rūpārūpadhamme salakkhaṇato, paccayato ca pariggahādivasena pavattapaññā. ‘‘Sā pariññā katividhena upaparikkhitabbā’’ti pucchitabbattā ‘‘sā duvidhenā’’tiādi vuttaṃ. Tattha sā pariññā dassanapariññāya ca bhāvanāpariññāya ca duvidhena viññūhi upaparikkhitvā gahetabbāti. Dassanapariññāyāti ca dassanamaggapaññājanikāya ñātapariññāyāti attho gahetabbo. Tena aṭṭhakathāyaṃ vuttaṃ ‘‘dassanapariññāti ñātapariññā’’ti (netti. aṭṭha. 17). Bhāvanāpariññāyāti bhāvanāmaggapaññājanikāya tīraṇapariññāya saddhiṃ pahānapariññāyāti attho.

‘‘Sā duvidhenā’tiādinā vutto attho atisaṅkhepo na sakkā viññātuṃ, vitthāretvā kathehī’’ti vattabbattā ‘‘yadā hī’’tiādi vuttaṃ. Tattha yadāti balavavipassanuppajjanakāle. Sekhoti sikkhanasīlatāya kalyāṇaputhujjano ceva sotāpannādiko ca. Ñeyyanti ñātabbaṃ rūpādikaṃ saṅkhāraṃ. Parijānātīti pariggahādiñāṇena pariggahetvā jānāti nibbidāñāṇasahagatena. Tassāti kalyāṇaputhujjanassa ceva sotāpannādikassa ca. Dve dhammāti kalyāṇaputhujjanassa balavavipassanādhammo ceva sotāpannādikassa ca balavavipassanādhammo ca. Yathākkamaṃ dassanakosallaṃ sotāpattimaggañāṇañceva bhāvanākosallaṃ sakadāgāmimaggādikañca santāne pavattāpanavasena gacchanti.

‘‘Pubbe yaṃ ñāṇaṃ ‘neyyassa pariññā’ti vuttaṃ, taṃ ñāṇaṃ katividhena veditabba’’nti pucchitabbattā ‘‘taṃ ñāṇaṃ pañcavidhena veditabbaṃ…pe... sacchikiriyā’’ti vuttaṃ. ‘‘Tāsu vipassanābhedena bhinnāsu pañcasu abhiññādīsu katamā abhiññā, katamā pariññā, katamaṃ pahānaṃ, katamā bhāvanā, katamā sacchikiriyā’’ti pucchitabbattā ‘‘tattha katamā’’tiādi vuttaṃ. Tattha tatthāti abhiññādīsu. Yaṃ dhammānaṃ salakkhaṇe ñāṇanti rūpadhammānaṃ kakkhaḷādisalakkhaṇe, arūpadhammānaṃ phusanādisalakkhaṇe ārammaṇakaraṇavasena pavattaṃ yaṃ ñāṇaṃ hetuphalajānanahetujānanasaṅkhātā dhammapaṭisambhidā ceva hetuphalajānanasaṅkhātā atthapaṭisambhidā ca bhavati. Ayaṃ salakkhaṇena saddhiṃ hetuphalajānanā paññā abhiññā nāma.

Evanti vuttappakārena. Abhiññāñāṇena abhijānitvā. Yā parijānanātiādīsu ‘‘idaṃ anavajjaṃ kusalaṃ, idaṃ sāvajjaṃ akusalaṃ, idaṃ akusalavipākajanakaṃ sāvajjaṃ, idaṃ kusalavipākajanakaṃ anavajjaṃ, idaṃ saṃkiliṭṭhaṃ kaṇhaṃ, idaṃ asaṃkiliṭṭhaṃ sukkaṃ, idaṃ kusalaṃ anavajjādikaṃ sevitabbaṃ, idaṃ akusalaṃ sāvajjādikaṃ na sevitabba’’nti evaṃ aniccādito kalāpasammasanādivasena gahitā sammasitā ime vipassanāya ārammaṇabhūtā saṅkhatadhammā idaṃ udayabbayañāṇādiphalaṃ ānisaṃsaṃ anukkamena nibbattāpenti. Tannibbattavipassanāya uppajjanato upacāraṃ uppādenti, evaṃ anukkamena gahitānaṃ pavattitānaṃ tesaṃ udayabbayañāṇādīnaṃ ayaṃ saccānubodhapaṭivedho atthoti paricchinditvā yā parijānanā pavattā, sā ayaṃ parijānanā pariññā nāmāti yojetvā, evaṃ vuttappakārāya pariññāpaññāya parijānitvā pahātabbā, bhāvetabbā, sacchikātabbā ca tayo dhammā avasiṭṭhā bhavanti. ‘‘Ye akusalā, te pahātabbā’’ti yā parijānanā paññā pavattā, idaṃ pahānaṃ pahānañāṇaṃ. ‘‘Ye kusalā, te bhāvetabbā’’ti yā parijānanā paññā pavattā, sā bhāvanāpaññā. ‘‘Yaṃ asaṅkhataṃ, idaṃ sacchikiriya’’nti yā parijānanā paññā pavattā, sā sacchikiriyāpaññāti yojetvā aṭṭhakathādhippāyena aviruddho attho gahetabbo.

Abhiññādayo pañcavidhā paññā ācariyena vibhattā, amhehi ca ñātā, ‘‘tāhi pariññāhi jānanto puggalo ‘ki’nti vuccati thomīyatī’’ti vattabbattā ‘‘yo eva’’ntiādi vuttaṃ. Tattha yo puggalo evaṃ vuttappakārena jānāti, ayaṃ jānanto puggalo paccayuppannesu dhammesu kusalattā chekattā ‘‘atthakusalo’’ti vuccati thomīyati, paccayadhammesu kusalattā ‘‘dhammakusalo’’ti ca catunnaṃ ekattādīnaṃ nayānaṃ yuttatāya kovidattā ‘‘kalyāṇatākusalo’’ti ca phalasamāpattīsu kovidattā ‘‘phalatākusalo’’ti ca vaḍḍhīsu kovidattā ‘‘āyakusalo’’ti ca avaḍḍhīsu kovidattā ‘‘apāyakusalo’’ti ca accāyike kicce vā bhaye vā uppanne sati tassa kiccassa, bhayassa vā tikicchanasamatthe ṭhānuppattiyakāraṇe kovidattā ‘‘upāyakusalo’’ti ca mahantesu abhikkamādīsu satisampajaññāya sampannattā ‘‘mahatā kosallena samannāgato’’ti ca vuccati thomīyati. ‘‘Tassa asekkhassa atthādīsu kusalabhāvo kathaṃ saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. ‘‘Kusalo sabbadhammāna’’nti vuttattā saddahitabboti adhippāyo.

‘‘Kusalo sabbadhammāna’’nti padassa attho ācariyena vibhatto, amhehi ca ñāto, ‘‘sato bhikkhu paribbaje’’ti padassa attho kathaṃ amhehi vitthārato viññāto’’ti vattabbattā ‘‘sato bhikkhu paribbaje’’tiādi vuttaṃ. Atha vā ‘‘sato bhikkhu paribbaje’’ti bhagavatā vuttaṃ, ‘‘kattha pavattena satisahitena ñāṇena sampanno sato kimatthaṃ paribbaje’’ti pucchitabbattā ‘‘imesu pavattena satisahitañāṇena sampanno sato imamatthaṃ paribbaje’’ti niyametvā dassento ‘‘sato bhikkhu paribbaje’’tiādimāha. Tattha tenāti yo abhikkamādīsu pavattena satisahitañāṇena samannāgato sato asekkhabhikkhu, tena asekkhabhikkhunā pariniṭṭhitasikkhattā aññapayojanābhāvato diṭṭhadhammasukhavihāratthaṃ abhikkante…pe… tuṇhībhāvena satena satisahitena sampajānena ñāṇena vihātabbaṃ catuiriyāpathaparivattanasaṅkhātaṃ viharaṇaṃ pavattetabbaṃ.

‘‘Yā sekkhāsekkhapaṭipadā niddiṭṭhā, imā sekkhāsekkhapaṭipadā saṅkhepato katividhā’’ti pucchitabbattā imā paṭipadāsaṅkhātā cariyā saṅkhepato puggalavasena dveti dassetuṃ ‘‘imā dve cariyā’’tiādimāha. Tattha yā cariyā bhāvetabbakusalādibhedena vā atthakosallādibhedena vā abhikkamādīsu satisampajaññabhedena vā niddiṭṭhā, imā cariyā dveti bhagavatā anuññātā anujānanavasena desitā, visuddhānaṃ arahantānaṃ ekā cariyā, visujjhantānaṃ sekkhānaṃ ekā cariyāti puggalavasena dveti daṭṭhabbā.

‘‘Asekkhoyeva kasmā ‘sato abhikkamatī’tiādinā vuccati thomīyati, kalyāṇaputhujjanopi ‘sato abhikkamatī’tiādinā vuccati thomīyatī’’ti vattabbattā ‘‘katakiccāni hī’’tiādi vuttaṃ. Arahato indriyāni katakiccāni, indriyānaṃ katakiccattā yaṃ pucchaṃ pucchitabbaṃ, taṃ sabbaṃ catubbidhaṃ dukkhassa pariññābhisamayena bojjhitabbaṃ…pe… nirodhassa sacchikiriyābhisamayena bojjhitabbaṃ bhave. Catubbidhaṃ idaṃ bojjhaṃ bojjhitabbaṃ yo asekkho sativepullappattattā evaṃ pariññābhisamayādinā jānāti, ayaṃ asekkho nippariyāyena ‘‘rāgassa khayāya, dosassa khayāya, mohassa khayāya sato abhikkamati, sato paṭikkamatī’’ti vuccati thomīyati. Sekkhopi yathāvuttaṃ bojjhaṃ bojjhitabbaṃ attano pariññābhisamayādinā jānāti, tasmā ‘‘sato…pe… mohassā’’ti vuccati thomīyatīti veditabbo. Tena vuttaṃ ‘‘ke visujjhantā? Sekkhā’’ti.

‘‘Kasmā sekkhāsekkhānaṃ satisampajaññena abhikkamanādibhāvo, rāgādīnañca khayabhāvo saddahitabbo’’ti vattabbattā vuttaṃ ‘‘tenāha bhagavā sato bhikkhu paribbaje’’ti. ‘‘Bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgama’ntiādinā (netti. 15) manāpikesu kāmesu nābhigijjhanabhāvo, amanāpikesu kāmesu manasā anāvilabhāvo, sabbadhammesu kusalabhāvo, satisampajaññena samannāgatassa paribbajanabhāvo ācariyena niddiṭṭho, so nābhigijjhanabhāvādiko kasmā amhehi saddahitabbo’’ti pucchitabbattā vuttaṃ ‘‘tenāha kāmesu…pe… paribbaje’’ti. Imissā gāthāyapi pucchāvissajjanavicayo pubbe ekādhiṭṭhānādidhammādhiṭṭhānādivasena vuttanayānusārena veditabbo.

Vicayahāravibhaṅge ajitasuttaṃ nīharitvā pucchāvissajjanavicayo ācariyena vibhatto, amhehi ca ñāto, ‘‘katamo suttantaresu pucchāvissajjanavicayo’’ti pucchitabbattā ajitasutte pucchāvissajjanavicayanayānusārena suttantaresupi pucchāvissajjanāni nīharitvā pucchāvicayavissajjanavicayā yojetabbāti dassetuṃ ‘‘evaṃ pucchitabbaṃ, evaṃ vissajjitabba’’nti vuttaṃ. Aṭṭhakathāyaṃ pana –

Ettāvatā ca mahāthero vicayahāraṃ vibhajanto ajitasuttavasena pucchāvicayaṃ, vissajjanavicayañca dassetvā idāni suttantaresupi pucchāvissajjanavicayānaṃ nayaṃ dassento evaṃ pucchitabbaṃ, evaṃ vissajjitabba’nti āhā’’ti (netti. aṭṭha. 17) –

Vuttaṃ. Tattha evanti ajitasutte (su. ni. 1038 ādayo; cūḷani. vatthugāthā 57, ajitamāṇavapucchāniddesa 1 ādayo) vuttapucchāvicayānusārena pucchāvasena pavattasuttaṃ nīharitvā pucchāvicayo vibhajetabbo, evaṃ ajitasutte (su. ni. 1038 ādayo; cūḷani. vatthugāthā 57 ādayo, ajitamāṇavapucchāniddesa 1 ādayo) vuttavissajjanavicayānusārena suttantaresupi vissajjanavasena pavattasuttaṃ nīharitvā vissajjanavicayo vibhajetabbo.

Pucchāvissajjanavicayā ācariyena vibhattā, amhehi ca ñātā, ‘‘katamo suttaanugītivicayo’’ti pucchitabbattā ‘‘suttassa ca anugītī’’tiādi vuttaṃ. Tattha suttassāti nīharitasuttassa. Anugītīti suttantaradesanāsaṅkhātā anugīti. Atthato ca byañjanato ca samānetabbāti tassā anugītiyā atthato, byañjanato ca saṃvaṇṇetabbasuttena samānā sadisī kātabbā, tasmiṃ vā saṃvaṇṇiyamānasutte anugīti suttatthato, byañjanato ca samānetabbā. ‘‘Atthato asamāne ko nāma doso āpajjeyyā’’ti pucchitabbattā atthāpagataṃ hi byañjanaṃ samphappalāpaṃ bhavatī’’ti vuttaṃ. ‘‘Atthato asamāne doso vutto, amhehi ca ñāto, byañjanato asamāne pana ko nāma doso āpajjatī’’ti pucchitabbattā ‘‘dunnikkhittassa padabyañjanassa atthopi dunnayo bhavatī’’ti vuttaṃ. Tasmā sadosattā anugītiyā vā suttena atthabyañjanūpetaṃ saṅgāyitabbaṃ.

Anugītivicayo ācariyena vibhatto, amhehi ca ñāto, ‘‘katamo suttassa vicayo’’ti pucchitabbattā suttañcā’’tiādi vuttaṃ. Tattha suttañcāti niddhāritasuttañca. ‘‘Idaṃ niddhāritasuttaṃ nāma bhagavatā vuttaṃ āhaccavacanaṃ kiṃ, udāhu saṅgāyantehi vuttaṃ anusandhivacanaṃ ki’’nti pavicinitabbaṃ, ‘‘idaṃ niddhāritasuttaṃ nītatthaṃ kiṃ, udāhu neyyatthaṃ ki’’nti pavicinitabbaṃ, ‘‘idaṃ niddhāritasuttaṃ saṃkilesabhāgiyaṃ kiṃ, udāhu vāsanābhāgiyaṃ ki’’nti pavicinitabbaṃ, ‘‘idaṃ niddhāritasuttaṃ nibbedhabhāgiyaṃ kiṃ, udāhu asekkhabhāgiyaṃ ki’’nti pavicinitabbaṃ. Evaṃ pavicinitvā yadi āhaccavacanaṃ bhave, evaṃ sati ‘‘āhaccavacana’’nti niddhāretvā gahetabbaṃ. Yadi asekkhasuttaṃ bhave, evaṃ sati ‘‘asekkhasutta’’nti niddhāretvā gahetabbaṃ, ñātanti attho.

‘‘Suttaṃ pavicinitvā suttassa atthabhūtāni sabbāni saccāni niddhāretvā kattha padese passitabbānī’’ti pucchitabbattā pucchaṃ ṭhapetvā imasmiṃ padese passitabbānīti dassetuṃ ‘‘kuhiṃ imassa suttassa sabbāni…pe… pariyosāne’’ti vuttaṃ. Tattha imassa suttassāti yaṃ suttaṃ vicinituṃ niddhāritaṃ, imassa suttassa catusaccavinimuttassa suttatthassa abhāvato sabbāni saccāni tasseva suttassa ādimajjhapariyosāne passitabbānīti attho.

Yathāvuttaṃ suttavicayaṃ nigamento ‘‘evaṃ suttaṃ pavicetabba’’nti āha. ‘‘Na yathāvuttapucchādīnaṃ pavicetabbabhāvo amhehi jānitabbo saddahitabbo’’ti vattabbabhāvato ‘‘tenāha…pe… anugītī’’ti vuttaṃ. Tattha tena yathāvuttapucchādīnaṃ vicetabbabhāvena āyasmā mahākaccāno ‘‘yaṃ pucchitañca…pe… anugītī’’tiādikaṃ yaṃ vacanaṃ āha, tena vacanena vicetabbabhāvo tumhehi jānitabbo saddahitabbovāti vuttaṃ hoti.

‘‘Yathāvuttappakāro ca vicayo hāro paripuṇṇo kiṃ, udāhu aññopi niddhāretvā yojetabbo atthi ki’’nti pucchitabbattā ‘‘niyutto vicayo hāro’’ti vuttaṃ. Tattha pucchāvicayavissajjanavicayapubbāparavicayaanugītivicayasuttavicayā sarūpato vibhattā, tehi avaseso assādādivicayopi yathārahaṃ niddhāretvā yutto yuñjitabboti adhippāyo.

Iti vicayahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

3. Yuttihāravibhaṅgavibhāvanā

18. Yena yena saṃvaṇṇanāvisesabhūtena vicayahāravibhaṅgena padapañhādayo vicitā, so saṃvaṇṇanāvisesabhūto vicayahāravibhaṅgo paripuṇṇo, ‘‘katamo yuttihāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo yuttihāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu hāresu katamo saṃvaṇṇanāviseso yuttihāro yuttihāravibhaṅgoti pucchi. ‘‘Sabbesaṃ hārāna’’ntiādiniddesassa idāni vuccamāno ‘‘ayaṃ yuttihāro’’tiādiko vitthārasaṃvaṇṇanāviseso yuttihāravibhaṅgo nāmāti viññeyyo. Tena vuttaṃ ‘‘tattha katamo yuttihārotiādi yuttihāravibhaṅgo’’ti (netti. aṭṭha. 18). Ayaṃ yuttihāro kiṃ nāma suttatthaṃ yuttāyuttivasena yojayatīti yuñjitabbaṃ suttatthaṃ pucchati. Suttattho pana duvidho atathākārena gayhamāno, tathākārena gayhamāno atthoti. Tattha atathākārena gayhamānova attho yāthāvato yuttiniddhāraṇena yojetabbo, itaro pana bhūtakathanamattena yojetabbo. Yasmā panāyaṃ yuttigavesanā nāma saṃvaṇṇanā mahāpadesehi vinā na sambhavati, tasmā yuttihāraṃ vibhajanto tassa yuttihārassa lakkhaṇaṃ paṭhamaṃ upadisituṃ ‘‘cattāro mahāpadesā’’tiādimāha. Tattha mahāpadesāti mahante buddhādayo apadisitvā vuttāni kāraṇāni, mahantāni vā dhammassa apadesāni patiṭṭhānāni. Apadisīyateti apadeso, buddho apadeso etassa kāraṇassāti buddhāpadeso. Sesesupi eseva nayo netabbo. ‘‘Buddhassa sammukhā etaṃ suttaṃ mayā suta’’nti vatvā ābhatassa ganthassa suttavinayehi saṃsandanaṃ dhammo, asaṃsandanaṃ adhammoti vinicchayakāraṇaṃ mahāpadesoti adhippāyo. ‘‘Buddhassa sammukhā mayā ābhataṃ, saṅghassa sammukhā mayā ābhataṃ, sambahulattherānaṃ sammukhā mayā ābhataṃ, ekattherassa sammukhā mayā ābhata’’nti vatvā ābhatassa ganthassa yāni byañjanapadaatthapadāni santi, tāni padabyañjanāni bhagavatā desite sutte otarayitabbāni anuppavesitāni, vinaye rāgādivinaye sandassayitabbāni saṃsandetabbāni. Dhammatāyaṃ upanikkhipitabbāni pakkhipitabbāni. Yadi suttatthena, vinayatthena, dhammatāya ca aviruddhāni honti, evaṃ sati tava ābhatapadabyañjanāni yuttānīti vinicchayantehi vatvā gahetabbānīti adhippāyo.

Suttavinayadhammatāsu otarayitabbāni sandassayitabbāni upanikkhipitabbānīti ācariyena vuttāni, ‘‘kattha sutte, kattha vinaye, kattha dhammatāya’’nti vattabbattā ‘‘katamasmiṃ sutte’’tiādi vuttaṃ. Tattha catūsu ariyasaccesūti catunnaṃ ariyasaccānaṃ dassanakesu suttesu. Rāgo vinassati vūpasamati etena asubhādināti rāgavinayaṃ, kiṃ taṃ? Asubhādinimittaṃ, taṃ assa atthīti rāgavinayo, ko so? Asubhādinimittadassanako suttantaviseso. Esa nayo dosavinayotiādīsupi. Paṭiccasamuppādo nāma sassatadiṭṭhiucchedadiṭṭhiṃ vivajjetvā ekattanayādīnaṃ dīpanena avijjādisaṅkhārādisabhāvadhammānaṃ paccayapaccayuppannabhāvadīpakoti vuttaṃ ‘‘katamissaṃ dhammatāyaṃ upanikkhipitabbāni? Paṭiccasamuppāde’’ti.

‘‘Suttādīsu avatarante sandissante avilomente kiṃ na janetī’’ti vattabbato ‘‘catūsū’’tiādi vuttaṃ. Tattha ‘‘buddhādīnaṃ sammukhā mayā ābhata’’nti vatvā ābhatagantho catūsu ariyasaccesu yadi avatarati, evaṃ sati ābhatagantho āsave na janeti. Rāgādikilesavinaye yadi sandissati, evaṃ sati ābhatagantho āsave na janeti. Dhammatañca yadi na vilometi, evaṃ sati ābhatagantho āsave na janetīti attho daṭṭhabbo.

‘‘Kimatthaṃ yuttihāravibhaṅge cattāro mahāpadesā ābhatā’’ti vattabbattā ‘‘catūhi mahāpadesehī’’tiādimāha. Tattha ābhataganthe yaṃ yaṃ atthajātaṃ, yaṃ yaṃ dhammajātaṃ vā catūhi mahāpadesehi yujjati, taṃ taṃ atthajātaṃ vā taṃ taṃ dhammajātaṃ vā saṃvaṇṇetabbasutte gahetabbaṃ. Yena yena kāraṇena ca catūhi mahāpadesehi yujjati, taṃ taṃ kāraṇaṃ saṃvaṇṇanāvasena saṃvaṇṇetabbasutte gahetabbaṃ. Yathā yathā pakārena catūhi mahāpadesehi yujjati, so so pakāro saṃvaṇṇanāvasena saṃvaṇṇetabbasutte gahetabbo. Evaṃ gāhaṇatthaṃ cattāro mahāpadesā ābhatāti attho.

19. Catūhi mahāpadesehi yuttaṃ aviruddhaṃ taṃ taṃ atthajātaṃ gahetabbanti ācariyena vuttaṃ, ‘‘kattha kena yuttiniddhāraṇaṃ kātabba’’nti vattabbattā ‘‘pañhaṃ pucchitenā’’tiādi vuttaṃ. Pañhe pañhaṃ pucchitena puggalena yuttiniddhāraṇaṃ kātabbanti. Tattha pañhanti pañhitabbaṃ sabhāvadhammaṃ. Pucchitenāti vissajjetuṃ samatthena paṇḍitapuggalena. Pañheti pucchāvasena pavattapāṭhe. Padāni kati kittakāni hontīti padaso paṭhamaṃ pariyogāhitabbaṃ yuttihārena vicetabbaṃ vīmaṃsitabbaṃ. ‘‘Kathaṃ vicetabba’’nti pucchitabbattā ‘‘yadi sabbānī’’tiādi vuttaṃ. Tattha sabbāni padānīti pucchitapāṭhe niravasesāni padāni ekaṃ samānaṃ atthaṃ yadi abhivadanti, evaṃ sati atthavasena eko pañho. Esa nayo sesesupi. Tena vuttaṃ ‘‘tadatthassekassa ñātuṃ icchitattā’’ti (netti. aṭṭha. 19).

Ekanti atthavasena ekavidhaṃ pañhaṃ. Upaparikkhamānena puggalena aññātabbaṃ daḷhaṃ jānitabbaṃ. ‘‘Ko ājānanākāro’’ti pucchitabbattā ājānanākāraṃ dassento ‘‘kiṃ ime dhammā’’tiādimāha. Tattha ‘‘ye hi pariyattidhammā saṃvaṇṇetabbā, ime pariyattidhammā nānatthā honti kiṃ, nānābyañjanā honti kiṃ, udāhu imesaṃ pariyattidhammānaṃ eko attho hoti, byañjanameva nānaṃ hoti ki’’nti yuttito vicetvā aññātabbanti yojanā. ‘‘Yathāvutto pañho kiṃ bhave’’ti pucchitabbattā yathāvuttaṃ pañhaṃ ekadesaṃ dassetuṃ ‘‘yathā kiṃ bhave’’ti pucchitvā ‘‘yathā sā’’tiādimāha.

Tassaṃ pucchāgāthāyaṃ – coraghātakena manussena coro abbhāhato viya kena dhammena sattaloko sadā abbhāhato, māluvalatāya attano nissitarukkho parivārito ajjhotthaṭo viya kena dhammena sattaloko sadā parivārito ajjhotthaṭo, visappītakhurappena sallena otiṇṇo anupaviṭṭho viya kena sallena sattaloko sadā otiṇṇo anupaviṭṭho, kissa kena kāraṇena sattaloko sadā dhūpāyito santāpitoti yojanā.

‘‘Imāya pucchāgāthāya kittakāni padānī’’ti pucchitabbattā ‘‘imānī’’tiādi vuttaṃ. Tattha pucchitānīti pucchitatthāni padāni cattāri honti. ‘‘Kittakā pañhā’’ti pucchitabbattā ‘‘te tayo pañhā’’ti vuttaṃ.

Bhagavā devatāya hi yasmā vissajjeti, iti tasmā vissajjanato ‘‘tayopañhā’’ti viññāyati. ‘‘Katamā vissajjanagāthā’’ti pucchitabbattā –

‘‘Maccunābbhāhato loko, jarāya parivārito;

Taṇhāsallena otiṇṇo, icchādhūpāyito sadā’’ti. –

Vuttaṃ. Tassaṃ vissajjanagāthāyaṃ – coraghātakena manussena coro abbhāhato viya maccunā sattaloko sadā abbhāhato, māluvalatāya attano nissitarukkho parivārito ajjhotthaṭo viya jarāya sattaloko sadā parivārito ajjhotthaṭo, visappītakhurappena sallena otiṇṇo anupaviṭṭho viya taṇhāsallena sattaloko sadā otiṇṇo anupaviṭṭho, icchāya sattaloko sadā dhūpāyito santāpitoti yojanā.

20. ‘‘Katamaṃ maccu, katamā jarā’’ti pucchitabbattā ‘‘tattha jarā’’tiādi vuttaṃ. Tattha tatthāti tissaṃ vissajjanagāthāyaṃ. Dutiyapade vuttā jarā ca paṭhamapade vuttaṃ maraṇañca imāni dve saṅkhatassa khandhapañcakassa saṅkhatalakkhaṇāni honti, saṅkhataṃ khandhapañcakaṃ muñcitvā visuṃ na upalabbhatīti attho. ‘‘Saṅkhatalakkhaṇānaṃ jarāmaraṇānaṃ kathaṃ bhedo jānitabbo’’ti vattabbattā ‘‘jarāyaṃ ṭhitassā’’tiādi vuttaṃ. Tattha jarāyaṃ ṭhitassa aññathattanti ṭhitassa khandhappabandhassa yaṃ aññathattaṃ, ayaṃ pākaṭajarā nāma, na khaṇaṭṭhitijarā. Maraṇaṃ vayoti sammutimaraṇaṃ cutiyeva hoti, na khaṇikamaraṇaṃ, na samucchedamaraṇaṃ. Tena vuttaṃ ‘‘uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’’ti (saṃ. ni. 3.38; a. ni. 3.47; kathā. 214).

Yadi ṭhitasseva maraṇaṃ siyā, evaṃ sati jarāmaraṇānaṃ nānattaṃ yuttaṃ na siyā, ayutte sati ‘‘te tayo pañhā’’ti vacanampi ayuttamevāti vattabbato ‘‘tattha jarāya cā’’tiādi vuttaṃ. Tattha tatthāti tissaṃ vissajjanagāthāyaṃ vuttāya jarāya ca vuttassa maraṇassa ca atthato nānattaṃ yuttaṃ.

‘‘Kena kāraṇena yuttaṃ, kathaṃ kāraṇena nānattaṃ sampaṭicchitabba’’nti vattabbattā ‘‘gabbhagatāpi hi mīyantī’’ti vuttaṃ. Jaraṃ appattā gabbhagatāpi sattā hi yasmā mīyanti, tasmā nānattaṃ sampaṭicchitabbaṃ. ‘‘Gabbhagatāpi jarappattā bhaveyyu’’nti vattabbattā ‘‘na ca te jiṇṇā bhavantī’’ti vuttaṃ. Jarappattāpi ajiṇṇattā jiṇṇajaraṃ appattāva mīyanti, evaṃ idhādhippetassa jiṇṇajarāvirahitassa maraṇassa sambhavato aññā jarā, aññaṃ maraṇanti ñātabbanti vuttaṃ hoti. ‘‘Na gabbhagatānaṃyeva jiṇṇajaraṃ appattaṃ maraṇaṃ atthi, aññesampi atthī’’ti vattabbabhāvato ‘‘atthi ca devānaṃ maraṇa’’nti vuttaṃ. ‘‘Devāpi cirakālasambhavato jaraṃ pattā bhaveyyu’’nti vattabbattā ‘‘na ca tesaṃ sarīrāni jīrantī’’ti vuttaṃ. ‘‘Jarāmaraṇānaṃ nānatte kāraṇaṃ ettakamevā’’ti vattabbattā aññampi atthīti dassetuṃ ‘‘sakkate vā’’tiādi vuttaṃ. Tattha jiṇṇajarāya paṭikammaṃ kātuṃ sakkateva, maraṇassa pana paṭikammassa kātuṃ na sakkateva, imināpi kāraṇena jarāmaraṇānaṃ nānattaṃ sampaṭicchitabbamevāti attho. ‘‘Na sakkate maraṇassa paṭikammaṃ kātu’’nti kasmā vuttaṃ, nanu iddhipādabhāvanāya vasībhāve sati sakkā maraṇassāpi paṭikammaṃ kātunti codanaṃ manasi katvā ‘‘aññatreva iddhimantānaṃ iddhivisayā’’ti vuttaṃ.

Jarāmaraṇānaṃ aññamaññaṃ nānābhāvo ācariyena dassito, amhehi ca ñāto, ‘‘kathaṃ pana taṇhāya jarāmaraṇehi nānābhāvo’’ti vattabbato tehi taṇhāya nānattaṃ dassetuṃ ‘‘yaṃ panāhā’’tiādi vuttaṃ. Taṇhāya avijjamānāyapi jīrantāpi mīyantāpi vītarāgā yasmā dissanti, tasmā taṇhāya jarāmaraṇehi nānābhāvo sampaṭicchitabbo.

‘‘Taṇhāya jīraṇabhijjanalakkhaṇaṃ atthīti tehi taṇhāya anaññatte ko nāma doso siyā’’ti vattabbato dosaṃ dassetuṃ ‘‘yadi cā’’tiādi vuttaṃ. Jarāmaraṇaṃ yathā yena jīraṇabhijjanalakkhaṇena pākaṭaṃ, evaṃ jīraṇabhijjanalakkhaṇena taṇhāpi pākaṭā. Yadi ca siyā; evaṃ sante yobbanaṭṭhāpi sabbe māṇavā vigatataṇhā siyuṃ, na ca vigatataṇhā, tasmā nānābhāvo sampaṭicchitabbo. Tato aññopi doso āpajjeyyāti dassetuṃ ‘‘yathā ca taṇhā dukkhassā’’tiādi vuttaṃ. Tattha jarāmaraṇānaṃ taṇhāya anaññatte sati taṇhāya bhavataṇhāya dukkhasamudayo hoti, evaṃ jarāmaraṇampi dukkhasamudayo siyā. Yasmā na jarāmaraṇaṃ dukkhasamudayo, tasmā jarāmaraṇehi taṇhāya nānattaṃ veditabbaṃ.

Tehi tāya anaññatte sati evampi doso āpajjeyyāti dassetuṃ ‘‘yathā ca taṇhā maggavajjhā’’tiādi vuttaṃ. Tattha tehi tāya anaññatte sati yathā taṇhā maggavajjhā hoti, evaṃ jarāmaraṇampi maggavajjhaṃ siyā. Yathā jarāmaraṇaṃ maggavajjhaṃ na hoti, evaṃ taṇhāpi maggavajjhā na siyā, tathā ca na hoti pahātabbāpahātabbabhāvato, tasmāpi jarāmaraṇehi taṇhāya nānattaṃ veditabbaṃ.

‘‘Yadi cātiādinā vuttāya yuttiyā upapattiyā eva jarāmaraṇehi taṇhāya aññattaṃ gavesitabba’’nti vattabbattā aññehipi kāraṇehi gavesitabbanti dassetuṃ ‘‘imāya yuttiyā’’tiādi vuttaṃ. Tattha imāya yuttiyāti yā yutti ‘‘yadi cā’’tiādinā vuttāya imāya yuttiyā upapattiyā. Aññamaññehi kāraṇehi aññehi aññehi kāraṇabhūtehi upapattīhi jarāmaraṇehi taṇhāya aññattaṃ gavesitabbanti attho. ‘‘Aññamaññehi kāraṇehi gavesitabba’’nti kasmā vuttaṃ, nanu yuttiyā, atthato ca aññattaṃ sandissatīti codanaṃ manasi katvā ‘‘yadi ca sandissatī’’tiādimāha. Tattha yuttisamāruḷhaṃ atthato ca maraṇehi taṇhāya ca aññattaṃ yadi ca sandissati, byañjanatopi aññattaṃ gavesitabbamevāti attho.

‘‘Kathaṃ byañjanato aññattaṃ gavesitabba’’nti vattabbattā ‘‘salloti vā’’tiādi vuttaṃ. Tattha ‘‘sallo’’ti vā ‘‘dhūpāyana’’nti vā dvīhi byañjanehi vuccamānānaṃ imesaṃ icchātaṇhāsaṅkhātānaṃ dhammānaṃ atthato ekattaṃ samānattaṃ yujjati, na aññattaṃ. ‘‘Sallo’’ti vā ‘‘dhūpāyana’’nti vā dvīhi byañjanehi avuccamānānaṃ jarāmaraṇānaṃ taṇhāya ekattaṃ na yujjati. Tamevatthaṃ vivarituṃ ‘‘na hī’’tiādi vuttaṃ. Tattha icchāya ca taṇhāya ca atthato aññattaṃ na yujjati, ekattameva yujjatīti yojanā. Icchāya ca taṇhāya ca jīraṇabhijjanasambhavato jarāmaraṇehi taṇhāya ekattaṃ siyā, ‘‘kasmā aññattaṃ yutta’’nti vattabbato ‘‘taṇhāya adhippāye’’tiādi vuttaṃ. Tattha taṇhāya adhippāye aparipūramāne navasu āghātavatthūsu kodho ca uppajjati, upanāho ca uppajjati. Jarāmaraṇesu aparipūramānesu navasu āghātavatthūsu kodho ca na uppajjati, upanāho ca na uppajjati. Iti imāya yuttiyā jarāya ca maraṇassa ca taṇhāya ca atthato aññattaṃ yujjatiyevāti daṭṭhabbaṃ.

Yadi icchā taṇhāya atthato ekattaṃ yuttaṃ, evaṃ sati kasmā bhagavatā ‘‘maccunābbhāhato loko’’tiādigāthāyaṃ ‘‘taṇhāsallena otiṇṇo, icchādhūpāyito sadā’’ti dvidhā vuttāti codanaṃ pariharanto ‘‘yaṃ panidaṃ bhagavatā’’tiādimāha. Tattha ‘‘icchā’’tipi ‘‘taṇhā’’tipi dvīhi nāmehi yaṃ panidaṃ abhilapitaṃ yaṃ panidaṃ abhilapanaṃ kataṃ, idaṃ abhilapanaṃ bhagavatā bāhirānaṃ icchitabbatasitabbānaṃ vatthūnaṃ rūpādiārammaṇānaṃ bhedānaṃ vasena ‘‘icchā’’tipi ‘‘taṇhā’’tipi dvīhi nāmehi abhilapitaṃ abhilapanavasena katanti ekattaṃ yuttameva, na nānattanti attho daṭṭhabbo.

‘‘Nāmavasena dvidhā vuttānaṃ icchātaṇhādīnaṃ kena ekattaṃ yuttanti saddahitabba’’nti vattabbattā ‘‘sabbāhī’’tiādi vuttaṃ. Tattha nānānāmavasena pabhedā sabbā icchādikā taṇhā ajjhosānalakkhaṇena ekalakkhaṇā hi yasmā yuttā, tasmā nāmavasena bhinnānampi ekalakkhaṇena ekattaṃ yuttanti saddahitabbanti daṭṭhabbaṃ. ‘‘Kimiva yutta’’nti pucchitabbattā ‘‘yathā sabbo’’tiādi vuttaṃ. Tattha kaṭṭhaggiādivasena aneko sabbo aggi uṇhattalakkhaṇena ekalakkhaṇo yathā, evaṃ ajjhosānalakkhaṇena ekalakkhaṇāti yojanā. Sabbassa aggino upādānavasena anekāni nāmāni sarūpato dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tassattho pākaṭo. Ārammaṇavasena taṇhā aññehi aññehi nāmehi bhagavatā abhilapitā, upādānavasena aggi aññehi aññehi nāmehi abhilapitoti yojanā kātabbā.

‘‘Vissajjanagāthāyaṃ āgatanāmehi eva taṇhā abhilapitā’’ti pucchitabbattā anekehi nāmehi abhilapitāti dassetuṃ ‘‘icchāitipī’’tiādi vuttaṃ. Tattha icchitabbāni atthāni rūpādīni ārammaṇāni sattā icchanti etāyāti icchā. Tasanti etāyāti taṇhā. Sallati pavisati visappītaṃ sallaṃ viyāti sallā, santāpaṃ lāti ādadātīti vā sallā, santāpaṃ lāti pavattetīti vā sallā. Dhūpāyati santāpeti paridahatīti dhūpāyanā. Sarati ākaḍḍhati avaharati sīghasotā saritā viyāti saritā, sarati sallatīti vā saritā. Visaratīti visattikā. Pītivasena sinehatīti sineho. Tāsu tāsu gatīsu kilamathaṃ uppādetīti kilamatho. Sattā rūpādiārammaṇāni maññanti etāyāti maññanā. Bhavaṃ bandhatīti bandho. Āsīyate patthīyateti āsā. Āsiyati patthetīti vā āsā. Pipāsīyateti pipāsā, ārammaṇarasaṃ pipāsatīti vā pipāsā. Abhinandīyateti abhinandanā, abhinandatīti vā abhinandanā. Vitthārato aṭṭhakathāvasena (netti. aṭṭha. 20) veditabbo.

‘‘Taṇhāya icchādippakāravasena ālapitabhāvo kena saddahitabbo’’ti vattabbattā ‘‘yathā ca vevacane’’tiādi vuttaṃ. Vevacanahāravibhaṅge ‘‘āsā ca pīhā…pe… vevacana’’nti (netti. 37) yā taṇhā yathā yena pakārena vuttā, tathā tena pakārena vuttāya taṇhāya icchādippakāravasena ālapitabhāvo saddahitabbo. ‘‘Vevacanavibhaṅge ācariyena vuttopi bhagavatā avutte kena saddahitabbo’’ti vattabbattā ‘‘yathāha bhagavā’’tiādi vuttaṃ. Yathā yena pakārena bhagavā ‘‘rūpe tissā’’tiādikaṃ yaṃ vacanamāha, tathā tena pakārena vuttena tena vacanena saddahitabbo vāti. Evaṃ yujjatīti evaṃ vuttanayena icchātaṇhānaṃ atthato ekattā, jarāya ca maraṇassa ca taṇhāya ca atthato aññattā ca ‘‘tayo pañhā’’ti yaṃ vacanaṃ vuttaṃ, taṃ vacanaṃ yujjatīti attho gahetabbo.

21. ‘‘Kenassubbhāhato lokotiādigāthāya tayo pañhā vuttā’’ti pañhattayabhāve yutti ācariyena vibhattā, amhehi ca ñātā. ‘‘Tato aññehi pakārehi yutti kathaṃ ñātabbā’’ti vattabbabhāvato aññehi pakārehipi yuttigavesanaṃ dassento ‘‘sabbo dukkhūpacāro’’tiādimāha. Tattha sabbo dukkhūpacāro kāmataṇhāsaṅkhāramūlakoti yujjati, sabbo nibbidūpacāro kāmataṇhāparikkhāramūlakoti na yujjati. Vacanatthato pana dukkhassa upacāro pavattīti dukkhūpacāro. Kāmataṇhāpaccayā pavatto saṅkhāro mūlaṃ etassāti kāmataṇhāsaṅkhāramūlako. Nibbidāya upacāro pavattīti nibbidūpacāro. Kāmataṇhāya parikkhārabhūto vatthukāmo mūlaṃ etassāti kāmataṇhāparikkhāramūlakoti. Tattha anabhiratisaṅkhātā ukkaṇṭhā nibbidā kāmataṇhāparikkhāramūlikā yujjati, ñāṇanibbidā kāmataṇhāparikkhāramūlikā na yujjati, tasmā sabbo nibbidūpacāro kāmataṇhāparikkhāramūlakoti na pana yujjatīti vuttaṃ.

‘‘Pañhattayabhāve ceva dukkhūpacāranibbidūpacāre ca yā yutti ācariyena vibhattā, sāva yutti sallakkhetabbā kiṃ, udāhu imāya yuttiyā aññāpi yutti gavesitabbā ki’’nti vattabbato nayaṃ dassetuṃ ‘‘imāyā’’tiādimāha. Idaṃ vuttaṃ hoti – pañhattayabhāve ceva dukkhūpacāranibbidūpacāre ca yā yutti mayā vibhattā, imāya yuttiyā anusārena aññamaññehi kāraṇehi tesu tesu pāḷippadesesu yuttipi gavesitabbāti.

‘‘Idaṃ nayadassanaṃ saṃkhittaṃ, na sakkā vitthārato gavesitu’’nti vattabbato taṃ nayadassanaṃ vitthārato vibhajitvā dassetuṃ ‘‘yathā hi bhagavā’’tiādi āraddhaṃ. Asubhassa jigucchanīyabhāvato rāguppādo na yutto, tasmā rāgacaritassa puggalassa asubhadesanā rāgavinayāya yuttā. Mettāya dosapaṭipakkhattā dosacaritassa puggalassa mettādesanā dosavinayāya yuttā. Paṭiccasamuppādassa paññāvisayattā mohacaritassa puggalassa paṭiccasamuppādadesanā mohavinayāya yuttā. ‘‘Rāgacaritassāpi mettādidesanā yujjeyya sabbasattasādhāraṇattā’’ti vattabbattā ‘‘yadi hi bhagavā’’tiādi vuttaṃ. Tibbakilesassa rāgacaritassa adhippetattā tādisassa puggalassa mettaṃ cetovimuttiṃ yadi deseyya, evaṃ sati mettāvasenapi rāguppajjanato desanā na yujjati. Sukhaṃ paṭipadaṃ vā yadi deseyya, evaṃ sati rāgacaritassa dukkhāpaṭipadāyujjanato desanā na yujjati. Vipassanāpubbaṅgamaṃ pahānaṃ vā yadipi deseyya, evaṃ sati rāgacaritassa asubhānupassanaṃ vajjetvā vipassanāpubbaṅgamassa pahānassa dukkarato desanā na yujjatīti yojanā.

‘‘Bhagavā rāgacaritassā’’tiādinā niravasesavasena yutti na vibhattā, nayadassanamevāti yo nayo dassito, tena nayena aññāpi gavesitabbāti dassetuṃ ‘‘evaṃ yaṃ kiñcī’’tiādi vuttaṃ. Rāgassa yaṃ kiñci anulomappahānaṃ, dosassa yaṃ kiñci anulomappahānaṃ, mohassa yaṃ kiñci anulomappahānaṃ desitaṃ, taṃ sabbaṃ anulomappahānaṃ yattakā pāḷippadesā ñāṇassa bhūmi, tattakesu vicayena hārena vicinitvā yuttihārena yojetabbanti yojanā.

‘‘Rāgādippahānavasena yutti gavesitabbā’’ti vattabbabhāvato aññehipi mettādibrahmavihāraphalasamāpattinavānupubbasamāpattivasībhāvehi vibhajitvā yuttigavesanaṃ dassetuṃ ‘‘mettāvihārissā’’tiādi āraddhaṃ. Tattha mettāvihārissa mettāvihāralābhino sato saṃvijjamānassa puggalassa mettāya byāpādapaṭipakkhattā byāpādo cittaṃ pariyādāya ṭhassatīti desanā na yujjatīti ca, mettāvihārissa sato byāpādo pahānaṃ abbhatthaṃ gacchatīti desanā yujjati. Karuṇāvihārissa karuṇāvihāralābhino sato saṃvijjamānassa puggalassa karuṇāya vihesāya paṭipakkhattā vihesā cittaṃ pariyādāya ṭhassatīti desanā na yujjati, karuṇāvihārissa sato vihesā pahānaṃ abbhatthaṃ gacchatīti desanā yujjati. Muditāvihārissa muditāvihāralābhino sato saṃvijjamānassa puggalassa muditāya aratiyā paṭipakkhattā arati cittaṃ pariyādāya ṭhassatīti desanā na yujjati, muditāvihārissa sato arati pahānaṃ abbhatthaṃ gacchatīti desanā yujjati. Upekkhāvihārissa upekkhāvihāralābhino sato saṃvijjamānassa puggalassa upekkhāya rāgassa paṭipakkhattā rāgo cittaṃ pariyādāya ṭhassatīti desanā na yujjati, upekkhāvihārissa sato rāgo pahānaṃ abbhatthaṃ gacchatīti desanā yujjati.

Animittavihārissa aniccānupassanāmukhena paṭiladdhaphalasamāpattivihāralābhino sato saṃvijjamānassa puggalassa nimittānusāri tena teneva saṅkhāranimittānusāreneva niccādīsu pahīnena nimittena viññāṇaṃ pavattatīti desanā na yujjati, animittānupassanāya niccādivipallāsapaṭipakkhattā animittavihārissa sato nimittaṃ pahānaṃ abbhatthaṃ gacchatīti desanā yujjati. ‘‘Asmī’’ti maññitaṃ khandhapañcakaṃ attavigataṃ ‘‘ayaṃ khandhapañcako ahaṃ asmī’’ti na samanupassāmi, atha ca pana asamanupassane satipi ‘‘me kiṃ asmī’’ti ‘‘kathaṃ asmī’’ti vicikicchā kathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassatīti desanā na yujjati, vicikicchāya pahānekaṭṭhabhāvato ‘‘ayaṃ khandhapañcako ahaṃ asmī’’ti asamanupassantassa vicikicchā kathaṃkathāsallaṃ pahānaṃ abbhatthaṃ gacchatīti desanā yujjati.

‘‘Phalasamāpattivaseneva yutti gavesitabbā ki’’nti vattabbattā jhānasamāpattivasenapi yutti gavesitabbāti dassetuṃ ‘‘yathā vā pana paṭhamaṃ jhāna’’ntiādi āraddhaṃ. Atha vā ‘‘phalasamāpattivihārisseva yutti gavesitabbā ki’’nti vattabbattā jhānasamāpattivasenapi yutti gavesitabbāti dassetuṃ ‘‘yathā vā pana paṭhamaṃ jhāna’’ntiādi āraddhaṃ. Tattha yathā paṭhamaṃ jhānaṃ samāpannassa phalasamāpattivihārissa yutti gavesitabbā, evaṃ jhānasamāpattivihārissapi yutti gavesitabbā. Kathaṃ? Paṭhamaṃ jhānaṃ samāpannassa paṭhamajjhānasamaṅgino sato saṃvijjamānassa puggalassa nīvaraṇavikkhambhanato kāmarāgabyāpādā visesāya dutiyajjhānāya saṃvattantīti desanā na yujjati, kāmarāgabyāpādā jhānassa hānāya saṃvattantīti desanā yujjati. Vitakkasahagatā saññāmanasikārā upacāradhammena saha dutiyajjhānadhammā jhānassa hānāya saṃvattantīti desanā na yujjati, vitakkasahagatā saññāmanasikārā visesāya uparijhānatthāya saṃvattantīti desanā yujjati.

Dutiyaṃ jhānaṃ samāpannassa sato saṃvijjamānassa puggalassa vitakkavicārasahagatāsaññāmanasikārā upacāradhammena saha paṭhamajjhānadhammā visesāya uparijhānatthāya saṃvattantīti desanā na yujjati, vitakkavicārasahagatā saññāmanasikārā avitakkajhānassa hānāya saṃvattantīti desanā yujjati. Upekkhāsahagatāsaññāmanasikārā upacāradhammena saha catutthajjhānadhammā jhānassa hānāya saṃvattantīti desanā na yujjati, upekkhāsahagatā saññāmanasikārā visesāya uparijhānatthāya saṃvattantīti desanā yujjati. Sesesupi atthānurūpaṃ yojanā kātabbā. Yathāvuttasamāpattīsu vasībhāvena paricitaṃ kallatāparicitaṃ cittaṃ nāma.

Ettakameva yuttigavesanaṃ na kātabbaṃ, navavidhasuttantesu yathāladdhayuttigavesanampi kātabbanti dassetuṃ ‘‘evaṃ sabbe’’tiādi vuttaṃ. ‘‘Sabbesaṃ hārānaṃ yathāvuttabhūmigocarānaṃ vicayahārena vicinitvā yuttihārena yojetabbabhāvo kena saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tattha tena yojetabbabhāvena āyasmā mahākaccāno ‘‘sabbesa’’ntiādikaṃ yaṃ vacanaṃ āha, tena vacanena saddahitabboti vuttaṃ hoti.

Iti yuttihāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

4. Padaṭṭhānahāravibhaṅgavibhāvanā

22. Yena yena saṃvaṇṇanāvisesabhūtena yuttihāravibhaṅgabhūtena pañhāvissajjanādīnaṃ yuttāyuttabhāvo vibhatto, so saṃvaṇṇanāvisesabhūto yuttihāravibhaṅgo paripuṇṇo, ‘‘katamo padaṭṭhānahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo padaṭṭhāno hāro’’tiādi āraddhaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu hāresu katamo saṃvaṇṇanāviseso padaṭṭhāno hāro padaṭṭhānahāravibhaṅgoti pucchati. ‘‘Dhammaṃ desesi jino’’tiādiniddesassa idāni mayā vuccamāno ‘‘ayaṃ padaṭṭhāno hāro’’tiādiko vitthārasaṃvaṇṇanāviseso padaṭṭhānahāravibhaṅgoti viññeyyo. Tena vuttaṃ – ‘‘tattha katamo padaṭṭhāno hārotiādi padaṭṭhānahāravibhaṅgo’’ti (netti. aṭṭha. 22). ‘‘Ayaṃ idāni vuccamāno vitthārabhūto padaṭṭhāno hāro piṭakattaye desitesu dhammesu kiṃ nāma dhammaṃ desayati saṃvaṇṇetī’’ti pucchaṃ ṭhapetvā ‘‘idaṃ āsannakāraṇaṃ imassa āsannaphalassa padaṭṭhāna’’nti niyametvā vibhajituṃ ‘‘ayaṃ padaṭṭhāno’’tiādi vuttaṃ. Tassattho – sabbesu viññeyyadhammesu yāthāvato asampaṭivedho lakkhaṇaṃ etissā avijjāyāti sabbadhammayāthāvaasampaṭivedhalakkhaṇā, avijjā, tassā avijjāya asubhe ‘‘subha’’ntiādivipallāsā padaṭṭhānaṃ āsannakāraṇaṃ. Vipallāse sati avijjā vattati uparūpari jāyati na hāyati, tasmā vipallāsā avijjāya padaṭṭhānaṃ āsannakāraṇaṃ bhavanti. Avijjāya vaṭṭamūlakattā taṃ ādiṃ katvā padaṭṭhānaṃ vibhattanti daṭṭhabbaṃ.

Taṇhāyapi vaṭṭamūlakattā tadanantaraṃ taṇhāya padaṭṭhānaṃ vibhajituṃ ‘‘ajjhosānalakkhaṇā’’tiādi vuttaṃ. Tattha piyarūpaṃ sātarūpanti piyasabhāvaṃ sātasabhāvaṃ cakkhādidhammajātaṃ. Piyanīyasātanīye cakkhādike sati taṇhā vattati uparūpari jāyati, tasmā piyarūpaṃ sātarūpaṃ taṇhāya padaṭṭhānaṃ āsannakāraṇaṃ bhavati.

Adinnādāne sati lobho vattati, tasmā adinnādānaṃ lobhassa padaṭṭhānaṃ bhavati. Adinnādānañhi ekavāraṃ uppannampi anādīnavadassanato lobhassa āsannakāraṇaṃ bhavatveva.

Kesādīsu asubhesu pavattāyapi subhasaññāya nīlādivaṇṇadīghādisaṇṭhānahasanādibyañjanaggahaṇalakkhaṇattā cakkhundriyādīnaṃ asaṃvaro subhasaññāya padaṭṭhānaṃ bhavati.

Dukkhadukkhādīsu pavattāyapi sukhasaññāya sāsavaphassūpagamanalakkhaṇattā rūpādīsu assādo sukhasaññāya padaṭṭhānaṃ.

Rūpakkhandhādīsu aniccesu pavattāyapi niccasaññāya saṅkhatalakkhaṇānaṃ dhammānaṃ asamanupassanalakkhaṇattā rūpakkhandhādīsu niccaggahaṇaṃ viññāṇaṃ niccasaññāya padaṭṭhānaṃ.

Aniccadukkhānattasaṅkhātesu khandhādīsu pavattāyapi attasaññāya aniccasaññādukkhasaññānaṃ asamanupassanalakkhaṇattā ahaṃmamādivasena pavatto nāmakāyo attasaññāya padaṭṭhānaṃ.

Evaṃ avijjādīnaṃ akusalapakkhānaṃ dhammānaṃ padaṭṭhānaṃ dassetvā idāni tappaṭipakkhānaṃ vijjādīnaṃ dhammānaṃ padaṭṭhānaṃ dassetuṃ ‘‘sabbadhammasampaṭivedhalakkhaṇā’’tiādi vuttaṃ. Sabbesu ñeyyadhammesu pavattāya vijjāya sabbadhammasampaṭivedhalakkhaṇattā sabbaṃ neyyaṃ vijjāya padaṭṭhānaṃ.

Samathassa cittavikkhepasaṅkhātauddhaccapaṭisaṃharaṇasaṅkhātavikkhambhanalakkhaṇattā paṭibhāganimittabhūtā asubhā samathassa padaṭṭhānaṃ. Asubhāya hi taṇhāpaṭipakkhattā, taṇhāya ca abhāve samatho tiṭṭhatīti.

Adinnādānā veramaṇivasena pavattassa alobhassa icchāvacarapaṭisaṃharaṇalakkhaṇattā adinnādānā veramaṇī alobhassa padaṭṭhānaṃ.

Pāṇātipātā veramaṇivasena pavattassa adosassa abyāpajjalakkhaṇattā pāṇātipātā veramaṇī adosassa padaṭṭhānaṃ.

Sammāpaṭipattivasena pavattassa amohassa vatthuavippaṭipattilakkhaṇattā sammāpaṭipatti amohassa padaṭṭhānaṃ.

Nibbidāvasena pavattāya asubhasaññāya vinīlakavipubbakagahaṇalakkhaṇattā nibbidā asubhasaññāya padaṭṭhānaṃ. Nibbidāñāṇena hi anabhirati pavattati, anabhiratiyā ca asubhasaññā ṭhitāti.

Dukkhavedanāvasena pavattāya dukkhasaññāya sāsavaphassaparijānanalakkhaṇattā vedanā dukkhasaññāya padaṭṭhānaṃ.

Uppādavayavasena pavattāya aniccasaññāya saṅkhatalakkhaṇānaṃ dhammānaṃ samanupassanalakkhaṇattā uppādavayā aniccasaññāya padaṭṭhānaṃ. Uppādavayañhi samanupassitvā aniccasaññā pavattā.

Dhammamattasaññāvasena pavattāya anattasaññāya sabbadhammaabhinivesalakkhaṇattā dhammasaññā anattasaññāya padaṭṭhānaṃ.

Kāmarāgassa rūpādipañcakāmaguṇārammaṇattā pañca kāmaguṇā kāmarāgassa padaṭṭhānaṃ.

Rūpasaṅkhāte kāye ārabbha pavattassa rūparāgassa cakkhādipañcindriyānaṃ anusārena pavattanato pañcindriyāni rūpāni rūparāgassa padaṭṭhānaṃ.

Bhavanikantivasena pavattassa bhavarāgassa chaḷāyatanaṃ padaṭṭhānaṃ. Nibbattabhavānupassitāti ‘‘edisaṃ aniṭṭhaṃ rūpaṃ mā nibbattatu, edisaṃ iṭṭhaṃ rūpaṃ nibbattatu edisī dukkhā vedanā mā nibbattatu, edisī sukhā vedanā nibbattatū’’ti evamādinā pakārena pavattā rūpābhinandanā, sā pañcannaṃ upādānakkhandhānaṃ padaṭṭhānaṃ.

Kammassakataññāṇassa pubbenivāsānussatiñāṇānugatattā pubbenivāsānussatiñāṇadassanaṃ kammassakataññāṇassa padaṭṭhānaṃ.

Okappanaṃ lakkhaṇaṃ yassā saddhāyāti okappanalakkhaṇā saddhā. Adhimutti paccupaṭṭhānaṃ yassā saddhāyāti adhimuttipaccupaṭṭhānā ca saddhā. Anāvilaṃ lakkhaṇaṃ yassa pasādassāti anāvilalakkhaṇoti pasādo. Sampasīdanaṃ paccupaṭṭhānaṃ yassa pasādassāti sampasīdanapaccupaṭṭhāno ca pasādo. So pana pasādo saddhāya eva avatthāvisesoti veditabbo. Aveccapasādo abhipatthiyanalakkhaṇāya saddhāya padaṭṭhānaṃ, okappanalakkhaṇā saddhā anāvilalakkhaṇassa pasādassa padaṭṭhānaṃ, catubbidhaṃ sammappadhānaṃ vīriyaṃ ārambhalakkhaṇassa vīriyassa padaṭṭhānaṃ, kāyādisatipaṭṭhānaṃ apilāpanalakkhaṇāya satiyā padaṭṭhānaṃ, jhānasahitassa samādhissa ekaggalakkhaṇattā vitakkādijhānāni samādhissa padaṭṭhānaṃ, paññāya kiccapajānanaārammaṇapajānanalakkhaṇattā saccāni paññāya padaṭṭhānaṃ.

‘‘Yesaṃ avijjādīnaṃ padaṭṭhānāni ācariyena vibhattāni, te avijjādayo katamesaṃ dhammānaṃ padaṭṭhānānī’’ti pucchitabbattā te avijjādayopi imesaṃ dhammānaṃ padaṭṭhānāti dassetuṃ ‘‘aparo nayo’’tiādi vuttaṃ. Avijjā assādamanasikāralakkhaṇassa ayonisomanasikārassa padaṭṭhānaṃ. Avijjāya hi ādīnavacchādanato ayonisomanasikāro jātoti. Saccasammohanalakkhaṇā avijjā puññāpuññāneñjābhisaṅkhārānaṃ padaṭṭhānaṃ, punabbhavavirohanalakkhaṇā tebhūmakacetanā saṅkhārā vipākaviññāṇassa padaṭṭhānaṃ, opapaccayikasaṅkhātena upapattibhavabhāvena nibbattilakkhaṇaṃ paṭisandhiviññāṇaṃ nāmarūpassa padaṭṭhānaṃ, nāmakāyarūpakāyasaṅghātalakkhaṇaṃ nāmarūpaṃ chaḷāyatanassa padaṭṭhānaṃ sahajātādipaccayabhāvato, cakkhādīnaṃ channaṃ indriyānaṃ pavattānaṃ lakkhaṇaṃ chaḷāyatanaṃ chabbidhassa phassassa yathākkamaṃ padaṭṭhānaṃ nissayādipaccayabhāvato, cakkhupasādarūpārammaṇaṃ cakkhuviññāṇādisannipātalakkhaṇo chabbidho phasso, taṃ vedanāya tena chabbidhena phassena sahajātāya chabbidhāya vedanāya yathākkamaṃ padaṭṭhānaṃ sahajātādipaccayabhāvato, iṭṭhānubhavanaaniṭṭhānubhavanaiṭṭhāniṭṭhānubhavanalakkhaṇā tividhā vedanā, taṃ taṇhāya tāya tividhāya vedanāya vasena pavattāya taṇhāya padaṭṭhānaṃ upanissayādipaccayabhāvato, saparasantānesu ajjhosānalakkhaṇā taṇhā, taṃ upādānassa tāya taṇhāya vasena pavattassa catubbidhassa upādānassa padaṭṭhānaṃ upanissayādipaccayabhāvato. ‘‘So vedanāyā’’ti ca ‘‘sā taṇhāyā’’ti ca ‘‘sā upādānassā’’ti ca pāṭhena bhavitabbaṃ, liṅgavipallāsaniddeso vā siyā.

Yaṃ upādānaṃ opapaccayikaṃ upapattikkhandhanibbattakaṃ, taṃ upādānaṃ duvidhassa bhavassa padaṭṭhānaṃ. Yo kammabhavo nāmakāyarūpakāyasambhavanalakkhaṇo, so kammabhavo jātiyā padaṭṭhānaṃ. Yā upapattibhūtā jāti khandhapātubhāvalakkhaṇā, taṃ sā jāti jarāya padaṭṭhānaṃ. Yā jiṇṇajarā upadhikkhandhaparipākalakkhaṇā, taṃ sā jiṇṇajarā maraṇassa padaṭṭhānaṃ. Yampi yassa sammutimaraṇaṃ jīvitindriyupacchedalakkhaṇaṃ, tampi tassa sammutimaraṇaṃ sokassa padaṭṭhānaṃ. Piyassa maraṇaṃ cintentassa yebhuyyena sokuppajjanato yo soko ñātiādipiyesu ussukkakārako, taṃ so soko paridevassa padaṭṭhānaṃ. Yo paridevo lālappakārako, taṃ so paridevo kāyikadukkhassa padaṭṭhānaṃ. Yaṃ kāyikaṃ dukkhaṃ kāyasampīḷanalakkhaṇaṃ, taṃ kāyikaṃ dukkhaṃ domanassassa padaṭṭhānaṃ. Yaṃ domanassaṃ cittasampīḷanalakkhaṇaṃ, taṃ domanassaṃ upāyāsassa padaṭṭhānaṃ. Yo upāyāso odahanakārako avadahanakārako, taṃ so upāyāso bhavassa upāyāsassa nissayasantānabhavassa padaṭṭhānaṃ.

Bhavassāti vuttabhavaṃ dassetuṃ ‘‘imānī’’tiādi vuttaṃ. Tattha bhavaṅgāni kileso bhavassa aṅgaṃ kāraṇaṃ kammavaṭṭavipākavaṭṭāni bhavasaṅkhātāni aṅgāni avayavāni. Yadā paccuppannādikāle samaggāni nibbattāni bhavanti, tadā so kilesavaṭṭakammavaṭṭavipākavaṭṭasaṅkhāto dhammasamūho ‘‘bhavassā’’ti ettha bhavoti daṭṭhabbo. Taṃ bhavasaṅkhātaṃ kilesavaṭṭakammavaṭṭavipākavaṭṭattayaṃ saṃsārassa padaṭṭhānaṃ purimaṃ purimaṃ jātinipphannakilesādivaṭṭena saṃsārassa abbocchinnuppajjanato, yo ariyamaggo niyyānikalakkhaṇo, taṃ so ariyamaggo nirodhassa nibbānassa padaṭṭhānaṃ sampāpakahetubhāvato.

Bahussuto sabbasissādīnaṃ patiṭṭhānattā titthaṃ viyāti titthaṃ, jānātīti ñū, titthaṃ ñūti titthaññū, titthaññuno bhāvo titthaññutā, sammāpayirupāsanā, sā pītaññutāya padaṭṭhānaṃ. Bahussutassa hi sammāpayirupāsanāya dhammūpasañhitaṃ pāmojjaṃ jāyati, pāmojjena ca kammaṭṭhānabrūhanā jāyatīti sappāyadhammassavanena pītiṃ jānātīti pītaññū, pītaññuno bhāvo pītaññutā, kammaṭṭhānassa brūhanā, sā pattaññutāya padaṭṭhānaṃ. Kammaṭṭhānabrūhanāya hi bhāvanāpattajānanatā jāyatīti pattaññutā. Bhāvanāpattajānanatā attaññutāya padaṭṭhānaṃ. Bhāvanāpattajānanatāya hi pañcahi padhāniyaṅgehi samannāgatassa attano jānanatā jāyatīti attaññutā pubbekatapuññatāya padaṭṭhānaṃ.

Padhāniyaṅgesu samannāgatattajānanatāya hi pubbe puññakaraṇaṃ jātaṃ, pubbekatapuññatā patirūpadesavāsassa padaṭṭhānaṃ. Pubbe hi katena puññena patirūpadesavāso laddho, patirūpadesavāso sappurisūpanissayassa padaṭṭhānaṃ. Patirūpadesavāsena hi sappurisūpanissayo laddho, sappurisūpanissayo attasammāpaṇidhānassa padaṭṭhānaṃ. Sappurisūpanissayena hi attasammāpaṇidhānaṃ jātaṃ, attasammāpaṇidhānaṃ sīlānaṃ padaṭṭhānaṃ. Attasammāpaṇidhānena hi sīlāni sampatiṭṭhitāni, sīlāni avippaṭisārassa padaṭṭhānaṃ. Attani hi sampatiṭṭhitaṃ sīlaṃ paccavekkhantassa vippaṭisāro natthevāti, avippaṭisārena pāmojjaṃ jāyati, tasmā avippaṭisāro pāmojjassa padaṭṭhānaṃ. Pāmojjena pīti jāyati, tasmā pāmojjaṃ pītiyā padaṭṭhānaṃ. Pītiyā passaddhi jāyati, tasmā pīti passaddhiyā padaṭṭhānaṃ. Passaddhiyā sukhaṃ jāyati, tasmā passaddhi sukhassa padaṭṭhānaṃ. Sukhena samādhi jāyati, tasmā sukhaṃ samādhissa padaṭṭhānaṃ. Samādhinā yathābhūtañāṇadassanaṃ jāyati, tasmā samādhi yathābhūtañāṇassa padaṭṭhānaṃ. Yathābhūtañāṇadassanena nibbidāñāṇaṃ jāyati, tasmā yathābhūtañāṇadassanaṃ nibbidāya padaṭṭhānaṃ. Nibbidāya virāgo jāyati, tasmā nibbidā virāgassa padaṭṭhānaṃ. Virāgena vimutti jāyati, tasmā virāgo vimuttiyā padaṭṭhānaṃ. Vimuttiyā vimuttiñāṇadassanaṃ jāyati, tasmā vimutti vimuttiñāṇadassanassa padaṭṭhānaṃ. Evaṃ yathāvuttanayena yo koci dhammo upanissayo hoti, yo koci dhammo paccayo hoti, sabbo so dhammo attano paccayuppannassa dhammassa padaṭṭhānanti daṭṭhabbo.

‘‘Upanissayadhammassa, paccayadhammassa vā paccayuppannadhammassa padaṭṭhānabhāvo kena saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tattha tenāti yassa kassaci upanissayadhammassa, paccayadhammassa ca paccayuppannadhammassa padaṭṭhānabhāvena āyasmā mahākaccāno ‘‘dhammaṃ deseti jino’’tiādikaṃ yaṃ vacanaṃ āha, tena vacanena tesaṃ upanissayadhammapaccayadhammānaṃ padaṭṭhānabhāvo saddahitabboti. ‘‘Yathāvutto padaṭṭhāno hāro paripuṇṇo kiṃ, udāhu añño niddhāretvā yojetabbo atthi ki’’nti vattabbattā ‘‘niyutto padaṭṭhāno hāro’’ti vuttaṃ. Idha pāḷiyaṃ avibhattampi yathālābhavasena padaṭṭhāno hāro nīharitvā yutto yujjitabbo, vibhajitabbanti vuttaṃ hoti.

Iti padaṭṭhānahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

5. Lakkhaṇahāravibhaṅgavibhāvanā

23. Yena yena saṃvaṇṇanāvisesabhūtena padaṭṭhānavibhaṅgena avijjādīnaṃ padaṭṭhānāni vibhattāni, so saṃvaṇṇanāvisesabhūto padaṭṭhānahāravibhaṅgo paripuṇṇo, ‘‘katamo lakkhaṇahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo lakkhaṇo hāro’’tiādi vuttaṃ. Tattha tattha-saddassa attho vuttova. Katamo saṃvaṇṇanāviseso lakkhaṇo hāro lakkhaṇahāravibhaṅgoti pucchati. ‘‘Vuttamhi ekadhamme’’tiādiniddesassa idāni mayā vuccamāno ‘‘ye dhammā’’tiādiko vitthārasaṃvaṇṇanāviseso lakkhaṇo hāro lakkhaṇahāravibhaṅgo nāmāti viññeyyoti. Tena vuttaṃ –‘‘tattha katamo lakkhaṇo hārotiādi lakkhaṇahāravibhaṅgo nāmā’’ti (netti. aṭṭha. 23). Ayaṃ idāni vuccamāno vitthārabhūto lakkhaṇo hāro piṭakattaye desitesu dhammesu kiṃ nāma lakkhitabbaṃ dhammaṃ lakkhīyatīti pucchitvā pucchite lakkhaṇahāravicaye dhamme saṅkhepena dassetuṃ ‘‘ye dhammā’’tiādi vuttaṃ. Tattha ye dhammāti ye samūhā dhammā. Ekalakkhaṇāti samānalakkhaṇā. Tesaṃ dhammānanti samānalakkhaṇānaṃ tesaṃ samūhadhammānaṃ, niddhāraṇe cetaṃ. Ekasmiṃ dhammeti samānalakkhaṇe ekasmiṃ dhamme, pāḷiyaṃ bhagavatā vutte sati vuttadhammato avasiṭṭhasamānalakkhaṇā dhammā samānalakkhaṇena vuttā bhavantīti attho.

Lakkhaṇahāravisaye dhamme vitthārato imasmiṃ dhamme vutte ime samānalakkhaṇā dhammāpi vuttā bhavantīti niyametvā dassetuṃ ‘‘yathā kiṃ bhave’’tiādimāha. Tassattho – yathā yena pakārena vuttā bhavanti, so pakāro kiṃ bhaveti pucchati. Yathā yena pakārena vuttā bhavanti, so pakāro samānalakkhaṇāti bhāvo bhaveti attho. Kinti bhagavā āha? ‘‘Cakkhuṃ bhikkhave’’tiādiṃ bhagavā āha. ‘‘Cakkhuṃ, bhikkhave, anavaṭṭhita’’ntiādimhi vutte ‘‘sotaṃ, bhikkhave, anavaṭṭhita’’ntiādivacanampi vuttameva bhavati.

‘‘Anavaṭṭhitādilakkhaṇena samānalakkhaṇattā vā ajjhattikāyatanabhāvena samānalakkhaṇattā vāti āyatanavaseneva ekalakkhaṇaṃ vattabba’’nti vattabbattā khandhavasenapi ekalakkhaṇaṃ dassetuṃ ‘‘yathā cāhā’’tiādi vuttaṃ. ‘‘Atīte, rādha, rūpe anapekkho hoti, anāgataṃ rūpaṃ mā abhinandi, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya cāgāya paṭinissaggāya paṭipajjā’’ti vutte ‘‘atītāya, rādha, vedanāya anapekkho hoti, anāgataṃ vedanaṃ mā abhinandi, paccuppannāya vedanāya nibbidāya virāgāya nirodhāya cāgāya paṭinissaggāya paṭipajjā’’tiādi vuttaṃ bhave.

‘‘Anapekkhanīyalakkhaṇena samānalakkhaṇattā vā khandhalakkhaṇena samānalakkhaṇattā vāti khandhāyatanavaseneva ekalakkhaṇadhammā vattabbā’’ti vattabbattā satipaṭṭhānavasenāpi vattabbāti dassetuṃ ‘‘yathāhā’’tiādi vuttaṃ. Tattha yathā yena ekalakkhaṇattena ca bhagavā āha, tathā ca tena ekalakkhaṇattena ca avuttāpi dhammā vuttā bhavantīti attho. Ye vipassakā puggalā pañcasu khandhesu niccaṃ susamāraddhā niccaṃ kāyagatāsatiṃ bhāventi, te vipassakā akiccaṃ subhasukhādikaṃ, kasivāṇijjādikammaṃ vā na sevanti, kicce asubhāsukhādike, kāyādike vā sātaccakārino hontīti bhagavā āhāti yojanā.

Itisaddassa cettha ekassa lopo. Iti evaṃ ‘‘yesañcā’’tiādigāthāya kesādike kāye gatāya pavattāya satiyā bhagavatā sarūpena vuttāya vijjamānāya tadavasesā vedanāgatā sati ca cittagatā sati ca dhammagatā sati ca satipaṭṭhānabhāvena ekalakkhaṇattena vuttā bhavantīti saṅkhepato niccaṃ susamāraddhā niccaṃ vedanāgatā sati ca…pe… niccaṃ cittagatā sati ca…pe… niccaṃ dhammagatā satīti vattabbāti.

‘‘Satipaṭṭhānavaseneva ekalakkhaṇā dhammā vattabbā’’ti vattabbattā ‘‘tathā yaṃ kiñcī’’tiādi vuttaṃ. Tattha yaṃ kiñci rūpāyatanaṃ cakkhuviññāṇena diṭṭhaṃ, yaṃ kiñci saddāyatanaṃ sotaviññāṇena sutaṃ, yaṃ kiñci gandharasaphoṭṭhabbāyatanaṃ ghānaviññāṇādittayena viññāṇena mutaṃ, iti evaṃ diṭṭhādittaye bhagavatā sarūpena vutte sati tadavasesaṃ yaṃ kiñci viññātaṃ dhammārammaṇapariyāpannaṃ rūpaṃ bhagavatā ālambitabbabhāvena ekalakkhaṇattā vuttaṃ bhavatīti attho. Atha vā yaṃ kiñci rūpāyatanaṃ diṭṭhaṃ bhagavatā vuttaṃ, tasmiṃ vutte sati tadavasesaṃ sutādikampi vuttaṃ hotīti ādiattho visuṃ visuṃ yojetabbo. Tena vuttaṃ – ‘‘diṭṭhaṃ vā sutaṃ vā mutaṃ vā’’ti.

‘‘Kāyagatāya satiyā vuttāya tadavasesā vedanāgatāsatiādayoyeva vattabbā’’ti pucchitabbattā sattatiṃsabodhipakkhiyadhammāpi vuttā bhavantīti dassetuṃ ‘‘yathā cāha bhagavā’’tiādi vuttaṃ. Tattha yathā yena niyyānikalakkhaṇena ekalakkhaṇattena ca bhagavā āha, tathā tena ekalakkhaṇattena ca bhagavā āha, tathā tena ekalakkhaṇattena ca vuttā bhavantīti attho. ‘‘Tasmā abhijjhādomanassena abhibhūtattā iha mama sāsane, bhikkhu, tvaṃ ātāpī sampajāno satimā hutvā loke abhijjhādomanassaṃ tadaṅgappahānena vā vikkhambhanappahānena vā vineyya vinayitvā kāye kesādirūpakāye kāyānupassī kesādirūpakāyānupassī hutvā viharāhī’’ti bhagavatā vutte sati ‘‘tasmātiha, tvaṃ bhikkhu, vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, tasmātiha, tvaṃ bhikkhu, citte cittānupassī viharāhi…pe… domanassaṃ, tasmātiha, tvaṃ bhikkhu, dhammesu dhammānupassī viharāhi…pe… domanassa’’nti vuttaṃ bhavatīti saṅkhepattho veditabbo. Vitthārattho pana aṭṭhakathāyaṃ (netti. aṭṭha. 23) bahudhā vuttoti amhehi na vitthārito.

‘‘Ekasmiṃ satipaṭṭhāne vutte kasmā cattāro satipaṭṭhānā vuttā bhaveyyu’’nti vattabbattā ‘‘ātāpīti vīriyindriya’’ntiādi vuttaṃ. Tattha ‘‘ātāpī’’ti iminā padena kāyavedanācittadhammesu pavattaṃ vīriyindriyaṃ vuttaṃ. ‘‘Sampajāno’’ti padena kāyavedanācittadhammesu pavattaṃ paññindriyaṃ vuttaṃ. ‘‘Satimā’’ti padena kāyavedanācittadhammesu pavattaṃ satindriyaṃ vuttaṃ. ‘‘Vineyya loke abhijjhādomanassa’’nti padena kāyavedanācittadhammesu pavattaṃ samādhindriyaṃ vuttaṃ, na kāyeyeva pavattaṃ. Evaṃ pakārena kāye kāyānupassino yogāvacarassa cattāro satipaṭṭhānā bhāvanāpāripūriṃ gacchantīti ce vadeyya, evaṃ sati catunnaṃ vīriyapaññāsatisamādhīnaṃ indriyānaṃ catunnaṃ satipaṭṭhānānaṃ sādhakabhāvena ekalakkhaṇattā samānalakkhaṇattā pāripūriṃ gacchantīti yojanā. Tena vuttaṃ aṭṭhakathāyaṃ – ‘‘catusatipaṭṭhānasādhane imesaṃ indriyānaṃ sabhāvabhedābhāvato samānalakkhaṇattā’’ti (netti. aṭṭha. 23).

24. ‘‘Evaṃ vuttepi cattāro satipaṭṭhānāyeva vattabbā bhaveyyuṃ, kathaṃ sattatiṃsabodhipakkhiyadhammā vattabbā’’ti vattabbattā ‘‘catūsu satipaṭṭhānesū’’tiādi vuttaṃ. Tattha catūsu satipaṭṭhānesu yena yogāvacarena bhāviyamānesu tassa yogāvacarassa cattāro sammappadhānā bhāvanāpāripūriṃ gacchanti. Evaṃ sesesupi yojanā kātabbā. Catunnaṃ saccānaṃ bujjhanaṃ bodhaṃ, ariyamaggañāṇaṃ, bodhaṃ gacchantīti bodhaṅgamā. Bodhassa ariyamaggañāṇassa pakkhe bhavāti bodhipakkhiyā.

‘‘Kusalāyeva dhammā ekalakkhaṇabhāvena nīharitā kiṃ, udāhu akusalāpi dhammā’’ti pucchitabbattā ‘‘evaṃ akusalāpī’’tiādi vuttaṃ. Tattha kusalā dhammā ekalakkhaṇattena niddhāritā yathā, evaṃ akusalāpi dhammā ekalakkhaṇattena niddhāritabbāyevāti attho. ‘‘Kathaṃ niddhāretabbā’’ti pucchitabbattā pahānekaṭṭhabhāvena niddhāretabbāti dassento ‘‘ekalakkhaṇattā pahānaṃ abbhatthaṃ gacchantī’’ti āha. Tattha ekalakkhaṇattāti pahānekaṭṭhabhāvena samānalakkhaṇattā. ‘‘Katamaṃ pahānaṃ abbhatthaṃ gacchantī’’ti pucchitabbattā ‘‘catūsu satipaṭṭhānesū’’tiādi vuttaṃ.

Tattha catūsu…pe… pariññaṃ gacchantīti kāyāgatāsatipaṭṭhāne yogāvacarena bhāviyamāne sati tena yogāvacarena asubhe kesādike rūpakāye ‘‘subha’’nti vipallāso pahīyati, assa yogāvacarassa kabaḷīkārāhāro pariññaṃ gacchati, ‘‘āhārasamudayā rūpasamudayo’’ti (saṃ. ni. 3.56) vuttattā rūpakāye chandarāgaṃ pajahantassa tassa samudaye kabaḷīkārāhārepi chandarāgo pahīyatīti attho. Vedanāgatāsatipaṭṭhāne bhāviyamāne sati dukkhe ‘‘sukha’’nti vipallāso pahīyati, assa yogāvacarassa phassāhāro pariññaṃ gacchati, ‘‘phassapaccayā vedanā’’ti (ma. ni. 3.126; saṃ. ni. 2.1, 39; mahāva. 1; udā. 1; vibha. 225) vuttattā vedanāya chandarāgaṃ pajahantassa tassa paccaye phassāhāre chandarāgo pahīyati. Cittagatāsatipaṭṭhāne bhāviyamāne anicce ‘‘nicca’’nti vipallāso pahīyati, assa yogāvacarassa viññāṇāhāro pariññaṃ gacchati. Dhammagatāsatipaṭṭhāne bhāviyamāne anattani ‘‘attā’’ti vipallāso pahīyati, assa yogāvacarassa manosañcetanāhāro pariññaṃ gacchatīti visuṃ visuṃ yojetvā ekekasmiṃ pahātabbe vutte tadavasesā pahātabbā vuttā bhavanti pahātabbabhāvena ekalakkhaṇattāti attho gahetabbo.

‘‘Āhārā cassa pariññaṃ gacchantī’’ti vacane āhāresu pavattā kāmarāgadosamohā byantīkatā hontīti attho gahito. Kabaḷīkārāhārañhi ārabbha pavatte kāmarāge vijjamāne kabaḷīkārāhārassa vijānanā nattheva, tasmiṃ kāmarāge pana pahīne parijānanā bhavatīti. Sesāhārajānanampi eseva nayo. Yassa yogāvacarassa satipaṭṭhānā bhāvitā, vipallāsā pahīnā, āhāraparijānanā uppannā, so yogāvacaro upādānehi anupādāno bhavati. Subhasaññite hi kāye kāmupādānaṃ visesena bhavatīti subhasaññito kāyo kāmupādānassa vatthu, kāyagatāya satiyā anusaritabbo asubhasaññito kesādi kāmupādānassa vatthu na hotveva. Sukhavedanāya assādavasena diṭṭhupādānaṃ bhavatīti sukhasaññitā vedanā diṭṭhupādānassa vatthu, vedanāgatāya pana satiyā anupassitabbā vedanā diṭṭhupādānassa vatthu na hotveva. ‘‘Cittaṃ nicca’’nti diṭṭhigahaṇavasena tassa tassa attano sīlavatavasena parisuddhīti parāmasanaṃ hotīti cittaṃ sīlabbatupādānassa vatthu, cittagatāya pana satiyā anupassitabbaṃ cittaṃ sīlabbatupādānassa vatthu na hotveva. Dhamme nāmarūpaparicchedena yathābhūtaṃ apassantassa dhammesu attābhiniveso hotīti dhammā attavādupādānassa vatthu, dhammagatāya pana satiyā anupassitabbā dhammā attavādupādānassa vatthu na honti eva. Tasmā catūsu satipaṭṭhānesu bhāviyamānesu upādānehi anupādāno bhavatīti vuttanti adhippāyo gahetabbo.

‘‘Yena yogāvacarena satipaṭṭhānā bhāvitā, so yogāvacaro upādānehiyeva anupādāno bhavatī’’ti pucchitabbattā yogādīhipi visaṃyutto bhavatīti dassetuṃ ‘‘yogehi ca visaṃyutto’’tiādi vuttaṃ. Tattha yogehi cāti kāmayogabhavayogadiṭṭhiyogaavijjāyogehi ca. Visaṃyuttoti tadaṅgappahānavikkhambhanappahānasamucchedappahānavasena vigato, vimutto ca bhavatīti attho. Subhasaññito hi rūpakāyo kāmarāgassa vatthu hoti, kāyagatāya pana satiyā anupassitabbo kāyo kāmarāgassa vatthu na hotveva. ‘‘Sukho’’ti vā ‘‘sukhahetū’’ti vā gahaṇīyo bhavo bhavarāgassa vatthu hoti, vedanāgatāya pana satiyā anupassitabbo bhavo bhavarāgassa vatthu na hoti. ‘‘Attā’’ti abhinivisitabbaṃ cittaṃ diṭṭhiyogassa vatthu hoti, cittagatāya pana satiyā anupassitabbaṃ cittaṃ diṭṭhiyogassa vatthu na hoti. Vinibbhogassa dukkarattā, dhammānaṃ dhammamattatāya ca duppaṭivijjhattā avinibbhujitabbā, dhammamattatāya appaṭivijjhitabbā dhammā avijjāyogassa vatthu honti, dhammagatāya pana satiyā anupassitabbā dhammā avijjāyogassa vatthu na honti. Tasmā catusatipaṭṭhānānupassako ‘‘yogehi ca visaṃyutto’’ti vutto. Ayaṃ nayo āsavehi ca anāsavo bhavati, oghehi ca nitthiṇṇo bhavatīti etthāpi yojetabbo.

Ganthehi ca vippayutto bhavatīti ettha pana subhasaññito rūpakāyo abhijjhākāyaganthassa vatthu, kāyagatāya pana satiyā anupassitabbo rūpakāyo abhijjhākāyaganthassa vatthu na hoti. Dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhabhūtā vedanā byāpādakāyaganthassa vatthu honti, tena vuttaṃ – ‘‘dukkhāya vedanāya paṭighānusayo anusetī’’ti (ma. ni. 1.465). Vedanāgatāya pana satiyā anupassitabbā vedanā byāpādakāyaganthassa vatthu na hoti. ‘‘Cittaṃ nicca’’nti abhinivesavasena sassatassa ‘‘attano sīlena suddhi, vatena suddhī’’ti parāmasanaṃ hoti, tasmā ‘‘nicca’’nti gahitaṃ cittaṃ sīlabbataparāmāsakāyaganthassa vatthu, cittagatāya pana satiyā anupassitabbaṃ cittaṃ sīlabbataparāmāsassa vatthu na hoti. Dhammānaṃ sappaccayanāmarūpasabhāvassa adassanato bhavadiṭṭhivibhavadiṭṭhi hoti, tasmā ‘‘idaṃ sacca’’nti abhinivisitabbā dhammā idaṃsaccābhinivesakāyaganthassa vatthu, dhammagatāya pana satiyā anupassitabbā dhammā idaṃsaccābhinivesakāyaganthassa vatthu na honti, tasmā catusatipaṭṭhānānupassako ‘‘ganthehi ca vippayutto’’ti vutto.

Subhasaññito ca kāyo rāgasallassa vatthu, kāyagatāya pana satiyā anupassitabbo kāyo rāgasallassa vatthu na hoti. Sukhasaññitāya vedanāya doso hoti, tasmā vedanā dosasallassa vatthu, vedanāgatāya pana satiyā anupassitabbā vedanā dosasallassa vatthu na hoti. ‘‘Cittaṃ attā’’ti gahetvā ‘‘attā seyyo’’tiādivasena pavattassa mānasallassa cittaṃ vatthu, cittagatāya pana satiyā anupassitabbaṃ cittaṃ mānasallassa vatthu na hoti. Dhammānaṃ sappaccayanāmarūpasabhāvassa ajānanato dhammā mohasallassa vatthu, dhammagatāya pana satiyā anupassitabbā dhammā mohasallassa vatthu na honti, tasmā catusatipaṭṭhānānupassako ‘‘sallehi ca visallo bhavatī’’ti vutto.

‘‘Āhārā cassa pariññaṃ gacchantī’’ti ācariyena vuttaṃ, ‘‘kiṃ pana āhārāva assa yogāvacarassa pariññaṃ gacchanti, udāhu aññepī’’ti pucchitabbattā viññāṇaṭṭhitiyo ca assa yogāvacarassa pariññaṃ gacchantīti dassetuṃ ‘‘viññāṇaṭṭhitiyo cassa pariññaṃ gacchantī’’ti vuttaṃ. Yena yogāvacarena cattāro satipaṭṭhānā bhāvitā, tassa yogāvacarassa kāyavedanācittadhammāva pariññaṃ gaccheyyuṃ, na viññāṇaṭṭhitiyoti ce vadeyya kāyānupassanādīhi ca kāyavedanācittadhammesu pariññātesu saññāyapi pariññātabbabhāvato. Sā hi vedanācittasaṅkhātena dhammesu pariññātesu avinābhāvato pariññātāvāti.

Yena cattāro satipaṭṭhānā bhāvitā, so yogāvacaro upādānehi anupādāno ca, yogehi visaṃyutto ca, khandhehi vippayutto ca, āsavehi anāsavo ca, oghehi nitthiṇṇo ca, sallehi visallo ca bhavatīti vutto, ‘‘kiṃ pana tathāvidhova hoti, udāhu aññathāpī’’ti pucchitabbattā agatimpi na gacchatīti dassento ‘‘agatigamanehi ca na agatiṃ gacchatī’’ti āha. Subhādisaññite rūpakāye apekkhamāno puggalo chandāgatiṃ gacchatīti subhādisaññito rūpakāyo visesato chandāgatiyā vatthu hoti, kāyānupassanāsatipaṭṭhānena pana anupassitabbo assāsapassāsādiko kāyo chandāgatiyā vatthu na hoti, tasmā kāyānupassanāsatipaṭṭhānabhāvanaṃ bhāvento puggalo chandāgatiṃ na gacchati. Sukhavedanassādavasena vedayamāno tadabhāvena byāpādaṃ āgacchatīti sukhavedanā dosāgatiyā vatthu hoti, vedanānupassanāsatipaṭṭhānena pana anupassitabbā vedanā dosāgatiyā vatthu na hoti, tasmā vedanāsatipaṭṭhānabhāvanaṃ bhāvento puggalo dosāgatiṃ na gacchati. Santatighanavasena ‘‘niccaṃ, dhuva’’nti gahitaṃ cittaṃ mohassa vatthu hoti, cittānupassanāsatipaṭṭhānena pana anupassitabbaṃ cittaṃ mohassa vatthu na hoti, tasmā cittānupassanāsatipaṭṭhānabhāvanaṃ bhāvento puggalo dosāgatiṃ na gacchati. Vibhajitvā dhammasabhāvaṃ ajānantassa bhayaṃ jāyatīti vibhajitvā ajāniyasabhāvā dhammā bhayassa vatthu honti, dhammānupassanāsatipaṭṭhānena pana anupassitabbā vibhajitvā jānitabbā dhammā rāgassa vatthu na honti, tasmā dhammānupassanāsatipaṭṭhānabhāvanaṃ bhāvento puggalo bhayāgatiṃ na gacchati. Evaṃ pahātabbabhāvena ekalakkhaṇe akusalepi dhamme nīharitvā idāni nigametuṃ ‘‘evaṃ akusalāpi dhammā ekalakkhaṇattā pahānaṃ abbhatthaṃ gacchantī’’ti puna vuttaṃ.

Bhāvetabbesu dhammesu ekadesesu vutte tadavasesāpi bhāvetabbā dhammā ekalakkhaṇattā nīharitvā vattabbā, pahātabbesupi dhammesu ekadese vutte tadavasesāpi dhammā pahātabbā ekalakkhaṇattā nīharitvā vattabbāti ācariyena vuttā, amhehi ca ñātā, ‘‘aññathāpi yadi vattabbā siyuṃ, tepi vadathā’’ti vattabbabhāvato aññenapi pariyāyena lakkhaṇahārassa udāharaṇāni dassetuṃ ‘‘yattha vā panā’’tiādi vuttaṃ. Tattha yattha yassaṃ rūpekadesadesanāyaṃ rūpindriyaṃ ruppanalakkhaṇaṃ cakkhundriyādijīvitindriyapariyosānaṃ aṭṭhavidhaṃ indriyaṃ rūpekadesaṃ bhagavatā desitaṃ. Tattheva tassaṃ rūpekadesadesanāyaṃ rūpadhātu ruppanalakkhaṇā cakkhudhātādiphoṭṭhabbadhātupariyosānā dasavidhā rūpadhātu ruppanalakkhaṇena ekalakkhaṇattā desitā. Sabbo rūpakkhandho ca desito. Rūpāyatanaṃ ruppanalakkhaṇaṃ cakkhāyatanādiphoṭṭhabbāyatanapariyosānaṃ dasavidhaṃ āyatanaṃ ruppanalakkhaṇena ekalakkhaṇattā bhagavatā desitaṃ.

Yattha vā pana yassaṃ vedanekadesadesanāyaṃ sukhā vedanā bhagavatā desitā, tattha tassaṃ vedanekadesadesanāyaṃ sukhindriyañca desitaṃ, somanassindriyañca desitaṃ, dukkhasamudayo ariyasaccañca desitaṃ sukhavedanābhāvena ekalakkhaṇattā. Yattha vā pana yassaṃ vedanekadesadesanāyaṃ dukkhā vedanā bhagavatā desitā, tattha tassaṃ vedanekadesadesanāyaṃ dukkhindriyañca desitaṃ domanassindriyañca desitaṃ, dukkhaṃ ariyasaccañca desitaṃ dukkhavedanābhāvena ekalakkhaṇattā. Yattha vā pana yassaṃ vedanekadesadesanāyaṃ adukkhamasukhā vedanā bhagavatā desitā, tattha tassaṃ vedanekadesadesanāyaṃ upekkhindriyañca desitaṃ, sabbo paṭiccasamuppādo ca desitoti yojanā kātabbā.

Yassaṃ desanāyaṃ adukkhamasukhā vedanā desitā, tassaṃ desanāyaṃ upekkhindriyaṃ desitaṃ hotu samānalakkhaṇattā, ‘‘kena paṭiccasamuppādo desito bhaveyyā’’ti vattabbabhāvato ‘‘kena kāraṇenā’’ti pucchitvā kāraṇaṃ dassetuṃ ‘‘adukkhamasukhāyā’’tiādi vuttaṃ. Tattha adukkhamasukhāya vedanāya hi yasmā avijjā anuseti, tasmā avijjā desitā hoti. Avijjāya ca desitāya avijjāmūlako sabbopi paṭiccasamuppādo ‘‘avijjāpaccayā saṅkhārā…pe… dukkhakkhandhassa samudayo hotī’’ti desitova hotīti adhippāyo daṭṭhabbo.

‘‘Avijjāpaccayā saṅkhārā…pe… samudayo hotī’’ti anulomavasena pavatto yo paṭiccasamuppādo desitoti ācariyena vutto, ‘‘yadi tathā pavatto so ca paṭiccasamuppādo desito, evaṃ sati sabbo ca paṭiccasamuppādo desito’’ti na vattabboti codanaṃ manasi katvā ‘‘so cā’’tiādi vuttaṃ. Tattha yo ca anulomavasena pavatto, so ca sarāgasadosasamohasaṃkilesapakkhena hātabbo. Yo ca paṭilomavasena ‘‘avijjāya tveva asesavirāganirodhā saṅkhāranirodho’’tiādiko pavatto, so ca vītarāgavītadosavītamohaariyadhammehi hātabbo. Yo ca anulomapaṭilomavasena pavatto, so ca tadubhayehi hātabbo. Tasmā ‘‘sabbo ca paṭiccasamuppādo desito’’ti vattabbovāti adhippāyo gahetabbo.

‘‘Ye dhammā ekalakkhaṇā, tesaṃ dhammānaṃ ekasmiṃ dhamme vutte avasiṭṭhā dhammā vuttā bhavantītiādinā (netti. 23) ācariyena yā lakkhaṇahārayojanā vuttā, sāva kātabbā, na aññathā kātabbā’’ti pucchitabbabhāvato aññathāpi lakkhaṇahārayojanā kātabbāyevāti dassetuṃ ‘‘evaṃ ye dhammā’’tiādi vuttaṃ. Tattha ye pathavīādayo rūpadhammā, ye phassādayo arūpadhammā sandhāraṇādikiccato saṅghaṭṭanādikiccato ekalakkhaṇā, tesaṃ rūpārūpadhammānaṃ ekasmiṃ dhamme vutte avasiṭṭhā rūpārūpadhammā vuttā bhavanti. Ye pathavīādayo rūpadhammā, ye phassādayo arūpadhammā kakkhaḷādilakkhaṇato phusanādilakkhaṇato ekalakkhaṇā, tesaṃ rūpārūpadhammānaṃ ekasmiṃ dhamme vutte avasiṭṭhā rūpārūpadhammā vuttā bhavanti. Ye dhammā ruppanasāmaññato namanasāmaññato aniccādisāmaññato vā khandhāyatanādisāmaññato vā ekalakkhaṇā, tesaṃ saṅkhatadhammānaṃ ekasmiṃ saṅkhatadhamme vutte avasiṭṭhā dhammā vuttā bhavanti. Ye saṅkhatadhammā bhaṅguppādato saṅkhato cutūpapātato samānanirodhuppādasaṅkhatato vā cutūpapātato ekalakkhaṇā, tesaṃ saṅkhatadhammānaṃ ekasmiṃ saṅkhatadhamme vutte avasiṭṭhā saṅkhatadhammā vuttā bhavantīti atthayojanā kātabbā.

Kiccato ca lakkhaṇato cātiādīsu ca-saddena sahacaraṇasamānahetutādayo saṅgahitāti daṭṭhabbā. Sahacaraṇādīsu ca yaṃ vattabbaṃ, taṃ ‘‘nānattakāyanānattasaññino (dī. ni. 3.341, 357, 359; a. ni. 9.24), nānattasaññānaṃ amanasikārā’’tiādīsu sahacāritāya saññāsahagatā dhammā niddhāritātiādinā vuttameva.

‘‘Ekasmiṃ dhamme sarūpato vutte ekalakkhaṇādito avasiṭṭhadhammānampi vuttabhāvo kena amhehi jānitabbo saddahitabbo’’ti vattabbabhāvato ‘‘tenā’’tiādi vuttaṃ. Tattha tena avasiṭṭhadhammānampi vuttabhāvena ‘‘vuttamhi ekadhamme’’tiādikaṃ yaṃ vacanaṃ āyasmā mahākaccāno āha, tena vacanena tumhehi avasiṭṭhānampi vuttabhāvo jānitabbo saddahitabboti vuttaṃ hoti.

‘‘Ettāvatā ca lakkhaṇahāro paripuṇṇo, añño niyutto natthī’’ti vattabbattā ‘‘niyutto lakkhaṇo hāro’’ti vuttaṃ. Tattha yassaṃ pāḷiyaṃ ekasmiṃ dhamme vutte avasiṭṭhadhammāpi yena lakkhaṇahārena niddhāritā, tassaṃ pāḷiyaṃ so lakkhaṇo hāro niyutto niddhāretvā yojitoti attho daṭṭhabboti.

Iti lakkhaṇahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

6. Catubyūhahāravibhaṅgavibhāvanā

25. Yena yena saṃvaṇṇanāvisesabhūtena lakkhaṇahāravibhaṅgena suttatthehi samānatthā vibhattā, so saṃvaṇṇanāvisesabhūto lakkhaṇahāravibhaṅgo paripuṇṇo, ‘‘katamo catubyūhahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo catubyūho hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu. Katamoti katamo saṃvaṇṇanāviseso catubyūho hāro catubyūhahāravibhaṅgo nāmāti viññeyyo. Tena vuttaṃ – ‘‘tattha katamo catubyūho hāroti catubyūhahāravibhaṅgo’’ti (netti. aṭṭha. 25). ‘‘Iminā catubyūhahārena katamassa neruttādayo gavesitabbā’’ti pucchitabbattā ‘‘byañjanenā’’tiādi vuttaṃ. Tattha byañjanenāti catubyūhahārassa suttassa visesato byañjanavicayabhāvato ‘‘byañjanā’’ti vohāritena iminā catubyūhahārena suttassa neruttañca, suttassa adhippāyo ca, suttassa nidānañca, suttassa pubbāparasandhi ca saṃvaṇṇentehi gavesitabboti attho.

‘‘Catubyūhahārena gavesitabbesu neruttādīsu katamaṃ suttassa gavesitabbaṃ nerutta’’nti pucchitabbattā ‘‘tattha katamaṃ nerutta’’ntiādi vuttaṃ. Tassattho – tattha tesu iminā catubyūhahārena gavesitabbesu neruttādīsu katamaṃ suttassa neruttaṃ nibbacanaṃ nāmāti ce puccheyya? Suttassa yā nirutti niddhāretvā vuttā sabhāvapaññatti gavesitabbā, idaṃ sabhāvaniruttibhūtaṃ nibbacanaṃ neruttaṃ nāmāti. ‘‘Yā nirutti neruttaṃ nāmāti vuttā, kā pana sā niruttī’’ti pucchitabbattā ‘‘padasaṃhitā’’ti vuttaṃ. Padesu saṃhitā yuttā padasaṃhitā. Yathā yathā suttattho vattabbo, tathā tathā yā sabhāvanirutti pavattā, sā pavattā sabhāvaniruttiyeva nirutti nāmāti yojanā. ‘‘Kā pana sā sabhāvaniruttī’’ti pucchitabbattā ca ‘‘yaṃ dhammānaṃ nāmaso ñāṇa’’nti vuttaṃ. Yaṃ yāya kāraṇabhūtāya nāmapaññattiyā dhammānaṃ neyyānaṃ nāmaso pathavīnāmādinā vā phassanāmādinā vā khandhanāmādinā vā vividhena nāmena atthadhammādīsu kusalassa puggalassa ñāṇaṃ pavattati, sā kāraṇabhūtā nāmapaññatti sabhāvanirutti nāmāti attho. Yanti ca liṅgavipallāso, yāyāti attho. ‘‘Liṅgapakatidhammānaṃ nāmaso pavattamānaṃ ñāṇaṃ vivaritvā kathehī’’ti vattabbattā ‘‘yadā hī’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘yadā hi bhikkhūtiādinā ‘dhammānaṃ nāmaso ñāṇa’nti padassa atthaṃ vivaratī’’ti (netti. aṭṭha. 25) vuttaṃ. Tassattho aṭṭhakathāyaṃ vibhajitvā vuttovāti na vicārito.

26. Neruttaṃ ācariyena vibhattaṃ, amhehi ca ñātaṃ ‘‘katamo sutte gavesitabbo bhagavato adhippāyo’’ti pucchitabbattā ‘‘tattha katamo adhippāyo’’tiādi vuttaṃ. Tassattho pākaṭo. Apica ‘‘dhammo have rakkhatī’’tiādīsu yena puggalena attanā rakkhitena dhammena rakkhitabbabhāvo icchito, so dhammaṃ rakkhissatīti bhagavato adhippāyo. Yo puggalo duggatito muccitukāmo, so dhammaṃ rakkhissatīti bhagavato adhippāyo.

Coro yathā sandhimukhe gahitotiādīsu yo coro ghātanato muccitukāmo, so corakammaṃ na karissatīti bhagavato adhippāyo. Yo puggalo apāyādidukkhato muccitukāmo, so pāpakammaṃ na karissatīti bhagavato adhippāyo.

Sukhakāmānītiādīsu ye puggalā sukhaṃ icchanti, te parahiṃsanato vivajjissantīti bhagavato adhippāyo.

Middhī yadā hoti mahagghaso cātiādīsu ye puggalā punappunaṃ pavattamānajātijarāmaraṇato muccitukāmā, te bhojane mattaññuno bhavissanti, santuṭṭhā bhavissanti, suddhājīvā bhavissanti, pātimokkhasaṃvarasīlasampannā bhavissanti, atandino bhavissanti, vipassakā bhavissanti, sagāravā sappatissā bhavissantīti bhagavato adhippāyo.

Appamādo amatapadantiādīsu ye puggalā maccuno bhāyanti, nibbānamicchanti, te puggalā dānasīlabhāvanākammesu appamattā bhavissantīti bhagavato adhippāyo.

27. Sutte gavesitabbo adhippāyo ācariyena vibhatto, amhehi ca viññāto, ‘‘katamaṃ suttassa gavesitabbaṃ nidāna’’nti pucchitabbattā ‘‘tattha katamaṃ nidāna’’ntiādi vuttaṃ. Tattha nidānanti phalaṃ nīharitvā detīti nidānaṃ. Kiṃ taṃ? Kāraṇaṃ. Dhaniyoti dhanavaḍḍhanakāraṇe niyuttoti dhaniyo. Gopālakoti gāvo issarabhāvena pāleti rakkhatīti gopālako. Upadhīhīti puttagoṇādīhi (su. ni. aṭṭha. 1.33). Narassāti puttimantassa vā gopālakassa vā narassāti ca padaṭṭhānavasena vā yebhuyyavasena vā gāthāyaṃ āgatavasena vā vuttaṃ, nāriyāpi upadhīhi nandanā atthevāti daṭṭhabbā.

Iminā vatthunāti upadhisaṅkhātena imināva puttagavādinā vatthunā. Vasati pavattati nandanā ettha puttagoṇādiketi vatthu. Nandanaṃ nīharitvā deti puttagoṇādikanti nidānanti atthaṃ gahetvā dhaniyo ‘‘upadhīhi narassa nandanā’’ti āha. Bhagavā pana ‘‘vasati pavattati socanā ettha puttagoṇādikehi vatthu, socanaṃ nīharitvā deti puttagoṇādikanti nidāna’’nti atthaṃ gahetvā ‘‘upadhīhi narassa socanā’’ti āha. Pariggahīyateti pariggahaṃ. Kiṃ taṃ? Puttagoṇādikaṃ, taṃ pariggahaṃ ‘‘upadhī’’ti āha, na kilesūpadhikāyakhandhūpadhinti.

Upadhīsūti khandhasaṅkhātesu kāyesu. Kāyaṃ ‘‘upadhī’’ti āha, na puttagavādikaṃ, na pariggahaṃ.

Bāhiresu vatthūsūti maṇikuṇḍalaputtadārādīsu vatthūsu.

Kāmasukhanti kāmanīyesu assādasukhavasena pavattā taṇhā. Bāhiravatthukāya taṇhāyāti kāmanīyesu bāhiravatthūsu assādasukhavasena pavattāya taṇhāya.

Ajjhattikavatthukāyāti rūpakāyasaṅkhāte ajjhattikavatthumhi abhinandanavasena pavattāya.

Puna ajjhattikavatthukāyāti pañcakkhandhasaṅkhāte ajjhattikavatthumhi sinehavasena pavattāya.

Gavesitabbaṃ nidānaṃ vibhattaṃ, amhehi ca ñātaṃ, ‘‘katamo gavesitabbo pubbāparasandhī’’ti pucchitabbattā tattha katamo pubbāparasandhī’’tiādi vuttaṃ. Tattha tatthāti tesu neruttādhippāyanidānapubbāparasandhīsu. Yathāti yena andhakārādinā sabhāvena ‘‘kāmandhā…pe… mātara’’nti yaṃ kāmataṇhaṃ bhagavā āha, ayaṃ kāmataṇhā tathā tena andhakārādinā sabhāvena ‘‘kāmandhā…pe… mātara’’nti gāthā vuttāti yojanā.

Gāthāttho pana – kāmetīti kāmo, kāmataṇhā, kāmena atthassa ajānanatāya dhammassa, apassanatāya ca andhāti kāmandhā. Kāmataṇhāsaṅkhātena jālena atthadhammānaṃ ajānanāpassanena sañchannā paliguṇṭhitāti jālasañchannā. Taṇhāsaṅkhātena chadanena tesaṃyeva atthadhammānaṃ ajānanāpassanena chāditā pihitāti taṇhāchadanachāditā. Atthadhammesu pamattasaṅkhātena pamādena bandhanena baddhā bandhitabbā puggalā jarāmaraṇaṃ anventi, kumināmukhe pavattā macchā maraṇaṃ anventi iva ca, khīrapako vaccho mātaraṃ anveti iva ca, tathā jarāmaraṇaṃ anventīti gahetabbo.

‘‘Kāmandhā…pe… mātara’nti yāya desanāya, gāthāya vā kāmataṇhā vuttā, sā desanā, gāthā vā katamena desanābhūtena aparena yujjatī’’ti pucchitabbattā tathā pucchitvā imāya desanāya, gāthāya vā yujjatīti dassetuṃ ‘‘sā katamenā’’tiādi vuttaṃ. Tattha ti ‘‘kāmandhā…pe… anventī’’ti desanā, gāthā vā. Pubbāparenāti tato desanāto pubbena desanāvacanena, gāthāvacanena vā aparena desanāvacanena, gāthāvacanena vā. Yujjati yujjanaṃ eti sametīti pucchati.

Yathāti yena andhakaraṇādinā. ‘‘Ratto…pe… nara’’nti yaṃ gāthāvacanaṃ bhagavā āha, tena gāthāvacanena tathā andhakaraṇādinā yujjatīti yojanā. Gāthāttho pana – ratto rañjanto puggalo atthaṃ attahitapayojanaṃ parahitapayojanaṃ na jānāti. Ratto rañjanto dhammaṃ yathāvuttassa atthassa hetuṃ paññācakkhunā na passati. Rāgo yaṃ naraṃ yadā sahate, tadā tassa narassa andhaṃ andhakāraṃ tamaṃ aññāṇaṃ hotīti gahetabbo.

Itīti evaṃ. Andhatāya andhakaraṇatāya sañchannatāya sañchannakaraṇatāya. Sāyeva taṇhāti ‘‘kāmandhā…pe… mātara’’nti gāthāvacanena yā kāmataṇhā vuttā, sāyeva kāmataṇhā. Abhilapitāti ‘‘ratto…pe… nara’’nti aparena gāthāvacanena bhagavatā vohāritā voharaṇena ñāpitā, abhilapitassa atthassa samānatā pubbadesanā aparadesanāya yujjatīti vuttaṃ hoti.

‘‘Dvīsu gāthāsu katamehi padehi sāyeva taṇhā abhilapitā’’ti pucchitabbattā imehi abhilapitāti niyametvā dassetuṃ ‘‘yañcāhā’’tiādi vuttaṃ. Tattha paṭhamagāthāyaṃ ‘‘kāmandhā…pe… chāditā’’ti yañca padaṃ āha, dutiyagāthāyañca ‘‘ratto…pe… na passatī’’ti yañca padaṃ āha. Pariyuṭṭhānehi pariyuṭṭhānadīpakehi imehi ‘‘kāmandhā…pe… passatī’’ti padehi sāyeva paṭhamagāthāya vuttā kāmataṇhā ca bhagavatā abhilapitā.

‘‘Yaṃ andhakāraṃ vuttaṃ, katamaṃ taṃ? Yā taṇhā ponobhavikā vuttā, katamā sā’’ti pucchitabbattā ‘‘yaṃ andhakāra’’ntiādi vuttaṃ. Tattha andhakāraṃ yaṃ aññāṇaṃ vuttaṃ, ayaṃ dukkhasamudayo bhave. Yā ca taṇhā ponobhavikā vuttā, ayañca dukkhasamudayo bhaveti yojanā.

‘‘Kāmā’’ti yañca padaṃ bhagavā āha, tena padena ime kilesakāmā vuttā. ‘‘Jālasañchannā’’ti yañca padaṃ bhagavā āha, tena padena tesaṃyeva kilesakāmānaṃ payogena samudācārena pariyuṭṭhānaṃ bhagavā dasseti. Tasmāti yasmā yasmiṃ santāne taṇhā uppannā, taṃ santānaṃ saṃsārato nissarituṃ adatvā rūpārammaṇādīhi palobhayamānā hutvā cittaṃ kilesehi pariyādāya tiṭṭhati, tasmā taṇhāya cittaṃ pariyādāya santāne tiṭṭhamānattā. Kilesavasenāti vītikkamakilesavasena. Pariyuṭṭhānavasenāti vītikkamanaṃ appatvā uppajjamānavasena. Yeti vuttappakārataṇhāsahitapuggalasadisā. Teti te taṇhābandhanabaddhā ca edisakā ca puggalā. Jarāmaraṇaṃ anventi jarāmaraṇaṃ atikkamituṃ na sakkuṇanti. Ayanti jarāmaraṇānuppavatti ‘‘jarāmaraṇamanventī’’ti iminā vacanena bhagavatā dassitāti yojanā.

‘‘Kāmandhā’’tiādigāthāya ceva ‘‘ratto’’tiādigāthāya ca pubbāparasandhi ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ ‘yassa papañcā ṭhitī cā’tiādigāthāsu pubbāparasandhi amhehi viññātabbo’’ti vattabbattā yassa papañcā’’tiādi vuttaṃ. Tassā gāthāya – yassa munino papañcā taṇhāmānadiṭṭhī ca natthi, taṇhāmānadiṭṭhīhi abhisaṅkhatā saṅkhārā ca natthi, ṭhitī anusayā taṇhā ca natthi, sandānasadisaṃ taṇhāpariyuṭṭhānaṃ natthi, palighasadiso moho ca natthi, so muni papañcādikaṃ sabbaṃ vītivatto atikkantoti vuccati. Nittaṇhaṃ nimānaṃ nidiṭṭhiṃ nisandānaṃ nipalighaṃ loke carantaṃ taṃ muniṃ sadevako taṇhāsahito loko na vijānātīti attho.

Gāthāyaṃ papañcādayo bhagavatā vuttā, ‘‘katame te’’ti pucchitabbattā ‘‘papañcā nāmā’’tiādi vuttaṃ. Attano ādhārapuggalaṃ saṃsāre ciraṃ papañcantāpentī taṇhāmānadiṭṭhiyo ca, tāhi taṇhāmānadiṭṭhīhi sahajātavasena vā upatthambhanavasena vā abhisaṅkhatā saṅkhārā ca papañcā nāma. Santāne appahīnaṭṭhena anusayā taṇhā sattānaṃ tiṭṭhanahetuttā ṭhitī nāma. Pavattamānāya taṇhāya yaṃ pariyuṭṭhānañca chattiṃsataṇhāya jāliniyā yāni vicaritāni ca vuttāni, idaṃ sabbaṃ attano ādhāraṃ puggalaṃ bandhanaṭṭhena sandānasadisattā sandānaṃ nāma. Moho attano ādhārassa puggalassa nibbānanagarappavesanassa paṭisedhakattā palighasadisattā paligho nāma. ‘‘Yassa papañcādayo natthi, so kiṃ vītivatto’’ti pucchitabbattā ‘‘ye cā’’tiādi vuttaṃ. Ye vuttappakārā papañcā saṅkhārā, yā ca vuttappakārā ṭhiti, yaṃ vuttappakāraṃ sandānañca, yaṃ vuttappakāraṃ palighañca natthīti vuttā, sabbaṃ etaṃ papañcādikaṃ yo muni samatikkanto, ayaṃ muni ‘‘nittaṇho’’ti vuccatīti daṭṭhabbo.

28. ‘‘Yassa papañcātiādigāthāyaṃ ye papañcādayo vuttā, tesu taṇhāmānadiṭṭhihetukā saṅkhārā kadā katividhaṃ phalaṃ denti, taṃsaṅkhārasampayuttā taṇhā kadā katividhaṃ phalaṃ detī’’ti pucchitabbattā ‘‘tattha pariyuṭṭhānasaṅkhārā’’tiādi vuttaṃ. Tattha tatthāti tesu papañcasaṅkhārādīsu. Pariyuṭṭhānasaṅkhārāti vītikkamavasena pavattā pariyuṭṭhānā akusalasaṅkhārā cetanā. Diṭṭhadhammavedanīyādīti diṭṭhe passitabbe dhamme attabhāve vedanīyaṃ phalaṃ detīti diṭṭhadhammavedanīyā, diṭṭhe dhamme phalaṃ vedetīti vā diṭṭhadhammavedanīyā. Kā sā? Apadussanīyādīsu atidussanādivasena pavattā paṭhamajavanacetanā. Upapajje phalaṃ vedetīti upapajjavedanīyā, sattamajavanacetanā. Aparāpariyāye attabhāve phalaṃ vedetīti aparāpariyāyavedanīyā, majjhe pavattā pañca javanacetanā. Tiphaladānavasena tividhā saṅkhārā. Evaṃ imāya tividhāya saṅkhāracetanāya sampayuttā tividhā taṇhā tividhaṃ phalaṃ diṭṭhe vā dhamme attabhāve, upapajje vā anantarabhave, apare vā pariyāye bhave deti nibbattetīti evaṃ phalanibbattakasaṅkhāraṃ vā taṃsampayuttaṃ taṇhaṃ vā bhagavā āha.

‘‘Yāya desanāya, gāthāya vā phalanibbattakaṃ saṅkhāraṃ āha, sā desanā, gāthā vā katamena desanābhūtena vā aparena yujjatī’’ti pucchitabbattā ‘‘yaṃ lobhapakataṃ kammaṃ karotī’’tiādi vuttaṃ. Yā ‘‘yassa…pe… loko’’ti desanā ca yā ‘‘yaṃ lobhapakataṃ kammaṃ…pe… apare vā pariyāye’’ti desanā ca vuttā, bhagavato idaṃ desanādvayaṃ aññamaññaṃ pubbāparena pubbaṃ aparena aparaṃ pubbena yujjati yujjanaṃ eti sameti, yathā gaṅgodakaṃ yamunodakena, yamunodakampi gaṅgodakena saṃsandati sameti. ‘‘Yassa…pe… loko’’ti desanā ‘‘yaṃ lobhapakataṃ…pe… pariyāye’’ti desanāya saṃsandati sameti, ‘‘yaṃ lobhapakataṃ…pe… pariyāye’’ti desanāpi ‘‘yassa…pe… loko’’ti desanāya saṃsandati sametīti attho gahetabbo. ‘‘Kathaṃ yujjatī’’ti pucchitabbattā ‘‘tattha pariyuṭṭhāna’’ntiādi vuttaṃ, diṭṭhadhammavedanīyādiphalattayanibbattakaṭṭhena yujjatīti vuttaṃ hoti.

Yaṃ yaṃ suttaṃ bhagavatā desitaṃ pubbāparena yujjati, taṃ taṃ suttampi nīharitvā pubbāparasaṃsandanaṃ dassetuṃ ‘‘yathāhā’’tiādi vuttaṃ. Saṃsandanākāro vuttanayānusārena gahetabbo. Tatthāti tesu pariyuṭṭhānasaṅkhārataṇhāvicaritesu. Pariyuṭṭhānanti rūpārammaṇādīni ayonisomanasikārena ārabbha sattasantāne pavattaṃ taṇhācaritaṃ. Paṭisaṅkhānabalenāti asubhāniccādidassanabalena tadaṅgappahānavasena pahātabbaṃ. Saṅkhārāti dassanapahātabbā saṅkhārā. Dassanabalenāti dassanasaṅkhātapaṭhamamaggañāṇabalena pahātabbā. Chattiṃsa taṇhāvicaritānīti dassanena pahātabbataṇhāvicaritehi avasesāni chattiṃsa taṇhāvicaritāni. Niggatā taṇhā yassa so nittaṇho, nittaṇhassa bhāvo nittaṇhatā, kā sā? Saupādisesā nibbānadhātu.

Papañcasaṅkhārābhinandanattayaṃ yadipi atthato ekaṃ samānaṃ, desanāya pana padakkharādīhi viseso atthīti dassetuṃ ‘‘apicā’’tiādi vuttaṃ.

‘‘Yoyaṃ pubbāparasandhi ācariyena vibhatto, soyaṃ katividho’’ti pucchitabbattā ‘‘so cāyaṃ pubbāparo sandhī’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana vuttaṃ – ‘‘na kevalaṃ suttantarasaṃsandanameva pubbāparasandhi, atha kho aññopi atthīti dassetuṃ ‘so cāya’ntiādi vutta’’nti (netti. aṭṭha. 28). Tattha atthasandhīti kiriyākārakādivasena atthassa atthena sandhi. Padasandhīti nāmapadādikassa nāmapadādikantarena sandhi. Desanāsandhīti vuttappakārassa desanantarassa vuttappakārena desanantarena sandhi. Niddesasandhīti niddesantarassa niddesantarena sandhi.

Sandhi ca nāma atthādayo muñcitvā añño sabhāvadhammo nāma natthi, atthādīnañca chaatthapadādīsu avarodhanato ‘‘atthasandhi chappadānī’’tiādi vuttaṃ.

Atthasandhibyañjanasandhayo ācariyena vibhattā, amhehi ca ñātā, ‘‘katamā desanāsandhī’’ti pucchitabbattā ‘‘desanāsandhi na ca pathavi’’ntiādi vuttaṃ. Tattha na ca pathaviṃ nissāya jhāyati jhāyī jhāyati cāti ettha jhāyī jhānasamaṅgī puggalo pathaviṃ nissāya ālambitvā na ca jhāyati, sabbasaṅkhāranissaṭaṃ pana nibbānaṃ nissāya ālambitvā phalasamāpattiṃ jhāyati samāpajjati evāti attho daṭṭhabbo. Na ca āpantiādīsupi esa nayo yojetabbo. Phalasamāpattisamaṅgī puggalo hi pathavīādayo muñcitvā nibbānameva ārabbha phalasamāpattiṃ samāpajjatīti. Ettha ca pathavīādīhi mahābhūtehi kāmabhavarūpabhavā gahitā rūpapaṭibaddhavuttitāya. Ākāsānañcāyatanādīhipi arūpabhavo gahito, bhavattayaṃ vajjetvā ca jhāyatīti adhippāyo. Yadi pathavīādayo nissāya na jhāyī jhāyati ca, evaṃ sati idhalokasaṅkhātaṃ sattasantānaṃ vā paralokasaṅkhātaṃ sattasantānaṃ vā anindriyasantānaṃ vā nissāya jhāyī jhāyatīti āsaṅkanīyattā taṃ pariharanto ‘‘na ca imaṃ loka’’ntiādimāha. Tattha imaṃ lokanti idhalokasaṅkhāto diṭṭho attabhāvo sattasantāno vutto, tasmiṃ nissāya na jhāyati jhāyī jhāyati ca. Paralokanti idhalokato añño bhavantarasaṅkhāto sattasantāno vutto, tasmiṃ nissāya na ca jhāyati jhāyī jhāyati ca.

Yamidaṃ ubhayantiādīsu idaṃ ubhayaṃ idhalokaparalokadvayaṃ antarena vajjetvā yaṃ rūpāyatanaṃ diṭṭhaṃ, taṃ rūpāyatanampi. Yaṃ saddāyatanaṃ sutaṃ, taṃ saddāyatanampi. Yaṃ gandhāyatanarasāyatanaphoṭṭhabbāyatanaṃ mutaṃ, taṃ gandhāyatanarasāyatanaphoṭṭhabbāyatanampi. Yaṃ āpodhātu ākāsadhātu lakkhaṇarūpaṃ ojāsaṅkhātaṃ dhammāyatanekadesarūpaṃ viññātaṃ, taṃ āpodhātādikaṃ dhammāyatanekadesarūpampi. Yaṃ vatthu pariyesitaṃ vā apariyesitaṃ vā santike pattaṃ, taṃ vatthumpi. Yaṃ vatthu pattaṃ vā appattaṃ vā pariyesitaṃ pariyesanārahaṃ sundaraṃ, taṃ vatthumpi. Yaṃ vatthu vitakkitaṃ vitakkanavasena ālambitabbaṃ, taṃ vatthumpi. Yaṃ vatthu vicāritaṃ anumajjanavasena ālambitabbaṃ, taṃ vatthumpi. Yaṃ vatthu manasā citteneva anucintitaṃ anucintanavasena ālambitabbaṃ, taṃ vatthumpi nissāya na jhāyati jhāyī jhāyati cāti yojanā kātabbā.

Ettha diṭṭhādikaṃ bahiddhārūpameva gahetabbaṃ anindriyabaddharūpassa adhippetattā. Tenāha aṭṭhakathācariyo – ‘‘tadubhayavinimutto anindriyabaddho rūpasantāno’’ti (netti. aṭṭha. 28). ‘‘Yadi jhāyī puggalo yathāvutte pathavīādayo nissāya na jhāyati jhāyī jhāyati ca, evaṃ sati ayaṃ jhāyī puggalo idaṃ nāma nissāya jhāyatīti loke kenaci ñāyati kiṃ, udāhu na ñāyatī’’ti pucchitabbattā na ñāyatīti dassetuṃ ‘‘ayaṃ sadevake loke’’tiādimāha. Tattha phalasamāpattijhānena jhāyanto ayaṃ khīṇāsavapuggalo sadevake loke…pe… sadevamanussāya pajāya yattha katthacipi anissitena cittena jhāyatīti sadevake loke…pe… sadevamanussāya pajāya kenaci na ñāyatīti attho gahetabbo. Tena vuttaṃ –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te nābhijānāma, kiṃ tvaṃ nissāya jhāyasī’’ti. (saṃ. ni. 3.79; netti. 104);

‘‘Kenaci aviññāyabhāvo kena suttena vibhāvetabbo’’ti pucchitabbattā iminā godhikasuttena (saṃ. ni. 1.159) vibhāvetabboti dassetuṃ ‘‘yathā māro pāpimā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘idāni khīṇāsavacittassa katthacipi anissitabhāvaṃ godhikasuttena (saṃ. ni. 1.159) vakkalisuttena (saṃ. ni. 3.87) ca vibhāvetuṃ ‘yathā māro’tiādi vutta’’nti (netti. aṭṭha. 28) vuttaṃ. Tattha dānādipuññakārake, puññe vā māreti nivāretīti māro, attahitaparahite māretīti vā māro. Pāpacittuppādavantatāya pāpimā. Pubbattabhāve godhassa ghātakattā ‘‘godhiko’’ti laddhanāmassa parinibbāyantassa kulaputtassa parinibbānato uddhaṃ paṭisandhādi viññāṇaṃ samanvesanto na jānāti na passati. ‘‘Paracittajānanako māro kasmā na jānātī’’ti vattabbattā ‘‘so hī’’tiādi vuttaṃ. So godhiko hi yasmā papañcātīto, tasmā taṇhāpahānena diṭṭhinissayopi assa godhikassa yasmā natthi, tasmā ca na jānātīti.

‘‘Godhikasutteneva vibhāvetabbo’’ti pucchitabbattā ‘‘yathā cā’’tiādi vuttaṃ. ‘‘Godhikasuttavakkalisuttehi anupādisesāya nibbānadhātuyā anissitabhāvo vibhāvito, evaṃ sati saupādisesanibbānadhātuyā anissitabhāvo kena viññāyatīti attho bhaveyyā’’ti vattabbattā tadāpi na viññāyatiyevāti dassetuṃ ‘‘sadevakena lokenā’’tiādi vuttaṃ. Tattha saupādisesāya nibbānadhātuyā phalasamāpattijhānena jhāyamānā ime khīṇāsavā katthaci anissitacittā jhāyantīti sadevakena lokena na ñāyanti samārakena…pe… sadevamanussāya na ñāyantīti yojanā kātabbā. Anissitacittā na ñāyantīti ettha hi na-kāro ca ‘‘jhāyamānā’’ti pade na sambandhitabbo ‘‘na jhāyamānā’’ti atthassa sambhavato. ‘‘Na ñāyantī’’ti pana sambandhitabbo heṭṭhā aṭṭhakathāyaṃ eva ‘‘loke kenacipi na ñāyatī’’ti vuttattā. Ayaṃ desanāsandhīti godhikasuttavakkalisuttānaṃ aññamaññaṃ atthavasena saṃsandanā niddhāritā viya ‘‘na ca pathaviṃ nissāyā’’tiādidesanāya ca ‘‘na ca imaṃ loka’’ntiādidesanāya ca yāya desanāya atthavasena saṃsandanā niddhāritā, tāya desanāya yattha katthaci yaṃ kiñci nissāya jhāyī na jhāyati, nibbānaṃ nissāya jhāyī jhāyatīti atthavasena niddhāritā, ayaṃ saṃsandanā desanāsandhi nāmāti attho gahetabbo.

Desanāsandhi ācariyena vibhattā, amhehi ca ñātā, ‘‘katamā niddesasandhī’’ti pucchitabbattā ‘‘tattha katamā niddesasandhīti nissitacittā’’tiādi vuttaṃ. Tattha tatthāti tesu catūsu atthasandhibyañjanasandhidesanāsandhiniddesasandhīsu yā sandhi ‘‘niddesasandhī’’ti uddiṭṭhā, sā niddesato katamāti pucchatīti attho. Nissitacittāti taṇhādiṭṭhisahajātavasena vā upanissayavasena vā nissitaṃ cittaṃ yesaṃ puthujjanānanti nissitacittā, puthujjanā puggalā niddisitabbā imāya desanāya puggalādhiṭṭhānattā. Yadi desanā dhammādhiṭṭhānā, evaṃ sati nissitaṃ cittaṃ ettha suttappadesesu desitanti nissitacittā nissitacittajānanatthāya desitā suttappadesā. Anissitaṃ cittaṃ yesaṃ ariyapuggalānanti anissitacittā, ariyapuggalā niddisitabbā imāya desanāya puggalādhiṭṭhānattā. Dhammādhiṭṭhānāya pana anissitaṃ cittaṃ yattha suttappadesesu desitanti anissitacittā, anissitacittajānanatthāya desitā suttappadesā.

‘‘Nissitacittā kena niddesena niddisitabbā, anissitacittā kena niddesena niddisitabbā’’ti pucchitabbattā ‘‘nissitacittā akusalapakkhena niddisitabbā’’tiādi vuttaṃ. Akusalapakkhena niddesena niddisitabbā. Kusalapakkhenātiādīsupi esa nayo yojetabbo. Akusalapakkhasāmaññakusalapakkhasāmaññehi dassetvā akusalavisesakusalavisesehi dassetuṃ ‘‘nissitacittā saṃkilesenā’’tiādi vuttaṃ. Ayaṃ niddesasandhīti akusalapakkhādikassa purimaniddesassa saṃkilesādikena pacchimena niddesena nissitacittavasena ayaṃ saṃsandanā ca niddesasandhi nāma. Kusalapakkhādikassa purimassa niddesassa vodānādikena pacchimena niddesena anissitacittavasena ayaṃ saṃsandanā ca niddesasandhi nāmāti vibhajitvā veditabbā.

‘‘Catubyūhahārassa neruttamadhippāyanidānapubbāparasandhippabhedena ceva atthabyañjanasandhiniddesasandhidesanāsandhippabhedena ca vibhajitabbabhāvo kena amhehi jānitabbo saddahitabbo’’ti vattabbabhāvato ‘‘tenāhā’’tiādi vuttaṃ. Tattha tena tathā vibhajitabbabhāvena āyasmā mahākaccāno ‘‘neruttamadhippāyo’’tiādikaṃ (netti. 4 hārasaṅkhepa) yaṃ vacanaṃ āha, tena vacanena tumhehi catubyūhahārassa tathā vibhajitabbabhāvo jānitabbo saddahitabboti vuttaṃ hoti.

‘‘Ettāvatā ca catubyūhahāro paripuṇṇo, añño niyutto natthī’’ti vattabbattā ‘‘niyutto catubyūho hāro’’ti vuttaṃ. Tattha yassaṃ yassaṃ pāḷiyaṃ yo yo catubbidho, so so catubyūhahāro ca yathālābhavasena yojito, tassaṃ tassaṃ pāḷiyaṃ so so catubbidho catubyūhahāro tathā niddhāretvā yutto yojitoti attho daṭṭhabbo.

Iti catubyūhahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

7. Āvaṭṭahāravibhaṅgavibhāvanā

29. Yena yena saṃvaṇṇanāvisesabhūtena catubyūhahāravibhaṅgena neruttādayo vibhattā, so…pe… catubyūhahāravibhaṅgo paripuṇṇo, ‘‘katamo āvaṭṭo hāravibhaṅgo’’ti pucchitabbattā tattha katamo āvaṭṭo hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso āvaṭṭo hāro āvaṭṭahāravibhaṅgo nāmāti pucchati. ‘‘Ekamhi padaṭṭhāne’’ntiādiniddesassa idāni mayā vuccamāno ‘‘ārambhathā’’tiādiko vitthārasaṃvaṇṇanāviseso āvaṭṭahāravibhaṅgo nāmāti gahito. ‘‘Tattha desanāyaṃ ekasmiṃ padaṭṭhāne desanāruḷhe sesakaṃ padaṭṭhānaṃ pariyesati, pariyesitvā kathaṃ paṭipakkhe āvaṭṭetī’’ti vattabbattā –

‘‘Ārambhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro’’ti. –

Gāthā vuttā. Idha gāthāyaṃ ekasmiṃ padaṭṭhāne desanāruḷhe sesakaṃ padaṭṭhānaṃ pariyesatīti vuttaṃ hoti. Gāthāttho pana aṭṭhakathāyaṃ (netti. aṭṭha. 29) vutto.

‘‘Ārambhathā’tiādigāthāyaṃ katarasmiṃ padaṭṭhāne desanāruḷhe katamaṃ sesakaṃ padaṭṭhānaṃ pariyesatī’’ti vattabbattā ‘‘ārambhatha nikkamathāti vīriyassa padaṭṭhāna’’ntiādi vuttaṃ. Tattha ‘‘vīriyassa padaṭṭhāna’’nti sāmaññavasena vuttampi ārambhadhātusaṅkhātaṃ vīriyaṃ nikkamadhātusaṅkhātassa vīriyassa padaṭṭhānaṃ, nikkamadhātusaṅkhātaṃ vīriyaṃ parakkamadhātusaṅkhātassa vīriyassa padaṭṭhānaṃ, parakkamadhātusaṅkhātaṃ vīriyaṃ samathabhāvanāsahitassa vīriyassa padaṭṭhānantiādinā pariyesitabbanti gahetabbaṃ. ‘‘Yuñjathā’’ti iminā vuttaṃ samathabhāvanāsahitaṃ vīriyaṃ ‘‘buddhasāsane’’ti iminā vuttassa mahaggatasamādhissa padaṭṭhānaṃ, desanāruḷhaṃ sukhādikaṃ sesakampi padaṭṭhānaṃ pariyesitabbaṃ. ‘‘Dhunātha maccuno sena’’nti padena gahitaṃ vipassanāsahitaṃ vīriyaṃ kilesadhunane samatthāya paññāya padaṭṭhānaṃ, desanāruḷhaṃ samādhiādikaṃ sesakampi padaṭṭhānaṃ pariyesitabbaṃ.

‘‘Yadi ‘ārambhathā’tiādikaṃ vuttaṃ vīriyaṃ sāmaññabhūtānaṃ vīriyasamādhipaññānaṃyeva padaṭṭhānaṃ siyā, evaṃ sati kathaṃ vaṭṭamūlaṃ chinditvā vivaṭṭaṃ pāpessantī’’ti vattabbattā puna ‘‘ārambhatha nikkamathāti vīriyindriyassa padaṭṭhāna’’ntiādi vuttaṃ. Ādhipaccakiccatāya yuttassāpi vīriyādhikassa padaṭṭhānattā ārabhantā yogāvacarapuggalā vaṭṭamūlaṃ chinditvā vivaṭṭaṃ pāpentīti vuttaṃ hoti. ‘‘Ārambhathā’’tiādikā pana yasmā vīriyārambhavatthuādidesanā hoti, tasmā ārambhavatthuādīniyeva saṃvaṇṇitāni padaṭṭhānanti codanaṃ manasi katvā āha ‘‘imāni padaṭṭhānāni desanā’’ti. ‘‘Ārambhathā’’tiādikā yathāvuttapadaṭṭhānāni desanā hoti, na vīriyārambhavatthuādīni, tasmā padaṭṭhānaṃyeva saṃvaṇṇitanti daṭṭhabbaṃ.

Evaṃ ‘‘ārambhathā’’tiādidesanāya padaṭṭhānavasena attho vibhatto, amhehi ca ñāto, ‘‘kathaṃ tassāyeva desanāya paṭipakkhavasena attho vibhajitabbo’’ti vattabbattā ‘‘ayuñjantānaṃ vā’’tiādi vuttaṃ. Tattha yoge bhāvanāyaṃ ayuñjantānaṃ sattānaṃ aparipakkañāṇānaṃ yoge yogahetu vāsanābhāgiyavasena āyatiṃ jānanatthāya ‘‘ārambhathā’’tiādidesanā āraddhā. Yuñjantānaṃ paripakkañāṇānaṃ sattānaṃ ārambhe ārambhahetu diṭṭheva dhamme parijānanatthāya ‘‘ārambhathā’’tiādidesanā āraddhā.

Tattha tesu yuñjantāyuñjantesu paripakkāparipakkañāṇesu ye aparipakkañāṇā sattā na yuñjanti, te aparipakkañāṇā sattā pamādamūlakā hutvā yoge bhāvanāyaṃ yena pamādena na yuñjanti, so pamādo taṇhāmūlako pamādo, avijjāmūlako pamādoti dubbidho hoti. Tattha tasmiṃ dubbidhe pamāde aññāṇena nivuto avijjāmūlako satto yena pamādena ñeyyaṭṭhānaṃ ‘‘ime uppādavayadhammā pañcakkhandhā ñeyyaṭṭhānaṃ nāmā’’ti nappajānāti, ayaṃ aññāṇahetuko pamādo avijjāmūlako pamādā nāma. Yo pamādo taṇhāmūlako, so pamādo tividho anuppannānaṃ bhogānaṃ uppādāya pariyesanto taṇhiko satto yaṃ pamādaṃ āpajjati, ayaṃ pamādo ca, uppannānaṃ bhogānaṃ ṭhitatthāya rakkhanto taṇhiko satto ārakkhanimittaṃ yaṃ pamādaṃ āpajjati, ayaṃ pamādo ca, ṭhitaṃ bhogaṃ paribhuñjanto taṇhiko satto paribhoganimittaṃ yaṃ pamādaṃ āpajjati, ayaṃ pamādo cāti tividho hoti. Iti loke ayaṃ pamādo catubbidho avijjāpadaṭṭhāno ekavidho pamādo, taṇhāpadaṭṭhāno tividho pamādoti catubbidho hoti. Tattha tāsu avijjātaṇhāsu nāmakāyo phassādināmasamūho avijjāya padaṭṭhānaṃ, rūpakāyo pathavīādirūpasamūho taṇhāya padaṭṭhānaṃ hoti. Idaṃ vuttaṃ hoti – ārambhadhātunikkamadhātusaṅkhātassa vīriyassa paṭipakkho catubbidho pamādo niddhāretabbo, niddhāretvā ekavidhassa pamādassa avijjā padaṭṭhānaṃ, tividhassa pamādassa taṇhā padaṭṭhānaṃ. Avijjāya nāmakāyo padaṭṭhānaṃ, taṇhāya rūpakāyo padaṭṭhānanti paṭipakkhe āvaṭṭetvā padaṭṭhānaṃ pariyesitabbanti.

‘‘Kasmā nāmakāyo avijjāya padaṭṭhānaṃ bhavati, rūpakāyo taṇhāya padaṭṭhānaṃ bhavatī’’ti pucchitabbattā ‘‘taṃ kissa hetū’’ti pucchitvā ‘‘rūpīsu bhavesu ajjhosānaṃ, arūpīsu sammoho’’ti vuttaṃ. Rūpīsu bhavesu rūpadhammesu ahaṃmamādivasena ajjhosānaṃ taṇhābhiniveso sattesu patiṭṭhito yasmā hoti, tasmā rūpakāyo taṇhāya padaṭṭhānaṃ bhavati. Anamatagge hi saṃsāre itthipurisā aññamaññarūpābhirāmā bhavanti. Arūpīsu phassādīsu sukhumabhāvato sammoho sattesu patiṭṭhito yasmā hoti, tasmā nāmakāyo avijjāya padaṭṭhānaṃ bhavatīti yojanā kātabbā. Idaṃ vuttaṃ hoti – rūpakāyanāmakāyesu ārammaṇakaraṇavasena taṇhāya ca avijjāya ca uppajjanato rūpakāyo taṇhāya padaṭṭhānaṃ, nāmakāyo avijjāya padaṭṭhānanti nīharitabbāvāti.

‘‘Katamo rūpakāyo, katamo nāmakāyo’’ti pucchitabbattā ‘‘tattha rūpakāyo rūpakkhandho, nāmakāyo cattāro arūpino khandhā’’ti vuttaṃ. Tattha tesu rūpakāyanāmakāyesu rūpakāyo rūpasamūho nāma rūpakkhandho hoti, nāmakāyo nāmasamūho nāma cattāro arūpino khandhāti. Ime pañcakkhandhā avijjātaṇhānaṃ ārammaṇattā saupādānā bhaveyyuṃ, ‘‘katamena upādānena saupādānā bhavantī’’ti pucchitabbattā tatheva pucchitvā vissajjetuṃ ‘‘ime pañcakkhandhā katamena upādānena saupādānā? Taṇhāya ca avijjāya cā’’ti vuttaṃ. Tattha upādānabhūtāya taṇhāya ca upādānabhūtāya avijjāya ca ime pañcakkhandhā saupādānā nāma bhavantīti yojanā kātabbā.

‘‘Kittakāni upādānāni taṇhā nāma bhavanti, kittakāni upādānāni avijjā nāma bhavantī’’ti pucchitabbattā ‘‘tattha taṇhā dve’’tiādi vuttaṃ. Tatthāti tāsu taṇhāavijjāsu. Kāmupādānañca sīlabbatupādānañca dve upādānāni taṇhā nāma bhavanti. Taṇhāvasena hi ‘‘mama sīlaṃ, mama vata’’nti parāmasanaṃ bhavati. Diṭṭhupādānañca attavādupādānañca dve upādānāni avijjā nāma bhavanti. Avijjāvasena hi sassatadiṭṭhi ceva ahaṃmamādidiṭṭhi ca bhavanti. ‘‘Imehi catūhi upādānehi saupādānakkhandhā catūsu saccesu kittakaṃ saccaṃ nāmā’’ti pucchitabbattā ‘‘imehī’’tiādi vuttaṃ. Ye lokiyakkhandhā saupādānā khandhā bhavanti, upādānena hi upādānānipi bhavanti, idaṃ saupādānakkhandhapañcakaṃ dukkhaṃ dukkhasaccaṃ nāma. Yāni cattāri upādānāni dukkhakāraṇāni bhavanti, ayaṃ upādānacatukko samudayo samudayasaccaṃ nāma bhavati. Pañcakkhandhāti saupādānā pañcakkhandhā dukkhavatthubhāvato dukkhaṃ. Tesanti saupādānānaṃ pañcakkhandhānaṃ. Dhammaṃ desetīti ‘‘ārambhathā’’tiādikaṃ dhammaṃ veneyyānurūpaṃ bhagavā deseti. Sāmaññena pubbe vuttampi atthavasena visesaṃ dassetuṃ puna ‘‘dukkhassa pariññāya, samudayassa pahānāyā’’ti vuttaṃ.

30. Ārambhapaṭipakkhabhūtapamādavasena purimasaccadvayaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘itarasaccadvayaṃ kathaṃ niddhāritabba’’nti vattabbattā taṃ dvayampi pamādamukheneva niddhāritabbanti dassetuṃ ‘‘tattha yo tividho’’tiādi vuttaṃ. Tattha tatthāti tesu taṇhāmūlakaavijjāmūlakesu pamādesu. Tassāti tividhassa taṇhāmūlakassa pamādassa. Sampaṭivedhenāti assādādīnaṃ parijānanena. Rakkhaṇāti attacittassa rakkhaṇasaṅkhātā. Paṭisaṃharaṇāti ‘‘tassā’’ti iminā vuttassa pamādassa paṭipakkhabhūtena appamādānanuyogena saṃharaṇā yā khepanā atthi, ayaṃ pamādassa paṭipakkhabhūtena appamādānuyogena pavattā khepanasaṅkhātā bhāvanā samatho nāmāti pamādassa paṭipakkhamukhena puna āvaṭṭetvā samatho niddhāritoti.

‘‘So samatho kathaṃ kena upāyena bhavatī’’ti pucchitabbattā tathā pucchitvā upāyaṃ dassetuṃ ‘‘so katha’’ntiādi vuttaṃ. Tattha kathanti kena upāyena. ‘‘Kāmentīti kāmā, kāmīyantīti vā kāmā’’ti vuttānaṃ dvinnaṃ kāmānaṃ paṭicca uppajjamānaṃ assādañca, ‘‘appassādā kāmā bahudukkhā’’tiādi (ma. ni. 1.235) vacanato appassādanīyānaṃ kāmānaṃ paṭicca uppajjamānaṃ ādīnavañca. Kāmānanti ca kammatthe sāmivacanaṃ. Tena vuttaṃ –‘‘kāme paṭiccā’’ti (netti. aṭṭha. 30). ‘‘Kāmānametaṃ nissaraṇaṃ, yadidaṃ nekkhamma’’nti (itivu. 72) vacanato nissaraṇanti idha paṭhamajjhānaṃ adhippetaṃ. Vokāranti ettha va-kāro āgamo, o-kāraṃ lāmakabhāvaṃ. Ānisaṃsanti catupārisuddhisīlādikaṃ. Yadā jānāti, tadā tena upāyena samatho bhavatīti attho.

Samatho ācariyena vibhatto, amhehi ca ñāto, ‘‘katamā vipassanā’’ti pucchitabbattā vipassanaṃ vibhajituṃ ‘‘tattha yā vīmaṃsā’’tiādi vuttaṃ. Atha vā kāmānaṃ assādādayo yadā jānāti, tadā samatho bhavatīti vutto, ‘‘tasmiṃ samathe bhavamāne sati katamā bhavatī’’ti pucchitabbattā ‘‘tattha yā vīmaṃsā’’tiādi vuttaṃ. Tattha tatthāti tasmiṃ samathe bhavamāne sati assādādīnaṃ aniccādivīmaṃsā upaparikkhā paññā bhavati, ayaṃ vīmaṃsā upaparikkhā paññā visesena passanato vipassanā nāma. Atha vā tividhassa taṇhāmūlakassa pamādassa sampaṭivedhena rakkhaṇā paṭisaṃharaṇā, ayaṃ samathoti ācariyena vutto, ‘‘katamā vipassanā’’ti pucchitabbattā ‘‘tattha yā vīmaṃsā’’tiādi vuttaṃ. Tattha tatthāti tasmiṃ yathāvutte samathe sati yathāvuttassa pamādassa aniccādivasena yā vīmaṃsā upaparikkhā paññā uppannā, ayaṃ vīmaṃsā upaparikkhā paññā visesena passanato vipassanā nāma. Vīmaṃsāva dubbalā, upaparikkhā balavatīti viseso.

Samatho ceva vipassanā ca dve dhammā ācariyena niddhāritā, ‘‘ime niddhāritā dve dhammā kiṃ gacchantī’’ti vattabbattā ‘‘ime dve’’tiādi vuttaṃ. Samatho samathabhāvanāpāripūriṃ gacchati, vipassanā vipassanābhāvanāpāripūriṃ gacchati. ‘‘Imesu dvīsu dhammesu bhāviyamānesu katame yogāvacarena pahīyantī’’ti vattabbattā ‘‘imesū’’tiādi vuttaṃ. Samathe dhamme bhāviyamāne taṇhā yogāvacarena pahīyati, vipassanāya bhāviyamānāya avijjā yogāvacarena pahīyatīti ime dve pahātabbā dhammā pahīyanti taṇhā ceva avijjā ca. ‘‘Imesu dvīsu dhammesu pahīyamānesu katame dhammā nirujjhantī’’ti pucchitabbattā upādānādayopi nirujjhantīti sakalavaṭṭadukkhanirodhaṃ dassento ‘‘imesu dvīsu dhammesu pahīnesū’’tiādimāha. Tattha taṇhāya samathabhāvanāya pahīyamānāya, avijjāya vipassanābhāvanāya pahīyamānāya imesu dvīsu dhammesu dvīhi bhāvanāhi pahīnesu kāmupādānādīni cattāri upādānāni vikkhambhanasamucchedavasena nirujjhanti, na bhaṅgakkhaṇavasena.

Etthāha – ‘‘taṇhānirodhā upādānanirodho’’ti vuttattā ‘‘taṇhāya pahīyamānāya upādānāni nirujjhantī’’ti vacanaṃ yuttaṃ hotu, kathaṃ avijjāya pahīyamānāya upādānāni nirujjhantīti? ‘‘Taṇhānirodhā upādānanirodho’’ti pāṭhe avijjāsahitataṇhānirodhā upādānanirodhoti atthasambhavato. Yathā hi taṇhāsahitāva avijjā saṅkhārānaṃ paccayo, evaṃ avijjāsahitāva taṇhā upādānānaṃ paccayo hotīti avijjāsahitataṇhānirodhā upādānanirodhoti attho sambhavatīti gahetabbo. Vikkhambhanasamucchedavasena upādānanirodhā tatheva bhavanirodhoti esa nayo sesesupi. Evametassa kevalassa dukkhakkhandhassa nirodhoti etthāpi taṇhāsahitaavijjānirodhā saṅkhāranirodhotiādiko gahitoti daṭṭhabbo. Itīti evaṃ visabhāgasabhāgadhammānaṃ āvaṭṭanavasena niddhāritāni ca purimakāni dve saccāni ca, samatho ca vipassanā ca ime dve dhammā maggo ca maggasaccañca, vaṭṭanirodho vaṭṭanirodhasaccañca nibbānanti cattāri saccāni niddhāritāni.

‘‘Vīriyapaṭipakkhabhūtassa pamādādidhammassa vasena vā sabhāgabhūtassa pamādādidhammassa vasena vā āvaṭṭetvā catunnaṃ saccānaṃ niddhāritabbabhāvo amhehi kena saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tena tathā niddhāritabbabhāvena bhagavā ‘‘ārambhatha nikkamathā’’tiādigāthāvacanaṃ āha, tena ‘‘ārambhatha nikkamathā’’tiādigāthāvacanena tathā catunnaṃ saccānaṃ niddhāritabbabhāvo tumhehi saddahitabboti vuttaṃ hoti.

‘‘Ārambhatha nikkamathā’tiādinā vodānapakkhaṃyeva nikkhipitvā tasseva vodānapakkhassa visabhāgadhammasabhāgadhammavaseneva āvaṭṭetvā catusaccaniddhāraṇaṃ kātabba’’nti pucchitabbattā saṃkilesapakkhampi nikkhipitvā tasseva saṃkilesassa visabhāgadhammasabhāgadhammavasenapi āvaṭṭetvā catusaccaniddhāraṇaṃ dassento ‘‘yathāpi mūle’’tiādigāthāvacanamāha. Aṭṭhakathāyaṃ pana –

‘‘Evaṃ vodānapakkhaṃ nikkhipitvā tassa visabhāgadhammavasena, sabhāgadhammavasena ca āvaṭṭanaṃ dassetvā idāni saṃkilesapakkhaṃ nikkhipitvā tassa visabhāgadhammavasena, sabhāgadhammavasena ca āvaṭṭanaṃ dassetuṃ ‘yathāpi mūle’ti gāthamāhā’’ti (netti. aṭṭha. 30) –

Vuttaṃ. Gāthātthopi aṭṭhakathāyaṃ vutto. Tathāpi yatipotānaṃ atthāya aṭṭhakathānusāreneva kathayissāma.

Samūho rukkho mūlati patiṭṭhāti etena avayavena bhūmibhāge ṭhitenāti mūlaṃ, kiṃ taṃ? Bhūmibhāge ṭhito mūlasaṅkhāto rukkhāvayavo, tasmiṃ mūle. Natthi upaddavo pharasuchedādiantarāyo assa mūlassāti anupaddavo. Daḷheti upaddavābhāvena sabhāvato thire sati. Chindīyatīti chinno, ko so? Bhūmiyaṃ patiṭṭhitamūlasahito rukkhāvayavo, na chinditvā gahito rukkhāvayavo. Ruhati vaḍḍhatīti rukkho. So ca bhūmiyaṃ patiṭṭhitamūlasahito rukkhāvayavo rukkhoti vutto yathā ‘‘samuddo diṭṭho’’ti. Punareva rūhatīti puna aṅkuruppādanaṃ sandhāya vuttaṃ. Taṇhānusayeti attabhāvasaṅkhātassa rukkhassa mūle. Anūhateti arahattamaggañāṇena anupacchinne sati idaṃ attabhāvasaṅkhātaṃ dukkhaṃ dukkhahetu punappunaṃ abbocchinnaṃ nibbattati na nirujjhatiyevāti gāthāttho.

‘‘Idha gāthāyaṃ yo taṇhānusayo anūhatabhāvena dukkhassa nibbattanassa mūlanti vutto, ayaṃ taṇhānusayo katamassā taṇhāya anusayo’’ti pucchati, ‘‘taṇhāya kāmataṇhādivasena bahuvidhattā bhavataṇhāya anusayo’’ti vissajjeti bhavassādataṇhābhāvato. Yo anusayo etassa bhavataṇhāsaṅkhātassa dhammassa paccayo hoti, ayaṃ anusayo avijjānusayo hoti. ‘‘Anusayo bahuvidho, kasmā avijjānusayoti saddahitabbo’’ti vattabbattā ‘‘avijjāpaccayā hi bhavataṇhā’’ti vuttaṃ. Avijjāya bhavataṇhāya paccayattā avijjānusayo saddahitabbo. Avijjāya hi bhavesu ādīnavassa adassanavasena bhavassādataṇhā bhavatīti. Ime dve kilesātiādimhi heṭṭhā vuttanayānusārena cattāri saccāni niddhāretvā visabhāgasabhāgadhammāvaṭṭanaṃ viññātabbaṃ, samathavipassanā pana maggasampayuttāva gahetabbā.

‘‘Sabbapāpassā’’tiādikassa anusandhyattho aṭṭhakathāyaṃ (netti. aṭṭha. 30) vutto. Sabbapāpassāti kammapathabhāvappattāpattassa niravasesassa akusalassa. Akaraṇanti saparasantānesu anuppādanaṃ. Kusalassāti kammapathabhāvappattāpattassa tebhūmakakusalassa ceva lokuttarakusalassa ca. Upasampadāti santāne uppādanavasena sampadā. Sassa attano cittanti sacittaṃ, sacittassa pariyodāpanaṃ vodānaṃ arahattaphaluppattiyāti sacittapariyodāpanaṃ. Arahattamagguppādo pana ‘‘kusalassa upasampadā’’ti padena gahito. Etaṃ akaraṇādittayadīpanaṃ buddhānaṃ sammāsambuddhānaṃ sāsanaṃ ovādoti gāthāttho.

Gāthāyaṃ yassa pāpassa akaraṇaṃ vuttaṃ, taṃ pāpaṃ duccaritakammapathavasena vibhajituṃ ‘‘sabbapāpaṃ nāmā’’tiādi vuttaṃ. Dosasamuṭṭhānanti yebhuyyavasena vuttaṃ, lobhasamuṭṭhānampi bhavati. Lobhasamuṭṭhānantipi yebhuyyavasena vuttaṃ, dosasamuṭṭhānampi bhavati. Mohasamuṭṭhānampi tatheva vuttaṃ. Lobhasamuṭṭhānadosasamuṭṭhānampi sambhavatīti daṭṭhabbaṃ. Sabbapāpo duccaritakammapathappabhedena vibhatto, ‘‘ettakeneva vibhajitabbo, udāhu aññena vibhajitabbo’’ti pucchitabbattā aññena akusalamūlaagatigamanabhedenapi vibhajituṃ ‘‘yā abhijjhā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘evaṃ duccaritaakusalakammapathakammavibhāgena ‘sabbapāpa’nti ettha vuttapāpaṃ vibhajitvā idānissa akusalamūlavasena agatigamanavibhāgampi dassetuṃ ‘akusalamūla’ntiādi vutta’’nti (netti. aṭṭha. 30) anusandhyattho vutto. Mohavasena sabhāvaṃ ajānantassa bhayasambhavato yaṃ bhayā ca mohā ca agatiṃ gacchati, idaṃ mohasamuṭṭhānanti vuttaṃ.

Sabbapāpo ācariyena vibhatto, amhehi ca ñāto, ‘‘katamaṃ sabbapāpassa akaraṇa’’nti pucchitabbattā tattha lobho asubhāyā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana –

‘‘Ettāvatā ‘sabbapāpassa akaraṇa’nti ettha pāpaṃ dassetvā idāni tassa akaraṇaṃ dassento ‘lobho…pe… paññāyā’ti tīhi kusalamūlehi tiṇṇaṃ akusalamūlānaṃ pahānavasena sabbapāpassa akaraṇaṃ anuppādanamāhā’’ti (netti. aṭṭha. 30) –

Vuttaṃ. Subhādhimuttavasena pavatto lobho asubhāya asubhabhāvanāya tathāpavattena alobhena tadaṅgavikkhambhanappahānena pahīyati, sattesu kujjhanadussanavasena pavatto doso mettāya mettābhāvanāya tathāpavattena adosena ca tadaṅgavikkhambhanappahānena pahīyati, sattesu ceva saṅkhāresu ca muyhanavasena pavatto moho paññāya vicāraṇapaññāya ca bhāvanāmaggapaññāya ca tadaṅgavikkhambhanasamucchedappahānena pahīyati.

‘‘Yadi tīhi kusalamūleheva akusalamūlāni pahīyanti, evaṃ sati upekkhākaruṇāmuditā niratthakā bhaveyyu’’nti vattabbattā ‘‘tathā lobho upekkhāyā’’tiādi vuttaṃ. Upekkhāyāti ‘‘sabbe sattā kammassakā’’tiādinā bhāvitāya upekkhāya. Muditā aratiṃ vūpasametvā aratiyā mūlabhūtaṃ mohampi pajahatīti manasi katvā ‘‘moho muditāya pahānaṃ abbhatthaṃ gacchatī’’ti vuttaṃ. ‘‘Akusalamūlānaṃ kusalamūlādīhi pahātabbattaṃ kena amhehi saddahitabba’’nti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tena tathā pahātabbattena bhagavā ‘‘sabbapāpassa akaraṇa’’nti vacanaṃ āha, tena ‘‘sabbapāpassa akaraṇa’’nti vacanena tathā pahātabbattaṃ tumhehi saddahitabbanti vuttaṃ hoti.

31. ‘‘Ettāvatā ca sabbapāpo vibhatto, tassa akaraṇañca vibhattaṃ siyā, evaṃ sati aṭṭhamicchattānaṃ akaraṇaṃ anivāritaṃ siyā’’ti vattabbattā ‘‘sabbapāpaṃ nāma aṭṭha micchattānī’’tiādi vuttaṃ. Micchāsatīti aniccādīsu ‘‘nicca’’nti anussaraṇacintanādivasena pavattaakusalappavatti.

Sabbapāpassa akaraṇaṃ bahudhā ācariyena vibhattaṃ, amhehi ca viññātaṃ, ‘‘kathaṃ kusalassa sampadā vibhajitabbā viññātabbā’’ti vattabbattā kusalassa sampadaṃ vibhajitvā dassento ‘‘aṭṭhasu micchattesu pahīnesū’’tiādimāha. Aṭṭha sammattānīti sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti aṭṭhasammattāni visabhāgaparivattanadhammavasena sampajjanti. Atītassāti atītena sammāsambuddhena desitassa. Vipassino hi bhagavato ayaṃ pātimokkhuddesagāthā. Citte pariyodāpiteti cittapaṭibaddhā pañcakkhandhāpi pariyodāpitā bhavanti. ‘‘Cittapariyodāpitena pañcannaṃ khandhānaṃ pariyodāpitabhāvo kathaṃ amhehi saddahitabbo’’ti vattabbattā ‘‘evañhī’’tiādi vuttaṃ. Evaṃ vuttappakārena bhagavā yaṃ ‘‘cetovisuddhatthaṃ bhikkhave tathāgate brahmacariyaṃ vussatī’’ti vacanaṃ āha, tena ‘‘ceto…pe… vussatī’’ti vacanena tumhehi saddahitabboti vuttaṃ hoti. ‘‘Pariyodāpanā katividhā bhavantī’’ti vattabbattā ‘‘duvidhā hī’’tiādi vuttaṃ. Samathavipassanāya nīvaraṇappahānañca ariyamaggabhāvanāya anusayasamugghāto cāti pariyodāpanassa duvidhattā pañcakkhandhā pariyodāpitā bhavantīti attho. Pahīnanīvaraṇānusayā hi puggalā pasādanīyavaṇṇā honti.

‘‘Pariyodāpanassa kittikā bhūmiyo’’ti pucchitabbattā ‘‘dve pariyodāpanabhūmiyo’’tiādi vuttaṃ. ‘‘‘Sabbapāpassa akaraṇa’ntiādigāthāya desitesu dhammesu katamaṃ dukkhasaccaṃ, katamaṃ samudayasaccaṃ, katamaṃ maggasaccaṃ, katamaṃ nirodhasacca’’nti pucchitabbattā ‘‘tattha yaṃ paṭivedhenā’’tiādi vuttaṃ. Tatthāti gāthāya desitesu dhammesu yaṃ khandhapañcakaṃ paṭivedhena pariññābhisamayena pariyodāpeti, idaṃ khandhapañcakaṃ dukkhaṃ dukkhasaccaṃ bhave. Yato taṇhāsaṃkilesato khandhapañcakaṃ pariyodāpeti, ayaṃ taṇhāsaṃkileso samudayo samudayasaccaṃ. Yena ariyamaggaṅgena pariyodāpeti, ayaṃ ariyamaggo maggasaccaṃ. Yaṃ asaṅkhatadhātuṃ adhigatena puggalena pariyodāpitaṃ, ayaṃ asaṅkhatadhātudhammo nirodho nirodhasaccaṃ bhave. Imāni cattāri saccāni gāthāya desitadhammānaṃ sabhāgavisabhāgadhammāvaṭṭanavasena niddhāritāni. ‘‘Tenāhā’’tiādikassa attho heṭṭhā vuttanayena veditabbo.

‘‘Sabbapāpassa akaraṇa’’ntiādigāthāya desitānaṃ dhammānaṃ sabhāgavisabhāgadhammāvaṭṭanavasena cattāri saccāni ācariyena niddhāritāni, amhehi ca viññātāni.

‘‘‘Dhammo have rakkhati dhammacāriṃ, chattaṃ mahantaṃ yatha vassakāle;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī’ti –

Gāthāya desitānaṃ dhammānaṃ visabhāgasabhāgadhammānaṃ āvaṭṭanavasena kathaṃ cattāri saccāni niddhāritānī’’ti vattabbattā ‘‘dhammo have’’tiādimāha. Tāya gāthāya desite dhamme vibhajitvā dassento ‘‘dhammo nāmā’’tiādimāha. Tattha dhammo nāmāti puññadhammo nāma. Indriyasaṃvaroti manacchaṭṭhindriyasaṃvarasīlādiko sabbo saṃvaro. Tena vuttaṃ –‘‘indriyasaṃvarasīsena cettha sabbampi sīlaṃ gahitanti daṭṭhabba’’nti (netti. aṭṭha. 31). Cattāro apāyā dukkaṭakammakārīnaṃ gatibhūtattā duggati. Sabbā upapattiyo pana dukkhadukkhasaṅkhāradukkhavipariṇāmadukkhasamaṅgīnaṃ gatibhūtattā duggati nāma.

‘‘Tasmiṃ duvidhe dhamme indriyasaṃvaradhammo kattha ṭhito, kathaṃ suciṇṇo, kuto rakkhatī’’ti pucchitabbattā ‘‘tattha yā saṃvarasīle’’tiādi vuttaṃ. Tatthāti tasmiṃ duvidhe dhamme. Saṃvarasīle ṭhitā yā akhaṇḍakāritā hoti, ayaṃ akhaṇḍavasena kātabbo saṃvarasīle ṭhito suṭṭhu āciṇṇapariciṇṇo puññadhammo catūhi apāyehi attano ādhāraṃ attānaṃ rakkhantaṃ puggalaṃ ekantikabhāvena rakkhati, anekantikabhāvena pana rakkhitamatto puññadhammopi rakkhatīti attho gahetabbo. Apāyehīti ca padhānavasena vuttaṃ, rogādiantarāyatopi rakkhati. Rogādiantarāyo vā ayato apagatattā apāyantogadhoti daṭṭhabbo.

‘‘Tathā rakkhatīti kena amhehi saddahitabbo’’ti vattabbattā ‘‘evaṃ bhagavā’’tiādi vuttaṃ. Evaṃ vuttappakārena lakkhaṇapakāradassanaṃ bhagavā ‘‘dvemā, bhikkhave, sīlavato gatiyo devā ca manussā cā’’ti yaṃ vacanaṃ āha, tena ‘‘dvemā…pe… manussā cā’’ti vacanena tumhehi saddahitabboti vuttaṃ hoti. ‘‘Saṃvarasīle ṭhitassa akhaṇḍakātabbassa suciṇṇassa puññadhammassa apāyehi rakkhaṇe ekantikabhāvo kena suttena dīpetabbo’’ti vattabbattā ‘‘evañca nāḷandāya’’ntiādi vuttaṃ. Tattha evañcāti iminā idāni vuccamānena pakārenapi vuttappakāro attho veditabbo. Nāḷandāyanti nāḷandanāmake nigame nisinno asibandhakanāmassa putto gāmaṇi gāmajeṭṭhako bhagavantaṃ etaṃ vuccamānaṃ ‘‘brāhmaṇā, bhante’’tiādivacanaṃ avoca.

Brāhmaṇāti bāhirakā brāhmaṇā. Bhanteti bhagavantaṃ gāmaṇi ālapati. Pacchābhūmakāti pacchimadisāya nisinnakā. Uyyāpentīti manussalokato uddhaṃ devalokaṃ yāpenti pāpenti.

Idhassāti idhaloke assa bhaveyya. Puriso pāṇātipātī…pe… micchādiṭṭhiko assa bhaveyyāti yojanā. Sesaṃ pāḷito ceva vuttānusārena ca ñeyyaṃ.

32. ‘‘Visabhāgadhammasabhāgadhammāvaṭṭanavasena catunnaṃ saccānaṃ niddhāritabhāvo kena amhehi saddahitabbo’’ti vattabbattā ‘‘tenāha mahākaccāno ekamhi padaṭṭhāne’’ti vuttaṃ.

‘‘Ettāvatā ca āvaṭṭo hāro paripuṇṇo, añño niyutto natthī’’ti vattabbattā ‘‘niyutto āvaṭṭo hāro’’ti vuttaṃ. Yassaṃ yassaṃ pāḷiyaṃ yo yo āvaṭṭo hāro yathālābhavasena yojito, tassaṃ tassaṃ pāḷiyaṃ so so āvaṭṭo hāro tathā niddhāretvā yutto yojitoti attho daṭṭhabbo.

Iti āvaṭṭahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusāreneva gambhīrattho vitthārato vibhajitvā gahetabboti.

8. Vibhattihāravibhaṅgavibhāvanā

33. Yena yena saṃvaṇṇanāvisesabhūtena āvaṭṭahāravibhaṅgena āvaṭṭetabbā padaṭṭhānādayo vibhattā, so saṃvaṇṇanāvisesabhūto āvaṭṭahāravibhaṅgo paripuṇṇo, ‘‘tattha katamo vibhattihāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo vibhattihāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso vibhattihāro vibhattihāravibhaṅgo nāmāti pucchati. ‘‘Dhammañca padaṭṭhānaṃ bhūmiñcā’’tiādiniddesassa idāni mayā vuccamāno ‘‘dve suttānī’’tiādiko vitthārabhūto saṃvaṇṇanāviseso vibhattihāro vibhattihāravibhaṅgo nāmāti attho gahetabbo.

‘‘Yesu suttesu vuttā dhammapadaṭṭhānabhūmiyo iminā vibhattihārena vibhattā, tāni suttāni kittakānī’’ti pucchitabbattā tāni suttāni paṭhamaṃ dassetuṃ ‘‘dve suttāni vāsanābhāgiyañca nibbedhabhāgiyañcā’’ti vuttaṃ. Tattha vāsanābhāgiyanti puññabhāvanā vāsanā nāma, vāsanāya bhāgo koṭṭhāso vāsanābhāgo, vāsanābhāge vācakabhāvena niyuttaṃ suttanti vāsanābhāgiyaṃ, katamaṃ taṃ? Yasmiṃ sutte tīṇi puññakiriyavatthūni bhagavatā desitāni, taṃ suttaṃ vāsanābhāgiyaṃ. Nibbedhabhāgiyanti lobhakkhandhādīnaṃ nibbijjhanaṃ padālanaṃ nibbedho, nibbedhassa bhāgo koṭṭhāso nibbedhabhāgo, nibbedhabhāge vācakabhāvena niyuttaṃ suttanti nibbedhabhāgiyaṃ, katamaṃ taṃ? Yasmiṃ sutte sekkhāsekkhadhammā bhagavatā desitā, taṃ suttaṃ nibbedhabhāgiyaṃ.

‘‘Tesaṃ suttānaṃ paṭiggāhakā puggalā yāhi paṭipadāhi sampajjanti, tā paṭipadā kittikā’’ti pucchitabbattā ‘‘dve paṭipadā’’tiādi vuttaṃ. Dānasīlabhāvanāmayapuññabhāge bhavā paṭipadāti puññabhāgiyā. Phalabhāge bhavā paṭipadāti phalabhāgiyā. ‘‘Yesu sīlesu ṭhitā paṭiggāhakā paṭipajjanti, tāni sīlāni kittakānī’’ti pucchitabbattā ‘‘dve sīlānī’’tiādi vuttaṃ. Saṃvarati etena saṃvarenāti saṃvaro, so saṃvaro pātimokkhasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañcavidho. Sabbopi pāpasaṃvaraṇato saṃvaro, lokiyalokuttarasampattiṭṭhānattā sīlaṃ nāma. Pajahati etena pahātabbeti pahānaṃ, pajahanaṃ vā pahānaṃ, tañca pahānaṃ tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭipassaddhippahānaṃ, nissaraṇappahānanti pañcavidhaṃ. Tattha nissaraṇappahānaṃ vajjetvā catubbidhaṃ pahānaṃ vuttanayena sīlaṃ nāma.

‘‘Tesu suttādīsu bhagavā katamaṃ suttaṃ katamāya paṭipadāya desayati, katarasmiṃ sīle ṭhito puggalo katamena sīlena brahmacārī bhavatī’’ti pucchitabbattā tathā vibhajitvā dassetuṃ ‘‘tattha bhagavā’’tiādi vuttaṃ. Tattha tesu vāsanābhāgiyādīsu suttesu vāsanābhāgiyaṃ suttaṃ tattha tāsu puññabhāgiyādipaṭipadāsu puññabhāgiyāya paṭipadāya bhagavā yassa puggalassa desayati, so vāsanābhāgiyasuttapaṭiggāhako puggalo tattha saṃvarasīlādīsu saṃvarasīle ṭhito hutvā tena saṃvarasīlasaṅkhātena brahmacariyena seṭṭhacariyena brahmacārī seṭṭhācārapūrako bhavati. Tattha tesu vāsanābhāgiyādīsu suttesu nibbedhabhāgiyaṃ suttaṃ tattha tāsu puññabhāgiyādipaṭipadāsu phalabhāgiyāya paṭipadāya yassa puggalassa bhagavā desayati, so nibbedhabhāgiyasuttapaṭiggāhako puggalo tattha saṃvarasīlādīsu pahānasīle samucchedappassaddhippahānavasena ṭhito hutvā tena pahānasīlasaṅkhātena visesabhūtena maggasaṅkhātena brahmacariyena brahmacārī bhavatīti yojanā kātabbā.

‘‘Vāsanābhāgiyasuttādīsu katamaṃ vāsanābhāgiyaṃ sutta’’nti pucchitabbattā ‘‘tattha katama’’ntiādi vuttaṃ. Tattha tatthāti tesu vāsanābhāgiyasuttādīsu. Dānakathāti sappurisadānadānaphalaasappurisadānadānaphalakathā. Sīlakathāti pañcasīlādisīlaphalakathā. Saggakathāti saggasampattisukhakathā ceva sagge nibbattāpakapuññakathā ca. Ādīnavoti ādīnavadassako suttanto. Ānisaṃsoti ānisaṃsadassako suttanto. Vāsanābhāgiyaṃ suttaṃ nāmāti yojanā.

‘‘Tattha katama’’ntiādīsu anusandhyattho vuttanayova. Yā desanā catusaccappakāsanā, sā desanā nibbedhabhāgiyaṃ suttaṃ nāmāti yojanā. Evañca sati vāsanābhāgiyasuttassapi nibbedhabhāgiyasuttabhāvo āpajjeyya catusaccappakāsanatoti codanaṃ manasi katvā ‘‘vāsanābhāgiye sutte’’tiādi vuttaṃ. Vāsanābhāgiye sutte pajānanā vuṭṭhānagāminivipassanā ariyamaggapadaṭṭhānabhūtā paññā natthi, maggo ariyamaggo natthi, phalaṃ ariyaphalaṃ natthi. Nibbedhabhāgiye sutte pana pajānanādayo atthi, vāsanābhāgiye sutte natthi. ‘‘Pajānanā’’tiādinā catusaccappakāsanā dānakathādikā nibbedhabhāgiye sutte antogadhā, itaraṃyeva vāsanābhāgiyasuttanti nāmāti dasseti. Yesu suttesu vuttā dhammapadaṭṭhānabhūmiyo vibhattā, tāni suttāni dveyeva na honti, kasmā ‘‘dveyeva suttāni niddhāritānī’’ti ce vadeyyuṃ? Asaṅkarato sutte vuttānaṃ dhammapadaṭṭhānabhūmīnaṃ vibhajitabbānaṃ suviññeyyattā. ‘‘Yadi evaṃ saṃkilesabhāgiyaasekkhabhāgiyasuttānipi niddhāritāni asaṅkarattā’’ti ce vadeyyuṃ? No niddhāritāni, vāsanābhāgiyasutte niddhārite saṃkilesabhāgiyasuttampi niddhāritaṃ, saṃkilesadhammato nissaṭṭhadhammānaṃyeva vāsanābhāgiyadhammattā nibbedhabhāgiyasutte ca niddhārite asekkhabhāgiyasuttampi niddhāritaṃ anaññattā.

‘‘Yesu suttesu vuttā dhammapadaṭṭhānabhūmiyo vibhattihārena vibhattā, tāni suttāni katamena phalena yojayitabbānī’’ti pucchitabbattā ‘‘imāni cattāri suttānī’’tiādi vuttaṃ. Tattha imāni cattāri suttānīti yathāniddhāritāni vāsanābhāgiyanibbedhabhāgiyasuttāni ceva taṃniddhāraṇena niddhāritāni saṃkilesabhāgiyaasekkhabhāgiyasuttāni cāti cattāri suttāni imesaṃyeva catunnaṃ suttānaṃ desanāya nayena nītena phalena sabbato sabbabhāgena saṃvarasīlappahānasīlena brahmacariyena yojayitabbāni. Yojentena ca sabbato sabbabhāgena ca padādivicayena hārena saṃvarasīlādikaṃ phalaṃ vicinitvā yuttihārena yuttaṃ phalaṃ gavesitvā ‘‘idaṃ phalaṃ imassa puggalassa phalaṃ, idaṃ phalaṃ imassa suttassa phala’’nti suttāni visuṃ visuṃ phalena yojayitabbānīti attho gahetabbo.

‘‘Kittakena phalena brahmacariyena yojetabbānī’’ti pucchitabbattā ‘‘yāvatikā ñāṇassa bhūmī’’ti vuttaṃ. Bhagavatā desitena vāsanābhāgiyasuttena siddhā yāvatikā puññabhāgiyā paṭipadādayo vibhajanañāṇassa bhūmi ārammaṇā bhavitumarahanti, tāvatikāhi bhūmīhi vāsanābhāgiyasuttaṃ yojayitabbaṃ. Nibbedhabhāgiyasuttena siddhā yāvatikā phalabhāgiyā paṭipadādayo vibhajanañāṇassa bhūmi ārammaṇā bhavitumarahanti, tāvatikāhi bhūmīhi nibbedhabhāgiyasuttaṃ yojetabbaṃ. Itaradvayampi suttaṃ yathāsambhavaṃ yojetabbaṃ. Etena ñāṇassa bhūmīnaṃ suttatthānaṃ bahuvidhattaṃ dasseti.

34. Vāsanābhāgiyasuttādīsu vuttā dhammā vāsanābhāgiyanibbedhabhāgiyabhāvehi ācariyena vibhattā, amhehi ca ñātā, ‘‘kathaṃ saṃkilesabhāgiyaasekkhābhāgiyabhāvehi asādhāraṇāsādhāraṇabhāvehi vibhajitabbā’’ti pucchitabbattā ‘‘tattha katame dhammā sādhāraṇā’’tiādi āraddhaṃ. Aṭṭhakathāya pana –

‘‘Evaṃ vāsanābhāgiyanibbedhabhāgiyabhāvehi dhamme ekadesena vibhajitvā idāni tesaṃ kilesabhāgiyaasekkhabhāgiyabhāvehi sādhāraṇāsādhāraṇabhāvehi vibhajituṃ ‘tattha katame dhammā sādhāraṇā’tiādi āraddha’’nti (netti. aṭṭha. 34) –

Vuttaṃ. Tattha tatthāti ye dhammā sutte vuttā vibhattihārena vibhajitabbā, tesu dhammesu katame dhammā sādhāraṇāti pucchati, dve dhammā sādhāraṇāti vissajjeti. Te dve dhamme sarūpato dassetuṃ ‘‘nāmasādhāraṇā, vatthusādhāraṇā cā’’ti vuttaṃ. Tattha nāmasādhāraṇāti nāmena nāmapaññattiyā sādhāraṇā samānā, ‘‘kusalā’’ti nāmena ekavīsati cittuppādā samānā, ‘‘akusalā’’tyādināmena dvādasa cittuppādā samānā, kusalādināmapaññattivacanena vacanīyā atthā kusalādināmasādhāraṇāti vuttā. Tena ṭīkāyaṃ

‘‘Nāmaṃ nāmapaññatti, taṃmukheneva saddato tadatthāvagamo. Saddena ca sāmaññarūpeneva tathārūpassa atthassa gahaṇaṃ, na visesarūpena. Tasmā saddavacanīyā atthā sādhāraṇarūpanāmāyattagahaṇīyatāya nāmasādhāraṇā vuttā’’ti –

Vuttaṃ. Vatthusādhāraṇāti patiṭṭhānabhūtena vatthunā sādhāraṇā. Yasmiṃ patiṭṭhānabhūte santāne vā cittuppādādimhi vā ye dhammā pavattanti, te dhammā tena santānena vā vatthunā tena cittuppādādinā vā sādhāraṇā samānāti attho. Ekasantāne patitattā phusanādisabhāvato bhinnāpi vatthusādhāraṇā samānavatthukāyeva bhavantīti vibhattihārena vibhajitvāti vuttaṃ hoti.

‘‘Kiṃ nāmasādhāraṇavatthusādhāraṇāyeva vibhajitabbā, aññaṃ vibhajitabbaṃ natthī’’ti pucchitabbattā ‘‘yaṃ vā panā’’tiādi vuttaṃ. Nāmasādhāraṇavatthusādhāraṇehi aññaṃ yaṃ vā pana kiccasādhāraṇapaccayasādhāraṇapaṭipakkhādisādhāraṇampi dhammajātaṃ evaṃjātiyaṃ sādhāraṇajātiyaṃ, tampi sabbaṃ vicayahārena vicinitvā yuttihārena gavesitvā yuttaṃ sādhāraṇaṃ vibhattihārena vibhajitabbanti adhippāyo. ‘‘Tesu nāmasādhāraṇādīsu katame nāmasādhāraṇā, katame vatthusādhāraṇā’’ti pucchitabbattā ‘‘micchattaniyatānaṃ sattāna’’ntiādi vuttaṃ. Mātughātakādīnaṃ channaṃ micchattaniyatakammakarānaṃ sattānañca duggatiahetukasugatiahetukaduhetukatihetukānaṃ catunnaṃ puthujjanānaṃ aniyatakammakarānaṃ sattānañca santāne pavattā dassanapahātabbā kilesā dassanapahātabbanāmasādhāraṇā samānā bhavanti sakkāyadiṭṭhivicikicchāsīlabbataparāmasanavasena bhinnasabhāvānampi dassanapahātabbanāmanātivattanato. Vuttappakārānaṃ niyatāniyatasattānaṃ dassanapahātabbānaṃ kilesānaṃ patiṭṭhānavatthubhāvato vatthusādhāraṇā ca samānavatthukāti attho. Puthujjanassa duggatiahetukādicatubbidhasattassa, sotāpannassa ca santāne pavattā kāmarāgabyāpādā kilesā kāmarāgabyāpādanāmasādhāraṇā samānā bhavanti sakadāgāmimaggappahātabbaanāgāmimaggappahātabbavasena bhinnasabhāvānampi kāmarāgabyāpādanāmanātivattanato. Vuttappakārassa puthujjanassa, sotāpannassa ca kāmarāgabyāpādānaṃ patiṭṭhānavatthubhāvato vatthusādhāraṇā samānavatthukāti attho ca gahetabbo. Puthujjanassa, anāgāmissa ca santāne pavattā uddhaṃbhāgiyā saṃyojanā uddhambhāgiyanāmasādhāraṇā samānā bhavanti rūparāgādivasena bhinnasabhāvānampi uddhaṃbhāgiyanāmanātivattanato. Puthujjanassa, anāgāmissa ca uddhaṃbhāgiyānaṃ patiṭṭhānavatthubhāvato vatthusādhāraṇā samānavatthukāti attho ca gahetabbo. Tena vuttaṃ ṭīkāyaṃ – ‘‘dassanapahātabbānañhi yathā micchattaniyatasattā pavattiṭṭhānaṃ, evaṃ aniyatāpī’’ti vuttaṃ. Saṅkhepato pana saṃkilesapakkhe pahānekaṭṭhā kilesā nāmasādhāraṇā honti, sahajekaṭṭhā kilesā vatthusādhāraṇāti daṭṭhabbā.

Saṃkilesapakkhe sādhāraṇā ācariyena vibhattā, amhehi ca ñātā, ‘‘kathaṃ vodānapakkhe sādhāraṇā vibhattā’’ti pucchitabbattā ‘‘yaṃ kiñci ariyasāvako’’tiādi vuttaṃ. Tattha yaṃ kiñcīti sāmaññavasena vuttā paṭhamajjhānasamāpattiādikā lokiyā samāpattiyeva gahitā. Ariyasāvakoti ariyassa bhagavato sāvako ariyasāvakoti vattabbo, jhānalābhī ca phalaṭṭho ca puggalo, na maggaṭṭho. Maggaṭṭho hi lokiyaṃ yaṃ kiñci samāpattiṃ na samāpajjati. Sabbā sā lokiyasamāpatti rūpāvacarā arūpāvacarā dibbavihāro brahmavihāro paṭhamajjhānasamāpattīti evamādīhi pariyāyehi sādhāraṇā taṃsamaṅgīhi vītarāgāvītarāgehi sādhāraṇā lokiyasamāpattināmanātivattanato ca vītarāgāvītarāgehi samāpajjitabbato ca. ‘‘Ariyasāvako ca lokiyaṃ samāpattiṃ samāpajjanto odhiso odhiso samāpajjati, evaṃ sati kathaṃ vītarāgehi sādhāraṇāti saddahitabbā’’ti vattabbattā ‘‘sādhāraṇā hi dhammā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘kathaṃ te odhiso gahitā, atha odhiso gahetabbā, kathaṃ sādhāraṇāti anuyogaṃ manasi katvā taṃ visodhento āha – ‘sādhāraṇā hi dhammā evaṃ aññamañña’ntiādī’’ti vuttaṃ.

Tattha evaṃ vītarāgāvītarāgehi odhiso odhiso samāpajjitabbā dhammā paraṃ paraṃ pacchā pacchā pavattiyamānaṃ dhammajātaṃ sakaṃ sakaṃ pubbe pubbe jātaṃ ‘‘lokiyasamāpattī’’ti nāmaṃ niyatavisayaṃ aññamaññaṃ hutvā hi yasmā nātivattanti, tasmā sādhāraṇāti saddahitabbā gahetabbāti attho. ‘‘Paraṃ paraṃ samāpajjanto kathaṃ nātivattatī’’ti vattabbattā nātivattanaṃ pākaṭaṃ kātuṃ ‘‘yopī’’tiādi vuttaṃ. Yo ariyasāvako vā avītarāgo vā. Imehi lokiyasamāpattidhammehi samannāgato, so ariyasāvako vā avītarāgo vā paraṃ paraṃ samāpajjantopi taṃ dhammaṃ lokiyaṃ samāpattidhammaṃ nātivattati, aññaṃ upagantvā nātikkamatīti attho. Yehi lokiyasamāpattidhammehi samannāgato, ime lokiyasamāpatti dhammā sādhāraṇāvāti daṭṭhabbā.

‘‘Vāsanābhāgiyādisuttesu vuttā ye dhammā iminā vibhattihārena vibhattā, yesu dhammesu katame dhammā asādhāraṇā’’ti pucchitabbattā ‘‘tattha katame dhammā asādhāraṇā’’tiādi vuttaṃ. Tattha tesu vibhajitabbesu dhammesu katame dhammā asādhāraṇāti pucchati, pucchitvā yāva desanaṃ upādāya asādhāraṇā dhammā gavesitabbā, ‘‘sekkhāsekkhā’’ti vā gavesitabbā, ‘‘bhabbābhabbā’’ti vā gavesitabbā. Atha vā yāva ‘‘sekkhāsekkhā bhabbābhabbā’’ti desanā vuttā, tāva desanaṃ upādāya asādhāraṇā gavesitabbā. Kathaṃ gavesitabbā? Ariyesu sekkhāsekkhadhammavasena ‘‘sekkhā’’ti nāmaṃ asekkhena asādhāraṇaṃ, ‘‘asekkhā’’ti nāmaṃ sekkhena asādhāraṇanti vā, anariyesu ‘‘bhabbā’’ti nāmaṃ abhabbena asādhāraṇaṃ, ‘‘abhabbā’’ti nāmaṃ bhabbena asādhāraṇanti vā gavesitabbā. Kāmarāgabyāpādā saṃyojanā appahīnattā anusayabhāvena uppajjanārahattā aṭṭhamakassa sotāpattimaggaṭṭhassa ca sotāpannassa phalaṭṭhassa ca sādhāraṇā bhavanti, dhammatā dhammasabhāvo asādhāraṇo. Idaṃ vuttaṃ hoti – ‘‘aṭṭhamakassa sotāpattimaggaṭṭhatā sotāpannassa asādhāraṇā, sotāpannassa sotāpannaphalaṭṭhatā ca aṭṭhamakassa sotāpattimaggaṭṭhassa asādhāraṇā. Aṭṭhamakassa vā pahīyamānakilesatā sotāpannassa asādhāraṇā, sotāpannassa pahīnakilesatā ca aṭṭhamakassa asādhāraṇā’’ti.

Uddhambhāgiyā saṃyojanā appahīnattā anusayabhāvena uppajjanārahattā aṭṭhamakassa maggaṭṭhabhāvena aṭṭhamakasadisassa anāgāmimaggaṭṭhassa ca anāgāmissa phalaṭṭhassa ca sādhāraṇā, dhammatā dhammasabhāvo asādhāraṇā. Idaṃ vuttaṃ hoti – ‘‘aṭṭhamakassa anāgāmimaggaṭṭhatā anāgāmissa phalaṭṭhassa asādhāraṇā, anāgāmissa anāgāmiphalaṭṭhatā ca aṭṭhamakassa asādhāraṇā. Aṭṭhamakassa vā pahīyamānakilesatā anāgāmissa asādhāraṇā, anāgāmissa phalaṭṭhassa pahīnakilesatā ca aṭṭhamakassa asādhāraṇā’’ti. ‘‘Maggaṭṭhatā phalaṭṭhatāya asādhāraṇā, phalaṭṭhatā ca maggaṭṭhatāya asādhāraṇā’’tipi vattuṃ vaṭṭati. Sabbesaṃ sattannaṃ sekkhānaṃ puggalānaṃ nāmaṃ ‘‘sekkhā’’ti nāmaṃ sādhāraṇaṃ. Dhammatā asādhāraṇāti catunnaṃ maggaṭṭhānaṃ taṃtaṃmaggaṭṭhatā aññamaññaṃ maggaṭṭhānaṃ asādhāraṇā. Heṭṭhimaphalattayaṭṭhānañca asādhāraṇā, heṭṭhimaphalattayaṭṭhānaṃ taṃtaṃphalaṭṭhatā ca aññamaññaṃ phalaṭṭhānaṃ asādhāraṇā, catunnaṃ maggaṭṭhānañca asādhāraṇāti attho. ‘‘Sekkhānaṃ taṃtaṃmaggaṭṭhatā taṃtaṃphalaṭṭhatāya asādhāraṇā, taṃtaṃphalaṭṭhatā ca taṃtaṃmaggaṭṭhatāya asādhāraṇā’’ti vattumpi vaṭṭati. Sabbesaṃ paṭipannakānanti phalatthāya paṭipajjantīti paṭipannakā, tesaṃ maggasamaṅgīnaṃ catunnaṃ puggalānaṃ nāmaṃ ‘‘paṭipannakā’’ti nāmaṃ sādhāraṇaṃ, dhammatā taṃtaṃmaggaṭṭhatā asādhāraṇā. Sabbesaṃ sekkhānaṃ sattannaṃ puggalānaṃ sekkhānaṃ sīlaṃ sādhāraṇaṃ, dhammatā taṃtaṃmaggaṭṭhaphalaṭṭhatā asādhāraṇāti. Vāsanābhāgiyasaṃkilesabhāgiyasuttesu vuttā dassanenapahātabbādayo ceva nibbedhabhāgiyaasekkhabhāgiyasuttesu vuttā sekkhādayo ca dhammā sādhāraṇāsādhāraṇabhedena vibhattihārena vibhajitabbāti adhippāyo veditabbo.

‘‘Aṭṭhamakassā’’tiādinā ariyesu puggalesu asādhāraṇā ācariyena vibhattā, amhehi ca ñātā, ‘‘kathaṃ anariyesu asādhāraṇā vibhattā’’ti pucchitabbattā ariyesu vuttanayānusārena anariyesupi vibhajitvā gavesitabbāti dassetuṃ ‘‘evaṃ visesānupassinā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘evaṃ ‘aṭṭhamakassā’tiādinā ariyapuggalesu asādhāraṇadhammaṃ dassetvā itaresu nayadassanatthaṃ ‘evaṃ visesānupassinā’tiādi vutta’’nti vuttaṃ. Evaṃ ariyesu vuttanayānusārena bhabbābhabbesu anariyesu visesānupassinā asādhāraṇato visesaṃ asādhāraṇaṃ anupassinā gavesakena paṇḍitena bhabbābhabbesupi hīnukkaṭṭhamajjhimaṃ upādāya gavesitabbaṃ. Kathaṃ? Mātughātādivasena pavattānaṃ paṭighasampayuttadiṭṭhisampayuttasattamajavanacittuppādānaṃ micchattaniyatānaṃ taṃsamaṅgīnaṃ vā tathāpavattā paṭhamajavanacittupādādayo aniyatā dhammā paṭighasampayuttādibhāvena sādhāraṇā, micchattaniyatā dhammā ekacittuppādattā asādhāraṇā. Yathā hi cittaṃ ‘‘cittasaṃsaṭṭha’’nti na vattabbaṃ, evaṃ micchattaniyatāpi ‘‘micchattaniyatasādhāraṇā’’ti na vattabbā. Micchattaniyatesupi niyatamicchādiṭṭhikānaṃ diṭṭhisampayuttasattamajavanacittuppādasamaṅgīnaṃ aniyatā diṭṭhisampayuttapaṭhamajavanacittuppādādayo dhammā diṭṭhisampayuttādibhāvena sādhāraṇā, niyatamicchādiṭṭhi ekacittuppādasamaṅgībhāvato asādhāraṇā. Tenāha aṭṭhakathācariyo –

‘‘Micchattaniyatānaṃ aniyatā dhammā sādhāraṇa, micchattaniyatā dhammā asādhāraṇā. Micchattaniyatesupi niyatamicchādiṭṭhikānaṃ aniyatā dhammā sādhāraṇā, niyatamicchādiṭṭhi asādhāraṇāti iminā nayena visesānupassinā veditabbā’’ti (netti. aṭṭha. 34).

Tattha ‘‘iminā nayenā’’ti iminā micchattaniyatānaṃ uppajjituṃ bhabbā aniyatā dhammā sādhāraṇā, uppajjituṃ abhabbā aniyatā dhammā asādhāraṇāti gahitā. Tena vuttaṃ ‘‘bhabbābhabbā’’ti. Tathā hīnassa hīno hīnabhāvena sādhāraṇo, majjhimukkaṭṭhā asādhāraṇā. Majjhimassa majjhimo sādhāraṇo, hīnukkaṭṭhā asādhāraṇā. Ukkaṭṭhassa ukkaṭṭho ukkaṭṭhabhāvena sādhāraṇo, hīnamajjhimā asādhāraṇātipi gavesitabbā. Tenāha – ‘‘hīnukkaṭṭhamajjhimaṃ upādāya gavesitabba’’nti.

‘‘Tattha katame dhammā sādhāraṇā’’tiādinā nānāvidhena vibhattihāranayena dhammā vibhajitvā dassitā, amhehi ca ñātā, ‘‘kathaṃ bhūmipadaṭṭhānāni vibhattihāranayena vibhajitvā dassitānī’’ti pucchitabbabhāvato dhammavibhajanānantaraṃ bhūmipadaṭṭhānāni vibhajitvā dassento ‘‘dassanabhūmī’’tiādimāha. Tattha dassanabhūmīti dassanaṃ bhavati ettha paṭhamamaggeti dassanabhūmi, sotāpattimaggo. Niyāmāvakkantiyāti niyamanaṃ niyāmo, ko so? Sampattaniyāmo, avakkanaṃ avakkanti, sotāpattiphalaṃ, niyāmassa avakkanti niyāmāvakkanti, tāya. Dassanabhūmināmako sotāpattimaggo niyāmāvakkantināmakassa sotāpattiphalassa pattiyā padaṭṭhānaṃ. Paṭhamamaggasamaṅgī puggalo hi niyāmaṃ okkamanto nāma, phalasamaṅgī pana niyāmaṃ okkanto nāma hoti, tasmā niyāmāvakkantisaddena paṭhamaphaluppatti gahitā. Bhāvanābhūmīti uparimaggattayaṃ. Uttarikānanti tassa tassa maggassa uparipavattānaṃ taṃtaṃphalānaṃ pattiyā padaṭṭhānanti paccekaṃ yojetabbaṃ.

Dukkhā paṭipadā dandhābhiññā mandapaññassa uppajjanato samathaṃ āvahantī hutvā samathassa padaṭṭhānaṃ hoti, sukhāpaṭipadā khippābhiññā ñāṇādhikassa uppajjanato vipassanāvahantī hutvā vipassanāya padaṭṭhānaṃ, avasesā dve paṭipadāpi nātipaññassa uppajjanato samathassa padaṭṭhānanti gahetabbā. Tena aṭṭhakathāyaṃ vuttaṃ – ‘‘itarā pana tissopi paṭipadā samathaṃ āvahantī’’tiādi (netti. aṭṭha. 34). Dānamayaṃ puññakiriyavatthu sayameva ekantena dhammassavanassa padaṭṭhānaṃ na hoti, vandanayācanapañhāpucchanādayopi padaṭṭhānaṃ honti, tasmā tehi kāraṇehi sādhāraṇaṃ hutvā paratoghosassa padaṭṭhānaṃ hoti, paratoghoso ca dhammassavanapañhāvissajjanādivasena pavatto. Dātabbavatthupariccajanavandanayācanakālesu hi yebhuyyena dhammaṃ desenti, pañhāpucchanādikālesu ca vissajjenti, paṭipucchasākacchādīni vā karonti. Sīlamayaṃ puññakiriyavatthu pāmojjapītipassaddhisukhasamādhīhi padaṭṭhānabhāvena sādhāraṇaṃ hutvā cintāmayiyā paññāya padaṭṭhānaṃ hoti. Sīlavantassa hi sīlaṃ paccavekkhantassa pāmojjādayo honti, samāhito ca dhammacintane samattho hoti.

Bhāvanāmayaṃ puññakiriyavatthūti purimā purimā samathabhāvanā ceva vipassanābhāvanā ca puññakiriyavatthudānasīlādīhi kāraṇehi sādhāraṇaṃ hutvā bhāvanāmayiyā paññāya pacchimāya pacchimāya samathabhāvanāya ceva vipassanābhāvanāya ca padaṭṭhānaṃ. Tena vuttaṃ aṭṭhakathāyaṃ – ‘‘sādhāraṇanti na bījaṃ viya aṅkurassa, dassanabhūmiādayo viya niyāmāvakkantiādīnaṃ āveṇikaṃ, atha kho sādhāraṇaṃ tadaññakāraṇehipī’’ti. ‘‘Dānamayasīlamayabhāvanāmayapuññakiriyavatthūnaṃ paratoghosacintāmayibhāvanāmayipaññānaṃ padaṭṭhānabhāvo ācariyena vibhatto, evaṃ sati tesaṃ dānamayādīnaṃ yathākkamaṃ pariyattibāhusaccakammaṭṭhānānuyogamaggasammādiṭṭhīnaṃ padaṭṭhānabhāvo na bhaveyyā’’ti vattabbattā tathāpavattaṃ padaṭṭhānabhāvampi dassetuṃ ‘‘dānamayaṃ puññakiriyavatthu parato ca ghosassa sutamayiyā ca paññāyā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana –

‘‘Idāni yasmā dānaṃ, sīlaṃ, lokiyabhāvanā ca na kevalaṃ yathāvuttaparatoghosādīnaṃyeva, atha kho yathākkamaṃ pariyattibāhusaccakammaṭṭhānānuyogamaggasammādiṭṭhīnampi paccayā honti, tasmā tampi nayaṃ dassetuṃ puna ‘dānamaya’ntiādinā desanaṃ vaḍḍhesī’’ti (netti. aṭṭha. 34) –

Vuttaṃ. Tattha dānamayapuññakiriyavatthuno paratoghosassa sādhāraṇapadaṭṭhānabhāvo heṭṭhā vuttanayena ñātabbo. Dānaṃ pana datvā desanaṃ sutvā sutānusārena vitthāretvā cintentassa pavattamānāya sutamayiyā paññāya vandanayācanādīhi sādhāraṇaṃ hutvā padaṭṭhānaṃ hoti. Sīlamayapuññakiriyavatthunopi cintāmayiyā paññāya sādhāraṇapadaṭṭhānabhāvo vuttoyeva. Parisuddhasīlaṃ pana nissāya ‘‘jhānaṃ nibbattessāmi, maggaphalaṃ nibbattessāmī’’tiādinā paccavekkhantassa pavattamānassa yonisomanasikārassa pāmojjādīhi sādhāraṇaṃ hutvā padaṭṭhānaṃ hoti. Bhāvanāmayapuññakiriyavatthuno bhāvanāmayiyā paññāya sādhāraṇapadaṭṭhānabhāvopi vuttoyeva. Samathabhāvanāsaṅkhātaṃ pana jhānaṃ pādakaṃ katvā vā paripākaṃ vipassanābhāvaṃyeva vā nissāya pavattamānāya sammādiṭṭhiyā parisuddhasīlādīhi sādhāraṇaṃ hutvā padaṭṭhānaṃ hoti.

Dānamayapuññakiriyavatthuādīnaṃ paratoghosādīnaṃ padaṭṭhānabhāvo punappunaṃ ācariyena vibhatto, amhehi ca ñāto, ‘‘patirūpadesavāsādayopi imesaṃ dhammānaṃ padaṭṭhānānīti yathā vibhajitabbā, amhehi ca viññātabbā, tathā vibhajitvā dassethā’’ti vattabbattā tepi vibhajitvā dassetuṃ ‘‘patirūpadesavāso’’tiādimāha. Aṭṭhakathāyaṃ pana ‘‘tathā patirūpadesavāsādayo kāyavivekacittavivekādīnaṃ kāraṇaṃ hontīti imaṃ nayaṃ dassetuṃ ‘patirūpadesavāso’tiādimāhā’’ti (netti. aṭṭha. 34) vuttaṃ. Patirūpadesaṃ nissāya vasantassa kāyavivekacittavivekavaḍḍhanato, samādhivaḍḍhanato ca patirūpadesavāso kāyacittavivekassa ca upacārasamādhiappanāsamādhissa ca sīlādīhi sādhāraṇaṃ hutvā padaṭṭhānaṃ. Sappurisūpanissayoti sappurisasantāne pavatto payirupāsato ālambitabbo pasādo, tato vā upanissayaṃ labhitvā payirupāsantānaṃ santāne pavatto pubbapasādo yathāvidho sappurisūpanissayo payirupāsantassa saddhāsampannassa ratanattaye tiṇṇaṃ aveccappasādānaṃ ratanattayaguṇādīhi sādhāraṇaṃ hutvā padaṭṭhānaṃ, samathassa labhananimittadāyakaṃ sappurisaṃ payirupāsitvā tena dinnanaye ṭhatvā pavattetabbassa samathassa sappurisūpanissayo sīlapāmojjapītādīhi sādhāraṇaṃ hutvā padaṭṭhānaṃ. Attasammāpaṇihitassa pāpajigucchādīnaṃ sambhavato attasammāpaṇidhānaṃ jātivayādipaccavekkhaṇena sādhāraṇaṃ hutvā hiriyā ca padaṭṭhānaṃ, attasammāpaṇihitassa nibbidādīnaṃ sambhavato sīlādīhi sādhāraṇaṃ hutvā vipassanāya ca padaṭṭhānaṃ.

Tadaṅgādivasena akusalapariccāgo nibbidāñāṇādīhi sādhāraṇaṃ hutvā kusalavīmaṃsāya paṭisaṅkhānupassanāya paññāya ca ariyamaggasamādhindriyassa ca padaṭṭhānaṃ. Dhammasvākkhātatā svākkhātadhammassavanānusārena pavattakusalamūlakā lokiyalokuttarasampatti kusalamūlaropanā nāma, tāya ca tathāvidhakusalamūlakāya phalasamāpattiyā ca padaṭṭhānaṃ. Saṅghasuppaṭipannatā saṅghasuṭṭhutāya saṅghassa upaṭṭhākānaṃ suṭṭhubhāvāya sappatissavāya vacanasampaṭicchanabhāvāya padaṭṭhānaṃ. Satthusampadā satthari ceva dhammādīsu ca guṇaajānanatāya appasannānañca pasādāya pasannānañca appamattakapasādānañca bhiyyobhāvāya vaḍḍhanāya padaṭṭhānaṃ. Appaṭihatapātimokkhatā saṅghamajjhe vā parisamajjhe vā dummaṅkūnaṃ dummukhānaṃ dussīlānaṃ puggalānaṃ niggahāya, pesalānaṃ pātimokkhasaṃvarādisīlasampannānaṃ puggalānaṃ phāsuvihārāya ca padaṭṭhānaṃ hoti. Honto pana yathānurūpehi aññehi kāraṇehi sādhāraṇaṃ hutvā hotīti veditabbo.

‘‘Vāsanābhāgiyasuttādīsu vuttadhammabhūmipadaṭṭhānānaṃ vibhattihārena vibhajitabbabhāvo amhehi kena jānitabbo saddahitabbo’’ti pucchitabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tassattho vuttanayānusārena veditabbo.

‘‘Ettāvatā ca vibhattihāro paripuṇṇo, añño niyutto natthī’’ti vattabbattā ‘‘niyutto vibhattihāro’’ti vuttaṃ. Yattha yattha sutte ye ye dhammādayo vuttā, tattha tattha sutte vuttesu tesu tesu dhammādīsu yathālābhavasena yo yo vibhattihāro yojito, so so vibhattihāro niddhāretvā yutto yojitoti attho daṭṭhabbo.

Iti vibhattihāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusāreneva gambhīrattho vitthārato vibhajitvā gahetabboti.

9. Parivattanahāravibhaṅgavibhāvanā

35. Yena yena saṃvaṇṇāvisesabhūtena vibhattihāravibhaṅgena sutte vuttā dhammādayo vibhattā, so saṃvaṇṇāvisesabhūto vibhaṅgo paripuṇṇo, ‘‘katamo parivattanahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo parivattano hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso parivattano hāro parivattanahāravibhaṅgo nāmāti pucchati. ‘‘Kusalākusale dhamme’’tiādiniddesassa idāni mayā vuccamāno ‘‘sammādiṭṭhissa purisapuggalassā’’tiādiko vitthārasaṃvaṇṇanāviseso parivattano hāro parivattanahāravibhaṅgo nāmāti attho gahetabbo.

‘‘Saṃvaṇṇiyamāne sutte niddiṭṭhassa katamassa bhāvitabbassa kusalassa katamo paṭipakkho, kathaṃ parivattetabbo’’ti pucchitabbattā imassa bhāvitabbassa kusalassa ayaṃ paṭipakkho, evaṃ pahātabbabhāvavasena parivattetabboti dassento ‘‘sammādiṭṭhissa purisapuggalassā’’tiādimāha. Aṭṭhakathāyaṃ pana –

‘‘Tattha yasmā saṃvaṇṇiyamāne sutte yathāniddiṭṭhānaṃ kusalākusaladhammānaṃ paṭipakkhabhūte akusalakusaladhamme pahātabbabhāvādivasena niddhāraṇaṃ paṭipakkhato parivattanaṃ, tasmā ‘sammādiṭṭhissa purisapuggalassa micchādiṭṭhi nijjiṇṇā bhavatī’tiādi āraddha’’nti (netti. aṭṭha. 35) –

Vuttaṃ. Pahāyakassa hi dhammassa pahātabbabhāvavasena niddhāraṇaṃ, pahātabbassa ca dhammassa pahāyakabhāvavasena niddhāraṇaṃ paṭipakkhato parivattanaṃ nāma hoti. Tattha sammādiṭṭhissāti sammā sundarā pasatthā diṭṭhi yassa puggalassāti sammādiṭṭhi. Puggalapadaṭṭhānā hi ayaṃ desanā. Tena vuttaṃ ‘‘purisapuggalassā’’ti. Sā pana sammādiṭṭhi kammakammaphalādisaddahanavasena vā aniccādivipassanāvasena vā maggasammādassanavasena vā pavattā niravasesāva gahitā. ‘‘Yāya bhāvitāya sammādiṭṭhiyā pahātabbā micchādiṭṭhi nijjiṇṇā bhavati, yadi kevalā micchādiṭṭhiyeva nijjiṇṇā bhavati, evaṃ sati tadavasesā akusalā dhammā ajiṇṇā

Bhaveyyu’’nti vattabbattā ‘‘ye cassa micchādiṭṭhipaccayā’’tiādi vuttaṃ. Micchādiṭṭhipaccayā aneke pāpakā akusalāyeva dhammā ca uppajjeyyuṃ uppajjanārahā bhaveyyuṃ, te ca akusalā dhammā assa sammādiṭṭhisampannassa purisapuggalassa nijjiṇṇā pahātabbārahā anuppajjanasabhāvā honti. Tenāha bhagavā – ‘‘upādānanirodhā bhavanirodho’’ti (udā. 2; mahāva. 1).

‘‘Yadi sammādiṭṭhissa purisapuggalassa micchādiṭṭhi, tappaccayā akusaladhammāyeva nijjiṇṇā bhavanti, evaṃ sati sammādiṭṭhipaccayā kusalā dhammā na sambhaveyyu’’nti vattabbattā ‘‘sammādiṭṭhipaccayā cā’’tiādi vuttaṃ. Assa sammādiṭṭhisampannassa purisapuggalassa uppajjanārahā sammādiṭṭhipaccayā aneke kusalā samathavipassanā vā bodhipakkhiyā vā dhammā sambhavanti, uppannā ca te dhammā assa sammādiṭṭhisampannassa purisapuggalassa santāne punappunaṃ pavattanavasena bhāvanāpāripūriṃ gacchanti.

Sammādiṭṭhiyā paṭipakkhānaṃ micchādiṭṭhiyā, tappaccayānaṃ akusalānaṃ dhammānaṃ parivattanabhāvo ācariyena vibhatto, amhehi ca ñāto, ‘‘sammāsaṅkappassa dhammassa paṭipakkho dhammo kathaṃ parivattetabbo’’ti vattabbattā ‘‘sammāsaṅkappassa purisapuggalassā’’tiādi vuttaṃ. Yojanattha ādayo vuttanayānusārena veditabbā. Sammā sundarā pasatthā vācā yassa puggalassāti sammāvāco, tassa sammāvācassa. ‘‘Purisapuggalassā’’tiādīnaṃ atthopi vuttanayena veditabbo. Ayaṃ pana visesatthosammā aviparītato vimuttiñāṇadassanaṃ yassa puggalassāti sammāvimuttiñāṇadassano, tassa sammāvimuttiñāṇadassanassa paccavekkhaṇañāṇadassanasampannassa purisapuggalassa ‘‘avimuttāva samānā vimuttā maya’’nti micchābhinivesavasena pavattaṃ micchāvimuttiñāṇadassanaṃ nijjiṇṇaṃ vigataṃ bhavati. ‘‘Ye cassā’’tiādīnaṃ anusandhyādiko vuttanayānusārena veditabbo.

36. ‘‘Sammādiṭṭhissātiādinā sammādiṭṭhiādīnaṃ kusalānaṃ paṭipakkhā micchādiṭṭhādikāyeva akusalā pahātabbabhāvena parivattetabbā’’ti pucchitabbattā pāṇātipātāveramaṇiādīnaṃ kusalānaṃ paṭipakkhā pāṇātipātādikāpi akusalā pahātabbabhāvena parivattetabbāti dassetuṃ ‘‘yassa vā pāṇātipātā paṭiviratassā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘evaṃ sammādiṭṭhiādimukhena micchādiṭṭhiādiṃ dassetvā puna pāṇātipātaadinnādānakāmesumicchācārādito veramaṇiyādīhi pāṇātipātādīnaṃ parivattanaṃ dassetuṃ ‘yassā’tiādi āraddha’’nti (netti. aṭṭha. 36) vuttaṃ. Tadaṅgādivasenapahīno hoti. Kālavādissāti vaditabbakāle vaditabbaṃ vadati sīlenāti kālavādī, tassa.

‘‘Yathāvuttappakāreneva parivattetabbā’’ti pucchitabbattā aññena pakārenapi parivattetabbāti dassetuṃ ‘‘ye ca kho kecī’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘ye ca kho kecītiādinā sammādiṭṭhiādimukheneva micchādiṭṭhiādīhi eva parivattanaṃ pakārantarena dassetī’’ti (netti. aṭṭha. 36) vuttaṃ. Tattha keci micchādiṭṭhikamicchāsaṅkappādikāyeva puggalā paresaṃ ariyānaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ garahanti. Sandiṭṭhikā sandiṭṭhe niyuttā, sahadhammikā saha dhammena kāraṇena ye vattanti sahadhammikā. Gārayhā garahitabbākāre yuttā. Vādā ca anuvādā ca vādānuvādā, te bhavanto sammādiṭṭhiñca dhammaṃ garahanti. Tena garahaṇena. Pujjā pūjitabbā ca na bhavanti, pāsaṃsā pasaṃsitabbā ca na bhavanti. Evantiādīsu sammāsaṅkappaṃ vā sammāvācādikaṃ vā visuṃ visuṃ sammāsaṅkappañca te bhavanto dhammaṃ garahanti. Tena hi ye micchāsaṅkappikā, te bhavanto na pujjā ca pāsaṃsā ca…pe… sammāvimuttiñca te bhavanto dhammaṃ garahanti. Tena hi ye micchādiṭṭhivācikā, te bhavanto na pujjā ca pāsaṃsā ca. Sammāvimuttiñāṇadassanañca te bhavanto dhammaṃ garahanti. Tena hi ye micchāvimuttikā, te bhavanto na pujjā ca pāsaṃsā ca. Sammāvimuttiñāṇadassanañca te bhavanto dhammaṃ garahanti. Tena hi ye micchāvimuttiñāṇadassanikā, te bhavanto na pujjā ca pāsaṃsā cāti yojanā kātabbā. ‘‘Micchāvimuttiñāṇadassanā’’tipi pāṭho atthi.

‘‘Ariyamaggasammādiṭṭhādīnaṃ garahavaseneva micchādiṭṭhādayo ca parivattetabbā, nāvasesānaṃ pasaṃsāvasenā’’ti vattabbattā kāmādīnaṃ pasaṃsāvasenapi kāmānaṃ paṭipakkhā veramaṇiyādayopi parivattetabbāti dassetuṃ ‘‘ye ca kho keci evamāhaṃsū’’tiādi vuttaṃ. Tattha bhuñjitabbā kāmā, paribhuñjitabbā kāmā, āsevitabbā kāmā, nisevitabbā kāmāti ettha kāmīyanteti kāmāti kammasādhanavasena vatthukāmā gahitā, nātipaṇītā kāmā bhuñjitabbā, atipaṇītā kāmā pari samantato bhuñjitabbā. Atipaṇītatarā kāmā ā bhuso sevitabbā, niyatā sevitabbā. Bhāvayitabbā kāmā, bahulīkātabbā kāmāti ettha pana kāmentīti kāmāti kattusādhanavasena kilesakāmā gahitā, punappunaṃ uppādanavasena bhāvayitabbā vaḍḍhāpetabbā pavattetabbā kilesakāmā, bahūnaṃ punappunaṃ uppādanavasena kātabbā vaḍḍhāpetabbā kilesakāmāti ye ca kāmavasikā puthujjanā keci evamāhaṃsu tesaṃ kāmavasikānaṃ puthujjanānaṃ kesañci tādisehi kāmehi veramaṇī kusalacetanā paṭipakkhavasena adhammo asevitabbo nāma āpajjeyyāti adhippāyo gahetabbo.

Antadvayavasena parivattanaṃ dassetuṃ ‘‘ye vā pana kecī’’tiādi vuttaṃ. Attakilamathānuyogo dhammoti niyyānikoti ye vā pana pañcātapādipaṭipannakā tatthiyā evamāhaṃsu, tesaṃ pañcātapādipaṭipannakānaṃ niyyāniko dhammo majjhimāpaṭipadāsaṅkhāto vipassanāsahito ariyamaggo adhammo aniyyāniko abhāvetabbo nāma āpajjeyyāti. Sukhadukkhavasenapi parivattanaṃ dassetuṃ ‘‘ye ca kho’’tiādi vuttaṃ. ‘‘Pāpaṃ nijjarāpessāmā’’ti attahiṃsanādivasena paṭipannakānaṃ pavatto sarīratāpano dukkho dhammo niyyānikoti.

Ye ca tathāpaṭipannakā keci evamāhaṃsu, tesaṃ tathāpaṭipannakānaṃ anavajjapaccayaparibhogavasena pavatto sarīradukkhūpasamo sukho dhammo adhammo appavattetabbo āpajjeyyāti.

Antadvayādivasena parivattanaṃ ācariyena vibhattaṃ, amhehi ca ñātaṃ, ‘‘kathaṃ asubhasaññādivasena parivattetabbo’’ti pucchitabbattā evaṃ asubhasaññādivasena subhasaññādikā parivattetabbāti dassetuṃ ‘‘yathā vā panā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘idāni asubhasaññādimukhena subhasaññādiparivattanaṃ dassetuṃ ‘yathā vā panā’tiādi vutta’’nti (netti. aṭṭha. 36) vuttaṃ. Sabbasaṅkhāresūti tebhūmakasaṅkhāresu. Āraddhavipassakassa hi tebhūmakā dhammā kilesāsucipaggharaṇakattā asubhato upaṭṭhahanti.

‘‘Yadi sarūpatoyeva imesaṃ ime paṭipakkhāti aparivattetabbā siyuṃ, evaṃ sati niravasesā ca paṭipakkhā na sakkā parivattetuṃ, kathaṃ sakkā parivattetu’’nti vattabbattā parivattanalakkhaṇaṃ dassento ‘‘yaṃ yaṃ vā panā’’tiādimāha. Tattha kusalaṃ vā akusalaṃ vā yaṃ yaṃ dhammaṃ parivattetukāmo ācariyo cittena rocayati diṭṭhiyā upagacchati, kusalassa vā akusalassa vā tassa tassa rucikassa upagatassa dhammassa yo paṭipakkho, so paṭipakkhadhammo asaddhammo assa dhammassa aniṭṭhato paccanīkato ajjhāpanno pariññāto. Iṭṭhaṃ vā aniṭṭhaṃ vā yaṃ yaṃ dhammaṃ parivattetukāmo ācariyo cittena rocayati diṭṭhiyā upagacchati, iṭṭhassa vā aniṭṭhassa vā tassa tassa rucikassa dhammassa yo paṭipakkho, so paṭipakkhadhammo assa dhammassa aniṭṭhato paccanīkadhammato ajjhāpanno pariññāto bhavatīti parivattetukāmena icchitabbadhammānurūpapaṭipakkhavasena parivattanaṃ kātabbanti parivattane paṭipakkhalakkhaṇaṃ vuttaṃ. Tena aṭṭhakathāyaṃ vuttaṃ – ‘‘paṭipakkhassa lakkhaṇaṃ vibhāvetī’’ti.

‘‘Evaṃ vuttappakāraṃ parivattanaṃ amhehi kathaṃ saddahitabba’’nti vattabbatā ‘‘tenāhā’’tiādi vuttaṃ.

‘‘Ettāvatā parivatto hāro paripuṇṇo, añño niyutto natthī’’ti vattabbattā ‘‘niyutto parivattano hāro’’ti vuttaṃ. Yasmiṃ sutte kusalākusale niddiṭṭhe paṭipakkhavasena nīharitvā yathāsambhavaṃ yo yo parivattano hāro niyutto, tasmiṃ sutte niddiṭṭhe paṭipakkhavasena nīharitvā so so parivattano hāro niyutto niddhāretvā yutto yojitoti attho gahetabboti.

Iti parivattanahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

10. Vevacanahāravibhaṅgavibhāvanā

37. Yena yena saṃvaṇṇanāvisesabhūtena pavattanahāravibhaṅgena parivattetabbā suttatthā vibhattā, so saṃvaṇṇanāvisesabhūto parivattanahāravibhaṅgo paripuṇṇo, ‘‘katamo vevacanahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo vevacano hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso vevacano hāro vevacanahāravibhaṅgo nāmāti pucchati. ‘‘Vevacanāni bahūnī’’tiādiniddesassa idāni mayā vuccamāno ‘‘ekaṃ bhagavā dhamma’’ntiādiko vitthārasaṃvaṇṇanāviseso vevacano hāro vevacanahāravibhaṅgo nāmāti attho gahetabbo. ‘‘Yāni vevacanāni niddhāritāni, katamāni tāni vevacanānī’’ti pucchitabbattā ‘‘yathā eka’’ntiādi vuttaṃ. Ekaṃ viññātabbaṃ dhammaṃ sabhāvadhammaṃ paññāpetabbaṃ vā dhammaṃ aññamaññehi yathā yehi pakārehi ceva vevacanehi ca bhagavā niddisati, tathāpakārāni vevacanāni viññātabbānīti attho. ‘‘Tāni vevacanāni kinti bhagavā āhā’’ti vattabbattā ‘‘yathāha bhagavā’’tiādi vuttaṃ. Yathā yaṃyaṃpakārāni vevacanāni –

‘‘Āsā ca pihā ca abhinandanā ca, anekadhātūsu sarā patiṭṭhitā;

Aññāṇamūlappabhavā pajappitā, sabbā mayā byantikatā samūlikā’’ti. –

Bhagavā āha, taṃtaṃpakārāni vevacanāni viññātabbānīti attho.

Ekasseva dhammassa anekehi pariyāyabhūtehi vevacanehi niddisane phalaṃ aṭṭhakathāyaṃ (netti. aṭṭha. 37) bahudhā vuttaṃ, tasmā amhehi na dassitaṃ. ‘‘Katamā āsā, katamā pihādī’’ti pucchitabbattā ‘‘āsā nāma vuccatī’’tiādi vuttaṃ. Yā bhavissassa atthassa āsīsanā avassaṃ āgamissatīti yā āsā assa āsīsantassa puggalassa uppajjati, tassa āsīsanā ‘‘āsā nāmā’’ti vuccati. Vattamānassa yā patthanā assa patthayantassa uppajjati, seyyataraṃ vā aññaṃ disvā ‘‘ediso ahaṃ bhaveyya’’nti yā pihā assa pihayantassa uppajjati, sā patthanā ‘‘pihā nāmā’’ti vuccati. Anāgatatthaṃ ārabbha pavattā taṇhā ‘‘āsā’’ti vuccati, anāgatapaccuppannatthaṃ ārabbha pavattā taṇhā ‘‘pihā’’ti vuccati, tathāpi taṇhābhāvena ekattā eko dhammova atthassa icchitassa nipphatti atthanipphatti, paṭipāleti etāya taṇhāyāti paṭipālanā, atthanipphattiyā paṭipālanāti atthanipphattipaṭipālanā. Yā taṇhā assa pālayantassa puggalassa uppajjati, sā taṇhā ‘‘abhinandanā’’ti vuccati.

‘‘Yā atthanipphatti taṇhāya paṭipāletabbā, katamā sā atthanipphattī’’ti pucchitabbattā taṃ atthanipphattiṃ sattato vā saṅkhārato vā vibhajitvā dassento ‘‘piyaṃ vā ñātiṃ, piyaṃ vā dhamma’’ntiādimāha. Tattha ‘‘ñāti’’nti iminā mittabandhavādayopi gahitā. Dhammaṃ pana piyarūpārammaṇādikaṃ chabbidhampi yāya taṇhāya taṇhiko abhinandati, sā taṇhā ‘‘abhinandanā nāmā’’ti vuccati. Paṭikkūlaṃ ñātiṃ vā dhammaṃ vā vipallāsavasena appaṭikkūlaṃ ñātiṃ vā dhammaṃ vā sabhāvavasena appaṭikkūlato yāya taṇhāya taṇhiko abhinandati, sā taṇhā vā ‘‘abhinandanā nāmā’’ti vuccatīti yojetvā attho gahetabbo.

‘‘Yāsu anekāsu dhātūsu vuttappakārā taṇhā ‘sarā’ti bhagavatā vuttā, katamā tā dhātuyo’’ti pucchitabbattā tā dhātuyo sarūpato dassetuṃ ‘‘cakkhudhātū’’tiādi vuttaṃ.

‘‘Tāsu dhātūsu katamāya dhātuyā katamā sarā patiṭṭhitā pavattā’’ti pucchitabbattā imāya dhātuyā ayaṃ sarā patiṭṭhitā pavattāti niyametvā dassetuṃ ‘‘sarāti keci rūpādhimuttā’’tiādi vuttaṃ. Tattha kecīti sarāsaṅkhātāya rūpataṇhāya taṇhikā puggalā. Rūpādhimuttāti rūpadhātusaṅkhāte ārammaṇe adhimuttā ajjhositā. Iminā padena rūpataṇhāsaṅkhātā sarā rūpadhātuyā patiṭṭhitā pavattāti gahitā, ‘‘keci saddādhimuttā’’tiādīhipi saddataṇhāsaṅkhātādayo sarā saddadhātuyādīsu patiṭṭhitā pavattā sarāva gahitā. Keci dhammādhimuttāti ettha dhammaggahaṇena cakkhudhātusotadhātughānadhātujivhādhātukāyadhātusattaviññāṇadhātudhammadhātuyo gahitā, tasmā aṭṭhārasa dhātuyo patiṭṭhānabhāvena gahitāpi chabbidhāva gahitāti daṭṭhabbā. ‘‘Rūpādhimuttādīsu kittakāni padāni taṇhāpakkhe taṇhāya vevacanā’’ti pucchitabbattā etādisāni ettakāni padāni taṇhāpakkhe taṇhāvevacanānīti niyametvā dassetuṃ ‘‘tattha yāni cha gehasitānī’’tiādi vuttaṃ. Tatthāti tesu chasu rūpādīsu. Cha gehasitāni domanassānīti chasu rūpādīsu pavattaṃ taṇhāpemaṃ nissāya pavattāni cha domanassāni. Esa nayo sesesupi. ‘‘Cha upekkhā gehasitāpi bhagavatā vuttā, kasmā na gahitā’’ti vattabbattā ‘‘yā cha upekkhā gehasitā, ayaṃ diṭṭhipakkho’’ti vuttaṃ, diṭṭhipakkhattā na gahitāti attho.

38. ‘‘Kathaṃ vuttappakārā taṇhā eva gahitā’’ti vattabbattā ‘‘sāyeva patthanākārenā’’tiādi vuttaṃ. vuttappakārā eva taṇhā patthanākārena pavattanato āsādipariyāyena vuttā, rūpādiārammaṇadhammesu nandanato ‘‘dhammanandī’’ti pariyāyena vuttā, rūpādiārammaṇadhammesu gilitvā pariniṭṭhapeti viya ajjhosāya tiṭṭhanato ‘‘dhammajjhosāna’’nti pariyāyena vuttā, tasmā taṇhāya vevacanāni honti.

Taṇhāya vevacanāni ācariyena niddiṭṭhāni, amhehi ca ñātāni, ‘‘katamāni cittassa vevacanānī’’ti pucchitabbattā ‘‘cittaṃ mano’’tiādi vuttaṃ. ‘‘Ārammaṇaṃ cintetīti cittaṃ. Manati jānātīti mano. Vijānātīti viññāṇa’’ntiādinā attho pakaraṇesu (dha. sa. aṭṭha. 5) vuttova, tasmā amhehi na vitthārito. Vevacanāniyeva imāni imassa vevacanānīti ettakāniyeva kathayissāma. ‘‘Paññindriyaṃ paññābala’’ntiādīni paññāvevacanāni.

‘‘Arahaṃ sammāsambuddho’’tiādīni buddhassa vevacanāni. ‘‘Tāni kattha desitānī’’ti pucchitabbattā ‘‘yathā ca buddhānussatiyaṃ vutta’’ntiādi vuttaṃ. Buddhānussatidesanāyaṃ yathā ca yaṃyaṃpakāraṃ vevacanaṃ bhagavatā ‘‘itipi so bhagavā arahaṃ…pe… bhagavato’’ti vuttaṃ, etaṃpakāraṃ vevacanaṃ buddhānussatiyā vevacanaṃ buddhassa vevacananti daṭṭhabbaṃ. ‘‘Yathā ca dhammānussatiyaṃ vutta’’ntiādīsupi evameva yojanā kātabbā.

‘‘Tenāhā’’tiādyānusandhyādiattho ceva ‘‘niyutto vevacano hāro’’tiānusandhyādiattho ca vuttanayānusārena veditabbo.

Iti vevacanahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

11. Paññattihāravibhaṅgavibhāvanā

39. Yena yena saṃvaṇṇanāvisesabhūtena vibhaṅgena vevacanāni vibhattāni, so saṃvaṇṇanāvisesabhūto vibhaṅgo paripuṇṇo, ‘‘katamo paññattihāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo paññattihāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso paññattihāro paññattihāravibhaṅgo nāmāti pucchati. ‘‘Ekaṃ bhagavā dhammaṃ paññattīhi vividhāhi desetī’’tiādiniddesassa idāni mayā vuccamāno ‘‘yā pakatikathāya desanā’’tiādiko vitthārasaṃvaṇṇanāviseso paññattihāro paññattihāravibhaṅgo nāmāti gahetabbo.

‘‘Yāhi vividhāhi paññattīhi ekaṃ dhammaṃ bhagavā deseti, katamā tā vividhā paññattiyo’’ti pucchitabbattā ‘‘yā pakatikathāyā’’tiādi vuttaṃ. Tattha pakatikathāyāti assādādipadatthavisesaṃ aniddhāretvā atthasabhāvena pavattāya kathāya sādhukaṃ manasikāradhammakathāya yā desanā yathādhippetamatthaṃ veneyyasantāne nikkhipati patiṭṭhapeti pakārena ñāpeti, tasmā nikkhepapaññatti, tāya paññattiyā dhammaṃ desetīti attho. ‘‘Yā paññatti ‘pakatikathāya desanā’ti vuttā, katamā sā’’ti pucchitabbattā tathā pucchitvā vitthārato dassetuṃ ‘‘kā ca pakatikathāya desanā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana –‘‘iti ‘pakatikathāya desanā’ti saṅkhepena vuttamatthaṃ vitthārena vibhajituṃ ‘kā ca pakatikathāya desanā’ti pucchitvā ‘cattāri saccānī’tiādimāhā’’ti (netti. aṭṭha. 39) vuttaṃ. Tattha desanādesetabbassa bhedabhāvepi abhedopacārena ‘‘desanā cattāri saccānī’’ti vuttaṃ, catunnaṃ saccānaṃ paññatti desanā nāmāti attho.

‘‘Kathaṃ taṃ saccapaññattiṃ bhagavā āhā’’ti pucchitabbattā ‘‘yathā bhagavā āhā’’ti vuttaṃ. Yathā yena pakārena bhagavā yaṃ yaṃ paññattiṃ āha, tathā tena pakārena sā paññatti jānitabbā. ‘‘Idaṃ dukkha’’nti yaṃ paññattiṃ bhagavā āha, ayaṃ ‘‘idaṃ dukkha’’nti paññatti pañcannaṃ khandhānaṃ nikkhepapaññatti, channaṃ dhātūnaṃ nikkhepapaññatti, aṭṭhārasannaṃ dhātūnaṃ nikkhepapaññatti, dvādasannaṃ āyatanānaṃ nikkhepapaññatti, dasannaṃ indriyānaṃ nikkhepapaññattīti yojanā kātabbā. Khandhadhātuāyatanindriyāni ca lokiyāneva. Pīḷanasaṅkhatasantāpavipariṇāmatthatāsāmaññena ekattaṃ upanetvā ‘‘idaṃ dukkha’’nti vuttā. Dasannaṃ indriyānanti cakkhusotaghānajivhākāyaitthipurisajīvitamanavedanindriyānaṃ dasannaṃ. Anubhavanalakkhaṇena ekalakkhaṇattā vedanindriyaṃ ekanti gahitaṃ, saddhindriyādīni pana maggapariyāpannattā na gahitāni.

Kabaḷīkāreti ṭhānūpacārena voharite ojāsaṅkhāte āhāre, rāgo ariyamaggena appahātabbattā anusayavasena, āsāvasena vā patthanāvasena vā atthi nandī. Atthi taṇhāti etthāpi eseva nayo. Patiṭṭhitaṃ viruḷhanti paṭisandhiākaḍḍhanasamatthatāpattiyā patiṭṭhitattā patiṭṭhitañceva viruḷhañcāti gahetabbaṃ. Saṅkhārānanti punabbhavanibbattakassa bhavassa abhinibbattihetukānaṃ saṅkhārānaṃ. Jātijarāmaraṇanti abhinibbattanalakkhaṇā jāti, na uppādova, paripākalakkhaṇā jarā, na ṭhitiyeva, bhedanalakkhaṇaṃ maraṇaṃ, na bhaṅgameva. Tena vuttaṃ ‘‘sasokaṃ sadaraṃ saupāyāsa’’nti.

‘‘Phasse ce, bhikkhave, āhāre…pe… manosañcetanāya ce, bhikkhave, āhāre…pe… viññāṇe ce, bhikkhave, āhāre atthi rāgo…pe… vadāmī’’ti ayaṃ paññatti dukkhassa ca samudayassa ca pabhavassa paññāpanato pabhavapaññatti nāma.

Vaṭṭavasena paññattibhedo ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ vivaṭṭavasena paññattibhedo vibhatto’’ti vattabbattā ‘‘kabaḷīkāre ce, bhikkhave, āhāre natthi rāgo’’tiādi vuttaṃ. ‘‘Kabaḷīkāre…pe… anupāyāsanti vadāmī’’ti ayaṃ paññatti dukkhassa pariññāya ca paññāpanato pariññāpaññatti nāma, samudayassa pahānassa ca paññāpanato pahānapaññatti nāma, maggassa bhāvanāya ca paññāpanato bhāvanāpaññatti nāma, nirodhassa sacchikiriyāya ca paññāpanato sacchikiriyāpaññatti nāma.

40. Vivaṭṭavasena paññattibhedo ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ sammasanavasena paññattibhedo vibhatto’’ti vattabbattā ‘‘samādhiṃ, bhikkhave, bhāvethā’’tiādi vuttaṃ. ‘‘Samādhiṃ, bhikkhave, bhāvetha…pe… yathābhūtaṃ pajānātī’’ti ayaṃ paññatti maggassa bhāvanāya ca paññāpanato bhāvanāpaññatti nāma, dukkhassa pariññāya ca paññāpanato pariññāpaññatti nāma, samudayassa pahānassa ca paññāpanato pahānapaññatti nāma, nirodhassa sacchikiriyāya ca paññāpanato sacchikiriyāpaññatti nāma.

Sammasanavasena paññattibhedo ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ upādānakkhandhavasena paññattibhedo vibhatto’’ti vattabbattā ‘‘rūpaṃ, rādha, vikirathā’’tiādi vuttaṃ. ‘‘Rūpaṃ, rādha, vikiratha…pe… nibbāna’’nti ayaṃ paññatti taṇhāsaṅkhātassa rodhassa nirodhassa ca paññāpanato nirodhapaññatti nāma, assādassa nibbidāya ca paññāpanato nibbidāpaññatti nāma, dukkhassa pariññāya ca paññāpanato pariññāpaññatti nāma, samudayassa pahānassa ca paññāpanato pahānapaññatti nāma, maggassa bhāvanāya ca paññāpanato bhāvanāpaññatti nāma, nirodhassa sacchikiriyāya ca paññāpanato sacchikiriyāpaññatti nāma.

‘‘Rūpavedanāsaññāsaṅkhāraviññāṇāni vikiranto viddhaṃsento vikīḷaniyaṃ karonto paññāya taṇhākkhayāya paṭipajjanto kiṃ pajānātī’’ti pucchitabbattā ‘‘so ‘idaṃ dukkha’nti yathābhūtaṃ pajānātī’’tiādi vuttaṃ. ‘‘So ‘idaṃ dukkha’nti yathābhūtaṃ pajānātīti…pe… nirodhagāminipaṭipadāti yathābhūtaṃ pajānātī’’ti ayaṃ paññatti saccānaṃ paṭivedhassa paññāpanato paṭivedhapaññatti nāma, dassanabhūmiyā nikkhepassa ca paññāpanato nikkhepapaññatti nāma, maggassa bhāvanāya ca paññāpanato bhāvanāpaññatti nāma, sotāpattiphalassa sacchikiriyāya ca paññāpanato sacchikiriyāpaññatti nāma. ‘‘So ‘ime āsavā’ti yathābhūtaṃ pajānāti…pe… ‘āsavā asesaṃ nirujjhantī’ti yathābhūtaṃ pajānātī’’ti ayaṃ paññatti khayeñāṇassa uppādassa ca paññāpanato uppādapaññatti nāma, anuppādeñāṇassa okāsassa ca paññāpanato okāsapaññatti nāma, maggassa bhāvanāya ca paññāpanato bhāvanāpaññatti nāma, dukkhassa pariññāya ca paññāpanato pariññāpaññatti nāma, samudayassa pahānassa ca paññāpanato pahānapaññatti nāma, vīriyindriyassa ārambhassa ca paññāpanato ārambhapaññatti nāma, āsāṭikānaṃ āhaṭanāya ca paññāpanato āhaṭanāpaññatti nāma, bhāvanābhūmiyā nikkhepassa ca paññāpanato nikkhepapaññatti nāma, pāpakānaṃ akusalānaṃ dhammānaṃ abhinighātassa ca paññāpanato abhinighātapaññatti nāma.

41. Vaṭṭavasena vā vivaṭṭavasena vā dhammasammasanavasena vā upādānakkhandhavasena vā pajānanavasena vā saccesu nānāvidho paññattibhedo ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ teparivaṭṭavasena saccesu paññattibhedo vibhatto’’ti vattabbattā teparivaṭṭavasena saccesu paññattibhedaṃ dassetuṃ ‘‘idaṃ dukkhanti me, bhikkhave’’tiādi āraddhaṃ. Aṭṭhakathāyaṃ pana – ‘‘evaṃ vaṭṭavivaṭṭamukhena sammasanaupādānakkhandhamukheneva saccesu paññattivibhāgaṃ dassetvā idāni teparivaṭṭavasena dassetuṃ ‘idaṃ dukkhanti me bhikkhave’tiādi āraddha’’nti (netti. aṭṭha. 41) vuttaṃ. Tattha pubbe parijānanato paṭṭhāya. Ananussutesūti parijānanavasena ananussutesu catūsu saccadhammesu. Cakkhunti paṭhamaṃ nibbānadassanaṭṭhena cakkhu nāma. Yathāsabhāvato kiccaparijānanaṭṭhena sacchikiriyaparijānanaṭṭhena ñāṇaṃ nāma. Yathāsabhāvato kiccaparijānanādīnaṃ paṭivijjhitvā pajānanaṭṭhena paññā nāma. Tathā viditakaraṇaṭṭhena vijjā nāma. Ālokobhāsakaraṇaṭṭhena āloko nāma. Idaṃ cakkhādikaṃ sabbaṃ paññāvevacanameva. ‘‘Idaṃ dukkhanti me bhikkhave…pe… udapādī’’ti ayaṃ paññatti saccānaṃ desanāya paññāpanato desanāpaññatti nāma, sutamayiyā paññāya nikkhepassa ca paññāpanato nikkhepapaññatti nāma, anaññātaññassāmītindriyassa sacchikiriyāya ca paññāpanato sacchikiriyāpaññatti nāma, dhammacakkassa pavattanāya ca paññāpanato pavattanāpaññatti nāma.

‘‘Taṃ kho panidaṃ dukkhaṃ pariññeyyaṃ…pe… udapādī’’ti ayaṃ paññatti maggassa bhāvanāya paññāpanato bhāvanāpaññatti nāma, cintāmayiyā paññāya nikkhepassa ca paññāpanato nikkhepapaññatti nāma, aññindriyassa sacchikiriyāya ca paññāpanato sacchikiriyāpaññatti nāma.

‘‘Taṃ kho panidaṃ dukkhaṃ pariññātaṃ…pe… udapādī’’ti ayaṃ paññatti maggassa bhāvanāya paññāpanato bhāvanāpaññatti nāma, bhāvanāmayiyā paññāya nikkhepassa ca paññāpanato nikkhepapaññatti nāma, aññātāvino indriyassa sacchikiriyāya ca paññāpanato sacchikiriyāpaññatti nāma, dhammacakkassa pavattanāya ca paññāpanato pavattanāpaññatti nāma.

Teparivaṭṭavasena saccesu nānāvidho paññattibhedo ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ kusalākusalādivasena desitadhammassa paññattibhedo vibhatto’’ti vattabbattā ‘‘tulamatulañca sambhava’’ntiādi vuttaṃ. Atha vā dhammacakkasutte paññattibhedo ācariyena vibhatto, amhehi ca ñāto, ‘‘tulamatulañcātiādigāthāya kathaṃ paññattibhedo vibhatto’’ti vattabbattā ‘‘tulamatulañcā’’tiādi vuttaṃ. Tulīyati paricchijjīyatīti tulaṃ, kāmāvacarakammaṃ, natthi tulaṃ sadisaṃ aññaṃ lokiyakammaṃ assa mahaggatakammassāti atulaṃ, rūpārūpāvacarakammaṃ. Punabbhavaṃ sambhavati etena saṅkhārenāti sambhavo, taṃ sambhavaṃ. Punabbhavaṃ saṅkharotīti bhavasaṅkhāro. Ajjhatte vipassanāvasena ramatīti ajjhattarato. Samathavasena samādhiyatīti samāhito. Attani sambhavatīti attasambhavo, taṃ attasambhavaṃ. Muni sambuddho sambhavaṃ bhavasaṅkhāraṃ tulañca atulañca avassaji, ajjhattarato samāhito kavacaṃ abhindi iva, evaṃ attasambhavaṃ abhindi padālayīti yojanā kātabbā. Atha vā muni sambuddho ‘‘pañcakkhandhā aniccā dukkhā anattā vipariṇāmadhammā, nibbānaṃ pana niccaṃ sukhaṃ asaṅkhataṃ avipariṇāmadhamma’’nti tulaṃ tulayanto atulaṃ nibbānaṃ disvā sambhavaṃ bhavasaṅkhāraṃ ariyamaggena avassaji. Kathaṃ avassaji? So hi muni vipassanāvasena ajjhattarato ca hutvā, samathavasena upacārappanāsu samāhito ca hutvā kavacaṃ abhindi iva, evaṃ attasambhavaṃ attani sañjātaṃ kilesaṃ abhindi padālayi, kilesābhāvena kammañca jahīti gāthāttho gahetabbo.

‘‘Tulamatulañca sambhava’’nti paññatti sabbadhammānaṃ abhiññāya paññāpanato abhiññāpaññatti nāma, dhammapaṭisambhidāya nikkhepassa ca paññāpanato nikkhepapaññatti nāma, ‘‘bhavasaṅkhāramavassaji munī’’ti paññatti samudayassa pariccāgassa ca paññāpanato pariccāgapaññatti nāma, dukkhassa pariññāya ca paññāpanato pariññāpaññatti nāma, ‘‘ajjhattarato samāhito’’ti paññatti kāyagatāya satiyā bhāvanāya ca paññāpanato bhāvanāpaññatti nāma, cittekaggatāya ṭhitiyā ca paññāpanato ṭhitipaññatti nāma, ‘‘abhindi kavacamivattasambhava’’nti paññatti cittassa abhinibbidāya ca paññāpanato abhinibbidāpaññatti nāma, sabbaññutāya upādānassa ca paññāpanato upādānapaññatti nāma, avijjāṇḍakosānaṃ padālanāya ca paññāpanato padālapaññatti nāma, ‘‘yathāvutto paññattippabhedo kena saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tathāvuttassa paññattippabhedassa sambhavato bhagavā yaṃ ‘‘tulamatula’’ntiādigāthamāha, tathāsambhavato yathāvuttāya gāthāya yathāvutto paññattippabhedo saddahitabboti.

‘‘Tulamatulañcā’’tiādigāthāyaṃ paññattippabhedo ācariyena vibhatto, amhehi ca ñāto.

‘Yo dukkhamaddakkhi yatonidānaṃ, kāmesu so jantu kathaṃ nameyya;

Kāmā hi loke saṅgoti ñatvā, tesaṃ satīmā vinayāya sikkhe’ti. –

Gāthāyaṃ pana kathaṃ paññattibhedo vibhatto’’ti vattabbattā ‘‘yo dukkhamaddakkhī’’tiādi vuttaṃ. Yo āraddhavipassako jantu yatonidānaṃ sabbaṃ tebhūmakaṃ hetuphalaṃ dukkhaṃ addakkhi, so āraddhavipassako jantu kāmesu kathaṃ nameyya nametuṃ nārahati. Kāmā loke ‘‘saṅgo’’ti hi yasmā passitabbā, tasmā nametuṃ nārahati, iti etaṃ dukkhabhāvaṃ dukkhahetubhāvaṃ ñatvā tesaṃ kāmānaṃ vinayāya vūpasamāya satimā kāyagatāsatisampanno tīṇi sikkhāni sikkhe sikkheyyāti gāthāttho saṅkhepena viññātabbo. Aṭṭhakathāyaṃ (netti. aṭṭha. 41) pana vitthārena saṃvaṇṇito.

‘‘Yo dukkha’’nti paññatti dukkhassa vevacanassa ca pariññāya ca paññāpanato vevacanapaññatti, pariññāpaññatti ca hoti. ‘‘Yatonidāna’’nti paññatti samudayassa pabhavassa ca pahānassa ca paññāpanato pabhavapaññatti ceva pahānapaññatti ca hoti. ‘‘Addakkhī’’ti paññatti ñāṇacakkhussa vevacanassa ca paṭivedhassa ca paññāpanato vevacanapaññatti ceva paṭivedhapaññatti ca hoti. ‘‘Kāmesu so jantu kathaṃ nameyyā’’ti paññatti kāmataṇhāya vevacanassa ca anabhinivisassa ca paññāpanato vevacanapaññatti ceva anabhinivesapaññatti ca hoti. ‘‘Kāmā hi loke saṅgoti ñatvā’’ti paññatti kāmānaṃ paccatthikato dassanassa ca paññāpanato dassanapaññatti nāma. Kāmā hi anatthajānanato paccatthikasadisā.

‘‘Kīdisā hutvā anatthajanakā’’ti pucchitabbattā ‘‘kāmā hī’’tiādi vuttaṃ. Kāmā rāgaggiādīhi antodayhanato aṅgārakāsūpamā ca, pūtibhāvāpajjanato maṃsapesūpamā ca, bahi aññena dayhanato pāvakakappā jalitaggikkhandhūpamā ca, patiṭṭhānābhāvato papātūpamā ca, visasadisehi dosādīhi parahiṃsanato uragopamā ca. ‘‘Tesaṃ satīmā’’ti paññatti pahānāya apacayassa ca paññāpanato apacayapaññatti nāma, kāyagatāya satiyā nikkhepassa ca paññāpanato nikkhepapaññatti nāma, maggassa bhāvanāya ca paññāpanato bhāvanāpaññatti nāma. ‘‘Vinayāya sikkhe’’ti paññattirāgavinayassa dosavinayassa mohavinayassa paṭivedhassa ca paññāpanato paṭivedhapaññatti nāma. ‘‘Jantū’’ti paññatti yogissa vevacanassa ca paññāpanato vevacanapaññatti nāma.

‘‘Jantūti sāmaññasattavācako saddo kasmā yogivācakoti viññātabbo’’ti vattabbattā ‘‘yadā hī’’tiādi vuttaṃ. Yogī yadā yasmiṃ kāle kāmā saṅgoti pajānāti, tadā tasmiṃ kāle so yogī kāmānaṃ anuppādāya kusale dhamme kāyagatāsatiādīhi uppādayati, so kusale dhamme uppādento yogī anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya vāyamati kusalavīriyaṃ karoti, tasmā yogīvācako jantusaddoti viññātabbo. ‘‘Jantū’’ti ayaṃ paññatti appattassa kusalassa jhānadhammādikassa pattiyā vāyāmassa ca paññāpanato vāyāmapaññatti nāma, oramattikāya asantuṭṭhiyā nikkhepassa ca paññāpanato nikkhepapaññatti nāma. ‘‘So anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya vāyamatī’’ti ayaṃ paññatti vāyāmapaññatti, ‘‘hetuso uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā vāyamatīti paññatti katamā paññattī’’ti pucchitabbattā ‘‘tattha so uppannāna’’ntiādi vuttaṃ. Tattha tasmiṃ ‘‘anuppannāna’’ntiādimhi. ‘‘So uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā vāyamatī’’ti ayaṃ paññatti bhāvanāya appamādassa ca paññāpanato appamādapaññatti nāma, vīriyindriyassa nikkhepassa ca paññāpanato nikkhepapaññatti nāma, kusalānaṃ dhammānaṃ ārakkhassa ca paññāpanato ārakkhapaññatti nāma, adhicittasikkhāya ṭhitiyā ca paññāpanato ṭhitipaññatti nāma. ‘‘Kena yathāvuttappakāro paññattippabhedo saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ.

‘‘Yo dukkhamaddakkhi yatonidāna’’ntiādigāthāya paññattippabhedo ācariyena vibhatto, amhehi ca ñāto.

‘‘Mohasambandhano loko, bhabbarūpova dissati;

Upadhibandhano bālo, tamasā parivārito;

Assirī viya khāyati, passato natthi kiñcananti. –

Gāthāyaṃ pana kathaṃ paññattippabhedo vibhatto’’ti vattabbattā ‘‘mohasambandhano’’tiādi vuttaṃ. Tattha mohasambandhanoti mohahetukehi saṃyojanehi sambandho. Lokoti appahīnasaṃyojano sattaloko. Bhabbarūpova dissatīti abhabbopi attā bhabbarūpova bhabbajātiko viya bālānaṃ avipassakānaṃ dissati. Upadhibandhanoti kilesūpadhīhi bandhitabbo. Yu-paccayo hi kammatthe vihito. Upadhīsu vā kilesānaṃ bandhanaṃ yassa bālassāti upadhibandhano. Dve avaḍḍhiyo lāti gaṇhātīti bālo. Tamasā sammohena parivārito paṭicchādito paṇḍitānaṃ vipassakānaṃ assirī viya sirīvirahito viya khāyati upaṭṭhāti. Passato paññācakkhunā passantassa paṇḍitassa kiñcanaṃ natthīti saṅkhepattho daṭṭhabbo.

‘‘Mohasambandhano loko’’ti paññatti mohasīsena gahitānaṃ vipallāsānaṃ desanāya paññāpanato desanāpaññatti nāma. ‘‘Bhabbarūpova dissatī’’ti paññatti lokassa viparītassa viparītākārena upaṭṭhahantassa paññāpanato viparītapaññatti nāma. ‘‘Upadhibandhano bālo’’ti paññatti pāpakānaṃ icchāvacarānaṃ pabhavassa paññāpanato pabhavapaññatti nāma. ‘‘Upadhibandhano bālo’’ti paññatti pariyuṭṭhānānaṃ akusalānaṃ dhammānaṃ bandhanakiccassa paññāpanato kiccapaññatti nāma. ‘‘Upadhibandhano bālo’’ti paññatti kilesānaṃ bandhanabalamūhanabalānaṃ paññāpanato balapaññatti nāma. ‘‘Upadhibandhano bālo’’ti paññatti saṅkhārānaṃ viruhanāya paññāpanato viruhanāpaññatti nāma. ‘‘Tamasā parivārito’’ti paññatti avijjandhakārassa desanāya paññāpanato desanāpaññatti nāma, avijjandhakārassa vevacanassa ca paññāpanato vevacanapaññatti nāma. ‘‘Assirī viya khāyatī’’ti paññatti dibbacakkhussa dassanakiriyāya paññāpanato dassanapaññatti nāma. ‘‘Assirī viya khāyatī’’ti paññatti paññācakkhussa nikkhepassa paññāpanato nikkhepapaññatti nāma. ‘‘Passato natthi kiñcana’’nti paññatti sattānaṃ ariyānaṃ paṭivedhassa paññāpanato paṭivedhapaññatti nāma.

‘‘Katamaṃ kiñcana’’nti pucchitabbattā ‘‘rāgo kiñcana’’ntiādi vuttaṃ. ‘‘Yathāvutto paññattippabhedo kathaṃ amhehi saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Yathāvuttassa paññattippabhedassa sambhavato bhagavā yaṃ ‘‘mohasambandhano’’tiādimāha, tathāsambhavato tāya gāthāya yathāvutto paññattippabhedo gāthānusārena saddahitabbo.

‘‘Mohasambandhano loko’’tiādigāthāya paññattippabhedo ācariyena vibhatto, amhehi ca ñāto, ‘‘atthi, bhikkhave, ajāta’ntiādipāṭhassa paññattippabhedo kathaṃ vibhatto’’ti pucchitabbattā ‘‘atthi bhikkhave’’tiādipāḷimāha. ‘‘Sā pana pāḷi kimatthaṃ bhagavatā vuttā’’ti ce puccheyya? Paramatthato avijjamānattā nibbānaṃ natthi, tasmā ‘‘atthi nibbāna’’nti vacanaṃ sasavisāṇavacanaṃ viya anatthaṃ, vohāramattametanti vadantānaṃ micchāvādaṃ bhañjituṃ bhagavatā vuttāti daṭṭhabbā.

Kutocipi ajātattā abhūtattā ajātaṃ abhūtaṃ. Paccayehi akatattā akataṃ. Saṅkhatābhāvato asaṅkhataṃ nibbānaṃ atthi. Etaṃ ajātādikaṃ nibbānaṃ no ce abhavissa, evaṃ sati nissaraṇaṃ na paññāyetha, nibbānassa ca ariyamaggaphalānaṃ ārammaṇattā, maggaphalānañca kilesānaṃ samucchindanato paṭippassambhanato, samucchindanena ca tividhassa vaṭṭassa apavaṭṭanato ajātādikaṃ nibbānaṃ atthiyevāti daṭṭhabbaṃ.

‘‘Atthi, bhikkhave, ajātaṃ…pe… asaṅkhata’’nti ayaṃ paññatti nibbānassa desanāpaññatti ca nibbānassa vevacanapaññatti ca hoti. ‘‘Nayidha jātassa…pe… paññāyethā’’ti ayaṃ paññatti saṅkhatassa vevacanapaññatti ca saṅkhatassa upanayanapaññatti ca hoti. ‘‘Yasmā ca…pe… asaṅkhata’’nti ayaṃ paññatti nibbānassa vevacanapaññatti ca nibbānassa jotanāpaññatti ca hoti. ‘‘Yasmā jātassa…pe… paññāyatī’’ti ayaṃ paññatti nibbānassa vevacanapaññatti ca maggassa saṃsārato niyyānikapaññatti ca nissaraṇapaññatti ca hotīti paññattiviseso paṇḍitehi niddhāretvā gahetabbo.

‘‘Yathāvutto nibbānassa paññattippabhedo kena saddahitabbo’’ti vattabbattā ‘‘tenāha bhagavā’’tiādi vuttaṃ. ‘‘Tenāha āyasmā’’tiādyānusandhyādiattho ceva ‘‘niyutto paññattihāro’’ti anusandhyādiattho ca vuttanayānusārena veditabbo.

Iti paññattihāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

12. Otaraṇahāravibhaṅgavibhāvanā

42. Yena yena saṃvaṇṇanāvisesabhūtena paññattihāravibhaṅgena paññattiyo vibhattā, so saṃvaṇṇanāvisesabhūto vibhaṅgo paripuṇṇo, ‘‘katamo otaraṇo hāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo otaraṇo hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso otaraṇo hāro otaraṇahāravibhaṅgo nāmāti pucchati. ‘‘Yo ca paṭiccuppādo’’tiādiniddesassa idāni mayā vuccamāno ‘‘uddhaṃ adho sabbadhi vippamutto’’tiādiko vitthārasaṃvaṇṇanāviseso otaraṇo hāro otaraṇahāravibhaṅgo nāmāti gahetabbo.

Tattha pāṭhe ‘‘katame paṭiccasamuppādādayo niddhāretvā katamehi niddhāritehi dhammehi otaratī’’ti pucchitabbattā imasmiṃ pāṭhe ime paṭiccasamuppādādayo niddhāretvā imehi niddhāritehi dhammehi otaratīti dassetuṃ ‘‘uddhaṃ adho sabbadhi vippamutto’’tiādi vuttaṃ. Tattha uddhanti kāmadhātuto uddhaṃ uparibhāge pavattāya rūpadhātuarūpadhātuyā. Adhoti rūpadhātuto heṭṭhābhāge pavattāya kāmadhātuyā. Sabbadhīti sabbasmiṃ kāmarūpaarūpadhātumhi. Vippamuttoti paṭisandhivasena appavattanato vippamutto asekkho. Ayaṃ sekkho dassanamaggena sakkāyadiṭṭhiyā samugghātattā ‘‘ahaṃ asmī’’ti anānupassī viharati. Evaṃ sekkhāya vimuttiyā ceva asekkhāya vimuttiyā ca sekkho ceva asekkho ca atiṇṇapubbaṃ oghaṃ apunabbhavāya vimutto udatārīti gāthāttho gahetabbo.

Tasmiṃ gāthāpāṭhe ‘‘katame niddhāretvā katamehi otaratī’’ti pucchitabbattā ‘‘uddhanti rūpadhātū’’tiādi vuttaṃ. Uddhanti manussalokato uddhaṃ cātumahārājikādayopi gahitāti atthasambhavato taṃ nivattetuṃ ‘‘rūpadhātu arūpadhātū’’ti vuttaṃ. Adhoti manussabhavato adho cattāro apāyabhūmiyo ca gahitāti atthasambhavato taṃ nivattetuṃ ‘‘kāmadhātū’’ti vuttaṃ. Sabbadhīti catubhūmiketi atthasambhavato ‘‘tedhātuke’’ti vuttaṃ. Ayaṃ asekkhā vimuttīti vimuttassa asekkhassa yā virāgatā atthi, ayampi virāgatā asekkhaphalavimutti. ‘‘Uddhaṃ adho sabbadhi vippamutto’’ti pāṭhe vuttappakārā ayaṃ asekkhā vimutti niddhāritāti attho. Niddhāritāya asekkhāya vimuttiyā yāni saddhādipañcindriyāni niddhāritāni, tāniyeva asekkhāni pañcindriyāni bhavanti. Ayaṃ vuttappakārā otaraṇā indriyehi vimuttiyā otaraṇā nāma pavesanā nāma.

Tāniyeva asekkhāni pañcindriyāni vijjāya upakārakattā, paññāpadaṭṭhānattā vā vijjā bhavanti. Vijjuppādā tādisāya vijjāya uppādā uppādahetuto avijjānirodho avijjāya nirodho hoti…pe… dukkhakkhandhassa nirodho hoti, ayaṃ vuttappakārā otaraṇā paṭiccasamuppādehi otaraṇā nāma.

Tāniyeva asekkhāni pañcindriyāni tīhi khandhehi saṅgahitāni saddhāvīriyehi sīlasambhavato, satiyā ca paññānuvattakattā. Sesā vuttanayānusārena veditabbā.

‘‘Uddhaṃ adho sabbadhi vippamutto’’ti pāṭhe niddhāretvā otaraṇā ācariyena vibhattā, amhehi ca ñātā, ‘‘ayaṃ ahasmīti anānupassī’’ti pāṭhe ‘‘katame niddhāretvā katamehi otaraṇehi otaratī’’ti vattabbattā ‘‘ayaṃ ahasmīti anānupassīti ayaṃ sakkāyadiṭṭhiyā’’tiādi vuttaṃ. Yo ayaṃ sekkho ‘‘ahamasmī’’ti nānupassī, tassa sekkhassa sakkāyadiṭṭhiyā yo samugghāto atthi, yā samugghātasaṅkhātā samugghātavimutti sekkhā vimutti hoti, tassā sekkhāya vimuttiyā yāni saddhādipañcindriyāni niddhāritāni, tāniyeva sekkhāni pañcindriyāni bhavanti. Ayaṃ vuttappakārā otaraṇā indriyehi otaraṇā nāma. Sesā vuttanayānusārena veditabbā.

43. ‘‘Uddhaṃ adho’’tiādigāthāyaṃ otaraṇā ācariyena vibhattā, amhehi ca ñātā, ‘‘nissitassa calita’’ntiādipāṭhe ‘‘katame niddhāretvā katamehi otaratī’’ti pucchitabbattā ‘‘nissitassa calitaṃ, anissitassa calitaṃ natthī’’tiādi vuttaṃ. Nissitassa puggalassa calitaṃ calanaṃ atthi, anissitassa puggalassa calitaṃ calanaṃ natthi. Calite calane asati passaddhi bhavati, passaddhiyā sati vijjamānāya nati na hoti, natiyā asati avijjamānāya āgatigati na hoti, āgatigatiyā asati avijjamānāya cutūpapāto na hoti, cutūpapāte asati avijjamāne idha chasu ajjhattikāyatanesu attānaṃ neva passati, huraṃ vā chasu bāhirāyatanesu attānaṃ na passati, ubhayaṃ antarena vajjetvā phassādisamudāyesu dhammesu attānaṃ na passati, esova paṭiccasamuppādo ‘‘avijjānirodhā’’tiādiko dukkhassa anto avasānaṃ karotīti attho.

Nissitassa calitanti ettha ‘‘nissayo katividho’’ti pucchitabbattā ‘‘nissitassa calitanti nissayo nāmā’’tiādi vuttaṃ. Tatthāti tesu duvidhesu taṇhānissayadiṭṭhinissayesu yā cetanā rattassa puggalassa niddhāritā, ayaṃ cetanādhammo taṇhānissayo nāma. Yā cetanā mūḷhassa puggalassa niddhāritā. Ayaṃ cetanādhammo diṭṭhinissayo nāma. Sā duvidhā cetanā pana saṅkhārā nāma. Saṅkhārapaccayā viññāṇaṃ…pe… sabbo paṭiccasamuppādo niddhārito. Ayaṃ vuttappakārā otaraṇā paṭiccasamuppādehi otaraṇā nāma.

Tatthāti tasmiṃ taṇhānissayadiṭṭhinissaye yā vedanā rattassa puggalassa niddhāritā, ayaṃ sukhā vedanā. Yā cetanā sammūḷhassa puggalassa niddhāritā, ayaṃ adukkhamasukhā vedanā. Yebhuyyena sesā vuttanayānusārena veditabbā.

44. ‘‘Nissitassa calita’’ntiādipāṭhe otaraṇā ācariyena vibhattā, amhehi ca ñātā.

‘‘Ye keci sokā paridevitā vā…pe…

Piyaṃ na kayirātha kuhiñci loke’’ti. –

Gāthāpāṭhe ‘‘katame niddhāretvā katamehi otaratī’’ti pucchitabbattā ‘‘ye keci sokā’’tiādi vuttaṃ. Ye keci sokā vā yā kāci paridevitā vā anekarūpā yā kāci dukkhā vā lokasmiṃ sambhavanti. Ete sokādayo piyaṃ paṭicca pabhavanti, piye asante ete sokādayo na bhavanti. Tasmā piye asante sokādīnaṃ abhāvato yesaṃ vītasokānaṃ kuhiñci lokepi natthi, te vītasokā sukhino bhavanti. Tasmā vītasokānaṃ sukhasampannattā asokaṃ virajaṃ patthayāno sappuriso kuhiñci loke piyaṃ na kayirāthāti gāthāttho.

‘‘Ye keci sokā paridevitā vā, dukkhā ca lokasmimanekarūpā piyaṃ paṭicca pabhavanti ete’’ti ettha pāṭhe yā vedanā niddhāritā, ayaṃ dukkhā vedanā. Sesā vuttanayānusārena veditabbā.

‘‘Ye keci sokā’’tiādigāthāpāṭhe otaraṇā ācariyena vibhattā, amhehi ca ñātā, ‘‘kāmaṃ kāmayamānassā’’tiādigāthāpāṭhe ‘‘katame niddhāretvā katamehi otaratī’’ti vattabbattā ‘‘kāmaṃ kāmayamānassā’’tiādi vuttaṃ. Tassaṃ gāthāyaṃ attho heṭṭhā vuttova.

Tatthāti tasmiṃ ‘‘pītimano hotī’’ti pāṭhe yā pītimanatā vuttā niddhāritā, ayaṃ pītimanatā anunayo hoti. ‘‘Sallaviddhova ruppatī’’ti pāṭhe yaṃ ruppanaṃ āha, idaṃ ruppanaṃ paṭighaṃ hoti, anunayo ca paṭighañca niddhāritāti attho.

‘‘Anunaye ca paṭighe ca niddhārite katamo dhammo niddhārito’’ti vattabbattā ‘‘anunayo paṭighañca pana taṇhāpakkho’’ti vuttaṃ. Taṇhāpakkhoti taṇhāpakkhattā taṇhā niddhāritā. ‘‘Anunayo taṇhāpakkho hotu, paṭighaṃ pana taṇhāpakkhaṃ na siyā’’ti ce vadeyya? Paṭighassa attasinehavasena pavattanato paṭighampi taṇhāpakkhaṃ hoti. ‘‘Taṇhāya niddhāritāya katamo niddhārito’’ti vattabbattā ‘‘taṇhāya ca panā’’tiādi vuttaṃ. Dasannaṃ rūpāyatanānaṃ taṇhāya padaṭṭhānattā dasa rūpāni āyatanāni niddhāritāni. Ayaṃ vuttappakārā otaraṇā āyatanehi otaraṇā nāma. Sutte āgatā paṭiccasamuppādādayo tena saṃvaṇṇanāvisesena nayena niddhāritā, suttatthamukhena vā niddhāritā, tena…pe… nayena niddhāritesu paṭiccasamuppādādīsu yo saṃvaṇṇanānayaviseso tadatthavācakavasena vā tadatthañāpakavasena vā otarati pavisati samosarati, so saṃvaṇṇanānayaviseso otaraṇo hāro nāmāti adhippāyo daṭṭhabbo. Sesesupi vuttanayānusārena otaraṇā gahetabbā. ‘‘Tenāha āyasmā’’tiādyānusandhyādiattho ceva ‘‘niyutto otaraṇo hāro’’ti anusandhyādiattho ca vuttanayānusārena veditabbo.

Iti otaraṇahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

13. Sodhanahāravibhaṅgavibhāvanā

45. Yena yena saṃvaṇṇanāvisesabhūtena otaraṇahāravibhaṅgena otaretabbā suttatthā vibhattā, so saṃvaṇṇanāvisesabhūto vibhaṅgo paripuṇṇo, ‘‘katamo sodhanahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo sodhano hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso sodhano hāro sodhanahāravibhaṅgo nāmāti pucchati. ‘‘Vissajjitamhi pañhe’’tiādiniddesassa idāni mayā vuccamāno ‘‘yathā āyasmā ajito’’tiādiko vitthārasaṃvaṇṇanāviseso sodhanahāravibhaṅgo nāmāti gahetabbo. ‘‘Kathaṃ tattha pañhe sodhano hāro viññātabbo’’ti vattabbattā ‘‘yathā āyasmā’’tiādi vuttaṃ. Yathā yena pakārena āyasmā ajito pārāyane bhagavantaṃ pañhaṃ pucchati, tathā tena pakārena vissajjitamhi pañhe ayaṃ sodhano hāro viññātabboti. ‘‘Niyametvā vibhajehī’’ti vattabbattā niyametvā vibhajituṃ ‘‘kenassū’’tiādi vuttaṃ. Gāthāttho vuttova.

‘‘Kenassu nivuto loko, kenassu nappakāsati;

Kissābhilepanaṃ brūsi, kiṃsu tassa mahabbhaya’’nti. –

Pucchāvasena pavattagāthāyañca –

‘‘Avijjāya nivuto loko, (ajitāti bhagavā,)

Vivicchā pamādā nappakāsati;

Jappābhilepanaṃ brūmi, dukkhamassa mahabbhaya’’nti. –

Vissajjanavasena pavattagāthāyañcāti imāsu dvīsu gāthāsu ‘‘kenassu nivuto loko’’ti iminā padena pañhe pucchite ‘‘avijjāya nivuto loko’’ti iminā padena bhagavā ‘‘kenassu nivuto loko’’ti padaṃ tadatthe aññāṇasaṃsayādimalānaṃ apanayanena sodheti. Tadatthe hi vissajjite aññāṇasaṃsayādīnaṃ abhāvato attho sodhito nāma, atthe ca sodhite padampi sodhitaṃyeva. Tenāha aṭṭhakathāyaṃ – ‘‘tadatthassa vissajjanato’’ti (netti. aṭṭha. 45), ṭīkāyañca ‘‘tabbisayaaññāṇasaṃsayādimalāpanayanena sodhetī’’ti vuttaṃ. No ca ārambhanti pucchituṃ ārabhitabbaṃ sabbagāthāpadaṃ, gāthātthaṃ vā, ñātuṃ icchitassa sabbassa atthassa vissajjanavasena apariyositattā bhagavā ‘‘avijjāya nivuto loko’’ti ettakeneva padena sodheti. Sesesupi esa nayo.

‘‘Kiṃsu tassa mahabbhaya’’nti iminā padena pañhe pucchite ‘‘dukkhamassa mahabbhaya’’nti padena bhagavatā ārambho ñātuṃ icchito attho suddho sodhito hoti. Sesagāthāsupi eseva nayo.

Yattha pañhe evaṃ niravasesavissajjanavasena ārambho suddho sodhito bhavati, so pañho vissajjito sodhito bhavati. Yattha pañhe evaṃ niravasesavissajjanavasena ārambho yāva asuddho asodhito bhavati, tāva so pañho vissajjito sodhito na bhavatīti yojanā. ‘‘Tenāhā’’tiādyānusandhyādyattho ceva ‘‘niyutto sodhano hāro’’ti anusandhyādyattho ca vuttanayānusārena veditabbo.

Iti sodhanahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

14. Adhiṭṭhānahāravibhaṅgavibhāvanā

46. Yena yena saṃvaṇṇanāvisesabhūtena vibhaṅgena pañhādayo sodhitā, so saṃvaṇṇanāvisesabhūto paripuṇṇo, ‘‘katamo adhiṭṭhānahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo adhiṭṭhāno hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso paṭiniddesato adhiṭṭhāno hāro adhiṭṭhānahāravibhaṅgo nāmāti pucchati. ‘‘Ekattatāya dhammā, yepi ca vemattatāya niddiṭṭhā’’tiādiniddesassa idāni mayā vuccamāno ‘‘ye tattha niddiṭṭhā, tathā te dhārayitabbā’’tiādiko vitthārasaṃvaṇṇanāviseso adhiṭṭhānahāravibhaṅgo nāmāti gahetabbo.

‘‘Ye dhammā suttesu ekattatāya ca vemattatāya ca niddiṭṭhā, te dhammā kiṃ pana tatheva dhārayitabbā, udāhu aññathāpi vikappayitabbā’’ti pucchitabbattā ‘‘ye tatthā’’tiādi vuttaṃ. Tattha tesu suttantesu ye dukkhasaccādayo dhammā ekattatāya ca vemattatāya ca niddiṭṭhā, te dukkhasaccādayo dhammā tathā ekattatāya ca vemattatāya ca dhārayitabbā upalakkhitabbā, na aññathā vikappayitabbā.

‘‘Sāmaññakappanāya vohārabhāvena anavaṭṭhānato katamā ekattatā, katamā vemattatā’’ti pucchitabbattā ‘‘dukkhanti ekattatā’’tiādi vuttaṃ. Dukkhanti jātiādivisesamanapekkhitvā yā dukkhasāmaññatā vuttā, sā ayaṃ dukkhasāmaññatā dukkhassa ekattatā nāma. ‘‘Tattha katamaṃ dukkha’’nti pucchitā ‘‘jāti dukkhā, jarā dukkhā…pe... viññāṇaṃ dukkha’’nti jātiādivisesamapekkhitvā yā dukkhavisesatā vuttā, sā ayaṃ dukkhavisesatā dukkhassa vemattatā nāma. Tatthāti ye dukkhādayo dhammā sutte vuttā, tattha tesu dukkhādīsu atthesu.

Dukkhasamudayoti ‘‘taṇhā ponobhavikā’’ti visesamanapekkhitvā yā samudayasāmaññatā vuttā, sā ayaṃ samudayasāmaññatā samudayassa ekattatā nāma. ‘‘Tattha katamo samudayo’’ti pucchitvā ‘‘yāyaṃ taṇhā…pe… vibhavataṇhā’’ti visesaṃ apekkhitvā yā samudayavisesatā vuttā, sā ayaṃ samudayavisesatā samudayassa vemattatā nāma.

Dukkhanirodhoti ‘‘tassāyeva taṇhāya asesavirāganirodho’’ti visesamanapekkhitvā yā nirodhasāmaññatā vuttā, sā ayaṃ nirodhasāmaññatā nirodhassa ekattatā nāma. ‘‘Tattha katamo dukkhanirodho’’ti pucchitvā ‘‘yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo’’ti visesamapekkhitvā yā nirodhavisesatā vuttā, sā ayaṃ nirodhavisesatā nirodhassa vemattatā nāma.

Dukkhanirodhagāminī paṭipadāti? Paṭipadāti sammādiṭṭhiādivisesamanapekkhitvā yā nirodhagāminipaṭipadāsāmaññatā vuttā, sā ayaṃ nirodhagāminipaṭipadāsāmaññatā maggassa ekattatā nāma. ‘‘Tattha katamā dukkhanirodhagāminī paṭipadā’’ti pucchitvā ‘‘ayameva ariyo…pe… sammāsamādhī’’ti sammādiṭṭhiādivisesamapekkhitvā yā visesadukkhanirodhagāminipaṭipadatā vuttā, sā ayaṃ visesadukkhanirodhagāminipaṭipadatā maggassa vemattatā nāma.

Maggoti nirayagāmimaggādivisesamanapekkhitvā yā sāmaññamaggatā vuttā, sā ayaṃ sāmaññamaggatā maggassa ekattatā nāma. ‘‘Tattha katamo maggo’’ti pucchitvā ‘‘nirayagāmī maggo…pe… nibbānagāmī maggo’’ti nirayagāmimaggādivisesaṃ apekkhitvā yā visesamaggatā vuttā, sā ayaṃ visesamaggatā maggassa vemattatā nāma.

Nirodhoti paṭisaṅkhānirodhādivisesaṃ anapekkhitvā yā sāmaññanirodhatā vuttā, sā ayaṃ sāmaññanirodhatā nirodhassa ekattatā nāma. ‘‘Tattha katamo nirodho’’ti pucchitvā ‘‘paṭisaṅkhānirodho…pe… sabbakilesanirodho’’ti paṭisaṅkhānirodhādivisesaṃ apekkhitvā yā visesanirodhatā vuttā, sā ayaṃ visesanirodhatā nirodhassa vemattatā nāma.

Rūpanti cātumahābhūtikādivisesamanapekkhitvā yā sāmaññarūpatā vuttā, sā ayaṃ sāmaññarūpatā rūpassa ekattatā nāma. ‘‘Tattha katamaṃ rūpa’’nti pucchitvā ‘‘cātumahābhūtikaṃ…pe… vāyodhātuyā cittaṃ virājetī’’ti cātumahābhūtikādivisesamapekkhitvā yā visesarūpatā vuttā, sā ayaṃ visesarūpatā rūpassa vemattatā nāma.

48. Avijjāti dukkheaññāṇādivisesamanapekkhitvā yā avijjāsāmaññatā vuttā, sā ayaṃ avijjāsāmaññatā avijjāya ekattatā nāma. ‘‘Tattha katamā avijjā’’ti pucchitvā ‘‘dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ…pe… avijjālaṅghī moho akusalamūla’’nti dukkheaññāṇādivisesamapekkhitvā yā avijjāvisesatā vuttā, sā ayaṃ avijjāvisesatā avijjāya vemattatā nāma.

Vijjāti dukkheñāṇādivisesamanapekkhitvā yā vijjāsāmaññatā vuttā, sā ayaṃ vijjāsāmaññatā vijjāya ekattatā nāma. ‘‘Tattha katamā vijjā’’ti pucchitvā ‘‘dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ…pe… dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpanna’’nti dukkheñāṇādivisesamapekkhitvā yā vijjāvisesatā vuttā, sā ayaṃ vijjāvisesatā vijjāya vemattatā nāma.

Samāpattīti saññāsamāpatyādivisesaṃ anapekkhitvā yā sāmaññasamāpattitā vuttā, sā sāmaññasamāpattitā samāpattiyā ekattatā nāma. ‘‘Tattha katamā samāpattī’’ti pucchitvā ‘‘saññāsamāpatti asaññāsamāpatti…pe… nirodhasamāpattī’’ti saññāsamāpatyādivisesaṃ apekkhitvā yā visesasamāpattitā vuttā, sā ayaṃ visesasamāpattitā samāpattiyā vemattatā nāma.

Jhāyīti sekkhajhāyīādivisesaṃ anapekkhitvā yā jhāyīsāmaññatā vuttā, sā jhāyīsāmaññatā jhāyino ekattatā nāma. ‘‘Tattha katamo jhāyī’’ti pucchitvā ‘‘atthi sekkho jhāyī, atthi asekkho jhāyī…pe… paññuttaro jhāyī’’ti sekkhajhāyīasekkhajhāyīādivisesamapekkhitvā yā jhāyīvisesatā vuttā, sā ayaṃ jhāyīvisesatā jhāyino vemattatā nāma.

Samādhīti saraṇasamādhyādivisesamanapekkhitvā yā samādhisāmaññatā vuttā, sā ayaṃ samādhisāmaññatā samādhino ekattatā nāma. ‘‘Tattha katamo samādhī’’ti pucchitvā ‘‘saraṇo samādhi, araṇo samādhi…pe… micchāsamādhi, sammāsamādhī’’ti saraṇasamādhyādivisesamapekkhitvā yā samādhivisesatā vuttā, sā ayaṃ samādhivisesatā samādhino vemattatā nāma.

Paṭipadāti āgāḷhapaṭipadādivisesamanapekkhitvā yā paṭipadāsāmaññatā vuttā, ayaṃ paṭipadāsāmaññatā paṭipadāya ekattatā nāma. ‘‘Tattha katamā paṭipadā’’ti pucchitvā ‘‘āgāḷhapaṭipadā, nijjhāmapaṭipadā…pe… sukhā paṭipadā khippābhiññā’’ti āgāḷhapaṭipadādivisesamapekkhitvā yā paṭipadāvisesatā vuttā, sā ayaṃ paṭipadāvisesatā paṭipadāya vemattatā nāma.

Kāyoti nāmakāyādivisesamanapekkhitvā yā kāyasāmaññatā vuttā, sā ayaṃ kāyasāmaññatā kāyassa ekattatā nāma. ‘‘Tattha katamo kāyo’’ti pucchitvā ‘‘nāmakāyo rūpakāyo…pe… ayaṃ nāmakāyo’’ti nāmakāyādivisesamapekkhitvā yā kāyavisesatā vuttā, sā ayaṃ kāyavisesatā kāyassa vemattatā nāmāti yojanā kātabbā. Padatthādiko viseso aṭṭhakathāyaṃ (netti. aṭṭha. 47) vitthārato vutto.

Vuttappakārassa dukkhasamudayādikassa dhammassa ekattatādilakkhaṇaṃ nigamanavasena dassetuṃ ‘‘evaṃ yo dhammo’’tiādi vuttaṃ. Tattha evanti iminā mayā vuttena ‘‘dukkhanti ekattatā. Tattha katamaṃ dukkhaṃ? Jāti dukkhā, jarā dukkhā’’tiādivacanena. Yo dhammoti yo koci jātijarābyādhyādivisesadhammo. Yassa dhammassāti tato jātiādivisesadhammato aññassa jarādivisesadhammassa. Samānabhāvoti jātiādivisesadhammena jarādivisesadhammassa dukkhabhāvena samānabhāvo. Tassa dhammassāti jarādivisesadhammassa. Ekattatāyāti dukkhasamudayatādisamānatāya dukkhasamudayādibhāvānaṃ ekībhāvena. Ekībhavatīti jātiādivisesabhedena anekopi ‘‘dukkhasamudayo’’tiādinā ekasaddābhidheyyatāya ekībhavati. Yena yena vā pana vilakkhaṇo, tena tena vemattaṃ gacchati. Yassa jātiādidhammassa yena yena abhinibbattanaparipācanādisabhāvena yo jātiādidhammo jarādidhammena vilakkhaṇo visadiso hoti, tassa jātiādidhammassa tena tena abhinibbattanaparipācanādisabhāvena so jātiādidhammo jarādidhammena vemattataṃ visadisattaṃ gacchati, dukkhasamudayādibhāvena samānopi jātiādidhammo jarādidhammassa visiṭṭhataṃ gacchatīti attho daṭṭhabbo.

Dukkhasamudayādidhammassa ekattavemattatā ācariyena vibhattā, amhehi ca ñātā, ‘‘tāya ekattavemattatāya kattha pucchite sati adhiṭṭhānaṃ vīmaṃsitabba’’nti pucchitabbattā suttādike pucchite sati vīmaṃsitabbanti dassetuṃ ‘‘evaṃ sutte vā’’tiādi vuttaṃ. Tattha evaṃ iminā vuttappakārena sutte vā pucchite, veyyākaraṇe vā pucchite, gāthāyaṃ vā pucchitāyaṃ sati adhiṭṭhānaṃ vīmaṃsitabbaṃ. ‘‘Kiṃ vīmaṃsitabba’’nti puccheyya ‘‘ekattatāya pucchati kiṃ, udāhu vemattatāya pucchati ki’’nti vīmaṃsitabbanti yojanā. Aṭṭhakathāyaṃ pana – ‘‘idāni tāva ekattavemattatāvisaye niyojetvā dassetuṃ ‘sutte vā veyyākaraṇe vā’tiādi vutta’’nti (netti. aṭṭha. 48) vuttaṃ. ‘‘Kathaṃ pucchitaṃ, kathaṃ vissajjitabba’’nti vattabbattā ‘‘yadi ekattatāyā’’tiādi vuttaṃ. ‘‘Tenāhā’’tiādyānusandhyādiko ca ‘‘niyutto adhiṭṭhāno hāro’’ti imassa anusandhyādiko ca vuttanayānusārena veditabbo.

Iti adhiṭṭhānahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

15. Parikkhārahāravibhaṅgavibhāvanā

49. Yena yena saṃvaṇṇanāvisesabhūtena vibhaṅgena dukkhasaccādīnaṃ ekattatādayo vibhattā, so saṃvaṇṇanāvisesabhūto paripuṇṇo, ‘‘katamo parikkhārahāravibhaṅgo nāmā’’ti pucchitabbattā ‘‘tattha katamo parikkhāro hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso parikkhāro hāro parikkhārahāravibhaṅgo nāmāti pucchati. ‘‘Ye dhammā yaṃ dhammaṃ janayantī’’tiādiniddesassa idāni mayā vuccamāno ‘‘yo dhammo yaṃ dhammaṃ janayati, tassa so parikkhāro’’tiādiko parikkhārabhūtassa hetuno ceva paccayassa ca vitthārasaṃvaṇṇanāviseso parikkhāravibhaṅgo nāma.

‘‘Katamo saṃvaṇṇetabbo parikkhāro’’ti pucchitabbattā ‘‘yo dhammo’’tiādi vuttaṃ. Tattha yo hetupaccayappakāro dhammo yaṃ phalabhūtaṃ dhammaṃ janayati janeti, tassa phaladhammassa so hetupaccayappakāro dhammo parikkhāro nāma. ‘‘Kiṃlakkhaṇo parikkhāro’’ti pucchitabbattā tathā pucchitvā lakkhaṇavisesaṃ dassetuṃ ‘‘kiṃlakkhaṇo’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘tattha ‘yo dhammo yaṃ dhammaṃ janayati, tassa so parikkhāro’ti saṅkhepato parikkhāralakkhaṇaṃ vatvā taṃ vibhāgena dassetuṃ ‘kiṃlakkhaṇo’tiādi vutta’’nti (netti. aṭṭha. 49) vuttaṃ. ‘‘Kittakā dhammā janayantī’’ti pucchitabbattā ‘‘dve dhammā janayanti hetu ca paccayo cā’’ti vuttaṃ. ‘‘Hetupi kāraṇaṃ, paccayopi kāraṇaṃ, tasmā kāraṇāyeva kena lakkhaṇena dvidhā vuttā’’ti vattabbattā ‘‘tattha kiṃlakkhaṇo’’tiādi vuttaṃ. Janitabbaphalato aññehi phalehi asādhāraṇalakkhaṇo hetu, sabbaphalehi sādhāraṇalakkhaṇo paccayo, iminā visesalakkhaṇena dvidhā vattabbāti attho. ‘‘Sādhāraṇāsādhāraṇaviseso kīdiso bhave’’ti pucchitabbattā ‘‘yathā kiṃ bhave’’ti pucchitvā ‘‘yathā aṅkurassā’’tiādi vuttaṃ. Yathā yo sādhāraṇāsādhāraṇaviseso atthi, tathā so sādhāraṇāsādhāraṇaviseso kiṃ viya bhaveti attho. Aṅkurassa nibbattiyā bījaṃ asādhāraṇaṃ yathā, tathā hetu phalassa nibbattiyā asādhāraṇo bhave. Pathavī ca āpo ca aṅkurassa nibbattiyā sādhāraṇā bhavanti yathā, tathā paccayo phalassa nibbattiyā sādhāraṇo bhave. Sabbaphalassa paccayattā aṅkurassa bījaṃ asādhāraṇaṃ janakaṃ hetu. ‘‘Kathaṃ pathavī, āpo ca sādhāraṇā janakāti saddahitabbā’’ti pucchitabbattā ‘‘aṅkurassa hī’’tiādi vuttaṃ. Samaṃ samānaṃ phalaṃ bhavāpetīti sabhāvo, ko so? Bījaṃ hetuyeva. ‘‘Kiṃ hetupaccayānaṃ viseso bījaṅkuropamāyeva dassetabbo, udāhu aññūpamāyapi dassetabbo’’ti vattabbattā aññāya upamāyapi visesaṃ dassetuṃ ‘‘yathā vā panā’’tiādi vuttaṃ. Imāya upamāyapi hetupaccayānaṃ viseso vijānitabboti adhippāyo.

Bījaṅkurādīsu bāhiresu parikkhārabhūtānaṃ hetupaccayānaṃ viseso ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ ajjhattikesu vibhatto’’ti pucchitabbattā ‘‘ayañhi saṃsāro’’tiādi vuttaṃ. Atha vā ‘‘bāhiresu parikkhārabhūto hetupaccayo yutto hotu, kathaṃ ajjhattikesu yutto’’ti vattabbattā ‘‘ayañhi saṃsāro’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘evaṃ bāhiraṃ hetupaccayavibhāgaṃ dassetvā idāni ajjhattikaṃ dassetuṃ ‘ayañhi saṃsāro’tiādi vutta’’nti (netti. aṭṭha. 49) vuttaṃ. Hetupaccayehi saha saṃsāro bhavatīti sahetupaccayo. Ayaṃ saṃsāro hi yasmā sahetupaccayo hutvā nibbatto, tasmā ajjhattikepi parikkhārabhūto hetupaccayo yuttoyevāti daṭṭhabboti adhippāyo.

So imassa saṃsārassa sahetupaccayattaṃ yadi bhagavatā vuttaṃ, evaṃ sati amhehi saddahitabbaṃ, ‘‘kathaṃ saddahitabba’’nti vattabbattā ‘‘evañhī’’tiādi vuttaṃ. Evanti iminā avijjādinā hetupaccayena sabbo paṭiccasamuppādo saṃsāroti nibbattoti bhagavatā saṃsārassa sahetupaccayattaṃ vuttaṃ, tasmā saddahitabbaṃ. Avijjādayo saṅkhārādīnaṃ paccayo hotu, ‘‘katamo avijjāya hetū’’ti pucchitabbattā ‘‘iti avijjā avijjāya hetū’’ti vuttaṃ. ‘‘Katamo avijjāya paccayo’’ti pucchitabbattā ‘‘ayoniso manasikāro paccayo’’ti vuttaṃ. ‘‘Katamā avijjā katamāya avijjāya hetū’’ti pucchitabbattā ‘‘purimikā avijjā pacchimikāya avijjāya hetū’’ti vuttaṃ. ‘‘Katamā purimikā avijjā katamā pacchimikā avijjā’’ti pucchitabbattā ‘‘tatthā’’tiādi vuttaṃ. ‘‘Avijjāpariyuṭṭhānassa hetubhūto purimo avijjānusayo samanantarova kiṃ, udāhu paramparahetupi hotī’’ti pucchitabbattā ‘‘bījaṅkuro viyā’’tiādi vuttaṃ. Bījaṅkuroti bījānaṃ aṅkuroti bījaṅkuro, bījānaṃ samanantarahetutāya aṅkuro nibbattati viya. Yattha rukkhādike yaṃ phalaṃ nibbattati, tasmiṃ rukkhādike nibbattassa assa phalassa idaṃ bījaṃ pana paramparahetutāya hetubhūtaṃ bhavati.

‘‘Bījaṃ pana ekaṃyeva hoti, kathaṃ dvidhā vattabba’’nti vattabbattā ‘‘duvidho hī’’tiādi vuttaṃ, samanantarakālaparamparakālabhedena hetupi duvidho hotiyevāti attho. Bījabhūto hetu duvidho yathā, evaṃ avijjāya hetubhūto avijjānusayopi samanantarahetu ca paramparahetu cāti kālabhedena duvidho bhavati, samanantaro avijjānusayo samanantarassa avijjāpariyuṭṭhānassa samanantarahetu hoti. Purimataro avijjānusayo pacchimatarassa avijjāpariyuṭṭhānassa paramparahetu hoti. Iti bījabhūto asādhāraṇo hetu, pathavīāpādiko sādhāraṇo paccayoti viseso pākaṭo yathā, evaṃ avijjānusayo asādhāraṇo hetu, ayonisomanasikāro sādhāraṇo paccayoti viseso daṭṭhabbo.

‘‘Ettakeneva hetupaccayānaṃ viseso vattabbo’’ti vattabbattā ‘‘yathā vā pana thālakañcā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘yathā vā panātiādināpi hetupaccayavibhāgameva dassetī’’ti vuttaṃ. Tattha padīpassa paccayabhūtaṃ thālakañca vaṭṭi ca telañca padīpassa sabhāvahetu samānahetu na hotīti yojanā. ‘‘Padīpassa paccayabhūtampi thālakādikaṃ sabhāvahetu na hotīti kasmā saddahitabba’’nti vattabbattā ‘‘na hi sakkā’’tiādi vuttaṃ. Padīpassa paccayabhūtaṃ anaggikaṃ aggirahitaṃ thālakañca vaṭṭiñca telañca dīpetuṃ jāletuṃ hi yasmā na sakkā, tasmā purimo padīpo pacchimassa padīpassa sabhāvahetu hoti viya, evaṃ thālakādikaṃ sabhāvahetu na hoti. Iti evaṃpakāro sabhāvo samāno padīpo hetu hoti yathā, parabhāvo asamāno thālakādiko paccayo hoti yathā ca, tathā ajjhattiko sabhāvo hetu hoti, bāhiro asamāno paccayo hoti. Janako avijjānusayo avijjāpariyuṭṭhānassa hetu hoti, pariggāhako upatthambhako paccayo hoti. Aññehi phalehi asādhāraṇo hetu hoti, sabbehi phalehi sādhāraṇo paccayo hotīti yojetvā padīpopamāyapi hetupaccayānaṃ pākaṭo viseso daṭṭhabboti adhippāyo.

Hetupaccayappabhedaṃ kāraṇaṃ parikkhāroti ācariyena vuttaṃ, tassa kāraṇassa kāraṇabhāvo ca phalāpekkho hoti, tasmā ‘‘yo kāraṇabhāvo yenākārena hoti, katamo so kāraṇabhāvo, katamo so ākāro’’ti pucchitabbattā ca ‘‘yaṃ phalaṃ yena visesena hoti, katamaṃ taṃ phalaṃ, katamo so viseso’’ti pucchitabbattā ca ‘‘kāraṇaphalānaṃ yo sambandho hoti, katamo so sambandho’’ti pucchitabbattā ca taṃ sabbaṃ vibhāvetuṃ ‘‘avupacchedattho’’tiādi vuttaṃ. Ayamanusandhyattho ca aṭṭhakathāyaṃ ‘‘idāni yasmā kāraṇaṃ ‘parikkhāro’ti vuttaṃ, kāraṇabhāvo ca phalāpekkhāya, tasmā kāraṇassa yo kāraṇabhāvo yathā ca so hoti, yañca phalaṃ, yo ca tassa viseso, yo ca kāraṇaphalānaṃ sambandho, taṃ sabbaṃ vibhāvetuṃ ‘avupacchedattho’tiādi vutta’’nti (netti. aṭṭha. 49) iminā vuttoti daṭṭhabbo.

Tattha avupacchinnassa hetupaccayasaṅkhātassa kāraṇassa yo anupacchedattho atthi, so anupacchedattho santatiattho hoti phalena sambandhattā, yañca kāraṇaṃ attano phalassa janakaṃ upatthambhakaṃ hutvā nirujjhati, so anupacchinno eva nāma hotīti. Yañca phalaṃ aññassa kāraṇaṃ hutvā nirujjhati, tasmiṃ anupacchinne tassa ca santatiattho hoti. Yaṃ pana phalaṃ aññassa phalassa kāraṇaṃ ahutvā nirujjhati, taṃ upacchinnaṃ hoti, yathā taṃ arahato cuticittanti. Kāraṇato nibbattassa phalassa yo nibbattiattho atthi, so nibbattiattho phalattho hoti. Paṭisandhikkhandhānaṃ yo paṭisandhiattho paṭisandahanattho atthi, so paṭisandhiattho punabbhavattho punabbhavanattho hoti. Kilesānaṃ yo palibodhattho santāne uppajjanattho atthi, so palibodhattho pariyuṭṭhānattho hoti. Kilesānaṃ maggena yo asamugghātattho atthi, so asamugghātattho anusayattho hoti. Avijjāya catunnaṃ saccānaṃ yo asampaṭivedhattho atthi, so asampaṭivedhattho avijjattho hoti. Arahattamaggena yo apariññātattho atthi, so apariññātattho viññāṇassa paṭisandhiviññāṇassa bījattho hoti.

Ettāvatā kāraṇabhāvo ca kāraṇākāro ca phalañca phalaviseso ca ācariyena vibhatto, amhehi ca ñāto, ‘‘katamo paramparahetupaccayattho, katamo ca sambandhattho’’ti pucchitabbattā ‘‘yattha avupacchedo’’tiādi vuttaṃ. Yattha yassaṃ rūpārūpapavattiyaṃ avupacchinnassa hetupaccayappabhedassa kāraṇassa yo avupacchedo atthi, so avupacchedo tattha tissaṃ rūpārūpapavattiyaṃ santati hoti. Yattha yassaṃ rūpārūpapavattiyaṃ yā santati atthi, sā santatitattha rūpārūpapavattiyaṃ nibbatti hotītiādinā yojetvā paramparahetuādiko viññātabbo.

Sīlakkhandhoti parisuddhasīlakkhandho. Samādhikkhandhassāti mahaggatakkhandhassa, samādhipaṭṭhāno hi mahaggatadhammo. Paññākkhandhoti maggaphalapaññāpadhānakkhandho. So hi vimuttiñāṇadassanasaṅkhātassa paccavekkhaṇañāṇakkhandhassa paccayo hoti. Titthaññutādīnaṃ attho padaṭṭhānahāravibhaṅgavaṇṇanāyaṃ vuttova.

Sabhāvo hetūti ācariyena vutto, ‘‘kīdiso so sabhāvo hetū’’ti pucchitabbattā ‘‘yathā vā pana cakkhuñca paṭiccā’’tiādi vuttaṃ. Cakkhuviññāṇaṃ cakkhuñca cakkhundriyañca paṭicca nissayaṃ katvā rūpe paṭicca ārammaṇaṃ katvā uppajjati. Tattha cakkhādīsu cakkhundriyaṃ ādhipateyyapaccayatāya indriyapaccayatāya cakkhuviññāṇassa paccayo, rūpārammaṇaṃ purejātārammaṇapaccayatāya paccayo, āloko sannissayatāya upanissayatāya paccayo hoti. So paccayo honto phalena cakkhuviññāṇena asamānattā sabhāvo hetu na hoti, paccayo ca hoti manasikāro. Kiriyamanodhātu pana phalena cakkhuviññāṇena viññāṇabhāvena samānattā sabhāvo hetu hoti yathā, evaṃ saṅkhārā nāmakkhandhabhāvena samānattā viññāṇassa paccayā hontā sabhāvo hetu honti. Viññāṇaṃ nāmarūpena ekasantativasena samānattā nāmarūpassa paccayo hontaṃ sabhāvo hetu hoti. Iminā nayena ‘‘nāmarūpaṃ saḷāyatanassā’’tiādīsupi attho veditabbo. Evaṃ vuttappakāro hetu, paccayo janako, upatthambhako ca yo koci upanissayo balavapaccayo hoti, sabbo so hetupaccayo janakaupatthambhako janitabbupatthambhiyassa phalassa parikkharaṇato abhisaṅkharaṇato nippariyāyato parikkhāro nāma.

‘‘Vuttappakāro hetupaccayo parikkhāro nāmāti kena amhehi saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tena kāraṇabhūtena sabbassa hetupaccayassa parikkhārabhāvena āyasmā mahākaccāno ‘‘ye dhammā yaṃ dhammaṃ janayantī’’ti yaṃ vacanaṃ āha, tena vacanena saddahitabbo, ‘‘ye dhammā yaṃ dhammaṃ janayantī’’ti vacanaṃ nissāya tumhehi sallakkhetabboti adhippāyo.

‘‘Ettakova parikkhāro hāro yuñjitabbo’’ti vattabbattā ‘‘niyutto parikkhāro hāro’’ti vuttaṃ, yo yo parikkhāro hāro yuñjitabbo, so so parikkhāro hāro nīharitvā yutto yuñjitabboti.

Iti parikkhārahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

16. Samāropanahāravibhaṅgavibhāvanā

50. Yena yena saṃvaṇṇanāvisesabhūtena parikkhārahāravibhaṅgena suttatthānaṃ hetupaccayo vibhatto, so…pe… vibhaṅgo paripuṇṇo, ‘‘katamo samāropanahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo samāropano hāro’’tiādi vuttaṃ. Tattha tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso samāropano hāro samāropanahāravibhaṅgo nāmāti pucchati. ‘‘Ye dhammā yaṃmūlā’’tiādiniddesassa idāni mayā vuccamāno ‘‘ekasmiṃ padaṭṭhāne yattakāni padaṭṭhānāni otarantī’’tiādiko vitthārasaṃvaṇṇanāviseso samāropanahāravibhaṅgo nāma.

‘‘Kittake padaṭṭhāne sutte vutte kittakāni padaṭṭhānāni samāropayitabbānī’’ti pucchitabbattā ‘‘ekasmiṃ padaṭṭhāne’’tiādi vuttaṃ. Ekasmiṃ padaṭṭhāne sutte vutte sati avuttāni yattakāni padaṭṭhānāni otaranti samosaranti, sabbāni tāni avuttāni padaṭṭhānāni sutte vuttāni viya niddhāraṇavasena ānetvā desanāya āropayitabbāni. ‘‘Kāni viya samāropayitabbānī’’ti vattabbattā ‘‘yathā āvaṭṭe’’tiādi vuttaṃ. Āvaṭṭe hāre ekasmiṃ padaṭṭhāne sutte vutte sati sutte avuttāni bahukāni padaṭṭhānāni otaranti, tāni bahukāni padaṭṭhānāni pariyesitabbāni yathā, evaṃ samāropane hārepi bahukāni padaṭṭhānāni desanāya samāropayitabbānīti attho.

‘‘Kevalaṃ pana padaṭṭhānavaseneva samāropanā kātabbā kiṃ, udāhu aññavasenāpi samāropanā kātabbā ki’’nti vattabbattā aññavasenāpi samāropanā kātabbā; tasmā samāropanā catubbidhā kātabbāti dassento ‘‘tattha samāropanā catubbidhā’’tiādimāha. Tattha tatthāti tāsu samāropayitabbasamāropanāsu padaṭṭhānaṃ padaṭṭhānasamāropanā, vevacanaṃ vevacanasamāropanā, bhāvanā bhāvanāsamāropanā, pahānaṃ pahānasamāropanā, iti iminā pabhedena samāropanā catubbidhā kātabbā.

‘‘Tāsu catubbidhāsu samāropanāsu katamā padaṭṭhānasamāropanā’’ti pucchitabbattā tathā pucchitvā padaṭṭhānasamāropanaṃ dassetuṃ ‘‘tattha katamā’’tiādi vuttaṃ. Sutte vuttena padaṭṭhānena sutte avuttānaṃ padaṭṭhānānaṃ samāropanā katamāti pucchati.

Sabbapāpassa akusalassa yaṃ akaraṇaṃ akaraṇahetu sāsanaṃ atthi, etaṃ sāsanaṃ buddhānaṃ sāsanaṃ ovādo hoti, atha vā akaraṇaṃ akaraṇatthāya yaṃ sāsanaṃ atthi, etaṃ buddhānaṃ sāsanaṃ ovādo hoti, na yassa kassaci sāsananti attho. Akaraṇanti hi sampadānatthe pavattaṃ paccattavacanaṃ yathā ‘‘kissa atthāya kimattha’’nti. Kusalassa sampadā sampadāya yaṃ sāsanaṃ atthi, etaṃ buddhānaṃ sāsanaṃ. Sacittapariyodāpanaṃ sacittapariyodāpanatthaṃ yaṃ sāsanaṃ atthi, etaṃ buddhānaṃ sāsanaṃ hoti.

Iti evaṃpakārena vuttassa tassa sāsanassa kiṃ padaṭṭhānanti visesassa visesapadaṭṭhānaṃ puna pucchati. Idaṃ sucaritattayaṃ sāsanassa ovādassa padaṭṭhānaṃ sucaritattayena hetunā sāsanattāti daṭṭhabbaṃ yathā ‘‘annena vasatī’’tiādi. ‘‘Sucaritattaye padaṭṭhāne vutte katamaṃ padaṭṭhānaṃ samāropayitabba’’nti pucchitabbattā ‘‘tattha yaṃ kāyikañcā’’tiādi vuttaṃ. Idaṃ khandhattayaṃ sāsanassa padaṭṭhānaṃ samāropayitabbaṃ, ‘‘khandhattaye padaṭṭhāne samāropayite katamaṃ samāropayitabba’’nti pucchitabbattā ‘‘tattha sīlakkhandho cā’’tiādi vuttaṃ. Idaṃ samathavipassanādvayaṃ sāsanassa padaṭṭhānaṃ samāropayitabbaṃ. ‘‘Samathavipassanādvaye padaṭṭhāne samāropayite katamaṃ padaṭṭhānaṃ samāropayitabba’’nti pucchitabbattā ‘‘tattha samathassa phala’’ntiādi vuttaṃ. Idaṃ phaladvayaṃ sāsanassa padaṭṭhānaṃ samāropayitabbaṃ.

Sāsanassa padaṭṭhānāni samāropayitabbānīti ācariyena niddhāretvā vibhattāni, amhehi ca ñātāni, ‘‘idāni katamassa katamaṃ padaṭṭhānaṃ samāropayitabba’’nti pucchitabbattā ‘‘vanaṃ vanathassā’’tiādi vuttaṃ. Idaṃ kāmaguṇapañcakaṃ vanaṃ taṇhābhūtassa vanathassa padaṭṭhānaṃ taṇhāvatthubhāvato, ‘‘itthī’’ti vā ‘‘puriso’’ti vā nimittaggāhasaṅkhātaṃ idaṃ vanaṃ ‘‘aho cakkhu, aho sotaṃ, aho ghānaṃ, aho jivhā, aho kāyo’’ti tesaṃ tesaṃ aṅgapaccaṅgānaṃ anubyañjanaggāhasaṅkhātassa vanathassa padaṭṭhānaṃ samāropayitabbaṃ. Apariññātaṃ dvādasāyatanasaṅkhātaṃ idaṃ vanaṃ saṃyojanasaṅkhātassa vanathassa padaṭṭhānaṃ samāropayitabbaṃ, āyatanaṃ paṭicca saṃyojanuppajjanato anusayasaṅkhātaṃ idaṃ vanaṃ pariyuṭṭhānasaṅkhātassa vanathassa padaṭṭhānaṃ samāropayitabbaṃ. ‘‘Pañcakāmaguṇādīnaṃ vanabhāvo ca taṇhādīnaṃ vanathabhāvo ca kena amhehi saddahitabbo’’ti vattabbattā ‘‘tenāha bhagavā’’tiādi vuttaṃ. Tena pañcakāmaguṇādīnaṃ vanabhāvena ca taṇhādīnaṃ vanathabhāvena ca bhagavā ‘‘chetvā vanañca vanathañcā’’ti yaṃ vacanaṃ āha, tena bhagavato vacanena vacanānusārena saddahitabboti. Ayanti ayaṃ ‘‘ekasmiṃ padaṭṭhāne’’tiādisaṃvaṇṇanā. Padaṭṭhānenāti ekekena padaṭṭhānena. Samāropanāti tadaññapadaṭṭhānānaṃ samāropanā. Samāropenti samāropayitabbāni etāya saṃvaṇṇanāyāti samāropanāti viggahoti. (1)

51. Padaṭṭhānena samāropanā ācariyena niddiṭṭhā, amhehi ca ñātā, ‘‘katamā vevacanena samāropanā’’ti pucchitabbattā ‘‘tattha katamā vevacanenā’’tiādi vuttaṃ. Tatthāti tāsu catūsu padaṭṭhānasamāropanādīsu samāropanāsu vevacanena ekekena rotadaññavevacanānaṃ samāropanā katamāti pucchati. ‘‘Rāgavirāgā’’ti ca ‘‘cetovimuttī’’ti ca ‘‘sekkhaphala’’nti ca idaṃ vacanattayaṃ anāgāmiphalatthattā anāgāmiphalassa vevacanaṃ. ‘‘Avijjāvirāgā’’ti ca ‘‘paññāvimuttī’’ti ca ‘‘asekkhaphala’’nti ca idaṃ vacanattayaṃ arahattaphalatthattā arahattaphalassa vevacanaṃ. Iminā nayena sesesu yojanā kātabbā. (2)

Vevacanena samāropanā ācariyena niddiṭṭhā, amhehi ca ñātā, ‘‘katamā bhāvanāya samāropanā’’ti pucchitabbattā ‘‘tattha katamā bhāvanāyā’’tiādi vuttaṃ. Tatthāti tāsu catūsu padaṭṭhānasamāropanādīsu katamāya desitāya bhāvanāya katamesānaṃ adesitānaṃ bhāvanāropanā katamāti pucchati. Yathā yena pakārena yaṃ bhāvanaṃ bhagavā ‘‘tasmātiha, tvaṃ bhikkhu, kāye kāyānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassa’’nti (saṃ. ni. 5.369, 371, 395, 415) āha, tathā tena pakārena tāya bhāvanāya tadaññabhāvanāpi samāropayitabbāti attho.

‘‘Tasmātihā’’tiādipāṭhe ‘‘kiṃ bhāvanaṃ bhagavā āhā’’ti pucchitabbattā ‘‘ātāpī’’tiādi vuttaṃ. ‘‘Ātāpī’’ti vacanena vīriyindriyaṃ bhagavā āha. ‘‘Sampajāno’’ti vacanena paññindriyaṃ bhagavā āha. ‘‘Satimā’’ti vacanena satindriyaṃ āha. ‘‘Vineyya loke abhijjhādomanassa’’nti vacanena samādhindriyaṃ āha. ‘‘Evaṃ vutte katamā bhāvanā samāropayitabbā’’ti pucchitabbattā ‘‘evaṃ kāye kāyānupassino viharato cattāro satipaṭṭhānā bhāvanāpāripūriṃ gacchantī’’ti vuttaṃ. Evaṃ vuttāya vīriyindriyādibhāvanāya cattāro satipaṭṭhānā samāropayitabbāti attho. Kena kāraṇena bhāvanāpāripūriṃ gacchantīti pucchati. Catunnaṃ indriyānaṃ indriyabhāvena, bhāvetabbabhāvena vā ekalakkhaṇattā bhāvanāpāripūriṃ gacchantīti vissajjeti. ‘‘Tesu samāropitesu katame samāropayitabbā’’ti pucchitabbattā ‘‘catūsū’’tiādi vuttaṃ. Catūsu satipaṭṭhānesu bhāviyamānesu samāropayitabbesu cattāro sammappadhānā bhāvanāpāripūriṃ gacchantīti samāropayitabbāti attho. Sesesupi evameva samāropayitabbā.

Bhāvanāya samāropanā ācariyena vibhattā, amhehi ca ñātā, ‘‘katamā pahānena samāropanā’’ti pucchitabbattā ‘‘tattha katamā’’tiādi vuttaṃ. Tatthāti tāsu catūsu padaṭṭhānasamāropanādīsu katamena desitena pahānena katamesaṃ adesitānaṃ pahānānaṃ katamā samāropanāti pucchati. ‘‘Kāye kāyānupassī viharanto asubhe ‘subha’nti vipallāsaṃ pajahatī’’ti desitena ‘‘subha’’nti vipallāsappahānena kabaḷīkārāhārapariññāya paribandhakilesakāmupādānappahānādayopi samāropayitabbā.

‘‘Vedanāsu vedanānupassī viharanto dukkhe ‘sukha’nti vipallāsaṃ pajahatī’’ti desitena ‘‘sukha’’nti vipallāsappahānena phassāhārapariññāya paribandhakilesabhavupādānappahānādayopi samāropayitabbā.

‘‘Citte cittānupassī viharanto anicce ‘nicca’nti vipallāsaṃ pajahatī’’ti desitena ‘‘nicca’’nti vipallāsappahānena viññāṇāhārapariññāya paribandhakilesadiṭṭhupādānappahānādayopi samāropayitabbā.

‘‘Dhammesu dhammānupassī viharanto anattani ‘attā’ti vipallāsaṃ pajahatī’’ti desitena ‘‘attā’’ti vipallāsappahānena manosañcetanāhārapariññāya? Manosañcetanāhārapariññāya paribandhakilesaattavādupādānappahānādayopi samāropayitabbāti adhippāyo. (4)

Pahānahāro pana lakkhaṇahāravibhaṅgavaṇṇanāyaṃ vuttoyevāti idha na vadāma.

‘‘Sutte desitena ekekena padaṭṭhānādikena adesitānaṃ padaṭṭhānādīnaṃ samāropanabhāvo kena amhehi vijānitabbo saddahitabbo’’ti vattabbattā ‘‘tenāha āyasmā’’tiādimāha. Tena tathā samāropanabhāvena āyasmā mahākaccāno –

‘‘Ye dhammā yaṃmūlā, ye cekatthā pakāsitā muninā;

Te samāropayitabbā, esa samāropano hāro’’ti –

Yaṃ vacanaṃ āha, tena vacanena vacanānusārena tathā samāropanabhāvo tumhehi vijānitabbo saddahitabboti vuttaṃ hoti.

‘‘Kiṃ pana ettāvatā samāropano hāro paripuṇṇo, añño niyutto natthī’’ti vattabbattā ‘‘niyutto samāropano hāro’’ti vuttaṃ. Sutte desitena nayena padaṭṭhānādikena adesitāni padaṭṭhānāni samāropayitabbāni bhavanti, tena tena padaṭṭhānādikena adesitānaṃ padaṭṭhānādīnaṃ samāropano hāro niyutto niddhāretvā yuñjitabboti attho daṭṭhabbo.

Iti samāropanahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabbo.

Ime yathāvuttā soḷasa saṃvaṇṇanāvisesā saṃvaṇṇetabbatthesu aññāṇasaṃsayānaṃ haraṇato apanayanato hārā nāmāti.

Niṭṭhitā hāravibhaṅgavāravibhāvanā.

1. Desanāhārasampātavibhāvanā

52. Yena yena saṃvaṇṇanāvisesabhūtena desanāhāravibhaṅgādihāravibhaṅgena assādādayo nānāsuttatthā vibhattā, so saṃvaṇṇanāvisesabhūto desanāhāravibhaṅgādihāravibhaṅgo paripuṇṇo.

‘‘Soḷasa hārā paṭhamaṃ, disālocanato disā viloketvā;

Saṅkhipiya aṅkusena hi, nayehi tīhi niddise sutta’’nti. (netti. 4 nayasaṅkhepa) –

Gāthā niddesavāre ācariyena vuttā, tassā gāthāya niddeso hāravibhaṅgavārassa ādimhi na vibhatto, ‘‘kuhiñci vibhatto, hārasampāte vā vibhatto kiṃ, udāhu nayasamuṭṭhānahāre vā vibhatto ki’’nti pucchitabbattā ‘‘hārasampāte vibhatto’’ti tumhehi daṭṭhabboti viññāpanatthaṃ ‘‘soḷasa hārā paṭhama’’ntiādi vuttaṃ.

Atha vā suparikammakatabhūmisadisesu saṃvaṇṇetabbesu nānāsuttappadesesu nānāvaṇṇasugandhapupphasadise soḷasa hāre saṃvaṇṇanābhāvena yojetvā soḷasa hārā ācariyena vibhattā, tathā susikkhitasippācariyasuvicāritajambunadābharaṇasadisesu saṃvaṇṇetabbesu nānāsuttappadesesu nānāvidharaṃsijālavividhamaṇiratanasadise soḷasa hāre saṃvaṇṇanābhāvena yojetvāva soḷasa hārā vibhattā, mahāpathaviṃ parivattetvā pappaṭakojassa khādāpanaṃ atidukkaraṃ viya, nānāvidhesu saṃvaṇṇetabbesu suttappadesesu paramatthojāya soḷasahi hārehi atidukkarakhādāpanasadisaṃ viññāpanaṃ karontena ca yojanikamadhugaṇḍaṃ pīḷetvā sumadhurasassa pāyāpanaṃ atidukkaraṃ viya nānāvidhesu saṃvaṇṇetabbesu suttappadesesu paramatthamadhurasassa soḷasahi hārehi atidukkaraṃ pāyāpanasadisaṃ viññāpanaṃ karontena ca ācariyena anekesu saṃvaṇṇetabbasuttappadesesu soḷasa hāre saṃvaṇṇanābhāvena yojetvā soḷasa hārā vibhattā, amhehi ca ñātā, ‘‘nānāvidhasuttappadesesu te saṃvaṇṇanābhāvena yojetvā soḷasa hārā vibhattā kiṃ, udāhu ekasmimpi saṃvaṇṇetabbasuttappadese saṃvaṇṇanābhāvena yojetvā soḷasa hārā vibhattā ki’’nti vattabbattā ekasmimpi saṃvaṇṇetabbasuttappadese saṃvaṇṇanābhāvena yojetvā soḷasa hārā vibhattāyevāti tathā vibhajanto ‘‘soḷasa hārā paṭhama’’ntiādikaṃ hārasampātavāraṃ āha.

Nanu hārasampātavāraṃ kathetukāmena ācariyena ‘‘tattha katamo desanāhārasampāto’’tiādivacanaṃ vattabbaṃ, atha kasmā ‘‘soḷasa hārā paṭhama’’ntiādi vattabbanti ce? Niddese vuttaṃ ‘‘soḷasa hārā paṭhama’’ntiādikaṃ gāthaṃ hāravibhaṅgavāro nappayojeti vippakiṇṇavisayattā ca nayavicārassa ca antaritattā. Hārasampātavāro pana taṃ gāthaṃ payojeti avikiṇṇavisayattā. Tasmā taṃ gāthaṃ paccāmasitvā hārasampātavāre tassā gāthāya niddeso daṭṭhabboti viññāpanatthaṃ ‘‘soḷasa hārā paṭhama’’ntiādi vattabbaṃyevāti. Aṭṭhakathāyaṃ pana –

Evaṃ suparikammakatāya bhūmiyā nānāvaṇṇāni muttapupphāni pakiranto viya, susikkhitasippācariyavicāritesu surattasuvaṇṇālaṅkāresu nānāvidharaṃsijālasamujjalāni vividhāni maṇiratanāni bandhanto viya, mahāpathaviṃ parivattetvā pappaṭakojaṃ khādāpento viya, yojanikamadhugaṇḍaṃ pīḷetvā sumadhurasaṃ pāyento viya ca āyasmā mahākaccāno nānāsuttappadese udāharanto soḷasa hāre vibhajitvā idāni te ekasmiṃyeva sutte yojetvā dassento hārasampātavāraṃ ārabhi. Ārabhanto ca yāyaṃ niddesavāre –

‘‘Soḷasa hārā paṭhamaṃ, disālocanato disā viloketvā;

Saṅkhipiya aṅkusena hi, nayehi tīhi niddise sutta’’nti. –

Gāthā vuttā. Yasmā taṃ hāravibhaṅgavāro nappayojeti vippakiṇṇavisayattā, nayavicārassa ca antaritattā. Anekehi suttappadesehi hārānaṃ vibhāgadassanameva hi hāravibhaṅgavāro. Hārasampātavāro pana taṃ payojeti ekasmiṃyeva suttappadese soḷasa hāre yojetvāva tadanantaraṃ nayasamuṭṭhānassa kathitattā. Tasmā ‘‘soḷasa hārā paṭhama’’nti gāthaṃ paccāmasitvā ‘‘tassā niddeso kuhiṃ daṭṭhabbo? Hārasampāteti āhā’’ti –

Vuttaṃ. Gāthāttho niddesavibhāvanāyaṃ vuttova. ‘‘Soḷasa…pe… sutta’’nti yā gāthā niddese ācariyena vuttā, tassā gāthāya niddeso kuhiṃ daṭṭhabbo, hāravibhaṅgassa ādimhi ācariyena na vibhatto, hārasampāte vā paccāmasitvā vibhattoti daṭṭhabbo kiṃ, udāhu nayasamuṭṭhāne vā paccāmasitvā vibhattoti daṭṭhabbo kinti pucchati. Hārasampāte paccāmasitvā vibhattoti daṭṭhabboti vissajjanā.

Hārasampāte tassā gāthāya niddeso daṭṭhabboti ācariyena vutto, so hārasampāto desanāhārasampātabhedena soḷasavidho, ‘‘tattha katamo hārasampāto desanāhārasampāto’’ti pucchitabbattā imasmiṃ sutte saṃvaṇṇetabbe saṃvaṇṇanābhāvena mayā vibhajiyamāno hārasampātabhūto saṃvaṇṇanāviseso desanāhārasampāto nāmāti tathā vibhajituṃ ‘‘tattha katamo desanāhārasampāto’’tiādi vuttaṃ. Tatthāti tasmiṃ soḷasavidhe desanāhārasampātādike hārasampāte. Katamo hārasampātabhūto saṃvaṇṇanāviseso desanāhārasampāto nāmāti pucchati.

‘‘Arakkhitena cittena, micchādiṭṭhihatena ca;

Thinamiddhābhibhūtena, vasaṃ mārassa gacchatī’’ti. –

Sutte ‘‘arakkhitena cittenāti kiṃdesayatī’’ti pucchitvā ‘‘pamādaṃ desayatī’’tiādisaṃvaṇṇanāviseso desanāhārasampāto nāmāti vuttaṃ hoti. Gāthāttho aṭṭhakathāyaṃ (netti. aṭṭha. 52) vibhatto. Yojanattho pana arakkhitena cittena arakkhitacittasamaṅgī puggalo mārassa maccuno vasaṃ gacchati. Micchādiṭṭhihatena vipallāsena vipallāsasamaṅgī puggalo mārassa vasaṃ gacchati. Thinamiddhābhibhūtena sasaṅkhārikacittena kusītacittena taṃcittasamaṅgī puggalo mārassa kilesādimārassa vasaṃ gacchatīti.

‘‘Arakkhitena cittenā’ti padena desitaṃ taṃ pamādadhammajātaṃ kassa pada’’nti vattabbattā ‘‘taṃ maccuno pada’’nti vuttaṃ. ‘‘Arakkhitena cittenā’’ti iminā suttappadesena desito attho ācariyena vibhatto, amhehi ca ñāto, ‘‘micchādiṭṭhihatena cāti suttappadesena desito attho kathaṃ vibhatto’’ti vattabbattā ‘‘micchādiṭṭhihatena cā’’tiādi vuttaṃ. Yena vipallāsena yadā anicce ‘‘nicca’’nti passati, tadā pavatto so vipallāso ‘‘micchādiṭṭhihataṃ nāmā’’ti vuccati. ‘‘So pana vipallāso kiṃlakkhaṇo’’ti pucchitabbattā tathā pucchitvā ‘‘viparītaggāhalakkhaṇo vipallāso’’ti vuttaṃ.

Viparītaggāhalakkhaṇoti asubhādīnaṃyeva subhādiviparītaggāhalakkhaṇo vipallāso ‘‘vipallāsayatī’’ti kāritatthasambhavato. Kiṃ vipallāso viparītaggāhalakkhaṇo? So vipallāso saññaṃ vipallāsayati, cittampi vipallāsayati, diṭṭhimpi vipallāsayati. Iti tayo dhamme vipallāsayatīti vipallāsetabbānaṃ tividhattā vipallāsāpi tividhā honti. Tesu saññāvipallāso muduko dubbalo subhādivasena upaṭṭhitākāraggahaṇamattattā, cittavipallāso saññāvipallāsato balavā subhādivasena upaṭṭhahantānaṃ rūpakkhandhādīnaṃ subhādivasena sanniṭṭhānaṃ katvā gahaṇato. Diṭṭhivipallāso saññāvipallāsacittavipallāsehi balavataro, yaṃ yaṃ ārammaṇaṃ subhādiākārena upaṭṭhāti. Taṃ taṃ ārammaṇaṃ sassatādivasena abhinivisitvā gahaṇato. Tasmā saññāvipallāso paṭhamaṃ vutto, tadanantaraṃ cittavipallāso, tadanantaraṃ diṭṭhivipallāso vutto. Vitthārato pana ekekassa subhasukhaattaniccaggahaṇavasena catubbidhattā dvādasavidhā honti.

Vipallāsā ācariyena vibhattā, amhehi ca ñātā, ‘‘katame vipallāsapavattiṭṭhānavisayā’’ti pucchitabbattā imāni attabhāvavatthūni vipallāsapavattiṭṭhānavisayānīti dassetuṃ ‘‘so kuhiṃ vipallāsayati catūsu attabhāvavatthūsū’’ti vuttaṃ. Catūsu rūpakāyavedanācittadhammasaṅkhātesu attabhāvavatthūsu so sabbo vipallāso saññācittadiṭṭhiyo vipallāsayati. ‘‘Kathaṃ samanupassantassa vipallāsayatī’’ti pucchitabbattā ‘‘rūpaṃ attato samanupassatī’’tiādi vuttaṃ. Yo puggalo rūpaṃ vā attato samanupassati, rūpavantaṃ attānaṃ vā attato samanupassati, attani rūpaṃ vā attato samanupassati. Rūpasmiṃ attānaṃ vā attato samanupassati, evaṃ tassa samanupassantassa puggalassa vipallāso rūpakāye saññācittadiṭṭhiyo vipallāsayati. Eseva nayo vedanādīsupi.

‘‘Tesu rūpakāyādīsu katamaṃ katamassa vipallāsassa vatthū’’ti pucchitabbattā evaṃ pavattamānassa vipallāsassa idaṃ imassa vatthūti vibhajituṃ ‘‘tattha rūpa’’ntiādi vuttaṃ. Tatthāti tesu rūpādīsu catūsu paṭhamaṃ vipallāsavatthu rūpaṃ ‘‘asubhe subha’’nti evaṃ pavattamānassa vipallāsassa vatthu hotīti vibhajitvā gahetabbaṃ. Esa nayo sesesupi. Evaṃ ‘‘asubhe subha’’ntiādippakārena vipallāsā catubbidhā bhavanti.

Idaṃ imassa vatthūti ācariyena vibhajitvā dassitā, amhehi ca ñātā, ‘‘tesaṃ vipallāsānaṃ katame mūlakāraṇadhammā’’ti pucchitabbattā ‘‘dve dhammā’’tiādi vuttaṃ. Cittassa saṃkilesā, taṇhā ca avijjā ca – ime dve dhammā vipallāsānaṃ mūlakāraṇabhūtā bhavanti.

‘‘Ime dve dhammā ekato vipallāsānaṃ mūlakāraṇaṃ kiṃ honti, udāhu visuṃ visu’’nti vattabbattā visuṃ visuṃ vibhajituṃ ‘‘taṇhānivuta’’ntiādi vuttaṃ. Avijjārahitā taṇhā nāma natthi, tasmā ‘‘taṇhāavijjānivuta’’nti vattabbanti? Na, taṇhāya sātisayapaccayattā. Sātisayāya hi taṇhāya asubhepi ‘‘subha’’nti, dukkhepi ‘‘sukha’’nti samanupassanti. ‘‘Taṇhā ca avijjā cā’’ti vuttattā ‘‘avijjānivuta’’nti vattabbaṃ, kasmā ‘‘diṭṭhinivuta’’nti vuttanti? Avijjāya diṭṭhi bhavatīti diṭṭhisīsena avijjaṃ gahetvā ‘‘diṭṭhinivuta’’nti vuttaṃ, avijjānivutanti attho gahetabbo. ‘‘Avijjānivuta’’nti vutte pana diṭṭhirahitā avijjāpi gahitā siyā, diṭṭhisahitāya hi avijjāya aniccepi ‘‘nicca’’nti, anattaniyepi ‘‘attā’’ti samanupassanti.

‘‘Kathaṃ taṇhāmūlako vipallāso pavatto, kathaṃ diṭṭhisahitāvijjāmūlako vipallāso pavatto’’ti vattabbattā ‘‘tattha yo diṭṭhivipallāso’’tiādi vuttaṃ. Tatthāti tesu taṇhāmūlakadiṭṭhisahitāvijjāmūlakesu. Diṭṭhivipallāsoti diṭṭhisahitāvijjāmūlakavipallāso. Atītaṃ rūpaṃ attato samanupassatīti adabbabhūtopi dabbabhūto viya vutto. Taṇhāvipallāsoti diṭṭhisahitataṇhāmūlako vipallāso anāgataṃ rūpaṃ diṭṭhibhinandanavasena abhinandatīti. Evaṃ atītasamanupassanaanāgatābhinandanabhedena pavattiviseso daṭṭhabbo. ‘‘Cittassa saṃkileso taṇhāavijjāyeva dve dhammā na honti, atha kho dasa kilesāpi, kasmā dveyeva vuttā’’ti vattabbattā ‘‘dve dhammā cittassa upakkilesā’’tiādi vuttaṃ. Taṇhā ca avijjā ca – ime dveyeva dhammā paramasāvajjassa vipallāsassa mūlakāraṇattā. Tāhi taṇhāavijjāhi visujjhantaṃ cittaṃ sabbehi kilesehi visujjhati, tasmā ca visesato cittassa upakkilesā hontīti dve dhammā vuttā. Na hi tāsu taṇhāavijjāsu arahattamaggena pahīnāsu koci saṃkileso appahīno nāma natthīti.

‘‘Vuttappakārā taṇhāavijjā vuttappakārānaṃ vipallāsānaṃyeva mūlakāraṇaṃ honti kiṃ, udāhu sakalassa vaṭṭassāpi mūlakāraṇaṃ honti ki’’nti vattabbattā vuttappakārā taṇhāavijjā vuttappakārānaṃ mūlakāraṇaṃ honti yathā, evaṃ sakalassa vaṭṭassāpi mūlakāraṇaṃ hontīti dassetuṃ ‘‘tesa’’ntiādi vuttaṃ. Tattha yesaṃ puggalānaṃ cittaṃ arakkhitaṃ, micchādiṭṭhihatañca hoti, tesaṃ puggalānaṃ. Yesaṃ avijjānīvaraṇānaṃ taṇhāsaṃyojanānaṃ pubbakoṭi na paññāyati, tehi avijjānīvaraṇehi taṇhāsaṃyojanehi saṃsāre sandhāvantānaṃ saṃsarantānaṃ puggalānaṃ sakiṃ nirayaṃ māravasagamanena sandhāvanaṃ saṃsaraṇaṃ hoti, sakiṃ tiracchānayoniṃ sandhāvanaṃ saṃsaraṇaṃ hoti, sakiṃ pettivisayaṃ sandhāvanaṃ saṃsaraṇaṃ hoti, sakiṃ asurakāyaṃ sandhāvanaṃ saṃsaraṇaṃ hoti, sakiṃ deve sandhāvanaṃ saṃsaraṇaṃ hoti, sakiṃ manusse sandhāvanaṃ saṃsaraṇaṃ hotīti attho.

‘‘Micchādiṭṭhihatena cā’’ti suttappadesena desito attho ācariyena vibhatto, amhehi ca ñāto, ‘‘thinamiddhābhibhūtenāti suttappadesena desito attho kathaṃ vibhatto’’ti vattabbattā ‘‘thinamiddhābhibhūtenā’’tiādi vuttaṃ. Cittassa viññāṇakkhandhassa yā akallatā akammaniyatā atthi, idaṃ akallattaṃ akammaniyattaṃ thinaṃ nāma. Yaṃ kāyassa līnattaṃ vedanādikkhandhattayalīnattaṃ atthi, idaṃ kāyassa līnattaṃ middhaṃ nāmāti thinamiddhasarūpameva vuttaṃ. Tehi thinamiddhehi cittassa abhibhūtabhāvādiko pana suviññeyyattā na vutto, avuttepi yesaṃ puggalānaṃ cittaṃ thinamiddhehi abhibhūtaṃ, tesaṃ puggalānaṃ tena cittena cittasīsena saṃyojanena saṃsāre māravasagamanena sandhāvanaṃ saṃsaraṇaṃ pariyosānasabhāvo vitthāretvā gahetabbo.

‘‘Vasaṃ mārassa gacchatīti suttappadesena desito attho kathaṃ vibhatto’’ti vattabbattā ‘‘vasaṃ mārassa gacchatī’’ti vuttaṃ. Tattha kilesamārassāti kileso dānādipuññe māreti nivāretīti atthena māroti kilesamāro. Iminā kilesamāraṃ nissāya pavattattā abhisaṅkhāramārakhandhamāramaccumārā ca gahitā, ca-saddena vā gahitāti veditabbā. Sattamārassāti devaputtamārassa. Atha vā ‘‘devaputtamārassā’’ti avatvā ‘‘sattamārassā’’ti vuttattā yo yo rājacorādiko dānādīni vā issariyabhogādīni vā māreti, so so rājacorādikopi gahito, tasmā yassa kassaci sattamārassāti attho. Vasanti icchaṃ lobhaṃ adhippāyaṃ ruciṃ ākaṅkhaṃ āṇaṃ āṇattiṃ. Gacchatīti upagacchati upeti anuvattati anugacchati nātikkamatīti attho. ‘‘Kasmā vasaṃ gacchatī’’ti vattabbattā ‘‘so hī’’tiādi vuttaṃ. Yo satto arakkhitacittena ca micchādiṭṭhihatacittena ca thinamiddhābhibhūtacittena ca samannāgato hoti, so satto avijjānīvaraṇādīhi nivuto hutvā saṃsārābhimukho hi yasmā hoti, na visaṅkhārābhimukho, tasmā mārassa vasaṃ gacchatīti attho.

‘‘Arakkhitenātiādikassa yassa suttassa attho vibhatto, tena ‘arakkhitenā’tiādikena suttena kittakāni saccāni desitānī’’tivattabbattā ‘‘imāni bhagavatā’’tiādi vuttaṃ. ‘‘Arakkhitenā’’tiādisuttena bhagavatā imāni dve saccāni desitāni dukkhaṃ, samudayo cāti. Kathaṃ desitāni? Abhidhammanissitāya kathāya ceva suttantanissitāya kathāya ca desitāni. Tāsu kathāsu abhidhammanissitāya kathāya desite sati ‘‘arakkhitena cittenā’’ti iminā padena arakkhitaṃ rattampi cittaṃ, arakkhitaṃ duṭṭhampi cittaṃ, arakkhitaṃ mūḷhampi cittaṃ bhagavatā desitaṃ ñāpitaṃ. Tattha rattacittaṃ lobhasahagatacittuppādavasena aṭṭhavidhaṃ, duṭṭhacittaṃ paṭighasampayuttacittuppādavasena dubbidhaṃ, mūḷhacittaṃ momūhacittuppādavasena dubbidhanti veditabbaṃ. Imesañhi cittuppādānaṃ vasena yā cakkhundriyādīnaṃ agutti anārakkhā uppannā, tāya aguttiyā anārakkhāya cittaṃ arakkhitaṃ hoti phalūpacārenāti.

‘‘Micchādiṭṭhihatenā’’ti iminā padena micchādiṭṭhisaṃsaṭṭhaṃ cittaṃ desitaṃ, taṃ diṭṭhisampayuttacittuppādavasena catubbidhanti veditabbaṃ. Tañhi micchādiṭṭhiyā saṃsaṭṭhabhāvena micchādiṭṭhivasānugatattā micchādiṭṭhihataṃ nāmāti. ‘‘Thinamiddhābhibhūtenā’’ti iminā padena thinamiddhena saṃsaṭṭhaṃ cittaṃ desitaṃ, taṃ sasaṅkhārikacittuppādavasena pañcavidhanti veditabbaṃ. Tañhi thinamiddhena saṃsaṭṭhabhāvena thinamiddhavasānugatattā thinamiddhābhibhūtaṃ nāmāti evaṃ ye dvādasākusalā cittuppādakaṇḍe ‘‘katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hotī’’tiādinā (dha. sa. 365) vitthārato vattabbā, te dvādasākusalacittuppādā tīhi padehi bhagavatā desitāti veditabbā. ‘‘Mārassā’’ti padena pañca mārā gahitā. Tesu kilesamāro ‘‘cattāro āsavā, cattāro oghā, cattāro yogā, cattāro ganthā, cattāri upādānāni, aṭṭha nīvaraṇā, dasa kilesā’’ti (dha. sa. 1102 ādayo) desito. Abhisaṅkhāramāro pana ‘‘kusalā cetanā (vibha. 226) akusalā cetanā (vibha. 226) kusalaṃ kammaṃ akusalaṃ kamma’’ntiādinā desito. Khandhamāro pana ‘‘attabhāvo pañcakkhandhā’’tiādinā desito. Maccumāro pana ‘‘cuti cavanatā’’tiādinā (vibha. 193) desito. Evaṃ tāvettha abhidhammanissitāya kathāya desito attho daṭṭhabbo.

Suttantanissitāya pana kathāya desite sati ‘‘cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati…pe… sotindriye na saṃvaraṃ āpajjati… ghānindriye na saṃvaraṃ āpajjati… jivhindriye na saṃvaraṃ āpajjati… kāyindriye na saṃvaraṃ āpajjati… manindriye na saṃvaraṃ āpajjatī’’ti (ma. ni. 1.347) evaṃ puggalādhiṭṭhānena yaṃ chadvārikacittaṃ vuttaṃ, taṃ chadvārikacittaṃ ‘‘arakkhitena cittenā’’ti iminā padena desitaṃ. Yā micchādiṭṭhiyo pubbantakappanavasena vā aparantakappanavasena vā pubbantāparantakappanavasena vā micchā abhinivisantassa ayoniso ummujjantassa ‘‘sassato loko’’ti vā ‘‘asassato loko’’ti vā ‘‘na hoti tathāgato paraṃ maraṇā’’ti vā uppannā, tāhi diṭṭhīhi vā, yā ca diṭṭhiyo ‘‘imā cattāro sassatavādā…pe… paramadiṭṭhadhammanibbānavādā’’ti brahmajālasuttādīsu (dī. ni. 1.30 ādayo) vuttā, tāhi diṭṭhīhi vā sampayuttaṃ yaṃ cittaṃ ‘‘micchādiṭṭhihatena cā’’ti iminā padena desitaṃ.

‘‘Thinaṃ nāma cittassa akammaññatā, middhaṃ nāma vedanādikkhandhattayassa akammaññatā’’ti vā ‘‘thinaṃ anussāhasaṃsīdanaṃ, middhaṃ ussāhasattivighāto’’ti vā yāni thinamiddhāni vuttāni, tehi thinamiddhehi yaṃ cittaṃ abhibhūtaṃ ajjhotthaṭaṃ, taṃ cittaṃ ‘‘thinamiddhābhibhūtenā’’ti iminā padena desitaṃ.

‘‘Vaso nāma icchā lobho adhippāyo ruci ākaṅkhā āṇā āṇattī’’ti yo vaso vutto, so vaso ‘‘vasa’’nti iminā padena desito. ‘‘Pañca mārā – khandhamāro abhisaṅkhāramāro maccumāro devaputtamāro kilesamāro’’ti yo māro vutto, so māro ‘‘mārassā’’ti iminā desito. ‘‘Gacchati, upagacchati, upeti, anuvattati, anugacchati, nātikkamatī’’ti yo puggalo vutto, so puggalo ‘‘gacchatī’’ti iminā desitoti. Evaṃ desitesu dhammesu akusalā samudayasaccaṃ, ‘‘vasaṃ mārassa gacchatī’’ti iminā padena ye pañcupādānakkhandhe upādāya paññatto puggalo vutto, te pañcupādānakkhandhā dukkhasaccanti dve saccāni desitāni. ‘‘Kimatthāya dve saccāni desitānī’’ti pucchitabbattā ‘‘tesaṃ bhagavā’’tiādi vuttaṃ. Tesaṃ dvinnaṃ saccānaṃ pariññāya ca pahānāya ca ‘‘arakkhitenā’’tiādi dhammaṃ bhagavā deseti, tāni dve saccāni ‘‘arakkhitenā’’tiādikena ñāpetīti attho.

‘‘Tesu dvīsu saccesu kassa saccassa pariññāya, kassa saccassa pahānāya desetī’’ti pucchitabbattā ‘‘dukkhassa pariññāya, samudayassa pahānāyā’’ti vuttaṃ. ‘‘Pariññāpahānehi katamāni saccāni desitānī’’ti vattabbattā ‘‘yena cā’’tiādi vuttaṃ. Yena arahattamaggena parijānāti, yena arahattamaggena pajahati ca, ayaṃ arahattamaggo maggasaccaṃ nāma. Yaṃ nibbānadhammaṃ ārabbha taṇhāya, avijjāya ca pahānaṃ jātaṃ, ayaṃ nibbānadhammo nirodho nirodhasaccaṃ nāmāti. Evaṃ cattāri saccāni bhagavatā desitāni.

‘‘Catunnaṃ saccānaṃ desitabhāvo kena viññātabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tesu catūsu saccesu samudayasaccena assādo gahito, dukkhasaccena ādīnavo gahito, maggasaccanirodhasaccehi nissaraṇaṃ gahitaṃ, samudayappahānavasena sabbagatipajahanaṃ jātaṃ, sabbagatipajahanaṃ phalanti gahitaṃ. Yena rakkhitacittatādikena sabbagatipajahanaṃ jātaṃ, so rakkhitacittatādiko upāyoti gahito, arakkhitacittatādikassa paṭisedhanamukhena rakkhitacittatādikassa niyojanaṃ bhagavato āṇattīti gahitanti desanāhārena nānāsuttesu dassitā assādādayo ‘‘arakkhitenā’’tiādike ekasmiṃyeva sutte nīharitvā dassitā.

‘‘Assādādīnaṃ nīharitvā dassitabhāvo kena viññātabbo saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Ettha ca yena saṃvaṇṇanāvisesena nānāsuttesu assādādayo nīharitvā dassitā, so saṃvaṇṇanāviseso desanāhāravibhaṅgo nāma. Yena saṃvaṇṇanāvisesena ekasmiṃyeva sutte assādādayo nīharitvā dassitā, so saṃvaṇṇanāviseso desanāhārasampāto nāmāti viseso daṭṭhabbo.

‘‘Ettakova desanāhārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto desanāhārasampāto’’ti vuttaṃ. Ekekasmiṃyeva sutte assādādayo yena yena saṃvaṇṇanāvisesabhūtena desanāhārasampātena nīharitvā yathārahaṃ dassitā, so so saṃvaṇṇanāvisesabhūto desanāhārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahito.

Iti desanāhārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

2. Vicayahārasampātavibhāvanā

53. Yena desanāhārasampātena assādādayo ācariyena vibhattā, amhehi ca ñātā, so desanāhārasampāto paripuṇṇo, ‘‘katamo vicayahārasampāto’’ti pucchitabbattā ‘‘tattha katamo vicayo hārasampāto’’tiādi vuttaṃ. Tatthāti tesu desanāhārasampātādīsu soḷasasu hārasampātesu katamo saṃvaṇṇanāviseso vicayahārasampāto nāmāti pucchati. Imesu dhammesu ayaṃ dhammo yena saṃvaṇṇanāvisesena vicayitabbo, so saṃvaṇṇanāviseso vicayahārasampāto nāmāti niyametvā vibhajituṃ ‘‘tattha taṇhā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana –

‘‘Evaṃ desanāhārasampātaṃ dassetvā idāni vicayahārasampātaṃ dassento yasmā desanāhārapadatthavicayo vicayahāro, tasmā desanāhāre vipallāsahetubhāvena niddhāritāya taṇhāya kusalādivibhāgapavicayamukhena vicayahārasampātaṃ dassetuṃ ‘tattha taṇhā duvidhā’tiādi āraddha’’nti (netti. aṭṭha. 53) –

Vuttaṃ. Tattha tatthāti tasmiṃ ‘‘arakkhitena cittenā’’tiādisuttatthe desanāhārasampātena saṃvaṇṇite akusaladhamme ‘‘taṇhā’’ti niddhāritā sabbataṇhā. Kusalāpīti catubhūmake kusale uddissa pavattā taṇhāpi. Akusalāpīti akusaladhamme uddissa pavattā taṇhāpīti duvidhā hotīti vicayitabbā. Tena vuttaṃ ṭīkāyaṃ – ‘‘kusaladhammārammaṇāti kusaladhamme uddissa pavattamattaṃ sandhāya vuttaṃ, na tesaṃ ārammaṇapaccayataṃ, idha ‘kusalā dhammā’ti lokuttaradhammānampi adhippetattā’’ti.

‘‘Kusalā taṇhā kiṃgāminī, akusalā taṇhā kiṃ gāminī’’ti pucchitabbattā ‘‘akusalā saṃsāragāminī’’tiādi vuttaṃ. Atha vā ‘‘katamo kusalākusalataṇhānaṃ viseso’’ti pucchitabbattā ‘‘akusalā saṃsāragāminī’’tiādi vuttaṃ. ‘‘Taṇhā nāma saṃsāragāminī hotu, kathaṃ apacayagāminī’’ti vattabbattā ‘‘pahānataṇhā’’ti vuttaṃ, pahānassa hetubhūtā taṇhā pahānataṇhāti attho, pahātabbataṇhaṃ āgamma yaṃ pahānaṃ pavattetabbaṃ, tena pavattetabbena pahānena apacayaṃ gacchatīti vuttaṃ hoti.

‘‘Kiṃ pana taṇhāyeva kusalākusalāti dubbidhā, udāhu aññopi kusalākusalāti dubbidho’’ti vattabbattā ‘‘mānopī’’tiādi vuttaṃ. ‘‘Katamo māno kusalo, katamo māno akusalo’’ti pucchitabbattā ‘‘yaṃ mānaṃ nissāya mānaṃ pajahati, ayaṃ māno kusalo. Yo pana māno dukkhaṃ nibbattayati, ayaṃ māno akusalo’’ti vuttaṃ. Tattha yaṃ mānaṃ…pe… kusaloti yaṃ mānaṃ nissāya upanissāya pahānaṃ pavattitaṃ, tena pahānena santāne uppajjanārahaṃ mānaṃ pajahati, ayaṃ upanissayapaccayabhūto māno phalūpacārena kusalo. Yo pana…pe… akusaloti yo pana māno parahiṃsanādivasena pavattamāno hutvā attano ca parassa ca dukkhaṃ nibbattayati, ayaṃ māno akusaloti vicayitvā veditabbo.

‘‘Saṃsārāpacayagāminīsu tāsu taṇhāsu katamā apacayagāminī taṇhā kusalā’’ti pucchitabbattā ‘‘kusalā’’ti vuttāya taṇhāya sarūpaṃ dassetuṃ ‘‘tattha yaṃ nekkhammasita’’ntiādi vuttaṃ. Tatthāti tāsu saṃsārāpacayagāminīsu taṇhābhūtāsu kusalākusalāsu. Ayaṃ taṇhā kusalāti sambandho. ‘‘Ariyā puggalā santaṃ āyatanaṃ yaṃ ariyaphaladhammaṃ sacchikatvā upasampajja viharanti, taṃ āyatanaṃ ariyaphaladhammaṃ ahaṃ kudāssu sacchikatvā viharissa’’nti patthayantassa tassa kulaputtassa tasmiṃ ariyaphale pihā uppajjati, pihāpaccayā yaṃ domanassaṃ uppajjati, idaṃ domanassaṃ ‘‘nekkhammasita’’nti vuccati. Ayaṃ ariyaphale pihāsaṅkhātā taṇhā kusalā anavajjā anavajjaariyaphaladhammaṃ uddissa pavattattāti vicayitabbaṃ.

‘‘Kathaṃ pavattā’’ti vattabbattā ‘‘rāgavirāgā’’tiādi vuttaṃ. Yā rāgavirāgā cetovimutti pattabbā. Tadārammaṇā taṃ cetovimuttiṃ āgamma pavattā taṇhā kusalā anavajjā, yā avijjāvirāgā paññāvimutti pattabbā, tadārammaṇā taṃ paññāvimuttiṃ āgamma pavattā taṇhā kusalā anavajjāti vicayitabbā. Tāya paññāvimuttiyā vasena bhagavatā –

‘‘Tasmā rakkhitacittassa, sammāsaṅkappagocaro;

Sammādiṭṭhipurekkhāro, ñatvāna udayabbayaṃ;

Thinamiddhābhibhū bhikkhu, sabbā duggatiyo jahe’’ti. (udā. 32; netti. 31, 65, 78) –

Gāthāyaṃ ‘‘sabbā duggatiyo jahe’’ti padaṃ vuttaṃ, ‘‘tassā paññāvimuttiyā yo pavicayo kātabbo, katamo so pavicayo’’ti pucchitabbattā ‘‘tassā ko pavicayo’’tiādi vuttaṃ. Tassā paññāvimuttiyā ko pavicayoti ce puccheyya ‘‘aṭṭha maggaṅgāni – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhī’’ti pavicayo veditabbo. ‘‘So pavicayo kattha daṭṭhabbo’’ti pucchitabbattā ‘‘so katthā’’tiādi vuttaṃ. So paññāvimuttiyā pavicayo kattha kasmiṃ dhamme daṭṭhabboti pucchati. Catutthe jhāne pāramitāya ukkaṃsagatāya catutthajjhānabhāvanāya so pavicayo daṭṭhabbo.

‘‘Catutthe jhāne pāramitāyā’’ti vuttamatthaṃ vivarituṃ ‘‘catutthe hi jhāne’’tiādi vuttaṃ. Yo so catutthajjhānalābhī puggalo catutthe jhāne parisuddhaṃ pariyodātaṃ anaṅgaṇaṃ vigatūpakkilesaṃ mudu kammaniyaṃ ṭhitaṃ āneñjappattaṃ, iti aṭṭhaṅgasamannāgataṃ cittaṃ bhāvayati, so catutthajjhānalābhī puggalo tattha catutthe jhāne aṭṭhavidhaṃ vijjācaraṇaṃ adhigacchati. Katamaṃ aṭṭhavidhaṃ? Cha abhiññā, dve ca visese vā adhigacchatīti yojanā. Iddhividhādayo pañca, lokiyābhiññā ceva arahattamaggapaññā cāti cha abhiññā. Manomayiddhi ceva vipassanāñāṇañcāti dve ca visesā honti.

‘‘Taṃ catutthajjhānacittaṃ kuto parisuddhaṃ…pe… kuto āneñjappatta’’nti pucchitabbattā ‘‘taṃ cittaṃ yato parisuddha’’ntiādi vuttaṃ. Taṃ cittaṃ yato upekkhāsatipārisuddhibhāvato parisuddhaṃ, tato upekkhāsatipārisuddhibhāvato pariyodātaṃ hoti. Sukhādīnaṃ paccayaghātena yato vītarāgādianaṅgaṇabhāvato anaṅgaṇaṃ, tato vītarāgādianaṅgaṇabhāvato vigatūpakkilesaṃ. Yato subhāvitabhāvato mudu, tato subhāvitabhāvato kammaniyaṃ. Yato parisuddhādīsu ṭhitabhāvato ṭhitaṃ, tato parisuddhādīsu ṭhitabhāvato āneñjappattaṃ hotītipi yojanā yuttā aṭṭhakathāyaṃ (netti. aṭṭha. 53) yugaḷato āgatattā. Saddhāvīriyasatisamādhipaññāobhāsehi pariggahitabhāvato āneñjappattaṃ. Saddhāya hi pariggahitaṃ cittaṃ paṭipakkhe assaddhiye na iñjati na calati, vīriyena pariggahitaṃ cittaṃ paṭipakkhe kosajje na iñjati, satiyā pariggahitaṃ cittaṃ paṭipakkhe pamāde na iñjati, samādhinā pariggahitaṃ cittaṃ paṭipakkhe uddhacce na iñjati, paññāya pariggahitaṃ cittaṃ paṭipakkhāya avijjāya na iñjati, obhāsagataṃ cittaṃ kilesandhakāre na iñjati. Iti imehi chahi dhammehi pariggahitaṃ catutthajjhānacittaṃ āneñjappattaṃ hoti. Evaṃ aṭṭhaṅgasamannāgatattā catutthajjhānacittaṃ channaṃ abhiññāñāṇānañca manomayiddhivipassanāñāṇānañca adhigamūpāyo hoti, tasmā so paññāvimuttiparicayo catutthajjhāne daṭṭhabboyevāti saṅkhepattho. Vitthārato pana aṭṭhakathāyaṃ (netti. aṭṭha. 53) ‘‘tattha upekkhāsatipārisuddhibhāvenā’’tiādinā vā ‘‘aparo nayo’’tiādinā vā vuttoyevāti amhehi na vutto.

‘‘Yesaṃ rāgādiaṅgaṇānaṃ abhāvena anaṅgaṇaṃ, yesaṃ abhijjhādiupakkilesānaṃ abhāvena vigatūpakkilesaṃ, yāya cittassa ṭhitiyā abhāvena ṭhitaṃ, iñjanāya abhāvena āneñjappattaṃ, te rāgādiaṅgaṇādayo katamāya pakkhā’’ti pucchitabbattā ‘‘tattha aṅgaṇā’’tiādi vuttaṃ. Tatthāti tesu rāgādiaṅgaṇādīsu aṅgaṇā ca rāgādiaṅgaṇā ca upakkilesā abhijjhādiupakkilesā ca santi, tadubhayaṃ rāgādiaṅgaṇaabhijjhādiupakkilesadvayaṃ taṇhāpakkho rāgādiaṅgaṇānaṃ taṇhāsabhāvattā, abhijjhādiupakkilesānañca taṇhāya anulomattā. Yā iñjanā phandanā yā ca cittassa aṭṭhiti anavaṭṭhānaṃ atthi, ayaṃ iñjanā aṭṭhiti diṭṭhipakkho iñjanāya ca aṭṭhitiyā ca micchābhinivesahetubhāvatoti pavicayo kātabbo.

‘‘Kiṃ pana catutthajjhānacittaṃ aṭṭhaṅgasamannāgatattāyeva channaṃ abhiññāñāṇānañca manomayiddhivipassanāñāṇānañca adhigamūpāyo hotī’’ti pucchitabbattā ‘‘cattāri indriyānī’’ti vuttaṃ. ‘‘Tassa catutthajjhānalābhino, dukkhindriyaṃ domanassindriyaṃ sukhindriyaṃ somanassindriyaṃ iti cattārindriyāni catutthajjhāne nirujjhanti, tassa catutthajjhānalābhino upekkhindriyaṃ avasiṭṭhaṃ bhavati, tasmāpi catutthajjhānacittaṃ vuttappakārānaṃ aṭṭhannaṃ ñāṇānaṃ adhigamūpāyo hoti, so ca adhigamūpāyabhāvo ciṇṇavasībhāvasseva bhaveyya, kathaṃ catutthajjhānamattalābhino ciṇṇavasībhāvo siyā’’ti vattabbattā so catutthajjhānalābhī catutthajjhāneyeva aṭṭhatvā arūpasamāpattiyopi evaṃ katvā nibbatteti bhāveti, tasmā ciṇṇavasībhāvo hotīti dassetuṃ ‘‘so uparimaṃ samāpatti’’ntiādi vuttaṃ. Tassattho aṭṭhakathāyaṃ (netti. aṭṭha. 53) vitthārato vutto, tasmā yojanamattaṃ karissāma.

So rūpāvacaracatutthajjhānalābhī yogāvacaro rūpāvacaracatutthajjhānasamāpattito uparimaṃ ākāsānañcāyatanasamāpattiṃ santato santatarato manasi karoti. Yathāvuttaṃ uparimaṃ samāpattiṃ santato manasi karoto tassa catutthajjhānalābhino yogāvacarassa catutthajjhāne saññā saññāpadhānā samāpatti oḷārikā viya hutvā saṇṭhahati, paṭighasaññā ca ukkaṇṭhā anabhirati hutvā saṇṭhahati, so yathāvuttena vidhinā manasi karonto yogāvacaro sabbaso niravasesato rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘‘ākāsaṃ ananta’’nti manasi katvā pavattamānaṃ ākāsānañcāyatanasamāpattiṃ sacchikatvā upasampajja viharati. Rūpasaññā rūpāvacarasaññā pañcavidhaabhiññābhinīhāro hoti. Nānattasaññā nānārammaṇesu vokāro akusalo pavattati. Evaṃ rūpāvacarajjhāne ādīnavadassī hutvā tā rūpasaññānānattasaññāyo ārammaṇe samatikkamati, assa yogāvacarassa paṭighasaññā ca abbhatthaṃ gacchati. Evaṃ iminā vuttanayena samatikkamena samāhitassa, santavuttinā arūpāvacarasamādhinā samāhitassa yogāvacarassa obhāso rūpāvacarajjhānobhāso antaradhāyati. Rūpānaṃ kasiṇarūpānaṃ jhānacakkhunā dassanañca antaradhāyatīti yojanā.

‘‘Yena samādhinā samāhitassa, samāhitassa obhāso ca rūpānaṃ dassanañca antaradhāyati, so samādhi kittakehi aṅgehi samannāgato, kathaṃ paccavekkhitabbo’’ti pucchitabbattā ‘‘so samādhī’’tiādi vuttaṃ. So samādhīti yena rūpārūpāvacarasamādhinā samāhito, so duvidhopi samādhi anabhijjhābyāpādavīriyārambhehi tīhi upakārakaṅgehi ca passaddhisatīhi dvīhi parikkhāraṅgehi ca avikkhittena ekena sabhāvaṅgena ca chahi aṅgehi samannāgatoti paccavekkhitabbo punappunaṃ cintetabbo sallakkhetabbo. ‘‘Kathaṃ kattha paccavekkhitabbo’’ti pucchitabbattā ‘‘anabhijjhāsahagataṃ me mānasaṃ sabbaloke’’tiādi vuttaṃ. ‘‘Tesu chasu aṅgesu kittako samatho, kittakā vipassanā’’ti pucchitabbattā ettako samatho, ettakā vipassanāti vibhajituṃ ‘‘tattha yañcā’’tiādi vuttaṃ.

54. ‘‘Paññāvimuttī’’ti vuttassa arahattaphalassa samādhissa samathavipassanāsaṅkhātā pubbabhāgapaṭipadā samādhimukhena ācariyena vibhattā, ‘‘tāya paṭipadāya labhitabbo arahattaphalasamādhi kittakena veditabbo’’ti pucchitabbattā ‘‘so samādhi pañcavidhena veditabbo’’ti vuttaṃ. Yo arahattaphalasamādhi samathavipassanāpaṭipadāya labhitabbo, so arahattaphalasamādhi pañcavidhena ñāṇadassanena veditabbo.

‘‘Kathaṃ pañcavidhañāṇadassanaṃ paccupaṭṭhitaṃ bhavatī’’ti vattabbattā ‘‘ayaṃ samādhī’’tiādi vuttaṃ. Ayaṃ arahattaphalasamādhi appitappitakkhaṇe phalasamāpattisukhattā paccuppannasukho hoti, iti paccavekkhantassa assa arahato paccattameva ñāṇadassanaṃ paccupaṭṭhitaṃ bhavati. Ayaṃ arahattaphalasamādhi āyatiṃ samāpajjitabbassa arahattaphalasamādhissa upanissayapaccayattā āyatiṃ sukhavipāko hoti, iti paccavekkhantassa…pe… bhavati. Ayaṃ arahattaphalasamādhi kilesaarīhi ārakattā ariyo, kāmāmisavaṭṭāmisalokāmisānaṃ abhāvato nirāmiso ca hoti, iti paccavekkhantassa…pe… bhavati. Ayaṃ arahattaphalasamādhi akāpurisehi sammāsambuddhapaccekabuddhasāvakabuddhehi sevitabbattā akāpurisasevito hoti, iti paccavekkhantassa…pe… bhavati. Ayaṃ arahattaphalasamādhi aṅgasantakilesadarathasantattā santo ceva divasampi samāpajjantassa atittikaraṇato paṇīto ca paṭippassaddhakilesena arahatā puggalena laddhattā paṭippassaddhiladdho ca arahattamaggasamādhisaṅkhātena ekodibhāvena adhigatattā ekodibhāvādhigato ca sasaṅkhārena sapayogena adhigatattā, nīvaraṇādipaccanīkadhamme niggayha anadhigatattā, aññe kilese vāretvā anadhigatattā, arahattamaggaphalabhāveneva pavattattā nasasaṅkhāraniggayhavāritagato hoti, iti paccavekkhantassa assa arahato paccattameva ñāṇadassanaṃ paccupaṭṭhitaṃ bhavatīti pañcavidhena ñāṇadassanena so arahattaphalasamādhi vicayitvā veditabboti.

‘‘Paccuppannasukhādīsu samādhīsu kittako samatho, kittakā vipassanā’’ti pucchitabbattā ‘‘tattha yo ca samādhi paccuppannasukho’’tiādi vuttaṃ. Samatho, vipassanāti ca arahattaphalasamathavipassanāva adhippetā, na pubbabhāgasamathavipassanāti. Arahattaphalasamādhi pañcavidhena veditabboti ācariyena vutto, ‘‘tassa arahattaphalasamādhissa pubbabhāgapaṭipadāyaṃ vutto samādhi kittakena veditabbo’’ti pucchitabbattā ‘‘so samādhi pañcavidhena veditabbo’’ti vuttaṃ. Yo rūpāvacaracatutthajjhānasamādhi pubbabhāgapaṭipadāyaṃ vutto, so rūpāvacaracatutthajjhānasamādhi pañcavidhena pakārena veditabbo. ‘‘Katamenā’’ti pucchitabbattā ‘‘pītipharaṇatā’’tiādi vuttaṃ. Paṭhamadutiyajjhānesu paññā pītipharaṇatā hoti. Paṭhamadutiyatatiyajjhānesu paññā sukhapharaṇatā hoti. Catutthajjhāne cetopariyapaññā cetopharaṇatā hoti. Dibbacakkhupaññā ālokapharaṇatā hoti. Jhānaṃ paccavekkhitvā pavattamānapaññā paccavekkhaṇānimittaṃ hoti. Iti pañcavidhena paññāpakārena vicayitvā veditabboti. ‘‘Tesu pañcavidhesu pakāresu kittako samatho, kittakā vipassanā’’ti pucchitabbattā ‘‘tattha yo ca pītipharaṇo’’tiādi vuttaṃ.

55. Sampayogavasena samādhi ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ ārammaṇavasena vibhatto’’ti pucchitabbattā ‘‘dasa kasiṇāyatanānī’’tiādi vuttaṃ. Imehi dasahi ārammaṇehi kasiṇehipi samādhi vicinitvā veditabboti. ‘‘Tesu dasasu kittako samatho, kittakā vipassanā’’ti pucchitabbattā ‘‘tattha yañcā’’tiādi vuttaṃ. Kasiṇanti ca kasiṇamaṇḍalampi parikammampi paṭibhāganimittampi tasmiṃ paṭibhāganimitte uppannajjhānampi vuccati, idha pana sasampayuttajjhānameva adhippetaṃ.

‘‘Kiṃ pana vuttappakāro samādhiyeva samathavipassanāya yojetabbo, udāhu aññopi yojetabbo’’ti vattabbattā satipaṭṭhānādipubbabhāgapaṭipadābhedena anekabhedabhinno niravaseso ariyamaggopi vicayitvā yojetabboti dassetuṃ ‘‘evaṃ sabbo’’tiādi vuttaṃ. Tattha evanti mayā vuttanayena vuttanayānusārena sabbo niravaseso satipaṭṭhānādipubbabhāgapaṭipadābhedena anekabhedabhinno ariyo maggo yojetabbo. Kathaṃ? Yena yena anabhijjhādiākārena paccuppannasukhatādiākārena samādhi mayā vutto, tena tena anabhijjhādiākārena paccuppannasukhatādiākārena yo yo ariyamaggo samathena yojetuṃ sambhavati, so so ariyamaggo samathena vicayitvā yojayitabbo. Yo yo ariyamaggo vipassanāya yojetuṃ sambhavati, so so ariyamaggo vipassanāya yojayitvā yojayitabboti attho gahetabbo.

‘‘Yehi samathādhiṭṭhānehi vipassanādhammehi yojayitabbo, te samathādhiṭṭhānā vipassanādhammā katamehi dhammehi saṅgahitā’’ti pucchitabbattā ‘‘te tīhi dhammehi saṅgahitā aniccatāya dukkhatāya anattatāyā’’ti vuttaṃ, te samathādhiṭṭhānā vipassanādhammā ‘‘aniccatāya paññāya dukkhatāya paññāya anattatāya paññāyā’’ti tīhi anupassanādhammehi saṅgahitā gaṇhitāti attho. Aniccatādinā sahacaraṇato anupassanāpaññāpi ‘‘aniccatā dukkhatā anattatā’’ti vuccati.

‘‘Yo yogī puggalo samathādhiṭṭhānaṃ vipassanaṃ bhāvayamāno hoti, so yogī puggalo kiṃ bhāvayatī’’ti pucchitabbattā ‘‘so samathavipassanaṃ bhāvayamāno’’tiādi vuttaṃ.

Samathavipassanādīni bhāvayamāno puggalo rāgacarito dosacarito mohacaritoti tividho, ‘‘tattha katamo puggalo katamena katamena vimokkhamukhena niyyāti, katamāyaṃ katamāyaṃ sikkhanto, katamaṃ katamaṃ pajahanto, katamaṃ katamaṃ anupagacchanto, katamaṃ katamaṃ parijānanto, katamaṃ katamaṃ pavāhento, katamaṃ katamaṃ niddhunanto, katamaṃ katamaṃ vamento, katamaṃ katamaṃ nibbāpento, katamaṃ katamaṃ uppāṭento, katamaṃ katamaṃ vijaṭento niyyātī’’ti pucchitabbattā ‘‘rāgacarito puggalo’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘idāni yesaṃ puggalānaṃ yattha sikkhantānaṃ visesato niyyānamukhāni, yesañca kilesānaṃ paṭipakkhabhūtāni tīṇi vimokkhamukhāni, tehi saddhiṃ tāni dassetuṃ ‘rāgacarito’tiādi vutta’’nti vuttaṃ. Tassatthopi aṭṭhakathāyaṃ (netti. aṭṭha. 55) vuttoyeva.

‘‘Kasmā tīṇi vimokkhamukhāni bhāvayanto tayo khandhe bhāvayatī’’ti vattabbattā ‘‘tattha suññatavimokkhamukha’’ntiādi vuttaṃ. Tatthāti tesu tīsu vimokkhamukhesu. Suññatavimokkhamukhaṃ paññākkhandho anattānupassanāya paññāpadhānattā. Animittavimokkhamukhaṃ samādhikkhandho aniccānupassanāya samādhipadhānattā. Appaṇihitavimokkhamukhaṃ sīlakkhandho dukkhānupassanāya sīlapadhānattā. Iti tīhi vimokkhamukhehi tiṇṇaṃ khandhānaṃ saṅgahitattā tīṇi vimokkhamukhāni bhāvayanto so yogī puggalo tayo khandhe bhāvayatiyevāti paññāpadhānādibhāvo aṭṭhakathāyaṃ (netti. aṭṭha. 55) vutto. Tayo khandhe bhāvayanto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayati. ‘‘Kasmā bhāvayatī’’ti vattabbattā kāraṇaṃ dassetuṃ ‘‘tattha yā’’tiādi vuttaṃ.

Tiṇṇaṃ khandhānaṃ ariyaaṭṭhaṅgikamaggabhāvo vibhatto, amhehi ca jānito, ‘‘kathaṃ samathavipassanābhāvo jānitabbo’’ti vattabbattā tiṇṇaṃ khandhānaṃ samathavipassanābhāvaṃ dassetuṃ ‘‘tattha sīlakkhandho cā’’tiādi vuttaṃ. ‘‘Yo yogī puggalo samathavipassanaṃ bhāveti, tassa yogino puggalassa bhavaṅgāni katamaṃ bhāvanaṃ gacchantī’’ti pucchitabbattā ‘‘yo samathavipassanaṃ bhāveti, tassā’’tiādi vuttaṃ. Kāyo ca cittañca dve bhavaṅgāni upapattibhavassa aṅgāni bhāvanaṃ vaḍḍhanaṃ gacchanti. Sīlañca samādhi ca dve padāni dve pādā bhavanirodhagāminī paṭipadā bhāvanaṃ vaḍḍhanaṃ gacchanti.

‘‘Kathaṃ gacchantī’’ti vattabbattā ‘‘so hoti bhikkhū’’tiādi vuttaṃ. Bhāvitakāyoti bhāvito kāyo kāyaābhisamācāriko, kāyasaṃvaro vā yena bhikkhunāti bhāvitakāyo. Sesesupi esa nayo. Kāye kāyaābhisamācārike, kāyasaṃvare vā bhāviyamāne sati sammākammanto, sammāvāyāmo ca dve dhammā bhāvanaṃ gacchanti kāyasamācārasīlattā. Sīle vācāsaṃvaraājīvasaṃvaravasena pavatte sīle bhāviyamāne sati sammāvācā ca sammāājīvo ca dve dhammā bhāvanaṃ gacchanti vācādisaṃvarasīlattā. Citte cittasaṃvaravasena pavatte citte bhāviyamāne sati sammāsati ca sammāsamādhi ca dve dhammā bhāvanaṃ gacchanti cittasaṃvarasīlattā. Paññāya bhāviyamānāya sati sammādiṭṭhi ca sammāsaṅkappo ca dve dhammā bhāvanaṃ gacchanti samānattā, upakārakattā ca. Sammāsaṅkappena hi punappunaṃ saṅkappantassa paññā vaḍḍhatīti.

‘‘Sammākammanto ca sammāvāyāmo ca dve dhammā kāyavaseneva vibhattā vicetabbā kiṃ, udāhu cittavasena vibhattā vicetabbā ki’’nti pucchitabbattā ‘‘tattha yo ca sammākammanto’’tiādi vuttaṃ. Kāyasucaritacetanābhūto yo ca sammākammanto, taṃsahito yo ca sammāvāyāmo siyā kāyiko, viratibhūto yo ca sammākammanto, taṃsahito yo ca sammāvāyāmo siyā cetasiko, tattha tesu kāyikacetasikabhūtesu sammākammantasammāvāyāmesu yo sammākammantasammāvāyāmo kāyasaṅgaho, so sammākammantasammāvāyāmo kāye kāyaābhisamācārike, kāyasaṃvare vā bhāvite sati bhāvanaṃ gacchati. Yo sammākammantasammāvāyāmo cittasaṅgaho, so sammākammantasammāvāyāmo citte cittasaṃvare bhāvite sati bhāvanaṃ gacchatīti yojanā.

‘‘Samathavipassanaṃ bhāvayanto so yogī puggalo kittakaṃ adhigamaṃ gacchatī’’ti vicayitabbattā ‘‘so samathavipassanaṃ bhāvayanto’’tiādi vuttaṃ. Pañcavidhaṃ ariyamaggādhigamaṃ dassetuṃ ‘‘khippādhigamo cā’’tiādi vuttaṃ. Tassattho aṭṭhakathāyaṃ (netti. aṭṭha. 55) vibhatto. ‘‘Kena katamo adhigamo hotī’’ti pucchitabbattā ‘‘tattha samathenā’’tiādi vuttaṃ.

56. ‘‘Arakkhitena cittenā’’tiādisuttattho veneyyānaṃ arahattaphalavimuttimukhena ācariyena vicayito vibhatto, amhehi ca ñāto, ‘‘desakassa dasabalasamannāgatassa dasa balāni kathaṃ vicayitabbānī’’ti pucchitabbattā ‘‘tattha yo desayati, so dasabalasamannāgato’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana –

‘‘Iti mahāthero ‘tasmā rakkhitacittassā’ti gāthāya vasena arahattaphalavimuttimukhena vicayahārasampātaṃ niddisanto, desanākusalatāya anekehi suttappadesehi tassā pubbabhāgapaṭipadāya bhāvanāvisesānaṃ bhāvanānisaṃsānañca vibhajanavasena nānappakārato vicayahāraṃ dassetvā, idāni dasannaṃ tathāgatabalānampi vasena taṃ dassetuṃ ‘tattha yo desayatī’tiādimāhā’’ti –

Vuttaṃ. Tattha tatthāti tesu samathavipassanaṃ bhāvayantesu sāsitabbasāsakesu. Dasabalasamannāgato yo desako satthā ‘‘arakkhitena cittenā’’tiādidhammaṃ deseti, ovādena sāvake na visaṃvādayati, tassa desakassa satthuno dasa balāni vicayitabbānīti yojanā.

‘‘Kinti desetī’’ti pucchitabbattā ‘‘so tividha’’ntiādi vuttaṃ. Tesu dasasu tathāgatabalesu ṭhānāṭṭhānañāṇaṃ paṭhamaṃ tathāgatabalaṃ nāma, ‘‘taṃ balaṃ kathaṃ vicayitabba’’nti pucchitabbattā ‘‘so tathā ovadito’’tiādi vuttaṃ. Attho aṭṭhakathāyaṃ (netti. aṭṭha. 56) vutto, pāḷivasenapi pākaṭo. ‘‘Etaṃ ṭhānaṃ na vijjatī’’ti jānanaṃ aṭṭhānañāṇaṃ nāma, ‘‘etaṃ ṭhānaṃ vijjatī’’ti jānanaṃ ṭhānañāṇaṃ nāmāti ṭhānāṭṭhānānaṃ jānanañāṇaṃ paṭhamaṃ tathāgatabalaṃ vicayitabbanti adhippāyo veditabbo. (1)

57. Ṭhānāṭṭhānañāṇaṃ paṭhamaṃ tathāgatabalaṃ ācariyena vicayitaṃ vibhattaṃ amhehi ca ñātaṃ, ‘‘kathaṃ sabbatthagāminipaṭipadāñāṇaṃ dutiyatathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti ṭhānāṭṭhānatā’’ti vuttaṃ. ‘‘Ayaṃ paṭipadā imasmiṃ bhave gāminī, ayaṃ paṭipadā imasmiṃ bhave gāminī’’ti sabbattha gāminiyā paṭipadāya jānanañāṇaṃ sabbatthagāminipaṭipadāñāṇaṃ nāmāti sabbatthagāminipaṭipadāñāṇaṃ dutiyaṃ tathāgatabalaṃ vicayitabbanti adhippāyo. (2)

59. Sabbatthagāminipaṭipadāñāṇaṃ dutiyaṃ tathāgatabalaṃ ācariyena vicayitaṃ, amhehi ca ñātaṃ, ‘‘kathaṃ anekadhātunānādhātuñāṇaṃ tatiyaṃ tathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti sabbatthagāminī paṭipadā’’tiādi vuttaṃ. ‘‘Ayaṃ dhātu ca ayaṃ dhātu ca anekadhātu nāma, ayaṃ dhātu ca ayaṃ dhātu ca nānādhātu nāmā’’ti anekadhātunānādhātūnaṃ jānanañāṇaṃ anekadhātunānādhātuñāṇaṃ nāmāti anekadhātunānādhātuñāṇaṃ tatiyaṃ tathāgatabalaṃ vicayitabbanti. (3)

60. Anekadhātunānādhātuñāṇaṃ tatiyaṃ tathāgatabalaṃ ācariyena vicayitaṃ vibhattaṃ, amhehi ca ñātaṃ, ‘‘kathaṃ sattānaṃ nānādhimuttikatāñāṇaṃ catutthaṃ tathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti anekadhātunānādhātukassa lokassā’’tiādi vuttaṃ. ‘‘Ime sattā evaṃ adhimuttā, ime sattā evaṃ adhimuttā’’ti sattānaṃ adhimuccanānaṃ jānanañāṇaṃ sattānaṃ nānādhimuttikatāñāṇaṃ nāmāti sattānaṃ nānādhimuttikatāñāṇaṃ catutthaṃ tathāgatabalaṃ vicayitabbanti. (4)

Sattānaṃ nānādhimuttikatāñāṇaṃ catutthaṃ tathāgatabalaṃ ācariyena vibhattaṃ, amhehi ca ñātaṃ, ‘‘kathaṃ vipākavemattatāñāṇaṃ pañcamaṃ tathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti te yathādhimuttā cā’’tiādi vuttaṃ. ‘‘Evaṃ adhimuttānaṃ sattānaṃ idaṃ kammaṃ kaṇhaṃ, imassa kaṇhakammassa ayaṃ vipāko. Idaṃ kammaṃ sukkaṃ, imassa sukkakammassa ayaṃ vipāko’’ti evamādīhi vipākānaṃ nānattajānanañāṇaṃ vipākavemattatāñāṇaṃ nāmāti vipākavemattatāñāṇaṃ pañcamaṃ tathāgatabalaṃ vicayitabbanti.

62. Vipākavemattatāñāṇaṃ pañcamaṃ tathāgatabalaṃ ācariyena vicayitaṃ, amhehi ca ñātaṃ, ‘‘kathaṃ jhānānaṃ saṃkilesavodānavuṭṭhānañāṇaṃ chaṭṭhaṃ tathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti tathā samādinnāna’’ntiādi vuttaṃ. ‘‘Evaṃ samādinnānaṃ kammānaṃ jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ ayaṃ saṃkileso, idaṃ vodānaṃ, idaṃ vuṭṭhānaṃ, evaṃ saṃkilissati, evaṃ vodāyati, evaṃ vuṭṭhahatī’’ti jhānānaṃ saṃkilesavodānavuṭṭhānānaṃ anāvaraṇañāṇaṃ jhānānaṃ saṃkilesavodānavuṭṭhānañāṇaṃ nāmāti jhānānaṃ saṃkilesavodānavuṭṭhānañāṇaṃ chaṭṭhaṃ tathāgatabalaṃ vicayitabbanti. (5)

63. Jhānānaṃ saṃkilesañāṇaṃ chaṭṭhaṃ tathāgatabalaṃ ācariyena vicayitaṃ, ‘‘kathaṃ indriyaparopariyattavemattatāñāṇaṃ sattamaṃ tathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti tasseva samādhissā’’tiādi vuttaṃ. ‘‘Evaṃ ādhipateyyaṭṭhena indriyāni, evaṃ akampiyaṭṭhena balānī’’ti jānanena saha ‘‘ayaṃ mudindriyo, ayaṃ majjhindriyo, ayaṃ tikkhindriyo’’ti parasattānaṃ parapuggalānaṃ indriyabalānaṃ amudumajjhādhimattatājānanañāṇaṃamudumajjhādhimattatājānanañāṇaṃ indriyaparopariyattavemattatāñāṇaṃ nāmāti indriyaparopariyattavemattatāñāṇaṃ sattamaṃ tathāgatabalaṃ vicayitabbanti. (6)

64. Indriyaparopariyattañāṇaṃ sattamaṃ tathāgatabalaṃ ācariyena vicayitaṃ, ‘‘kathaṃ pubbenivāsānussatiñāṇaṃ aṭṭhamaṃ tathāgatabalaṃ vicayitabbaṃ, kathaṃ dibbacakkhuñāṇaṃ navamaṃ tathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti tattha yaṃ anekavihita’’ntiādi vuttaṃ. ‘‘Ekaṃ jāti’’ntiādinā jātivasena vā ‘‘evaṃnāmo’’tiādinā nāmagottavaṇṇāhārasukhadukkhapaṭisaṃvedanāya pariyantavasena vā sākārassa sauddesassa anekavihitapubbenivāsassa taṃtaṃbhavassa asesato jānanañāṇaṃ pubbenivāsānussatiñāṇaṃ nāmāti pubbenivāsānussatiñāṇaṃ aṭṭhamaṃ tathāgatabalaṃ vicayitabbanti. (7)

Cavamānaupapajjamānahīnapaṇītasuvaṇṇadubbaṇṇasugataduggatayathākammūpagānaṃ sattānaṃ asesato cutūpapātānaṃ jānanañāṇaṃ dibbacakkhuñāṇaṃ nāmāti dibbacakkhuñāṇaṃ navamaṃ tathāgatabalaṃ vicayitabbanti. (8-9)

Pubbenivāsādiaṭṭhamanavamaṃ tathāgatabalaṃ ācariyena vicayitaṃ vibhattaṃ, ‘‘kathaṃ sabbāsavakkhayañāṇaṃ dasamaṃ tathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti tattha ya’’ntiādi vuttaṃ. Bodhimūle saṃkilesamāranihanaṃ ñāṇaṃ uppannaṃ, idaṃ kilesamāranihanaṃ ñāṇaṃ sabbāsavakkhayañāṇaṃ nāmāti sabbāsavakkhayañāṇaṃ dasamaṃ tathāgatabalaṃ vicayitabbanti ayaṃ saṅkhepattho. Vitthārato pana pāḷito ca aṭṭhakathāto ca yatipotānampi pākaṭo bhaveyyāti maññitvā na dassito.(10)

‘‘Ettakova vicayahārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto vicayo hārasampāto’’ti vuttaṃ. Ye ye suttappadesatthā vuttā, te te suttappadesatthā yena yena saṃvaṇṇanāvisesabhūtena vicayahārasampātena vicayitabbā, so so saṃvaṇṇanāvisesabhūto vicayahārasampāto niyutto yathārahaṃ nīharitvā yujjitabboti attho gahetabboti.

Iti vicayahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

3. Yuttihārasampātavibhāvanā

65. Yena yena vicayahārasampātena suttappadesatthā ācariyena vicayitabbā, amhehi ca ñātā, so vicayahārasampāto paripuṇṇo, ‘‘katamo yuttihārasampāto’’ti pucchitabbattā ‘‘tattha katamo yuttihārasampāto’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘evaṃ nānānayehi vicayahārasampātaṃ vitthāretvā idāni yuttihārasampātādīni dassetuṃ ‘tattha katamo yuttihārasampāto’tiādi āraddha’’nti (netti. aṭṭha. 65) vuttaṃ. Tatthāti tesu desanāhārasampātādīsu soḷasasu hārasampātesu katamo saṃvaṇṇanāviseso yuttihārasampāto nāmāti pucchati, pucchitvā yasmiṃ suttappadese vuttānaṃ atthānaṃ yuttibhāvo vicāretabbo, taṃ suttappadesaṃ nīharituṃ –

‘‘Tasmā rakkhitacittassa, sammāsaṅkappagocaro;

Sammādiṭṭhipurekkhāro, ñatvāna udayabbayaṃ;

Thinamiddhābhibhū bhikkhu, sabbā duggatiyo jahe’’ti. (udā. 32; netti. 31, 78) –

Vuttaṃ. Tassaṃ gāthāyaṃ tasmā arakkhitacittassa māravasānugatattā satisaṃvaraindriyasaṃvarādivasena bhikkhu rakkhitacitto assa bhaveyya, tasmā kāmavitakkādimicchāsaṅkappagocarassa māravasānugatattā nekkhammasaṅkappādivasena bhikkhu sammāsaṅkappagocaro assa bhaveyya, tasmā micchādiṭṭhihatacittassa māravasānugatattā yonisomanasikārena bhikkhu udayabbayaṃ ñatvāna sammādiṭṭhipurekkhāro assa bhaveyya, tasmā thinamiddhena hatacittassa māravasānugatattā vīriyavasena bhikkhu thinamiddhābhibhū assa bhaveyya, tādiso bhikkhu sabbā duggatiyo jahe jahissatīti attho veditabbo.

‘‘Tassaṃ gāthāyaṃ kathaṃ yuttibhāvo vicāretabbo’’ti vattabbattā ‘‘tasmā rakkhitacittassā’’tiādi vuttaṃ. Rakkhitacittassa sammāsaṅkappagocaro bhavissatīti attho yujjati eva, no na yujjati. Micchāsaṅkappānampi jahitattā sammādiṭṭhipurekkhāro hutvā viharanto udayabbayaṃ paṭivijjhissatīti attho yujjati sammādiṭṭhipurekkhārassa udayabbayānupassanāsambhavato. Udayabbayaṃ paṭivijjhanto sabbā duggatiyo jahissatīti attho yujjati udayabbayānupassanānukkamena ariyamaggasambhavato. Sabbā duggatiyo jahanto sabbāni duggativinipātabhayāni samatikkamissatīti attho yujjati sabbesaṃ duggativinipātabhayānaṃ anuppajjanato.

‘‘Ettakova yuttihārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto yuttihārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena yuttihārasampātena suttappadesatthānaṃ yuttibhāvo vicāretabbo, so so saṃvaṇṇanāvisesabhūto yuttihārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahetabboti.

Iti yuttihārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

4. Padaṭṭhānahārasampātavibhāvanā

66. Yena yena yuttihārasampātena suttappadesatthānaṃ yuttibhāvo ācariyena vibhāvito, amhehi ca ñāto, so yuttihārasampāto paripuṇṇo, ‘‘katamo padaṭṭhānahārasampāto’’ti pucchitabbattā ‘‘tattha katamo padaṭṭhāno hārasampāto’’ti pucchati.

Pucchitvā yasmiṃ suttappadese vuttāni padaṭṭhānāni nīharitāni, taṃ suttappadesaṃ nīharituṃ ‘‘tasmā rakkhitacittassa, sammāsaṅkappagocaroti gāthā’’ti vuttā. Gāthāttho vuttova. ‘‘Katame gāthātthā katamesaṃ dhammānaṃ padaṭṭhānānī’’ti pucchitabbattā ‘‘tasmā rakkhitacittassā’’tiādi vuttaṃ. ‘‘Tasmā rakkhitacittassā’’ti suttappadesassa atthabhūtā indriyesu guttadvāratā tiṇṇaṃ sucaritānaṃ padaṭṭhānaṃ nāma sucaritapāripūriyā āsannakāraṇattā. ‘‘Sammāsaṅkappagocaro’’ti suttappadesassa atthabhūtā nekkhammasaṅkappādayo sammāsaṅkappā samathassa padaṭṭhānaṃ nāma kāmacchandaādinīvaraṇavikkhambhanassa āsannakāraṇattā. ‘‘Sammādiṭṭhipurekkhāro’’ti suttappadesassa atthabhūtā kammassakatāsammādiṭṭhi ca sappaccayanāmarūpadassanasammādiṭṭhi ca vipassanāya padaṭṭhānaṃ nāma aniccānupassanādīnaṃ visesakāraṇattā. ‘‘Ñatvāna udayabbaya’’nti suttappadesassa atthabhūtā udayabbayānupassanāpaññā dassanabhūmiyā padaṭṭhānaṃ nāma paṭhamamaggādhigamassa āsannakāraṇattā. ‘‘Thinamiddhābhibhū bhikkhū’’ti suttappadesassa atthabhūtaṃ thinamiddhābhibhavanaṃ vīriyassa padaṭṭhānaṃ nāma āsannakāraṇattā. ‘‘Sabbā duggatiyo jahe’’ti suttappadesassa atthabhūtā pahātabbajahanabhāvanāya ariyamaggabhāvanāya padaṭṭhānaṃ nāma pahātabbappahānena ariyamaggabhāvanāpāripūrisambhavato.

‘‘Ettakova padaṭṭhānahārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto padaṭṭhāno hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena padaṭṭhānahārasampātabhūtena suttappadesatthāni padaṭṭhānāni nīharitāni, so so saṃvaṇṇanāvisesabhūto padaṭṭhānahārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahetabboti.

Iti padaṭṭhānahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

5. Lakkhaṇahārasampātavibhāvanā

67. Yena yena padaṭṭhānahārasampātena suttappadesatthāni padaṭṭhānāni ācariyena niddhāritāni, amhehi ca ñātāni, so padaṭṭhānahārasampāto paripuṇṇo, ‘‘katamo lakkhaṇahārasampāto’’ti pucchitabbattā ‘‘tattha katamo lakkhaṇo hārasampāto’’tiādi vuttaṃ. Tattha tesu desanāhārasampātādīsu soḷasasu hārasampātesu katamo saṃvaṇṇanāviseso lakkhaṇahārasampāto nāmāti pucchati.

‘‘Katamehi suttatthehi samānalakkhaṇā katame dhammā gahitā’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. ‘‘Tasmā rakkhitacittassa, sammāsaṅkappagocaro’’ti suttappadesena vuttaṃ idaṃ rakkhaṇaṃ satindriyaṃ gahitaṃ, satindriye gahite saddhādipañcindriyāni gahitāni bhavanti indriyaṭṭhena samānalakkhaṇattā. ‘‘Sammādiṭṭhipurekkhāro’’ti suttappadesena vuttā sammādiṭṭhi gahitā, sammādiṭṭhiyā gahitāya ariyo aṭṭhaṅgiko maggo gahito bhavati. Taṃ kissa hetūti kāraṇaṃ pucchati. Pucchitvā kāraṇamāha ‘‘sammādiṭṭhito hī’’tiādinā. Sammādiṭṭhihetuto sammāsaṅkappo hi yasmā pabhavati, tasmā, sammāsaṅkappato sammāvācā hi yasmā pabhavati, tasmā, sammāvācāto sammākammanto hi yasmā pabhavati, tasmā, sammākammantato sammāājīvo hi yasmā pabhavati, tasmā, sammāājīvato sammāvāyāmo hi yasmā pabhavati, tasmā, sammāvāyāmato sammāsatihi yasmā pabhavati, tasmā, sammāsatito sammāsamādhi hi yasmā pabhavati, tasmā, sammāsamādhito sammāvimutti hi yasmā pabhavati, tasmā, sammāvimuttito sammāvimuttiñāṇadassanaṃ hi yasmā pabhavati, tasmā, ariyo aṭṭhaṅgiko maggo gahito bhavatīti.

‘‘Ettakova lakkhaṇahārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto lakkhaṇo hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena lakkhaṇahārasampātena suttappadesatthā samānalakkhaṇena gahitā bhavanti, so so saṃvaṇṇanāvisesabhūto lakkhaṇahārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahitoti.

Iti lakkhaṇahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

6. Catubyūhahārasampātavibhāvanā

68. Yena yena lakkhaṇahārasampātena suttappadesatthā samānalakkhaṇena gahitā, so lakkhaṇahārasampāto paripuṇṇo, ‘‘katamo catubyūhahārasampāto’’ti pucchitabbattā ‘‘tattha katamo catubyūho hārasampāto’’tiādi vuttaṃ. Tattha tesu desanāhārasampātādīsu soḷasasu hārasampātesu katamo saṃvaṇṇanāviseso catubyūhahārasampāto nāmāti pucchati.

‘‘Katamasmiṃ sutte katame nirutyādhippāyanidānapubbāparānusandhayo niddhāritā’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. ‘‘Tasmā rakkhitacittassā’’ti suttappadese ‘‘rakkhīyate rakkhita’’nti niruttiṃ ‘‘paripālīyatī’’ti iminā pariyāyena dasseti, itisaddassa ādyatthattā ‘‘cintetīti cittaṃ, attano santānaṃ cinotīti cittaṃ, paccayehi citanti cittaṃ, cittavicittaṭṭhena cittaṃ, cittakaraṇaṭṭhena cittaṃ, rakkhitaṃ cittaṃ yassāti rakkhitacitto. Sammā saṅkappetīti sammāsaṅkappo, gāvo caranti etthāti gocaro, gocaro viyāti gocaro, sammāsaṅkappo gocaro assāti sammāsaṅkappagocaro. Sammā passatīti sammādiṭṭhi, sammādiṭṭhi purekkhāro assāti sammādiṭṭhipurekkhāro. Jānātīti ñatvāna. Udayo ca vayo ca udayabbayaṃ. Thinañca middhañca thinamiddhaṃ, abhibhavatīti abhibhū, thinamiddhaṃ abhibhūti thinamiddhābhibhū. Bhikkhatīti bhikkhū’’ti niruttipi nīharitā. Tenāha – ‘‘iti-saddo ādyattho’’ti (netti. aṭṭha. 68). Esā vuttappakārā paññatti nirutti nāmāti nīharitā.

Idha suttappadese bhagavato ko adhippāyoti ce puccheyya, ye sappurisā sabbāhi duggatīhi parimuccitukāmā bhavissanti, te sappurisā dhammacārino rakkhitacittā bhavissantīti ayaṃ adhippāyo. Ettha ‘‘tasmā rakkhitacittassā’’tiādisuttappadese bhagavato adhippāyoti nīharitabbo.

‘‘Katamaṃ nidāna’’nti ce puccheyya, kokāliko sāriputtamoggallānesu theresu cittaṃ arakkhitvā padosayitvā mahāpadumaniraye yasmā upapanno, yasmā bhagavā ca satiārakkhena samannāgato sabbā duggatiyo jahati, tasmā ca sabbā duggatiyo jahitukāmo bhikkhu sappuriso rakkhitacitto assa bhaveyyāti nidānaṃ nīharitabbaṃ.

‘‘Katamo pubbāparasandhī’’ti ce puccheyya, suttamhi ‘‘satiyā cittaṃ rakkhitabba’’nti yaṃ vacanaṃ vuttaṃ, tena pubbavacanena ayaṃ ‘‘tasmā rakkhitacittassa…pe… sabbā duggatiyo jahe’’ti suttappadeso anusandhi saṃsandati sametīti pubbaparānusandhi niddhāritabboti.

‘‘Ettakova catubyūhahārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto catubyūho hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena catubyūhahārasampātena nirutyādhippāyanidānapubbāparānusandhi niddhāritabbo, so so saṃvaṇṇanāvisesabhūto catubyūhahārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahetabboti.

Iti catubyūhahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

7. Āvaṭṭahārasampātavibhāvanā

69. Yena yena catubyūhahārasampātena nirutyādhippāyanidānapubbāparānusandhayo vibhattā, so catubyūhahārasampāto paripuṇṇo, ‘‘katamo āvaṭṭahārasampāto’’ti pucchitabbattā ‘‘tattha katamo āvaṭṭo hārasampāto’’tiādi vuttaṃ. Tattha katamo saṃvaṇṇanāviseso āvaṭṭahārasampāto nāmāti pucchati.

‘‘Katame suttatthā kathaṃ āvaṭṭetabbā’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. Nekkhammasaṅkappasaṅkhātasammāsaṅkappabahulo kasiṇādivasena, avihiṃsāsaṅkappasaṅkhātasammāsaṅkappabahulo mettādivasena adhigatāya cittekaggatāya cittaṃ ṭhapento saṃkilesato rakkhitacitto nāma hoti, ‘‘tasmā rakkhitacittassa, sammāsaṅkappagocaro’’ti iminā rakkhitacitte vutte sati yā ekaggatā āvaṭṭetabbā, sā ayaṃ ekaggatā samatho. ‘‘Sammādiṭṭhipurekkhāro’’ti iminā sammādiṭṭhipurekkhāre vutte sati yā paññā āvaṭṭetabbā, sā ayaṃ paññā vipassanā. ‘‘Ñatvāna udayabbaya’’nti iminā udayabbayañāṇasamannāgate vutte sati yā dukkhaparijānanā āvaṭṭetabbā, sā ayaṃ dukkhaparijānanā dukkhapariññā. ‘‘Thinamiddhābhibhū bhikkhū’’ti iminā puggalādhiṭṭhānena yaṃ thinamiddhābhibhavanaṃ vuttaṃ, idaṃ thinamiddhābhibhavanaṃ samudayappahānaṃ. ‘‘Sammā duggatiyo jahe’’ti iminā yo sabbaduggatijahanasaṅkhāto anuppādo vutto, so ayaṃ anuppādo nirodho. Iti dukkhapariññāya pariññetabbaṃ dukkhasaccaṃ āvaṭṭetabbaṃ, samudayappahānena pahātabbaṃ samudayasaccaṃ āvaṭṭetabbaṃ, nirodhena nirodhasaccaṃ āvaṭṭetabbaṃ, samathavipassanāhi maggasaccaṃ āvaṭṭetabbanti imāni cattāri saccāni āvaṭṭetabbānīti.

‘‘Ettakova āvaṭṭo hārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto āvaṭṭo hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena āvaṭṭahārasampātena samathādayo āvaṭṭetabbā, so so saṃvaṇṇanāvisesabhūto āvaṭṭahārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahetabboti.

Iti āvaṭṭahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

8. Vibhattihārasampātavibhāvanā

70. Yena yena āvaṭṭahārasampātena suttatthā āvaṭṭetabbā, so āvaṭṭahārasampāto paripuṇṇo, ‘‘katamo vibhattihārasampāto’’ti pucchitabbattā ‘‘tattha katamo vibhattihārasampāto’’tiādi vuttaṃ. Tattha katamo saṃvaṇṇanāviseso vibhattihārasampāto nāmāti pucchati.

‘‘Katame suttatthā kattha vibhattā’’ti pucchitabbattā ‘‘tasmā rakkhitacittassā’’tiādi vuttaṃ. Yā ‘‘tasmā…pe… gocaro’’ti gāthā vuttā, tissaṃ gāthāyaṃ vutto kusalapakkho dhammo kusalapakkhena dhammena satisaṃvaro dhammo niddisitabbo vibhajitabbo, akusalapakkhena dhammena niddisitabbo vibhajitabbo.

Kathaṃ? ‘‘Rakkhitacittassā’’ti padena vutto kusalapakkho satisaṃvaro dhammo ‘‘cakkhudvārasaṃvaro…pe… manodvārasaṃvaro’’ti chabbidhena kusalapakkhena dhammena niddisitabbo vibhajitabbo. ‘‘Sammāsaṅkappo’’ti padena vutto kusalapakkho sammāsaṅkappo dhammo ‘‘nekkhammasaṅkappo abyāpāda-saṅkappo avihiṃsāsaṅkappo’’ti tividhena kusalapakkhena dhammena vibhajitabbo. ‘‘Sammādiṭṭhipurekkhāro’’ti padena vuttā kusalapakkhā dhammajāti ‘‘dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminipaṭipadāya ñāṇaṃ, pubbante ñāṇaṃ, aparante ñāṇaṃ, pubbantāparante ñāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇa’’nti (dha. sa. 1063) aṭṭhavidhena kusalapakkhena dhammena vibhajitabbā. ‘‘Ñatvāna udayabbaya’’nti padena vuttaṃ kusalapakkhaudayabbayañāṇaṃ dhammajātaṃ paññāsavidhena udayabbayañāṇena kusalapakkhena vibhajitabbaṃ. ‘‘Thinamiddhābhibhū’’ti padena vuttaṃ thinamiddhābhibhavanaṃ kusalapakkhaṃ dhammajātaṃ ‘‘sotāpattimaggābhibhavanaṃ sakadāgāmimaggābhibhavanaṃ anāgāmimaggābhibhavanaṃ arahattamaggābhibhavana’’nti catubbidhena kusalapakkhena vibhajitabbaṃ.

Satisaṃvaro kusalapakkho ‘‘lokiyo satisaṃvaro, lokuttaro satisaṃvaro’’ti dubbidhena vibhajitabboti. Lokiyo satisaṃvaro kāmāvacarovāti ekavidhena vibhajitabbo. Lokuttarā satisaṃvaro ‘‘dassanabhūmi, bhāvanābhūmī’’ti dubbidhena vibhajitabbo. Kāmāvacaro satisaṃvaro ‘‘kāyānupassanāsatisaṃvaro vedanānupassanāsatisaṃvaro cittānupassanāsatisaṃvaro dhammānupassanāsatisaṃvaro’’ti catubbidhena vibhajitabbo. Lokuttaro satisaṃvaropi tathā catubbidhena vibhajitabbo. Sammāsaṅkappasammādiṭṭhiyopi lokiyalokuttaravasena dubbidhādibhedena vibhajitabbā. Padaṭṭhānenapi padaṭṭhānahārasampāte vuttanayena vibhajitabbā.

Akusalapakkhena ‘‘arakkhitena cittenā’’ti padena vutto asaṃvaro ‘‘cakkhuasaṃvaro …pe… kāyaasaṃvaro, copanakāyaasaṃvaro, vācāasaṃvaro, manoasaṃvaro’’ti aṭṭhavidhena vibhajitabbo. ‘‘Micchādiṭṭhihatenā’’ti padena gahito micchāsaṅkappo ‘‘kāmavitakko byāpādavitakko vihiṃsāvitakko’’ti tividhena vibhajitabbo. ‘‘Micchādiṭṭhī’’ti padena vuttā micchādiṭṭhi ‘‘dukkhe aññāṇaṃ…pe…idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇa’’nti aṭṭhavidhena vibhajitabbā, dvāsaṭṭhidiṭṭhividhenapi vibhajitabbā. Thinamiddhaṃ pañcavidhena sasaṅkhārikavidhena vibhajitabbaṃ.

‘‘Ettakova vibhattihārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto vibhattihārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena vibhattihārasampātena suttappadesatthā vibhattā, so so saṃvaṇṇanāvisesabhūto vibhattihārasampāto niyuttoti yathāraha niddhāretvā yujjitabboti attho gahetabboti.

Iti vibhattihārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

9. Parivattanahārasampātavibhāvanā

71. Yena yena vibhattihārasampātena suttappadesatthā vibhattā, so vibhattihārasampāto paripuṇṇo, ‘‘katamo parivattanahārasampāto’’ti pucchitabbattā ‘‘tattha katamo parivattano hārasampāto’’tiādi vuttaṃ.

‘‘Katame suttappadesatthā kathaṃ parivattetabbā’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. Yā ‘‘tasmā…pe… gocaro’’ti gāthā vuttā, tāya gāthāya yā samathavipassanā niddhāritā, tāya samathavipassanāya bhāvitāya akusalānaṃ nirodho phalaṃ payojanaṃ hoti, pariññātaṃ dukkhaṃ hoti, samudayo pahīno hoti, maggo bhāvito hotīti parivattetabbo. Paṭipakkhena pana samathavipassanāya abhāvitāya akusalānaṃ anirodho, apariññātaṃ dukkhaṃ, samudayo appahīno, maggo abhāvito hotīti parivattetabbo.

‘‘Ettakova parivattanahārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto parivattano hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena parivattanahārasampātena suttappadesatthā parivattetabbā, so so saṃvaṇṇanāvisesabhūto parivattanahārasampāto niyutto yathārahaṃ nīharitvā yujjitabboti attho gahetabboti.

Iti parivattanahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

10. Vevacanahārasampātavibhāvanā

72. Yena yena parivattanahārasampātena suttappadesatthā parivattetabbā, so parivattano hārasampātoti paripuṇṇo, ‘‘katamo vevacano hārasampāto’’ti pucchitabbattā ‘‘tattha katamo vevacano hārasampāto’’tiādi vuttaṃ.

‘‘Katamesaṃ suttappadesatthānaṃ, suttapadānaṃ vā katamāni vevacanānī’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. Yā ‘‘tasmā…pe… gocaro’’ti gāthā vuttā, tāya gāthāya ‘‘rakkhitacittassā’’ti padena vuttassa cittassa, ‘‘rakkhitacittassā’’ti ettha cittassa padassa vā ‘‘cittaṃ…pe… vijānitatta’’nti yaṃ vacanaṃ vuttaṃ, idaṃ vacanaṃ vevacanaṃ, ‘‘mānasaṃ hadaya’’ntiādivacanampi (dha. sa. 17, 63) cittassa vevacanaṃ. ‘‘Sammāsaṅkappagocaro’’ti ettha sammāsaṅkappassa ‘‘nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo’’ti yaṃ vacanaṃ vuttaṃ, idaṃ vacanaṃ vevacanaṃ, ‘‘takko vitakko’’tiādi (dha. sa. 7) vacanampi sammāsaṅkappassa vevacanaṃ. ‘‘Sammādiṭṭhipurekkhāro’’ti ettha sammādiṭṭhipadassa ‘‘sammādiṭṭhi nāma paññāsatthaṃ paññākhaggo paññāratanaṃ paññāpatodo paññāpāsādo’’ti yaṃ vacanaṃ vuttaṃ, idaṃ vacanaṃ vevacanaṃ, ‘‘paññā pajānanā vicayo’’tiādi (dha. sa. 16) vacanampi sammādiṭṭhipadassa vevacanaṃ. ‘‘Thinaṃ thiyanā thiyitattaṃ cittassa, cittassa akallatā akammaññatā onāho pariyonāho antosaṅkoco’’ti (dha. sa. 1162-1163) yaṃ vacanaṃ vuttaṃ, idaṃ vacanaṃ thinassa vevacanaṃ. ‘‘Kāyassa akallatā akammaññatā kāyālasiyaṃ soppaṃ supanā suppitatta’’nti (dha. sa. 1163) yaṃ vacanaṃ vuttaṃ, idaṃ vacanaṃ middhassa vevacanaṃ. ‘‘Bhikkhako bhikkhū’’tiādikaṃ (pārā. 45; vibha. 510) yaṃ vacanaṃ vuttaṃ, idaṃ vacanaṃ bhikkhupadassa vevacanaṃ. ‘‘Duggati apāyo vinipāto vaṭṭadukkhaṃ saṃsāro’’tiādikaṃ yaṃ vacanaṃ vuttaṃ, idaṃ vacanaṃ duggatipadassa vevacanaṃ. Iti vevacanāni nīharitāni.

‘‘Ettakova vevacanahārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto vevacano hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena vevacanahārasampātena vevacanāni nīharitāni, so so saṃvaṇṇanāvisesabhūto vevacanahārasampāto niyutto yathāsambhavaṃ nīharitvā yujjitabboti attho gahitoti.

Iti vevacanahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

11. Paññattihārasampātavibhāvanā

73. Yena yena vevacanahārasampātena vevacanāni niddhāritāni, so vevacanahārasampāto paripuṇṇo, ‘‘katamo paññattihārasampāto’’ti pucchitabbattā ‘‘tattha katamo paññattihārasampāto’’tiādi vuttaṃ.

‘‘Katamā suttappadesabhūtā paññatti katamesaṃ dhammānaṃ paññattī’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. ‘‘Tasmā rakkhitacittassā’’ti paññatti satiyā padaṭṭhānassa rakkhitabbassa cittassa paññāpanato satiyā padaṭṭhānapaññatti nāma. Satiyā hi rakkhitabbaṃ cittaṃ satiyā padaṭṭhānaṃ adhiṭṭhānaṃ nāma. Tenāha aṭṭhakathāyaṃ – ‘‘adhiṭṭhahitvā rakkhantiyā satiyā rakkhiyamānaṃ cittaṃ tassā adhiṭṭhānaṃ viya hotī’’ti. ‘‘Sammāsaṅkappagocaro’’ti paññatti samathassa bhāvanāya paññāpanato samathassa bhāvanāpaññatti nāma. ‘‘Sammādiṭṭhipurekkhāro, ñatvāna udayabbaya’’nti paññatti dassanabhūmiyā nikkhepassa paññāpanato nikkhepapaññatti nāma. ‘‘Thinamiddhābhibhū bhikkhū’’ti samudayassa anavasesappahānassa paññāpanato anavasesappahānapaññatti nāma. ‘‘Sabbā duggatiyo jahe’’ti paññatti maggassa ariyamaggassa bhāvanāya paññāpanato bhāvanāpaññatti nāma.

‘‘Ettakova paññattihārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto paññattihārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena paññattihārasampātena paññattippabhedā niddhāritā, so so saṃvaṇṇanāvisesabhūto paññattihārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahetabboti.

Iti paññattihārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

12. Otaraṇahārasampātavibhāvanā

74. Yena yena paññattihārasampātena paññattippabhedā niddhāritā, so paññattihārasampāto paripuṇṇo, ‘‘katamo otaraṇo hārasampāto’’ti pucchitabbattā ‘‘tattha katamo otaraṇo hārasampāto’’tiādimāha.

‘‘Tattha tissaṃ gāthāyaṃ katamāni indriyāni niddhāretvā katamehi niddhāritehi dhammehi otaratī’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. Yā ‘‘tasmā rakkhitacittassā’’tiādigāthā vuttā, tissaṃ gāthāyaṃ ‘‘tasmā…pe… purekkhāro’’ti suttappadesena sammādiṭṭhi gahitā, sammādiṭṭhiyā gahitāya pañcindriyāni saddhādipañcindriyāni gahitāni bhavanti.

Tāniyeva saddhādipañcindriyāni vijjāya upakārattā vā padaṭṭhānattā vā vijjā bhavanti, vijjuppādā tādisāya vijjāya uppādā uppādahetuto avijjānirodho sambhavati, avijjānirodhā saṅkhāranirodho sambhavati…pe… jātinirodhā jarāmaraṇanirodho sambhavatīti. Ayaṃ otaraṇā paṭiccasamuppādena pañcindriyānaṃ otaraṇā nāma.

Tāniyeva pañcindriyāni sīlakkhandhena samādhikkhandhena paññākkhandhena tīhi khandhehi saṅgahitāni bhavanti saddhāvīriyehi sīlasambhavato, satiyā ca paññānuvattakattā. Ayaṃ otaraṇā khandhehi pañcindriyānaṃ otaraṇā nāma.

Tāniyeva pañcindriyāni saṅkhārapariyāpannāni bhavanti. Ye saṅkhārā anāsavā bhavanti, bhavaṅgā bhavahetū no bhavanti, te anāsavā saṅkhārā dhammadhātusaṅgahitā bhavanti dhammadhātuyā antogadhattā. Ayaṃ otaraṇā dhātūhi pañcindriyānaṃ otaraṇā nāma.

anāsavā dhammadhātu dhammāyatanapariyāpannā bhavati, yaṃ āyatanaṃ anāsavaṃ bhavati, bhavaṅgaṃ bhavahetu no bhavati. Ayaṃ otaraṇā āyatanehi dhammadhātuyā otaraṇā nāma.

‘‘Ettakova otaraṇo hārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto otaraṇo hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena otaraṇahārasampātena suttappadesatthā otaritabbā, so so saṃvaṇṇanāvisesabhūto otaraṇo hārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahetabboti.

Iti otaraṇahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

Ito paṭṭhāya ‘‘tattha katamo’’tiādianusandhyattho ca pariyosāne ‘‘niyutto’’tiādianusandhyattho ca vuttanayānusāreneva viññātabbo. Katthaci katthaci pāṭhe apākaṭaṃyeva yathābalaṃ kathayissāma.

13. Sodhanahārasampātavibhāvanā

75. Yatthāti yasmiṃ pañhe. Ārambho attho suddho paripuṇṇo, so pañho niravasesato vissajjito bhavati. Yattha pañhe pana ārambho attho na suddho aparipuṇṇo koci vissajjetabbo avasiṭṭho, so pañho tāva vissajjito na bhavati.

15. Parikkhārahārasampātavibhāvanā

77. ‘‘Tasmā rakkhitacittassā’’ti padena yo satisaṃvaro vutto, ayaṃ satisaṃvaro samathassa parikkhāro. ‘‘Sammāsaṅkappagocaro’’ti padena yo sammāsaṅkappo vutto, so sammāsaṅkappo vipassanāya parikkhāroti vibhajitvā yojetabbo.

16. Samāropanahārasampātavibhāvanā

78. ‘‘Tasmā rakkhitacittassā’’ti padena yaṃ rakkhitacittaṃ vuttaṃ, taṃ rakkhitacittaṃ tiṇṇaṃ sucaritānaṃ kammānaṃ padaṭṭhānaṃ. Sammādiṭṭhiyā bhāvitāya ariyo aṭṭhaṅgiko maggo bhāvito bhavati ekato bhāvitabbattā, padaṭṭhānakāraṇattā ca. Tena vuttaṃ – ‘‘sammādiṭṭhito hī’’tiādi. Yassa arahato samādhivimutti bhavati, ayaṃ arahā anupādiseso puggalo, ayaṃ samādhivimutti anupādisesā nibbānadhātu.

‘‘Desanāhārasampātādiko hārasampāto yena soḷasappabhedabhāvena suttappadesatthe niddhāretvā yujjito, soḷasappabhedabhāvo kena amhehi saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tena soḷasappabhedabhāvena āyasmā mahākaccāno ‘‘soḷasa…pe… sutta’’nti yaṃ vacanaṃ āha, tena vacanena soḷasappabhedabhāvo tumhehi saddahitabbo.

‘‘Ettakova hārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena desanāhārasampātena suttappadesatthā niddhāritā, so so saṃvaṇṇanāvisesabhūto desanāhārasampātādihārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahetabbo, aṭṭhakathāyañca (netti. aṭṭha. 73, 76) tathā niddhāretvā yujjitoti.

Iti desanāhārasampātādihārasampāte sattibalānurūpā

Racitā vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

Nayasamuṭṭhānavibhāvanā

79. Yena yena saṃvaṇṇanāvisesabhūtena desanāhārasampātādinā hārasampātena ekasuttappadesatthā niddhāretvā vibhattā, so saṃvaṇṇanāvisesabhūto desanāhārasampātādihārasampāto paripuṇṇo, ‘‘katamaṃ nayasamuṭṭhāna’’nti pucchitabbattā ‘‘tattha katamaṃ nayasamuṭṭhāna’’ntiādi āraddhaṃ. Aṭṭhakathāyaṃ pana –‘‘evaṃ nānāsuttavasena, ekasuttavasena ca hāravicāraṃ dassetvā idāni nayavicāraṃ dassetuṃ ‘tattha katamaṃ nayasamuṭṭhāna’ntiādi āraddha’’nti (netti. aṭṭha. 79) vuttaṃ. ‘‘Tattha katamo nandiyāvaṭṭanayo’’tiādiṃ anārabhitvā ‘‘tattha katamaṃ nayasamuṭṭhāna’’ntiādiārambhane kāraṇaṃ aṭṭhakathāyaṃ vuttameva. Tattha tatthāti tesu hārādīsu yo atthanayo saṃvaṇṇanānayena niddiṭṭho, tasseva atthanayassa samuṭṭhānaṃ bhūmiṃ pucchati ‘‘katamaṃ nayasamuṭṭhāna’’nti.

Kiñcāpi saṃvaṇṇanānayā niddiṭṭhā, tathāpi atthanayasaṃvaṇṇanānayānaṃ visesassa pākaṭaṃ kātuṃ puna kathayissāma. Taṇhāavijjāhi saṃkilesapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso ceva samathavipassanāhi vodānapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso ca nandiyāvaṭṭo nayo nāma. Tīhi akusalamūlehi lobhādīhi saṃkilesapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso ceva tīhi kusalamūlehi alobhādīhi vodānapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso ca tipukkhalo nayo nāma. Catūhi subhasaññādīhi vipallāsehi sakalasaṃkilesapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso ceva catūhi asubhasaññādīhi avipallāsehi satipaṭṭhānehi, saddhindriyehi vā vodānapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso ca sīhavikkīḷito nayo nāmāti vuttā nayā saṃvaṇṇanānayā nāma. Tesaṃ saṃvaṇṇanānayānaṃ samuṭṭhānaṃ pucchati ‘‘katamaṃ nayasamuṭṭhāna’’nti.

Nayā pana nānāsuttato niddhāritehi taṇhāavijjādīhi mūlapadehi catusaccayojanāya nayato anubujjhiyamāno dukkhādiattho. So hi maggañāṇaṃ nayati sampāpetīti ‘‘nayo’’ti vutto, so atthanayo nāma. Tasseva atthanayassa samuṭṭhānaṃ pucchati ‘‘katamaṃ nayasamuṭṭhāna’’nti? Tasmā catusaccayojanāya nayaggāhato nīyati anupucchīyatīti nayo, ko so? Suttatthabhūto dukkhādiko attho. Nayati maggañāṇaṃ pāpetīti vā nayo, dukkhādiko atthova. Tenāha – ‘‘anubujjhiyamāno dukkhādiattho. So hi maggañāṇaṃ nayati sampāpetīti nayo’’ti (netti. aṭṭha. 79). Samuṭṭhahanti nayā etenāti samuṭṭhānaṃ, kiṃ taṃ? Avijjātaṇhādikāraṇaṃ, taṃdīpanā saṃvaṇṇanā ca. Avijjātaṇhādinā hi dukkhādiatthanayā sambhavanti. Atha vā avijjātaṇhādīhi catusaccayojanā samuṭṭhānaṃ nāma. Tena vuttaṃ – ‘‘kiṃ pana taṃ? Taṃtaṃmūlapadehi catusaccayojanā’’ti (netti. aṭṭha. 79). Evaṃ atthe gayhamāne sati saṃvaṇṇanānayāpi gahitā honti, nayānaṃ samuṭṭhānaṃ nayasamuṭṭhānaṃ, tasmiṃ nayasamuṭṭhāne.

‘‘Katamaṃ nandiyāvaṭṭanayasamuṭṭhāna’’nti pucchitabbattā paṭhamaṃ nandiyāvaṭṭanayasamuṭṭhānaṃ dassetuṃ ‘‘pubbā koṭi na paññāyatī’’tiādi vuttaṃ. Nandiyāvaṭṭanayasamuṭṭhānabhūtāya avijjāya ca taṇhāya ca pubbā koṭi ‘‘asukassa buddhassa bhagavato uppajjanakāle uppannā, asukassa cakkavattino uppajjanakāle uppannā’’ti na paññāyati koṭiyā abhāvatoti yojanā. ‘‘Avijjātaṇhāsu katamā nīvaraṇaṃ, katamā saṃyojana’’nti pucchitabbattā ‘‘tattha avijjā nīvaraṇaṃ taṇhā saṃyojana’’nti vuttaṃ. Tatthāti tāsu avijjātaṇhāsu. Ādīnavapaṭicchādikattā avijjā nīvaraṇaṃ. Bhavesu saṃyojanato taṇhā saṃyojanaṃ. ‘‘Avijjānīvaraṇā sattā kathaṃ vicaranti, kathaṃ vuccanti, taṇhāsaṃyojanā sattā kathaṃ vicaranti kathaṃ vuccantī’’ti pucchitabbattā ‘‘avijjānīvaraṇā sattā’’tiādi vuttaṃ. Avijjānīvaraṇametesamatthīti avijjānīvaraṇā. Avijjāya saṃyuttā viya pavattā avijjāya abhinivisavatthūsu saṃyuttā viya pavattā sattā avijjāpakkhena vipallāsena niccādiabhinivesavatthubhūte rūpādiārammaṇe vicaranti vividhā caranti pavattanti, te niccādiabhinivisantā vicarantā sattā ‘‘diṭṭhicaritā’’ti vuccanti. Taṇhāsaṃyojanametesanti taṇhāsaṃyojanā. Taṇhāya saṃyuttā viya pavattā, taṇhāya vā ārammaṇabhūte vatthukāme saṃyuttā viya pavattā sattā taṇhāpakkhena aṭṭhasatataṇhāvicaritena ārammaṇabhūte vatthusmiṃ vicaranti pavattantīti attho.

‘‘Diṭṭhicaritā sattā kaṃ paṭipattiṃ anuyuttā viharanti, taṇhācaritā sattā kaṃ paṭipattiṃ anuyuttā viharantī’’ti pucchitabbattā ‘‘diṭṭhicaritā’’tiādi vuttaṃ. Diṭṭhicaritā sattā ito sāsanato bahiddhā pabbajitā hontāpi ‘‘sukhena adhigantabbaṃ sukhaṃ natthi, dukkhena adhigantabbaṃ sukhaṃ pana atthī’’ti manasi karontā attakilamathānuyogaṃ pañcātapādipaṭipattiṃ anuyuttā viharanti. Taṇhācaritā sattā ito sāsanato bahiddhā pabbajitā hontāpi ‘‘kāme paṭisevantā lokaṃ vaḍḍhāpentā bahuṃ puññaṃ vaḍḍhāpentī’’ti manasi karontā kāmesu kāmasukhallikānuyogaṃ paṭipattiṃ anuyuttā viharanti.

‘‘Kasmā diṭṭhicaritā tathāvidhaṃ paṭipattiṃ anuyuttā viharanti, kasmā taṇhācaritā tathāvidhaṃ paṭipattiṃ anuyuttā viharantī’’ti pucchitabbattā ‘‘tattha kiṃ kāraṇa’’ntiādi vuttaṃ. Tatthāti tattha tesu diṭṭhicaritataṇhācaritesu. Yaṃ yasmā kāraṇā viharanti, taṃ kāraṇaṃ kinti pucchati. Ito sāsanato bahiddhā yesaṃ puggalānaṃ saccavavatthānaṃ natthi, catusaccappakāsanā kuto ca atthi, samathavipassanākosallaṃ vā upasamasukhappatti vā kuto atthi, te puggalā upasamasukhassa anabhiññā viparītacetā hutvā evaṃ āhaṃsu ‘‘sukhena adhigantabbaṃ sukhaṃ natthi, dukkhena adhigantabbaṃ sukhaṃ nāma atthī’’ti. Te evaṃsaññī evaṃdiṭṭhī dukkhena sukhaṃ patthayamānā hutvā attakilamathānuyogamanuyuttā viharanti. Ito sāsanato bahiddhā yesaṃ puggalānaṃ saccavavatthānaṃ natthi, catusaccappakāsanā kuto ca atthi, samathavipassanākosallaṃ vā upasamasukhappatti vā kuto atthi, te puggalā upasamasukhassa anabhiññā viparītacetā hutvā evamāhaṃsu ‘‘yo kāme paṭisevati, so lokaṃ vaḍḍhayati, yo lokaṃ vaḍḍhayati, so bahuṃ puññaṃ pasavatī’’ti. Te evaṃsaññī evaṃdiṭṭhī kāmesu sukhasaññī hutvā kāmasukhallikānuyogaṃ anuyuttā ca viharantīti yojanā kātabbā.

‘‘Tathā viharantā kiṃ vaḍḍhayantī’’ti pucchitabbattā ‘‘te tadabhiññā santā rogameva vaḍḍhayantī’’ti vuttaṃ. ‘‘Tathā vaḍḍhayantā rogādīnaṃ bhesajjaṃ samathavipassanaṃ vaḍḍhayanti ki’’nti pucchitabbattā ‘‘te rogābhitunnā gaṇḍapaṭipīḷitā sallānuviddhā nirayatiracchānayonipetāsuresu ummujjanimujjāni karontā ugghātanigghātaṃ paccanubhontā rogagaṇḍasallabhesajjaṃ na vindantī’’ti vuttaṃ. Attho pana aṭṭhakathāyaṃ (netti. aṭṭha. 79) vutto. ‘‘Katame saṃkilesavodānā, katame rogādayo, katamaṃ bhesajja’’nti pucchitabbattā ‘‘tattha attakilamathānuyogo’’tiādi vuttaṃ. Tatthāti tesu saṃkilesavodānarogabhesajjādīsu. Attakilamathānuyogo ca kāmasukhallikānuyogo ca saṃkileso hoti, samathavipassanā vodānaṃ hoti, attakilamathānuyogo ca rogo hoti, samathavipassanā roganigghātakabhesajjaṃ…pe... samathavipassanā salluddhāraṇabhesajjaṃ hoti.

‘‘Katamo katamaṃ sacca’’nti pucchitabbattā ‘‘tattha saṃkileso dukkha’’ntiādi vuttaṃ. Tatthāti tesu saṃkilesādīsu saṃkileso ekadesavasena dukkhaṃ dukkhasaccaṃ hoti. Tadabhisaṅgoti tasmiṃ saṃkilese abhisaṅgo viya pavatto lokiyadhammo niravasesavasena dukkhasaccaṃ hoti. Atha vā tasmiṃ dukkhe abhisaṅgo viya pavattā taṇhā dukkhasamudayo samudayasaccaṃ hoti. Taṇhānirodho dukkhanirodho nirodhasaccaṃ hoti. Samathavipassanā dukkhanirodhagāminī paṭipadā maggasaccaṃ hoti. Imāni cattāri saccāni niddhāretvā yojetabbāni. ‘‘Tesu catūsu saccesu katamaṃ pariññeyyaṃ, katamo pahātabbo, katamo bhāvetabbo, katamo sacchikātabbo’’ti pucchitabbattā ‘‘dukkhaṃ pariññeyya’’ntiādi vuttaṃ.

80. Diṭṭhicaritataṇhācaritānaṃ attakilamathānuyogādivasena cattāri saccāni niddhāritāni, ‘‘kathaṃ diṭṭhicaritataṇhācaritānaṃ sakkāyadassane pavattibhedavasena cattāri saccāni niddhāritānī’’ti pucchitabbattā ‘‘tattha diṭṭhicaritā’’tiādi vuttaṃ. Atha vā ‘‘diṭṭhicaritataṇhācaritānaṃ sakkāyadassane katamo pavattibhedo’’ti pucchitabbattā imesaṃ sakkāyadassane ayaṃ pavattibhedoti vibhajitvā dassetuṃ ‘‘tattha diṭṭhicaritā’’tiādi vuttaṃ. Tena vuttaṃ – ‘‘idāni diṭṭhicaritataṇhācaritānaṃ sakkāyadiṭṭhidassane pavattibhedaṃ dassetuṃ ‘diṭṭhicaritā’tiādi vutta’’nti. Tatthāti tesu diṭṭhicaritataṇhācaritesu. Diṭṭhicaritā puggalā rūpaṃ ‘‘attā’’ti attato upagacchanti…pe… viññāṇaṃ ‘‘attā’’ti attato upagacchanti diṭṭhicaritānaṃ attābhinivesassa balavabhāvato, taṇhācaritā pana rūpaṃ vā ‘‘attā’’ti rūpavantaṃ attānaṃ upagacchanti attani vā rūpaṃ, rūpasmiṃ vā ‘‘attā’’ti attānaṃ upagacchanti…pe… viññāṇasmiṃ vā ‘‘attā’’ti attānaṃ upagacchanti taṇhācaritānaṃ attaniyābhinivesassa balavabhāvato. Pañcasu upādānakkhandhesu ekekaṃ nissāya catubbidhattā vīsativatthukā ayaṃ micchādiṭṭhi ‘‘sakkāyadiṭṭhī’’ti vuccati. Evaṃ diṭṭhicaritataṇhācaritānaṃ sakkāyadassane pavattibhedo viññātabboti attho.

‘‘Sakkāyadiṭṭhiyā katamo paṭipakkho’’ti pucchitabbattā ‘‘tassā paṭipakkho’’tiādi vuttaṃ. Tassā sakkāyadiṭṭhiyā pajahanavasena lokuttarā sammādiṭṭhi paṭipakkho, tassā sammādiṭṭhiyā anvāyikā anuguṇabhāvena pavattanakā dhammā ca sakkāyadiṭṭhiyā pajahanavasena paṭipakkhā bhavanti. ‘‘Katame dhammā anvāyikā’’ti pucchitabbattā ‘‘sammāsaṅkappo’’tiādi vuttaṃ. Sammāsaṅkappo…pe… sammāsamādhi ime dhammā anvāyikā honti. Ayaṃ sammādiṭṭhiādiko ariyo aṭṭhaṅgiko maggo tassā sakkāyadiṭṭhiyā paṭipakkho hoti pahāyakattā. ‘‘Te sammādiṭṭhiyādayo dhammā khandhato kittakā hontī’’ti pucchitabbattā ‘‘te tayo khandhā’’tiādi vuttaṃ. ‘‘Katamo khandho samatho, katamo khandho vipassanā’’ti pucchitabbattā ‘‘sīlakkhandho samādhikkhandho ca samatho, paññākkhandho vipassanā’’ti vuttaṃ. ‘‘Sakkāyādīsu katamo katamaṃ saccaṃ, katamo katamaṃ sacca’’nti pucchitabbattā ‘‘tattha sakkāyo’’tiādi vuttaṃ.

‘‘Diṭṭhicaritataṇhācaritānaṃ sakkāyadiṭṭhitappaṭipakkhavasena cattāri saccāni niddhāritāni, kathaṃ antadvayamajjhimapaṭipadā niddhāritā’’ti vattabbattā ‘‘tattha ye rūpaṃ attato’’tiādi vuttaṃ. Tatthāti tesu diṭṭhicaritataṇhācaritesu ye diṭṭhicaritā puggalā rūpaṃ ‘‘attā’’ti attato upagacchanti…pe… viññāṇaṃ ‘‘attā’’ti attato upagacchanti. Ime diṭṭhicaritā puggalā ‘‘rūpādayo ca attā, rūpādīnañca aniccattā, attassāpi aniccattā attā ucchijjati, attā vinassati, attā paraṃ maraṇā na hotī’’ti abhinivisanato ‘‘ucchedavādino’’ti vuccanti. Ye taṇhācaritā puggalā rūpaṃ vā ‘‘attā’’ti rūpavantaṃ attānaṃ upagacchanti…pe… viññāṇaṃ vā ‘‘attā’’ti viññāṇavantaṃ attānaṃ upagacchanti. Attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ upagacchanti. Ime taṇhācaritā puggalā ‘‘rūpādīhi attā añño aññattā attā nicco sassato’’ti abhinivisanato ‘‘sassatavādino’’ti vuccanti.

Tattha tesu ucchedavādīsassatavādīpuggalesu pavattā ucchedavādasassatavādā ubho antā antadvayapaṭipadā honti. Ayaṃ antadvayapaṭipadā saṃsārapavattanassa hetubhāvato saṃsārapavatti hoti, tassa antadvayassa paṭipajjanassa pajahanavasena majjhimapaṭipadāsaṅkhātova ariyo aṭṭhaṅgiko maggo paṭipakkho hoti pahāyakattā. Ayaṃ maggo saṃsāranivattanassa hetubhāvato saṃsāranivatti hoti. Tattha saṃsārapavattisaṃsāranivattīsu pavatti saṃsārapavatti dukkhaṃ dukkhasaccaṃ, tadabhisaṅgo tasmiṃ dukkhe abhisaṅgo taṇhā samudayo samudayasaccaṃ, taṇhānirodho dukkhanirodho nirodhasaccaṃ, ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī paṭipadā maggasaccaṃ, iti imāni cattāri saccāni niddhāritāni. ‘‘Dukkhaṃ pariññeyya’’ntiādimhi vuttanayova attho.

‘‘Ucchedasassatassa kittako pabhedo, maggassa kittako’’ti pucchitabbattā ‘‘tattha ucchedasassata’’ntiādi vuttaṃ. Tattha ucchedasassataariyamaggesu ucchedasassatadassanaṃ samāsato saṅkhepato vīsativatthukā sakkāyadiṭṭhi. Ucchedo pañcupādānakkhandhe nissāya pavattattā pañcavidho, sassatadassanaṃ ekekasmiṃ tidhā uppajjanato pannarasavidhanti vīsatividhaṃ hoti. Vitthārato dvāsaṭṭhi diṭṭhigatāni. Katamāni? Cattāro sassatavādā, cattāro ekaccasassatavādā, cattāro antānantavādā, cattāro amarāvikkhepavādā, dve adhiccasamuppannavādā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti dvāsaṭṭhi diṭṭhigatāni veditabbāni. Vitthārato pana brahmajālasutte (dī. ni. 1.30 ādayo) āgatāni. Tesaṃ ucchedasassatadassanānaṃ tecattālīsaṃ bodhipakkhiyadhammā paṭipakkho maggo. Katame tecattālīsaṃ? ‘‘Aniccasaññā dukkhasaññā anattasaññā’’ti tisso saññā ca ‘‘pahānasaññā virāgasaññā nirodhasaññā’’ti tisso saññā cāti cha saññā ca ‘‘cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, aṭṭha maggaṅgānī’’ti tecattālīsaṃ bodhipakkhiyadhammā vipassanāvasena paṭipakkho maggo nāma.

‘‘Samathavasena katamo paṭipakkho’’ti vattabbattā ‘‘aṭṭha vimokkhā’’tiādi vuttaṃ. Aṭṭha vimokkhā pākaṭā. Dasa kasiṇāyatanāni samathavasena paṭipakkho maggo nāma. ‘‘Katamaṃ ñāṇaṃ katamassa dhammassa padālana’’nti pucchitabbattā ‘‘dvāsaṭṭhi diṭṭhigatānī’’tiādi vuttaṃ. Diṭṭhicarite pavattāni diṭṭhigatāni, moho. Taṇhācarite pavattāni diṭṭhigatāni, jālaṃ. Anādivasena pavatto moho. Anidhanavasena pavattaṃ jālaṃ. Aṭṭha samāpattiyo samāpajjitvā tejetvā tikkhaṃ vipassanāñāṇañca ariyamaggañāṇañcañāṇavajiraṃ nāma bodhipakkhiyadhammānaṃ ñāṇapadaṭṭhānattā. Moho ca jālañca mohajālaṃ. Padāletīti padālanaṃ, kattari yupaccayo, mohajālassa padālananti mohajālapadālanaṃ. Padālanañhi duvidhaṃ vikkhambhanapadālanaṃ samucchedapadālananti. Pubbabhāge samathavipassanāvasena vikkhambhanapadālanaṃ, maggakkhaṇe samucchedapadālanaṃ eva daṭṭhabbaṃ. Tatthāti tasmiṃ mohajāle avijjā moho, bhavataṇhā jālaṃ. Attano ādhāraṃ puggalaṃ dukkhādīsu aṭṭhasu ṭhānesu mohetīti moho. Paṭhamaṃ jālaṃ jaṭaṃ lāyitvā jaṭāvasena lāti pavattatīti jālaṃ, attani jātaṃ macchasakuṇādikaṃ lāti gaṇhāti, lāpeti gaṇhāpetīti vā jālaṃ, jālaṃ viyāti jālaṃ. Tena vuttaṃ – ‘‘atītādibhedabhinnesu rūpādīsu, sakaattabhāvādīsu ca saṃsibbanavasena pavattanato jālaṃ bhavataṇhā’’ti (netti. aṭṭha. 80). ‘‘Avijjātaṇhāhi attakilamathānuyogādīnaṃ kilesapakkhānaṃ niddhāraṇaṃ kataṃ kathaṃ kena saddahitabba’’nti vattabbattā ‘‘tena vuccati ‘pubbā koṭi na paññāyati avijjāya ca bhavataṇhāya cā’ti’’ vuttaṃ.

81. ‘‘Ito sāsanato bahiddhā diṭṭhicaritataṇhācaritānaṃ paṭipadādayo niddhāritā, sāsane diṭṭhicaritataṇhācaritānaṃ paṭipadādayo kathaṃ niddhāritabbā’’ti vattabbattā ‘‘saṃkilesapakkhā suttatthā ācariyena dassitā, vodānapakkhasuttatthā kathaṃ dassitabbā’’ti vattabbattā vā ‘‘tattha diṭṭhicarito asmiṃ sāsane’’tiādi vuttaṃ. Tatthāti tesu diṭṭhicaritataṇhācaritesu. Diṭṭhicarito puggalo asmiṃ sāsane pabbajito hutvā catūsu paccayesu sallekhānusantatavutti bhavati. Kasmā? Yasmā sallekhe tibbagāravo, tasmā sallekhe tibbagāravattā. Taṇhācarito puggalo asmiṃ sāsane pabbajito hutvā sikkhānusantatavutti bhavati. Kasmā? Yasmā sikkhāya tibbagāravo, tasmā sikkhāya tibbagāravattā. Diṭṭhicarito puggalo sammattaniyāmaṃ okkamanto hutvā dhammānusārī puggalo bhavati. Kasmā? Diṭṭhiyā diṭṭhivisaye paññāsadisapavattanato. Taṇhācarito puggalo sammattaniyāmaṃ okkamanto hutvā saddhānusārī bhavati. Kasmā? Taṇhāvasena micchādhimokkhattā. Diṭṭhicarito puggalo sukhāya paṭipadāya, dandhābhiññāya ca niyyāti, sukhāya paṭipadāya, khippābhiññāya ca niyyāti sukhena kilesehi vikkhambhituṃ samatthattā. Taṇhācarito puggalo dukkhāya paṭipadāya, dandhābhiññāya ca niyyāti, dukkhāya paṭipadāya, khippābhiññāya ca niyyāti dukkhena kilesehi vikkhambhituṃ samatthattā.

‘‘Tathā kasmā niyyātī’’ti pucchitabbattā ‘‘tattha kiṃ kāraṇaṃ ya’’ntiādi vuttaṃ. Yaṃ yena kāraṇena niyyāti, taṃ kāraṇaṃ kinti pucchati. Tassa taṇhācaritassa kāmā sukhena apariccattā hi yasmā bhavanti, tasmā kāmānaṃ sukhena apariccattattā tathā niyyāti. So taṇhācarito kāmehi vatthukāmakilesakāmehi viveciyamāno dukkhena paṭinissarati, dandhañca dhammaṃ catusaccadhammaṃ ājānāti. Yo pana ayaṃ puggalo diṭṭhicarito hoti, so ayaṃ diṭṭhicarito puggalo ādito ādimhiyeva kāmehi kilesakāmavatthukāmehi anatthiko bhavati. So diṭṭhicarito tato tehi kāmehi viveciyamāno khippañca sukhena paṭinissarati, khippañca dhammaṃ ājānāti.

‘‘Taṇhācarito dukkhāya paṭipadāya dandhābhiññāya niyyāti, diṭṭhicarito sukhāya paṭipadāya khippābhiññāya niyyātīti ekekāya paṭipadāya bhavitabba’’nti vattabbattā ‘‘dukkhāpi paṭipadā duvidhā dandhābhiññā ca khippābhiññā ca, sukhāpi paṭipadā duvidhā dandhābhiññā ca khippābhiññā cā’’ti vuttaṃ. ‘‘Evaṃ sati ekova dvīhi dvīhi paṭipadāhi niyyātīti āpajjatī’’ti vattabbattā ‘‘sattāpī’’tiādi vuttaṃ. Taṇhācaritā sattāpi duvidhā mudindriyāpi tikkhindriyāpi, diṭṭhicaritā sattāpi duvidhā mudindriyāpi tikkhindriyāpīti yojanā kātabbā. Ye taṇhācaritadiṭṭhicaritā mudindriyā bhavanti, te taṇhācaritadiṭṭhicaritā dandhañca paṭinissaranti, dandhañca dhammaṃ ājānanti. Ye taṇhācaritadiṭṭhicaritā tikkhindriyā bhavanti, te taṇhācaritadiṭṭhicaritā khippañca paṭinissaranti, khippañca dhammaṃ ājānanti, tasmā ekekasseva ekekā paṭipadā yuttāvāti. ‘‘Imāhi paṭipadāhi niyyantiyeva, na niyyiṃsu niyyissantīti āpajjeyya vattamānavibhattiyā niddiṭṭhattā’’ti vattabbattā ‘‘imā catasso’’tiādi vuttaṃ. Atītepi imāhi catūhi paṭipadāhi niyyiṃsu, paccuppannesupi niyyanti, anāgatepi niyyissantīti attho gahetabbo yathā ‘‘pabbato tiṭṭhatī’’ti.

Evanti evaṃ vuttappakārena. Ariyapuggalā catukkamaggaṃ paṭipadaṃ paññāpenti. ‘‘Kimatthaṃ paññāpentī’’ti vattabbattā ‘‘abudhajanasevitāyā’’tiādi vuttaṃ. Ayaṃ vuccati nandiyāvaṭṭassa nayassa bhūmīti taṇhāavijjānaṃ vasena saṃkilesapakkhe dvidisā catusaccayojanāpi samathavipassanānaṃ vasena vodānapakkhe dvidisā catusaccayojanāpi dassitā. Ayaṃ catubbidhā catusaccayojanā nandiyāvaṭṭassa nayassa samuṭṭhānaṃ bhūmi samuṭṭhānabhāvatoti. ‘‘Tathāvidhāya catusaccayojanāya nandiyāvaṭṭassa nayassa samuṭṭhānabhūmibhāvo kena saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ.

82. ‘‘Nandiyāvaṭṭassa nayassa samuṭṭhānabhūtā bhūmi dassitā, tassa nandiyāvaṭṭassa nayassa kattha katamā disā kittakena upaparikkhitabbā’’ti vattabbattā ‘‘veyyākaraṇesu hī’’tiādi vuttaṃ. Hi-saddo pakkhantarattho. Ye disābhūtā āhārādayo dhammā veyyākaraṇesu ‘‘kusalākusalā’’ti vuttaṃ, te disābhūtā āhārādayo dhammā duvidhena ‘‘ime akusalā dhammā saṃkilesadhammā, ime kusalā vodānadhammā’’ti duvidhena upaparikkhitabbā ālocitabbā. ‘‘Katamena duvidhenā’’ti pucchitabbattā ‘‘lokavaṭṭānusārī ca lokavivaṭṭānusārī cā’’ti vuttaṃ. ‘‘Katamaṃ vaṭṭaṃ, katamaṃ vivaṭṭa’’nti pucchitabbattā ‘‘vaṭṭaṃ nāma saṃsāro, vivaṭṭaṃ nibbāna’’nti vuttaṃ. ‘‘Saṃsārassa katamo hetū’’ti pucchitabbattā ‘‘kammakilesā hetu saṃsārassā’’ti vuttaṃ. ‘‘Katamaṃ kammaṃ nāma, cetanāyeva kammaṃ nāma kiṃ, udāhu cetasikañca phaladānasamatthāsamatthampi kammaṃ ki’’nti pucchitabbattā ‘‘tattha kamma’’ntiādi vuttaṃ. Tatthāti tesu kammakilesesu. ‘‘Taṃ kammaṃ kathaṃ kena pakārena daṭṭhabba’’nti ce vadeyya, yathā yena upacayena kataṃ kammaṃ phaladānasamatthaṃ hoti, tasmiṃ upacaye taṃ kammaṃ daṭṭhabbaṃ. ‘‘Te kilesā katamehi dhammehi niddisitabbā’’ti ce puccheyya, sabbepi kilesā catūhi vipallāsehi niddisitabbā. ‘‘Te kilesā kattha daṭṭhabbā’’ti ce puccheyya, dasavatthuke kilesapuñje te kilesā daṭṭhabbā.

‘‘Katamāni dasa vatthūnī’’ti ce puccheyya, cattāro āhārā, cattāro vipallāsā, cattāri upādānāni, cattāro yogā, cattāro ganthā, cattāro āsavā, cattāro oghā, cattāro sallā, catasso viññāṇaṭṭhitiyo, cattāri agatigamanānīti dasa vatthūnīti veditabbāni catunnaṃ kiccavasena ekattā. Ettha ca kilesānaṃ paccayo vatthukāmopi kilesopi kilesavatthu hoti purimānaṃ purimānaṃ kilesānaṃ pacchimānaṃ pacchimānaṃ kilesānaṃ paccayabhāvato.

‘‘Katamo katamo katamassa katamassa vatthū’’ti pucchitabbattā ‘‘paṭhame āhāre’’tiādi vuttaṃ. Ālambitabbe paṭhame kabaḷīkārāhāre paṭhamo ‘‘rūpaṃ subha’’nti vipallāso ārammaṇakaraṇavasena pavattati. Ālambitabbe dutiye phassāhāre dutiyo ‘‘phassapaccayā vedanā sukhā’’ti vipallāso pavattati. Ālambitabbe tatiye cittāhāre tatiyo ‘‘cittaṃ nicca’’nti vipallāso pavattati, ālambitabbe catutthe manosañcetanāhāre ‘‘dhammo attā’’ti vipallāso ārammaṇakaraṇavasena pavattati. Ālambitabbe paṭhame ‘‘rūpaṃ subha’’nti vipallāso paṭhamaṃ kāmupādānaṃ ārammaṇakaraṇavasena pavattati. Sesesupi yathārahaṃ nayānusārena yojetvā attho veditabbo.

83. ‘‘Tesu āhārādīsu katamo katamassa puggalassa upakkileso’’ti vattabbattā ‘‘tattha yo cā’’tiādi vuttaṃ. Tatthāti tesu āhārādīsu, taṇhācaritadiṭṭhicaritesu vā. Taṇhācaritassa rūpavedanāsu tibbacchandarāgassa uppajjanato yo ca kabaḷīkāro āhāro, yo ca phassāhāro pavattati, ime kabaḷīkārāhāraphassāhārā taṇhācaritassa puggalassa upakkilesā bhavanti. Diṭṭhicaritassa dhammacittesu balavaattaniccābhinivesassa uppajjanato yo ca manosañcetanāhāro, yo ca viññāṇāhāro pavattati, ime manosañcetanāhāraviññāṇāhārā diṭṭhicaritassa puggalassa upakkilesā bhavanti. ‘‘Tattha yo ca asubhe subha’’ntiādīsupi vuttanayānusārena attho gahetabboti. Purimānaṃ dvinnaṃ dvinnaṃ taṇhāpadhānattā ceva taṇhāsabhāvattā ca, pacchimānaṃ dvinnaṃ dvinnaṃ diṭṭhipadhānattā ceva diṭṭhisabhāvattā cāti.

84. ‘‘Katamasmiṃ paṭhamādike āhāre katamo paṭhamādiko vipallāso pavattatī’’ti pucchitabbattā ‘‘tattha kabaḷīkāre āhāre’’tiādinā nāmavasena niyametvā pubbe vuttatthameva dasseti. ‘‘Katamasmiṃ vipallāse ṭhito katamaṃ upādiyatī’’ti pucchitabbattā ‘‘paṭhame vipallāse ṭhito’’tiādi vuttaṃ. Paṭhame vipallāse ṭhito puggalo kāme yena upādānena upādiyati, idaṃ upādānaṃ ‘‘kāmupādānaṃ nāmā’’ti vuccati. Sesesu iminā nayena yojanā kātabbā.

‘‘Yena kāmupādānena kāmehi puggalo saṃyujjati, ayaṃ kāmupādānadhammo ‘kāmayogo’ti vuccatī’’tiādinā yojanā kātabbā. Sesānaṃ yojanatthādayo pāḷito, aṭṭhakathāto ca pākaṭā.

85. ‘‘Āhārādīsu katame katamā disā’’ti pucchitabbattā ‘‘tattha imā catasso disā’’tiādi vuttaṃ. Tattha tesu āhāracatukkādīsu dasasu catukkesu paṭhamo paṭhamo kabaḷīkārāhārādiko paṭhamā disā, dutiyo dutiyo phassāhārādiko dutiyā disā, tatiyo tatiyo viññāṇāhārādiko tatiyā disā, catuttho catuttho manosañcetanāhārādiko catutthā disāti veditabbā.

‘‘Tāsu catūsu disāsu tesu kabaḷīkārāhārādīsu dhammesu katame dhammā katamassa upakkilesā’’ti pucchitabbattā ime āhārādayo dhammā imassa puggalassa upakkilesāti vibhattāti dassetuṃ ‘‘tattha yo ca kabaḷīkāro āhāro…pe… ime diṭṭhicaritassa udattassa upakkilesā’’ti vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘kabaḷīkārāhāro āhārotiādi āhārādīsu ye yassa puggalassa upakkilesā, taṃ vibhajitvā dassetuṃ āraddha’’nti (netti. aṭṭha. 85) vuttaṃ. Dasannaṃ suttānanti ekadesabhūtānaṃ dasannaṃ suttānaṃ. Atthoti sabhāvadhammo. Saddattho hi asamānoti. ‘‘Byañjanameva nāna’’nti etena ca saddatthassa nānattaṃ dasseti.

‘‘Kabaḷīkārāhārādīsu katame āhārādayo katamena vimokkhamukhena pariññaṃ pahānaṃ gacchantī’’ti pucchitabbattā ‘‘tattha yo ca kabaḷīkāro’’tiādi vuttaṃ.

Itīti evaṃ vuttappakārā. Sabbeti sabbe āhārādayo dhammā lokavaṭṭānusārino bhavanti. Teti te sabbe āhārādayo dhammā. Lokāti lokato vaṭṭato. Tīhi vimokkhamukhehi aniccānupassanādīhi niyyanti.

86. Saṃkilesapakkhe disābhūtā āhāracatukkādayo dasa catukkā dhammā ācariyena niddhāretvā dassitā, amhehi ca ñātā, ‘‘vodānapakkhe katame disābhūtā dhammā’’ti pucchitabbattā vodānapakkhe disābhūte dhamme dassetuṃ ‘‘catasso paṭipadā’’tiādi vuttaṃ. Cattāro vihārāti dibbavihārā brahmavihārā ariyavihārā āneñjavihārāti cattāro vihārā. Tesu rūpāvacarasamāpattiyo dibbavihārā, catasso appamaññāyo brahmavihārā, catasso phalasamāpattiyo ariyavihārā, catasso arūpasamāpattiyo āneñjavihārā cattāro acchariyā abbhutā dhammāti mānapahānaṃ ālayasamugghāto avijjāpahānaṃ bhavūpasamoti cattāro acchariyaabbhutadhammā. Cattāri adhiṭṭhānānīti saccādhiṭṭhānaṃ cāgādhiṭṭhānaṃ paññādhiṭṭhānaṃ upasamādhiṭṭhānanti cattāri adhiṭṭhānāni. Catasso samādhibhāvanāti chandasamādhibhāvanā vīriyasamādhibhāvanā cittasamādhibhāvanā vīmaṃsāsamādhibhāvanāti catasso samādhibhāvanā. Cattāro sukhabhāgiyāti indriyasaṃvaro tapo bojjhaṅgo sabbūpadhipaṭinissaggoti cattāro sukhabhāgiyā. Avasesā pākaṭā.

‘‘Catūsu catūsu paṭipadādīsu katamo paṭipadādiko paṭhamo satipaṭṭhānādiko bhavatī’’ti pucchitabbattā ‘‘paṭhamā paṭipadā paṭhamaṃ satipaṭṭhāna’’ntiādi vuttaṃ. ‘‘Paṭipadādayo paññāpadaṭṭhānādikā, satipaṭṭhānādayo pana satipadaṭṭhānādikā, tasmā ‘paṭhamā paṭipadā paṭhamaṃ satipaṭṭhāna’ntiādiyojanā kātabbā’’ti vattabbattā ‘‘paṭhamā paṭipadā bhāvitā bahulīkatā paṭhamaṃ satipaṭṭhānaṃ pūretī’’tiādi vuttaṃ, pūrakapūretabbabhāvato tathā yojanā kātabbāti adhippāyo. Atha vā ‘‘bhāvitā bahulīkatā katame paṭipadādayo katame satipaṭṭhānādike pūrentī’’ti pucchitabbattā ‘‘paṭhamā paṭipadā bhāvitā bahulīkatā paṭhamaṃ satipaṭṭhānaṃ pūretī’’tiādi vuttaṃ.

87. ‘‘Tesu dasasu paṭipadācatukkādīsu katame dhammā katamā disā, katame dhammā katamā disā’’ti pucchitabbattā ‘‘tattha imā catasso disā paṭhamā paṭipadā, paṭhamo satipaṭṭhāno’’tiādi vuttaṃ. Tatthāti tesu dasasu paṭipadācatukkādīsu. Imā mayā vuccamānā paṭhamā paṭipadādayo disā catasso disā bhavanti.

‘‘Tesu catūsu disābhūtesu paṭipadācatukkādīsu katamo disābhūto attho katamassa puggalassa bhesajja’’nti pucchitabbattā ‘‘tattha paṭhamā paṭipadā…pe… diṭṭhicaritassa udattassa bhesajja’’nti vuttaṃ.

‘‘Tesu dasasu paṭipadādicatukkesu dhammesu katamo katamo katamaṃ katamaṃ vimokkhamukha’’nti pucchitabbattā ‘‘tattha dukkhā ca paṭipadā’’tiādi vuttaṃ. Attho pana ṭīkāyaṃ vitthārena vutto pākaṭo. Saṃkilesapakkhe disābhūtā āhāracatukkādayo dasa catukkā samatikkamitabbapahātabbabhāvena niddhāritā, vodānapakkhe pana disābhūtā paṭipadācatukkādayo dasa catukkā samatikkamapahāyakabhāvena niddhāritā.

‘‘Tesaṃ āhāracatukkādīnaṃ dasannaṃ catukkānaṃ samatikkamanapahānasaṅkhātaṃ yaṃ vikkīḷitañca tesaṃ paṭipadācatukkādīnaṃ dasannaṃ catukkānaṃ bhāvanāsaṅkhātaṃ yaṃ vikkīḷitañca sacchikiriyāsaṅkhātaṃ yaṃ vikkīḷitañca atthi, taṃ tividhaṃ vikkīḷitaṃ katamesaṃ puggalānaṃ vikkīḷitaṃ bhavatī’’ti pucchitabbattā ‘‘tesaṃ vikkīḷita’’nti vuttaṃ. Atha vā ‘‘yathāvuttappakārehi vimokkhamukhehi ye buddhapaccekabuddhasāvakā vimucciṃsu, tesu buddhasseva vikkīḷitaṃ bhavati kiṃ, paccekabuddhasseva vikkīḷitaṃ bhavati kiṃ, sāvakasseva vikkīḷitaṃ bhavati kiṃ, udāhu sabbesaṃ buddhapaccekabuddhasāvakānaṃ vikkīḷitaṃ bhavati ki’’nti vicāraṇāya sambhavato ‘‘tesaṃ vikkīḷita’’nti vuttaṃ. Yathāvuttappakārehi vimokkhamukhehi ye buddhapaccekabuddhasāvakā mucciṃsu, tesaṃ buddhapaccekabuddhasāvakānaṃ vikkīḷitaṃ. Yaṃ āhāracatukkādīnaṃ dasannaṃ catukkānaṃ saparasantāne samatikkamanapahānañca yā paṭipadācatukkādīnaṃ dasannaṃ catukkānaṃ saparasantāne bhāvanāsampādanā, sacchikiriyāsampādanā ca atthi, idaṃ sabbaṃ vikkīḷitaṃ nāma bhavatīti attho.

‘‘Sabbesaṃ āhāracatukkādīnaṃ dasannaṃ catukkānaṃ sabbe paṭipadācatukkādayo dasa catukkā paṭipakkhā honti kiṃ, udāhu yathākkamaṃ catukkānaṃ catukkā paṭipakkhā honti ki’’nti vicāraṇāya sambhavato yathākkamaṃ catukkānaṃ catukkā paṭipakkhā honti pahātabbapahāyakabhāvenāti dassento ‘‘cattāro āhārā tesaṃ paṭipakkho catasso paṭipadā’’tiādimāha. Aṭṭhakathāyaṃ pana – ‘‘idāni āhārādīnaṃ paṭipadādīhi yena samatikkamanaṃ, taṃ nesaṃ paṭipakkhabhāvaṃ dassento ‘cattāro āhārā tesaṃ paṭipakkho catasso paṭipadā’tiādimāhā’’ti (netti. aṭṭha. 87) vuttaṃ. Tattha saṃkilesapakkhe cattāro ye āhārā niddhāritā, tesaṃ catunnaṃ āhārānaṃ vodānapakkhe yā catasso paṭipadā niddhāritā, tā catasso paṭipadā paṭipakkho āhārānaṃ pahātabbattā, paṭipadānaṃ pana pahāyakattā. Satipi āhārānaṃ appahātabbabhāve vipassanārammaṇattā āhārapaṭibaddhachandarāgappahānavasena pahātabbabhāvo vuttoti evamādiyojanā kātabbā.

Sīhāti sīhasadisā buddhā ca sīhasadisā paccekabuddhā ca sīhasadisā sāvakā cāti sīhasadisā visuṃ visuṃ yojetabbā. Sāvakā pana ahatarāgadosamohāpi santi, tepi ‘‘sīhā’’ti maññeyyunti taṃ nivattāpanatthaṃ ‘‘hatarāgadosamohā’’ti vuttaṃ. Hanitabbāti hatā, rāgo ca doso ca moho ca rāgadosamohā, hatā rāgadosamohā etehi sāvakehīti hatarāgadosamohā, sāvakāti yojanā kātabbā sāvakānaṃyeva byabhicārasambhavatoti. Tesaṃ sīhānaṃ buddhānaṃ, tesaṃ sīhānaṃ paccekabuddhānaṃ, tesaṃ sīhānaṃ sāvakānaṃ bhāvanā vodānapakkhe bhāvitabbānaṃ bodhipakkhiyadhammānaṃ bhāvanā vaḍḍhanā ca, sacchikiriyā vodānapakkheyeva sacchikātabbānaṃ phalanibbānānaṃ sacchikiriyā ca, byantīkiriyā saṃkilesapakkhe pahātabbānaṃ pahānasaṅkhātā byantīkiriyā ca vikkīḷitaṃ nāma bhavati.

Indriyādhiṭṭhānanti saddhindriyādīnaṃ indriyānaṃ adhiṭṭhānaṃ pavattanaṃ bhāvanā, sacchikiriyā ca. Vipariyāsānadhiṭṭhānanti vipallāsānaṃ adhiṭṭhānaṃ pahānavasena appavattanaṃ, anuppādanañca saṅkhepato vikkīḷitaṃ nāmāti gahitaṃ. Indriyāni saddhindriyādīni saddhammagocaro saddhammassa vodānapakkhassa gocaro pavattanahetūti adhippetāni. Vipariyāsā vipallāsā kilesagocaro saṃkilesapakkhassa gocaro pavattihetūti adhippetā.

‘‘Cattāro āhārātiādinā saṃkilesapakkhe āhāracatukkādīnaṃ dasannaṃ catukkānaṃ taṇhācaritādīnaṃ catunnaṃ puggalānaṃ upakkilesavibhāvanāmukhena yā niddhāraṇā ācariyena katā, ‘catasso paṭipadā’tiādinā ca vodānapakkhe paṭipadācatukkādīnaṃ dasannaṃ catukkānaṃ taṇhācaritādīnaṃ catunnaṃ puggalānaṃ vodānavibhāvanāmukhena yā niddhāraṇā ācariyena katā, sā ayaṃ niddhāraṇā katamassa nayassa samuṭṭhānaṃ bhūmīti vuccatī’’ti pucchitabbattā ‘‘ayaṃ vuccati sīhavikkīḷitassa nayassa bhūmī’’ti vuttaṃ. Tattha ayanti yā ayaṃ vuttanayena dvippakārā niddhāraṇā katā, sā ayaṃ dvippakārā niddhāraṇā sīhavikkīḷitassa nayassa bhūmi pavattiṭṭhānaṃ samuṭṭhānanti nayasamuṭṭhānakosallehi puggalehi vuccatīti yojanā kātabbāti.

‘‘Vuttappakārāya niddhāritāya nayassa bhūmibhāvo kasmā viññāyatī’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tena vuttappakārāya niddhāraṇāya nayabhūmibhāvena ‘‘yo neti…pe… kusalāti cā’’ti yaṃ vacanaṃ ācariyo āha, tena vacanena viññāyatīti.

Sīhavikkīḷitanayabhūmi ācariyena vibhāvitā, amhehi ca ñātā, ‘‘katamā tipukkhalanayabhūmī’’ti pucchitabbattā tipukkhalanayabhūmiṃ vibhāvetukāmo ‘‘tattha ye dukkhāya paṭipadāyā’’tiādimāha. Evaṃ sati ‘‘ayaṃ saṃkileso, tīṇi akusalamūlānī’’tiādivacanameva ācariyena vattabbaṃ, kasmā pana ‘‘tattha ye dukkhāya paṭipadāyā’’tiādivacanaṃ vattabbanti? Saccaṃ, tipukkhalanayabhūmibhāvanā pana ugghaṭitaññuādipuggalattayavasena pavattā, tasmā ugghaṭitaññuādipuggalattayaṃ vibhāvetuṃ ‘‘tattha ye dukkhāya paṭipadāyā’’tiādivacanaṃ vuttaṃ. Evamapi ‘‘tattha yo sukhāya paṭipadāya khippābhiññāya niyyāti, ayaṃ ugghaṭitaññū’’tiādivacanameva vattabbaṃ, kasmā pana ‘‘tattha ye dukkhāya paṭipadāyā’’tiādivacanaṃ vattabbanti? Saccaṃ, ugghaṭitaññuādipuggalattayaṃ pana sīhavikkīḷitanayato tipukkhalanayassa niggacchanato nikkhamanato sīhavikkīḷitanayabhūmivibhāvanāyaṃ paṭipadāvibhāgato vibhāvitapuggalacatukkato niddhāritaṃ, sīhavikkīḷitanayabhūmivibhāvanāyaṃ paṭipadāvibhāgato vibhāvitaṃ puggalacatukkaṃ paṭhamaṃ vibhāvetuṃ ‘‘tattha ye dukkhāya paṭipadāyā’’tiādi vuttaṃ. Tatthāti yo paṭipadācatukko sīhavikkīḷitanayabhūmivibhāvanāyaṃ niddhārito, tasmiṃ paṭipadācatukke. Yeti ye dandhaudattā diṭṭhicaritapuggalā yathākkamaṃ sukhāya paṭipadāya dandhābhiññāya ca sukhāya paṭipadāya khippābhiññāya ca niyyanti, iti niyyakā dve puggalā ca niddhāritā. ‘‘Tesaṃ catunnaṃ puggalānaṃ katamo saṃkileso’’ti pucchitabbattā ‘‘tesaṃ catunnaṃ puggalānaṃ ayaṃ saṃkileso’’ti vissajjetuṃ ‘‘tesaṃ catunnaṃ puggalānaṃ ayaṃ saṃkileso’’tiādi vuttaṃ. Cattāro āhārā niddhāritā…pe… cattāri agatigamanāni niddhāritāni, iti ayaṃ dasavidho āhāracatukkādicatukko tesaṃ catunnaṃ puggalānaṃ saṃkileso hoti. Tesaṃ catunnaṃ puggalānaṃ saṃkileso ācariyena niddhārito, ‘‘katamaṃ vodāna’’nti pucchitabbattā ‘‘tesaṃ catunnaṃ puggalānaṃ idaṃ vodāna’’ntiādi vuttaṃ. Catasso paṭipadā niddhāritā, catasso appamāṇā niddhāritā, iti idaṃ dasavidhaṃ paṭipadācatukkādicatukkabhūtaṃ dhammajātaṃ tesaṃ catunnaṃ puggalānaṃ vodānaṃ hoti.

88. ‘‘Tesu catūsu puggalesu katamo puggalo ugghaṭitaññū, katamo puggalo vipañcitaññū, katamo puggalo neyyo’’ti pucchitabbattā ‘‘tattha ye’’tiādi vuttaṃ. ‘‘Pubbepi ‘tattha ye’tiādinā cattāro puggalā niddhāritā, kasmā pana puna ‘‘tattha ye’tiādinā cattāro puggalā niddhāritā’’ti ce vadeyya? Pubbe saṃkilesavodānaṃ sāmibhāvena niddhāritā, pacchā pana ugghaṭitaññuādīnaṃ avayavānaṃ samūhabhāvena niddhāritāti visesattho gahetabbo. Tattha ye…pe… ime dve puggalāti ettha yojanattho heṭṭhā vuttasadisova. Tatthāti tesu catūsu puggalesu. Yoti udatto diṭṭhicarito. Ayanti ayaṃ niyato udatto diṭṭhicarito. Puna yoti udattova taṇhācarito ca mando diṭṭhicarito ca. Sādhāraṇāyāti dukkhāya paṭipadāya khippābhiññāya ca sukhāya paṭipadāya dandhābhiññāya ca.

‘‘Ugghaṭitaññuādayo tayo puggalā ācariyena niddhāritā, tesu tīsu puggalesu katamassa katamassa katamaṃ katamaṃ bhagavā upadisatī’’ti pucchitabbattā ‘‘tattha bhagavā’’tiādi vuttaṃ. Atha vā ‘‘paṭipadābhedena puggalabhedo ācariyena vibhāvito, kathaṃ desanābhedena puggalabhedo vibhāvito’’ti vattabbattā desanābhedenapi puggalabhedaṃ vibhāvetuṃ ‘‘tattha bhagavā’’tiādi vuttaṃ. Tatthāti tesu tīsu ugghaṭitaññuādīsu puggalesu. ‘‘Samathadesanāvipassanādesanābhedeneva puggalabhedo vibhāvito’’ti vattabbattā mududhammadesanātikkhadhammadesanābhedenapi puggalabhedaṃ vibhāvetuṃ ‘‘tattha bhagavā’’tiādi vuttaṃ. Sesesupi evameva anusandhyattho vattabbo.

Visuṃ visuṃ paṭipadābhedena cattāro hutvā visuṃ ca sampiṇḍitā ca paṭipadābhedena ceva desanābhedena ca tayo hontīti vibhāvetuṃ ‘‘tattha ye’’tiādiṃ puna vatvā ‘‘iti kho cattāri hutvā tīṇi bhavantī’’ti vuttaṃ. Tattha cattāri tīṇīti liṅgavipallāsaniddeso, ‘‘cattāro tayo’’ti pana pakatiliṅganiddeso kātabbova.

‘‘Tesaṃ tiṇṇaṃ puggalānaṃ katamo saṃkileso’’ti pucchitabbattā ‘‘tesaṃ tiṇṇaṃ puggalānaṃ ayaṃ saṃkileso’’tiādi vuttaṃ. Tattha ayaṃ saṃkilesoti ‘‘tīṇi akusalamūlāni…pe… sīlavipatti diṭṭhivipatti ācāravipattī’’ti niddhāritānaṃ akusalānaṃ dhammānaṃ iti ayaṃ samūho saṃkileso hoti. ‘‘Tesaṃ tiṇṇaṃ puggalānaṃ saṃkileso ācariyena niddhārito, kathaṃ vodānaṃ niddhāritabba’’nti vattabbattā ‘‘tesaṃ tiṇṇaṃ puggalānaṃ idaṃ vodāna’’ntiādi vuttaṃ. Tattha idaṃ vodānanti ‘‘tīṇi kusalamūlāni…pe… tīṇi vimokkhamukhāni suññataṃ animittaṃ appaṇihita’’nti niddhāritānaṃ kusaladhammānaṃ samūhabhūtaṃ iti idaṃ dhammajātaṃ vodānaṃ hoti.

‘‘Vuttappakārena cattāro hutvā tayo puggalā bhavantīti ācariyena vibhāvitā, tayo hutvā kittakā puggalā bhavantī’’ti vattabbabhāvato ‘‘iti kho cattāri hutvā tīṇi bhavanti, tīṇi hutvā dve bhavanti taṇhācarito ca diṭṭhicarito cā’’tiādi vuttaṃ. Itīti heṭṭhā vuttappakārena cattāri cattāro hutvā tīṇi tayo bhavanti. Tīṇi tayo hutvā taṇhācarito ca diṭṭhicarito cāti dve puggalā bhavanti.

‘‘Tesaṃ dvinnaṃ puggalānaṃ katamo saṃkileso’’ti vattabbabhāvato ‘‘tesaṃ dvinnaṃ puggalānaṃ ayaṃ saṃkileso’’tiādi vuttaṃ. Tattha ayaṃ saṃkilesoti ‘‘taṇhā ca avijjā ca…pe… sassatadiṭṭhi ca ucchedadiṭṭhi cā’’ti niddhāritānaṃ akusaladhammānaṃ iti ayaṃ samūho saṃkileso hoti.

‘‘Tesaṃ dvinnaṃ puggalānaṃ saṃkileso ācariyena niddhārito, kathaṃ vodāna’’nti vattabbabhāvato ‘‘tesaṃ dvinnaṃ puggalānaṃ idaṃ vodāna’’ntiādi vuttaṃ. Idaṃ vodānanti ‘‘samatho ca vipassanā ca…pe… saupādisesā ca nibbānadhātu, anupādisesā ca nibbānadhātū’’ti niddhāritānaṃ kusaladhammānaṃ samūhabhūtaṃ iti idaṃ dhammajātaṃ vodānaṃ hoti.

‘‘Tīṇi akusalamūlānī’’tiādinā saṃkilesapakkhe akusalamūlatikādīnaṃ dvinnaṃ dvādasannaṃ tikānaṃ, tiṇṇaṃ ugghaṭitaññuādipuggalānaṃ saṃkilesavibhāvanāmukhena yā niddhāraṇā katā, ‘‘tīṇi kusalamūlānī’’tiādinā vodānapakkhe kusalamūlatikādīnaṃ dvinnaṃ dvādasannaṃ tikānaṃ, tiṇṇaṃ ugghaṭitaññuādipuggalānaṃ vodānavibhāvanāmukhena yā niddhāraṇā katā, ayaṃ vuttappakāraniddhāraṇā tipukkhalassa ca nayassa, aṅkusassa ca nayassa bhūmi samuṭṭhānaṃ pavattihetu nāmāti yojetvā ‘‘taṇhā ca avijjā cā’’tiādinā saṃkilesapakkhe taṇhāavijjādukādīnaṃ pannarasannaṃ dukānaṃ, dvinnaṃ taṇhācaritadiṭṭhicaritānaṃ puggalānaṃ vodānavibhāvanāmukhena yā niddhāraṇā katā, ‘‘samatho ca vipassanā cā’’tiādinā vodānapakkhe samathavipassanādukādīnaṃ ekūnavīsatidukānaṃ, dvinnaṃ taṇhācaritadiṭṭhicaritānaṃ puggalānaṃ vodānavibhāvanāmukhena yā niddhāraṇā katā, ayaṃ vuttappakārā nandiyāvaṭṭassa nayassa bhūmītipi nīharitvā yojetabbā. Puggalādhiṭṭhānavasena hi nandiyāvaṭṭanayato sīhavikkīḷitanayassa sambhavo, sīhavikkīḷitanayato ca tipukkhalanayassa sambhavo hoti. Dhammādhiṭṭhānavasena pana sīhavikkīḷitanayato tipukkhalanayassa sambhavo, tipukkhalanayato ca nandiyāvaṭṭanayassa sambhavo hoti. Tenāha aṭṭhakathāyaṃ ‘‘ante ‘taṇhā ca avijjā cā’tiādinā samathassa nayassa bhūmi dassitā. Teneva hi ‘cattāri hutvā tīṇi bhavanti, tīṇi hutvā dve bhavantī’ti vutta’’nti (netti. aṭṭha. 88).

‘‘Kasmā pana ayaṃ vuttappakārāya niddhāraṇāya tipukkhalassa ca nayassa, aṅkusassa ca nayassa bhūmibhāvo viññāyatī’’ti vattabbabhāvato ‘‘tenāhā’’tiādi vuttaṃ. Tena yathāvuttassa niddhāraṇāya bhūmibhāvena ācariyo ‘‘yo akusale…pe… disālocanenāti cā’’ti yaṃ vacanaṃ āha, tena vacanena vuttappakārāya niddhāraṇāya tipukkhala…pe… yassa bhūmibhāvo viññāyatīti attho.

‘‘Ettāvatā nayasamuṭṭhānaṃ paripuṇṇaṃ hoti, aññaṃ natthī’’ti vattabbattā ‘‘niyuttaṃ nayasamuṭṭhāna’’nti vuttaṃ. Yena yena nayasamuṭṭhānena saṃkilesapakkhe vā akusalā dhammā niddhāritā, vodānapakkhe vā kusalā dhammā niddhāritā, taṃ taṃ nayasamuṭṭhānaṃ niyuttaṃ yathārahaṃ niddhāretvā yujjitabbanti attho gahetabbo.

Nayakkamena pana saṅkhepato dassayissāmi – dve puggalā, tayo puggalā, cattāro puggalāti puggalā tikoṭṭhāsā bhavanti, catudisā, chadisā, aṭṭhadisāti disāpi tikoṭṭhāsā bhavanti. Tattha dve puggalāti taṇhācarito puggalo, diṭṭhicarito puggaloti dve puggalā bhavanti. Tayo puggalāti ugghaṭitaññupuggalo, vipañcitaññupuggalo, neyyapuggaloti tayo puggalā bhavanti. Cattāro puggalāti dukkhāpaṭipadādandhābhiññādibhedena bhinnā mudindriyo taṇhācarito puggalo, mudindriyo diṭṭhicarito puggalo, tikkhindriyo taṇhācarito puggalo, tikkhindriyo diṭṭhicarito puggaloti cattāro puggalā bhavanti. Catudisāti saṃkilesapakkhe dve dve disā, vodānapakkhe dve dve disāti catudisā bhavanti. Chadisāti saṃkilesapakkhe tisso tisso disā, vodānapakkhe tisso tisso disāti chadisā bhavanti. Aṭṭhadisāti saṃkilesapakkhe catasso catasso disā, vodānapakkhe catasso catasso disāti aṭṭhadisā bhavanti. Tesu dve dve taṇhācaritadiṭṭhicarite puggale, catudisā ca nissāya nandiyāvaṭṭanayasamuṭṭhānaṃ bhavati. Tayo ugghaṭitaññuvipañcitaññuneyyapuggale ca chadisā ca nissāya tipukkhalanayasamuṭṭhānaṃ bhavati. Dukkhāpaṭipadādandhābhiññādibhedena bhinne cattāro mudindriyataṇhācaritatikkhindriyataṇhācaritamudindriyadiṭṭhicaritatikkhindriyadiṭṭhicarite puggale ca aṭṭhadisā ca nissāya sīhavikkīḷitanayasamuṭṭhānaṃ bhavati. Ekekasmiṃ nayasamuṭṭhāne vibhajite disālocanaaṅkusanayasamuṭṭhānānipi vibhajitāni bhavanti.

‘‘Kathaṃ nandiyāvaṭṭanayasamuṭṭhānaṃ bhavatī’’ti ce vadeyya? ‘‘Taṇhā ca avijjā ca ahirikañca anottappañca assati ca asampajaññañca ayonisomanasikāro ca kosajjañca dovacassañca ahaṃkāro ca mamaṃkāro ca assaddhā ca pamādo ca asaddhammassavanañca asaṃvaro ca abhijjhā ca byāpādo ca nīvaraṇañca saṃyojanañca kodho ca upanāho ca makkho ca paḷāso ca issā ca maccherañca māyā ca sāṭheyyañca sassatadiṭṭhi ca ucchedadiṭṭhi cā’’ti (netti. 88) dukadukavasena desito ayaṃ disābhūto akusaladhammasamūho dvinnaṃ taṇhācaritadiṭṭhicaritānaṃ puggalānaṃ saṃkileso hotīti saṃkilesapakkhe saṃkilesasāmaññabhāvena yojetvā ‘‘imesu pannarasasu dukadukavasena desitesu disābhūtesu akusaladhammesu katamo akusaladhammo katamassa puggalassa disā’’ti manasāva disādhammabhāvena oloketvā ‘‘ayaṃ ayaṃ paṭhamo paṭhamo akusaladhammo taṇhācaritassa puggalassa saṃkilesapakkhe paṭhamā disā nāma, ayaṃ ayaṃ dutiyo dutiyo akusaladhammo diṭṭhicaritassa puggalassa saṃkilesapakkhe dutiyā disā nāmā’’ti visuṃ visuṃ yojetvā samudayasaccadukkhasaccāni yathārahaṃ nīharitvā vibhajitabbadhammasabhāvo ca yena saṃvaṇṇanāvisesena dassito, so saṃvaṇṇanāviseso ca nandiyāvaṭṭanayasamuṭṭhānaṃ bhavati, tassa olokanā ca yena saṃvaṇṇanāvisesena dassitā, so saṃvaṇṇanāviseso ca disālocananayasamuṭṭhānaṃ bhavati, tathā oloketvā disāvisesabhūtassa dhammavisesassa puggalānaṃ nayanañca yena saṃvaṇṇanāvisesena nayati, so saṃvaṇṇanāviseso ca aṅkusanayasamuṭṭhānaṃ bhavati.

‘‘Samatho ca vipassanā ca, hirī ca ottappañca, sati ca sampajaññañca, yonisomanasikāro ca vīriyārambho ca, sovacassañca dhamme ñāṇañca anvaye ñāṇañca, khaye ñāṇañca anuppāde ñāṇañca, saddhā ca appamādo ca, saddhammassavanañca saṃvaro ca, anabhijjhā ca abyāpādo ca, rāgavirāgā ca cetovimutti, avijjāvirāgā ca paññāvimutti, abhisamayo ca appicchatā ca, santuṭṭhi ca akkodho ca, anupanāho ca amakkho ca, apaḷāso ca issāpahānañca macchariyappahānañca vijjā ca, vimutti ca saṅkhatārammaṇo ca vimokkho, asaṅkhatārammaṇo ca vimokkho, saupādisesā ca nibbānadhātu, anupādisesā ca nibbānadhātū’’ti (netti. 88) tikadukavasena desitaṃ idaṃ disābhūtaṃ kusalasamūhadhammajātaṃ dvinnaṃ taṇhācaritadiṭṭhicaritānaṃ puggalānaṃ vodānaṃ hotīti vodānapakkhe vodānasāmaññabhāvena yojetvā ‘‘imesu ekūnavīsatiyā dukadukavasena vā desitesu disābhūtesu dhammesu katamo katamo kusaladhammo katamassa katamassa puggalassa disā’’ti manasāva disādhammabhāvena oloketvā ‘‘ayaṃ paṭhamo paṭhamo kusaladhammo taṇhācaritassa puggalassa vodānapakkhe paṭhamā disā nāma, ayaṃ dutiyo dutiyo kusaladhammo diṭṭhicaritassa puggalassa vodānapakkhe dutiyā disā nāmā’’ti visuṃ visuṃ yojetvā maggasaccanirodhasaccāni yathārahaṃ nīharitvā vibhajitabbadhammabhāvo ca yena saṃvaṇṇanāvisesena dassito, so saṃvaṇṇanāviseso ca nandiyāvaṭṭanayasamuṭṭhānaṃ bhavati, tassa olokanā ca yena saṃvaṇṇanāvisesena dassitā, so saṃvaṇṇanāviseso ca disālocananayasamuṭṭhānaṃ bhavati, tathā oloketvā disāvisesabhūtassa dhammavisesassa puggalānaṃ nayanañca yena saṃvaṇṇanāvisesena nayati, so saṃvaṇṇanāviseso ca aṅkusanayasamuṭṭhānaṃ bhavati.

‘‘Kathaṃ tipukkhalanayasamuṭṭhānaṃ bhavatī’’ti ce puccheyya, ‘‘tīṇi akusalamūlāni – lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. Tīṇi duccaritāni – kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ. Tayo akusalavitakkā – kāmavitakko, byāpādavitakko, vihiṃsāvitakko. Tisso akusalasaññā – kāmasaññā, byāpādasaññā, vihiṃsāsaññā. Tisso viparītasaññā – niccasaññā, sukhasaññā, attasaññā. Tisso vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Tisso dukkhatā – dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhatā. Tayo aggī – rāgaggi, dosaggi, mohaggi. Tayo sallā – rāgasallo, dosasallo, mohasallo. Tisso jaṭā – rāgajaṭā, dosajaṭā, mohajaṭā. Tisso akusalūpaparikkhā – akusalaṃ kāyakammaṃ, akusalaṃ vacīkammaṃ, akusalaṃ manokammaṃ. Tisso vipattiyo – sīlavipatti, diṭṭhivipatti, ācāravipattī’’ti (netti. 88) tikavasena desito ayaṃ disābhūto akusaladhammasamūho tiṇṇaṃ ugghaṭitaññuvipañcitaññuneyyapuggalānaṃ saṃkileso hotīti saṃkilesapakkhe saṃkilesasāmaññabhāvena yojetvā ‘‘imesu dvādasasu tikatikavasena desitesu disābhūtesu akusaladhammesu katamo katamo akusalo dhammo katamassa katamassa puggalassa disā’’ti manasāva disādhammabhāvena oloketvā ‘‘ayaṃ ayaṃ paṭhamo paṭhamo akusaladhammo ugghaṭitaññupuggalassa saṃkilesapakkhe paṭhamā disā nāma. Ayaṃ ayaṃ dutiyo dutiyo akusaladhammo vipañcitaññupuggalassa saṃkilesapakkhe dutiyā disā nāma. Ayaṃ ayaṃ tatiyo tatiyo akusaladhammo neyyassa puggalassa saṃkilesapakkhe tatiyā disā nāmā’’ti visuṃ visuṃ yojetvā samudayasaccadukkhasaccāni yathārahaṃ nīharitvā vibhajitabbadhammasabhāvo ca yena saṃvaṇṇanāvisesena dassito. So saṃvaṇṇanāviseso ca tipukkhalanayasamuṭṭhānaṃ bhavati. Tassa olokanā ca yena saṃvaṇṇanāvisesena dassitā, so saṃvaṇṇanāviseso ca disālocananayasamuṭṭhānaṃ bhavati tathā oloketvā disāvisesabhūtassa dhammavisesassa puggalānaṃ nayanañca yena saṃvaṇṇanāvisesena nayati, so saṃvaṇṇanāviseso aṅkusanayasamuṭṭhānaṃ bhavati.

‘‘Tīṇi kusalamūlāni – alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ. Tīṇi sucaritāni – kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ. Tayo kusalavitakkā – nekkhammavitakko, abyāpādavitakko, avihiṃsāvitakko. Tayo samādhī – savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi. Tisso kusalasaññā – nekkhammasaññā, abyāpādasaññā, avihiṃsāsaññā. Tisso aviparītasaññā – aniccasaññā, dukkhasaññā, anattasaññā. Tisso kusalūpaparikkhā – kusalaṃ kāyakammaṃ, kusalaṃ vacīkammaṃ, kusalaṃ manokammaṃ. Tīṇi soceyyāni – kāyasoceyyaṃ, vacīsoceyyaṃ, manosoceyyaṃ. Tisso sampattiyo – sīlasampatti, samādhisampatti, paññāsampatti. Tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Tayo khandhā – sīlakkhandho, samādhikkhandho, paññākkhandho. Tīṇi vimokkhamukhāni – suññataṃ, animittaṃ, appaṇihita’’nti (netti. 88) tikatikavasena desitaṃ idaṃ disābhūtaṃ kusalasamūhadhammajātaṃ tiṇṇaṃ ugghaṭitaññuvipañcitaññuneyyapuggalānaṃ vodānaṃ hotīti vodānapakkhe vodānasāmaññabhāvena yojetvā ‘‘imesu dvīsu dvādasasu tikatikavasena desitesu disābhūtesu kusaladhammesu katamo katamo kusaladhammo katamassa katamassa puggalassa disā’’ti manasāva disādhammabhāvena oloketvā ‘‘ayaṃ ayaṃ paṭhamo paṭhamo kusaladhammo ugghaṭitaññupuggalassa vodānapakkhe paṭhamā disā nāma. Ayaṃ ayaṃ dutiyo dutiyo kusalo dhammo vipañcitaññupuggalassa vodānapakkhe dutiyā disā nāma. Ayaṃ ayaṃ tatiyo tatiyo kusaladhammo neyyapuggalassa vodānapakkhe tatiyā disā nāmā’’ti visuṃ visuṃ disābhāvena yojetvā maggasaccanirodhasaccāni yathārahaṃ nīharitvā vibhajitabbadhammasabhāvo ca yena saṃvaṇṇanāvisesena dassito. So saṃvaṇṇanāviseso ca tipukkhalanayasamuṭṭhānaṃ bhavati. Tassa olokanā ca yena saṃvaṇṇanāvisesena dassitā, so saṃvaṇṇanāviseso ca disālocananayasamuṭṭhānaṃ bhavati. Tathā oloketvā disāvisesabhūtassa dhammassa puggalānaṃ nayanañca yena saṃvaṇṇanāvisesena nayati, so saṃvaṇṇanāviseso ca aṅkusanayasamuṭṭhānaṃ bhavati.

‘‘Kathaṃ sīhavikkīḷitanayasamuṭṭhāna’’nti ce puccheyya, ‘‘cattāro āhārā, cattāro vipallāsā, cattāri upādānāni, cattāro yogā, cattāro ganthā, cattāro āsavā, cattāro oghā, cattāro sallā, catasso viññāṇaṭṭhitiyo, cattāri agatigamanānī’’ti (netti. 87) catukkacatukkavasena desito ayaṃ disābhūto catukko catukko akusaladhammo ‘‘dukkhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa taṇhācaritassa ca dukkhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa taṇhācaritassa ca sukhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa diṭṭhicaritassa ca sukhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa diṭṭhicaritassa cā’’ti catunnaṃ puggalānaṃ saṃkilesoti saṃkilesapakkhe saṃkilesasāmaññabhāvena yojetvā ‘‘imesu catukkacatukkavasena desitesu dasasu catukkesu dhammesu katamo katamo akusaladhammo katamassa katamassa puggalassa disā’’ti manasāva saṃkilesapakkhe disādhammabhāvena oloketvā ‘‘ayaṃ ayaṃ paṭhamo paṭhamo akusaladhammo dukkhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa taṇhācaritassa puggalassa paṭhamā disā nāma. Ayaṃ ayaṃ dutiyo dutiyo akusaladhammo dukkhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa taṇhācaritassa puggalassa dutiyā disā nāma. Ayaṃ ayaṃ tatiyo tatiyo akusaladhammo sukhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa diṭṭhicaritassa puggalassa tatiyā disā nāma. Ayaṃ ayaṃ catuttho catuttho akusaladhammo sukhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa diṭṭhicaritassa puggalassa catutthā disā nāmā’’ti visuṃ visuṃ disābhāvena yojetvā, samudayasaccadukkhasaccāni yathārahaṃ nīharitvā, vibhajitabbadhammasabhāvo ca yena saṃvaṇṇanāvisesena dassito. So saṃvaṇṇanāviseso ca sīhavikkīḷitanayasamuṭṭhānaṃ bhavati. Tassa olokanā ca yena saṃvaṇṇanāvisesena dassitā, so saṃvaṇṇanāviseso ca disālocananayasamuṭṭhānaṃ bhavati. Tathā oloketvā disāvisesabhūtassa dhammassa puggalānaṃ nayanañca yena saṃvaṇṇanāvisesena nayati, so saṃvaṇṇanāviseso ca aṅkusanayasamuṭṭhānaṃ bhavati.

‘‘Catasso paṭipadā, cattāro satipaṭṭhānā, cattāri jhānāni, cattāro vihārā, cattāro sammappadhānā, cattāro acchariyā abbhutā dhammā, cattāri adhiṭṭhānāni, catasso samādhibhāvanā, cattāro sukhabhāgiyā dhammā, catasso appamāṇā’’ti (netti. 86) catukkacatukkavasena desitaṃ idaṃ disābhūtaṃ kusalasamūhadhammajātaṃ ‘‘dukkhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa taṇhācaritassa ca dukkhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa taṇhācaritassa ca sukhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa diṭṭhicaritassa sa sukhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa diṭṭhicaritassa cā’’ti catunnaṃ puggalānaṃ vodānaṃ hotīti vodānapakkhe vodānasāmaññabhāvena yojetvā ‘‘imesu catukkacatukkavasena desitesu dasasu catukkesu kusaladhammesu katamo katamo kusaladhammo katamassa katamassa puggalassa disā’’ti manasāva disādhammabhāvena oloketvā, ‘‘ayaṃ ayaṃ paṭhamo paṭhamo kusaladhammo dukkhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa taṇhācaritassa puggalassa paṭhamā disā nāma. Ayaṃ ayaṃ dutiyo dutiyo kusaladhammo dukkhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa taṇhācaritassa puggalassa dutiyā disā nāma. Ayaṃ ayaṃ tatiyo tatiyo kusaladhammo sukhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa diṭṭhicaritassa puggalassa tatiyā disā nāma. Ayaṃ ayaṃ catuttho catuttho kusaladhammo sukhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa diṭṭhicaritassa puggalassa catutthā disā nāmā’’ti visuṃ visuṃ disābhāvena yojetvā, maggasaccanirodhasaccāni yathārahaṃ nīharitvā, vibhajitabbadhammasabhāvo ca yena saṃvaṇṇanāvisesena dassito. So saṃvaṇṇanāviseso ca sīhavikkīḷitanayasamuṭṭhānaṃ bhavati. Tassa olokanā ca yena saṃvaṇṇanāvisesena dassitā. So saṃvaṇṇanāviseso ca disālocananayasamuṭṭhānaṃ bhavati. Tathā oloketvā disāvisesassa dhammassa puggalānaṃ nayanañca yena saṃvaṇṇanāvisesena nayati, so saṃvaṇṇanāviseso ca aṅkusanayasamuṭṭhānaṃ bhavatīti nayakkamena saṅkhepato nayasamuṭṭhānaṃ bhavatīti viññātabbanti.

Iti nayasamuṭṭhāne sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

Sāsanapaṭṭhānavibhāvanā

89. ‘‘Tattha katamaṃ nayasamuṭṭhāna’’ntiādinā ācariyena sabbathā nayasamuṭṭhānaṃ ṭhapitaṃ, amhehi ca ñātaṃ, ‘‘soḷasahārapañcanayaaṭṭhārasamūlapadesu aṭṭhārasa mūlapadā kathaṃ vibhattā, kuhiṃ amhehi daṭṭhabbā’’ti vattabbabhāvato ‘‘tattha aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā’’tiādi vuttaṃ. Tatthāti tesu soḷasahārapañcanayaaṭṭhārasamūlapadesu aṭṭhārasa mūlapadā kena padena ācariyena vibhattā, kuhiṃ amhehi vitthārato daṭṭhabbāti pucchati. Aṭṭhārasa mūlapadā sāsanapaṭṭhāne mayā vibhattā, tumhehi ca vitthārato sāsanapaṭṭhāne daṭṭhabbāti vissajjeti. Vibhattāyeva hi aṭṭhārasa mūlapadā daṭṭhabbā bhavanti. Aṭṭhakathāyaṃ (netti. aṭṭha. 89) pana –

‘‘Evaṃ sabbathā nayasamuṭṭhānaṃ vibhajitvā idāni sāsanapaṭṭhānaṃ vibhajanto yasmā saṅgahavārādīsu mūlapadeheva paṭṭhānaṃ saṅgahetvā sarūpato na dassitaṃ, tasmā yathā mūlapadehi paṭṭhānaṃ niddhāretabbaṃ, evaṃ paṭṭhānatopi mūlapadāni niddhāretabbānīti dassanatthaṃ ‘aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā? Sāsanapaṭṭhāne’ti āhā’’ti –

Vuttaṃ. Sāsanapaṭṭhāne aṭṭhārasa mūlapadā daṭṭhabbāti ācariyena vuttā, ‘‘katamaṃ taṃ sāsanapaṭṭhāna’’nti pucchitabbattā ‘‘tattha katamaṃ sāsanapaṭṭhāna’’ntiādi vuttaṃ. Tatthāti tesu aṭṭhārasamūlapadasāsanapaṭṭhānesu katamaṃ taṃ sāsanapaṭṭhānanti idāni mayā niddhāriyamānaṃ bhagavatā desitaṃ saṃkilesabhāgiyādisuttaṃ sāsanapaṭṭhānaṃ nāmāti vissajjeti. Sāsananti pariyattisāsanaṃ. Paṭṭhānanti tassa pariyattisāsanassa saṃkilesabhāgiyatādīhi pakārehi ṭhānaṃ pavattanaṃ paṭṭhānaṃ, taṃdīpanasuttaṃ pana idha paṭṭhānaṃ nāma. Tena vuttaṃ – ‘‘saṃkilesabhāgiyaṃ sutta’’ntiādi. Atha vā sāsananti adhisīlaadhicittaadhipaññāsikkhattayaṃ sāsanaṃ nāma, taṃ sikkhattayaṃ patiṭṭhahati etena saṃkilesādināti paṭṭhānaṃ, sikkhattayassa sāsanassa paṭṭhānanti sāsanapaṭṭhānaṃ. Tadādhārabhūtaṃ suttampi ṭhānyūpacārato sāsanapaṭṭhānaṃ nāma. Taṃ sāsanapaṭṭhānasuttaṃ sarūpato dassetuṃ –

‘‘Saṃkilesabhāgiyaṃ suttaṃ, vāsanābhāgiyaṃ suttaṃ, nibbedhabhāgiyaṃ suttaṃ, asekkhabhāgiyaṃ suttaṃ, saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ, saṃkilesabhāgiyañca nibbedhabhāgiyañca suttaṃ, saṃkilesabhāgiyañca asekkhabhāgiyañca suttaṃ, saṃkilesabhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca suttaṃ, saṃkilesabhāgiyañca vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ, vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ, taṇhāsaṃkilesabhāgiyaṃ suttaṃ, diṭṭhisaṃkilesabhāgiyaṃ suttaṃ, duccaritasaṃkilesabhāgiyaṃ suttaṃ, taṇhāvodānabhāgiyaṃ suttaṃ, diṭṭhivodānabhāgiyaṃ suttaṃ, duccaritavodānabhāgiyaṃ sutta’’nti –

Vuttaṃ. ‘‘Tesu suttesu ye saṃkilesādayo bhagavatā vuttā, tesu saṃkilesādīsu saṃkileso kittako’’ti pucchitabbattā ‘‘tattha saṃkileso tividho taṇhāsaṃkileso diṭṭhisaṃkileso duccaritasaṃkileso’’ti vuttaṃ. Tatthāti tesu suttantesu saṃkilesādīsu dhammesu. ‘‘Tividhe tasmiṃ saṃkilese taṇhāsaṃkileso katamena kusalena visujjhatī’’ti pucchitabbattā ‘‘tattha taṇhāsaṃkileso samathena visujjhatī’’ti vuttaṃ. Tatthāti tasmiṃ tividhe taṇhāsaṃkilesādike. ‘‘So samatho khandhesu katamo khandho’’ti pucchitabbattā ‘‘so samatho samādhikkhandho’’ti vuttaṃ. ‘‘Diṭṭhisaṃkileso kena visujjhatī’’ti pucchitabbattā ‘‘diṭṭhisaṃkileso vipassanāya visujjhatī’’ti vuttaṃ. ‘‘Sā vipassanā katamo khandho’’ti vattabbattā ‘‘sā vipassanā paññākkhandho’’ti vuttaṃ. ‘‘Duccaritasaṃkileso kena visujjhatī’’ti vattabbattā ‘‘duccaritasaṃkileso sucaritena visujjhatī’’ti vuttaṃ. ‘‘Taṃ sucaritaṃ katamo khandho’’ti vattabbattā ‘‘taṃ sucaritaṃ sīlakkhandho’’ti vuttaṃ. ‘‘Tasmiṃ sīle ṭhitassa puggalassa kiṃ bhavatī’’ti vattabbattā ‘‘tassa sīle patiṭṭhitassā’’tiādi vuttaṃ. Sīle sucaritasaṅkhāte sīlakkhandhe patiṭṭhitassa tassa sīlavantassa puggalassa bhavesu kāmabhavarūpārūpabhavesu āsatti bhavapatthanā yadi uppajjati, evaṃsāyanti evaṃ assa ayanti padacchedo. Evaṃ sati assa sīle patiṭṭhitassa ayaṃ āsatti bhavapatthanā samathavipassanābhāvanāmayapuññakiriyavatthu ca bhavati, ca-saddena dānamayasīlamayapuññakiriyavatthu ca bhavatīti attho saṅgahito. Tatrāti tesu kāmabhavarūpārūpabhavesu upapattiyā saṃvattatīti.

‘‘Saṃkilesādayo yehi suttehi dassitā, tāni suttāni kittakānī’’ti vattabbattā ‘‘imāni cattāri suttānī’’tiādi vuttaṃ. Asādhāraṇāni saṃkilesabhāgiyasuttavāsanābhāgiyasuttanibbedhabhāgiyasuttaasekkhabhāgiyasuttāni cattāri suttāni bhavanti, sādhāraṇāni saṃkilesabhāgiyavāsanābhāgiyasutta, saṃkilesabhāgiyanibbedhabhāgiyasutta, saṃkilesabhāgiyaasekkhabhāgiyasutta, vāsanābhāgiyanibbedhabhāgiyasuttāni katāni missitāni cattāri bhavanti. Iti aṭṭha suttāni bhavanti. Tāniyeva vuttappakārāni aṭṭha suttāni bhavanti. Sādhāraṇāni vāsanābhāgiyaasekkhabhāgiyasuttanibbedhabhāgiyaasekkhabhāgiyasutta- saṃkilesabhāgiyavāsanābhāgiyanibbedhabhāgiyasuttasaṃkilesa- bhāgiyavāsanābhāgiyaasekkhabhāgiyasutta- saṃkilesabhāgiyanibbedhabhāgiyaasekkhabhāgiyasutta- vāsanābhāgiyanibbedhabhāgiyaasekkhabhāgiyasutta- saṃkilesabhāgiyavāsanābhāgiyanibbedhabhāgiyaasekkhabhāgiyasutta- nevasaṃkilesabhāgiyanavāsanā- bhāgiyananibbedhabhāgiyanaasekkhabhāgiyasuttāni katāni missitāni aṭṭha suttāni bhavantīti soḷasa suttāni bhavanti. Tesu soḷasasuttesu cattāri ekakāni suttāni ca cattāri dukāni suttāni ca dve tikāni ca pāḷiyaṃ āgatāni, dve dukāni suttāni ca dve tikāni ca dve catukkāni suttāni ca aṭṭhakathāyaṃ (netti. aṭṭha. 89) āgatāni.

‘‘Yadi paṭṭhānanayena vuttappakārāni soḷasa suttāniyeva vibhattāni, evaṃ sati suttageyyādinavavidhaṃ sakalaṃ pariyattisāsanaṃ paṭṭhānanayena avibhattaṃ bhaveyyā’’ti vattabbattā ‘‘imehi soḷasahi suttehī’’tiādi vuttaṃ. Paṭṭhānanayena vibhattehi soḷasahi imehi suttehi navavidhaṃ sakalaṃ pariyattisuttaṃ paṭṭhānanayena vibhattaṃyeva hutvā bhinnaṃ bhavati. Saṃkilesabhāgiyādipabhedāya gāthāya gāthā anuminitabbā, saṃkilesabhāgiyādipabhedena veyyākaraṇena veyyākaraṇaṃ anuminitabbaṃ. Saṃkilesabhāgiyādipabhedena suttena suttaṃ anuminitabbaṃ bhavatiyevāti.

90. ‘‘Tesu soḷasasu saṃkilesabhāgiyādīsu suttesu katamaṃ saṃkilesabhāgiyaṃ sutta’’nti pucchitabbattā ‘‘tattha katamaṃ saṃkilesabhāgiyaṃ sutta’’ntiādi vuttaṃ. Tatthāti tesu soḷasasu saṃkilesabhāgiyādīsu suttesu katamaṃ suttaṃ saṃkilesabhāgiyaṃ suttaṃ nāmāti pucchati.

‘‘Kāmandhā jālasañchannā, taṇhāchadanachāditā;

Pamattabandhanābaddhā, macchāva kumināmukhe;

Jarāmaraṇamanventi, vaccho khīrapakova mātara’’nti. –

Idaṃ suttaṃ saṃkilesabhāge vācakañāpakabhāvena pavattanato saṃkilesabhāgiyaṃ suttaṃ nāma. Ye sattā kāmandhā kāmena andhā jālasañchannā taṇhāchadanena chāditā, pamattabandhanāya baddhā bandhitabbā, te satte jarāmaraṇaṃ anveti, yathā taṃ kumināmukhe ye macchā gahitā, te macche jarāmaraṇaṃ anveti iva, evaṃ te satte jarāmaraṇaṃ anveti. Khīrapako vaccho mātaraṃ anveti iva, evaṃ te satte jarāmaraṇaṃ anvetīti yojanā kātabbā. Atha vā khīrapako vaccho mātaraṃ anveti iva, kumināmukhe gahitā macchā jarāmaraṇaṃ anventi iva ca, evaṃ ye sattā kāmandhā pamattabandhanāya bandhitabbā, te sattā jarāmaraṇaṃ anventīti yojanā.

‘‘Idaṃ suttaṃyevā’’ti vattabbattā –

‘‘Cattārimāni, bhikkhave, agatigamanāni. Katamāni cattāri? Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, imāni kho, bhikkhave, cattāri agatigamanāni. Idamavoca bhagavā, idaṃ vatvāna sugato, athāparaṃ etadavoca satthā –

‘‘Chandā dosā bhayā mohā, yo dhammaṃ ativattati;

Nihīyati tassa yaso, kāḷapakkheva candimā’’ti. –

Idaṃ saṃkilesabhāgiyaṃ suttanti –

Vuttaṃ. Chandā chandahetunā dosā dosahetunā bhayā bhayahetunā mohā mohahetunā yo rājādiko yo vinayadharādiko vā dhammaṃ sappurisadhammaṃ ativattati atikkamitvā vattati, tassa rājādino vā tassa vinayadharādino vā yaso kitti ca parivāro ca bhogo ca nihīyati. Candimā kāḷapakkhe pabhāya nihīyati iva, evaṃ nihīyatīti yojanā.

‘‘Ettakaṃyevā’’ti vattabbattā ‘‘manopubbaṅgamā dhammā…pe… cakkaṃva vahato padanti idaṃ saṃkilesabhāgiyaṃ sutta’’nti vuttaṃ. Attho pākaṭo. Aṭṭhakathāyampi vibhatto.

‘‘Middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī;

Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando’’ti. –

Idaṃ suttampi saṃkilesabhāge visaye vācakañāpakabhāvena pavattanato saṃkilesabhāgiyaṃ suttaṃ nāma. Nivāpapuṭṭho mahāvarāho gāmasūkaro niddāyitā supanasīlo samparivattasāyī hoti iva, evaṃ yo mando satto yadā mahagghaso hoti, so mando satto middhī thinamiddhābhibhūto hutvā niddāyitā muduphassasayane muduhatthehi parāmasito samparivattasāyī punappunaṃ gabbhaṃ upetīti yojanā.

‘‘Ayasāva malaṃ samuṭṭhitaṃ, tatuṭṭhāya tameva khādati;

Evaṃ atidhonacārinaṃ, sāni kammāni nayanti duggati’’nti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Ayasā ayato samuṭṭhitaṃ jātamalaṃ tatuṭṭhāya tato ayato uṭṭhahitvā tameva ayaṃ khādati iva, evaṃ atidhonacārinaṃ atikkamitvā dhonacāripuggalaṃ sāni sayaṃ katāni akusalakammāni duggatiṃ nayantīti yojanā.

‘‘Coro yathā sandhimukhe gahīto, sakammunā haññati bajjhate ca;

Evaṃ ayaṃ pecca pajā parattha, sakammunā haññati bajjhate cā’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Sandhimukhe rājapurisādīhi gahito coro sakammunā attanā katena corakammena haññati ca bajjhate ca yathā, evaṃ ayaṃ pāpakārinī pajā parattha paraloke pecca sakammunā sayaṃ katena akusalakammunā satthādīhi haññati ca addubandhanādīhi bajjhate cāti yojanā.

‘‘Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati;

Attano sukhamesāno, pecca so na labhate sukha’’nti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Attano sukhaṃ esāno esamāno yo satto aññāni sukhakāmāni bhūtāni daṇḍena vihiṃsati, so hiṃsako satto paraloke pecca sukhaṃ na labhatīti yojanā.

‘‘Gunnaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti, nette jimhaṃ gate sati.

‘‘Evameva manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukkhaṃ seti, rājā ce hoti adhammiko’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Nadiṃ taramānānaṃ gunnaṃ puṅgavo jimhaṃ ce gacchati, evaṃ nette jimhaṃ gate sati sabbā gāviyo jimhaṃ gacchanti yathā, evameva manussesu yo rājā seṭṭhasammato, so rājā adhammaṃ carati, evaṃ raññe adhammaṃ carante sati itarā pajā pageva paṭhamameva adhammaṃ carati. Rājā adhammiko ce hoti, evaṃ raññe adhammike sati sabbaṃ raṭṭhaṃ dukkhaṃ setīti yojanā.

‘‘Sukiccharūpā vatime manussā, karonti pāpaṃ upadhīsu rattā;

Gacchanti te bahujanasannivāsaṃ, nirayaṃ avīciṃ kaṭukaṃ bhayānaka’’nti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Ye manussā upadhīsu kāmaguṇūpadhīsu rattā rāgābhibhūtā hutvā pāpaṃ akusalakammaṃ karonti, ime pāpakammakarā manussā sukiccharūpā vata suṭṭhu kicchāpannarūpā vata bhavanti, te pāpakammakarā manussā kaṭukaṃ bhayānakaṃ bahujanasannivāsaṃ nirayaṃ avīciṃ gacchantīti yojanā.

‘‘Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;

Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Phalaṃ kadaliyā phalaṃ kadaliṃ ve ekantena hanti yathā, phalaṃ veḷuṃ ve ekantena hanti yathā, phalaṃ naḷaṃ ve ekantena hanti yathā, gabbho assatariṃ mātaraṃ ve ekantena hanti yathā, evaṃ sakkāro kāpurisaṃ ve ekantena hantīti yojanā.

‘‘Kodhamakkhagaru bhikkhu, lābhasakkāragāravo;

Sukhette pūtibījaṃva, saddhamme na virūhatī’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Sukhette sundare khettepi khittaṃ pūtibījaṃ na ruhati iva, evaṃ yo bhikkhu lābhasakkāragāravo kodhaṃ kujjhanalakkhaṇaṃ kodhaṃ, makkhaṃ paraguṇasīlamakkhanalakkhaṇaṃ makkhañca garuṃ katvā carati, so caranto bhikkhu saddhammasmiṃ na ruhatīti yojanā.

91. ‘‘Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ paduṭṭhacittaṃ evaṃ cetasā ceto paricca pajānāmi…pe… iti me suta’’nti idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Bhikkhave idha sāsane, loke vā ahaṃ ekaccaṃ puggalaṃ paduṭṭhacittaṃ mama cetasā tassa ceto cittaṃ paricca paricchinditvā buddhacakkhunā evaṃ pajānāmi. ‘‘Kathaṃ pajānāmī’’ti ce puccheyya, yañca paṭipadaṃ paṭipanno, yañca maggaṃ samāruḷho ayaṃ puggalo yathā yāya duppaṭipadāya yena dummaggena iriyati pavattati, tāya duppaṭipadāya tena dummaggena imamhi imasmiṃ samaye duppaṭipajjanakāle ayaṃ duppaṭipannaṃ paṭipanno dummaggasamāruḷho puggalo ce kālaṃ kareyya, evaṃ sati ābhataṃ vatthu nikkhittaṃ yathā, evaṃ niraye nikkhitto. Taṃ kissa hetu? Bhikkhave assa puggalassa cittaṃ paduṭṭhaṃ padositaṃ hi yasmā hoti, tasmā nikkhitto. Evaṃ idha sāsane, loke vā cetopadosahetu ca pana ekacce sattā puggalā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ upapajjantīti pajānāmīti. Etamatthaṃ bhagavā avoca. Tattha tasmiṃ sutte etaṃ ‘‘paduṭṭhacittaṃ ñatvāna…pe… nirayaṃ so upapajjatī’’ti gāthāvacanaṃ iti evaṃ vuccati.

Satthā idha sāsane, loke vā paduṭṭhacittaṃ ekaccaṃ puggalaṃ ñatvāna bhikkhūnaṃ santike etamatthaṃ byākāsi. Imamhi imasmiṃ samaye ayaṃ puggalo ce kālaṃ kayirātha, evaṃ sati paduṭṭhacittasamaṅgī hi nirayasmiṃ upapajjeyya, puggalassa cittaṃ padūsitaṃ hi yasmā hoti, tasmā upapajjeyya, cetopadosahetu sattā duggatiṃ gacchanti ābhataṃ vatthuṃ nikkhipeyya yathā, evamevaṃ tathāvidho duppañño so padosacitto puggalo kāyassa bhedā paraṃ maraṇā nirayaṃ upapajjatīti ayampi attho bhagavatā vutto, iti me mayā sutanti yojanā.

‘‘Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.

‘‘Sace ca pāpakaṃ kammaṃ, karissatha karotha vā;

Na vo dukkhā pamutyatthi, upeccapi palāyata’’nti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Sappurisā tumhe dukkhassa jātidukkhajarādukkhabyādhidukkhamaraṇadukkhaapāyadukkha- atītavaṭṭamūlakadukkhaanāgatavaṭṭamūlakadukkhapaccuppannāhāramūlakadukkhāti aṭṭhavidhassa dukkhassa sace bhāyatha, vo tumhehi dukkhaṃ tathā aṭṭhavidhaṃ dukkhaṃ sace appiyaṃ, evaṃ sati āvi vā yadi raho vā pāpakaṃ kammaṃ mākattha mā akattha. Sappurisā tumhe āvi vā yadi raho vā pāpakaṃ kammaṃ sace karissatha vā sace karotha vā, evaṃ sati upeccapi sañciccāpi palāyataṃ palāyantānaṃ vo tumhākaṃ dukkhā aṭṭhavidhā dukkhato pamutti muccanaṃ natthevāti yojanā.

‘‘Adhammena dhanaṃ laddhā, musāvādena cūbhayaṃ;

Mameti bālā maññanti, taṃ kathaṃ nu bhavissati.

‘‘Antarāyā su bhavissanti, sambhatassa vinassati;

Matā saggaṃ na gacchanti, nanu ettāvatā hatā’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Ye bālā adhammena ca musāvādena ca dhanaṃ saviññāṇāviññāṇaṃ sabbaṃ labhitabbaṃ dhanaṃ laddhā ubhayaṃ dhanaṃ ‘‘mama dhana’’nti maññanti, tesaṃ bālānaṃ taṃ ubhayaṃ dhanaṃ kathaṃ kena nu pakārena bhavissati, adhammena sambhatattā ciraṭṭhitikaṃ na hoti. Antarāyā rājantarāyādayo antarāyā tesaṃ bālānaṃ bhavissanti. Yena adhammavohārādikena yaṃ dhanaṃ sambhataṃ, assa adhammavohārādikassa taṃ sambhataṃ dhanaṃ vinassati. Matā marantā te bālā saggaṃ sugatiṃ na gacchanti. Sugati hi sobhanehi bhogehi aggoti ‘‘saggo’’ti adhippetā. Ettāvatā ettakena diṭṭhadhammikasamparāyikānaṃ attahitānaṃ hāyanena te bālā hatā vinaṭṭhā bhavanti nanūti yojanā.

‘‘Kathaṃ khaṇati attānaṃ, kathaṃ mittehi jīrati;

Kathaṃ vivaṭṭate dhammā, kathaṃ saggaṃ na gacchati’’.

‘‘Lobhā khaṇati attānaṃ, luddho mittehi jīrati;

Lobhā vivaṭṭate dhammā, lobhā saggaṃ na gacchatī’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Yojanattho pākaṭo.

‘‘Caranti bālā dummedhā, amitteneva attanā;

Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ.

‘‘Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;

Yassa assumukho rodaṃ, vipākaṃ paṭisevatī’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Dummedhā nippaññā bālā amittena pāpakaṃ kammaṃ kataṃ iva, evaṃ attanā kaṭukapphalaṃ yaṃ kammaṃ kataṃ hoti, taṃ pāpakaṃ kataṃ kammaṃ karontā caranti. Yaṃ kammaṃ katvā karonto pacchā anutappati, taṃ kataṃ kammaṃ na sādhu. Yassa kammassa vipākaṃ rodaṃ rudanto assumukho paṭisevati, taṃ kataṃ kammaṃ na sādhūti yojanā.

‘‘Dukkaraṃ duttitikkhañca…pe… avītarāgo’’ti idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Suttattho aṭṭhakathāyaṃ vitthārato vutto.

‘‘Appameyyaṃ paminanto, kodha vidvā vikappaye;

Appameyyaṃ pamāyinaṃ, nivutaṃ taṃ maññe akissava’’nti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Idha sāsane appameyyaṃ appameyyaguṇaṃ khīṇāsavaṃ puggalaṃ ‘‘ayaṃ khīṇāsavo puggalo ettakasīlo ettakasamādhi ettakapañño’’ti paminanto ko puthujjano vikappaye. Appameyyaṃ khīṇāsavapuggalaṃ pamāyinaṃ pamāyantaṃ taṃ puthujjanaṃ ayaṃ nivutaṃ avakujjapaññaṃ akissavaṃ apaññanti maññe maññāmīti yojanā.

‘‘Purisassa hi jātassa, kuṭhārī jāyate mukhe;

Yāya chindati attānaṃ, bālo dubbhāsitaṃ bhaṇaṃ.

‘‘Na hi satthaṃ sunisitaṃ, visaṃ halāhalaṃ iva;

Evaṃ viraddhaṃ pāteti, vācā dubbhāsitā yathā’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Dubbhāsitaṃ ariyūpavādasaṅkhātaṃ pharusavācaṃ bhaṇaṃ bhaṇanto bālo duṭṭho puriso yāya kuṭhārīsadisiyā dubbhāsitavācāya attānaṃ chindati, sā kuṭhārīsadisī dubbhāsitavācā jātassa purisassa mukhe jāyate jāyati, sā dubbhāsitavācā mukhe jāyati iva, evaṃ sunisitaṃ satthaṃ mukhe na jāyati, yathā halāhalaṃ visaṃ mukhe na jāyati, dubbhāsitā vācā apāyesu viraddhaṃ puggalaṃ pāteti yathā, evaṃ sunisitaṃ satthaṃ apāyesu na pāteti, halāhalaṃ visaṃ apāyesu na pātetīti yojanā.

92.

‘‘Yo nindiyaṃ pasaṃsati, taṃ vā nindati yo pasaṃsiyo;

Vicināti mukhena so kaliṃ, kalinā tena sukhaṃ na vindati.

‘‘Appamatto ayaṃ kali, yo akkhesu dhanaparājayo;

Sabbassāpi sahāpi attanā, ayameva mahantataro kali;

Yo sugatesu manaṃ padosaye.

‘‘Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsatī pañca ca abbudāni;

Yamariyagarahī nirayaṃ upeti, vācaṃ manañca paṇidhāya pāpaka’’nti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Yo puggalo nindiyaṃ duccaraṃ dussīlaṃ puggalaṃ pasaṃsati, so pasaṃsako puggalo mukhena kaliṃ vicināti upacināti, tena kalinā sukhaṃ na vindati. Yo sucārī sīlavā puggalo pasaṃsiyo hoti, taṃ vā sucāriṃ vā sīlavantaṃ puggalaṃ yo puggalo nindati, so nindanto puggalo mukhena kaliṃ vicināti upacināti, tena kalinā sukhaṃ na vindati.

Attanā sahāpi sabbassa dhanassa vasenapi akkhesu yo dhanaparājayo bhavati, ayaṃ kali ayaṃ dhanaparājayo appamatto hoti. Yo puggalo sugatesu manaṃ padosaye, tassa puggalassa yo kali bhavati, ayameva kali mahantataro hoti.

Kasmā? Vācañca manañca paṇidhāya ariyagarahī puggalo yaṃ kālaṃ pāpakaṃ nirayaṃ upeti, so kālo ‘‘sataṃ sahassānaṃ nirabbudānañca chattiṃsa nirabbudāni ca pañca abbudāni ca yasmiṃ kāle gaṇīyantī’’ti tena kālena samo hoti, tasmā mahantataro hotīti yojanā.

‘‘Yo lobhaguṇe anuyutto…pe…

Gacchasi kho papataṃ ciraratta’’nti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Yo puggalo lobhaguṇe anuyutto anu punappunaṃ yutto hoti, so puggalo aññe puggale vacasā paribhāsati, assaddho kadariyo avadaññū buddhānaṃ ovādaññū na hoti, maccharī pesuṇiyaṃ pesuṇiyasmiṃ anuyutto hoti.

Mukhadugga mukhavisama vibhūta vigatabhūta anariya bhūnahu buddhivināsaka pāpaka dukkaṭakāri purisanta purisalāmaka kali alakkhi avajātaputta tvaṃ nerayiko asi. Idha idāni bahubhāṇī mā hohi.

Ahitāya rajaṃ attani mā ākirasi mā pakkhipasi. Kibbisakāri tvaṃ sante khīṇāsave puggale garahasi, bahūni duccaritāni kammāni carasi, caritvā tvaṃ cirarattaṃ racanavirahitaṃ papataṃ narakaṃ nirayaṃ gacchasi kho ekaṃsenāti yojanā.

Nānāvidhaṃ saṃkilesabhāgiyaṃ suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ vāsanābhāgiyaṃ sutta’’nti pucchitabbattā ‘‘tattha katamaṃ vāsanābhāgiyaṃ sutta’’ntiādi vuttaṃ. Tatthāti tesu soḷasasu saṃkilesabhāgiyādīsu suttesu katamaṃ suttaṃ vāsanābhāgiyaṃ suttaṃ nāmāti pucchati. ‘‘Manopubbaṅgamā dhammā…pe… chāyāva anapāyinī’’ti idaṃ vāsanābhāge puññabhāge visaye vācakañāpakabhāvena pavattanato vāsanābhāgiyaṃ suttaṃ nāma. Attho pākaṭo.

93. ‘‘Mahānāmo sakko bhagavantaṃ etadavoca…pe… apāpikā kālaṅkiriyā’’ti idaṃ suttampi vāsanābhāge puññabhāge visaye vācakañāpakabhāvena pavattanato vāsanābhāgiyaṃ suttaṃ nāma. Attho pākaṭo.

‘‘Sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati;

Attano sukhamesāno, pecca so labhate sukha’’nti. –

Idaṃ suttampi vāsanābhāgiyaṃ suttaṃ nāma. Attho pākaṭo.

‘‘Gunnaṃ ce taramānānaṃ…pe… rājā ce hoti dhammiko’’ti idaṃ suttampi vāsanābhāgiyaṃ suttaṃ nāma. Attho pākaṭo.

94. ‘‘Bhagavā sāvatthiyaṃ viharati…pe… evaṃ pajānātī’’ti idaṃ suttampi vāsanā…pe… suttaṃ nāma. Attho pākaṭo.

‘‘Kasmā bhagavā janapadacārikaṃ caratī’’ti puccheyya, sattahi kāraṇehi buddhā bhagavanto janapadacārikaṃ caranti. Katamehi sattahi? Desantaragatānaṃ veneyyānaṃ vinayanatthaṃ, tatra ṭhitānaṃ ussukkasamuppādanatthaṃ, sāvakānaṃ ekasmiṃ ṭhāne nibaddhavāsanivāraṇatthaṃ, attano ca tattha nibaddhavāse anāsaṅgadassanatthaṃ, sambuddhavasitaṭṭhānatāya desānaṃ cetiyabhāvasampādanatthaṃ, bahūnaṃ sattānaṃ dassanūpasaṅkamanādīhi puññoghappasavanatthaṃ, avuṭṭhiādiupaddavūpasamanatthañcāti imehi sattahi kāraṇehi buddhā bhagavanto janapadacārikaṃ carantīti janapadacaraṇakāraṇaṃ veditabbaṃ.

‘‘Ekapupphaṃ cajitvāna, sahassaṃ kappakoṭiyo;

Deve ceva manusse ca, sesena parinibbuto’’ti. –

Idaṃ suttampi vāsanābhāgiyaṃ suttaṃ nāma. Sahassaṃ kappakoṭiyoti sahassaṃ attabhāvato koṭiyo.

‘‘Assatthe haritobhāse, saṃvirūḷhamhi pādape;

Ekaṃ buddhagataṃ saññaṃ, alabhiṃhaṃ patissato.

‘‘Ajja tiṃsaṃ tato kappā, nābhijānāmi duggatiṃ;

Tisso vijjā sacchikatā, tassā saññāya vāsanā’’ti. –

Idaṃ suttampi vāsanābhāgiyaṃ suttaṃ nāma. Haritobhāseti haritaobhāse. Alabhiṃhanti ahaṃ alabhiṃ.

‘‘Piṇḍāya kosalaṃ puraṃ…pe… vipāko hoti acintiyo’’ti idaṃ suttampi vāsanābhāgiyaṃ suttaṃ nāma. Aggapuggalo anukampako taṇhānighātako muni sambuddho purebhattaṃ piṇḍāya piṇḍaṃ paṭiggaṇhituṃ kosalaṃ puraṃ pāvisi.

Yassa purisassa hatthe sabbapupphehi alaṅkato vaṭaṃsako pupphavaṭaṃsakova atthi, so ayaṃ puriso rājamaggena kosalapuraṃ pavisantaṃ bhikkhusaṅghapurakkhataṃ devamānusapūjitaṃ sambuddhaṃ addasa, disvā haṭṭho cittaṃ pasādesi; pasādetvā sambuddhaṃ upasaṅkami.

Upasaṅkamitvā so ayaṃ pasanno hutvā surabhiṃ vaṇṇavantaṃ manoramaṃ taṃ vaṭaṃsakaṃ sambuddhassa sehi pāṇībhi upanāmesi.

Tato buddhassa lapanantarā lapanassa vadanassa antarā aggisikhā vaṇṇā sahassaraṃsi okkā pabhā nikkhami, abbhā vijju nikkhamati iva, evaṃ ānanā sahassaraṃsi nikkhamitvā ādiccabandhuno sīse tikkhattuṃ padakkhiṇaṃ karitvāna parivaṭṭetvā muddhani antaradhāyatha.

Ānando acchariyaṃ abbhutaṃ lomahaṃsanaṃ idaṃ pāṭihāriyaṃ disvā cīvaraṃ ekaṃsaṃ karitvā etaṃ abravi – ‘‘mahāmuni, sitakammassa hetu ko? Taṃ hetuṃ byākarohi, dhammāloko bhavissatī’’ti.

Yassa bhagavato sabbadhammesu ñāṇaṃ sadā pavattati, kaṅkhāvitaraṇo muni so bhagavā kaṅkhiṃ vematikaṃ ānandaṃ theraṃ etaṃ abravi. Ānanda, yo sopuriso mayi cittaṃ pasādayi, so puriso caturāsītikappāni duggatiṃ na gamissati, devesu devasobhaggaṃ dibbaṃ rajjaṃ pasāsitvā manujesu raṭṭhe sakalaraṭṭhe manujindo rājā bhavissati. So puriso carimaṃ pabbajitvā, dhammataṃ sacchikatvā ca dhutarāgo vaṭaṃsako nāma paccekabuddho bhavissati.

Tathāgate vā sammāsambuddhe vā paccekasambuddhetassa tathāgatassa sāvake vā citte pasannamhi dakkhiṇā appakā nāma natthi.

Buddhā evaṃ ettakāti acintiyā bhavanti. Buddhadhammā buddhaguṇā evaṃ ettakāti acintiyā bhavanti, acintiye pasannānaṃ vipāko puññavipāko evaṃ ettakoti acintiyo hotīti etaṃ abravīti yojanā.

96. ‘‘Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ…pe… ayampi attho vutto bhagavatā iti me suta’’nti idaṃ suttampi vāsanābhāgiyaṃ suttaṃ nāma. Bhikkhave, idha imasmiṃ sāsane ahaṃ ekaccaṃ puggalaṃ evaṃ mama cetasā ekaccassa puggalassa ceto cittaṃ paricca buddhacakkhunā evaṃ pajānāmi, yathā yena pakārena ayaṃ puggalo yañca dānādipaṭipadaṃ paṭipanno, yañca dassanādimaggaṃ samāruḷho hutvā taṃ paṭipadaṃ, maggañca iriyati pavatteti, imamhi imasmiñca samaye ayaṃ puggalo ce kālaṃ kareyya, evaṃ sati ābhataṃ vatthuṃ nikkhipati yathā, evaṃ tāya paṭipadāya tena maggena sagge attanikkhitto bhave. Taṃ kissa hetu? Bhikkhave, assa puggalassa cittaṃ hi yasmā pasannaṃ pasāditaṃ, tasmā nikkhitto bhave. Idha sāsane, loke vā ekacce sattā puggalā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ cetopasādahetu kho pana upapajjantīti evaṃ ahaṃ pajānāmīti bhagavā etamatthaṃ avoca. Tattha tasmiṃ atthe saṅgahavasena pavattaṃ etaṃ ‘‘pasannacittaṃ ñatvāna…pe… saggaṃ so upapajjatī’’ti gāthāvacanaṃ vuccati. Ayampi attho bhagavatā vutto, iti me mayā sutanti yojanā.

‘‘Suvaṇṇacchadanaṃ nāvaṃ…pe… etādisaṃ katapuññā labhi’’nti idaṃ suttampi vāsanābhāgiyaṃ suttaṃ nāma. Nāri devadhītā suvaṇṇacchadanaṃ suvaṇṇālaṅkārehi chāditaṃ nāvaṃ āruyha tiṭṭhasi, pokkharaṇiṃ devapokkharaṇiṃ ogāhasi, padumaṃ pāṇinā chindasi.

Devate kena kammena te tava tādiso vaṇṇo tādiso ānubhāvo tādisī juti bhavati, devate te tava ye keci bhogā manasā icchitā bhavanti, te bhogā ca kena kammena uppajjanti. Devate me pucchitā tvaṃ saṃsa saṃsāhi idaṃ sabbaṃ kissa kammassa ca phalanti sakko pucchati.

Devarājena pucchitā sā devadhītā attamanā hutvā pañhaṃ puṭṭhā sakkassa byākāsi. Devarājā addhānaṃ dīghamaggaṃ paṭipannā ahaṃ yasassino kassapassa bhagavato manoramaṃ thūpaṃ addassaṃ, disvā tattha thūpe cittaṃ pasādesiṃ. Pasannāhaṃ sehi pāṇīhi padumapupphehi pūjesiṃ. Tasseva kammassa idaṃ sabbaṃ phalaṃ vipāko bhave. Katapuññāhaṃ etādisaṃ phalaṃ alabhinti sakkassa byākāsi. Iti me sutanti mahāmoggallāno vadatīti yojanā.

‘‘Yathāniddhāritasuttāniyeva vāsanābhāgiyasuttāni paripuṇṇānī’’ti vattabbattā ‘‘dānakathā sīlakathā saggakathā puññakathā puññavipākakathāti idaṃ vāsanābhāgiya’’ntiādi vuttaṃ. Tattha yāya desanāya dānañca dānaphalañca dassitaṃ, sā desanā dānakathā nāma. Yāya desanāya sīlañca sīlaphalañca dassitaṃ, sā desanā sīlakathā nāma. Yāya desanāya saggā ca saggesu nibbattāpakañca kammaṃ dassitaṃ, sā saggakathā nāma. Yāya desanāya dānasīlabhāvanādivasena dasavidhaṃ puññakammaṃ dassitaṃ, sā puññakathā nāma. Yāya desanāya tādisassa puññakammassa vividho ayaṃ vipāko imassa puññassa vipākoti niyametvā dassito, sā puññavipākakathā nāma.

Dasabaladharānaṃ sammāsambuddhānaṃ uddissakatesu sarīradhātuṃ abbhantare ṭhapetvā paṃsūhi katesu thūpesu ye narā pasannā, te narā tattha thūpe kāraṃ puññaṃ katvā saggesu uppajjitvā pamodantīti yojanā. Idaṃ suttaṃ vā…pe… suttaṃ.

97. Devaputtasarīravaṇṇā devaputtasarīrasadisavaṇṇā subhagasaṇṭhiti sobhaggayuttasaṇṭhānā sabbe janā udakena paṃsuṃ temetvā thūpaṃ vaḍḍhetha, so ayaṃ thūpo kassa puggalassa thūpoti pucchati.

Sugatte sundaragatte devate tasmiṃ thūpe pasannā ime devamanujā kāraṃ puññaṃ karontā hutvā jarāmaraṇato pamuccare. So ayaṃ thūpo mahesino dasabaladhammadhārino sugatassa thūpoti veditabboti āhāti yojanā. Idaṃ suttaṃ vā…pe… suttaṃ.

Yāhaṃ yā ahaṃ mahesino thūpaṃ cattāri uppalāni ca mālañca abhiropayiṃ, tena mayā kataṃ taṃ puññaṃ uḷāraṃ vata āsi ahosi. Tato kappato ajja kappā tiṃsaṃ dharanti satthuno thūpaṃ pūjetvā tattakāni duggatiṃ na jānāmi, vinipātaṃ na gacchāmīti yojanā. Idaṃ suttaṃ vā…pe… suttaṃ.

Ahaṃ bāttiṃsalakkhaṇadharassa bāttiṃsalakkhaṇadharena sampannassa vijitavijayassa lokanāthassa thūpaṃ apūjesiṃ, pūjetvā satasahassaṃ kappe āyukappe pamudito āsiṃ. Mayā yaṃ puññaṃ pasutaṃ, tena puññena vinipātaṃ anāgantuna anāgantvā devasobhaggaṃ sampattiṃ ca devarajjāni ca tāni akāriṃ. Atha vā devasobhaggañca mayā kāritaṃ, rajjāni ca mayā kāritāni.

Adantadamakassa sāsane yaṃ cakkhu paññācakkhu paṇihitaṃ, tathā cittaṃ yaṃ vimuttacittaṃ paṇihitaṃ, taṃ sabbaṃ paññācakkhu vimuttacittaṃ me mayā laddhaṃ, ahaṃ vidhutalatāsaṅkhātataṇhā hutvā vimuttacittā phalavimuttacittasampannā amhīti avocāti yojanā. Idaṃ suttaṃ vā…pe… suttaṃ.

98. Vimuttacitte phalavimuttacittasampanne akhile pañcacetokhīlarahite anāsave araṇavihārimhi araṇavihārasīle asaṅgamānase alaggamānase paccekabuddhasmiṃ sāmākapatthodanamattameva dakkhiṇaṃ adāsiṃ.

Tasmiṃ paccekabuddhe uttamaṃ dhammaṃ paccekabodhidhammaṃ okappayiṃ ‘‘so uttamo dhammo atthī’’ti saddahiṃ. Evaṃ ariyavihārena vihārīhi paccekabuddhehi me mama saṅgamo kato siyā bhave, kudāsupi ca ahaṃ apekkhavā mā bhaveyyanti mānasaṃ tasmiñca dhamme paṇidhesiṃ ‘‘iminā paccekabuddhena laddhadhammaṃ ahampi sacchikareyya’’nti cittaṃ paṇidahiṃ.

Tasseva paccekabuddhe katasseva kammassa vipākato ahaṃ dīghāyukesu amamesu ‘‘mama pariggaho’’ti pariggahābhāvena apariggahesu visesagāmīsu ahīnagāmīsu kurūsu uttarakurūsu pāṇīsu sattesu sahassakkhattuṃ upapajjatha upapajjiṃ.

Tasseva kammassa vipākato vicitramālābharaṇānulepīsu yasassīsu parivāravantesu tidaso devo ahaṃ visiṭṭhakāyūpagato hutvā sahassakkhattuṃ upapajjatha.

Tasseva kammassa vipākato ahaṃ vimuttacitto akhīlo anāsavo hutvā hitāhitāsīhi kusalākusalavītivattehi antimadehadhāribhi imehi paccekabuddhehi, buddhasāvakehi vā me mama samāgamo āsi.

‘‘Sīlavato yaṃ icchitaṃ, taṃ samijjhate’’ti imaṃ vacanaṃ tathāgato jino paccakkhaṃ katvā avaca kho, yathā yathā yena yena pakārena me manasā vicintitaṃ, tathā tathā tena tena pakārena samiddhaṃ bhavati. Ayaṃ bhavo antimo bhavoti yojanā. Idaṃ suttaṃ vā…pe… suttaṃ.

Ekatiṃsamhi kappamhi jino anejo anantadassī ‘‘sikhī’’ti itināmako uppajji. Tassāpi bhagavato rājā bhātā sikhiddhe ca sikhī itināmake buddhe ca tassa bhagavato dhamme ca abhippasanno lokavināyakamhi parinibbute sati devātidevassa naruttamassa mahesino vipulaṃ mahantaṃ samantato gāvutikaṃ thūpaṃ akāsiṃ.

Tasmiṃ thūpe baliṃ pūjābaliṃ abhihārī manusso jātisumanaṃ paggayha pahaṭṭho pūjesi. Assa manussassa ekaṃ pupphaṃ vātena paharitaṃ hutvā patitaṃ. Ahaṃ taṃ patitaṃ ekaṃ pupphaṃ gahetvā tasseva pupphasāmikassa adāsiṃ.

So manusso pupphasāmiko abhippasannacitto hutvā maṃ ‘‘tvameva etaṃ ekaṃ pupphaṃ pūjā’’ti adāsi. Dadāsīti ettha da-kāro āgamo. Ahaṃ taṃ ekaṃ pupphaṃ gahetvā buddhaṃ buddhaguṇaṃ punappunaṃ anussaranto yasmiṃ kappe abhiropayiṃ, tato kappato ajja kappā tiṃsaṃ ahesuṃ. Tesu kappesu duggatiṃ nābhijānāmi, vinipātañca na gacchāmi, idaṃ phalaṃ thūpapūjāya phalanti avocāti yojanā. Idaṃ suttaṃ vā…pe… suttaṃ.

Brahmadattassa brahmadattanāmakassa rājino kapilaṃ nāma nagaraṃ suvibhattaṃ bhāgato suṭṭhu vibhattaṃ, mahāpathaṃ mahāpathasampannaṃ ākiṇṇaṃ, nānājātikehi manussehi paripuṇṇaṃ, iddhaṃ phītañca āsi.

Pañcālānaṃ tattha puruttame ahaṃ kummāsaṃ vikkiṇiṃ, so ahaṃ yasassinaṃ upariṭṭhaṃ upasamīpe ṭhitaṃ ariṭṭhaṃ nāma sambuddhaṃ paccekabuddhaṃ addasiṃ, disvā haṭṭho cittaṃ pasādetvā naruttamaṃ ariṭṭhaṃ me gehasmiṃ yaṃ dhuvabhattaṃ vijjatha vijji, tena dhuvabhattena nimantesiṃ.

Yato ca yasmiṃ kāle ca kattiko yassaṃ pannarasīpuṇṇo, sā puṇṇamāsī pannarasī upaṭṭhitā, tato ca tasmiṃ kāle ca ahaṃ navaṃ dussayugaṃ gayha ariṭṭhassa ariṭṭhanāmakassa paccekabuddhassa upanāmesiṃ.

Naruttamo anukampako kāruṇiko taṇhānighātako muni paccekabuddho pasannacittaṃ maṃ ñatvāna paṭiggaṇhi.

Ahaṃ kalyāṇaṃ buddhavaṇṇitaṃ kammaṃ karitvāna deve ca manusse ca sandhāvitvā tato cuto bārāṇasiyaṃ nagare aḍḍhe kulasmiṃ seṭṭhissa ekaputtako uppajjiṃ, pāṇehi ca piyataro āsiṃ.

Tato ca tasmiṃ kāle viññutaṃ patto hutvā devaputtena codito ahaṃ pāsādā oruhitvāna sambuddhaṃ bhagavantaṃ gotamaṃ upasaṅkamiṃ.

So sambuddho bhagavā gotamo anukampāya me dhammaṃ adesesi. Dukkhaṃ dukkhasaccañca dukkhasamuppādaṃ samudayasaccañca dukkhassa atikkamaṃ nirodhasaccañca ariyaṃ aṭṭhaṅgikaṃ dukkhūpasamagāminaṃ maggaṃ maggasaccañca iti cattāri saccāni desitāni, taduppādakaṃ dhammaṃ muni bhagavā gotamo adesayi.

Ahaṃ tassa bhagavato gotamassa vacanaṃ sutvā sāsane rato hutvā vihariṃ, ahaṃ rattindivaṃ atandito hutvā samathaṃ paṭivijjhiṃ.

Ajjhattañca ye āsavā, bahiddhā ca ye āsavā maggena samucchinnā āsuṃ, sabbe te āsavā me mama vijjiṃsu, puna na ca uppajjare.

Dukkhaṃ ‘‘pariyantakataṃ yassa dukkhassā’’ti pariyantakataṃ āsi, ayaṃ samussayo jātimaraṇasaṃsāro carimo antimo āsi, idāni imassa attabhāvassa anantaraṃ punabbhavo mama natthīti avocāti yojanā. Yaṃ nānāvidhaṃ vāsanābhāgiyaṃ suttaṃ udāharaṇavasena niddhāritaṃ, idaṃ nānāvidhaṃ suttaṃ vāsanābhāge puññakoṭṭhāse visaye vācakañāpakabhāvena pavattanato vāsanābhāgiyaṃ suttaṃ nāma.

Nānāvidhaṃ vāsanābhāgiyaṃ suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ nibbedhabhāgiyaṃ sutta’’nti pucchitabbattā ‘‘tattha katamaṃ nibbedhabhāgiyaṃ sutta’’ntiādi vuttaṃ. Tattha tesu soḷasasu saṃkilesabhāgiyādīsu suttesu katamaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ nāmāti pucchati.

Uddhaṃ brahmaloke adho kāmāvacare bhave sabbadhi sabbesu bhavesu vippamutto arahā ‘‘ayaṃ nāma dhammo ahaṃ asmī’’ti anānupassī, evaṃ vimutto arahā atiṇṇapubbaṃ oghaṃ apunabbhavāya udatāri uttiṇṇoti yojanā. Idaṃ suttaṃ nibbedhabhāge sekkhadhamme visaye vācakañāpakabhāvena pavattanato nibbedhabhāgiyaṃ suttaṃ nāma.

‘‘Ettakamevā’’ti vattabbattā ‘‘sīlavato’’tiādi vuttaṃ. Ānanda, sīlavato puggalassa ‘‘kinti me mama avippaṭisāro jāyeyya pavatteyyā’’ti cetanā na karaṇīyā na kātabbā. Ānanda, sīlavato avippaṭisāro yaṃ jāyeyya pavatteyya, esā avippaṭisārassa jāyanā pavattanā dhammatā bhavati. Ānanda, avippaṭisārinā puggalena ‘‘kinti me mama pāmojjaṃ jāyeyya pavatteyyā’’ti cetanā na karaṇīyā, ānanda, avippaṭisārino puggalassa pāmojjaṃ yaṃ jāyeyya pavatteyya, esā pāmojjassa jāyanā pavattanā dhammatā. Sesesupi imassa yojanānayānusārena yojanānayo gahetabbo. Idaṃ suttampi nibbedhabhāgiyaṃ suttaṃ nāma.

Ātāpino kilesānaṃ ātāpena sammappadhānena samannāgatassa jhāyato jhāyantassa brāhmaṇassa bāhitapāpassa khīṇāsavassa dhammā anulomapaccayākārapaṭivedhasādhakā bodhipakkhiyadhammā yadā yasmiṃ kāle have ekantena pātubhavanti uppajjanti. Atha vā dhammā catuariyasaccadhammā pātubhavanti pakāsayanti abhisamayavasena pākaṭā honti. Atha vā pātubhavanakāle assa ātāpino jhāyato brāhmaṇassa khīṇāsavassa sabbā kaṅkhā vapayanti apagacchanti nirujjhanti. Kasmā? Sahetudhammaṃ avijjādikena hetunā saha pavattaṃ saṅkhārādikaṃ sukhena asammissaṃ dukkhakkhandhadhammaṃ yato yasmā pajānāti aññāsi paṭivijjhati, tato tasmā vapayanti apagacchanti nirujjhantīti yojanā. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ nāma.

Dutiyagāthāyaṃ pana paccayānaṃ khayaṃ khayasaṅkhātaṃ nibbānaṃ yato yasmā avedi aññāsi paṭivijjhi, tato tasmā sabbāpi kaṅkhā vapayantīti yojanā. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ.

Tissa, tvaṃ kiṃ nu kujjhasi? Mā kujjhi, tissa, te tava akkodho akujjhanaṃ varaṃ uttamaṃ, hi saccaṃ, tissa, tayā kodhamānamakkhavinayatthaṃ brahmacariyaṃ vussati nūti bhagavā avocāti yojanā.

Āraññaṃ āraññakaṃ paṃsukūlikaṃ aññātuñchena aññātaanabhilakkhitagharapaṭipāṭiyā ṭhatvā uñchena piṇḍapātacaraṇavīriyena laddhena missakabhojanena yāpentaṃ nandaṃ kadā kāle ahaṃ passeyyanti avocāti yojanā. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ.

Gotama, kiṃsu katamaṃ chetvā vadhitvā vadhanto kodhapariḷāhena aparidayhamāno hutvā sukhaṃ seti sayati, kiṃsu katamaṃ chetvā vadhitvā vadhanto kodhavināsena vinaṭṭhadomanasso hutvā na socati, gotama, tvaṃ kissa ekadhammassa vadhaṃ vadhanaṃ rocesīti brāhmaṇo pucchati.

Brāhmaṇa, kodhaṃ kujjhanaṃ chetvā vadhitvā vadhanto kodhapariḷāhena aparidayhamāno hutvā sukhaṃ seti sayati, kodhaṃ kujjhanaṃ chetvā vadhitvā vadhanto kodhavināsena vinaṭṭhadomanasso hutvā na socati, visamūlassa visasadisassa dukkhassa mūlabhūtassa madhuraggassa madhurasaṅkhātassa sukhapariyosānassa kodhassa kujjhanassa vadhaṃ vadhanaṃ ariyā buddhādayo puggalā pasaṃsanti. Hi saccaṃ taṃ kodhaṃ kujjhanaṃ chetvā vadhitvā vadhanto kodhavināsena vinaṭṭhadomanasso hutvā seti sayatīti yojanā. Madhuraggassāti ca madhuraṃ cetasikasukhaṃ assādaaggaṃ pariyosānaṃ assa kodhassāti madhuraggoti samāso veditabbo. Kujjhantassa hi akkositvā paribhāsitvā paharitvā pariyosāne cetasikasukhassādo uppajjatīti. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ.

Gotama, hananto dhīro uppatitaṃ kiṃsu katamaṃ hane haneyya. Vinodento dhīro jātaṃ kiṃsu katamaṃ vinodaye vinodayeyya. Pajahanto dhīro kiṃ ca katamaṃ pajahe pajaheyya. Dhīrassa kissa dhammassa abhisamayo sukhoti devatā pucchati.

Devaputta, hananto dhīro uppatitaṃ kodhaṃ kujjhanaṃ hane haneyya. Vinodento dhīro jātaṃ rāgaṃ vinodaye vinodayeyya. Pajahanto dhīro avijjaṃ pajahe pajaheyya. Saccadhammassa abhisamayo sukhoti bhagavā avocāti yojanā. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ.

101. Bhagavā sattiyā omaṭṭho uparito yāva heṭṭhā viddho puriso sattippahānāya vīriyaṃ ārabhati viya, agginā matthake ḍayhamāno ādittasiro puriso agginibbāpanatthāya vīriyaṃ ārabhati iva, evaṃ kāmarāgena ḍayhamāno bhikkhu kāmarāgappahānāya kāmarāgavikkhambhanāya appamatto vāyamamāno sato satisampanno hutvā paribbaje vihareyyāti devatā kathesi.

Bhagavā pana ‘‘samucchedappahānāya vīriyaṃ ārabhīyatī’’ti dassetuṃ ‘‘sattiyā viya omaṭṭho’’tiādimāha. Devaputta, sattiyā omaṭṭho puriso sattippahānāya vīriyaṃ ārabhati viya, agginā matthake ḍayhamāno ādittasiro puriso agginibbāpanatthāya vīriyaṃ ārabhati iva, evaṃ sakkāyadiṭṭhiyā abhibhūto bhikkhu sakkāyadiṭṭhiyā pahānāya maggena samucchedappahānāya appamatto vāyamamāno sato satisampanno hutvā paribbaje vihareyyāti bhagavā avocāti yojanā. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ nāma.

Sabbe nicayā bhogā khayantā khayapariyosānā bhavanti, sabbe samussayā dhammā patanantā patanapariyosānā bhavanti, sabbesaṃ sattānaṃ maraṇamāgamma sabbesaṃ sattānaṃ jīvitaṃ addhuvaṃ bhavati, iti etaṃ vuttappakāraṃ bhayaṃ bhayahetuṃ maraṇaṃ sammutimaraṇaṃ apekkhamāno paṇḍito sukhāvahāni diṭṭhadhammikasamparāyikasukhāvahāni puññāni dānasīlabhāvanāmayapuññāni kayirāthāti devatā avoca.

Devaputta, sabbe nicayā bhogā khayantā khayapariyosānā, sabbe samussayā dhammā patanantā patanapariyosānā, sabbesaṃ sattānaṃ maraṇamāgamma sabbesaṃ sattānaṃ jīvitaṃ addhuvaṃ, iti etaṃ vuttappakāraṃ bhayaṃ bhayahetuṃ maraṇaṃ apekkhamāno santipekkho sabbasaṅkhārupasamaṃ nibbānaṃ apekkhamāno paṇḍito lokāmisaṃ kāmaguṇaṃ pajahe pajaheyyāti bhagavā avocāti yojanā. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ nāma.

Māvidha yesaṃ munīnaṃ cittaṃ jhānarataṃ jhāne rataṃ hoti, te munayo sukhaṃ sayanti na socanti. Paññavā maggapaññavā susamāhito āraddhavīriyo pahitatto nibbānaṃ pesitacitto puggalo duttaraṃ oghaṃ saṃsāroghaṃ tarati.

Kāmasaññāya virato vigatacitto yo khīṇāsavo sabbasaṃyojanātīto arahattamaggena sabbe saṃyojane atīto nandibhavaparikkhīṇo ahosi, so khīṇāsavo gambhīre saṃsāraṇṇave na sīdatīti yojanā. Nandisaṅkhātā taṇhā ca kāmabhavarūpabhavaarūpabhavā ca nandibhavā, nandibhavā parikkhīṇā yassa khīṇāsavassāti nandibhavaparikkhīṇoti samāso veditabbo. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ nāma.

Arahataṃ arahantānaṃ buddhapaccekabuddhasāvakānaṃ dhammaṃ sucaritādibhedañca sattatiṃsabodhipakkhiyabhedañca dhammaṃ yo paṇḍito saddahāno saddahanto hutvā nibbānappattiyā appamatto vicakkhaṇo hutvā sussūsaṃ sussūsanto bhave, so paṇḍito paññaṃ lokiyalokuttarapaññaṃ labhate labhati.

Yo vīriyavā puggalo patirūpadesakārī desakālādīni ahāpetvā lokiyalokuttaradhammapatirūpaṃ adhigamūpāyaṃ karoti, dhuravā cetasikavīriyena anikkhittadhuro uṭṭhātā kāyikavīriyavasena uṭṭhānasampanno hoti, so vīriyavā puggalo dhanaṃ lokiyalokuttaradhanaṃ vindate adhigacchati. Saccena vacīsaccena ca paramatthasaccena ca buddhādiko saccadhamme ṭhito sappuriso kittiṃ pappoti. Dadaṃ dadanto yaṃ kiñci icchitaṃ patthitaṃ catusaṅgahavatthuṃ dadanto saṅgahanto sappuriso mittāni ekantamittāni ganthati sampādeti, evaṃ catūhi saccadhammadhiticāgehi samannāgato so sappuriso asmā lokā paraṃ lokaṃ pecca gantvā ekantena sokakāraṇassa abhāvato na socatīti yojanā.

Gotama, sabbaganthappahīno tīhi bhavehi vippamutto sato satisampanno tvaṃ, samaṇo, aññaṃ devamanussādikaṃ yaṃ anusāsasi yaṃ anusāsanaṃ karosi, taṃ anusāsanaṃ sabbaganthappahīnassa tīhi bhavehi vippamuttassa samaṇassa te tava na sādhūti sakkanāmako mārapakkhiko yakkho gāthāya ajjhabhāsi.

‘‘Sakka sakkanāmaka yakkha anukampitena purisena saddhiṃ yena kenaci vaṇṇena kāraṇena saṃvāso ekasmiṃ ṭhāne sahavāso jāyati, taṃ anukampitabbaṃ sahavāsagataṃ purisaṃ sappañño manasā anukampituṃ na arahati anukampituṃyeva arahati. Yā anukampā karuṇā, yā anuddayā mettā, muditā ca uppannā, tāya anukampāya karuṇāya, tāya anuddayāya mettāya muditāya ca samussāhitena pasannena manasā yo sappañño sappuriso aññaṃ devamanussādikaṃ yaṃ anusāsati yaṃ anusāsanaṃ karoti, so sappañño sappuriso tena anusāsanena saṃyutto kāmacchandādīnaṃ saṃyojanānaṃ vasena ananulomasaṃyogena saṃyutto na hotīti bhagavā avocāti yojanā.

102. Samaṇa, rāgo ca doso ca ime dve dhammā kutonidānā, kiṃnidānā, kiṃpaccayā bhavanti, arati ca rati ca lomahaṃso ca ime tayo kutojā kuto bhavanti? Kumārakā dhaṅkaṃ kākaṃ gahetvā pāde dīghasuttakena bandhitvā suttakoṭiṃ aṅguliyaṃ veṭhetvā osajanti iva, evaṃ manovitakkā kuto samuṭṭhāya cittaṃ osajantīti sūcilomayakkho bhagavantaṃ pucchi.

Rāgo ca doso ca ime dve dhammā itonidānā ito attabhāvato nidānā jāyanti; arati ca rati ca lomahaṃso ca ime tayo itojā ito attato bhavanti; kumārakā dhaṅkaṃ kākaṃ gahetvā pāde dīghasuttakena bandhitvā suttakoṭiṃ aṅguliyaṃ veṭhetvā osajanti iva, evaṃ manovitakkā ito attabhāvato samuṭṭhāya cittaṃ osajanti.

Nigrodhassa khandhajā pārohā sākhāsu jāyanti iva, vane rukkhaṃ nissāya jātā māluvā latā taṃ rukkhaṃ ajjhottharitvā vitatā otatavitatā tiṭṭhati iva, evaṃ, yakkha, tvaṃ suṇohi snehajā taṇhāsnehato jātā attasambhūtā attani sambhūtā puna anekappakārā manovitakkā pāpamanovitakkā ceva taṃsampayuttakilesā ca kāmesu vatthukāmesu visattā laggā saṃsibbitā ṭhitā.

Ye paṇḍitā ‘‘yaṃ nidānaṃ assa attabhāvassā’’ti yatonidānaṃ naṃ kilesagahanaṃ samudayasaccaṃ pajānanti, te paṇḍitā attabhāvasaṅkhātassa dukkhasaccassa nidānabhūtaṃ naṃ kilesagahanaṃ samudayasaccaṃ maggasaccena vinodenti. Apunabbhavāya apunabhavasaṅkhātāya nirodhasaccatthāya atiṇṇapubbaṃ anamatagge saṃsāre supinenāpi atiṇṇapubbaṃ duttaraṃ imaṃ oghaṃ catubbidhaṃ saṃkilesoghaṃ tarantīti bhagavā avocāti yojanā.

‘‘Bhagavā, samaṇadhammassa karaṇaṃ nāma dukkaraṃ, bhagavā, samaṇadhammassa karaṇaṃ nāma sudukkaraṃ suṭṭhutaraṃ dukkara’’nti eko kulaputto pabbajitvā samaṇadhammaṃ katvā ariyabhūmiṃ appatvā kālaṃ katvā devaloke nibbatto, so devaputto bhagavantaṃ upasaṅkamitvā āha. Kāmada, sīlasamāhitā ṭhitattā ṭhitasabhāvā satta sekkhā puggalā dukkaraṃ vāpi samaṇadhammaṃ karonti. Anagāriyupetassa anagāriyaṃ niggehabhāvaṃ upagatassa pabbajitassa tuṭṭhi catupaccayasantoso sukhāvahā hotī’’ti bhagavā avoca.

‘‘Bhagavā, yadidaṃ yā esā tuṭṭhi sukhāvahā, esā tuṭṭhi dullabhā’’ti so devaputto āha. ‘‘Kāmada, yesaṃ sekkhānaṃ mano divā ca ratto ca bhāvanāya rato cittavūpasame rato, te sekkhā dullabhaṃ vāpi tussanaṃ labhantī’’ti bhagavā avoca.

‘‘Bhagavā, yadidaṃ yaṃ idaṃ cittaṃ bhāvanāya rataṃ, taṃ cittaṃ dussamādaha’’nti so devaputto āha. ‘‘Kāmada, ye ariyā indriyūpasame rattindivaṃ ratā, te ariyā dussamādahaṃ vāpi cittaṃ samādahanti, kāmada, te ariyā maccuno jālaṃ kilesajālaṃ chetvā maggaṃ gacchantī’’ti bhagavā avoca.

‘‘Bhagavā, yo maggo pubbabhāgapaṭipadāvasena visamo, so maggo duggamo’’ti so devaputto āha. ‘‘Kāmada, ariyā duggame visame vāpi maggaṃ gacchanti, anariyā visame magge avaṃsirā papatanti, ariyānaṃ so maggo samova bhave, na asamo. Hi saccaṃ visame visattakāye ariyā samā bhavantī’’ti bhagavā avocāti yojanā.

103. Yaṃ jetavanaṃ isisaṅghanisevitaṃ dhammarājena āvutthaṃ, idaṃ taṃ jetavanaṃ mama pītisañjananaṃ pītiyā sañjananaṃ karaṃ hi karaṃ eva.

Kammaṃ maggacetanākammañca vijjā maggapaññā ca dhammo samādhi ceva samādhipakkhiko ca dhammo sīlaṃ, sīle ṭhitassa jīvitaṃ uttamaṃ, etena aṭṭhaṅgikena maggena sattā sujjhanti, gottena vā dhanena vā sattā na sujjhanti.

Tasmā maggeneva sattānaṃ visujjhanato attano atthaṃ sampassaṃ passanto paṇḍito poso yoniso upāyena dhammaṃ bodhipakkhiyadhammaṃ vicine vicineyya, evaṃ vicinane sati tattha ariyamagge vicinanto puggalo sujjhati.

Sāriputto sīlena ca upasamena ca pāraṅgato iva, evaṃ yopi bhikkhu sīlena ca upasamena ca pāraṅgato, so bhikkhu etāva paramo sāriputtasadisova siyāti anāthapiṇḍikanāmo devaputto bhagavantaṃ upasaṅkamitvā āhāti yojanā. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ nāma.

Atītaṃ atītakkhandhapañcakaṃ taṇhādiṭṭhīhi nānvāgameyya, anāgataṃ anāgatakkhandhapañcakaṃ taṇhādiṭṭhīhi nappaṭikaṅkhe na pattheyya. Yaṃ yasmā atītaṃ pahīnaṃ niruddhaṃ atthaṅgataṃ, tasmā atītassa pahīnattā niruddhattā atthaṅgatattā nānvāgameyya. Yaṃ yasmā anāgataṃ appattaṃ, tasmā na paṭikaṅkhe.

Paccuppannaṃ khandhapañcakaṃ vayadhammaṃ yattha yattha santāne vā, yattha yattha araññādīsu vā uppannaṃ, tattha tattha santāne vā, tattha tattha araññādīsu vā naṃ paccuppannadhammaṃ yāhi aniccānupassanādīhi vipassati, tāhi aniccānupassanādīhi nibbānaṃ rāgādīhi asaṃhīraṃ asaṃkuppaṃ bhavati, taṃ nibbānaṃ vipassako puggalo vidvā nibbānārammaṇaṃ phalasamāpattiṃ appento hutvā anubrūhaye vaḍḍheyya.

Ātappaṃ saṃkilesānaṃ ātapantaṃ vīriyaṃ ajjeva kiccaṃ kātabbaṃ, suve jīvitaṃ vā maraṇaṃ vā ko jaññā jāneyya, ‘‘suve vā dānādipuññaṃ jānissāmī’’ti cittaṃ anuppādetvā ‘‘ajjeva karissāmī’’ti evaṃ vīriyaṃ kātabbaṃ. Hi saccaṃ maraṇakāraṇabhāvatāya ahivicchikavisasatthādianekāya senāya vasena mahāsenena tena maccunā saddhiṃ mittasanthavākārena vā lañjadānena vā saṅgaraṃ natthīti.

Evaṃ manasi katvā vihāriṃ viharantaṃ ātāpiṃ ahorattaṃ atanditaṃ analasaṃ uṭṭhāhakaṃ sappurisaṃ ‘‘bhaddekaratto’’ti santo muni ve ekantena ācikkhate ācikkhatiyevāti yojanā.

‘‘Cattārimāni bhikkhave’’tyādisuttaṃ pāḷito ca aṭṭhakathāto ca pākaṭaṃ.

104. Nānāvidhaṃ nibbedhabhāgiyaṃ suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ asekkhabhāgiyaṃ sutta’’nti pucchitabbattā ‘‘tattha katamaṃ asekkhabhāgiyaṃ sutta’’ntiādi vuttaṃ. Tatthāti tesu soḷasasu saṃkilesabhāgiyādīsu suttesu katamaṃ suttaṃ asekkhabhāgiyaṃ suttaṃ nāmāti pucchati.

Yassa uttamapurisassa cittaṃ selūpamaṃ ṭhitaṃ lokadhammavātehi nānukampati, rajanīyesu lābhādīsu virattaṃ bhave, so uttamapuriso kopaneyye alābhādike na kuppati, tassa uttamapurisassa cittaṃ evaṃ aniccatādinā bhāvitaṃ, naṃ bhāvitacittaṃ uttamapurisaṃ vītikkantalokadhammahetukaṃ dukkhaṃ kuto essatīti yojanā. Idaṃ suttaṃ asekkhabhāge visaye vācakañāpakabhāvena pavattanato asekkhabhāgiyaṃ suttaṃ nāma. Esa nayo ito paresupi veditabbo.

‘‘Asekkhabhāgiyaṃ suttaṃ idamevā’’ti vattabbabhāvato ‘‘āyasmato cā’’tiādi vuttaṃ.

Yo brāhmaṇo bāhitapāpadhammattā bāhitapāpadhammo bhave, so brāhmaṇo niggatahuṃhuṃkattā nihuṃhuṅko bhave, niggatakilesakasāvattā nikkasāvo bhave, sīlasaṃvarena saṃyatacittatāya yatatto bhave, yo brāhmaṇo catumaggañāṇavedehi antaṃ nibbānaṃ gatattā vedantagū bhave, dhammena vusitabrahmacariyattā vusitabrahmacariyo bhave. Yassa brāhmaṇassa kuhiñci loke ussadā rāgussado dosussado mohussado mānussado diṭṭhussado natthi, so brāhmaṇo brahmavādaṃ ‘‘ahaṃ brāhmaṇomhī’’ti vācaṃ vadeyyāti bhagavā avocāti yojanā.

Ye buddhā pāpake akusale dhamme bāhitvā sadā caranti satā satisampannā khīṇasaṃyojanā, te buddhā lokasmiṃ brāhmaṇāti ve ekantena kathīyantīti avocāti yojanā.

Yattha nibbāne āpo ca pathavī ca tejo ca vāyo ca na gādhati na patiṭṭhahati, tattha nibbāne sukkā gahā ceva tārakā ca na jotanti, tattha nibbāne ādicco nappakāsati, tattha nibbāne candimā na bhāti, tattha nibbāne tamo na vijjati.

Yo brāhmaṇo attanā sayaṃ muni monena yadā taṃ nibbānaṃ avedi vindati paṭilabhati paṭivijjhati, atha paṭivijjhanakkhaṇe so brāhmaṇo rūpā rūpadhammato ca arūpā arūpadhammato ca sukhadukkhā sukhadukkhato ca pamuccatīti avocāti yojanā.

Yakkha, yo brāhmaṇo sakesu sakaattabhāvesu dhammesu upādānakkhandhesu saccesu, dhammesu ca pāragū hoti, atha pāragamanakkhaṇe so brāhmaṇo etaṃ ajakalāpakaṃ tayā vuttaṃ etaṃ pisācaṃ kilesapisācañca, tayā kataṃ akkulañca akkulaṃ, pakkulakaraṇaṃ ativattatīti avocāti yojanā.

Yo bhikkhu āyantiṃ āgacchantiṃ purāṇadutiyikaṃ bhariyaṃ vā, aññaṃ āgacchantiṃ itthiṃ vā cittena na abhinandati, pakkamantiṃ purāṇadutiyikaṃ bhariyaṃ vā, aññaṃ pakkamantiṃ itthiṃ vā cittena na socati, saṅgā pañcavidhatopi saṅgato muttaṃ saṅgāmajiṃ taṃ bhikkhuṃ ‘‘brāhmaṇa’’nti ahaṃ vadāmīti avocāti yojanā.

Ettha nadiyaṃ bahujano nhāyati, so bahujano nhāyako udakena udakanhānena sucī na hoti. Yamhi puggale saccaṃ, saccato sesadhammo ca atthi, so puggalo sucī ca hoti, so puggalo brāhmaṇo ca hotīti avocāti yojanā; suciasucibhāvo ṭīkāyaṃ vitthārato vuttova.

Ātāpino jhāyato yassa brāhmaṇassa dhammā saccadhammā yadā have ekantena pātubhavanti, tadā dhammānaṃ pātubhavanakkhaṇe so brāhmaṇo mārasenaṃ vidhūpayaṃ vidhūpayanto tiṭṭhati. ‘‘Kimivā’’ti vattabbattā ‘‘sūriyova obhāsayamantalikkha’’nti vuttaṃ. Sūriyo antalikkhaṃ obhāsayanto tiṭṭhati iva, evaṃ tiṭṭhatīti yojanā.

Yo paṃsukūliko bhikkhu sabbāni cattāri yogāni upātivatto sakiñcane loke akiñcano iriyati catubbidhairiyāpathaṃ vatteti. Apahānadhammaṃ kenaci maggena appahānasabhāvaṃ appattakāyena appattaṃ tevijjapattaṃ, iriyamānaṃ santindriyaṃ taṃ paṃsukūlikaṃ bhikkhuṃ tumhe passatha.

Ājāniyaṃ purisaājānīyaṃ jātibalanisedhaṃ ‘‘ahaṃ jātibrāhmaṇo’’ti jātimattakena pavattamānabalanisedhakaṃ taṃ paṃsukūlikaṃ bhikkhuṃ sambahulā uḷārā devatā brahmaṃ vimānaṃ upasaṅkamitvā idha sāsane, brahmavimāne vā pasannacittā hutvā namassanti. Nidhāti ca ettha na-kāro āgamo.

Purisājañña te tava amhākaṃ namo atthu, purisuttama te tava amhākaṃ namo atthu, yassa te tava nissayaṃ mayaṃ nābhijānāma, so tvaṃ kiṃ puggalaṃ nissāya jhāyasīti avocunti yojanā.

Ye bhikkhū kālena kālaṃ dhammassavanavasena cirarattaṃ sametikā bhavanti, ime bhikkhū sahāyā honti vata. Nesaṃ sahāyānaṃ bhikkhūnaṃ dhamme buddhappavedite dhamme saddhammo sameti.

Kappinena ariyappavedite dhamme suvinītā te sahāyakā bhikkhū savāhiniṃ māraṃ jetvā antimaṃ dehaṃ attabhāvaṃ dhārentīti avocāti yojanā.

Sithilaṃ vīriyaṃ ārabbha sabbadukkhappamocanaṃ idaṃ nibbānaṃ yogāvacarena na adhigantabbaṃ, appena appakena thāmasā idaṃ nibbānaṃ na adhigantabbaṃ.

Ayañca yogāvacaro bhikkhu daharo, yo puriso savāhiniṃ māraṃ jetvā antimaṃ dehaṃ attabhāvaṃ dhāreti, so ayaṃ puriso so uttamapurisovāti avocāti yojanā. ‘‘Puriso’’ti vattabbe chandānurakkhaṇavasena ‘‘poriso’’ti vuttaṃ.

Mogharāja, dubbaṇṇako lūkhacīvaro sadā sato satisampanno khīṇāsavo ca visaṃyutto ca katakicco ca anāsavo ca tevijjo ca iddhippatto ca cetopariyāyakovido ca so bhikkhu savāhiniṃ māraṃ jetvā antimaṃ dehaṃ dhāretīti avocāti yojanā.

105. ‘‘Tathāgato’’tiādīsu yojanā pākaṭā. Idaṃ suttaṃ asekkhabhāge visaye vācakañāpakabhāvena pavattanato asekkhabhāgiyaṃ suttaṃ nāma.

106. Nānāvidhaṃ asekkhabhāgiyaṃ suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca sutta’’nti vattabbattā ‘‘tattha katamaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca sutta’’ntiādi vuttaṃ. Tatthāti tesu soḷasasu saṃkilesabhāgiyādīsu suttesu katamaṃ suttaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ nāmāti pucchati.

Channaṃ āpattiṃ āpajjitvā channaṃ chādentaṃ bhikkhuṃ dukkaṭādivasso ativassati, vivaṭaṃ āpattiṃ āpajjitvā vivaṭaṃ desentaṃ ācikkhantaṃ bhikkhuṃ dukkaṭādivasso nātivassati, tasmā channassa ativassanato ca vivaṭassa nātivassanato ca channaṃ chāditabbaṃ āpattiṃ vivaretha desetha ārocetha, evaṃ vivaraṇe sati taṃ vivarantaṃ bhikkhuṃ dukkaṭādivasso nātivassatīti yojanā.

‘‘Imasmiṃ sutte kittakena saṃkileso dassito, kittakena vāsanā dassitā’’ti pucchitabbattā ‘‘channamativassatī’’ti saṃkileso, ‘vivaṭaṃ nātivassatī’ti vāsanā, ‘tasmā channaṃ vivaretha, evaṃ taṃ nātivassatī’ti ayaṃ saṃkileso ca vāsanā cā’’ti vuttaṃ. ‘‘Channamativassatī’’ti ettakena saṃkileso dassito. ‘‘Vivaṭaṃ nātivassatī’’ti ettakena vāsanā dassitā. ‘‘Tasmā channaṃ vivaretha, evaṃ taṃ nātivassatī’’ti ettakena ayaṃ saṃkileso ca dassito, ayaṃ vāsanā ca dassitā. Idaṃ ‘‘channaṃ…pe... vassatī’’ti suttaṃ saṃkilesabhāge visaye ca vāsanābhāge visaye ca vācakañāpakabhāvena pavattanato saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ nāma.

‘‘Saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ ettakamevā’’ti vattabbattā ‘‘cattārome mahārājā’’tiādi vuttaṃ. ‘‘Tesu catūsu puggalesu katame puggalā saṃkilesabhāgiyā, katame puggalā vāsanābhāgiyā’’ti pucchitabbattā ‘‘tattha yo ca puggalo’’tiādi vuttaṃ. Tatthāti tesu catūsu tamotamaparāyaṇādīsu puggalesu. Tassattho pākaṭo. Idaṃ ‘‘cattārome’’tiādikaṃ suttaṃ saṃkilesabhāgiyesu dvīsu puggalesu ca vāsanābhāgiyesu dvīsu puggalesu ca vācakañāpakabhāvena pavattanato saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ nāma.

Nānāvidhaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca suttaṃ nāmā’’ti pucchitabbattā tattha katamaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca sutta’’ntiādi vuttaṃ. Tassattho vuttanayena veditabbo.

Ayasaṃ yaṃ bandhanañca dārujaṃ yaṃ bandhanañca pabbajaṃ yaṃ bandhanañca loke atthi, taṃ ayasādibandhanaṃ ‘‘daḷhaṃ bandhana’’nti dhīrā buddhādayo paṇḍitapurisā na āhu. Maṇikuṇḍalesu ca puttesu ca dāresu ca yā sārattarattā balavarāgarattā apekkhā loke vijjati, taṃ sārattarattaapekkhāsaṅkhātaṃ rāgabandhanaṃ ‘‘daḷhaṃ bandhana’’nti dhīrā paṇḍitapurisā āhu. Iminā suttappadesena ayaṃ sārattarattaapekkhāsaṅkhāto akusaladhammo saṃkileso dassito.

‘‘Kena nibbedho dassito’’ti vattabbattā ‘‘eta’’ntiādi vuttaṃ. Dhīrā paṇḍitapurisā etaṃ rāgabandhanaṃ ‘‘daḷhaṃ bandhana’’nti āhu. Etaṃ rāgabandhanaṃ ohārinaṃ heṭṭhā apāyaṃ avaharaṇaṃ hoti, sithilaṃ bandhanaṭṭhāne chaviādīni akopetattā sithilaṃ hoti, duppamuñcaṃ lobhavasena ekavārampi uppannassa rāgabandhanassa dummocayattā duppamuñcaṃ hoti, paṇḍitapurisā etampi vuttappakāraṃ rāgabandhanampi maggena chetvāna anapekkhino hutvā kāmasukhaṃ pahāya paribbajanti. Iti iminā suttappadesena ayaṃ maggo nibbedho dassito. Idaṃ ‘‘ayasa’’ntiādikaṃ suttaṃ rāgādisaṃkilesabhāge visaye ca vāsanābhāge visaye ca vācakañāpakabhāvena pavattanato saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ nāma.

107. Bhikkhave, yañca ceteti yañca cetanaṃ nibbatteti, yañca pakappeti yañca pakappanaṃ karoti, yañca anuseti yañca anusayanaṃ bhavati, etaṃ cetanaṃ etaṃ pakappanaṃ etaṃ anusayanaṃ viññāṇassa ṭhitiyā ārammaṇaṃ paccayo hoti. Ārammaṇe paccaye sati tassa abhisaṅkhāra viññāṇassa patiṭṭhā hoti. Tasmiṃ abhisaṅkhāraviññāṇe patiṭṭhite viruḷhe sati āyatiṃ punabbhavābhinibbatti viññāṇādinibbatti hoti. Āyatiṃ punabbhavābhinibbattiyā sati āyatiṃ jātijarāmaraṇaṃ sambhavati. Āyatiṃ soka…pe… samudayo hoti.

Bhikkhave, ce no ceteti, ce no pakappeti, atha tathāpi ce anuseti anusayanaṃ bhavati, evaṃ sati etaṃ anusayanaṃ viññāṇassa abhisaṅkhāraviññāṇassa ārammaṇaṃ paccayo hoti…pe… samudayo hoti. Iti iminā suttappadesena ayaṃ vuttappakāro cetayanādiko akusaladhammo saṃkileso dassito.

‘‘Kena nibbedho dassito’’ti vattabbattā ‘‘yato cā’’tiādi vuttaṃ. Bhikkhave, yato ca ariyamaggiko neva ceteti, no ca pakappeti, no ca anuseti, etaṃ acetayanaṃ etaṃ akappanaṃ etaṃ ananusayanaṃ viññāṇassa abhisaṅkhāraviññāṇassa ārammaṇaṃ paccayo na hoti…pe… āyatiṃ jātijarāmaraṇaṃ nirujjhati, āyatiṃ soka…pe… yāsā nirujjhanti…pe… nirodho hoti. Iti iminā suttappadesena ayaṃ ariyamaggo nibbedho dassito. Idaṃ ‘‘yañca bhikkhave’’tiādikaṃ suttaṃ saṃkilesabhāge visaye ca nibbedhabhāge visaye ca vācakañāpakabhāvena pavattanato saṃkilesabhāgiyañca nibbedhabhāgiyañca suttaṃ nāma.

108. Nānāvidhaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ saṃkilesabhāgiyañca asekkhabhāgiyañca sutta’’nti pucchitabbattā ‘‘tattha katamaṃ saṃkilesabhāgiyañca asekkhabhāgiyañca sutta’’ntiādi vuttaṃ. Tassattho vuttanayena veditabbo.

Bhikkhave, assutavā puthujjano samuddo jalasāgarasamuddo ‘‘samuddo samuddo’’ti bhāsati. Kenaṭṭhena bhāsati? Duppūraṇaṭṭhena ca saṃsaraṇaṭṭhena ca duratikkamanaṭṭhena ca samuddoti bhāsati. Evaṃ sati, bhikkhave, eso jalasāgarasamuddo ariyassa bhagavato vinaye vuttappakāraṭṭhena samuddo na hoti. Bhikkhave, eso jalasāgarasamuddo mahā udakarāsi mahā udakaṇṇavo hoti. Bhikkhave, cakkhu purisassa samuddo hoti, tassa cakkhussa rūpamayo rūpāyatanamayo vego. Kenaṭṭhena? Pathavito yāva akaniṭṭhabrahmalokā nīlādirūpārammaṇaṃ samosarantampi duppūraṇaṭṭhena ca anamatagge saṃsāre saṃsaraṇaṭṭhena ca duratikkamanaṭṭhena ca cakkhumeva samuddo hoti. Nīlādirūpāyatanassa appameyyassa appameyyena ūmimayena vegena saṃsaraṇaṭṭhena nīlādirūpameva vego hoti. Iti iminā suttappadesena ayaṃ cakkhu samuddo rūpamayo vego ca saṃkileso saṃkilesahetu dassito.

‘‘Kena asekkho dassito’’ti vattabbattā ‘‘yo ta’’ntiādi vuttaṃ. Yasmiṃ arahattaphale ṭhito yo arahā rūpamayaṃ taṃ vegaṃ sahati manāpe rūpe rāgaṃ, amanāpe rūpe dosaṃ, asamapekkhane mohaṃ anuppādento hutvā upekkhakabhāvena sahati, ayaṃ arahā, bhikkhave, saūmiṃ sāvaṭṭaṃ sagahaṃ sarakkhasaṃ cakkhusamuddaṃ atarīti vuccati, tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti vuccati. Iti iminā suttappadesena ayaṃ arahattaphalabhūto asekkho dassito.

‘‘Sotaṃ bhikkhave’’tiādīsupi iminā nayena yathāsambhavaṃ attho veditabbo. Idaṃ ‘‘samuddo’’tiādikaṃ suttaṃ saṃkilesabhāge visaye ca asekkhabhāge visaye ca vācakañāpakabhāvena pavattanato saṃkilesabhāgiyañca asekkhabhāgiyañca suttaṃ nāma.

‘‘Ettakamevā’’ti vattabbattā ‘‘chayime’’tiādi vuttaṃ. Bhikkhave, lokasmiṃ sattānaṃ anayāya anatthāya pāṇīnaṃ byābādhāya ime mayā vuccamānā baḷisā cha bhavanti. Katame cha? Bhikkhave, cakkhuviññeyyā cakkhuviññāṇena viññeyyā iṭṭhā kantā kāmanīyā manāpā manavaḍḍhakā piyarūpā piyasabhāvā kāmūpasaṃhitā kilesakāmasahitā rajanīyā rūpā nīlādirūpārammaṇā santi, taṃ vuttappakāraṃ rūpaṃ bhikkhu ce abhinandati sappītikataṇhāya abhimukho nandati, ce abhivadati ‘‘aho sukhaṃ aho sukha’’nti vadāpentiyā taṇhāyanavasena abhivadati, ce ajjhosāya tiṭṭhati gilitvā viya pariniṭṭhapetvā tiṭṭhati, evaṃ sati, bhikkhave, ayaṃ bhikkhu ‘‘gilitabaḷiso…pe… pāpimato’’ti vuccati. Ettha ca nīlādibhedena anekavidhattā ‘‘rūpā iṭṭhā…pe… rajanīyā’’ti bahuvacananiddeso katopi rūpāyatanarūpārammaṇabhāvena ca cakkhuviññeyyabhāvena ca ekavidhataṃ anativattanato ‘‘ta’’nti ekavacananiddeso katoti veditabbo. ‘‘Santi, bhikkhave, sotaviññeyyā’’tiādīsupi iminā nayena yathāsambhavaṃ attho veditabbo. Iti iminā suttappadesena ayaṃ cakkhuviññeyyādiko chabbidho baḷiso saṃkileso kilesahetu dassito.

‘‘Kena asekkho dassito’’ti vattabbattā ‘‘santi cā’’tiādi vuttaṃ.

Abhedi bhindi, paribhedi parisamantato bhindi. Iti iminā suttappadesena ayaṃ arahattaphalabhūto asekkho dassito. Idaṃ ‘‘chayime’’tiādikaṃ suttaṃ vuttanayena saṃkilesabhāgiyañca asekkhabhāgiyañca suttaṃ nāma.

109. Nānāvidhaṃ saṃkilesabhāgiyañca asekkhabhāgiyañca suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca sutta’’nti pucchitabbattā ‘‘tattha katamaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca sutta’’ntiādi vuttaṃ.

Ayaṃ loko sattaloko santāpajāto ñātibyasanādivasena jātasokasantāpo ceva rāgādivasena jātapariḷāhasantāpo ca phassapareto anekehi dukkhasamphassehi abhibhūto rodaṃ rodanto vadati. Kinti vadati? Attanā phuṭṭhaṃ dukkhaṃ abhāvitakāyatāya adhivāsetuṃ asakkonto hutvā ‘‘aho dukkhaṃ, īdisaṃ dukkhaṃ mayhaṃ sattunopi mā hotū’’tiādinā rodanto vilapanto vadati, ‘‘kasmā evaṃ vadatī’’ti vattabbattā ‘‘attato yena yena hi maññantī’’tiādi vuttaṃ. Ete sattā yena yena kāmajjhosādinā pakārena attato dukkhassa paṭikāraṃ maññanti, tato pakārato aññathā aññena pakārena taṃ dukkhaṃ tikicchitabbaṃ hi yasmā hoti.

Aññathābhāvīti yasmā rodaṃ rodanto vadati, yena yena vā paravihiṃsādipakārena attano vaḍḍhiṃ maññanti āsīsanti, tato pakārato aññathā avaḍḍhi eva hoti. Taṃ āsīsitabbaṃ aññathābhāvi avaḍḍhitabhāvi eva hi yasmā hoti, tasmā maññitabbassa āsīsitabbassa aññathā bhavanasīlattā rodaṃ rodanto vadati, ayaṃ sattaloko rodanto ca hutvā vadati. ‘‘Ki’’nti pucchitabbattā ‘‘bhavasatto’’tiādi vuttaṃ. Bhavasatto kāmabhavādīsu satto visatto loko bhavameva kāmabhavādibhavameva abhinandati. Yaṃ bhavaṃ abhinandati, taṃ jarāmaraṇādianekabyasanānubandhattā bhayānakaṭṭhena bhayaṃ hoti. Yassa yato jarāmaraṇādito bhāyati, taṃ jarāmaraṇādidukkhassa adhiṭṭhānabhāvato dukkhaṃ dukkhādhiṭṭhānaṃ hoti. Iti iminā suttappadesena ayaṃ santāpādiko saṃkileso saṃkilesahetu dassito.

Saṃkileso dassito, ‘‘kena nibbedho dassito’’ti vattabbattā ‘‘bhavavippahānāya kho’’tiādi vuttaṃ. Bhavavippahānāya kho pana kāmabhavādikassa bhavassa pajahanatthāya eva idaṃ mayā adhigataṃ maggabrahmacariyaṃ vussati. Iti iminā suttappadesena ayaṃ brahmacariyabhūto maggo nibbedho dassito.

‘‘Bhavavippahānāyā’’tiādinā ekantena niyyānikamaggo nibbedho ācariyena dassito, amhehi ca ñāto, ‘‘katamo aniyyānikamaggo’’ti pucchitabbattā ‘‘ye hi keci samaṇā vā’’tiādi vuttaṃ. Hi-saddo vācāsiliṭṭhattho. Ye keci samaṇā vā ye keci brāhmaṇā vā bhavena rūpabhavena bhavassa kāmabhavassa vippamokkhaṃ āhaṃsu, bhavena arūpabhavena bhavassa kāmabhavassa ceva rūpabhavassa ca vippamokkhaṃ āhaṃsu, sabbe te samaṇā vā sabbe te brāhmaṇā vā bhavasmā vuttappakārabhavato avippamuttā bhavantīti ahaṃ vadāmi.

‘‘Rūpabhavādinā ye ca kāmabhavādibhavassa vippamokkhaṃ āhaṃsū’’ti vattabbattā vibhavena bhavassa nissaraṇaṃ āhaṃsūti dassetuṃ ‘‘ye vā panā’’tiādi vuttaṃ. Ye vā pana keci samaṇā vā ye vā pana keci brāhmaṇā vā vibhavena ucchedadiṭṭhiyā bhavassa saṃsārabhavassa nissaraṇaṃ āhaṃsu, sabbe te samaṇā vā sabbe te brāhmaṇā vā bhavasmā saṃsārabhavato anissaṭāva hontīti ahaṃ vadāmi. ‘‘Kasmā anissaṭā’’ti vattabbattā anissaṭakāraṇaṃ dassetuṃ ‘‘upadhiṃ hī’’tiādi vuttaṃ. Idaṃ dukkhaṃ saṃsāradukkhaṃ upadhiṃ khandhūpadhikilesūpadhiabhisaṅkhārūpadhayo paṭicca hi yasmā sambhoti, tasmā anissaṭā honti. Iti iminā suttappadesena ayaṃ micchādiṭṭhisaṅkhāto saṃkileso dassito.

Ye hi ‘‘kecī’’tiādinā saṃkileso dassito, ‘‘kena nibbedho dassito’’ti vattabbattā ‘‘sabbupādānakkhayā’’tiādi vuttaṃ. Sabbupādānakkhayā ariyamaggato dukkhassa saṃsāradukkhassa sambhavo natthi. Iti iminā suttappadesena ayaṃ ariyamaggo nibbedho dassito.

‘‘Vuttappakārā aññasuttappadesenapi dassito’’ti dassetuṃ ‘‘lokamima’’ntiādi vuttaṃ. Puthū visuṃ visuṃ avijjāya paretaṃ abhibhūtaṃ bhūtarataṃ bhūtesu itthipurisesu aññamaññarataṃ bhūtaṃ khandhapañcakaṃ bhavehi aparimuttaṃ imaṃ lokaṃ mama citta tvaṃ passa. Ye keci bhavā ittarakhaṇā vā bhavā, dīghāyukā vā bhavā, sātavanto vā bhavā, asātavanto vā bhavā pañcakkhandhā sabbadhi ‘‘uddhaṃ adho tiriya’’nti imesu sabbesu sabbatthatāya sabbatthabhāvena ahesuṃ, sabbe te vuttappakārā bhavā niccadhuvarahitattā aniccā sampīḷitattā dukkhā vipariṇāmabhāvato vipariṇāmadhammā ahesuṃ. Iti iminā suttappadesena ayaṃ avijjādiko saṃkileso dassito.

‘‘Lokamima’’ntiādinā saṃkileso dassito, ‘‘kena nibbedho dassito’’ti vattabbattā ‘‘evameta’’ntiādi vuttaṃ. Evaṃ vuttappakārena etaṃ khandhapañcakaṃ yathābhūtaṃ sammappaññāya sassa attano maggapaññāya, vipassanāpaññāya vā passato passantassa puggalassa bhavataṇhā pahīyati, sammappaññāya yathābhūtaṃ khandhapañcakaṃ passanto vibhavaṃ ucchedadiṭṭhiṃ nābhinandati na pattheti. Tassa puggalassa sabbaso taṇhānaṃ khayā asesavirāganirodho asesavirāgasaṅkhātena maggena nirodho nirujjhanaṃ nibbānaṃ nibbuti hoti. Iti iminā suttappadesena ayaṃ maggo nibbedho dassito.

‘‘Evameta’’ntiādinā nibbedho dassito, ‘‘kena asekkho dassito’’ti vattabbattā ‘‘tassa nibbutassā’’tiādi vuttaṃ. Taṇhādiṭṭhinibbutassa tassa bhikkhuno anupādā kilesābhisaṅkhārānaṃ anuppādanato aggahaṇato punabbhavo na hoti, evaṃbhūtena ariyapuggalena pubbe attānaṃ abhibhūto pañcavidho māro vijito ahosi, anena ariyapuggalena pañcahi mārehi saṅgāmo vijito, saṅgāme, iṭṭhāniṭṭhādīsu vā tādī tādilakkhaṇappatto ariyapuggalo sabbabhavāni upaccagā atikkantova jāto. Iti iminā suttappadesena ayaṃ asekkho dassito. Idaṃ vuttappakāraṃ ‘‘ayaṃ loko’’tiādikaṃ suttaṃ saṃkilesabhāge visaye ca nibbedhabhāge visaye ca asekkhabhāge visaye ca vācakañāpakabhāvena ekadesavasena pavattanato saṃkilesabhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca suttaṃ nāma.

‘‘Ettakamevā’’ti vattabbattā ‘‘cattārome’’tiādi vuttaṃ. Andhaputhujjano saṃsārasotassa anukūlabhāvena gacchanato anusotagāmī nāma, kalyāṇaputhujjano saṃsārasotassa nibbidānupassanādīhi paṭikkūlavasena pavattanato paṭisotagāmī nāma, sekkho acalappasādādisamannāgamena ṭhitasabhāvattā ṭhitatto nāma, asekkho saṃsārapāraṅgatavasena tiṭṭhanato ‘‘thale tiṭṭhatī’’ti vuccati.

‘‘Tesu catūsu puggalesu katamo puggalo saṃkilesabhāgiyādī’’ti vattabbabhāvato ‘‘tattha yoya’’ntiādi vuttaṃ.

110. Nānāvidhaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca nibbedhabhāgiyañca sutta’’nti pucchitabbattā ‘‘tattha katama’’ntiādi vuttaṃ.

Abhijātiyo puggalā cha saṃvijjanti lokasmiṃ, kaṇhe nīce kule nibbatto kaṇhābhijātiko, kaṇhadhammasamannāgatattā vā kaṇho kaṇhābhijātiko hutvā kaṇhaṃ kāḷakaṃ dasavidhaṃ dussīlyadhammaṃ abhijāyati pasavati, eso puggalo atthi. Vuttappakārena kaṇho kaṇhābhijātiko hutvā sukkaṃ dasavidhaṃ kusaladhammaṃ abhijāyati, eso puggalo atthi. Kaṇho kaṇhābhijātiko hutvā akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ accantadiṭṭhaṃ nibbānaṃ ārādheti, eso puggalo atthi. Vuttavipariyāyena tayo puggalā jānitabbā.

‘‘Tesu katame puggalā saṃkilesabhāgiyā’’tiādinā vattabbattā ‘‘tattha yo cā’’tiādi vuttaṃ.

‘‘Ettakamevā’’ti vattabbattā ‘‘cattārimānī’’tiādi vuttaṃ.

111. Nānāvidhaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ vāsanābhāgiyañca nibbedhabhāgiyañca sutta’’nti pucchitabbattā ‘‘tattha katamaṃ vāsanābhāgiyañca nibbedhabhāgiyañcā’’tiādi vuttaṃ.

Mānusattaṃ manussabhāvaṃ laddhāna kiccaṃ, akiccañca dve bhavanti, dve kiccāniyeva kattabbāni. Tenāha aṭṭhakathācariyo (netti. aṭṭha. 111) ‘‘kattabba’’nti dasseti. ‘‘Katamaṃ kattabbaṃ kicca’’nti vattabbattā kattabbakiccaṃ dassetuṃ ‘‘sukiccaṃ cevā’’tiādi vuttaṃ. Puññāni ca kattabbattā sukiccaṃ eva, saṃyojanavippahānaṃ vā kattabbattā sukiccaṃ nāmāti yojanā.

‘‘Tattha sutte katamena katamo dassito’’ti vattabbattā ‘‘sukiccaṃceva puññānīti vāsanā, saṃyojanavippahānaṃ vāti nibbedho’’ti vutto.

‘‘Ettakamevā’’ti vattabbattā ‘‘puññāni karitvānā’’tiādi vuttaṃ. Puññāni karitvāna katapuññā puggalā saggā saggato saggaṃyeva vajanti. Saṃyojanappahānā ariyā jarāmaraṇā jarāmaraṇato vippamuccanti.

‘‘Tattha sutte katamena katamo dassito’’ti vattabbattā ‘‘puññāni karitvāna, saggā saggaṃ vajanti katapuññā’ti vāsanā, ‘saṃyojanappahānā, jarāmaraṇā vippamuccantī’ti nibbedho’’ti vuttaṃ.

‘‘Ettakamevā’’ti vattabbattā ‘‘dvemānī’’tiādi vuttaṃ. ‘‘Katamena katamo dassito’’ti vattabbattā ‘‘tattha yo…pe… ayaṃ nibbedho’’ti vuttaṃ.

Nānāvidhaṃ vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ taṇhāsaṃkilesabhāgiyaṃ sutta’’nti pucchitabbattā ‘‘tattha taṇhāsaṃkilesabhāgiya’’ntiādi vuttaṃ. Tatthāti tesu soḷasasu saṃkilesabhāgiyādīsu suttesu taṇhāsaṃkilesabhāgiyaṃ suttaṃ taṇhāpakkheneva niddisitabbaṃ, bahuvisayattā niyametvāna niddhāressāmīti vuttaṃ hoti. ‘‘Kena pakārena niddisitabba’’nti vattabbattā ‘‘tīhi taṇhāhī’’tiādi vuttaṃ. Bhavataṇhāyāti rūpabhavataṇhāya. Vibhavataṇhāyāti arūpabhavataṇhāya. Yena yena vā pana vatthunā taṇhāpabhedaucchedādivatthunā ajjhositā bhavataṇhādivasena ajjhositā, tena tena pakārena taṇhādinā vā taṇhāpabhedaucchedādivatthunā vā taṇhāsaṃkilesabhāgiyaṃ suttaṃ niddisitabbaṃ.

Taṇhāsaṃkilesabhāgiyaṃ suttaṃ taṇhāpakkheneva niddisitabbanti ācariyena vuttaṃ, amhehi ca lakkhitaṃ, ‘‘diṭṭhisaṃkilesabhāgiyaṃ suttaṃ kena pakkhena niddisitabba’’nti vattabbattā ‘‘tattha diṭṭhisaṃkilesabhāgiya’’ntiādi vuttaṃ. Yena yena vā pana vatthunāti diṭṭhippabhedaamarāvikkhepādivatthunā.

Diṭṭhisaṃkilesabhāgiyaṃ suttaṃ diṭṭhipakkheneva niddisitabbanti ācariyena vuttaṃ, amhehi ca lakkhitaṃ, ‘‘duccaritasaṃkilesabhāgiyaṃ suttaṃ kena pakārena niddisitabba’’nti vattabbattā ‘‘tattha duccaritasaṃkilesabhāgiya’’ntiādi vuttaṃ. Tatheva vattabbattā ‘‘tattha taṇhāvodānabhāgiya’’ntiādi vuttaṃ, ‘‘diṭṭhivodānabhāgiya’’ntiādi vuttaṃ, ‘‘duccaritavodānabhāgiya’’ntiādi vuttaṃ.

112. Yasmiṃ sāsanapaṭṭhāne aṭṭhārasa mūlapadā daṭṭhabbā, taṃ sāsanapaṭṭhānaṃ soḷasahi saṃkilesabhāgiyādīhi suttehi ekadesaniddhāraṇavasena vibhajitaṃ, amhehi ca ñātaṃ, ‘‘kiṃ pana taṃ sāsanapaṭṭhānaṃ tehi soḷasahi eva saṃkilesabhāgiyādīhi vibhajitabbaṃ, udāhu aññehi suttehipi vibhajitabba’’nti vattabbattā aññehi aṭṭhavīsasuttehipi vibhajituṃ ‘‘tattha katame aṭṭhārasa mūlapadā? Lokiyaṃ lokuttara’’ntiādi vuttaṃ. ‘‘Yadi aññehipi aṭṭhavīsasuttehi vibhajitabbaṃ, evaṃ sati ‘lokiya’ntiādivacanameva vattabbaṃ, kasmā ‘tattha katame aṭṭhārasa mūlapadā’ti vuttā’’ti ce? Tassa sāsanapaṭṭhānavibhāgo aṭṭhārasahi mūlapadehi saṅgahito, aṭṭhārasa mūlapadāpi vibhajite sāsanapaṭṭhāne daṭṭhabbā, tasmā mūlapadā vibhattāyeva. Tāni mūlapadāni vibhajituṃ ‘‘tattha katame aṭṭhārasa mūlapadā’’ti vuttaṃ. Aṭṭhakathāyaṃ (netti. aṭṭha. 112) pana –

‘‘Evaṃ soḷasavidhena sāsanapaṭṭhānaṃ nānāsuttehi udāharaṇavasena vibhajitvā idāni aṭṭhavīsatividhena sāsanapaṭṭhānaṃ dassentena yasmā ayampi paṭṭhānavibhāgo mūlapadehi saṅgahito, na imassāpi tehi asaṅgahito padeso atthi, tasmā mūlapadaṃ, vibhajitabbatañca dassetuṃ ‘tattha katame aṭṭhārasa mūlapadā’ti pucchāya vasena mūlapadāni uddharitvā ‘lokiyaṃ lokuttara’ntiādinā nava tikā, thavo cāti aṭṭhavīsatividhaṃ sāsanapaṭṭhānaṃ uddiṭṭha’’nti –

Vuttaṃ. Tatthāti tesu soḷasahārapañcakanayaaṭṭhārasamūlapadesu katamāni padāni mūlapadāni hontīti pucchati. Loke niyutto sabhāvadhammoti lokiyo, loke vā vidūhi vidito sabhāvotipi lokiyo, lokiyo sabhāvadhammo assa visesasuttassa atthīti taṃ visesasuttaṃ lokiyaṃ nāma. Esa nayo ‘‘lokuttara’’ntiādīsupi veditabbo. Jānātīti ñāṇaṃ, ñāṇaṃ assa visesasuttassa atthīti ñāṇaṃ. Ñātabbāti ñeyyā, ñeyyā assa visesasuttassa atthīti ñeyyaṃ. Eseva nayo – ‘‘ñāṇañca ñeyyañcā’’ti etthāpi veditabbo. Nibbānaṃ paṭhamaṃ passatīti dassanaṃ, paṭhamamaggañāṇaṃ, dassanaṃ assa visesasuttassa atthīti dassanaṃ. Bhāvanā assa visesasuttassa pāḷiyā atthīti bhāvanā. ‘‘Dassanañca bhāvanā cā’’ti etthāpi esa nayo veditabbo. Sassa attano vacananti sakaṃ, sakaṃ vacanaṃ sakavacanaṃ, bhagavato vacananti attho. Parassa vacanaṃ paravacanaṃ. Vissajjanīyo assa visesasuttassa atthīti vissajjanīyaṃ. Natthi vissajjanīyo assa visesasuttassāti avissajjanīyaṃ. Kammaṃ assa visesasuttassa atthīti kammaṃ. Vipāko assa pāṭhassa atthīti vipāko. Sesesupi assatthiattho gahetabbo. Atha vā lokiyādiattho mukhyattho, taṃvācakasuttampi ṭhānyūpacārena vuttaṃ. Buddhādīnaṃ guṇe abhitthavati etena suttappadesenāti thavo, suttappadeso.

‘‘Tesu aṭṭhavīsatividhesu lokiyādīsu sāsanapaṭṭhānasuttesu katamaṃ suttaṃ lokiyaṃ sutta’’nti pucchitabbattā ‘‘tattha katamaṃ lokiya’’ntiādi vuttaṃ. Tatthāti tesu aṭṭhavīsatividhesu lokiyādīsu sāsanapaṭṭhānasuttesu katamaṃ suttaṃ lokiyaṃ sāsanapaṭṭhānaṃ suttanti pucchati.

Bhikkhave, dhenuyā thanehi nikkhantaṃ sajjukhīraṃ nikkhantakkhaṇe na muccati na pariṇamati khīrabhāvaṃ pajahitvā dadhibhāvaṃ na pāpuṇāti, takkādiambilasamāyogato pacchā khīrabhāvaṃ pajahati dadhibhāvaṃ pāpuṇāti iva, evaṃ yena bālena pāpaṃ yaṃ kammaṃ kataṃ, taṃ kammaṃ karaṇakkhaṇe tassa bālassa apāyadukkhādinibbattāpanavasena na vipaccati. Dutiye pana vā tatiyādimhi vā attabhāve vipaccati. Bhasmacchanno chārikāya paṭicchanno pāvako aggi akkantaṃ janaṃ akkamanakkhaṇe na ḍahati. Chārikaṃ pana tāpetvā kālantare ḍahati iva, evaṃ yena bālena pāpaṃ yaṃ kammaṃ kataṃ, taṃ kammaṃ karaṇakkhaṇe taṃ bālaṃ apāyadukkhādinibbattāpanavasena ḍahāpentaṃ hutvā na anveti. Dutiye vā tatiyādimhi vā attabhāve apāyadukkhādinibbattāpanavasena ḍahāpentaṃ hutvā ḍahantaṃ taṃ bālaṃ taṃ anvetīti yojanā. Idaṃ ‘‘na hi…pe… pāvako’’ti suttaṃ lokiye atthe vācakañāpakabhāvena pavattanato lokiyaṃ nāma.

‘‘Ettakameva lokiya’’nti vattabbattā ‘‘cattārimānī’’tiādi vuttaṃ. Attho pākaṭo. Idaṃ ‘‘cattārimāni…pe… kāḷapakkheva candimā’’ti suttaṃ lokiye atthe vācakañāpakabhāvena pavattanato lokiyaṃ nāma.

‘‘Evaṃ duvidhaṃyeva lokiya’’nti vattabbattā ‘‘aṭṭhime, bhikkhave, lokadhammā’’tiādi vuttaṃ. Attho pākaṭo. Idaṃ ‘‘aṭṭhime’’tiādikaṃ suttaṃ lokiyesu aṭṭhavidhesu atthesu vācakañāpakabhāvena pavattanato lokiyaṃ nāma.

Nānāvidhaṃ lokiyaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ suttaṃ lokuttara’’nti vattabbattā ‘‘tattha katamaṃ lokuttara’’ntiādi vuttaṃ. Ito paresupi esa nayo veditabbo. Tatthāti tesu aṭṭhavīsatividhesu lokiyādīsu suttesu.

Chekena sārathinā sudantā assā samathaṅgatā yathā, evaṃ pahīnamānassa pahīnanavavidhamānassa yassa anāsavassa bhikkhuno indriyāni chabbidhāni cakkhundriyādīni samathaṅgatāni. Tādino tādilakkhaṇena samannāgatassa anāsavassa tassa bhikkhuno devāpi manussāpi pihayantīti yojanā. Idaṃ ‘‘yassindriyānī’’tiādikaṃ suttaṃ lokuttare atthe vācakañāpakabhāvena pavattanato lokuttaraṃ nāma.

‘‘Ettakamevā’’ti vattabbattā ‘‘pañcimāni bhikkhave indriyānī’’tiādi vuttaṃ. Idaṃ ‘‘pañcimānī’’tiādikaṃ suttampi lokuttare atthe vācakañāpakabhāvena pavattanato lokuttaraṃ nāma. (1)

‘‘Laddhāna mānusattaṃ dve, kiccaṃ akiccameva cā’’tiādikā dve gāthā vuttā. Iha gāthāsu ‘‘sukiccaṃ ceva puññānī’’ti yaṃ gāthāpadañca ‘‘puññāni karitvāna, saggā saggaṃ vajanti katapuññā’’ti yaṃ gāthāpadañca vuttaṃ, idaṃ gāthāpadaṃ lokiye atthe vācakañāpakabhāvena pavattanato lokiyaṃ nāma.

Iha gāthāsu ‘‘saṃyojanavippahānaṃ vā’’ti yaṃ gāthāpadañca ‘‘saṃyojanavippahānā, jarāmaraṇā vippamuccantī’’ti yaṃ gāthāpadañca vuttaṃ, idaṃ gāthāpadaṃ vuttanayena lokuttaraṃ nāma. Idaṃ ‘‘laddhānā’’tiādikaṃ vuttappakārena lokiyañca lokuttarañca.

Bhikkhave, viññāṇe āhāre āhārapaṭibaddhe chandarāge sati nāmarūpassa avakkanti hoti. ‘‘Viññāṇe…pe… hotī’’ti idaṃ vuttanayena lokiyaṃ nāma. ‘‘Viññāṇe…pe… nirodho’’ti idaṃ suttaṃ lokuttaraṃ nāma. Idaṃ ‘‘viññāṇe ce bhikkhave’’tiādikaṃ suttaṃ lokiye atthe ca lokuttare atthe ca ekadesavasena vācakañāpakavasena pavattanato lokiyañca lokuttarañca. (2)

113. Sattaloke sabbā disā anuparigamma kvaci disāyaṃ cetasā attanā attato piyataraṃ aññaṃ neva ajjhagā, attāva piyataro yathā, evaṃ paresaṃ sattānaṃ puthu visuṃ visuṃ attāva piyo piyataro, tasmā attanova piyatarattā attakāmo attano hitakāmo paṇḍito sattaloko attānaṃ upamaṃ katvā paraṃ na hiṃse na hiṃseyyāti yojanā. Idaṃ ‘‘sabbā disā’’tiādikaṃ suttaṃ sattesu vācakañāpakabhāvena pavattanato sattādhiṭṭhānaṃ nāma.

Ye keci khīṇāsavā puggalā bhūtāva na bhavissanti, sabbe te khīṇāsavā puggalā dehaṃ attabhāvaṃ pahāya nibbānaṃ gamissanti. Ye ca puthujjanādayo sattā punabbhavesu bhavissanti, sabbe te puthujjanādayo sattā dehaṃ attabhāvaṃ pahāya paralokaṃ gamissanti, taṃ sabbajāniṃ sabbassa sattassa hāniṃ maraṇaṃ, vināsaṃ vā kusalo yo puggalo vijānāti, so kusalo puggalo taṃ sabbajāniṃ viditvā ātāpiyo brahmacariyaṃ careyyāti yojanā. Idaṃ ‘‘ye kecī’’tiādikaṃ vuttanayena sattādhiṭṭhānaṃ.

Sattahi aṅgehi samannāgataṃ kalyāṇamittaṃ yāvajīvaṃ kusalena puggalena na vijahitabbaṃ. Katamehi sattahi? Parisuddhasīlasampattiparisuddhadiṭṭhisampattīhi samannāgatattā piyo ca piyāyitabbo ca hoti, pāsāṇachattaṃ viya garu ca hoti, sambhāvetabbatāya bhāvanīyo ca hoti, ‘‘kālena vadāmi, no akālenā’’tiādike pañcadhamme attani upaṭṭhāpetvā sabrahmacārīnaṃ vā sissānaṃ vā vinicchayaullumpanaovādadānabhāve ṭhatvā vattā ca hoti, sabrahmacārīhi vā sissādīhi vā vuccamāno suvaco hutvā tesaṃ vacanakkhamo ca hoti, saccapaṭiccasamuppādādigambhīraṃ vā aññaṃ gambhīraṃ vā kathaṃ kattā ca hoti, dhammavinayādivaseneva dīpanato aṭṭhāne ca na niyojako hoti. Imehi sattahi aṅgehi samannāgataṃ kalyāṇamittaṃ yāvajīvaṃ na vijahitabbaṃ. Idaṃ ‘‘sattahī’’tiādivacanaṃ bhagavā avoca. Idaṃ ‘‘sattahī’’tiādikaṃ vacanaṃ sugato vatvā athāparaṃ etaṃ gāthāvacanaṃ satthā avoca. Kiṃ avoca?

‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, na caṭṭhāne niyojako;

Taṃ mittaṃ mittakāmena, yāvajīvampi seviya’’nti. –

Etaṃ gāthāvacanaṃ satthā avocāti yojanā. ‘‘Na ca aṭṭhānayojako’’ti pāṭho atthi. Idaṃ ‘‘sattahī’’tiādikaṃ vacanaṃ sattādhiṭṭhānaṃ.

Loke yaṃ kāmasukhañca yaṃ idaṃ diviyaṃ sukhañca atthi, ete kāmasukhadiviyasukhā taṇhākkhayasukhassa soḷasiṃ kalaṃ na agghantīti yojanā. Idaṃ ‘‘yañcā’’tiādikaṃ suttaṃ dhammādhiṭṭhānaṃ.

Yattha nibbāne dukkhaṃ nirujjhati, sammāsambuddhadesitaṃ asokaṃ virajaṃ khemaṃ taṃ nibbānaṃ susukhaṃ vatāti yojanā. Idaṃ ‘‘susukha’’ntiādikaṃ suttampi dhammādhiṭṭhānaṃ. (3)

Tīsu bhavesu sattānaṃ jananato taṇhāsaṅkhātaṃ mātarañca, pitaraṃ nissāya mānassa uppajjanato mānasaṅkhātaṃ pitarañca, raṭṭhe loko raṭṭhissaraṃ rājānaṃ bhajati viya dvinnaṃ sassatucchedadiṭṭhīnaṃ sabbadiṭṭhigatehi bhajanīyattā sassatucchedadiṭṭhisaṅkhāte khattiye dve rājāno ca, āyasādhako puriso raṭṭhe atthaṃ anucarati iva nandirāgassa dvādasāyatane anucaraṇato nandirāgasaṅkhātena anucaraṇena saha pavattanaṭṭhānaṃ dvādasāyatanasaṅkhātaṃ raṭṭhañca khīṇāsavo yo brāhmaṇo hanati, so brāhmaṇo hantvā anīgho niddukkho hutvā yātīti yojanā. Iha ‘‘mātara’’ntiādigāthāyaṃ ‘‘mātaraṃ…pe… hantvā’’ti idaṃ gāthāvacanaṃ dhammādhiṭṭhānaṃ. ‘‘Anīgho yāti brāhmaṇo’’ti idaṃ gāthāvacanaṃ sattādhiṭṭhānaṃ. Idaṃ ‘‘mātara’’ntiādikaṃ suttaṃ sattādhiṭṭhānañca dhammādhiṭṭhānañca.

‘‘Cattārome bhikkhave iddhipādā’’ti idaṃ suttappadesavacanaṃ dhammādhiṭṭhānaṃ. So catūhi iddhipādehi samannāgato puggalo kāyepi karajakāyepi cittaṃ pādakajjhānacittaṃ samodahati pakkhipati, so puggalo dissamānakāyena gantukāmo karajakāyagatikaṃ pādakajjhānacittaṃ adhiṭṭhahati. Cittepi pādakajjhānacittepi kāyaṃ karajakāyaṃ samodahati pakkhipati, so puggalo sīghaṃ aññaṃ gantukāmo pādakajjhānacittagatikaṃ karajakāyaṃ adhiṭṭhahati. Kāye karajakāye sukhasaññañca sukhavihārasaññañca lahusaññañca lahugamanasaññañca okkamitvā aññaṃ gamaneyyaṃ icchitaṭṭhānaṃ ekacittakkhaṇeneva ca gantvā upasampajja viharati. Idaṃ ‘‘so’’tiādikaṃ suttappadesavacanaṃ sattādhiṭṭhānaṃ. Idaṃ ‘‘cattārome’’tiādikaṃ suttaṃ sattādhiṭṭhānañca dhammādhiṭṭhānañca. (4)

114. Yaṃ sabbaññutañāṇaṃ lokuttaraṃ lokaṃ uttaritvā abhibhavitvā ṭhitaṃ, yena sabbaññutaññāṇena bhagavā ‘‘sabbaññū’’ti vuccati, tassa sabbaññutaññāṇassa parihānaṃ natthi, taṃ sabbaññutaññāṇaṃ sabbakāle jānituṃ āvajjanakāle pavattatīti yojanā. Idaṃ ‘‘yaṃ ta’’ntiādikaṃ ñāṇe atthe vācakañāpakabhāvenapi pavattanato ñāṇaṃ nāma.

Yāya nibbānagāminiyā maggapaññāya jātimaraṇasaṅkhayaṃ pajānāti, sā nibbānagāminī maggapaññā sabbāhi lokiyāhi paññāhi seṭṭhā pasatthāti yojanā. Idaṃ ‘‘paññā hī’’tiādikaṃ vuttanayena ñāṇaṃ nāma.

‘‘Dhotaka, vo tumhākaṃ santiṃ ahaṃ kittayissāmī’’ti bhagavā avoca. ‘‘Diṭṭhe dhamme dukkhādidhamme vā attabhāve vā sato aniccānupassanādisatisampanno hutvā caraṃ caranto yogāvacaro anītihaṃ yaṃ santiṃ yaṃ nibbānaṃ ariyamaggena viditvā loke saṃsāraloke visattikaṃ visappakaṃ taṇhaṃ tare tareyyā’’ti bhagavā avoca.

Dhotako bhagavantaṃ vadati ‘‘mahesi mahante sīlakkhandhādī esanasīla, gotama, sato ‘sabbe saṅkhārā aniccā’tiādisaraṇasampanno hutvā caraṃ caranto yogāvacaro uttamaṃ yaṃ santiṃ yaṃ nibbānaṃ ariyamaggena viditvā loke saṃsāraloke visattikaṃ taṇhaṃ tare tareyyāti tañca vacanaṃ tañca santiṃ nibbānaṃ ahaṃ abhinandāmi abhipatthayāmi, mahesi tvaṃ, yañca sampajānāsī’’ti dhotako bhagavantaṃ vadati.

‘‘Dhotakā’’ti ālapitvā bhagavā dhotakaṃ avoca. ‘‘Uddhaṃ anāgataṃ upari adho atītaṃ heṭṭhā ca tiriyañcāpi majjhe paccuppannaṃ parito ca loke saṃsāraloke etaṃ taṇhaṃ bhavābhavāya khuddakabhavamahantabhavatthāya saṅgo laggoti viditvā vicaranto tvaṃ taṇhaṃ mākāsi mā akāsī’’ti bhagavā dhotakaṃ avocāti yojanā. Idaṃ ‘‘kittayissāmī’’tiādikaṃ ñeyye visaye atthe vācakañāpakabhāvena pavattanato ñeyyaṃ nāma.

‘‘Ettakamevā’’ti vattabbattā ‘‘catunnaṃ bhikkhave’’tiādi vuttaṃ. Bhikkhave, catunnaṃ ariyasaccānaṃ ariyabhāvakarānaṃ saccānaṃ ananubodhā abujjhanena appaṭivedhā appaṭivijjhanena evaṃ iminā kāraṇena mamañceva tumhākañca dīghamaddhānaṃ idaṃ sandhāvitaṃ sandhāvanaṃ, idaṃ saṃsaritaṃ saṃsaraṇaṃ ahosīti, bhikkhave, ajja tayidaṃ taṃ idaṃ dukkhaṃ ariyasaccaṃ mayā anubuddhaṃ paṭividdhaṃ…pe… tayidaṃ taṃ idaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ mayā anubuddhaṃ paṭividdhaṃ, mama bhavataṇhā ucchinnā, bhavanetti taṇhā khīṇā, idāni mama punabbhavo natthi, iti idaṃ ‘‘catunna’’ntiādikaṃ bhagavā avoca, sugato idaṃ ‘‘catunna’’ntiādikaṃ vatvā athāparaṃ etaṃ ‘‘catunna’’ntiādigāthāvacanaṃ satthā avocāti yojetvā gāthāyañca tatheva yojanā kātabbā. Idaṃ ‘‘catunna’’ntiādikaṃ vuttanayena ñeyyaṃ nāma. (5)

‘‘Rūpaṃ aniccaṃ…pe… viññāṇaṃ anicca’’nti idaṃ suttaṃ ñeyye rūpādidhamme vācakañāpakabhāvena pavattanato ñeyyaṃ nāma.

Evaṃ ‘‘rūpaṃ anicca’’ntiādinā pakārena jānaṃ jānanto evaṃ ‘‘rūpaṃ anicca’’ntiādinā pakārena passaṃ passanto ariyasāvako ariyassa bhagavato sāvako ‘‘idaṃ rūpaṃ anicca’’nti rūpaṃ passati, ‘‘ayaṃ vedanā aniccā’’ti vedanaṃ passati, ‘‘ayaṃ saññā aniccā’’ti saññaṃ passati, ‘‘ime saṅkhārā aniccā’’ti saṅkhāre passati, ‘‘idaṃ viññāṇaṃ anicca’’nti viññāṇaṃ passati. Iti idaṃ suttaṃ rūpādipassane ñāṇe vācakañāpakabhāvena pavattanato ñāṇaṃ nāma.

So ‘‘rūpaṃ anicca’’ntiādinā pakārena passanto ariyasāvako rūpena rūparāgena parimuccati…pe… viññāṇamhā viññāṇarāgamhā parimuccatīti dukkhasmā parimuccatīti ahaṃ vadāmīti yojanā. Idaṃ ‘‘so parimuccatī’’tiādikaṃ suttaṃ ñāṇe ca ñeyye ca vācakañāpakabhāvena pavattanato ñāṇañca ñeyyañca hoti.

Sabbe pañcakkhandhā paccayehi saṅkharitattā saṅkhārā ādiantavantabhāvato, aniccantikabhāvato, tāvakālikabhāvato ca khaṇaparittabhāvato aniccā bhavanti. Idaṃ ‘‘sabbe saṅkhārā aniccā’’ti suttappadesavacanaṃ vuttanayena ñeyyaṃ nāma. Yadā vipassanākaraṇakāle paññāya vipassanāpaññāya passati aniccatādikaṃ passati. Idaṃ ‘‘yadā paññāya passatī’’ti suttappadesavacanaṃ ñāṇaṃ nāma. Atha passanakkhaṇe dukkhe pañcakkhandhe vipassako nibbindati, nibbindanto puggalo dukkhādijānanādivasena cattāri saccāni paṭivijjhati, eso catusaccapaṭivedho visuddhiyā visuddhatthāya maggoti. Idaṃ ‘‘athā’’tiādikaṃ suttappadesavacanaṃ ñāṇañca ñeyyañca hoti.

Soṇāti soṇaṃ ālapati. Samaṇā bāhirakasamaṇā brāhmaṇā jātibrāhmaṇā aniccena rūpena, dukkhena rūpena, vipariṇāmadhammena rūpena ‘‘ahaṃ parehi seyyo uttamo asmī’’ti vā samanupassanti, ‘‘ahaṃ parena sadiso samāno asmī’’ti vā samanupassanti, ‘‘ahaṃ parato hīno lāmako asmī’’ti vā samanupassanti, yathābhūtassa adassanā aññatra vajjetvā aññaṃ kiṃ nāma kāraṇaṃ siyā, yathābhūtaṃ adassanato tāva samanupassanassa aññaṃ kāraṇaṃ natthi, yathābhūtaṃ adassanameva kāraṇanti veditabbaṃ. ‘‘Aniccāya vedanāyā’’tiādīsupi iminā vuttanayena vuttanayānusārena yojanā kātabbā. Idaṃ ‘‘ye hi kecī’’tiādikaṃ suttappadesavacanaṃ ñeyyaṃ nāma. ‘‘Ye ca kho kecī’’tiādiko sukkapakkho pana vuttavipariyāyena veditabbo. Idaṃ ‘‘ye ca kho’’tiādikaṃ suttappadesavacanaṃ ñāṇaṃ nāma. Idaṃ ‘‘ye hi kecī’’tiādikaṃ suttaṃ ñāṇe ca ñeyye ca atthe vācakañāpakabhāvena pavattanato ñāṇañca ñeyyañca hoti. (6)

Nānāvidhaṃ ñāṇañca ñeyyañca sāsanapaṭṭhānasuttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ dassana’’nti pucchitabbattā ‘‘tattha katamaṃ dassana’’ntiādi vuttaṃ. Tatthāti tesu lokiyādīsu aṭṭhavīsatividhesu sāsanapaṭṭhānesu suttesu katamaṃ suttaṃ dassanaṃ nāmāti pucchati.

115. Gambhīrapaññena sabbaññubuddhena sudesitāni saṅkhepavitthārādīhi tehi tehi nayehi suṭṭhu desitāni ariyasaccāni ye bhāvitabhāvanā ariyapuggalā paññāobhāsena vibhāvayanti, te bhāvitabhāvanā ariyapuggalā devarajjacakkavattirajjādipamādaṭṭhānaṃ āgamma bhusaṃ pamattā kiñcāpi honti, tathāpi te bhāvitabhāvanā ariyapuggalā sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena aṭṭhamabhavādīsu uppajjanārahānaṃ nāmarūpānaṃ niruddhattā aṭṭhamakkhattuvasena aṭṭhamaṃ bhavaṃ na ādiyantīti yojanā. Idaṃ ‘‘ye ariyasaccānī’’tiādikaṃ suttaṃ dassane paṭhamamaggañāṇe vācakañāpakabhāvena pavattanato dassanaṃ nāma.

Nagaradvārabāhathirakaraṇatthaṃ ummārabbhantare pathaviyaṃ aṭṭhahatthadasahatthappamāṇaṃ āvāṭaṃ khaṇitvā tasmiṃ āvāṭe ussāpitattā pathavissito pathavinissito antopathavinissito indakhīlo sāradārumayo thambho catubbhi catūhi disāhi āgatehi vātehi mahāvātehi asampakampiyo sampakampituṃ asakkuṇeyyo siyā yathā, yo sappuriso ariyasaccāni avecca passati, taṃ sappurisaṃ sabbatitthiyavādavātehi asampakampiyattā tathūpamaṃ ahaṃ vadāmīti yojanā. Idaṃ ‘‘yathindakhīlo’’tiādikaṃ suttaṃ vuttanayena dassanaṃ nāma.

Bhikkhave, catūhi sotāpattiyaṅgehi samannāgato ariyasāvako ariyassa bhagavato sammāsambuddhassa sāvako ācikkhituṃ ākaṅkhamāno hutvā attanāva sayameva attānaṃ byākareyya ‘‘bho, mama atta ahaṃ idāni khīṇanirayo amhi, khīṇatiracchānayoni amhi…pe…. dukkhassantaṃ karissāmī’’ti byākareyya. Caturaṅgasarūpaṃ dassetuṃ ‘‘katamehi catūhī’’tiādi vuttaṃ. Idaṃ ‘‘catūhī’’tiādikaṃ dassanaṃ nāma.

Nānāvidhaṃ dassanaṃ niddhāritaṃ, ‘‘katamā bhāvanā’’ti pucchitabbattā ‘‘tattha katamā bhāvanā’’tiādi vuttaṃ.

Idha sāsane yassa ariyasāvakassa ajjhattaṃ kāmabhave nibbattāpakānaṃ orambhāgiyasaṃyojanānaṃ pajahanavasena ca bahiddhā rūpārūpabhavesu nibbattāpakānaṃ uddhambhāgiyasaṃyojanānaṃ pajahanavasena ca indriyāni saddhindriyādīni indriyāni subhāvitāni ariyamaggabhāvanāvasena suṭṭhu bhāvitāni bhavanti, bhāvito bhāvitamaggo sa danto so ariyasāvako imaṃ lokañca paraṃ lokañca nibbijjha nibbijjhitvā paṭivijjhitvā kālaṃ maraṇakāle, kālaṃkiriyaṃ vā kaṅkhati patthetīti yojanā. Ayaṃ ‘‘yassindriyānī’’tiādikā pāḷi bhāvanāya vācakañāpakabhāvena pavattanato bhāvanā nāma.

Dhammapadāni jhānavipassanāmaggaphalanibbānadhammakoṭṭhāsāni. Anabhijjhā dhammapadaṃ anabhijjhāsīsena adhigatajhānavipassanāmagganibbānadhammapadaṃ koṭṭhāsaṃ. Esa nayo sesesupi. Ayaṃ ‘‘cattārimānī’’tiādikā pāḷi vuttanayena bhāvanā nāma. (7)

Devaputta chindanto puggalo pañca orambhāgiyasaṃyojanāni heṭṭhā maggattayena chinde chindeyya, pajahanto puggalo pañca uddhambhāgiyasaṃyojanāni arahattamaggena jahe pajaheyya, bhāvayanto puggalo pañca saddhindriyādīni ca uttari bhāvaye bhāveyya. Pañcasaṅgātigo rāgasaṅgadosasaṅgamohasaṅgamānasaṅgadiṭṭhisaṅgātigo bhikkhu oghatiṇṇoti kāmoghabhavoghadiṭṭhoghaavijjoghatiṇṇoti vuccati kathīyatīti yojanā. ‘‘Pañca chinde pañca jahe’’ti idaṃ vacanaṃ dassanaṃ nāma. ‘‘Pañca cuttari…pe… vuccatī’’ti ayaṃ pāḷi bhāvanā nāma. Idaṃ ‘‘pañcā’’tiādikaṃ suttaṃ dassanañca bhāvanā ca hoti.

‘‘Tīṇimāni, bhikkhave’’tiādīsu yojanā pākaṭā. (8)

116. ‘‘Sabbapāpassa akaraṇaṃ…pe… buddhāna sāsana’’nti idaṃ suttaṃ sammāsambuddhassa vacanabhāvato sakavacanaṃ nāma. Attho heṭṭhā vuttova.

Bhikkhave, bālassa bālalakkhaṇāni bālaupalakkhaṇakāraṇāni bālanimittāni ‘‘ayaṃ bālo’’ti gahaṇakāraṇāni bālāpadānāni bālassa apadānāni porāṇāni viruḷhāni kammāni yehi bālalakkhaṇādīhi bālaṃ ‘‘bālo’’ti pare paṇḍitā sañjānanti, imāni bālalakkhaṇāni mayā vuccamānāni tīṇi. Katamāni tīṇi? Bhikkhave, bālo duccintitacintī ca duccintitaṃ abhijjhābyāpādamicchādassanaṃ cintī ca hoti, dubbhāsitabhāsī dubbhāsitaṃ musāvādādiṃ bhāsī ca hoti. dukkaṭakammakārī ca dukkaṭaṃ pāṇātipātādikammaṃ kārī ca hoti. Bhikkhave, bālassa…pe… bālāpadānāni iminā mayā vuttāni tīṇi kho bhavanti. Sukkapakkho pana vuttavipariyāyena veditabbo. Idaṃ ‘‘tīṇimāni bhikkhave’’tiādikaṃ vacanaṃ sammāsambuddhassa vacanabhāvato sakavacanaṃ nāma.

Pathavīsamo vitthato sambodho nāma natthi. Pātaṃ vuṭṭhaṃ udakaṃ ābhuso lābhi gaṇhātīti pātālo, pātālena samo pātālasamo ninno na vijjati. Merusamo unnato natthi, cakkavattisadiso poriso natthīti yojanā. Idaṃ ‘‘pathavīsamo’’tiādikaṃ vacanaṃ parassa devassa vacanabhāvato paravacanaṃ hoti.

‘‘Devānaṃ inda, tava subhāsitena jayo hotī’’ti vatvā ‘‘vepacitti, tava subhāsitena jayo hotū’’ti vatvā ‘‘vepacitti, tvaṃ gāthaṃ bhaṇa bhaṇāhī’’ti avoca. Bhikkhave, atha kho asurindo vepacitti imaṃ vuccamānaṃ gāthaṃ abhāsi ‘‘te paṭisedhako no ce assa no ce bhaveyya, evaṃ sati bālā bhiyyo pakujjheyyuṃ, tasmā dhīro paṇḍito bhusena daṇḍena bālaṃ nisedhaye’’ti.

Gāthāya, bhikkhave, asurindena vepacittinā bhāsitāya asurā anumodiṃsu, devā tuṇhī ahesuṃ. Bhikkhave, atha kho asurindo vepacitti devānaṃ indaṃ sakkaṃ etaṃ vacanaṃ avoca ‘‘devānaminda, tvaṃ gāthaṃ bhaṇa bhaṇāhī’’ti etaṃ vacanaṃ avoca. Bhikkhave, atha kho devānamindo sakko imaṃ gāthaṃ abhāsi ‘‘bālassa paṭisedhanaṃ paraṃ paccatthikaṃ saṅkupitaṃ ñatvā sato satimā yo paṇḍito kodhato upasammati, tassa paṇḍitassa etadeva upasamaṃ varanti ahaṃ maññe’’ti.

Gāthāya, bhikkhave, devānamindena sakkena bhāsitāya devā anumodiṃsu, asurā tuṇhī ahesuṃ. Bhikkhave, atha kho devānamindo sakko asurindaṃ vepacittiṃ etaṃ vacanaṃ avoca ‘‘vepacitti, tvaṃ gāthaṃ bhaṇāhī’’ti etaṃ vacanaṃ avoca. Bhikkhave, atha kho asurindo vepacitti imaṃ gāthaṃ abhāsi ‘‘vāsava yadā titikkhati, tadā naṃ titikkhantaṃ puggalaṃ bālo ‘‘ayaṃ me bhayā titikkhatī’’ti maññati, titikkhāya etadeva vajjaṃ ahaṃ passāmi. Vāsava gogaṇo palāyinaṃ gavaṃ ajjhottharati iva, evaṃ dummedho khamantaṃ bhiyyo ajjhāruhati ajjhottharati.

Gāthāya, bhikkhave, asurindena vepacittinā bhāsitāya asurā anumodiṃsu, devā tuṇhī ahesuṃ. Jāyamāne ca goyuddhe paṭhamaṃ dveyeva goṇā yujjhanti, gogaṇo pana yāva eko goṇo na palāyati, tāva olokentova tiṭṭhati. Yadā ca eko goṇo palāyati, tadā sabbo goṇo taṃ palāyinaṃ gavaṃ bhiyyo ajjhottharatīti goyuddhasabhāvo veditabbo. ‘‘Atha kho’’tiādīnaṃ yojanattho pākaṭo.

Vepacitti, yo puggalo titikkhati, taṃ khamantaṃ puggalaṃ ‘‘ayaṃ me bhayā titikkhatī’’ti kāmaṃ maññatu vā, mā maññatu vā, taṃ maññanaṃ nipphalameva. Atthā sadatthaparamā bhavanti. Khantyā khantito bhiyyo sadattho nāma na vijjati.

Yo balavā santo dubbalassa have titikkhatīti tassa balavantassa taṃ titikkhanaṃ paramaṃ khantinti sappurisā āhu, dubbalo niccaṃ khamati eva.

Yassa bālassa bālabalaṃ atthi, tassa bālassa bālabalaṃ ‘‘abala’’nti sappurisā āhu, yassa dhammaguttassa yaṃ balaṃ atthi, tassa dhammaguttassa tassa balassa paṭivattā paṭippharitvā vattā na vijjati.

Vepacitti, yo puggalo kuddhaṃ paṭhamaṃ kujjhantassa paṭikujjhati, so paṭikujjhanto puggalo tena paṭikujjhanena tassa paṭhamaṃ kujjhantassa pāpapuggalassa pāpapuggalato pāpiyo eva pāpataro hīnataro eva bhave.

Vepacitti, yo sappuriso sato satimā paraṃ saṅkupitaṃ ñatvā paṭhamaṃ kujjhantassa appaṭikujjhantova bhave, so sappuriso dujjayaṃ saṅgāmaṃ jeti nāma, attano ca parassa ca ubhinnaṃ atthaṃ carati nāma.

Attano ca parassa ca tikicchantānaṃ ubhinnaṃ kodho upasammati, ye janā dhammassa khantidhammassa atthe, catusaccadhamme vā akovidā bhavanti, te janā khamantaṃ sappurisaṃ ‘‘ayaṃ bālo’’ti maññanti, tesaṃ akovidānaṃ janānaṃ taṃ maññanaṃ nipphalanti.

Gāthāsu, bhikkhave, devānamindena sakkena bhāsitāsu devā anumodiṃsu, asurā tuṇhī ahesunti yojanā. Idaṃ ‘‘bhiyyo bālā’’tiādikaṃ vacanaṃ sakkavepacittīnaṃ vacanabhāvato paravacanaṃ nāma. (9)

117. Pattaṃ etarahi adhigataṃ yañca kāmūpakaraṇaṃ, āyatiṃ pattabbaṃ adhigataṃ yañca kāmūpakaraṇaṃ atthi, etaṃ ubhayaṃ rajānukiṇṇaṃ rāgarajādikiṇṇaṃ iti āturassa āturānaṃyeva puggalānaṃ santike anusikkhato anusikkhantassa sikkhāsārā hutvā upaṭṭhahanti, sīlaṃ vataṃ jīvitaṃ brahmacariyaṃ ime sikkhāsārā hutvā upaṭṭhahantīti ye upaṭṭhānasārā puggalā sārato gahetvā ṭhitā. Ettha sīlaṃ nāma ‘‘na karomī’’ti oramaṇaṃ. Vataṃ nāma bhojanakiccakaraṇādi. Jīvitaṃ nāma ājīvo. Brahmacariyaṃ nāma methunavirativisesabhāvo veditabbo. Tesaṃ upaṭṭhānasārānaṃ puggalānaṃ ayaṃ vādo eko paṭhamo anto lāmako. Ye ca puggalā ‘‘kāmesu doso natthī’’ti evaṃvādino evaṃdiṭṭhino hutvā ṭhitā, tesaṃ puggalānaṃ ayaṃ vādo eko dutiyo anto lāmako. Iccete ubho antā antavādā puggalā kaṭasivaḍḍhanā kaṭasiyo diṭṭhiṃ vaḍḍhenti. Ete ubho ante attakilamathānuyoge kāmasukhallikānuyoge eke puggalā anabhiññāya olīyanti, eke puggalā atidhāvantīti yojanā. Idaṃ ‘‘yañca patta’’ntiādikaṃ vacanaṃ paresaṃ puggalānaṃ vacanabhāvato paravacanaṃ nāma.

Ye ca sammādiṭṭhipuggalā te ubho ante attakilamathānuyogakāmasukhallikānuyoge abhiññāya tatra ca ante na ahesuṃ. Tena ca abhijānanena te ubho ante na amaññiṃsu, tesaṃ sammādiṭṭhipuggalānaṃ vaṭṭaṃ tividhaṃ vaṭṭaṃ paññāpanāya natthi. Iti evaṃ idaṃ ‘‘ye cā’’tiādikaṃ vacanaṃ bhagavato vacanabhāvato sakavacanaṃ nāma. Ayaṃ udāno ‘‘yañca pattaṃ…pe… paññāpanāyā’’ti ayaṃ udāno vuttanayena sakavacanañca paravacanañca hoti.

Pasenadi nāma kosalo kosalissaro rājā bhagavantaṃ etaṃ ‘‘idha mayhaṃ…pe… tesaṃ piyo attā’’ti vacanaṃ avoca. Bhante, idha rahogatassa paṭisallīnassa mayhaṃ mama cetaso cittassa evaṃ parivitakko udapādi, kesaṃ sattānaṃ attā piyo nu kho, kesaṃ sattānaṃ attā appiyo nu kho iti etaṃ parivitakkanaṃ udapādi. Bhante, tassa mayhaṃ etaṃ parivitakkanaṃ ahosi, ye ca keci sattā kāyena duccaritaṃ caranti kho…pe… manasā duccaritaṃ caranti kho, tesaṃ sattānaṃ attā appiyo kho. Te duccaritaṃ carantā sattā ‘‘no attā piyo’’ti evaṃ kiñcāpi vadeyyuṃ, atha kho tesaṃ duccaritaṃ carantānaṃ sattānaṃ attā appiyova. Taṃ kissa hetu? Appiyo appiyassa anatthāya yaṃ duccaritaṃ kareyya, taṃ duccaritaṃ te duccaritaṃ carantā sattā attanāva. sayameva. Attano anatthāya hi yasmā karonti, tasmā tesaṃ duccaritaṃ carantānaṃ sattānaṃ attā appiyovāti etaṃ parivitakkanaṃ ahosi.

Bhante, ye ca keci sattā kāyena sucaritaṃ caranti kho…pe… manasā sucaritaṃ caranti kho, tesaṃ sucaritaṃ carantānaṃ sattānaṃ attā piyo kho, te sucaritaṃ carantā sattā ‘‘no attā appiyo’’ti evaṃ kiñcāpi vadeyyuṃ, atha kho tesaṃ sucaritaṃ carantānaṃ sattānaṃ attā piyova. Taṃ kissa hetu? Piyo piyassa atthāya yaṃ sucaritaṃ careyya, taṃ sucaritaṃ te sucaritaṃ carantā sattā attanāva sayameva attano atthāya hi yasmā karonti, tasmā tesaṃ sucaritaṃ carantānaṃ sattānaṃ attā piyovāti etaṃ parivitakkanaṃ ahosi. Etaṃ vacanaṃ avocāti yojanā.

‘‘Evametaṃ mahārājā’’ti vacanaṃ paṭhamaṃ vatvā ‘‘ye hi kecī’’tiādike bhagavato vuttavacanepi yojanā tatheva kātabbā.

Gāthāsu pana yo paṇḍito attānaṃ ‘‘piya’’nti ce jaññā, evaṃ sati so paṇḍito naṃ attānaṃ pāpena kammena na saṃyuje na saṃyojeyya, taṃ vacanaṃ hi saccaṃ piyaṃ attānaṃ sulabhaṃ na hoti, dukkaṭakārinā sukhaṃ sulabhaṃ na hoti.

Antakena maccunā adhipannassa mānusaṃ bhavaṃ jahato pajahantassa tassa maraṇamukhe ṭhitassa sattassa kiṃ sakaṃ hoti, maraṇamukhe ṭhito so satto kiñca ādāya paralokaṃ gacchati, chāyā gacchantaṃ sattaṃ anapāyinī iva, evaṃ assa paralokagatassa sattassa kiñca anugaṃ hoti.

Iti bhagavā evaṃ pucchati, pucchitvā ‘‘ubho’’tiādivissajjanavacanañca āha. Idha loke yo macco yaṃ puññañca yaṃ pāpañca ubho kamme kurute karoti, tassa paralokagatassa maccassa taṃ puññapāpadvayaṃ sakaṃ hoti. Paralokaṃ gato macco taṃva puññapāpadvayaṃ ādāya paralokaṃ gacchati, chāyā gacchantaṃ sattaṃ anapāyinī iva, evaṃ assa paralokagatassa maccassa taṃva puññapāpadvayaṃ anugaṃ hoti.

Tasmā paṇḍito samparāyikaṃ samparāye phalanibbattāpakaṃ kalyāṇaṃ nicayaṃ nicayanto hutvā kareyya. Pāṇinaṃ paralokasmiṃ puññāni patiṭṭhā honti, iti bhagavā āhāti yojanā kātabbā. Idaṃ ‘‘rājā pasenadī’’tiādikaṃ suttaṃ kosalarañño vacanabhāvato paravacanaṃ hoti. ‘‘Evametaṃ, mahārāja, evametaṃ mahārājā’’tiādikā anugīti bhagavato vacanabhāvato sakavacanaṃ hoti. Idaṃ dvayaṃ vacanaṃ sakavacanañca paravacanañca hoti. (10)

118. Pañhe pucchite idaṃ dukkhasaccaṃ abhiññeyyaṃ, idaṃ samudayasaccaṃ pahātabbaṃ, idaṃ maggasaccaṃ bhāvetabbaṃ, idaṃ nirodhasaccaṃ, phalaṃ vā sacchikātabbaṃ, ime kusalākusalā dhammā evaṃ kusalākusalabhāvena gahitā anavajjasāvajjabhāvena vā gahitā sukhavipākadukkhavipākabhāvena vā gahitā, idaṃ iṭṭhavipākaṃ idaṃ aniṭṭhavipākaṃ phalaṃ nibbattayaiti evaṃgahitānaṃ tesaṃ kusalākusaladhammānaṃ ayaṃ vuḍḍhi attho, ayaṃ hāni atthoti. Iti idaṃ ‘‘pañhe pucchite’’tiādikaṃ suttaṃ vissajjanīye atthe vācakañāpakabhāvena pavattanato vissajjanīyaṃ nāma.

‘‘Uḷāro buddho bhagavā’’ti iminā padena buddhauḷārataṃ ekaṃseneva ekakoṭṭhāseneva niddise. ‘‘Svākkhāto dhammo’’ti iminā padena dhammasvākkhātataṃ ekaṃseneva ekakoṭṭhāseneva niddise. ‘‘Suppaṭipanno saṅgho’’ti iminā padena saṅghasuppaṭipattiṃ ekaṃseneva ekakoṭṭhāseneva niddise ‘‘sabbe saṅkhārā aniccā’’ti iminā padena saṅkhārāniccataṃ ekaṃseneva niddise. ‘‘Sabbe saṅkhārā dukkhā’’ti iminā padena saṅkhāradukkhataṃ ekaṃseneva niddise. ‘‘Sabbe dhammā anattā’’ti iminā padena dhammānattataṃ ekaṃseneva niddise. ‘‘Sabbe saṅkhārā anattā’’ti avatvā ‘‘sabbe dhammā anattā’’ti vuttena iminā padena saṅkhārehi aññaṃ yaṃ vā pana maggaphalanirodhasamāpattidhammajātaṃ atthi, taṃ maggaphalanirodhasamāpattidhammajātampi evaṃjātiyaṃ evaṃ ekaṃsabyākaraṇīyanti maggaphalanirodhasamāpattidhammajātassāpi anattataṃ ekaṃseneva niddiseti yojanā. Idaṃ ‘‘uḷāro’’tiādikaṃ suttaṃ vissajjanīye buddhauḷāratādike vācakañāpakabhāvena pavattanato vissajjanīyaṃ nāma.

Naradammasārathi ākaṅkhato te bhagavato manasā sabbaññutaññāṇasahitādimanasā vicintitaṃ ñeyyadhammaṃ devā manussā sabbe pāṇino na jaññā na jāneyyuṃ. Santaṃ araṇaṃ samādhiṃ nisevato te bhagavato manasā vicintitā kasiṇāpi sabbe pāṇino na jaññā na jāneyyuṃ. Kasiṇāpi vā kasiṇārammaṇāya paññāyapi na jaññā na jāneyyuṃ. Kasiṇāpīti ettha ca ‘‘kasiṇāyapī’’ti vattabbepi ya-kāra lopavasena ‘‘kasiṇāpī’’ti vuttaṃ. Atha vā ‘‘yaṃ ākaṅkhati yaṃ ākaṅkhanaṃ karoti, taṃ ākaṅkhanaṃ kiṃ katama’’nti pucchitaṃ pañhaṃ aññesaṃ avisayattā avissajjanīyaṃ hotīti yojanā. Idaṃ ‘‘ākaṅkhato’’tiādikaṃ suttaṃ avissajjanīye visaye vācakañāpakabhāvena pavattanato avissajjanīyaṃ nāma.

Bhagavā sīlakkhandhe sīlakkhandhahetu ettako etaparimāṇo, bhagavā samādhikkhandhe samādhikkhandhahetu ettako etaparimāṇo, bhagavā paññākkhandhe paññākkhandhahetu ettako etaparimāṇo, bhagavā vimuttikkhandhe vimuttikkhandhahetu ettako etaparimāṇo, bhagavā vimuttiñāṇadassanakkhandhe vimuttiñāṇadassanakkhandhahetu ettako etaparimāṇo, bhagavā iriyāyaṃ kāyavacīsamācāre kāyavacīsamācārahetu ettako etaparimāṇo, bhagavā pabhāve ānubhāvahetu ettako etaparimāṇo, bhagavā hitesitāyaṃ mettāhetu ettako etaparimāṇo, bhagavā karuṇāyaṃ karuṇāhetu ettako etaparimāṇo, bhagavā iddhiyaṃ iddhividhahetu ettako etaparimāṇoti avissajjanīyoti yojanā. Idaṃ ‘‘ettako’’tiādikaṃ suttaṃ avissajjanīye visaye vācakañāpakabhāvena pavattanato avissajjanīyaṃ nāma.

Bhikkhave, arahato sammāsambuddhassa tathāgatassa loke uppādā uppādahetu tiṇṇaṃ ratanānaṃ uppādo sambhavati, āyatiṃ buddharatanassa uppādo sambhavati, ekassa buddharatanassa dharamānakkhaṇena hi aññassa buddharatanassa anuppajjanato āyatinti vuttaṃ, dhammaratanassa uppādo sambhavati, saṅgharatanassa uppādo sambhavatīti tīṇi ratanāni. ‘‘Tāni tīṇi ratanāni guṇato kiṃpamāṇānī’’ti pucchite sati tāni tīṇi ratanāni guṇato etaparimāṇānīti na vissajjitabbānīti yojanā. Idaṃ ‘‘tathāgatassā’’tiādikaṃ suttaṃ avissajjanīye visaye vācakañāpakabhāvena pavattanato avissajjanīyaṃ nāma.

Buddhavisayo puggalaparo puggalapadhāno pañho avissajjanīyo, buddhavisayāva puggalaparoparaññutā avissajjanīyā. Bhikkhave, avijjānīvaraṇānaṃ sattānaṃ pubbā koṭi na paññāyati taṇhāsaṃyojanānaṃ, sakiṃ nirayaṃ sandhāvataṃ saṃsarataṃ sattānaṃ, sakiṃ tiracchānayoniṃ sandhāvataṃ saṃsarataṃ sattānaṃ, sakiṃ pettivisayaṃ sandhāvataṃ saṃsarataṃ sattānaṃ, sakiṃ asurayoniṃ sandhāvataṃ saṃsarataṃ sattānaṃ, sakiṃ deve sandhāvataṃ saṃsarataṃ sattānaṃ, sakiṃ manusse sandhāvataṃ saṃsarataṃ sattānaṃ pubbā koṭi na paññāyati na dissati na upalabbhatīti. ‘‘Sā pubbā koṭi katamā’’ti kenaci kataṃ pucchanaṃ avissajjanīyaṃ saṃsārassa pubbakoṭiyā abhāvato avissajjanīyaṃ hoti. ‘‘Na paññāyatī’’ti desanā sāvakānaṃ ñāṇavekallena katā, na attano ñāṇavekallena. ‘‘Na paññāyatī’’ti desanā attano ceva sāvakānañca ñāṇavekallena kātabbā siyāti codanaṃ manasi katvā ‘‘duvidhā buddhānaṃ bhagavantānaṃ desanā’’tiādi vuttaṃ. Attā upanetabbo etissā desanāyāti attūpanāyikā. Paro upanetabbo etissā desanāyāti parūpanāyikā. ‘‘Katamā attūpanāyikā desanā, katamā parūpanāyikā desanā’’ti pucchitabbattā niyametvā dassetuṃ ‘‘na paññāyatī’’tiādi vuttaṃ. ‘‘Na paññāyatī’’ti desanā sāvakānaṃ netabbānaṃ vasena desitattā parūpanāyikā desanā nāma, ‘‘natthi buddhānaṃ bhagavantānaṃ avijānanā’’ti desanā attano netabbassa vasena desitattā attūpanāyikā desanā nāma. ‘‘Natthi buddhānaṃ bhagavantānaṃ avijānanā’’ti vuttattā pubbāya koṭiyā abhāvato eva na paññāyatīti viññāyati, bhagavato ñāṇassa paññāpanaṃ kātuṃ asamatthattā na paññāyatīti na viññāyati tena aṭṭhakathāyaṃ ‘‘natthi buddhānaṃ bhagavantānaṃ avijānanāti etena purimāya koṭiyā abhāvato eva na paññāyati, na tattha ñāṇassa paṭighātoti dassetī’’ti (netti. aṭṭha. 118) vuttaṃ.

‘‘Kathaṃ pana buddhānaṃ bhagavantānaṃ avijānanāya natthibhāvovijānitabbo’’ti vattabbattā avijānanāya natthibhāvaṃ jānāpetuṃ ‘‘yathā bhagavā kokālikaṃ bhikkhu’’ntiādi vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘yaṃ pana atthi, taṃ aññesaṃ appameyyampi bhagavato na appameyyanti bhagavato sabbattha appaṭihatañāṇataṃ dassetuṃ ‘yathā bhagavā kokālikaṃ bhikkhuṃ ārabbhā’tiādimāhā’’ti vuttaṃ. Bhagavā kokālikaṃ bhikkhuṃ ārabbha ‘‘kīva dīghaṃ nu kho, bhante, padume niraye āyuppamāṇa’’nti pañhaṃ pucchitvā nisinnaṃ aññataraṃ bhikkhuṃ yathā yena pakārena ‘‘seyyathāpi…pe… āghātetvā’’ti evamāha. Tato tena pakārena avijānanāya natthibhāvo vijānitabboti attho gahetabbo.

Bhikkhu, tvaṃ sallakkhehi, kokāliko vīsatikhāriko kosalako tilavāho rāsiṃ katvā ṭhapito, tato tilato puriso vassasatassa vassasatassa accayena ekamekaṃ tilaṃ uddhareyya, so vīsatikhāriko kosalako tilavāho iminā uddharānupakkamena khippataraṃ parikkhayaṃ pariyādānaṃ seyyathāpi gaccheyya, eko abbudo nirayo parikkhayaṃ pariyādānaṃ na tveva gaccheyya. Vīsati abbudā nirayā tattake kāle parikkhayaṃ pariyādānaṃ seyyathāpi gaccheyyuṃ, evameva eko nirabbudo nirayo tattake kāle parikkhayaṃ pariyādānaṃ na tveva gaccheyya. Esa nayo sesesupi. Sāriputtamoggallānesu cittaṃ āghātetvā padumaṃ nirayaṃ kokāliko bhikkhu upapanno kho, bhikkhu, tvaṃ evaṃ sallakkhehīti bhagavā āhāti yojanā. Bhagavā ‘‘ayaṃ appameyyo ayaṃ asaṅkhyeyyo’’ti vā na kiñci āha. ‘‘Tasmiṃ appameyye katamo appameyyo, tasmiṃ asaṅkhyeyye katamo asaṅkhyeyyo’’ti kenaci kataṃ pucchanaṃ buddhavisayattā avissajjanīyaṃ. Idaṃ appameyyaasaṅkhyeyyasuttaṃ vuttanayena avissajjanīyaṃ. (11)

119. ‘‘Yadā so upako’’tiādīsu yojanā pākaṭā.

‘‘Kathaṃ kena pakārena jino’’ti upakena kataṃ pucchanaṃ ‘‘kilesappahānapakārena jino’’ti vissajjanīyattā vissajjanīyaṃ. ‘‘Kena pakārena jino’’ti upakena kataṃ pucchanaṃ ‘‘pāpakānaṃ dhammānaṃ jitattā jino’’ti vissajjanīyattā vissajjanīyaṃ. ‘‘Katamo jino’’ti kataṃ pucchanaṃ ‘‘rūpādiko jino’’ti vā ‘‘rūpādikaṃ muñcitvā añño jino’’ti vā vissajjetuṃ asakkuṇeyyattā avissajjanīyaṃ. ‘‘Katamo āsavakkhayo, katamo rāgakkhayo, katamo dosakkhayo, katamo mohakkhayo’’ti kataṃ pucchanaṃ ‘‘nibbānaṃ āsavakkhayo’’ti vā ‘‘arahattamaggo āsavakkhayo’’ti vā ‘‘arahattaphalaṃ rāgakkhayo’’ti vā iti evamādinā vissajjanīyattā vissajjanīyaṃ. ‘‘Kittako āsavakkhayo, kittako rāgakkhayo, kittako dosakkhayo, kittako mohakkhayo’’ti kataṃ pucchanaṃ ‘‘ettako etaparimāṇo āsavakkhayo’’ti evamādinā avissajjanīyattā avissajjanīyaṃ. Idaṃ vuttappakāraṃ suttaṃ vuttanayena vissajjanīyañca avissajjanīyañca hoti. (12)

‘‘Tathāgato satto atthī’’ti pucchanaṃ ‘‘pañcakkhandhe upādāya paññāpetabbo sattabhūto atthī’’ti vissajjanīyattā vissajjanīyaṃ. ‘‘Atthi rūpa’’nti kataṃ pucchanaṃ rūpassa vissajjamānattā ‘‘āmantā’’ti vissajjanīyattā vissajjanīyaṃ, ‘‘rūpaṃ tathāgato’’ti kataṃ pucchanaṃ tathābhāvato alabbhanato avissajjanīyattā avissajjanīyaṃ. ‘‘Rūpavā tathāgato’’tiādīsupi esa nayo yathāsambhavaṃ yojetabbo. Idaṃ vuttappakāraṃ suttaṃ vuttanayena vissajjanīyañca avissajjanīyañca hoti.

‘‘Passati bhagavā dibbena cakkhunā…pe… yathākammūpage satte pajānātī’’ti kataṃ pucchanaṃ ‘‘passati bhagavā’’ti vā…pe… ‘‘pajānāti bhagavā’’ti vā vissajjanīyattā vissajjanīyaṃ. ‘‘Katame sattā, katamo tathāgato’’ti kataṃ pucchanaṃ paramatthato alabbhanato avissajjanīyattā avissajjanīyaṃ.

‘‘Atthi tathāgato’’ti kataṃ pucchanaṃ heṭṭhā vuttanayena vissajjanīyaṃ. ‘‘Atthi tathāgato paraṃ maraṇā’’ti kataṃ pucchanaṃ ‘‘atthi tathāgato paraṃ maraṇā’’ti vissajjamāne sati ca idhaloko eva paralokoti āpajjati, ‘‘natthi tathāgato paraṃ maraṇā’’ti vissajjamāne sati ca idhalokato añño paralokoti āpajjati, tasmā avissajjanīyattā avissajjanīyaṃ. Idaṃ vuttappakāraṃ suttaṃ vissajjanīye visaye ca avissajjanīye visaye ca vācakañāpakabhāvena pavattanato vissajjanīyañca avissajjanīyañca hoti.

120. Nānāvidhaṃ vissajjanīyāvissajjanīyasuttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ suttaṃ kamma’’nti pucchitabbattā ‘‘tattha katamaṃ kamma’’ntiādi vuttaṃ.

‘‘Antakenādhipannassā’’tiādīsu attho heṭṭhā vuttanayattā pākaṭo ‘‘maraṇenābhibhūtassa…pe… chāyāva anapāyinī’’ti idaṃ suttaṃ puññakammapāpakammadvaye vācakañāpakabhāvena pavattanato kammaṃ nāma.

Bhikkhave, tumhe puna caparaṃ kammaṃ sallakkhetha. (Anuṭṭhānagilānaṃ) anuṭṭhānagilānassa pīṭhasamāruḷhaṃ pīṭhasamāruḷhassa bālaṃ bālassa vā mañcasamāruḷhaṃ mañcasamāruḷhassa bālaṃ bālassa vā chamāyaṃ bhūmiyaṃ semānaṃ semānassa sayantassa bālaṃ bālassa vā kāyena duccaritāni vācāya duccaritāni manasā duccaritāni pāpakāni yāni kammāni pubbe pubbakāle vā atīte anekakappakoṭisatasahasse vā assa bālena katāni, tāni pāpakāni kammāni tamhi pīṭhasamāruḷhādisamaye olambanti viya upaṭṭhahanti ajjholambanti viya upaṭṭhahanti abhippalambanti viya upaṭṭhahanti. Bhikkhave, mahataṃ mahantānaṃ pabbatakūṭānaṃ chāyā sāyanhasamayaṃ pathaviyaṃ seyyathāpi olambanti ajjholambanti abhippalambanti yathā, bhikkhave, evameva bālaṃ…pe… abhippalambanti. Bhikkhave, tatra tasmiṃ upaṭṭhānākāre upaṭṭhānākārahetu bālassa katapāpassa evaṃ parivitakko hoti ‘‘me mayā kalyāṇaṃ akataṃ vata, me mayā kusalaṃ akataṃ vata, bhīruttāṇaṃ kataṃ vata, me mayā pāpaṃ kataṃ vata, me mayā luddaṃ kataṃ vata, me mayā kibbisaṃ kataṃ vata, bho agilāna sappurisa akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ yāvatā gati duggati atthi, taṃ gatiṃ ahaṃ pecca gacchāmī’’ti evaṃ parivitakko hoti. Evaṃ vitakkento so bālo socati kilamati paridevati, urattāḷiṃ kandati sammohaṃ āpajjatīti yojanā.

Pabbatakūṭānaṃ chāyā nāma sūriyuggamanakālepi pathaviyā olambantīpi chāyā hāyanavasena olambanti. Sāyanhasamayaṃ pana chāyā vaḍḍhanavasena olambanti, tatheva kammānipi tasmiṃ kāle vaḍḍhanavasena upaṭṭhahanti, tasmā tameva vaḍḍhanupaṭṭhānaṃ sandhāya ‘‘sāyanhasamaya’’nti vuttaṃ. Sukkapakkhepi yojanā kaṇhapakkhe yojanānusārena kātabbā. Idaṃ ‘‘puna capara’’ntiādikaṃ suttadvayaṃ kusalakammaakusalakammesu vācakañāpakabhāvena pavattanato kammaṃ nāma.

Nānāvidhaṃ kammaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamo vipāko’’ti pucchitabbattā tattha katamo vipāko’’tiādi vuttaṃ. Tattha tesu aṭṭhavīsatividhesu lokiyādīsu sāsanapaṭṭhānesu katamo vipākoti pucchati. Bhikkhave, vo tumhehi ye manussattasaddhāpaṭilābhādayo paṭiladdhā, te manussattasaddhāpaṭilābhādayo vo tumhākaṃ lābhā bhavanti. Tumhehi pabbajitvā yaṃ catupārisuddhisīlādisampādanaṃ laddhaṃ, taṃ catupārisuddhisīlādisampādanaṃ vo tumhākaṃ suladdhaṃ bhavati. Bhikkhave, yo buddhuppādo navamo khaṇo tumhehi laddho, so buddhuppādo navamo khaṇo vo tumhākaṃ brahmacariyavāsāya paṭiladdho bhavati.

Bhikkhave, mayā chaphassāyatanikā nāma nirayā diṭṭhā, tattha tesu diṭṭhesu chaphassāyatanikesu nāma nirayesu yaṃ kiñci rūpaṃ cakkhunā passati, taṃ aniṭṭharūpaṃyeva passati, no iṭṭharūpaṃ. Akantarūpaṃyeva passati, no kantarūpaṃ. Amanāparūpaṃyeva passati, no manāparūpaṃ.

Yaṃ kiñci saddaṃ sotena…pe… ghānena…pe… jivhāya…pe… kāyena…pe… yaṃ kiñci dhammaṃ manasā vijānāti, taṃ aniṭṭhadhammaṃyeva vijānāti, no iṭṭhadhammaṃ. Akantadhammaṃyeva vijānāti, no kantadhammaṃ. Amanāpadhammaṃyeva vijānāti, no manāpadhammanti pāṭho yutto. ‘‘Aniṭṭharūpaṃyeva vijānāti, no iṭṭharūpa’’ntiādipāṭho ayutto, katthaci pāḷiyaṃ ayuttapāṭho diṭṭho. Sukkapakkhe vuttanayavipariyāyena yojanā kātabbā. Ayaṃ vuttappakārā ‘‘lābhā vo, bhikkhave’’tiādiko pāṭho vipāke vācakañāpakabhāveneva pavattanato vipāko nāma.

Mārisā niraye paccamānānaṃ amhākaṃ sabbaso nimujjanaummujjanavasena saṭṭhivassasahassāni paripuṇṇāni, nirayassa anto pariyosānaṃ kadā kasmiṃ kāle bhavissati.

Nirayassa anto pariyosānaṃ natthi. Nirayassa anto pariyosānaṃ kuto atthi? Nirayassa anto pariyosānaṃ amhākaṃ na paṭidissati. Mārisā, yadā tumhe ca ahañca seṭṭhiputtā jātā, tadā tuyhaṃ tumhākañca mayhaṃ mama ca pāpaṃ hi yasmā pakataṃ pakārehi kataṃ, tasmā nirayassa anto pariyosānaṃ amhākaṃ na dissatīti ayaṃ pāṭho vipāke vācakañāpakabhāvena pavattanato vipāko nāma. (13)

121. Adhammacārī naro kusaladhammesu pamatto hi yasmā hoti, tasmā so adhammacārī pamatto naro yahiṃ yahiṃ yaṃ yaṃ duggatiṃ gacchati, taṃ taṃ gacchantaṃ adhammacāriṃ naṃ naraṃ attanā carito so dhammova hanati. Kimiva hanati? Sayaṃ attanā gahito kaṇhasappo gaṇhantaṃ janaṃ hanati yathā, evaṃ attanā carito adhammo adhammacāriṃ naṃ hanati. ‘‘Na hi dhammo adhammo cā’’tiādigāthāya attho pākaṭo. Idaṃ suttadvayaṃ kamme ca vipāke ca vācakañāpakabhāvena pavattanato kammañca vipāko ca hoti.

Bhikkhave, tumhe puññānaṃ mā bhāyittha; bhikkhave, yadidaṃ yaṃ idaṃ ‘‘puññānī’’ti adhivacanaṃ pavattaṃ; etaṃ ‘‘puññānī’’ti adhivacanaṃ iṭṭhassa kantassa piyassa manāpassa sukhassa sukhavipākajanakassa kammassa adhivacanaṃ hoti. Bhikkhave, ahaṃ dīgharattaṃ katānaṃ puññānaṃ dīgharattaṃ paccanubhūtaṃ iṭṭhaṃ kantaṃ piyaṃ manāpaṃ abhijānāmi kho. ‘‘Kathaṃ abhijānāmī’’ti ce puccheyya, pubbe satta vassāni mettacittaṃ mettāya sahitaṃ dutiyajjhānacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe imaṃ lokaṃ manussalokaṃ puna na āgamāsiṃ. Satta saṃvaṭṭavivaṭṭakappeti cettha saṃvaṭṭaggahaṇena saṃvaṭṭaṭṭhāyī, vivaṭṭaggahaṇena vivaṭṭaṭṭhāyīpi gahitāti veditabbā. Sesesupi evameva gahetabbo. Bhikkhave, saṃvaṭṭamāne kappe ahaṃ ābhassarūpago homi, vivaṭṭakappe suññaṃ brahmavimānaṃ upapajjāmi. Bhikkhave, tatra brahmavimāne tatra upapajjamāne upapajjamānahetu ahaṃ brahmā homi, aññe mahānubhāvena abhibhavanato abhibhū, aññehi anabhibhavanato anabhibhūto mahābrahmā homi, aññadatthu ekaṃsena daso ahaṃ vasavattī homi.

Bhikkhave, ahaṃ devānamindo sakko chattiṃsakkhattuṃ ahosiṃ kho, dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto cakkaratanādisattaratanasamannāgato cakkavattirājā anekasatakkhattuṃ ahosiṃ, padesarajjassa rājabhāve ko pana vādo.

Bhikkhave, tassa cakkavattirājabhūtassa mayhaṃ etaṃ parivitakkanaṃ ahosi ‘‘yena phalena yena vipākena ahaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvo amhi, taṃ idaṃ phalaṃ kissa kammassa phalaṃ nu kho, so ayaṃ vipāko kissa kammassa vipāko nu kho’’ti etaṃ parivitakkanaṃ ahosi. Bhikkhave, tassa vitakkentassa mayhaṃ etaṃ parivitakkanaṃ ahosi ‘‘yena phalena yena vipākena ahaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvo amhi, me pavattaṃ taṃ idaṃ phalaṃ tiṇṇaṃ kammānaṃ phalaṃ kho, so ayaṃ vipāko tiṇṇaṃ kammānaṃ vipāko kho, seyyathidaṃ katamesaṃ tiṇṇaṃ kammānaṃ phalaṃ vipāko? Dānassa damassa saṃyamassāti tiṇṇaṃ kammānaṃ phalaṃ vipāko’’ti etaṃ parivitakkanaṃ ahosīti avocāti yojanā.

Tattha tasmiṃ ‘‘mā, bhikkhave, puññānaṃ bhāyitthā’’tiādike sutte yañca dānaṃ, yo ca damo, yo ca saṃyamo atthi, idaṃ dānādittayaṃ kammaṃ, taṃvācakañāpakaṃ suttampi kammaṃ nāma. Tappaccayo taṃkammapaccayo paccayuppannabhūto paccanubhūto yo vipāko atthi, etaṃ vipāke phalampi pakkhipitabbaṃ, ayaṃ vipāko taṃvācakañāpako pāṭhopi vipāko nāma. Cūḷakammavibhaṅgo cūḷakammavipākaputhuttavibhāgo tathā vattabbo.

Todeyyaputtassa subhassa māṇavassa yaṃ suttaṃ bhagavatā desitaṃ, tattha sutte vuttā ye pāṇātipātādayo dhammā appāyukadīghāyukatāya saṃvattanti, ye hiṃsanādayo dhammā bahvābādhaappābādhatāya saṃvattanti, ye usūyanādayo dhammā appesakkhamahesakkhatāya saṃvattanti, ye kodhādayo dhammā dubbaṇṇasuvaṇṇatāya saṃvattanti, ye agāravādayo dhammā nīcakulikauccakulikatāya saṃvattanti, ye maccherādayo dhammā appabhogamahābhogatāya saṃvattanti, ye asallakkhaṇādayo dhammā duppaññapaññavantatāya saṃvattanti. Idaṃ pāṇātipātasattayugaṃ kammaṃ, taṃvācakañāpakaṃ suttampi kammaṃ nāma. Tattha subhasutte yā appāyukadīghāyukatā vuttā…pe… yā duppaññapaññavantatā vuttā, so ayaṃ appāyukadīghāyukatādiko vipāko, taṃvācakañāpakapāṭhopi vipāko. Idaṃ subhasuttaṃ kusalākusalakamme ceva vipāke ca vācakañāpakabhāvena pavattanato kammañca vipāko ca hoti. (14)

122. Yo puggalo vacīduccaritaparivajjanena vācānurakkhī bhaveyya, abhijjhādianuppādanena manasā saṃvuto bhaveyya, pāṇātipātādipajahanena kāyena akusalaṃ na kayirā, iti tayo ete kammapathe visodhaye, so puggalo isippaveditaṃ maggaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ ārādhaye ārādhayeyyāti yojanā. Idaṃ ‘‘vācānurakkhī’’tiādikaṃ suttaṃ kusale vācakañāpakabhāvena pavattanato kusalaṃ nāma.

Yassa puggalassa kāyena dukkaṭaṃ duggatisaṃvattaniyakammaṃ natthi, vācāya dukkaṭakammaṃ natthi, manasā dukkaṭakammaṃ natthi, tīhi ṭhānehi uppajjanaṭṭhānehi saṃvutaṃ taṃ puggalaṃ ‘‘brāhmaṇa’’nti ahaṃ vadāmīti yojanā. Idaṃ gāthāvacanaṃ vuttanayena kusalaṃ nāma.

‘‘Tīṇimāni, bhikkhave…pe… kusalamūlānī’’ti idaṃ vacanaṃ vuttanayena kusalaṃ. Bhikkhave, kusalānaṃ dhammānaṃ samāpattiyā vijjā pubbaṅgamā hoti, hirī ca ottappañca anudevāti yojanā. Idaṃ vacanaṃ vuttanayena kusalaṃ nāma.

Māluvā sālaṃ rukkhaṃ onataṃ bhūmiyaṃ patanaṃ karoti iva, tathā yassa janassa accantaṃ dvīsu tīsu bhavesu dussīlyaṃ atthi, so jano attānaṃ onataṃ apāyesu pākaṭaṃ karoti. Anatthakāmo jano yathā anatthaṃ icchati, tathā anatthaṃ karoti yathā, tathā īdiso dussīlo naṃ attānaṃ anatthaṃ karotīti yojanā. Idaṃ ‘‘yassā’’tiādikaṃ vacanaṃ vuttanayena akusalaṃ.

Asmamayaṃ asmasaṅkhātaṃ pāsāṇamaṇimayaṃ vajiraṃ vajirassa uṭṭhānasaṅkhātaṃ pāsāṇamaṇiṃ abhimatthati vidhaṃseti iva, tathā attanā hi sayameva kataṃ attajaṃ attasambhavaṃ pāpaṃ dummedhaṃ pāpaṃ karontaṃ janaṃ abhimatthatīti yojanā. Idaṃ ‘‘attanā hī’’tiādikaṃ vacanaṃ vuttanayena akusalaṃ.

Devate kusalehi vivajjitā akusalā dasa kammapathe niseviya katvā garahā gārayhā bhavanti, bālamatī mandabuddhino nirayesu paccareti yojanā. Idaṃ ‘‘dasa kammapathe’’tiādikaṃ suttaṃ vuttanayena akusalaṃ.

‘‘Tīṇimāni, bhikkhave…pe… akusalamūlānī’’ti idaṃ vacanaṃ vuttanayena akusalaṃ. (15)

Yādisaṃ yaṃ bījaṃ vapate, taṃ bījaṃ tādisaṃ phalaṃ harate iva, tathā kalyāṇakārī paṇḍito kalyāṇaṃ phalaṃ harate, pāpakārī bālo ca pāpakaṃ phalaṃ harateti yojanā. Tattha ‘‘yādisa’’ntiādike sutte ‘‘kalyāṇakārī kalyāṇa’’nti yaṃ vacanaṃ āha, idaṃ vacanaṃ kusalaṃ. ‘‘Pāpakārī ca pāpaka’’nti yaṃ vacanaṃ āha, idaṃ vacanaṃ akusalaṃ. Idaṃ dvivacanaṃ vuttanayena kusalañca akusalañca hoti.

Kalyāṇakārī sappurisā subhena kammena suggatiṃ vajanti gacchanti, pāpakārī kāpurisā asubhena kammunā apāyabhūmiṃ vajanti gacchanti, kammassa abhisaṅkhāraviññāṇasahagatakammassa khayā khayanato vimuttacetasā samucchedavimuttipaṭippassaddhivimutticittā te sappurisā asubhe nibbanti. Kimiva nibbanti? Indhanakkhayā joti nibbāti iva, tathā te sappurisā kammassa khayā anavasesakhayanato nibbantīti yojanā. Tattha tasmiṃ ‘‘subhenā’’tiādigāthāvacane ‘‘subhena…pe… suggati’’nti yaṃ vacanaṃ āha, idaṃ ‘‘subhena…pe…suggati’’nti vacanaṃ kusale vācakañāpakabhāvena pavattanato kusalaṃ nāma. ‘‘Apāyabhūmiṃ asubhena kammunā’’ti yaṃ vacanaṃ āha, idaṃ ‘‘apāya…pe… kammunā’’ti vacanaṃ akusale vācakañāpakabhāvena pavattanato akusalaṃ nāma. Idaṃ ‘‘subhenā’’tiādikaṃ gāthāvacanaṃ vuttanayena kusalañca akusalañca hoti. (16)

123. ‘‘Yathāpi bhamaro pupphaṃ…pe… munī care’’ti idaṃ gāthāvacanaṃ anuññāte caraṇe vācakañāpakabhāvena pavattanato anuññātaṃ nāma.

Bhamaro nāma puppharasapivanagahaṇavasena caraṇako madhukarādiko bhamaro. So puppharasaṃ gaṇhanto mandavego hutvā pupphañca vaṇṇañca gandhañca avināsetvā yāvadatthaṃ puppharasaṃ pivitvā madhukaraṇatthāya ca puppharasaṃ gahetvā madhukaraṇaṭṭhānaṃ vanasaṇḍaṃ paleti. Pupphavaṇṇagandhā pākatikāva honti. Evameva piṇḍāya gāmaṃ pavisanto muni pasādajanakaṃ ālokanavilokanagamanatiṭṭhanādikaṃ janetvā pītisomanassasahitaṃ pasādaṃ janetvā saddhādeyyaṃ piṇḍapātaṃ yāpanamattaṃ paṭiggahetvā gāmato nikkhamitvā udakaphāsukaṭṭhāne vane bhesajjaṃ limpanto viya, kantāre puttamaṃsaṃ khādanto viya, piṇḍapātaṃ paccavekkhitvā paribhuñjitvā bhamaro vane madhuṃ karoti viya, kammaṭṭhānānurūpaṃ vanasaṇḍaṃ pavisitvā jhānamaggaphalanibbattanatthāya samaṇadhammakaraṇatthāya gāme care careyyāti adhippāyo veditabbo.

‘‘Tīṇimāni, bhikkhave, bhikkhūnaṃ karaṇīyāni…pe… imāni kho, bhikkhave, bhikkhūnaṃ tīṇi karaṇīyānī’’ti idaṃ suttaṃ bhagavatā anuññāte ācāre atthe vācakañāpakabhāvena pavattanato anuññātaṃ nāma. Tasmiṃ sutte yo bhikkhu sīlaṃ pāti rakkhati, iti rakkhaṇato so bhikkhu pāti nāma. Yaṃ sīlaṃ taṃ pātiṃ bhikkhuṃ apāyādidukkhato moceti, iti mocanato taṃ sīlaṃ pātimokkhaṃ nāma. Yena sīlena bhikkhu saṃvaritabbacakkhundriyādikaṃ saṃvarati, iti saṃvaraṇakaraṇato taṃ sīlaṃ saṃvaraṃ nāma, pātimokkhaṃ eva saṃvaraṃ pātimokkhasaṃvaraṃ, pātimokkhasaṃvarena saṃvuto samannāgato hutvā saṃvuṇanato catuiriyāpathesu cārako hoti, iti saṃvuṇanato bhikkhu pātimokkhasaṃvarasaṃvuto nāma. Viharati catuiriyāpathe pavatteti. Vārittacāraṃ vajjetvā cārittasīlaṃ ādāya caraṇaṃ ācāro, agocare vajjetvā gocare caraṇaṃ gocaroti. Attho vuccamāno ativitthāro bhavissati, tasmā kiñcimattaṃ kathetvā sāsanapaṭṭhānasuttabhāvaṃ kathessāma.

‘‘Ettakameva suttaṃ ‘anuññāta’nti niddhāritabba’’nti vattabbattā ‘‘dasayime, bhikkhave, dhammā pabbajitena abhiṇhaṃ paccavekkhitabbā’’tiādi vuttaṃ. Idaṃ ‘‘dasā’’tiādikaṃ suttampi anuññāte dasavidhe paccavekkhitabbe dhamme vācakañāpakabhāvena pavattanato anuññātaṃ nāma. ‘‘Tīṇimāni…pe… karaṇīyānī’’ti idaṃ suttampi anuññāte tividhe sucarite vācakañāpakabhāvena pavattanato anuññātaṃ nāma.

Nānāvidhaṃ anuññātaṃ suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ suttaṃ paṭikkhitta’’nti pucchitabbattā ‘‘tattha katamaṃ paṭikkhitta’’ntiādi vuttaṃ.

‘‘Natthi puttasamaṃ pemaṃ, natthi gosamitaṃ dhanaṃ;

Natthi sūriyasamā ābhā, samuddaparamā sarā’’ti. –

Idaṃ devaputtavacanaṃ paṭikkhipanto bhagavā –

‘‘Natthi attasamaṃ pemaṃ, natthi dhaññasamaṃ dhanaṃ;

Natthi paññāsamā ābhā, vuṭṭhi ve paramā sarā’’ti. –

Gāthaṃ āha. Ettha etasmiṃ gāthādvaye yaṃ ‘‘natthi puttasamaṃ pema’’ntiādikaṃ purimakaṃ hoti. Idaṃ ‘‘natthi puttasamaṃ pema’’ntiādikaṃ devaputtavacanaṃ bhagavatā paṭikkhittattā, paṭikkhitte atthe pavattanato ca paṭikkhittaṃ nāma.

Dubbhikkhakāle vā kantāre vā mātāpitaro puttadhītaro ghātetvāpi attānameva posenti, tasmā ‘‘natthi attasamaṃ pema’’nti vuttaṃ. Dubbhikkhakālādīsu hiraññasuvaṇṇasārādīni, gomahiṃsādīnipi dhaññagahaṇatthāya dhaññassāmikānaṃ datvā dhaññameva gaṇhanti, tasmā ‘‘natthi dhaññasamaṃ dhana’’nti vuttaṃ. Sūriyādīnaṃ ābhā paccuppannatamaṃ ekadesaṃva vinodeti, paññā pana dasasahassilokadhātumpi ekapajjotaṃ ekobhāsaṃ kātuṃ samatthā, atītānāgatapaccuppannadhammakoṭṭhāsesupi paṭicchādakaṃ kilesatamampi vidhamati, tasmā ‘‘natthi paññāsamā ābhā’’ti vuttaṃ. Samuddo bhūmiyā ca ekadeseyeva tiṭṭhati, so ca deve avuṭṭhe sati khayanasabhāvo bhaveyya, vuṭṭhi pana koṭisatasahassacakkavāḷesupi yāva ābhassarā brahmalokāpi pūrā bhavati, tasmā ‘‘vuṭṭhi ve paramāsarā’’ti vuttaṃ.

‘‘Idameva paṭikkhittaṃ niddhāritabba’’nti vattabbattā ‘‘tīṇimāni bhikkhave’’tiādi vuttaṃ. Idaṃ ‘‘tīṇimānī’’tiādikaṃ suttampi paṭikkhitte duccarite vācakañāpakabhāvena pavattanato paṭikkhittaṃ nāma. (17)

124. Nānāvidhaṃ paṭikkhittaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ anuññātañca paṭikkhittañcā’’ti pucchitabbattā ‘‘tattha katamaṃ anuññātañcā’’tiādi vuttaṃ.

Bhūripaññabhūripaññavanta gotama, taṃ bhūripaññaṃ gotamaṃ ahaṃ pucchāmi. Idha loke anekā janatā bhītā, sā janatā kiṃsu katamā bhave. Yo ca maggo anekāyatano iti pavutto, so ca maggo kiṃsu katamo bhave. Kismiṃ dhamme ṭhito jano paralokaṃ na bhāye na bhāyeyyāti pucchatīti yojanā.

Devaputta yo jano sammāvācañca paṇidhāya, sammāmanañca paṇidhāya, kāyena pāpāni akubbamāno ca bhave, ayaṃ eko. Bahvannapānaṃ gharaṃ āvasanto ca bhave, ayaṃ eko. Saddho saddhāsampanno cittamudubhāvena mudu ca bhave, ayaṃ eko. Vadaññū yācakānaṃ yācanavasena vuttavacanaññū hutvā saṃvibhāgī ca bhave, ayaṃ eko. Iti etesu catūsu dhammesu ṭhito jano dhammesu ṭhito hutvā paralokaṃ na bhāye na bhāyeyyāti yojanā.

‘‘Tasmiṃ sutte katamaṃ anuññātaṃ, katamaṃ paṭikkhittaṃ nāmā’’ti pucchitabbattā ‘‘tattha yaṃ āhā’’tiādi vuttaṃ. Tattha tasmiṃ ‘‘kiṃsūdhā’’tiādipañhāya vissajjane ‘‘vācaṃ manañcā’’tiādivacane ‘‘vācaṃ manañca paṇidhāya sammā’’ti yaṃ vacanaṃ bhagavā āha, idaṃ ‘‘vācaṃ…pe… sammā’’ti vacanaṃ anuññāte vacanīyādike atthe vācakañāpakabhāvena pavattanato anuññātaṃ nāma. ‘‘Kāyena pāpāni akubbamāno’’ti yaṃ vacanaṃ āha, idaṃ ‘‘kāyena …pe… māno’’ti vacanaṃ pāpakubbena paṭikkhitte vuttanayena pavattanato paṭikkhittaṃ nāma. ‘‘Bahvanna…pe… na bhāye’’ti yaṃ vacanaṃ āha, idaṃ ‘‘bahvanna…pe… na bhāye’’ti vacanaṃ vuttanayena anuññātaṃ nāma. Idaṃ ‘‘vāca’’ntiādikaṃ vacanaṃ vuttanayadvayena anuññātañca paṭikkhittañca hoti.

‘‘Sabbapāpassa akaraṇa’’ntiādiko vuttatthova. ‘‘Tasmiṃ sabbapāpassātiādike katamaṃ anuññātaṃ, katamaṃ paṭikkhitta’’nti vattabbabhāvato ‘‘tattha ya’’ntiādi vuttaṃ.

Devānaminda, ahaṃ kāyasamācārampi duvidhena vadāmi – sevitabbaṃ anavajjaṃ kāyasamācārampi vadāmi, asevitabbaṃ sāvajjaṃ kāyasamācārampi ahaṃ vadāmi. Vacīsamācārādīsupi vuttanayānusārena yojanā kātabbā.

‘‘Kiñca vaḍḍhanahāyanaṃ āgamma kāyasamācārādikaṃ sevitabbāsevitabbabhedena vutta’’nti vattabbabhāvato ‘‘kiñcetaṃ paṭiccā’’tiādi vuttaṃ. Akusaladhammavaḍḍhanaṃ, kusaladhammahāyanañca paṭicca kāyasamācārādayo na sevitabbā, kusaladhammavaḍḍhanaṃ, akusaladhammahāyanañca paṭicca kāyasamācārādayo sevitabbāti sallakkhetabbā. (18)

125. Nānāvidhaṃ anuññātañca paṭikkhittañca ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamo suttaviseso thavo’’ti pucchitabbattā tathā pucchitvā ayaṃ suttaviseso thavo nāmāti viññāpetuṃ ‘‘tattha katamo thavo’’tiādi vuttaṃ. Tattha tatthāti tesu aṭṭhavīsatividhesu lokiyādīsu sāsanapaṭṭhānasuttesu katamo suttaviseso thavo nāmāti pucchati.

Maggānaṃ jaṅghamaggadiṭṭhimaggādīnaṃ aṭṭhaṅgiko sammādiṭṭhimaggaṅgādiaṭṭhaṅgiko maggo seṭṭho uttamo. Saccānaṃ vacīsaccakhattiyādisammutisaccaparamatthasaccānaṃ caturo dukkhasamudayanirodhanirodhagāminipaṭipadāvasena caturo ariyasaccā padā seṭṭhā uttamā. Dhammānaṃ sabbasaṅkhatasappaccayadhammānaṃ virāgo asaṅkhatanibbānasaṅkhāto virāgo dhammo seṭṭho uttamo. Dvipadānaṃ sabbadevamanussādīnaṃ dvipadānaṃ cakkhumā pañcavidhacakkhumā bhagavā seṭṭho uttamoti yojanā. Ayaṃ ‘‘maggānaṭṭhaṅgiko’’tiādisuttaviseso thave atthe vācakañāpakabhāvena pavattanato thavo nāma.

‘‘Ayameva suttaviseso thavo’’ti vattabbattā ‘‘tīṇimāni bhikkhave’’tiādi vuttaṃ. Apadā ahimacchādayo vā, dvipadā manussasakuṇapakkhijātikādayo vā, catuppadā hatthiassagomahiṃsādayo vā, bahuppadā satapadiādayo vā, rūpino kāmarūpasattā vā, arūpino arūpasattā vā, saññino sattaviññāṇaṭṭhitisattā vā, asaññino asaññasattā vā, nevasaññīnāsaññino bhavagge nibbattasattā vā yāvatā yattakā sattā saṃvijjanti, tesaṃ tattakānaṃ apadādīnaṃ sattānaṃ yadidaṃ yo ayaṃ arahaṃ sammāsambuddho tathāgato uppanno, so ayaṃ arahaṃ sammāsambuddho tathāgato aggaṃ aggoti akkhāyati, seṭṭhaṃ seṭṭhoti akkhāyati, pavaraṃ pavaroti akkhāyati, ayaṃ paṭhamo aggo.

Saṅkhatānaṃ dhammānaṃ vā sappaccayasabhāvānaṃ vā, asaṅkhatānaṃ paccayehi asaṅkharitānaṃ paṇṇattimattabhūtānaṃ dhammānaṃ vā yāvatā yattakā paṇṇattī voharīyanti, tattakehi paṇṇattīhi paññapetabbānaṃ tesaṃ saṅkhatāsaṅkhatānaṃ dhammānaṃ yadidaṃ yo ayaṃ madanimmadano…pe… yo ayaṃ nirodho, yaṃ idaṃ nibbānamaggaphalānamālambaṇaṃ bhavati, so ayaṃ madanimmadanādiko dhammo aggaṃ aggoti akkhāyati…pe… akkhāyati, ayaṃ dutiyo aggo.

Saṅghānaṃ yāvatā paṇṇatti, gaṇānaṃ yāvatā paṇṇatti, mahājanasannipātānaṃ yāvatā paṇṇatti voharīyanti, tattakehi paṇṇattīhi paññapetabbānaṃ tesaṃ saṅghagaṇādīnaṃ yāni imāni cattāri puggalāni purisayugāni, ye ime aṭṭha purisapuggalā…pe… lokassa yaṃ idaṃ puññakkhettaṃ saṃvijjati, so ayaṃ catupurisayugādiko tathāgatasāvakasaṅgho aggaṃ aggoti akkhāyati…pe… akkhāyati, ayaṃ tatiyo aggo. Imāni tīṇi tathāgatanibbānaariyasaṅgharatanāni aggāni bhavanti.

Sabbalokuttaro apadādisabbasattalokato uttaro satthā ca, kusalapakkhato kusalaanavajjapakkhabhāvato uttaro dhammo ca, narasīhassa satthuno gaṇo ca iti tīṇi satthudhammagaṇaratanāni aggāni, tāni tīṇi satthudhammagaṇaratanāni visissare guṇavasena visissanti.

Samaṇapadumasañcayo sare ruhamānaṃ padumaṃ sobhanaṃ iva sāsane sobhanasamaṇapadumasamūho gaṇo ca, dhammavaro ca, vidūnaṃ sakkato naravaradamako naravarānaṃ brahmadevamanussarājarājamahāmaccādīnaṃ damako anudamako cakkhumā sambuddho ca iti tīṇi gaṇadhammabuddharatanāni lokassa uttari bhavanti.

Appaṭisamo satthā ca, nirupadāho niggataupadāho, sabbo dhammo ca ariyo gaṇavaro ca iti yāni tīṇi buddhadhammagaṇaratanāni aggāni, tāni tīṇi…pe… nāni khalu ekaṃsena visissare visissanti.

Saccanāmo avitathasaccadesanato saccanāmo khemo sabbābhibhū sabbe manussadevādike anabhibhavamānopi guṇātirekavasena abhibhavamāno viya pavattanato sabbābhibhū jino ca, saccadhammo avitathasabhāvato saccadhammo ca, tassa saccadhammassa uttari uttamo añño dhammo natthi, viññūnaṃ niccaṃ pūjito pūjāraho ariyasaṅgho ca iti tīṇi lokassa uttari uttamāni bhavanti.

Ekāyanapadassa vacanattho aṭṭhakathāyaṃ (netti. aṭṭha. 170) bahudhā vutto. Jātikhayantadassī hitānukampī bhagavā ekāyanaṃ maggaṃ pajānāti. ‘‘Yaṃ ekāyanaṃ maggaṃ pajānāti, tena maggena kiṃ taratī’’ti vattabbabhāvato ‘‘etena maggenā’’tiādi vuttaṃ. Yaṃ maggaṃ bhagavā jānāti, etena maggena pubbe atītamaddhānaṃ buddhādayo ariyā oghaṃ saṃsāroghaṃ tariṃsu, anāgatamaddhānaṃ tarissanti, ye cāpi buddhādayo paccuppanne uppajjanti, te cāpi buddhādayo paccuppanne taranti, visuddhipekkhā visuddhiṃ apekkhamānā sattā devamanussaseṭṭhaṃ tādisaṃ yathāvuttaguṇaṃ taṃ sammāsambuddhaṃ namassanti, iti ayaṃ nānāvidhasuttavisesopi thave ratanattaye, ratanattayaguṇe ca vācakañāpakabhāvena pavattanato thavo nāma. Iccetaṃ sāsanapaṭṭhānasuttavisesadassako saṃvaṇṇanāvisesopi sāsanapaṭṭhānaṃ nāmāti veditabbo.

Amhākācariya tumhehi amhākācariyehi soḷasappabhedasaṃkilesabhāgiyādisāsanapaṭṭhānasuttañceva aṭṭhavīsatividhaṃ lokiyādisāsanapaṭṭhānasuttañca niddhāritaṃ, amhehi ca ñātaṃ, ‘‘tesu saṃkilesabhāgiyādīsu sāsanapaṭṭhānasuttavisesesu katamaṃ suttavisesaṃ katamena suttavisesena saṃsanditvā niddisitabba’’nti vattabbattā ‘‘tattha lokiyaṃ sutta’’ntiādi āraddhaṃ. Aṭṭhakathāyaṃ pana – ‘‘evaṃ duvidhampi sāsanapaṭṭhānaṃ nānāsuttapadāni udāharantena vibhajitvā idāni saṃkilesabhāgiyādīhi saṃsanditvā dassetuṃ puna ‘lokiyaṃ sutta’ntiādi āraddha’’nti (netti. aṭṭha. 170) vuttaṃ.

Tattha tatthāti tesu soḷasavidhesu saṃkilesabhāgiyādīsu sāsanapaṭṭhānasuttavisesesu ceva aṭṭhavīsatividhesu lokiyādīsu sāsanapaṭṭhānasuttavisesesu ca akusalapakkhe pavattaṃ lokiyaṃ suttaṃ saṃkilesabhāgiyasuttena samānatthabhāvena saṃsandati, kusalapakkhe pavattaṃ lokiyaṃ suttaṃ vāsanābhāgiyasuttena samānatthabhāvena saṃsandati, tasmā lokiyaṃ suttaṃ ekavidhampi saṃkilesabhāgiyena ca vāsanābhāgiyena ca dvīhi suttehi niddisitabbaṃ. Dassanapakkhe pavattaṃ lokuttaraṃ suttaṃ dassanabhāgiyena samānatthabhāvena saṃsandati, bhāvanāpakkhe pavattaṃ lokuttaraṃ suttaṃ bhāvanābhāgiyena samānatthabhāvena saṃsandati, asekkhapakkhe pavattaṃ lokuttaraṃ suttaṃ asekkhabhāgiyena samānatthabhāvena saṃsandati, tasmā lokuttarampi suttaṃ dassanabhāgiyena ca bhāvanābhāgiyena ca asekkhabhāgiyena ca tīhi suttehi niddisitabbaṃ. Vuttanayānusārena sesesupi saṃsandanayojanā kātabbā.

Amhākācariya tumhehi amhākācariyehi nayadassanavasena suttavisesasaṃsandanaṃ dassitaṃ, amhehi ca ñātaṃ, ‘‘kimatthāya saṃkilesabhāgiyādibhedena vibhajitvā bhagavatā vutta’’nti vattabbattā ‘‘vāsanābhāgiyaṃ suttaṃ saṃkilesabhāgiyassa suttassa nigghātāyā’’tiādi vuttaṃ. Ettha ca suttavasena suttatthā gahitā.

‘‘Yaṃ sattādhiṭṭhānaṃ ācariyena niddhāritaṃ, taṃ sattādhiṭṭhānaṃ kittakehi suttehi vibhajitvā niddisitabba’’nti vattabbattā ‘‘lokuttaraṃ suttaṃ sattādhiṭṭhānaṃ chabbisatiyā puggalehi niddisitabba’’nti vuttaṃ. ‘‘Te chabbīsati puggalā katihi suttehi samanvesitabbā’’ti vattabbattā ‘‘te tīhī’’tiādi vuttaṃ. Dassanabhāgiyena sattādhiṭṭhānena, bhāvanābhāgiyena sattādhiṭṭhānena, asekkhabhāgiyena sattādhiṭṭhānena cāti tīhi suttehi te chabbīsati puggalā samanvesitabbā.

‘‘Katamehi katamehi katamaṃ katamaṃ suttaṃ niddisitabba’’nti vattabbattā ‘‘tattha dassanabhāgiya’’ntiādi vuttaṃ. Tattha tatthāti tesu tīsu dassanabhāgiyādīsu suttesu. Tatthāti vā tesu chabbīsatiyā puggalesu. Sattādhiṭṭhānekadesaṃ dassanabhāgiyaṃ suttaṃ ekabījinā puggalena ca niddisitabbaṃ…pe… dhammānusārinā puggalena ca niddisitabbaṃ, iti imehi pañcahi puggalehi sattādhiṭṭhānekadesaṃ dassanabhāgiyaṃ suttaṃ niddisitabbaṃ. Ettha ca dassanaggahaṇena sotāpattiphalaṭṭhāpi gahitā, tasmā ekabījikolaṃkolasattakkhattuparamā phalaṭṭhāpi gahitā.

Saddhānusārī pana yo vipassanākkhaṇe saddhaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so puggalo nibbattetabbasotāpattimaggakkhaṇe saddhānusārī nāma, saddhāya samāpattiṃ anussarati, iti saddhāya samāpattiyā anussaraṇato sotāpattimaggaṭṭho puggalo saddhānusārī nāma. So puggalo sotāpattiphalakkhaṇe saddhāya vimuttattā saddhāvimutto hutvā ekabījikolaṃkolasattakkhattuparamo bhavati. Yo pana puggalo vipassanākkhaṇe paññaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so puggalo nibbattetabbasotāpattimaggakkhaṇe dhammānusārī nāma, dhammena paññāya samāpattiṃ anussarati, iti dhammena paññāya samāpattiyā anussaraṇato dhammānusārī nāma. So puggalo phalakkhaṇe diṭṭhiyā paññāya nirodhaṃ pattattā diṭṭhipatto hutvā ekabīji…pe… paramo bhavati. Dhammoti cettha paññā gahitā. Iti pabhedato dve maggaṭṭhā, cha phalaṭṭhāti aṭṭhahi ariyapuggalehi, sampiṇḍite pana pañcahi ariyapuggalehi sattādhiṭṭhānekadesaṃ dassanabhāgiyaṃ suttaṃ niddisitabbaṃ.

Imesaṃ ekabījiādīnaṃ puggalānaṃ sattādhiṭṭhānekadesatthattā ceva dassanabhāgiyatthattā ca sattādhiṭṭhānekadesaṃ dassanabhāgiyaṃ suttaṃ ettakehi puggalehi niddisitabbanti niyametvā ācariyena vibhattaṃ, amhehi ca ñātaṃ, ‘‘sattādhiṭṭhānekadesaṃ dassanabhāgiyaṃ suttaṃ kittakehi puggalehi niddisitabba’’nti pucchitabbattā –

‘‘Bhāvanābhāgiyaṃ suttaṃ dvādasahi puggalehi niddisitabbaṃ sakadāgāmiphalasacchikiriyāya paṭipannena, sakadāgāminā, anāgāmiphalasacchikiriyāya paṭipannena, anāgāminā, antarāparinibbāyinā, upahaccaparinibbāyinā, asaṅkhāraparinibbāyinā, sasaṅkhāraparinibbāyinā, uddhaṃsotena akaniṭṭhagāminā, saddhāvimuttena, diṭṭhippattena, kāyasakkhinā cāti bhāvanābhāgiyaṃ suttaṃ imehi dvādasahi puggalehi niddisitabba’’nti –

Vuttaṃ. Tatthāpi sattādhiṭṭhānekadesaṃ bhāvanābhāgiyaṃ suttanti gahetabbaṃ. Sakadā…pe… pannena sakadāgāmimaggaṭṭhena puggalena, sakadāgāminā sakadāgāmiphalaṭṭhena, anāgāmi…pe… pannena anāgāmimaggaṭṭhena, anāgāminā anāgāmiphalaṭṭhena, avihādīsu pañcasu suddhāvāsesu āyuvemajjhaṃ anatikkamitvā arahattaṃ patvā parinibbāyanasabhāvena antarāparinibbāyīnāmakena anāgāminā, āyuvemajjhaṃ atikkamitvā arahattaṃ patvā parinibbāyanasabhāvena upahaccaparinibbāyīnāmakena anāgāminā, asaṅkhārena appayogena arahattaṃ patvā parinibbāyanasabhāvena asaṅkhāraparinibbāyīnāmakena anāgāminā, sasaṅkhārena sappayogena arahattaṃ patvā parinibbāyanasabhāvena sasaṅkhāraparinibbāyīnāmakena anāgāminā, avihādīhi uddhaṃ atappādīsu upapattisotena arahattaṃ patvā parinibbāyanasabhāvena uddhaṃsotanāmakena anāgāminā, akaniṭṭhaṃ gantvā arahattaṃ patvā parinibbāyanasabhāvena akaniṭṭhagāmīnāmakena anāgāminā, saddhāya vimuttattā saddhāvimuttanāmakena anāgāminā, diṭṭhiyā paññāya nirodhaṃ pattattā diṭṭhippattanāmakena anāgāminā cāti imehi ekādasahi ajhānalābhīpuggalehi ca, kāyena nāmakāye phuṭṭhānaṃ arūpajhānānaṃ anantaraṃ nibbānaṃ sacchikaroti, iti sacchikaraṇato kāyasakkhīnāmakena jhānalābhinā cāti dvādasahi puggalehi niddisitabbaṃ.

Imesaṃ vuttappakārānaṃ puggalānaṃ sattādhiṭṭhānekadesatthattā ceva bhāvanābhāgiyatthattā ca sattādhiṭṭhānekadesaṃ bhāvanābhāgiyaṃ suttaṃ ettakehi puggalehi niddisitabbanti niyametvā ācariyena vibhattaṃ, amhehi ca ñātaṃ, ‘‘kittakehi puggalehi sattādhiṭṭhānekadesaṃ asekkhabhāgiyaṃ suttaṃ niddisitabba’’nti vattabbattā –

‘‘Asekkhabhāgiyaṃ suttaṃ navahi puggalehi niddisitabbaṃ saddhāvimuttena, paññāvimuttena, suññatavimuttena, animittavimuttena, appaṇihitavimuttena, ubhatobhāgavimuttena, samasīsinā, paccekabuddhehi, sammāsambuddhehi cāti asekkhabhāgiyaṃ suttaṃ imehi navahi puggalehi niddisitabba’’nti –

Vuttaṃ. Tattha sattādhiṭṭhānekadesaṃ asekkhabhāgiyaṃ suttaṃ niddisitabbanti yojetabbaṃ. Saddhāya kilesehi vimuttattā arahattaphalakkhaṇe saddhāvimutto arahā, tena saddhāvimuttena. Paññāya vimuttattā arahattaphalakkhaṇe paññāvimutto arahā, tena paññāvimuttena. Suññatavipassanāsaṅkhātena anattānupassanena vimuttattā suññatavimutto arahā, tena suññatavimuttena. Animittānupassanāsaṅkhātena aniccānupassanena vimuttattā animittavimutto arahā, tena animittavimuttena. Appaṇihitānupassanāsaṅkhātena dukkhānupassanena vimuttattā appaṇihitavimutto arahā, tena appaṇihitavimuttena. Ubhato rūpakāyanāmakāyato ubhatobhāgato vimuttattā ubhatobhāgavimutto arahā, tena ubhatobhāgavimuttena. Purimā pañca puggalā ajhānalābhino gahitā, ubhatobhāgavimutto pana jhānalābhīgahito.

Samasīsī nāma iriyāpathasamasīsī, rogasamasīsī, jīvitasamasīsīti tividhā honti. Imesu tīsu samasīsīsu yo arahā catūsu iriyāpathesu ekekasmiṃ iriyāpathe arahattaṃ patvā aññaṃ iriyāpathaṃ asaṅkamitvā tasmiṃ tasmiṃ iriyāpatheyeva parinibbāyati, ayaṃ arahā iriyāpathasamasīsī nāma. Yo arahā yasmiṃ roge uppanne arahattaṃ patvā tato rogato anuṭṭhahitvā tasmiṃ rogeyeva parinibbāyati, ayaṃ arahā rogasamasīsī nāma. Yo arahā paccavekkhaṇavīthiyānantaraṃ bhavaṅgaṃ otaritvā tato maraṇāsannajavanavīthiyānantarameva parinibbāyati, ayaṃ arahā vārasamatāya jīvitasamasīsī nāma. Vārasamatāti ca paccavekkhaṇavīthi maggavithyānuvattakattā paccavekkhaṇavīthianantaraṃ pavattamānāyapi maraṇāsannavīthi maggavīthianantaraṃ pavattāti vattabbārahā, tasmā vīthianantaratā vārasamatā nāma. Tāya vārasamatāya ca jīvitasamasīsī vutto.

Saha paṭisambhidāhi arahattaṃ pāpuṇīti etthapi paccavekkhaṇavīthiyānantaraṃ bhavaṅgaṃ otaritvā bhavaṅgato vuṭṭhāya pavattavīthiyā paṭisambhidāñāṇāni pavattanti. Vuttanayena vīthianantaratāya vārasamatāya ‘‘saha paṭisambhidāhī’’ti vuttaṃ. Bhagavato sabbaññutaññāṇampi paccavekkhaṇavīthiyānantaraṃ bhavaṅgaṃ otaritvā bhavaṅgato vuṭṭhāya pavattavīthiyā paṭhamaṃ pavattatīti veditabbaṃ. Iminā jīvitasamasīsinā, sabbehi paccekabuddhehi, sabbehi sammāsambuddhehi cāti imehi navahi puggalehi sattādhiṭṭhānekadesaṃ asekkhabhāgiyaṃ suttaṃ niddisitabbaṃ.

Imesaṃ puggalānaṃ sattādhiṭṭhānekadesatthattā ceva asekkhabhāgiyatthattā ca evaṃ iminā ‘‘lokuttaraṃ suttaṃ sattādhiṭṭhāna’’ntiādinā pakārena vuttehi imehi chabbīsatiyā puggalehi ariyehi dassanabhāgiyavāsanābhāgiyaasekkhabhāgiyasuttānaṃ vasena lokuttaraṃ suttaṃ sattādhiṭṭhānekadesaṃ suttaṃ niddisitabbaṃ.

Imesaṃ chabbīsatiyā puggalānaṃ sakalalokuttarasuttatthattā ceva sattādhiṭṭhānekadesasuttatthattā ca lokuttaraṃ sattādhiṭṭhānekadesaṃ suttaṃ. Ettakehi puggalehi niddisitabbanti ācariyena niyametvā vibhattaṃ, amhehi ca ñātaṃ, ‘‘lokiyaṃ sattādhiṭṭhānekadesaṃ suttaṃ kittakehi puggalehi niddisitabba’’nti vattabbattā ‘‘lokiyaṃ suttaṃ sattādhiṭṭhānaṃ ekūnavīsatiyā puggalehi niddisitabba’’ntiādi vuttaṃ. ‘‘Te ekūnavīsati lokiyā puggalā katamehi dhammehi niddiṭṭhā samanvesitabbā’’ti vattabbattā ‘‘te caritehī’’tiādi vuttaṃ. Te ekūnavīsati lokiyā puggalā caritehi caritavisesehi niddiṭṭhā samanvesitabbāti. ‘‘Kathaṃ caritehi niddiṭṭhā’’ti vattabbattā ‘‘keci rāgacaritā’’tiādi vuttaṃ. Rāgacaritadosacaritādīhi caritehi ekūnavīsati lokiyapuggalā rāgacaritā, keci dosacaritā…pe… mohacarito cāti niddiṭṭhā. Iti niddiṭṭhehi imehi ekūnavīsatiyā puggalehi lokiyasattādhiṭṭhānekadesaṃ suttaṃ niddisitabbaṃ. ‘‘Lokiya’’nti sāmaññavasena vuttampi ‘‘saṃkilesabhāgiyaṃ lokiya’’nti visesato viññātabbaṃ.

Lokiyaṃ sattādhiṭṭhānekadesaṃ suttaṃ ettakehi puggalehi niddisitabbanti ācariyena niyametvā vibhattaṃ, amhehi ca ñātaṃ, ‘‘vāsanābhāgiyaṃ sattādhiṭṭhānekadesaṃ suttaṃ katamehi puggalehi niddisitabba’’nti vattabbattā ‘‘vāsanābhāgiya’’ntiādi vuttaṃ. Vāsanābhāgiyaṃ sattādhiṭṭhānekadesaṃ suttaṃ sīlavantehi puggalehi, dhammehi ca niddisitabbanti yojetabbaṃ. ‘‘Kittakā sīlavantapuggalā’’ti vattabbattā ‘‘te sīlavanto pañca puggalā’’ti vuttaṃ. ‘‘Kittakā dhammā’’ti vattabbattā ‘‘pakatisīla’’ntiādi vuttaṃ. Idaṃ vuttaṃ hoti – pakatisīlavanto ca samādānasīlavanto ca cittappasādavanto ca samathavanto ca vipassanāvanto cāti pañca puggalā, pakatisīladhammo ca samādānasīladhammo ca cittappasādadhammo ca samathadhammo ca vipassanādhammo cāti pañca dhammāti imehi pañcahi puggalehi, imehi pañcahi dhammehi vāsanābhāgiyaṃ sattādhiṭṭhānekadesadhammādhiṭṭhānekadesaṃ suttaṃ yathākkamaṃ niddisitabbanti.

Lokuttaraṃ sattādhiṭṭhānaṃ suttaṃ dassanabhāgiyavāsanābhāgiyaasekkhabhāgiyasuttehi niddisitabbanti ācariyena niyametvā vibhattaṃ, amhehi ca ñātaṃ, ‘‘lokuttaraṃ dhammādhiṭṭhānaṃ suttaṃ kittakehi suttehi niddisitabba’’nti vattabbattā ‘‘lokuttaraṃ suttaṃ dhammādhiṭṭhānaṃ…pe… asekkhabhāgiyenā’’ti vuttaṃ.

‘‘Lokiyañca lokuttarañca sattādhiṭṭhānañca dhammādhiṭṭhānañca kittakehi niddisitabba’’nti vattabbattā ‘‘lokiyañca…pe… ubhayena niddisitabba’’nti vuttaṃ. Ubhayenāti lokiyalokuttarena, sattādhiṭṭhānadhammādhiṭṭhānena samānatthabhāvena niddisitabbanti.

‘‘Ñāṇaṃ kittakehi niddisitabba’’nti vattabbattā ‘‘ñāṇaṃ paññāyā’’tiādi vuttaṃ. Yasmiṃ yasmiṃ sutte ñāṇaṃ āgataṃ, tasmiṃ tasmiṃ sutte ñāṇaṃ ñāṇapariyāyena paññādinā niddisitabbanti.

‘‘Ñeyyaṃ kittakena niddisitabba’’nti vattabbattā ‘‘ñeyyaṃ atītānāgatapaccuppannehī’’tiādi vuttaṃ. Yasmiṃ yasmiṃ sutte ñeyyaṃ āgataṃ, tasmiṃ tasmiṃ sutte ñeyyaṃ ñeyyapariyāyena niddisitabbanti.

‘‘Ñāṇañca ñeyyañca kittakena niddisitabba’’nti vattabbattā ‘‘ñāṇañca ñeyyañca tadubhayenā’’tiādi vuttaṃ. Yasmiṃ yasmiṃ sutte ñāṇañeyyā āgatā, tasmiṃ tasmiṃ sutte ñāṇañeyyā ñāṇañeyyapariyāyena niddisitabbanti.

Dassanasutte yathā niddiṭṭhaṃ, tathā upadhārayitvā labbhamānato niddisitabbaṃ. Bhāvanāsutte yathā niddiṭṭhaṃ, tathā upadhārayitvā labbhamānato niddisitabbaṃ. Tadubhayaṃ dassanañca bhāvanā ca sutte yathā niddiṭṭhaṃ, tathā upadhārayitvā labbhamānato niddisitabbaṃ.

‘‘Sakavacanaṃ paravacana’’ntiādīsupi evameva visuṃ visuṃ ca ekato ca sutte yathā niddiṭṭhaṃ, tathā upadhārayitvā labbhamānato niddisitabbanti yojanā kātabbā. ‘‘Ettakameva niddisitabba’’nti vattabbattā ‘‘yaṃ vā panā’’tiādi vuttaṃ.

‘‘Vipākassa hetu kammamevā’’ti vattabbattā ‘‘duvidho hetū’’tiādi vuttaṃ. Kilesā saṃkilesabhāgiyasuttena samānatthabhāvena niddisitabbā. Taṇhāsaṅkhāto samudayo vā kilesasaṅkhāto samudayo vā akusalasaṅkhāto samudayo vā saṃkilesabhāgiyena suttena samānatthabhāvena niddisitabbo. Lokiyakusalahetusaṅkhāto samudayo vā lokiyakusalasaṅkhāto samudayo vā vāsanābhāgiyena suttena samānatthabhāvena niddisitabbo.

Kammañca vipāko ca yathārahaṃ labbhamānasuttena niddisitabboti sāmaññavasena vibhatto, ‘‘kusalaṃ katamena niddisitabba’’nti vattabbattā ‘‘tattha kusala’’ntiādi vuttaṃ. Tatthāti tesu aṭṭhavīsatiyā sāsanapaṭṭhānasuttesu kusalaṃ catūhi suttehi samānatthabhāvena niddisitabbaṃ. ‘‘Katamehi catūhī’’ti vattabbattā ‘‘vāsanābhāgiyenā’’tiādi vuttaṃ. Lokiyakusalaṃ vāsanābhāgiyena niddisitabbaṃ samānatthattā, lokuttarakusalaṃ dassanabhāgiyena, vāsanābhāgiyena, asekkhabhāgiyena ca yathārahaṃ samānatthabhāvena niddisitabbaṃ. Kusalaṃ ettakehi niddisitabbanti niyametvā vibhattaṃ, ‘‘akusalaṃ katamena niddisitabba’’nti vattabbattā ‘‘akusala’’ntiādi vuttaṃ. ‘‘Kusalañca akusalañca katamena niddisitabba’’nti vattabbattā ‘‘kusalañca akusalañca tadubhayena niddisitabba’’nti vuttaṃ. Yasmiṃ yasmiṃ sutte tadubhayaṃ āgataṃ, tasmiṃ tasmiṃ sutte āgatena tadubhayena niddisitabbaṃ.

‘‘Anuññātaṃ katamena niddisitabba’’nti vattabbattā ‘‘anuññāta’’ntiādi vuttaṃ. Anuññātaṃ bhagavato anuññātāya samānatāya niddisitabbaṃ. ‘‘Katividhaṃ anuññāta’’nti vattabbattā ‘‘taṃ pañcavidha’’ntiādi vuttaṃ. Yaṃ anuññātaṃ yāsu yāsu bhūmīsu dissati, taṃ anuññātaṃ tāsu tāsu bhūmīsu āgatena samānena kappiyānulomena niddisitabbaṃ.

Anuññātaṃ iminā niddisitabbanti ācariyena niyametvā vibhattaṃ, ‘‘paṭikkhittaṃ katamena niddisitabba’’nti vattabbattā ‘‘paṭikkhittaṃ bhagavatā’’tiādi vuttaṃ. Bhagavatā paṭikkhittaṃ bhagavatā paṭikkhittakāraṇena sutte āgatena vatthunā kāraṇaphalabhāvena niddisitabbaṃ. Yaṃ paṭikkhittaṃ yāsu yāsu bhūmīsu dissati, taṃ pana paṭikkhittaṃ tāsu tāsu bhūmīsu āgatena pākaṭena akappiyānulomena niddisitabbaṃ.

‘‘Anuññātañca paṭikkhittañca katamena niddisitabba’’nti vattabbattā ‘‘anuññātañca paṭikkhittañca tadubhayena niddisitabba’’nti vuttaṃ. Yasmiṃ yasmiṃ sutte anuññātañca paṭikkhittañca āgataṃ, tasmiṃ tasmiṃ sutte āgatena tadubhayena niddisitabbaṃ.

‘‘Thavo katamena niddisitabbo’’ti vattabbattā ‘‘thavo pasaṃsāyā’’tiādi vuttaṃ. Yasmiṃ yasmiṃ sutte yā yā pasaṃsā āgatā, tasmiṃ tasmiṃ sutte āgatāya tāya tāya pasaṃsāya thavo niddisitabbo. ‘‘Yo thavo pasaṃsāya niddisitabbo, so thavo katividhena niddisitabbo’’ti vattabbattā ‘‘so pañcavidhenā’’tiādi vuttaṃ. Bhagavato thavo ca dhammassa thavo ca ariyasaṅghassa thavo ca ariyadhammānaṃ sikkhāya thavo ca lokiyaguṇasampattiyā thavo cāti pañcavidhena veditabbo. Iti evaṃ vuttappakārena pañcavidhena thavo niddisitabbo.

Amhākācariya amhākācariyena aṭṭhārasa mūlapadā sāsanapaṭṭhāne daṭṭhabbāti vuttā, ‘‘katamāni tāni aṭṭhārasa mūlapadānī’’ti pucchitabbattā ‘‘indriyabhūmī’’tiādi vuttaṃ. Sāsanapaṭṭhāne indriyabhūmi saddhindriyādiindriyabhūmi yehi navahi padehi niddisitabbā, sāsanapaṭṭhāne kilesabhūmi yehi navahi padehi niddisitabbā, evaṃ iminā pakārena etāni mūlapadāni nava padāni kusalapadāni, nava padāni akusalapadānīti aṭṭhārasa mūlapadāni honti. Sāsanapaṭṭhāne daṭṭhabbā, ‘‘kena kāraṇena aṭṭhārasa mūlapadā sāsanapaṭṭhāne daṭṭhabbāti viññāyatī’’ti vattabbattā ‘‘tathā hī’’tiādi vuttaṃ. Tathā hīti tato eva aṭṭhārasamūlapadānaṃ sāsanapaṭṭhāne daṭṭhabbattā ‘‘aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā? Sāsanapaṭṭhāne’’ti yaṃ vacanaṃ vuttaṃ, tena vacanena viññāyatīti. ‘‘Kena mūlapadānaṃ navakusalapadanavaakusalapadabhāvena aṭṭhārasabhāvo viññāyatī’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tena mūlapadānaṃ navakusalapadanavaakusalapadabhāvato āyasmā mahākaccāno –

‘‘Navahi ca padehi kusalā, navahi ca yujjanti akusalapakkhā;

Ete kho mūlapadā, bhavanti aṭṭhārasa padānī’’ti. –

Yaṃ vacanaṃ āha, tena ‘‘navahi…pe… padānī’’ti vacanena mūlapadānaṃ navakusalapadanavaakusalapadabhāvena aṭṭhārasabhāvo viññāyatīti.

‘‘Yaṃ yaṃ saṃkilesabhāgiyādisoḷasavidhaṃ sāsanapaṭṭhānañceva yaṃ yaṃ lokiyādiaṭṭhavīsatividhaṃ sāsanapaṭṭhānañca ācariyena niddhāritaṃ, ettakameva paripuṇṇaṃ, aññaṃ sāsanapaṭṭhānaṃ niddhāretvā yuttaṃ yujjitabbaṃ natthī’’ti vattabbattā ‘‘niyuttaṃ sāsanapaṭṭhāna’’nti vuttaṃ. Yathāniddhāritasāsanapaṭṭhānato yaṃ yaṃ aññaṃ sāsanapaṭṭhānaṃ niddhāritaṃ atthi, taṃ taṃ aññaṃ sāsanapaṭṭhānaṃ niyuttaṃ yathārahaṃ niddhāretvā yuttaṃ yujjitabbanti attho gahetabboti.

‘‘Yaṃ loko pūjayate…pe… niyuttaṃ sāsanapaṭṭhānanti yattako vacanakkamo bhāsito, ettakena vacanakkamena kiṃ netti samattā, udāhu asamattā’’ti vattabbattā ‘‘ettāvatā’’tiādi vuttaṃ. Āyasmatā mahākaccānena yā netti bhāsitā, bhagavatā sā netti anumoditā, mūlasaṅgītiyaṃ saṅgāyantehi therāsabhehi yā netti saṅgītā, sā netti ‘‘yaṃ loko pūjayate…pe… niyuttaṃ sāsanapaṭṭhāna’’nti ettāvatā vacanakkamena samattā paripuṇṇāva hoti.

Iti samattāya āyasmatā mahākaccānena bhāsitāya bhagavatā anumoditāya mūlasaṅgītiyaṃ saṅgāyantehi therāsabhehi saṅgītāya nettiyā atthavaṇṇanā saddhammapālanāmena mahādhammarājagurunā mahātherena racitā jinaputtānaṃ hitakarā nettivibhāvanā chabbīsādhikanavasate sakkarāje sāvaṇamāse sukkapakkhe navamadivase sūriyuggamanasamaye samattā.

Iti sāsanapaṭṭhāne sattibalānurūpā racitā vibhāvanā

Niṭṭhitā.

Nigamanakathā

Sabbasattuttamo nātho, loke uppajji nāyako;

Sambuddho gotamo jino, anekaguṇalaṅkato.

Sāsanaṃ tassa seṭṭhassa, aṭṭhavassasatādhikaṃ;

Dvisahassaṃ yadā pattaṃ, nimmalaṃ vaḍḍhanaṃ subhaṃ.

Tadā bhūmissaro mahādhammarājā mahiddhiko;

Āṇācakkena sāreti, rājā noanuvattake.

Laddhā setagaje vare, loke vimhayajānake;

Appamatto mahāvīro, puññaṃ katvābhimodati.

Tasmiṃ vasseva sāvaṇe, māse navamadivase;

Sūriyuggamane kāle, nibbattāyaṃ vibhāvanā.

Yattakaṃ sāsanaṃ ṭhitaṃ, tattakaṃ racitaṃ mayā;

Ṭhātu nettivibhāvanā, jinaputtahitāvahā.

Iti taṃ racayantena, puññaṃ adhigataṃ mayā;

Hontu tassānubhāvena, sabbe vimuttibhāgino.

Rājadevī puttanattā, panattā ca sajātikā;

Sabbe rajjasukhe ṭhatvā, carantu caritaṃ sukhī.

Devo kāle suvassatu, sabbo raṭṭhajano sukhī;

Aññamaññaṃ ahiṃsanto, piyo hotu hitāvahoti.

Nettivibhāvinī niṭṭhitā.