Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Dhammapada-aṭṭhakathā

(Paṭhamo bhāgo)

Ganthārambhakathā

1.

Mahāmohatamonaddhe, loke lokantadassinā;

Yena saddhammapajjoto, jālito jalitiddhinā.

2.

Tassa pāde namassitvā, sambuddhassa sirīmato;

Saddhammañcassa pūjetvā, katvā saṅghassa cañjaliṃ.

3.

Taṃ taṃ kāraṇamāgamma, dhammādhammesu kovido;

Sampattasaddhammapado, satthā dhammapadaṃ subhaṃ.

4.

Desesi karuṇāvega-samussāhitamānaso;

Yaṃ ve devamanussānaṃ, pītipāmojjavaḍḍhanaṃ.

5.

Paramparābhatā tassa, nipuṇā atthavaṇṇanā;

Yā tambapaṇṇidīpamhi, dīpabhāsāya saṇṭhitā.

6.

Na sādhayati sesānaṃ, sattānaṃ hitasampadaṃ;

Appeva nāma sādheyya, sabbalokassa sā hitaṃ.

7.

Iti āsīsamānena, dantena samacārinā;

Kumārakassapenāhaṃ, therena thiracetasā.

8 .

Saddhammaṭṭhitikāmena, sakkaccaṃ abhiyācito;

Taṃ bhāsaṃ ativitthāra-gatañca vacanakkamaṃ.

9 .

Pahāyāropayitvāna, tantibhāsaṃ manoramaṃ;

Gāthānaṃ byañjanapadaṃ, yaṃ tattha na vibhāvitaṃ.

10.

Kevalaṃ taṃ vibhāvetvā, sesaṃ tameva atthato;

Bhāsantarena bhāsissaṃ, āvahanto vibhāvinaṃ;

Manaso pītipāmojjaṃ, atthadhammūpanissitanti.

1. Yamakavaggo

1. Cakkhupālattheravatthu

1.

‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;

Manasā ce paduṭṭhena, bhāsati vā karoti vā;

Tato naṃ dukkhamanveti, cakkaṃva vahato pada’’nti. –

Ayaṃ dhammadesanā kattha bhāsitāti? Sāvatthiyaṃ. Kaṃ ārabbhāti? Cakkhupālattheraṃ.

Sāvatthiyaṃ kira mahāsuvaṇṇo nāma kuṭumbiko ahosi aḍḍho mahaddhano mahābhogo aputtako. So ekadivasaṃ nhānatitthaṃ nhatvā natvā āgacchanto antarāmagge sampannapattasākhaṃ ekaṃ vanappatiṃ disvā ‘‘ayaṃ mahesakkhāya devatāya pariggahito bhavissatī’’ti tassa heṭṭhābhāgaṃ sodhāpetvā pākāraparikkhepaṃ kārāpetvā vālukaṃ okirāpetvā dhajapaṭākaṃ ussāpetvā vanappatiṃ alaṅkaritvā añjaliṃ karitvā ‘‘sace puttaṃ vā dhītaraṃ vā labheyyaṃ, tumhākaṃ mahāsakkāraṃ karissāmī’’ti patthanaṃ katvā pakkāmi.

Athassa na cirasseva bhariyāya kucchiyaṃ gabbho patiṭṭhāsi. Sā gabbhassa patiṭṭhitabhāvaṃ ñatvā tassa ārocesi. So tassā gabbhassa parihāramadāsi. Sā dasamāsaccayena puttaṃ vijāyi. Taṃ nāmaggahaṇadivase seṭṭhi attanā pālitaṃ vanappatiṃ nissāya laddhattā tassa pāloti nāmaṃ akāsi. Sā aparabhāge aññampi puttaṃ labhi. Tassa cūḷapāloti nāmaṃ katvā itarassa mahāpāloti nāmaṃ akāsi. Te vayappatte gharabandhanena bandhiṃsu. Aparabhāge mātāpitaro kālamakaṃsu. Sabbampi vibhavaṃ itareyeva vicāriṃsu.

Tasmiṃ samaye satthā pavattitavaradhammacakko anupubbenāgantvā anāthapiṇḍikena mahāseṭṭhinā catupaṇṇāsakoṭidhanaṃ vissajjetvā kārite jetavanamahāvihāre viharati mahājanaṃ saggamagge ca mokkhamagge ca patiṭṭhāpayamāno. Tathāgato hi mātipakkhato asītiyā, pitipakkhato asītiyāti dveasītiñātikulasahassehi kārite nigrodhamahāvihāre ekameva vassāvāsaṃ vasi, anāthapiṇḍikena kārite jetavanamahāvihāre ekūnavīsativassāni, visākhāya sattavīsatikoṭidhanapariccāgena kārite pubbārāme chabbassānīti dvinnaṃ kulānaṃ guṇamahattataṃ paṭicca sāvatthiṃ nissāya pañcavīsativassāni vassāvāsaṃ vasi. Anāthapiṇḍikopi visākhāpi mahāupāsikā nibaddhaṃ divasassa dve vāre tathāgatassa upaṭṭhānaṃ gacchanti, gacchantā ca ‘‘daharasāmaṇerā no hatthe olokessantī’’ti tucchahatthā na gatapubbā. Purebhattaṃ gacchantā khādanīyabhojanīyādīni gahetvāva gacchanti, pacchābhattaṃ gacchantā pañca bhesajjāni aṭṭha ca pānāni. Nivesanesu pana tesaṃ dvinnaṃ dvinnaṃ bhikkhusahassānaṃ niccaṃ paññattāsanāneva honti. Annapānabhesajjesu yo yaṃ icchati, tassa taṃ yathicchitameva sampajjati. Tesu anāthapiṇḍikena ekadivasampi satthā pañhaṃ na pucchitapubbo. So kira ‘‘tathāgato buddhasukhumālo khattiyasukhumālo, ‘bahūpakāro me, gahapatī’ti mayhaṃ dhammaṃ desento kilameyyā’’ti satthari adhimattasinehena pañhaṃ na pucchati. Satthā pana tasmiṃ nisinnamatteyeva ‘‘ayaṃ seṭṭhi maṃ arakkhitabbaṭṭhāne rakkhati. Ahañhi kappasatasahassādhikāni cattāri asaṅkhyeyyāni alaṅkatapaṭiyattaṃ attano sīsaṃ chinditvā akkhīni uppāṭetvā hadayamaṃsaṃ uppāṭetvā pāṇasamaṃ puttadāraṃ pariccajitvā pāramiyo pūrento paresaṃ dhammadesanatthameva pūresiṃ. Esa maṃ arakkhitabbaṭṭhāne rakkhatī’’ti ekaṃ dhammadesanaṃ kathetiyeva.

Tadā sāvatthiyaṃ satta manussakoṭiyo vasanti. Tesu satthu dhammakathaṃ sutvā pañcakoṭimattā manussā ariyasāvakā jātā, dvekoṭimattā manussā puthujjanā. Tesu ariyasāvakānaṃ dveyeva kiccāni ahesuṃ – purebhattaṃ dānaṃ denti, pacchābhattaṃ gandhamālādihatthā vatthabhesajjapānakādīni gāhāpetvā dhammassavanatthāya gacchanti. Athekadivasaṃ mahāpālo ariyasāvake gandhamālādihatthe vihāraṃ gacchante disvā ‘‘ayaṃ mahājano kuhiṃ gacchatī’’ti pucchitvā ‘‘dhammassavanāyā’’ti sutvā ‘‘ahampi gamissāmī’’ti gantvā satthāraṃ vanditvā parisapariyante nisīdi.

Buddhā ca nāma dhammaṃ desentā saraṇasīlapabbajjādīnaṃ upanissayaṃ oloketvā ajjhāsayavasena dhammaṃ desenti, tasmā taṃ divasaṃ satthā tassa upanissayaṃ oloketvā dhammaṃ desento anupubbikathaṃ kathesi. Seyyathidaṃ – dānakathaṃ, sīlakathaṃ, saggakathaṃ, kāmānaṃ ādīnavaṃ, okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Taṃ sutvā mahāpālo kuṭumbiko cintesi – ‘‘paralokaṃ gacchantaṃ puttadhītaro vā bhātaro vā bhogā vā nānugacchanti, sarīrampi attanā saddhiṃ na gacchati, kiṃ me gharāvāsena pabbajissāmī’’ti. So desanāpariyosāne satthāraṃ upasaṅkamitvā pabbajjaṃ yāci. Atha naṃ satthā – ‘‘atthi te koci āpucchitabbayuttako ñātī’’ti āha. ‘‘Kaniṭṭhabhātā me atthi, bhante’’ti. ‘‘Tena hi taṃ āpucchāhī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā satthāraṃ vanditvā gehaṃ gantvā kaniṭṭhaṃ pakkosāpetvā – ‘‘tāta, yaṃ mayhaṃ imasmiṃ gehe saviññāṇakampi aviññāṇakampi dhanaṃ kiñci atthi, sabbaṃ taṃ tava bhāro, paṭipajjāhi na’’nti. ‘‘Tumhe pana kiṃ karissathā’’ti āha. ‘‘Ahaṃ satthu santike pabbajissāmī’’ti. ‘‘Kiṃ kathesi bhātika, tvaṃ me mātari matāya mātā viya, pitari mate pitā viya laddho, gehe te mahāvibhavo, sakkā gehaṃ ajjhāvasanteheva puññāni kātuṃ, mā evaṃ karitthā’’ti. ‘‘Tāta, ahaṃ satthu dhammadesanaṃ sutvā gharāvāse vasituṃ na sakkomi. Satthārā hi atisaṇhasukhumaṃ tilakkhaṇaṃ āropetvā ādimajjhapariyosānakalyāṇo dhammo desito, na sakkā so agāramajjhe vasantena pūretuṃ, pabbajissāmi, tātā’’ti. ‘‘Bhātika, taruṇāyeva tāvattha, mahallakakāle pabbajissathā’’ti. ‘‘Tāta, mahallakassa hi attano hatthapādāpi anassavā honti, na attano vase vattanti, kimaṅgaṃ pana ñātakā, svāhaṃ tava kathaṃ na karomi, samaṇapaṭipattiṃyeva pūressāmi’’.

‘‘Jarājajjaritā honti, hatthapādā anassavā;

Yassa so vihatatthāmo, kathaṃ dhammaṃ carissati’’. –

Pabbajissāmevāhaṃ, tātāti tassa viravantasseva satthu santikaṃ gantvā pabbajjaṃ yācitvā laddhapabbajjūpasampado ācariyupajjhāyānaṃ santike pañca vassāni vasitvā vuṭṭhavasso pavāretvā satthāramupasaṅkamitvā vanditvā pucchi – ‘‘bhante, imasmiṃ sāsane kati dhurānī’’ti? ‘‘Ganthadhuraṃ, vipassanādhuranti dveyeva dhurāni bhikkhū’’ti. ‘‘Katamaṃ pana, bhante, ganthadhuraṃ, katamaṃ vipassanādhura’’nti? ‘‘Attano paññānurūpena ekaṃ vā dve vā nikāye sakalaṃ vā pana tepiṭakaṃ buddhavacanaṃ uggaṇhitvā tassa dhāraṇaṃ, kathanaṃ, vācananti idaṃ ganthadhuraṃ nāma, sallahukavuttino pana pantasenāsanābhiratassa attabhāve khayavayaṃ paṭṭhapetvā sātaccakiriyavasena vipassanaṃ vaḍḍhetvā arahattaggahaṇanti idaṃ vipassanādhuraṃ nāmā’’ti. ‘‘Bhante, ahaṃ mahallakakāle pabbajito ganthadhuraṃ pūretuṃ na sakkhissāmi, vipassanādhuraṃ pana pūressāmi, kammaṭṭhānaṃ me kathethā’’ti. Athassa satthā yāva arahattaṃ kammaṭṭhānaṃ kathesi.

So satthāraṃ vanditvā attanā sahagāmino bhikkhū pariyesanto saṭṭhi bhikkhū labhitvā tehi saddhiṃ nikkhamitvā vīsayojanasatamaggaṃ gantvā ekaṃ mahantaṃ paccantagāmaṃ patvā tattha saparivāro piṇḍāya pāvisi. Manussā vattasampanne bhikkhū disvāva pasannacittā āsanāni paññāpetvā nisīdāpetvā paṇītenāhārena parivisitvā, ‘‘bhante, kuhiṃ ayyā gacchantī’’ti pucchitvā ‘‘yathāphāsukaṭṭhānaṃ upāsakā’’ti vutte paṇḍitā manussā ‘‘vassāvāsaṃ senāsanaṃ pariyesanti bhadantā’’ti ñatvā, ‘‘bhante, sace ayyā imaṃ temāsaṃ idha vaseyyuṃ, mayaṃ saraṇesu patiṭṭhāya sīlāni gaṇheyyāmā’’ti āhaṃsu. Tepi ‘‘mayaṃ imāni kulāni nissāya bhavanissaraṇaṃ karissāmā’’ti adhivāsesuṃ.

Manussā tesaṃ paṭiññaṃ gahetvā vihāraṃ paṭijaggitvā rattiṭṭhānadivāṭṭhānāni sampādetvā adaṃsu. Te nibaddhaṃ tameva gāmaṃ piṇḍāya pavisanti. Atha ne eko vejjo upasaṅkamitvā, ‘‘bhante, bahūnaṃ vasanaṭṭhāne aphāsukampi nāma hoti, tasmiṃ uppanne mayhaṃ katheyyātha, bhesajjaṃ karissāmī’’ti pavāresi. Thero vassūpanāyikadivase te bhikkhū āmantetvā pucchi, ‘‘āvuso, imaṃ temāsaṃ katihi iriyāpathehi vītināmessathā’’ti? ‘‘Catūhi, bhante’’ti. ‘‘Kiṃ panetaṃ, āvuso, patirūpaṃ, nanu appamattehi bhavitabbaṃ’’? ‘‘Mayañhi dharamānakassa buddhassa santikā kammaṭṭhānaṃ gahetvā āgatā, buddhā ca nāma na sakkā pamādena ārādhetuṃ, kalyāṇajjhāsayena te vo ārādhetabbā. Pamattassa ca nāma cattāro apāyā sakagehasadisā, appamattā hothāvuso’’ti. ‘‘Kiṃ tumhe pana, bhante’’ti? ‘‘Ahaṃ tīhi iriyāpathehi vītināmessāmi, piṭṭhiṃ na pasāressāmi, āvuso’’ti. ‘‘Sādhu, bhante, appamattā hothā’’ti.

Atha therassa niddaṃ anokkamantassa paṭhamamāse atikkante majjhimamāse sampatte akkhirogo uppajji. Chiddaghaṭato udakadhārā viya akkhīhi assudhārā paggharanti. So sabbarattiṃ samaṇadhammaṃ katvā aruṇuggamane gabbhaṃ pavisitvā nisīdi. Bhikkhū bhikkhācāravelāya therassa santikaṃ gantvā, ‘‘bhikkhācāravelā, bhante’’ti āhaṃsu. ‘‘Tena hi, āvuso, gaṇhatha pattacīvara’’nti. Attano pattacīvaraṃ gāhāpetvā nikkhami. Bhikkhū tassa akkhīhi assūni paggharante disvā, ‘‘kimetaṃ, bhante’’ti pucchiṃsu. ‘‘Akkhīni me, āvuso, vātā vijjhantī’’ti. ‘‘Nanu, bhante, vejjena pavāritamhā, tassa kathemā’’ti. ‘‘Sādhāvuso’’ti te vejjassa kathayiṃsu. So telaṃ pacitvā pesesi. Thero nāsāya telaṃ āsiñcanto nisinnakova āsiñcitvā antogāmaṃ pāvisi. Vejjo taṃ disvā āha – ‘‘bhante, ayyassa kira akkhīni vāto vijjhatī’’ti? ‘‘Āma, upāsakā’’ti. ‘‘Bhante, mayā telaṃ pacitvā pesitaṃ, nāsāya vo telaṃ āsitta’’nti? ‘‘Āma, upāsakā’’ti. ‘‘Idāni kīdisa’’nti? ‘‘Rujjateva upāsakā’’ti. Vejjo ‘‘mayā ekavāreneva vūpasamanasamatthaṃ telaṃ pahitaṃ, kiṃ nu kho rogo na vūpasanto’’ti cintetvā, ‘‘bhante, nisīditvā vo telaṃ āsittaṃ, nipajjitvā’’ti pucchi. Thero tuṇhī ahosi, punappunaṃ pucchiyamānopi na kathesi. So ‘‘vihāraṃ gantvā therassa vasanaṭṭhānaṃ olokessāmī’’ti cintetvā – ‘‘tena hi, bhante, gacchathā’’ti theraṃ vissajjetvā vihāraṃ gantvā therassa vasanaṭṭhānaṃ olokento caṅkamananisīdanaṭṭhānameva disvā sayanaṭṭhānaṃ adisvā, ‘‘bhante, nisinnehi vo āsittaṃ, nipannehī’’ti pucchi. Thero tuṇhī ahosi. ‘‘Mā, bhante, evaṃ karittha, samaṇadhammo nāma sarīraṃ yāpentena sakkā kātuṃ, nipajjitvā āsiñcathā’’ti punappunaṃ yāci. ‘‘Gaccha tvaṃ tāvāvuso, mantetvā jānissāmī’’ti vejjaṃ uyyojesi. Therassa ca tattha neva ñātī, na sālohitā atthi, tena saddhiṃ manteyya? Karajakāyena pana saddhiṃ mantento ‘‘vadehi tāva, āvuso pālita, tvaṃ kiṃ akkhīni olokessasi, udāhu buddhasāsanaṃ? Anamataggasmiñhi saṃsāravaṭṭe tava akkhikāṇassa gaṇanā nāma natthi, anekāni pana buddhasatāni buddhasahassāni atītāni. Tesu te ekabuddhopi na pariciṇṇo, idāni imaṃ antovassaṃ tayo māse na nipajjissāmīti temāsaṃ nibaddhavīriyaṃ karissāmi. Tasmā te cakkhūni nassantu vā bhijjantu vā, buddhasāsanameva dhārehi, mā cakkhūnī’’ti bhūtakāyaṃ ovadanto imā gāthāyo abhāsi –

‘‘Cakkhūni hāyantu mamāyitāni,

Sotāni hāyantu tatheva kāyo;

Sabbampidaṃ hāyatu dehanissitaṃ,

Kiṃ kāraṇā pālita tvaṃ pamajjasi.

‘‘Cakkhūni jīrantu mamāyitāni,

Sotāni jīrantu tatheva kāyo;

Sabbampidaṃ jīratu dehanissitaṃ,

Kiṃ kāraṇā pālita tvaṃ pamajjasi.

‘‘Cakkhūni bhijjantu mamāyitāni,

Sotāni bhijjantu tatheva kāyo;

Sabbampidaṃ bhijjatu dehanissitaṃ,

Kiṃ kāraṇā pālita tvaṃ pamajjasī’’ti.

Evaṃ tīhi gāthāhi attano ovādaṃ datvā nisinnakova natthukammaṃ katvā gāmaṃ piṇḍāya pāvisi. Vejjo taṃ disvā ‘‘kiṃ, bhante, natthukammaṃ kata’’nti pucchi. ‘‘Āma, upāsakā’’ti. ‘‘Kīdisaṃ, bhante’’ti? ‘‘Rujjateva upāsakā’’ti. ‘‘Nisīditvā vo, bhante, natthukammaṃ kataṃ, nipajjitvā’’ti. Thero tuṇhī ahosi, punappunaṃ pucchiyamānopi na kiñci kathesi. Atha naṃ vejjo, ‘‘bhante, tumhe sappāyaṃ na karotha, ajjato paṭṭhāya ‘asukena me telaṃ pakka’nti mā vadittha, ahampi ‘mayā vo telaṃ pakka’nti na vakkhāmī’’ti āha. So vejjena paccakkhāto vihāraṃ gantvā tvaṃ vejjenāpi paccakkhātosi, iriyāpathaṃ mā vissajji samaṇāti.

‘‘Paṭikkhitto tikicchāya, vejjenāpi vivajjito;

Niyato maccurājassa, kiṃ pālita pamajjasī’’ti. –

Imāya gāthāya attānaṃ ovaditvā samaṇadhammaṃ akāsi. Athassa majjhimayāme atikkante apubbaṃ acarimaṃ akkhīni ceva kilesā ca bhijjiṃsu. So sukkhavipassako arahā hutvā gabbhaṃ pavisitvā nisīdi.

Bhikkhū bhikkhācāravelāya āgantvā ‘‘bhikkhācārakālo, bhante’’ti āhaṃsu. ‘‘Kālo, āvuso’’ti? ‘‘Āma, bhante’’ti. ‘‘Tena hi gacchathā’’ti. ‘‘Kiṃ tumhe pana, bhante’’ti? ‘‘Akkhīni me, āvuso, parihīnānī’’ti. Te tassa akkhīni oloketvā assupuṇṇanettā hutvā, ‘‘bhante, mā cintayittha, mayaṃ vo paṭijaggissāmā’’ti theraṃ samassāsetvā kattabbayuttakaṃ vattapaṭivattaṃ katvā gāmaṃ piṇḍāya pavisiṃsu. Manussā theraṃ adisvā, ‘‘bhante, amhākaṃ ayyo kuhi’’nti pucchitvā taṃ pavattiṃ sutvā yāguṃ pesetvā sayaṃ piṇḍapātamādāya gantvā theraṃ vanditvā pādamūle parivattamānā roditvā, ‘‘bhante, mayaṃ vo paṭijaggissāma, tumhe mā cintayitthā’’ti samassāsetvā pakkamiṃsu.

Tato paṭṭhāya nibaddhaṃ yāgubhattaṃ vihārameva pesenti. Theropi itare saṭṭhi bhikkhū nirantaraṃ ovadati. Te tassovāde ṭhatvā upakaṭṭhāya pavāraṇāya sabbeva saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Te vuṭṭhavassā ca pana satthāraṃ daṭṭhukāmā hutvā theramāhaṃsu, ‘‘bhante, satthāraṃ daṭṭhukāmamhā’’ti. Thero tesaṃ vacanaṃ sutvā cintesi – ‘‘ahaṃ dubbalo, antarāmagge ca amanussapariggahitā aṭavī atthi, mayi etehi saddhiṃ gacchante sabbe kilamissanti, bhikkhampi labhituṃ na sakkhissanti, ime puretarameva pesessāmī’’ti. Atha ne āha – ‘‘āvuso, tumhe purato gacchathā’’ti. ‘‘Tumhe pana bhante’’ti? ‘‘Ahaṃ dubbalo, antarāmagge ca amanussapariggahitā aṭavī atthi, mayi tumhehi saddhiṃ gacchante sabbe kilamissatha, tumhe purato gacchathā’’ti. ‘‘Mā, bhante, evaṃ karittha, mayaṃ tumhehi saddhiṃyeva gamissāmā’’ti. ‘‘Mā vo, āvuso, evaṃ ruccittha, evaṃ sante mayhaṃ aphāsukaṃ bhavissati, mayhaṃ kaniṭṭho pana tumhe disvā pucchissati, athassa mama cakkhūnaṃ parihīnabhāvaṃ āroceyyātha, so mayhaṃ santikaṃ kañcideva pahiṇissati, tena saddhiṃ āgacchissāmi, tumhe mama vacanena dasabalañca asītimahāthere ca vandathā’’ti te uyyojesi.

Te theraṃ khamāpetvā antogāmaṃ pavisiṃsu. Manussā te disvā nisīdāpetvā bhikkhaṃ datvā ‘‘kiṃ, bhante, ayyānaṃ gamanākāro paññāyatī’’ti? ‘‘Āma, upāsakā, satthāraṃ daṭṭhukāmamhā’’ti. Te punappunaṃ yācitvā tesaṃ gamanachandameva ñatvā anugantvā paridevitvā nivattiṃsu. Tepi anupubbena jetavanaṃ gantvā satthārañca asītimahāthere ca therassa vacanena vanditvā punadivase yattha therassa kaniṭṭho vasati, taṃ vīthiṃ piṇḍāya pavisiṃsu. Kuṭumbiko te sañjānitvā nisīdāpetvā katapaṭisanthāro ‘‘bhātikatthero me, bhante, kuhi’’nti pucchi. Athassa te taṃ pavattiṃ ārocesuṃ. So taṃ sutvāva tesaṃ pādamūle parivattento roditvā pucchi – ‘‘idāni, bhante, kiṃ kātabba’’nti? ‘‘Thero ito kassaci āgamanaṃ paccāsīsati, tassa gatakāle tena saddhiṃ āgamissatī’’ti. ‘‘Ayaṃ me, bhante, bhāgineyyo pālito nāma, etaṃ pesethā’’ti. ‘‘Evaṃ pesetuṃ na sakkā, magge paripantho atthi, taṃ pabbājetvā pesetuṃ vaṭṭatī’’ti. ‘‘Evaṃ katvā pesetha, bhante’’ti. Atha naṃ pabbājetvā aḍḍhamāsamattaṃ pattacīvaraggahaṇādīni sikkhāpetvā maggaṃ ācikkhitvā pahiṇiṃsu.

So anupubbena taṃ gāmaṃ patvā gāmadvāre ekaṃ mahallakaṃ disvā, ‘‘imaṃ gāmaṃ nissāya koci āraññako vihāro atthī’’ti pucchi. ‘‘Atthi, bhante’’ti. ‘‘Ko nāma tattha vasatī’’ti? ‘‘Pālitatthero nāma, bhante’’ti. ‘‘Maggaṃ me ācikkhathā’’ti. ‘‘Kosi tvaṃ, bhante’’ti? ‘‘Therassa bhāgineyyomhī’’ti. Atha naṃ gahetvā vihāraṃ nesi. So theraṃ vanditvā aḍḍhamāsamattaṃ vattapaṭivattaṃ katvā theraṃ sammā paṭijaggitvā, ‘‘bhante, mātulakuṭumbiko me tumhākaṃ āgamanaṃ paccāsīsati, etha, gacchāmā’’ti āha. ‘‘Tena hi imaṃ me yaṭṭhikoṭiṃ gaṇhāhī’’ti. So yaṭṭhikoṭiṃ gahetvā therena saddhiṃ antogāmaṃ pāvisi. Manussā theraṃ nisīdāpetvā ‘‘kiṃ, bhante, gamanākāro vo paññāyatī’’ti pucchiṃsu. ‘‘Āma, upāsakā, gantvā satthāraṃ vandissāmī’’ti. Te nānappakārena yācitvā alabhantā theraṃ uyyojetvā upaḍḍhapathaṃ gantvā roditvā nivattiṃsu. Sāmaṇero theraṃ yaṭṭhikoṭiyā ādāya gacchanto antarāmagge aṭaviyaṃ kaṭṭhanagaraṃ nāma therena upanissāya vuṭṭhapubbaṃ gāmaṃ sampāpuṇi, so gāmato nikkhamitvā araññe gītaṃ gāyitvā dārūni uddharantiyā ekissā itthiyā gītasaddaṃ sutvā sare nimittaṃ gaṇhi. Itthisaddo viya hi añño saddo purisānaṃ sakalasarīraṃ pharitvā ṭhātuṃ samattho nāma natthi. Tenāha bhagavā –

‘‘Nāhaṃ, bhikkhave, aññaṃ ekasaddampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ, bhikkhave, itthisaddo’’ti (a. ni. 1.2).

Sāmaṇero tattha nimittaṃ gahetvā yaṭṭhikoṭiṃ vissajjetvā ‘‘tiṭṭhatha tāva, bhante, kiccaṃ me atthī’’ti tassā santikaṃ gato. Sā taṃ disvā tuṇhī ahosi. So tāya saddhiṃ sīlavipattiṃ pāpuṇi. Thero cintesi – ‘‘idāneva eko gītasaddo suyyittha. So ca kho itthiyā saddo chijji, sāmaṇeropi cirāyati, so tāya saddhiṃ sīlavipattiṃ patto bhavissatī’’ti. Sopi attano kiccaṃ niṭṭhāpetvā āgantvā ‘‘gacchāma, bhante’’ti āha. Atha naṃ thero pucchi – ‘‘pāpojātosi sāmaṇerā’’ti. So tuṇhī hutvā therena punappunaṃ puṭṭhopi na kiñci kathesi. Atha naṃ thero āha – ‘‘tādisena pāpena mama yaṭṭhikoṭiggahaṇakiccaṃ natthī’’ti. So saṃvegappatto kāsāyāni apanetvā gihiniyāmena paridahitvā, ‘‘bhante, ahaṃ pubbe sāmaṇero, idāni panamhi gihī jāto, pabbajantopi ca svāhaṃ na saddhāya pabbajito, maggaparipanthabhayena pabbajito, etha gacchāmā’’ti āha. ‘‘Āvuso, gihipāpopi samaṇapāpopi pāpoyeva, tvaṃ samaṇabhāve ṭhatvāpi sīlamattaṃ pūretuṃ nāsakkhi, gihī hutvā kiṃ nāma kalyāṇaṃ karissasi, tādisena pāpena mama yaṭṭhikoṭiggahaṇakiccaṃ natthī’’ti āha. ‘‘Bhante, amanussupaddavo maggo, tumhe ca andhā apariṇāyakā, kathaṃ idha vasissathā’’ti? Atha naṃ thero, ‘‘āvuso, tvaṃ mā evaṃ cintayi, idheva me nipajjitvā marantassāpi aparāparaṃ parivattantassāpi tayā saddhiṃ gamanaṃ nāma natthī’’ti vatvā imā gāthā abhāsi –

‘‘Handāhaṃ hatacakkhusmi, kantāraddhānamāgato;

Seyyamāno na gacchāmi, natthi bāle sahāyatā.

‘‘Handāhaṃ hatacakkhusmi, kantāraddhānamāgato;

Marissāmi no gamissāmi, natthi bāle sahāyatā’’ti.

Taṃ sutvā itaro saṃvegajāto ‘‘bhāriyaṃ vata me sāhasikaṃ ananucchavikaṃ kammaṃ kata’’nti bāhā paggayha kandanto vanasaṇḍaṃ pakkhanditvā tathā pakkantova ahosi. Therassāpi sīlatejena saṭṭhiyojanāyāmaṃ paññāsayojanavitthataṃ pannarasayojanabahalaṃ jayasumanapupphavaṇṇaṃ nisīdanuṭṭhahanakālesu onamanunnamanapakatikaṃ sakkassa devarañño paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko ‘‘ko nu kho maṃ ṭhānā cāvetukāmo’’ti olokento dibbena cakkhunā theraṃ addasa. Tenāhu porāṇā –

‘‘Sahassanetto devindo, dibbacakkhuṃ visodhayi;

Pāpagarahī ayaṃ pālo, ājīvaṃ parisodhayi.

‘‘Sahassanetto devindo, dibbacakkhuṃ visodhayi;

Dhammagaruko ayaṃ pālo, nisinno sāsane rato’’ti.

Athassa etadahosi – ‘‘sacāhaṃ evarūpassa pāpagarahino dhammagarukassa ayyassa santikaṃ na gamissāmi, muddhā me sattadhā phaleyya, gamissāmi tassa santika’’nti. Tato –

‘‘Sahassanetto devindo, devarajjasirindharo;

Taṅkhaṇena āgantvāna, cakkhupālamupāgami’’. –

Upagantvā ca pana therassa avidūre padasaddamakāsi. Atha naṃ thero pucchi – ‘‘ko eso’’ti? ‘‘Ahaṃ, bhante, addhiko’’ti. ‘‘Kuhiṃ yāsi upāsakā’’ti? ‘‘Sāvatthiyaṃ, bhante’’ti. ‘‘Yāhi, āvuso’’ti. ‘‘Ayyo pana, bhante, kuhiṃ gamissatī’’ti? ‘‘Ahampi tattheva gamissāmī’’ti. ‘‘Tena hi ekatova gacchāma, bhante’’ti. ‘‘Ahaṃ, āvuso, dubbalo, mayā saddhiṃ gacchantassa tava papañco bhavissatī’’ti. ‘‘Mayhaṃ accāyikaṃ natthi, ahampi ayyena saddhiṃ gacchanto dasasu puññakiriyavatthūsu ekaṃ labhissāmi, ekatova gacchāma, bhante’’ti. Thero ‘‘eso sappuriso bhavissatī’’ti cintetvā – ‘‘tena hi saddhiṃ gamissāmi, yaṭṭhikoṭiṃ gaṇha upāsakā’’ti āha. Sakko tathā katvā pathaviṃ saṅkhipanto sāyanhasamaye jetavanaṃ sampāpesi. Thero saṅkhapaṇavādisaddaṃ sutvā ‘‘kattheso saddo’’ti pucchi. ‘‘Sāvatthiyaṃ, bhante’’ti? ‘‘Pubbe mayaṃ gamanakāle cirena gamimhā’’ti. ‘‘Ahaṃ ujumaggaṃ jānāmi, bhante’’ti. Tasmiṃ khaṇe thero ‘‘nāyaṃ manusso, devatā bhavissatī’’ti sallakkhesi.

‘‘Sahassanetto devindo, devarajjasirindharo;

Saṅkhipitvāna taṃ maggaṃ, khippaṃ sāvatthimāgamī’’ti.

So theraṃ netvā therassevatthāya kaniṭṭhakuṭumbikena kāritaṃ paṇṇasālaṃ netvā phalake nisīdāpetvā piyasahāyakavaṇṇena tassa santikaṃ gantvā, ‘‘samma, cūḷapālā’’ti pakkosi. ‘‘Kiṃ, sammā’’ti? ‘‘Therassāgatabhāvaṃ jānāsī’’ti? ‘‘Na jānāmi, kiṃ pana thero āgato’’ti? ‘‘Āma, samma, idāni ahaṃ vihāraṃ gantvā theraṃ tayā kāritapaṇṇasālāya nisinnakaṃ disvā āgatomhī’’ti vatvā pakkāmi. Kuṭumbikopi vihāraṃ gantvā theraṃ disvā pādamūle parivattanto roditvā ‘‘idaṃ disvā ahaṃ, bhante, tumhākaṃ pabbajituṃ nādāsi’’ntiādīni vatvā dve dāsadārake bhujisse katvā therassa santike pabbājetvā ‘‘antogāmato yāgubhattādīni āharitvā theraṃ upaṭṭhahathā’’ti paṭiyādesi. Sāmaṇerā vattapaṭivattaṃ katvā theraṃ upaṭṭhahiṃsu.

Athekadivasaṃ disāvāsino bhikkhū ‘‘satthāraṃ passissāmā’’ti jetavanaṃ āgantvā tathāgataṃ vanditvā asītimahāthere ca, vanditvā vihāracārikaṃ carantā cakkhupālattherassa vasanaṭṭhānaṃ patvā ‘‘idampi passissāmā’’ti sāyaṃ tadabhimukhā ahesuṃ. Tasmiṃ khaṇe mahāmegho uṭṭhahi. Te ‘‘idāni atisāyanho, megho ca uṭṭhito, pātova gantvā passissāmā’’ti nivattiṃsu. Devo paṭhamayāmaṃ vassitvā majjhimayāme vigato. Thero āraddhavīriyo āciṇṇacaṅkamano, tasmā pacchimayāme caṅkamanaṃ otari. Tadā ca pana navavuṭṭhāya bhūmiyā bahū indagopakā uṭṭhahiṃsu. Te there caṅkamante yebhuyyena vipajjiṃsu. Antevāsikā therassa caṅkamanaṭṭhānaṃ kālasseva na sammajjiṃsu. Itare bhikkhū ‘‘therassa vasanaṭṭhānaṃ passissāmā’’ti āgantvā caṅkamane matapāṇake disvā ‘‘ko imasmiṃ caṅkamatī’’ti pucchiṃsu. ‘‘Amhākaṃ upajjhāyo, bhante’’ti. Te ujjhāyiṃsu ‘‘passathāvuso, samaṇassa kammaṃ, sacakkhukakāle nipajjitvā niddāyanto kiñci akatvā idāni cakkhuvikalakāle ‘caṅkamāmī’ti ettake pāṇake māresi ‘atthaṃ karissāmī’ti anatthaṃ karotī’’ti.

Atha kho te gantvā tathāgatassa ārocesuṃ, ‘‘bhante, cakkhupālatthero ‘caṅkamāmī’ti bahū pāṇake māresī’’ti. ‘‘Kiṃ pana so tumhehi mārento diṭṭho’’ti? ‘‘Na diṭṭho, bhante’’ti. ‘‘Yatheva tumhe taṃ na passatha, tatheva sopi te pāṇe na passati. Khīṇāsavānaṃ maraṇacetanā nāma natthi, bhikkhave’’ti. ‘‘Bhante, arahattassa upanissaye sati kasmā andho jāto’’ti? ‘‘Attano katakammavasena, bhikkhave’’ti. ‘‘Kiṃ pana, bhante, tena kata’’nti? Tena hi, bhikkhave, suṇātha –

Atīte bārāṇasiyaṃ kāsiraññe rajjaṃ kārente eko vejjo gāmanigamesu caritvā vejjakammaṃ karonto ekaṃ cakkhudubbalaṃ itthiṃ disvā pucchi – ‘‘kiṃ te aphāsuka’’nti? ‘‘Akkhīhi na passāmī’’ti. ‘‘Bhesajjaṃ te karissāmī’’ti? ‘‘Karohi, sāmī’’ti. ‘‘Kiṃ me dassasī’’ti? ‘‘Sace me akkhīni pākatikāni kātuṃ sakkhissasi, ahaṃ te saddhiṃ puttadhītāhi dāsī bhavissāmī’’ti. So ‘‘sādhū’’ti bhesajjaṃ saṃvidahi, ekabhesajjeneva akkhīni pākatikāni ahesuṃ. Sā cintesi – ‘‘ahametassa saputtadhītā dāsī bhavissāmī’’ti paṭijāniṃ, ‘‘na kho pana maṃ saṇhena sammācārena samudācarissati, vañcessāmi na’’nti. Sā vejjenāgantvā ‘‘kīdisaṃ, bhadde’’ti puṭṭhā ‘‘pubbe me akkhīni thokaṃ rujjiṃsu, idāni pana atirekataraṃ rujjantī’’ti āha. Vejjo ‘‘ayaṃ maṃ vañcetvā kiñci adātukāmā, na me etāya dinnāya bhatiyā attho, idāneva naṃ andhaṃ karissāmī’’ti cintetvā gehaṃ gantvā bhariyāya etamatthaṃ ācikkhi. Sā tuṇhī ahosi. So ekaṃ bhesajjaṃ yojetvā tassā santikaṃ gantvā ‘‘bhadde, imaṃ bhesajjaṃ añjehī’’ti añjāpesi. Athassā dve akkhīni dīpasikhā viya vijjhāyiṃsu. So vejjo cakkhupālo ahosi.

Bhikkhave, tadā mama puttena katakammaṃ pacchato pacchato anubandhi. Pāpakammañhi nāmetaṃ dhuraṃ vahato balibaddassa padaṃ cakkaṃ viya anugacchatīti idaṃ vatthuṃ kathetvā anusandhiṃ ghaṭetvā patiṭṭhāpitamattikaṃ sāsanaṃ rājamuddāya lañchanto viya dhammarājā imaṃ gāthamāha –

1.

‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;

Manasā ce paduṭṭhena, bhāsati vā karoti vā;

Tato naṃ dukkhamanveti, cakkaṃva vahato pada’’nti.

Tattha manoti kāmāvacarakusalādibhedaṃ sabbampi catubhūmikacittaṃ. Imasmiṃ pana pade tadā tassa vejjassa uppannacittavasena niyamiyamānaṃ vavatthāpiyamānaṃ paricchijjiyamānaṃ domanassasahagataṃ paṭighasampayuttacittameva labbhati. Pubbaṅgamāti tena paṭhamagāminā hutvā samannāgatā. Dhammāti guṇadesanāpariyattinissattanijjīvavasena cattāro dhammā nāma. Tesu –

‘‘Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati’’nti. (theragā. 304; jā. 1.15.386) –

Ayaṃ guṇadhammo nāma. ‘‘Dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇa’’nti (ma. ni. 3.420) ayaṃ desanādhammo nāma. ‘‘Idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ geyya’’nti (ma. ni. 1.239) ayaṃ pariyattidhammo nāma. ‘‘Tasmiṃ kho pana samaye dhammā honti, khandhā hontī’’ti (dha. sa. 121) ayaṃ nissattadhammo nāma, nijjīvadhammotipi eso eva. Tesu imasmiṃ ṭhāne nissattanijjīvadhammo adhippeto. So atthato tayo arūpino khandhā vedanākkhandho saññākkhandho saṅkhārakkhandhoti. Ete hi mano pubbaṅgamo etesanti manopubbaṅgamā nāma.

Kathaṃ panetehi saddhiṃ ekavatthuko ekārammaṇo apubbaṃ acarimaṃ ekakkhaṇe uppajjamāno mano pubbaṅgamo nāma hotīti? Uppādapaccayaṭṭhena. Yathā hi bahūsu ekato gāmaghātādīni kammāni karontesu ‘‘ko etesaṃ pubbaṅgamo’’ti vutte yo nesaṃ paccayo hoti, yaṃ nissāya te taṃ kammaṃ karonti, so datto vā mitto vā tesaṃ pubbaṅgamoti vuccati, evaṃsampadamidaṃ veditabbaṃ. Iti uppādapaccayaṭṭhena mano pubbaṅgamo etesanti manopubbaṅgamā. Na hi te mane anuppajjante uppajjituṃ sakkonti, mano pana ekaccesu cetasikesu anupajjantesupi uppajjatiyeva. Adhipativasena pana mano seṭṭho etesanti manoseṭṭho. Yathā hi corādīnaṃ corajeṭṭhakādayo adhipatino seṭṭhā. Tathā tesampi mano adhipati manova seṭṭhā. Yathā pana dāruādīhi nipphannāni tāni tāni bhaṇḍāni dārumayādīni nāma honti, tathā tepi manato nipphannattā manomayā nāma.

Paduṭṭhenāti āgantukehi abhijjhādīhi dosehi paduṭṭhena. Pakatimano hi bhavaṅgacittaṃ, taṃ apaduṭṭhaṃ. Yathā hi pasannaṃ udakaṃ āgantukehi nīlādīhi upakkiliṭṭhaṃ nīlodakādibhedaṃ hoti, na ca navaṃ udakaṃ, nāpi purimaṃ pasannaudakameva, tathā tampi āgantukehi abhijjhādīhi dosehi paduṭṭhaṃ hoti, na ca navaṃ cittaṃ, nāpi purimaṃ bhavaṅgacittameva, tenāha bhagavā – ‘‘pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’nti (a. ni. 1.49). Evaṃ manasā ce paduṭṭhena, bhāsati vā karoti vā so bhāsamāno catubbidhaṃ vacīduccaritameva bhāsati, karonto tividhaṃ kāyaduccaritameva karoti, abhāsanto akaronto tāya abhijjhādīhi paduṭṭhamānasatāya tividhaṃ manoduccaritaṃ pūreti. Evamassa dasa akusalakammapathā pāripūriṃ gacchanti.

Tato naṃ dukkhamanvetīti tato tividhaduccaritato taṃ puggalaṃ dukkhaṃ anveti, duccaritānubhāvena catūsu apāyesu, manussesu vā tamattabhāvaṃ gacchantaṃ kāyavatthukampi itarampīti iminā pariyāyena kāyikacetasikaṃ vipākadukkhaṃ anugacchati. Yathā kiṃ? Cakkaṃva vahato padanti dhure yuttassa dhuraṃ vahato balibaddassa padaṃ cakkaṃ viya. Yathā hi so ekampi divasaṃ dvepi pañcapi dasapi aḍḍhamāsampi māsampi vahanto cakkaṃ nivattetuṃ jahituṃ na sakkoti, atha khvassa purato abhikkamantassa yugaṃ gīvaṃ bādhati, pacchato paṭikkamantassa cakkaṃ ūrumaṃsaṃ paṭihanati. Imehi dvīhi ākārehi bādhantaṃ cakkaṃ tassa padānupadikaṃ hoti; tatheva manasā paduṭṭhena tīṇi duccaritāni pūretvā ṭhitaṃ puggalaṃ nirayādīsu tattha tattha gatagataṭṭhāne duccaritamūlakaṃ kāyikampi cetasikampi dukkhamanubandhatīti.

Gāthāpariyosāne tiṃsasahassā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Sampattaparibhāyapi desanā sātthikā saphalā ahosīti.

Cakkhupālattheravatthu paṭhamaṃ

2. Maṭṭhakuṇḍalīvatthu

2. Manopubbaṅgamā dhammāti dutiyagāthāpi sāvatthiyaṃyeva maṭṭhakuṇḍaliṃ ārabbha bhāsitā.

Sāvatthiyaṃ kira adinnapubbako nāma brāhmaṇo ahosi. Tena kassaci kiñci na dinnapubbaṃ, tena taṃ ‘‘adinnapubbako’’tveva sañjāniṃsu. Tassa ekaputtako ahosi piyo manāpo. Athassa pilandhanaṃ kāretukāmo ‘‘sace suvaṇṇakāre kāressāmi, bhattavetanaṃ dātabbaṃ bhavissatī’’ti sayameva suvaṇṇaṃ koṭṭetvā maṭṭhāni kuṇḍalāni katvā adāsi. Tenassa putto maṭṭhakuṇḍalītveva paññāyittha. Tassa soḷasavassikakāle paṇḍurogo udapādi. Tassa mātā puttaṃ oloketvā, ‘‘brāhmaṇa, puttassa te rogo uppanno, tikicchāpehi na’’nti āha. ‘‘Bhoti sace vejjaṃ ānessāmi, bhattavetanaṃ dātabbaṃ bhavissati; kiṃ tvaṃ mama dhanacchedaṃ na olokessasī’’ti? ‘‘Atha naṃ kiṃ karissasi, brāhmaṇā’’ti? ‘‘Yathā me dhanacchedo na hoti, tathā karissāmī’’ti. So vejjānaṃ santikaṃ gantvā ‘‘asukarogassa nāma tumhe kiṃ bhesajjaṃ karothā’’ti pucchi. Athassa te yaṃ vā taṃ vā rukkhatacādiṃ ācikkhanti. So tamāharitvā puttassa bhesajjaṃ karoti. Taṃ karontassevassa rogo balavā ahosi, atekicchabhāvaṃ upāgami. Brāhmaṇo tassa dubbalabhāvaṃ ñatvā ekaṃ vejjaṃ pakkosi. So taṃ oloketvāva ‘‘amhākaṃ ekaṃ kiccaṃ atthi, aññaṃ vejjaṃ pakkositvā tikicchāpehī’’ti taṃ pahāya nikkhami. Brāhmaṇo tassa maraṇasamayaṃ ñatvā ‘‘imassa dassanatthāya āgatā antogehe sāpateyyaṃ passissanti, bahi naṃ karissāmī’’ti puttaṃ nīharitvā bahiāḷinde nipajjāpesi.

Taṃ divasaṃ bhagavā balavapaccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya pubbabuddhesu katādhikārānaṃ ussannakusalamūlānaṃ veneyyabandhavānaṃ dassanatthaṃ buddhacakkhunā lokaṃ volokento dasasahassacakkavāḷesu ñāṇajālaṃ patthari. Maṭṭhakuṇḍalī bahiāḷinde nipannākāreneva tassa anto paññāyi. Satthā taṃ disvā tassa antogehā nīharitvā tattha nipajjāpitabhāvaṃ ñatvā ‘‘atthi nu kho mayhaṃ ettha gatapaccayena attho’’ti upadhārento idaṃ addasa – ayaṃ māṇavo mayi cittaṃ pasādetvā kālaṃ katvā tāvatiṃsadevaloke tiṃsayojanike kanakavimāne nibbattissati, accharāsahassaparivāro bhavissati, brāhmaṇopi taṃ jhāpetvā rodanto āḷāhane vicarissati. Devaputto tigāvutappamāṇaṃ saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitaṃ accharāsahassaparivāraṃ attabhāvaṃ oloketvā ‘‘kena nu kho kammena mayā ayaṃ sirisampatti laddhā’’ti oloketvā mayi cittappasādena laddhabhāvaṃ ñatvā ‘‘ayaṃ brāhmaṇo dhanacchedabhayena mama bhesajjamakatvā idāni āḷāhanaṃ gantvā rodati, vippakārappattaṃ naṃ karissāmī’’ti pitari rodante maṭṭhakuṇḍalivaṇṇena āgantvā āḷāhanassāvidūre nipajjitvā rodissati. Atha naṃ brāhmaṇo ‘‘kosi tva’’nti pucchissati. ‘‘Ahaṃ te putto maṭṭhakuṇḍalī’’ti ācikkhissati. ‘‘Kuhiṃ nibbattosī’’ti? ‘‘Tāvasiṃsabhavane’’ti. ‘‘Kiṃ kammaṃ katvā’’ti vutte mayi cittappasādena nibbattabhāvaṃ ācikkhissati. Brāhmaṇo ‘‘tumhesu cittaṃ pasādetvā sagge nibbatto nāma atthī’’ti maṃ pucchissati. Athassāhaṃ ‘‘ettakāni satāni vā sahassāni vā satasahassāni vāti na sakkā gaṇanā paricchinditu’’nti vatvā dhammapade gāthaṃ bhāsissāmi. Gāthāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati, maṭṭha kuṇḍalī sotāpanno bhavissati. Tathā adinnapubbako brāhmaṇo. Iti imaṃ kulaputtaṃ nissāya mahādhammābhisamayo bhavissatīti disvā punadivase katasarīrapaṭijaggano mahābhikkhusaṅghaparivuto sāvatthiṃ piṇḍāya pavisitvā anupubbena brāhmaṇassa gehadvāraṃ gato.

Tasmiṃ khaṇe maṭṭhakuṇḍalī antogehābhimukho nipanno hoti. Athassa satthā attano apassanabhāvaṃ ñatvā ekaṃ rasmiṃ vissajjesi. Māṇavo ‘‘kiṃ obhāso nāmeso’’ti parivattetvā nipannova satthāraṃ disvā, ‘‘andhabālapitaraṃ nissāya evarūpaṃ buddhaṃ upasaṅkamitvā kāyaveyyāvaṭikaṃ vā kātuṃ dānaṃ vā dātuṃ dhammaṃ vā sotuṃ nālatthaṃ, idāni me hatthāpi anadhipateyyā, aññaṃ kattabbaṃ natthī’’ti manameva pasādesi. Satthā ‘‘alaṃ ettakena cittappasādena imassā’’ti pakkāmi. So tathāgate cakkhupathaṃ vijahanteyeva pasannamano kālaṃ katvā suttappabuddho viya devaloke tiṃsayojanike kanakavimāne nibbatti.

Brāhmaṇopissa sarīraṃ jhāpetvā āḷāhane rodanaparāyaṇo ahosi, devasikaṃ āḷāhanaṃ gantvā rodati – ‘‘kahaṃ ekaputtaka, kahaṃ ekaputtakā’’ti. Devaputtopi attano sampattiṃ oloketvā, ‘‘kena me kammena laddhā’’ti upadhārento ‘‘satthari manopasādenā’’ti ñatvā ‘‘ayaṃ brāhmaṇo mama aphāsukakāle bhesajjamakāretvā idāni āḷāhanaṃ gantvā rodati, vippakārappattameva naṃ kātuṃ vaṭṭatī’’ti maṭṭhakuṇḍalivaṇṇena āgantvā āḷāhanassāvidūre bāhā paggayha rodanto aṭṭhāsi. Brāhmaṇo taṃ disvā ‘‘ahaṃ tāva puttasokena rodāmi, esa kimatthaṃ rodati, pucchissāmi na’’nti pucchanto imaṃ gāthamāha –

‘‘Alaṅkato maṭṭhakuṇḍalī,

Māladhārī haricandanussado;

Bāhā paggayha kandasi,

Vanamajjhe kiṃ dukkhito tuva’’nti. (vi. va. 1207; pe. va. 186);

So māṇavo āha –

‘‘Sovaṇṇamayo pabhassaro,

Uppanno rathapañjaro mama;

Tassa cakkayugaṃ na vindāmi,

Tena dukkhena jahāmi jīvita’’nti. (va. 1208; pe. va. 187);

Atha naṃ brāhmaṇo āha –

‘‘Sovaṇṇamayaṃ maṇimayaṃ,

Lohitakamayaṃ atha rūpiyamayaṃ;

Ācikkha me bhadda māṇava,

Cakkayugaṃ paṭipādayāmi te’’ti. (vi. va. 1209; pe. va. 188);

Taṃ sutvā māṇavo ‘‘ayaṃ brāhmaṇo puttassa bhesajjamakatvā puttapatirūpakaṃ maṃ disvā rodanto ‘suvaṇṇādimayaṃ rathacakkaṃ karomī’ti vadati, hotu niggaṇhissāmi na’’nti cintetvā ‘‘kīva mahantaṃ me cakkayugaṃ karissasī’’ti vatvā ‘‘yāva mahantaṃ ākaṅkhasi, tāva mahantaṃ karissāmī’’ti vutte ‘‘candimasūriyehi me attho, te me dehī’’ti yācanto āha –

‘‘So māṇavo tassa pāvadi,

Candasūriyā ubhayettha dissare;

Sovaṇṇamayo ratho mama,

Tena cakkayugena sobhatī’’ti. (vi. va. 1210; pe. va. 189);

Atha naṃ brāhmaṇo āha –

‘‘Bālo kho tvaṃ asi māṇava,

Yo tvaṃ patthayase apatthiyaṃ;

Maññāmi tuvaṃ marissasi,

Na hi tvaṃ lacchasi candasūriye’’ti. (vi. va. 1211; pe. va. 190);

Atha naṃ māṇavo āha –

‘‘Kiṃ pana paññāyamānassatthāya rodanto bālo hoti, udāhu apaññāyamānassatthāyā’’ti vatvā –

‘‘Gamanāgamanampi dissati,

Vaṇṇadhātu ubhayattha vīthiyā;

Peto kālakato na dissati,

Ko nidha kandataṃ bālyataro’’ti. (vi. va. 1212; pe. va. 191);

Taṃ sutvā brāhmaṇo ‘‘yuttaṃ esa vadatī’’ti sallakkhetvā –

‘‘Saccaṃ kho vadesi māṇava,

Ahameva kandataṃ bālyataro;

Candaṃ viya dārako rudaṃ,

Petaṃ kālakatābhipatthayi’’nti. (vi. va. 1213; pe. va. 192) –

Vatvā tassa kathāya nissoko hutvā māṇavassa thutiṃ karonto imā gāthā abhāsi –

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;

Na socāmi na rodāmi, tava sutvāna māṇavā’’ti. (vi. va. 1214-1216; pe. va. 193-195);

Atha naṃ ‘‘ko nāma tva’’nti pucchanto –

‘‘Devatānusi gandhabbo, adu sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya’’nti. (vi. va. 1217; pe. va. 196) –

Āha. Athassa māṇavo –

‘‘Yañca kandasi yañca rodasi,

Puttaṃ āḷāhane sayaṃ dahitvā;

Svāhaṃ kusalaṃ karitvā kammaṃ,

Tidasānaṃ sahabyataṃ gato’’ti. (vi. va. 1218; pe. va. 197) –

Ācikkhi. Atha naṃ brāhmaṇo āha –

‘‘Appaṃ vā bahuṃ vā nāddasāma,

Dānaṃ dadantassa sake agāre;

Uposathakammaṃ vā tādisaṃ,

Kena kammena gatosi devaloka’’nti. (vi. va. 1219; pe. va. 198);

Māṇavo āha –

‘‘Ābādhikohaṃ dukkhito gilāno,

Ātūrarūpomhi sake nivesane;

Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ,

Addakkhiṃ sugataṃ anomapaññaṃ.

‘‘Svāhaṃ muditadhano pasannacitto,

Añjaliṃ akariṃ tathāgatassa;

Tāhaṃ kusalaṃ karitvāna kammaṃ,

Tidasānaṃ sahabyataṃ gato’’ti. (vi. va. 1220-1221; pe. va. 199-200);

Tasmiṃ kathenteyeva brāhmaṇassa sakalasarīraṃ pītiyā paripūri. So taṃ pītiṃ pavedento –

‘‘Acchariyaṃ vata abbhutaṃ vata,

Añjalikammassa ayamīdiso vipāko;

Ahampi pamuditamano pasannacitto,

Ajjeva buddhaṃ saraṇaṃ vajāmī’’ti. (vi. va. 1222; pe. va. 201) –

Āha. Atha naṃ māṇavo –

‘‘Ajjeva buddhaṃ saraṇaṃ vajāhi,

Dhammañca saṅghañca pasannacitto;

Tatheva sikkhāpadāni pañca,

Akhaṇḍaphullāni samādiyassu.

Pāṇātipātā viramassu khippaṃ,

Loke adinnaṃ parivajjayassu;

Amajjapo mā ca musā bhaṇāhi,

Sakena dārena ca hohi tuṭṭho’’ti. (vi. va. 1223-1224; pe. va. 202-203) –

Āha. So ‘‘sādhū’’ti sampaṭicchitvā imā gāthā abhāsi –

‘‘Atthakāmosi me yakkha, hitakāmosi devate;

Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mama.

‘‘Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;

Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.

‘‘Pāṇātipātā viramāmi khippaṃ,

Loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi,

Sakena dārena ca homi tuṭṭho’’ti. (vi. va. 1225-1227; pe. va. 204-206);

Atha naṃ devaputto, ‘‘brāhmaṇa, te gehe bahuṃ dhanaṃ atthi, satthāraṃ upasaṅkamitvā dānaṃ dehi, dhammaṃ suṇāhi, pañhaṃ pucchāhī’’ti vatvā tattheva antaradhāyi.

Brāhmaṇopi gehaṃ gantvā brāhmaṇiṃ āmantetvā, ‘‘bhadde, ahaṃ ajja samaṇaṃ gotamaṃ nimantetvā pañhaṃ pucchissāmi, sakkāraṃ karohī’’ti vatvā vihāraṃ gantvā satthāraṃ neva abhivādetvā na paṭisanthāraṃ katvā ekamantaṃ ṭhito, ‘‘bho gotama, adhivāsehi ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti āha. Satthā adhivāsesi. So satthu adhivāsanaṃ viditvā vegenāgantvā sake nivesane paṇītaṃ khādanīyaṃ bhojanīyañca paṭiyādāpesi. Satthā bhikkhusaṅghaparivuto tassa gehaṃ gantvā paññattāsane nisīdi. Brāhmaṇo sakkaccaṃ parivisi, mahājano sannipati. Micchādiṭṭhikena kira tathāgate nimantite dve janakāyā sannipatanti micchādiṭṭhikā ‘‘ajja samaṇaṃ gotamaṃ pañhaṃ pucchanāya viheṭhiyamānaṃ passissāmā’’ti sannipatanti, sammādiṭṭhikā ‘‘ajja buddhavisayaṃ buddhalīḷaṃ passissāmā’’ti sannipatanti. Atha kho brāhmaṇo katabhattakiccaṃ tathāgatamupasaṅkamitvā nīcāsane nisinno pañhaṃ pucchi – ‘‘bho gotama, tumhākaṃ dānaṃ adatvā pūjaṃ akatvā dhammaṃ asutvā uposathavāsaṃ avasitvā kevalaṃ manopasādamatteneva sagge nibbattā nāma hontī’’ti? ‘‘Brāhmaṇa, kasmā maṃ pucchasi, nanu te puttena maṭṭhakuṇḍalinā mayi manaṃ pasādetvā attano sagge nibbattabhāvo kathito’’ti? ‘‘Kadā, bho gotamā’’ti? Nanu tvaṃ ajja susānaṃ gantvā kandanto avidūre bāhā paggayha kandantaṃ ekaṃ māṇavaṃ disvā ‘‘alaṅkato maṭṭhakuṇḍalī, māladhārī haricandanussado’’ti dvīhi janehi kathitakathaṃ pakāsento sabbaṃ maṭṭhakuṇḍalivatthuṃ kathesi. Tenevetaṃ buddhabhāsitaṃ nāma jātaṃ.

Taṃ kathetvā ca pana ‘‘na kho, brāhmaṇa, ekasataṃ vā na dvesataṃ, atha kho mayi manaṃ pasādetvā sagge nibbattānaṃ gaṇanā nāma natthī’’ti āha. Atha mahājano na nibbematiko hoti, athassa anibbematikabhāvaṃ viditvā satthā ‘‘maṭṭhakuṇḍalidevaputto vimāneneva saddhiṃ āgacchatū’’ti adhiṭṭhāsi. So tigāvutappamāṇeneva dibbābharaṇapaṭimaṇḍitena attabhāvena āgantvā vimānato oruyha satthāraṃ vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ satthā ‘‘tvaṃ imaṃ sampattiṃ kiṃ kammaṃ katvā paṭilabhī’’ti pucchanto –

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā;

Pucchāmi taṃ deva mahānubhāva, manussabhūto kimakāsi puñña’’nti. –

Gāthamāha. ‘‘Devaputto ayaṃ me, bhante, sampatti tumhesu cittaṃ pasādetvā laddhā’’ti. ‘‘Mayi cittaṃ pasādetvā laddhā te’’ti? ‘‘Āma, bhante’’ti. Mahājano devaputtaṃ oloketvā ‘‘acchariyā vata, bho, buddhaguṇā, adinnapubbakabrāhmaṇassa nāma putto aññaṃ kiñci puññaṃ akatvā satthari cittaṃ pasādetvā evarūpaṃ sampattiṃ paṭilabhī’’ti tuṭṭhiṃ pavedesi.

Atha nesaṃ kusalākusalakammakaraṇe manova pubbaṅgamo, manova seṭṭho. Pasannena hi manena kataṃ kammaṃ devalokaṃ manussalokaṃ gacchantaṃ puggalaṃ chāyāva na vijahatīti idaṃ vatthuṃ kathetvā anusandhiṃ ghaṭetvā patiṭṭhāpitamattikaṃ sāsanaṃ rājamuddāya lañchanto viya dhammarājā imaṃ gāthamāha –

2. ‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā.

Manasā ce pasannena, bhāsati vā karoti vā;

Tato naṃ sukhamanveti, chāyāva anapāyinī’’ti.

Tattha kiñcāpi manoti avisesena sabbampi catubhūmikacittaṃ vuccati, imasmiṃ pana pade niyamiyamānaṃ vavatthāpiyamānaṃ paricchijjiyamānaṃ aṭṭhavidhaṃ kāmāvacarakusalacittaṃ labbhati. Vatthuvasena panāhariyamānaṃ tatopi somanassasahagataṃ ñāṇasampayuttacittameva labbhati. Pubbaṅgamāti tena paṭhamagāminā hutvā samannāgatā. Dhammāti vedanādayo tayo khandhā. Ete hi uppādapaccayaṭṭhena somanassasampayuttamano pubbaṅgamo etesanti manopubbaṅgamā nāma. Yathā hi bahūsu ekato hutvā mahābhikkhusaṅghassa cīvaradānādīni vā uḷārapūjādhammassavanādīni vā mālāgandhasakkārakaraṇādīni vā puññāni karontesu ‘‘ko etesaṃ pubbaṅgamo’’ti vutte yo tesaṃ paccayo hoti, yaṃ nissāya te tāni puññāni karonti, so tisso vā phusso vā tesaṃ pubbaṅgamoti vuccati, evaṃsampadamidaṃ veditabbaṃ. Iti uppādapaccayaṭṭhena mano pubbaṅgamo etesanti manopubbaṅgamā. Na hi te mane anuppajjante uppajjituṃ sakkonti, mano pana ekaccesu cetasikesu anuppajjantesupi uppajjatiyeva. Evaṃ adhipativasena pana mano seṭṭho etesanti manoseṭṭhā. Yathā hi gaṇādīnaṃ adhipati puriso gaṇaseṭṭho seṇiseṭṭhoti vuccati, tathā tesampi manova seṭṭho. Yathā pana suvaṇṇādīhi nipphāditāni bhaṇḍāni suvaṇṇamayādīni nāma honti, tathā etepi manato nipphannattā manomayā nāma.

Pasannenāti anabhijjhādīhi guṇehi pasannena. Bhāsati vā karoti vāti evarūpena manena bhāsanto catubbidhaṃ vacīsucaritameva bhāsati, karonto tividhaṃ kāyasucaritameva karoti, abhāsanto akaronto tāya anabhijjhādīhi pasannamānasatāya tividhaṃ manosucaritaṃ pūreti. Evamassa dasa kusalakammapathā pāripūriṃ gacchanti.

Tato naṃ sukhamanvetīti tato tividhasucaritato naṃ puggalaṃ sukha manveti. Idha tebhūmikampi kusalaṃ adhippetaṃ, tasmā tebhūmikasucaritānubhāvena sugatibhave nibbattaṃ puggalaṃ, duggatiyaṃ vā sukhānubhavanaṭṭhāne ṭhitaṃ kāyavatthukampi itaravatthukampi avatthukampīti kāyikacetasikaṃ vipākasukhaṃ anugacchati, na vijahatīti attho veditabbo. Yathā kiṃ? Chāyāva anapāyinīti yathā hi chāyā nāma sarīrappaṭibaddhā sarīre gacchante gacchati, tiṭṭhante tiṭṭhati, nisīdante nisīdati, na sakkoti, ‘‘saṇhena vā pharusena vā nivattāhī’’ti vatvā vā pothetvā vā nivattāpetuṃ. Kasmā? Sarīrappaṭibaddhattā. Evameva imesaṃ dasannaṃ kusalakammapathānaṃ āciṇṇasamāciṇṇakusalamūlikaṃ kāmāvacarādibhedaṃ kāyikacetasikasukhaṃ gatagataṭṭhāne anapāyinī chāyā viya hutvā na vijahatīti.

Gāthāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, maṭṭhakuṇḍalidevaputto sotāpattiphale patiṭṭhahi, tathā adinnapubbako brāhmaṇo. So tāvamahantaṃ vibhavaṃ buddhasāsane vippakirīti.

Maṭṭhakuṇḍalīvatthu dutiyaṃ.

3. Tissattheravatthu

Akkocchi manti imaṃ dhammadesanaṃ satthā jetavane viharanto tissattheraṃ ārabbha kathesi.

So kirāyasmā tissatthero bhagavato pitucchāputto ahosi, mahallakakāle pabbajitvā buddhānaṃ uppannalābhasakkāraṃ paribhuñjanto thūlasarīro ākoṭitapaccākoṭitehi cīvarehi nivāsetvā yebhuyyena vihāramajjhe upaṭṭhānasālāyaṃ nisīdati. Tathāgataṃ dassanatthāya āgatā āgantukabhikkhū taṃ disvā ‘‘eko mahāthero bhavissatī’’ti saññāya tassa santikaṃ gantvā vattaṃ āpucchanti, pādasambāhanādīni āpucchanti. So tuṇhī ahosi. Atha naṃ eko daharabhikkhu ‘‘kativassā tumhe’’ti pucchitvā ‘‘vassaṃ natthi, mahallakakāle pabbajitā maya’’nti vutte, ‘‘āvuso, dubbinīta, mahallaka, attano pamāṇaṃ na jānāsi, ettake mahāthere disvā sāmīcikammamattampi na karosi, vatte āpucchiyamāne tuṇhī hosi, kukkuccamattampi te natthī’’ti accharaṃ pahari. So khattiyamānaṃ janetvā ‘‘tumhe kassa santikaṃ āgatā’’ti pucchitvā ‘‘satthu santika’’nti vutte ‘‘maṃ pana ‘ko eso’ti sallakkhetha, mūlameva vo chindissāmī’’ti vatvā rudanto dukkhī dummano satthu santikaṃ agamāsi. Atha naṃ satthā ‘‘kiṃ nu tvaṃ tissa dukkhī dummano assumukho rodamāno āgatosī’’ti pucchi. Tepi bhikkhū ‘‘esa gantvā kiñci āloḷaṃ kareyyā’’ti teneva saddhiṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. So satthārā pucchito ‘‘ime maṃ, bhante, bhikkhū akkosantī’’ti āha. ‘‘Kahaṃ pana tvaṃ nisinnosī’’ti? ‘‘Vihāramajjhe upaṭṭhānasālāyaṃ, bhante’’ti. ‘‘Ime te bhikkhū āgacchantā diṭṭhā’’ti? ‘‘Āma, diṭṭhā, bhante’’ti. ‘‘Kiṃ uṭṭhāya te paccuggamanaṃ kata’’nti? ‘‘Na kataṃ, bhante’’ti. ‘‘Parikkhāraggahaṇaṃ āpucchita’’nti? ‘‘Nāpucchitaṃ, bhante’’ti. ‘‘Vattaṃ vā pānīyaṃ vā āpucchita’’nti. ‘‘Nāpucchitaṃ bhante’’ti? ‘‘Āsanaṃ nīharitvā abhivādetvā pādasambāhanaṃ kata’’nti? ‘‘Na kataṃ, bhante’’ti. ‘‘Tissa mahallakabhikkhūnaṃ sabbaṃ etaṃ vattaṃ kātabbaṃ, etaṃ vattaṃ akarontena vihāramajjhe nisīdituṃ na vaṭṭati, taveva doso, ete bhikkhū khamāpehī’’ti? ‘‘Ete maṃ, bhante, akkosiṃsu, nāhaṃ ete khamāpemī’’ti. ‘‘Tissa mā evaṃ kari, taveva doso, khamāpehi ne’’ti? ‘‘Na khamāpemi, bhante’’ti. Atha satthā ‘‘dubbaco esa, bhante’’ti bhikkhūhi vutte ‘‘na, bhikkhave, idāneva dubbaco esa, pubbepi esa dubbacoyevā’’ti vatvā ‘‘idāni tāvassa, bhante, dubbacabhāvo amhehi ñāto, atīte esa kiṃ akāsī’’ti vutte ‘‘tena hi, bhikkhave, suṇāthā’’ti vatvā atītamāhari.

Atīte bārāṇasiyaṃ bārāṇasiraññe rajjaṃ kārente devilo nāma tāpaso aṭṭha māse himavante vasitvā loṇambilasevanatthāya cattāro māse nagaramupanissāya vasitukāmo himavantato āgantvā nagaradvāre dārake disvā pucchi – ‘‘imaṃ nagaraṃ sampattapabbajitā kattha vasantī’’ti? ‘‘Kumbhakārasālāyaṃ, bhante’’ti. Tāpaso kumbhakārasālaṃ gantvā dvāre ṭhatvā ‘‘sace te bhaggava agaru, vaseyyāma ekarattiṃ sālāya’’nti āha. Kumbhakāro ‘‘mayhaṃ rattiṃ sālāyaṃ kiccaṃ natthi, mahatī sālā, yathāsukhaṃ vasatha, bhante’’ti sālaṃ niyyādesi. Tasmiṃ pavisitvā nisinne aparopi nārado nāma tāpaso himavantato āgantvā kumbhakāraṃ ekarattivāsaṃ yāci. Kumbhakāro ‘‘paṭhamaṃ āgato iminā saddhiṃ ekato vasitukāmo bhaveyya vā no vā, attānaṃ parimocessāmī’’ti cintetvā ‘‘sace, bhante, paṭhamaṃ upagato rocessati, tassa ruciyā vasathā’’ti āha. So tamupasaṅkamitvā ‘‘sace te, ācariya agaru, mayañcettha ekarattiṃ vaseyyāmā’’ti yāci. ‘‘Mahatī sālā, pavisitvā ekamante vasāhī’’ti vutte pavisitvā puretaraṃ paviṭṭhassa devilassa aparabhāge nisīdi. Ubhopi sāraṇīyakathaṃ kathetvā nipajjiṃsu.

Sayanakāle nārado devilassa nipajjanaṭṭhānañca dvārañca sallakkhetvā nipajji. So pana devilo nipajjamāno attano nipajjanaṭṭhāne anipajjitvā dvāramajjhe tiriyaṃ nipajji. Nārado rattiṃ nikkhamanto tassa jaṭāsu akkami. ‘‘Ko maṃ akkamī’’ti ca vutte, ‘‘ācariya, aha’’nti āha. ‘‘Kūṭajaṭila, araññato āgantvā mama jaṭāsu akkamasī’’ti. ‘‘Ācariya, tumhākaṃ idha nipannabhāvaṃ na jānāmi, khamatha me’’ti vatvā tassa kandantasseva bahi nikkhami. Itaro ‘‘ayaṃ pavisantopi maṃ akkameyyā’’ti parivattetvā pādaṭṭhāne sīsaṃ katvā nipajji. Nāradopi pavisanto ‘‘paṭhamaṃpāhaṃ ācariye aparajjhiṃ, idānissa pādapassena pavisissāmī’’ti cintetvā āgacchanto gīvāya akkami. ‘‘Ko eso’’ti ca vutte ‘‘ahaṃ, ācariyā’’ti vatvā ‘‘kūṭajaṭila, paṭhamaṃ mama jaṭāsu akkamitvā idāni gīvāya akkamasi, abhisapissāmi ta’’nti vutte, ‘‘ācariya, mayhaṃ doso natthi, ahaṃ tumhākaṃ evaṃ nipannabhāvaṃ na jānāmi, ‘paṭhamampi me aparaddhaṃ, idāni pādapassena pavisissāmī’ti paviṭṭhomhi, khamatha me’’ti āha. ‘‘Kūṭajaṭila, abhisapissāmi ta’’nti. ‘‘Mā evaṃ karittha ācariyā’’ti. So tassa vacanaṃ anādiyitvā –

‘‘Sahassaraṃsī satatejo, sūriyo tamavinodano;

Pātodayante sūriye, muddhā te phalatu sattadhā’’ti. –

Taṃ abhisapi eva. Nārado, ‘‘ācariya, mayhaṃ doso natthīti mama vadantasseva tumhe abhisapatha, yassa doso atthi, tassa muddhā phalatu, mā niddosassā’’ti vatvā –

‘‘Sahassaraṃsī satatejo, sūriyo tamavinodano;

Pātodayante sūriye, muddhā te phalatu sattadhā’’ti. –

Abhisapi. So pana mahānubhāvo atīte cattālīsa, anāgate cattālīsāti asītikappe anussarati. Tasmā ‘‘kassa nu kho upari abhisapo patissatī’’ti upadhārento ‘‘ācariyassā’’ti ñatvā tasmiṃ anukampaṃ paṭicca iddhibalena aruṇuggamanaṃ nivāreti.

Nāgarā aruṇe anuggacchante rājadvāraṃ gantvā, ‘‘deva, tayi rajjaṃ kārente aruṇo na uṭṭhahati, aruṇaṃ no uṭṭhāpehī’’ti kandiṃsu. Rājā attano kāyakammādīni olokento kiñci ayuttaṃ adisvā ‘‘kiṃ nu kho kāraṇa’’nti cintetvā ‘‘pabbajitānaṃ vivādena bhavitabba’’nti parisaṅkamāno ‘‘kacci imasmiṃ nagare pabbajitā atthī’’ti pucchi. ‘‘Hiyyo sāyaṃ kumbhakārasālāyaṃ āgatā atthi devā’’ti vutte taṃkhaṇaññeva rājā ukkāhi dhāriyamānāhi tattha gantvā nāradaṃ vanditvā ekamantaṃ nisinno āha –

‘‘Kammantā nappavattanti, jambudīpassa nārada;

Kena loko tamobhūto, taṃ me akkhāhi pucchito’’ti.

Nārado sabbaṃ taṃ pavattiṃ ācikkhitvā iminā kāraṇena ahaṃ iminā abhisapito, athāhaṃ ‘‘mayhaṃ doso natthi, yassa doso atthi, tasseva upari abhisapo patatū’’ti vatvā abhisapiṃ. Abhisapitvā ca pana ‘‘kassa nu kho upari abhisapo patissatī’’ti upadhārento ‘‘sūriyuggamanavelāya ācariyassa muddhā sattadhā phalissatī’’ti disvā etasmiṃ anukampaṃ paṭicca aruṇassa uggamanaṃ na demīti. ‘‘Kathaṃ pana assa, bhante, antarāyo na bhaveyyā’’ti. ‘‘Sace maṃ khamāpeyya, na bhaveyyā’’ti. ‘‘Tena hi khamāpehī’’ti vutte ‘‘eso, mahārāja, maṃ jaṭāsu ca gīvāya ca akkami, nāhaṃ etaṃ kūṭajaṭilaṃ khamāpemī’’ti. ‘‘Khamāpehi, bhante, mā evaṃ karitthā’’ti. ‘‘Na khamāpemī’’ti. ‘‘Muddhā te sattadhā phalissatī’’ti vuttepi na khamāpetiyeva. Atha naṃ rājā ‘‘na tvaṃ attano ruciyā khamāpessasī’’ti hatthapādakucchigīvāsu gāhāpetvā nāradassa pādamūle onamāpesi. Nāradopi ‘‘uṭṭhehi, ācariya, khamāmi te’’ti vatvā, ‘‘mahārāja, nāyaṃ yathāmanena khamāpeti, nagarassa avidūre eko saro atthi, tattha naṃ sīse mattikāpiṇḍaṃ katvā galappamāṇe udake ṭhapāpehī’’ti āha. Rājā tathā kāresi. Nārado devilaṃ āmantetvā, ‘‘ācariya, mayā iddhiyā vissaṭṭhāya sūriyasantāpe uṭṭhahante udake nimujjitvā aññena ṭhānena uttaritvā gaccheyyāsī’’ti āha. ‘‘Tassa sūriyaraṃsīhi saṃphuṭṭhamattova mattikāpiṇḍo sattadhā phali, so nimujjitvā aññena ṭhānena palāyī’’ti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘tadā, bhikkhave, rājā ānando ahosi, devilo tisso, nārado ahamevāti evaṃ tadāpesa dubbacoyevā’’ti vatvā tissattheraṃ āmantetvā, ‘‘tissa, bhikkhuno nāma ‘asukenāhaṃ akkuṭṭho, asukena pahaṭo, asukena jito, asuko kho me bhaṇḍaṃ ahāsī’ti cintentassa veraṃ nāma na vūpasammati, evaṃ pana anupanayhantasseva upasammatī’’ti vatvā imā gāthā abhāsi –

3.

‘‘Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.

4.

‘‘Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ nupanayhanti, veraṃ tesūpasammatī’’ti.

Tattha akkocchīti akkosi. Avadhīti pahari. Ajinīti kūṭasakkhiotāraṇena vā vādapaṭivādena vā karaṇuttariyakaraṇena vā ajesi. Ahāsi meti mama santakaṃ pattādīsu kiñcideva avahari. Ye ca tanti ye keci devatā vā manussā vā gahaṭṭhā vā pabbajitā vā taṃ ‘‘akkocchi ma’’ntiādivatthukaṃ kodhaṃ sakaṭadhuraṃ viya naddhinā pūtimacchādīni viya ca kusādīhi punappunaṃ veṭhetvā upanayhanti, tesaṃ sakiṃ uppannaṃ veraṃ na sammatīti vūpasammati. Ye ca taṃ nupanayhantīti asatiyā amanasikāravasena vā kammapaccavekkhaṇādivasena vā ye taṃ akkosādivatthukaṃ kodhaṃ tayāpi koci niddoso purimabhave akkuṭṭho bhavissati, pahaṭo bhavissati, kūṭasakkhiṃ otāretvā jito bhavissati, kassaci te pasayha kiñci acchinnaṃ bhavissati, tasmā niddoso hutvāpi akkosādīni pāpuṇāsīti evaṃ na upanayhanti. Tesu pamādena uppannampi veraṃ iminā anupanayhanena nirindhano viya jātavedo vūpasammatīti.

Desanāpariyosāne satasahassabhikkhū sotāpattiphalādīni pāpuṇiṃsu. Dhammadesanā mahājanassa sātthikā ahosi. Dubbacopi subbacoyeva jātoti.

Tissattheravatthu tatiyaṃ.

4. Kāḷayakkhinīvatthu

Na hi verenāti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ vañjhitthiṃ ārabbha kathesi.

Eko kira kuṭumbikaputto pitari kālakate khette ca ghare ca sabbakammāni attanāva karonto mātaraṃ paṭijaggi. Athassa mātā ‘‘kumārikaṃ te, tāta, ānessāmī’’ti āha. ‘‘Amma, mā evaṃ vadetha, ahaṃ yāvajīvaṃ tumhe paṭijaggissāmī’’ti. ‘‘Tāta, khette ca ghare ca kiccaṃ tvameva karosi, tena mayhaṃ cittasukhaṃ nāma na hoti, ānessāmī’’ti. So punappunaṃ paṭikkhipitvā tuṇhī ahosi. Sā ekaṃ kulaṃ gantukāmā gehā nikkhami. Atha naṃ putto ‘‘kataraṃ kulaṃ gacchathā’’ti pucchitvā ‘‘asukakulaṃ nāmā’’ti vutte tattha gamanaṃ paṭisedhetvā attano abhirucitaṃ kulaṃ ācikkhi. Sā tattha gantvā kumārikaṃ vāretvā divasaṃ vavatthapetvā taṃ ānetvā tassa ghare akāsi. Sā vañjhā ahosi. Atha naṃ mātā, putta, tvaṃ attano ruciyā kumārikaṃ āṇāpesi, sā idāni vañjhā jātā, aputtakañca nāma kulaṃ vinassati, paveṇī na ghaṭīyati, tena aññaṃ te kumārikaṃ ānemīti. Tena ‘‘alaṃ, ammā’’ti vuccamānāpi punappunaṃ kathesi. Vañjhitthī taṃ kathaṃ sutvā ‘‘puttā nāma mātāpitūnaṃ vacanaṃ atikkamituṃ na sakkonti, idāni aññaṃ vijāyiniṃ itthiṃ ānetvā maṃ dāsibhogena bhuñjissati. Yaṃnūnāhaṃ sayameva ekaṃ kumārikaṃ āneyya’’nti cintetvā ekaṃ kulaṃ gantvā tassatthāya kumārikaṃ vāretvā ‘‘kiṃ nāmetaṃ, amma, vadesī’’ti tehi paṭikkhittā ‘‘ahaṃ vañjhā, aputtakaṃ nāma kulaṃ vinassati, tumhākaṃ pana dhītā puttaṃ vā dhītaraṃ vā labhitvā kuṭumbikassa sāminī bhavissati, mayhaṃ sāmikassa naṃ dethā’’ti yācitvā sampaṭicchāpetvā ānetvā sāmikassa ghare akāsi.

Athassā etadahosi – ‘‘sacāyaṃ puttaṃ vā dhītaraṃ vā labhissati, ayameva kuṭumbassa sāminī bhavissati. Yathā dārakaṃ na labhati, tatheva naṃ kātuṃ vaṭṭatī’’ti. Atha naṃ sā āha – ‘‘amma, yadā te kucchiyaṃ gabbho patiṭṭhāti, atha me āroceyyāsī’’ti. Sā ‘‘sādhū’’ti paṭissuṇitvā gabbhe patiṭṭhite tassā ārocesi. Itarissā pana sā sayameva niccaṃ yāgubhattaṃ deti, athassā āhāreneva saddhiṃ gabbhapātanabhesajjamadāsi, gabbho pati. Dutiyampi gabbhe patiṭṭhite ārocesi, itarā dutiyampi tatheva pātesi. Atha naṃ paṭivissakitthiyo pucchiṃsu – ‘‘kacci te sapatti antarāyaṃ karotī’’ti? Sā tamatthaṃ ārocetvā ‘‘andhabāle, kasmā evamakāsi, ayaṃ tava issariyabhayena gabbhassa pātanabhesajjaṃ yojetvā deti, tena te gabbho patati, mā puna evamakatthā’’ti vuttā tatiyavāre na kathesi. Atha sā itarissā udaraṃ disvā ‘‘kasmā mayhaṃ gabbhassa patiṭṭhitabhāvaṃ na kathesī’’ti vatvā ‘‘tvaṃ maṃ ānetvā vañcetvā dve vāre gabbhaṃ pātesi, kimatthaṃ tuyhaṃ kathemī’’ti vutte ‘‘naṭṭhā dānimhī’’ti cintetvā tassā pamādaṃ olokentī pariṇate gabbhe okāsaṃ labhitvā bhesajjaṃ yojetvā adāsi. Gabbho pariṇatattā patituṃ asakkonto tiriyaṃ nipati, kharā vedanā uppajji, jīvitasaṃsayaṃ pāpuṇi. Sā ‘‘nāsitamhi tayā, tvameva maṃ ānetvā tvameva tayopi vāre dārake nāsesi, idāni ahampi nassāmi, ito dāni cutā yakkhinī hutvā tava dārake khādituṃ samatthā hutvā nibbatteyya’’nti patthanaṃ paṭṭhapetvā kālaṃ katvā tasmiṃyeva gehe majjārī hutvā nibbatti. Itarampi sāmiko gahetvā ‘‘tayā me kulūpacchedo kato’’ti kapparajaṇṇukādīhi supothitaṃ pothesi. Sā tenevābādhena kālaṃ katvā tattheva kukkuṭī hutvā nibbattā.

Kukkuṭī na cirasseva aṇḍāni vijāyi, majjārī āgantvā tāni aṇḍāni khādi. Dutiyampi tatiyampi khādiyeva. Kukkuṭī cintesi – ‘‘tayo vāre mama aṇḍāni khāditvā idāni mampi khāditukāmāsī’’ti. ‘‘Ito cutā saputtakaṃ taṃ khādituṃ labheyya’’nti patthanaṃ katvā tato cutā araññe dīpinī hutvā nibbatti. Itarā migī hutvā nibbatti. Tassā vijātakāle dīpinī āgantvā tayo vāre puttake khādi. Migī maraṇakāle ‘‘ayaṃ me tikkhattuṃ puttake khāditvā idāni mampi khādissati, ito dāni cutā etaṃ saputtakaṃ khādituṃ labheyya’’nti patthanaṃ katvā ito cutā yakkhinī hutvā nibbatti. Dīpinīpi tatheva tato cutā sāvatthiyaṃ kuladhītā hutvā nibbatti, sā vuddhippattā dvāragāmake patikulaṃ agamāsi, aparabhāge ca puttaṃ vijāyi. Yakkhinīpi tassā piyasahāyikāvaṇṇena āgantvā ‘‘kuhiṃ me sahāyikā’’ti ‘‘antogabbhe vijātā’’ti vutte ‘‘puttaṃ nu kho vijātā, udāhu dhītaranti passissāmi na’’nti gabbhaṃ pavisitvā passantī viya dārakaṃ gahetvā khāditvā gatā. Puna dutiyavārepi tatheva khādi. Tatiyavāre itarā garubhārā hutvā sāmikaṃ āmantetvā, ‘‘sāmi, imasmiṃ ṭhāne ekā yakkhinī mama dve putte khāditvā gatā, idāni mama kulagehaṃ gantvā vijāyissāmī’’ti kulagehaṃ gantvā vijāyi.

Tadā sā yakkhinī udakavāraṃ gatā hoti. Vessavaṇassa hi yakkhiniyo vārena anotattadahato sīsaparamparāya udakamāharanti. Tā catumāsaccayenapi pañcamāsaccayenapi muccanti. Aparā yakkhiniyo kilantakāyā jīvitakkhayampi pāpuṇanti. Sā pana udakavārato muttamattāva vegena taṃ gharaṃ gantvā ‘‘kuhiṃ me sahāyikā’’ti pucchi. ‘‘Kuhiṃ naṃ passissasi, tassā imasmiṃ ṭhāne jātajātadārake yakkhinī āgantvā khādati, tasmā kulagehaṃ gatā’’ti. Sā ‘‘yattha vā tattha vā gacchatu, na me muccissatī’’ti veravegasamussāhitamānasā nagarābhimukhī pakkhandi. Itarāpi nāmaggahaṇadivase naṃ dārakaṃ nhāpetvā nāmaṃ katvā, ‘‘sāmi, idāni sakagharaṃ gacchāmā’’ti puttamādāya sāmikena saddhiṃ vihāramajjhe gatamaggena gacchantī puttaṃ sāmikassa datvā vihārapokkharaṇiyā nhātvā sāmike nhāyante uttaritvā puttassa thaññaṃ pāyamānā ṭhitā yakkhiniṃ āgacchantiṃ disvā sañjānitvā, ‘‘sāmi, vegena ehi, ayaṃ sā yakkhinī, vegena ehi, ayaṃ sā yakkhinī’’ti uccāsaddaṃ katvā yāva tassa āgamanaṃ saṇṭhātuṃ asakkontī nivattetvā antovihārābhimukhī pakkhandi.

Tasmiṃ samaye satthā parisamajjhe dhammaṃ desesi. Sā puttaṃ tathāgatassa pādapiṭṭhe nipajjāpetvā ‘‘tumhākaṃ mayā esa dinno, puttassa me jīvitaṃ dethā’’ti āha. Dvārakoṭṭhake adhivattho sumanadevo nāma yakkhiniyā anto pavisituṃ nādāsi. Satthā ānandattheraṃ āmantetvā ‘‘gaccha, ānanda, taṃ yakkhiniṃ pakkosāhī’’ti āha. Thero pakkosi. Itarā ‘‘ayaṃ, bhante, āgacchatī’’ti āha. Satthā ‘‘etu, mā saddamakāsī’’ti vatvā taṃ āgantvā ṭhitaṃ ‘‘kasmā evaṃ karosi, sace tumhe mādisassa buddhassa sammukhībhāvaṃ nāgamissatha, ahinakulānaṃ viya acchaphandanānaṃ viya kākolūkānaṃ viya ca kappaṭṭhitikaṃ vo veraṃ abhavissa, kasmā veraṃ paṭiveraṃ karotha. Verañhi averena upasammati, no verenā’’ti vatvā imaṃ gāthamāha –

5.

‘‘Na hi verena verāni, sammantīdha kudācanaṃ;

Averena ca sammanti, esa dhammo sanantano’’ti.

Tattha na hi verenāti yathā hi kheḷasiṅghāṇikādīhi asucīhi makkhitaṃ ṭhānaṃ teheva asucīhi dhovantā suddhaṃ niggandhaṃ kātuṃ na sakkonti, atha kho taṃ ṭhānaṃ bhiyyosomattāya asuddhatarañceva duggandhatarañca hoti; evameva akkosantaṃ paccakkosanto paharantaṃ paṭipaharanto verena veraṃ vūpasametuṃ na sakkoti, atha kho bhiyyo bhiyyo verameva karoti. Iti verāni nāma verena kismiñci kāle na sammanti, atha kho vaḍḍhantiyeva. Averena ca sammantīti yathā pana tāni kheḷādīni asucīni vippasannena udakena dhoviyamānāni nassanti, taṃ ṭhānaṃ suddhaṃ hoti sugandhaṃ; evameva averena khantimettodakena yoniso manasikārena paccavekkhaṇena verāni vūpasammanti paṭippassambhanti abhāvaṃ gacchanti. Esa dhammo sanantanoti esa averena verūpasamanasaṅkhāto porāṇako dhammo; sabbesaṃ buddhapaccekabuddhakhīṇāsavānaṃ gatamaggoti.

Gāthāpariyosāne yakkhinī sotāpattiphale patiṭṭhahi. Sampattaparisāyapi dhammadesanā sātthikā ahosi.

Satthā taṃ itthiṃ āha – ‘‘etissā tava puttaṃ dehī’’ti. ‘‘Bhāyāmi, bhante’’ti. ‘‘Mā bhāyi, natthi te etaṃ nissāya paripantho’’ti āha. Sā tassā puttamadāsi. Sā taṃ cumbitvā āliṅgetvā puna mātuyeva datvā rodituṃ ārabhi. Atha naṃ satthā ‘‘kimeta’’nti pucchi. ‘‘Bhante, ahaṃ pubbe yathā vā tathā vā jīvikaṃ kappentīpi kucchipūraṃ nālatthaṃ, idāni kathaṃ jīvissāmī’’ti. Atha naṃ satthā ‘‘mā cintayī’’ti samassāsetvā taṃ itthimāha – ‘‘imaṃ netvā attano gehe nivāsāpetvā aggayāgubhattehi paṭijaggāhī’’ti. Sā taṃ netvā piṭṭhivaṃse patiṭṭhāpetvā aggayāgubhattehi paṭijaggi, tassā vīhipaharaṇakāle musalaggena muddhaṃ paharantaṃ viya upaṭṭhāsi. Sā sahāyikaṃ āmantetvā ‘‘imasmiṃ ṭhāne vasituṃ na sakkomi, aññattha maṃ patiṭṭhāpehī’’ti vatvā musalasālāya udakacāṭiyaṃ uddhane nibbakose saṅkārakūṭe gāmadvāre cāti etesu ṭhānesu patiṭṭhāpitāpi idha me musalena sīsaṃ bhindantaṃ viya upaṭṭhāti, idha dārakā ucchiṭṭhodakaṃ otārenti, idha sunakhā nipajjanti, idha dārakā asuciṃ karonti, idha kacavaraṃ chaḍḍenti, idha gāmadārakā lakkhayoggaṃ karontīti sabbāni tāni paṭikkhipi. Atha naṃ bahigāme vivittokāse patiṭṭhāpetvā tattha tassā aggayāgubhattādīni haritvā paṭijaggi. Sā yakkhinī evaṃ cintesi – ‘‘ayaṃ me sahāyikā idāni bahūpakārā, handāhaṃ kiñci paṭiguṇaṃ karomī’’ti. Sā ‘‘imasmiṃ saṃvacchare subbuṭṭhikā bhavissati, thalaṭṭhāne sassaṃ karohi, imasmiṃ saṃvacchare dubbuṭṭhikā bhavissati, ninnaṭṭhāneyeva sassaṃ karohī’’ti sahāyikāya āroceti. Sesajanehi katasassaṃ atiudakena vā anodakena vā nassati, tassā ativiya sampajjati. Atha naṃ sesajanā, ‘‘amma, tayā katasassaṃ neva accodakena, na anudakena nassati, subbuṭṭhidubbuṭṭhibhāvaṃ ñatvā kammaṃ karosi, kiṃ nu kho eta’’nti pucchiṃsu. ‘‘Amhākaṃ sahāyikā yakkhinī subbuṭṭhidubbuṭṭhibhāvaṃ ācikkhati, mayaṃ tassā vacanena thalesu ninnesu sassāni karoma, tena no sampajjati. Kiṃ na passatha? Nibaddhaṃ amhākaṃ gehato yāgubhattādīni hariyamānāni, tāni etissā harīyanti, tumhepi etissā aggayāgubhattādīni haratha, tumhākampi kammante olokessatī’’ti. Athassā sakalanagaravāsino sakkāraṃ kariṃsu. Sāpi tato paṭṭhāya sabbesaṃ kammante olokentī lābhaggappattā ahosi mahāparivārā. Sā aparabhāge aṭṭha salākabhattāni paṭṭhapesi. Tāni yāvajjakālā dīyantiyevāti.

Kāḷayakkhinīvatthu catutthaṃ.

5. Kosambakavatthu

Pare ca na vijānantīti imaṃ dhammadesanaṃ satthā jetavane viharanto kosambake bhikkhū ārabbha kathesi.

Kosambiyañhi ghositārāme pañcasatapañcasataparivārā dve bhikkhū vihariṃsu vinayadharo ca dhammakathiko ca. Tesu dhammakathiko ekadivasaṃ sarīravalañjaṃ katvā udakakoṭṭhake ācamanaudakāvasesaṃ bhājane ṭhapetvāva nikkhami. Pacchā vinayadharo tattha paviṭṭho taṃ udakaṃ disvā nikkhamitvā itaraṃ pucchi, ‘‘āvuso, tayā udakaṃ ṭhapita’’nti? ‘‘Āma, āvuso’’ti. ‘‘Kiṃ panettha āpattibhāvaṃ na jānāsī’’ti? ‘‘Āma, na jānāmī’’ti. ‘‘Hoti, āvuso, ettha āpattī’’ti. ‘‘Tena hi paṭikarissāmi na’’nti. ‘‘Sace pana te, āvuso, asañcicca assatiyā kataṃ, natthi āpattī’’ti. So tassā āpattiyā anāpattidiṭṭhi ahosi. Vinayadharopi attano nissitakānaṃ ‘‘ayaṃ dhammakathiko āpattiṃ āpajjamānopi na jānātī’’ti ārocesi. Te tassa nissitake disvā ‘‘tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātī’’ti āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ. So evamāha – ‘‘ayaṃ vinayadharo pubbe anāpattīti vatvā idāni āpattīti vadati, musāvādī eso’’ti. Te gantvā ‘‘tumhākaṃ upajjhāyo musāvādī’’ti āhaṃsu. Te evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu. Kato vinayadharo okāsaṃ labhitvā dhammakathikassa āpattiyā adassane ukkhepanīyakammamakāsi. Tato paṭṭhāya tesaṃ paccayadāyakā upaṭṭhākāpi dve koṭṭhāsā ahesuṃ, ovādapaṭiggāhakā bhikkhuniyopi ārakkhadevatāpi tāsaṃ sandiṭṭhasambhattā ākāsaṭṭhadevatāpīti yāva brahmalokā sabbepi puthujjanā dve pakkhā ahesuṃ. Cātumahārājikaṃ ādiṃ katvā yāva akaniṭṭhabhāvanā pana ekaninnādaṃ kolāhalaṃ agamāsi.

Atheko aññataro bhikkhu tathāgatamupasaṅkamitvā ukkhepakānaṃ vinayadharaantevāsikānaṃ ‘‘dhammikenevāyaṃ vinayakammena ukkhitto’’ti laddhiñca, ukkhittānuvattakānaṃ dhammakathikaantevāsikānaṃ pana ‘‘adhammikeneva kammena ukkhitto’’ti laddhiñca, ukkhepakehi vāriyamānānampi ca tesaṃ taṃ anuparivāretvā vicaraṇabhāvañca ārocesi bhagavā ‘‘samaggā kira hontū’’ti dve vāre pesetvā ‘‘na icchanti, bhante, samaggā bhavitu’’nti sutvā tatiyavāre ‘‘bhinno bhikkhusaṅgho, bhinno bhikkhusaṅgho’’ti tesaṃ santikaṃ gantvā ukkhepakānaṃ ukkhepane, itaresañca āpattiyā adassane ādīnavaṃ kathetvā puna tesaṃ tattheva ekasīmāyaṃ uposathādīni anujānitvā bhattaggādīsu bhaṇḍanajātānaṃ ‘‘āsanantarikāya nisīditabba’’nti (mahāva. 456) bhattagge vattaṃ paññāpetvā ‘‘idānipi bhaṇḍanajātāva viharantī’’ti sutvā tattha gantvā ‘‘alaṃ, bhikkhave, mā bhaṇḍana’’ntiādīni vatvā, ‘‘bhikkhave, bhaṇḍanakalahaviggahavivādā nāmete anatthakārakā. Kalahaṃ nissāya hi laṭukikāpi sakuṇikā hatthināgaṃ jīvitakkhayaṃ pāpesī’’ti laṭukikajātakaṃ (jā. 1.5.39 ādayo) kathetvā, ‘‘bhikkhave, samaggā hotha, mā vivadatha. Vivādaṃ nissāya hi anekasatasahassā vaṭṭakāpi jīvitakkhayaṃ pattā’’ti vaṭṭakajātakaṃ (jā. 1.1.118) kathesi. Evampi tesu bhagavato vacanaṃ anādiyantesu aññatarena dhammavādinā tathāgatassa vihesaṃ anicchantena ‘‘āgametu, bhante bhagavā, dhammasāmi, appossukko, bhante bhagavā, diṭṭhadhammasukhavihāramanuyutto viharatu, mayameva tena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā’’ti (mahāva. 457; ma. ni. 3.236) vutte atītaṃ āhari –

Bhūtapubbaṃ, bhikkhave, bārāṇasiyaṃ brahmadatto nāma kāsirājā ahosi. Brahmadattena dīghītissa kosalarañño rajjaṃ acchinditvā aññātakavesena vasantassa pituno māritabhāvañceva dīghāvukumārena attano jīvite dinne tato paṭṭhāya tesaṃ samaggabhāvañca kathetvā ‘‘tesañhi nāma, bhikkhave, rājūnaṃ ādinnadaṇḍānaṃ ādinnasatthānaṃ evarūpaṃ khantisoraccaṃ bhavissati. Idha kho taṃ, bhikkhave, sobhetha, yaṃ tumhe evaṃ svākhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā’’ti ovaditvāpi neva te samagge kātuṃ asakkhi. So tāya ākiṇṇavihāratāya ukkaṇṭhito ‘‘ahaṃ kho idāni ākiṇṇo dukkhaṃ viharāmi, ime ca bhikkhū mama vacanaṃ na karonti. Yaṃnūnāhaṃ ekakova gaṇamhā vūpakaṭṭho vihareyya’’nti cintetvā kosambiyaṃ piṇḍāya caritvā anapaloketvā bhikkhusaṅghaṃ ekakova attano pattacīvaramādāya bālakaloṇakagāmaṃ gantvā tattha bhaguttherassa ekacārikavattaṃ kathetvā pācinavaṃsamigadāye tiṇṇaṃ kulaputtānaṃ sāmaggiyānisaṃsaṃ kathetvā yena pālileyyakaṃ atthi, tadavasari. Tatra sudaṃ bhagavā pālileyyakaṃ upanissāya rakkhitavanasaṇḍe bhaddasālamūle pālileyyakena hatthinā upaṭṭhiyamāno phāsukaṃ vassāvāsaṃ vasi.

Kosambivāsinopi kho upāsakā vihāraṃ gantvā satthāraṃ apassantā ‘‘kuhiṃ, bhante, satthā’’ti pucchitvā ‘‘pālileyyakavanasaṇḍaṃ gato’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Amhe samagge kātuṃ vāyami, mayaṃ pana na samaggā ahumhā’’ti. ‘‘Kiṃ, bhante, tumhe satthu santike pabbajitvā tasmiṃ sāmaggiṃ karonte samaggā nāhuvatthā’’ti? ‘‘Evamāvuso’’ti. ‘‘Manussā ime satthu santike pabbajitvā tasmiṃ sāmaggiṃ karontepi samaggā na jātā, mayaṃ ime nissāya satthāraṃ daṭṭhuṃ na labhimhā, imesaṃ neva āsanaṃ dassāma, na abhivādanādīni karissāmā’’ti tato paṭṭhāya tesaṃ sāmīcimattampi na kariṃsu. Te appāhāratāya sussamānā katipāheneva ujukā hutvā aññamaññaṃ accayaṃ desetvā khamāpetvā ‘‘upāsakā mayaṃ samaggā jātā, tumhepi no purimasadisā hothā’’ti āhaṃsu. ‘‘Khamāpito pana vo, bhante, satthā’’ti. ‘‘Na khamāpito, āvuso’’ti. ‘‘Tena hi satthāraṃ khamāpetha, satthu khamāpitakāle mayampi tumhākaṃ purimasadisā bhavissāmā’’ti. Te antovassabhāvena satthu santikaṃ gantuṃ avisahantā dukkhena taṃ antovassaṃ vītināmesuṃ. Satthā pana tena hatthinā upaṭṭhiyamāno sukhaṃ vasi. Sopi hi hatthināgo gaṇaṃ pahāya phāsuvihāratthāyeva taṃ vanasaṇḍaṃ pāvisi.

Yathāha – ‘‘ahaṃ kho ākiṇṇo viharāmi hatthīhi hatthīnīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi, ogāhā cassa me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, yaṃnūnāhaṃ ekova gaṇamhā vūpakaṭṭho vihareyya’’nti (mahāva. 467; udā. 35). Atha kho so hatthināgo yūthā apakkamma yena pālileyyakaṃ rakkhitavanasaṇḍaṃ bhaddasālamūlaṃ, yena bhagavā tenupasaṅkami, upasaṅkamitvā pana bhagavantaṃ vanditvā olokento aññaṃ kiñci adisvā bhaddasālamūlaṃ pādeneva paharanto tacchetvā soṇḍāya sākhaṃ gahetvā sammajji. Tato paṭṭhāya soṇḍāya ghaṭaṃ gahetvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, uṇhodakena atthe sati uṇhodakaṃ paṭiyādeti. Kathaṃ? Hatthena kaṭṭhāni ghaṃsitvā aggiṃ sampādeti, tattha dārūni pakkhipanto aggiṃ jāletvā tattha pāsāṇe pakkhipitvā pacitvā dārudaṇḍakena pavaṭṭetvā paricchinnāya khuddakasoṇḍikāya khipati, tato hatthaṃ otāretvā udakassa tattabhāvaṃ jānitvā gantvā satthāraṃ vandati. Satthā ‘‘udakaṃ te tāpitaṃ pālileyyakā’’ti vatvā tattha gantvā nhāyati. Athassa nānāvidhāni phalāni āharitvā deti. Yadā pana satthā gāmaṃ piṇḍāya pavisati, tadā satthu pattacīvaramādāya kumbhe patiṭṭhapetvā satthārā saddhiṃyeva gacchati. Satthā gāmūpacāraṃ patvā ‘‘pālileyyaka ito paṭṭhāya tayā gantuṃ na sakkā, āhāra me pattacīvara’’nti āharāpetvā gāmaṃ piṇḍāya pāvisi. Sopi yāva satthu nikkhamanā tattheva ṭhatvā āgamanakāle paccuggamanaṃ katvā purimanayeneva pattacīvaraṃ gahetvā vasanaṭṭhāne otāretvā vattaṃ dassetvā sākhāya bījati, rattiṃ vāḷamigaparipanthanivāraṇatthaṃ mahantaṃ daṇḍaṃ soṇḍāya gahetvā ‘‘satthāraṃ rakkhissāmī’’ti yāva aruṇuggamanā vanasaṇḍassa antarantarena vicarati, tato paṭṭhāyayeva kira so vanasaṇḍo pālileyyakarakkhitavanasaṇḍo nāma jāto. Aruṇe uggate mukhodakadānaṃ ādiṃ katvā tenevūpāyena sabbavattāni karoti.

Atheko makkaṭo taṃ hatthiṃ uṭṭhāya samuṭṭhāya divase divase tathāgatassa ābhisamācārikaṃ karontaṃ disvā ‘‘ahampi kiñcideva karissāmī’’ti vicaranto ekadivasaṃ nimmakkhikaṃ daṇḍakamadhuṃ disvā daṇḍakaṃ bhañjitvā daṇḍakeneva saddhiṃ madhupaṭalaṃ satthu santikaṃ āharitvā kadalipattaṃ chinditvā tattha ṭhapetvā adāsi. Satthā gaṇhi. Makkaṭo ‘‘karissati nu kho paribhogaṃ na karissatī’’ti olokento gahetvā nisinnaṃ disvā ‘‘kiṃ nu kho’’ti cintetvā daṇḍakoṭiyaṃ gahetvā parivattetvā upadhārento aṇḍakāni disvā tāni saṇikaṃ apanetvā puna adāsi. Satthā paribhogamakāsi. So tuṭṭhamānaso taṃ taṃ sākhaṃ gahetvā naccantova aṭṭhāsi. Athassa gahitasākhāpi akkantasākhāpi bhijjiṃsu. So ekasmiṃ khāṇumatthake patitvā niviṭṭhagatto satthari pasanneneva cittena kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne nibbatti, accharāsahassaparivāro makkaṭadevaputto nāma ahosi.

Tathāgatassa tattha hatthināgena upaṭṭhiyamānassa vasanabhāvo sakalajambudīpe pākaṭo ahosi. Sāvatthinagarato ‘‘anāthapiṇḍiko visākhā ca mahāupāsikā’’tievamādīni mahākulāni ānandattherassa sāsanaṃ pahiṇiṃsu ‘‘satthāraṃ no, bhante, dassethā’’ti. Disāvāsinopi pañcasatā bhikkhū vuṭṭhavassā ānandattheraṃ upasaṅkamitvā ‘‘cirassutā no, āvuso ānanda, bhagavato sammukhā dhammī kathā, sādhu mayaṃ, āvuso ānanda, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ savanāyā’’ti yāciṃsu. Thero te bhikkhū ādāya tattha gantvā ‘‘temāsaṃ ekavihārino tathāgatassa santikaṃ ettakehi bhikkhūhi saddhiṃ upasaṅkamituṃ ayutta’’nti cintetvā te bhikkhū bahi ṭhapetvā ekakova satthāraṃ upasaṅkami. Pālileyyako taṃ disvā daṇḍamādāya pakkhandi. Satthā oloketvā apehi ‘‘apehi pālileyyaka, mā nivārayi, buddhupaṭṭhāko eso’’ti āha. So tattheva daṇḍaṃ chaḍḍetvā pattacīvarapaṭiggahaṇaṃ āpucchi. Thero nādāsi. Nāgo ‘‘sace uggahitavatto bhavissati, satthu nisīdanapāsāṇaphalake attano parikkhāraṃ na ṭhapessatī’’ti cintesi. Thero pattacīvaraṃ bhūmiyaṃ ṭhapesi. Vattasampannā hi garūnaṃ āsane vā sayane vā attano parikkhāraṃ na ṭhapenti.

Thero satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā ‘‘ānanda, ekova āgatosī’’ti pucchitvā pañcasatehi bhikkhūhi saddhiṃ āgatabhāvaṃ sutvā ‘‘kahaṃ panete’’ti vatvā ‘‘tumhākaṃ cittaṃ ajānanto bahi ṭhapetvā āgatomhī’’ti vutte ‘‘pakkosāhi ne’’ti āha. Thero tathā akāsi. Te bhikkhū āgantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā tehi bhikkhūhi, ‘‘bhante bhagavā, hi buddhasukhumālo ceva khattiyasukhumālo ca, tumhehi temāsaṃ ekakehi tiṭṭhantehi nisīdantehi ca dukkaraṃ kataṃ, vattapaṭivattakārakopi mukhodakādidāyakopi nāhosi maññe’’ti vutte, ‘‘bhikkhave, pālileyyakahatthinā mama sabbakiccāni katāni. Evarūpañhi sahāyaṃ labhantena ekatova vasituṃ yuttaṃ, alabhantassa ekacārikabhāvova seyyo’’ti vatvā imā nāgavagge tisso gāthā abhāsi –

‘‘Sace labhetha nipakaṃ sahāyaṃ,

Saddhiṃcaraṃ sādhuvihāri dhīraṃ;

Abhibhuyya sabbāni parissayāni,

Careyya tenattamano satīmā.

‘‘No ce labhetha nipakaṃ sahāyaṃ,

Saddhiṃcaraṃ sādhuvihāri dhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya,

Eko care mātaṅgaraññeva nāgo.

‘‘Ekassa caritaṃ seyyo,

Natthi bāle sahāyatā;

Eko care na ca pāpāni kayirā,

Appossukko mātaṅgaraññeva nāgo’’ti. (mahāva. 464; ma. ni. 3.237; dha. pa. 328-330; su. ni. 45-46);

Gāthāpariyosāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsu. Ānandattheropi anāthapiṇḍikādīhi pesitasāsanaṃ ārocetvā, ‘‘bhante, anāthapiṇḍikappamukhā te pañca ariyasāvakakoṭiyo tumhākaṃ āgamanaṃ paccāsīsantī’’ti āha. Satthā ‘‘tena hi gaṇhāhi pattacīvara’’nti pattacīvaraṃ gāhāpetvā nikkhami. Nāgo gantvā gatamagge tiriyaṃ aṭṭhāsi. ‘‘Kiṃ karoti, bhante, nāgo’’ti? ‘‘Tumhākaṃ, bhikkhave, bhikkhaṃ dātuṃ paccāsīsati, dīgharattaṃ kho panāyaṃ mayhaṃ upakārako, nāssa cittaṃ kopetuṃ vaṭṭati, nivattatha, bhikkhave’’ti satthā bhikkhū gahetvā nivatti. Hatthīpi vanasaṇḍaṃ pavisitvā panasakadaliphalādīni nānāphalāni saṃharitvā rāsiṃ katvā punadivase bhikkhūnaṃ adāsi. Pañcasatā bhikkhū sabbāni khepetuṃ nāsakkhiṃsu. Bhattakiccapariyosāne satthā pattacīvaraṃ gāhetvā nikkhami. Nāgo bhikkhūnaṃ antarantarena gantvā satthu purato tiriyaṃ aṭṭhāsi. ‘‘Kiṃ karoti, bhante, nāgo’’ti? ‘‘Ayañhi bhikkhave, tumhe pesetvā maṃ nivattetukāmo’’ti. Atha naṃ satthā ‘‘pālileyyaka, idaṃ pana mama anivattagamanaṃ, tava iminā attabhāvena jhānaṃ vā vipassanaṃ vā maggaphalaṃ vā natthi, tiṭṭha tva’’nti āha. Taṃ sutvā nāgo mukhe soṇḍaṃ pakkhipitvā rodanto pacchato pacchato agamāsi. So hi satthāraṃ nivattetuṃ labhanto teneva niyāmena yāvajīvaṃ paṭijaggeyya, satthā pana taṃ gāmūpacāraṃ patvā ‘‘pālileyyaka ito paṭṭhāya tava abhūmi, manussāvāso saparipantho, tiṭṭha tva’’nti āha. So rodamāno tattheva ṭhatvā satthari cakkhupathaṃ vijahante hadayena phalitena kālaṃ katvā satthari pasādena tāvatiṃsabhavane tiṃsayojanike kanakavimāne accharāsahassamajjhe nibbatti, pālileyyakadevaputtoyevassa nāmaṃ ahosi.

Satthāpi anupubbena jetavanaṃ agamāsi. Kosambakā bhikkhū ‘‘satthā kira sāvatthiṃ āgato’’ti sutvā satthāraṃ khamāpetuṃ tattha agamaṃsu. Kosalarājā ‘‘te kira kosambakā bhaṇḍanakārakā bhikkhū āgacchantī’’ti sutvā satthāraṃ upasaṅkamitvā ‘‘ahaṃ, bhante, tesaṃ mama vijitaṃ pavisituṃ na dassāmī’’ti āha. ‘‘Mahārāja, sīlavantā ete bhikkhū, kevalaṃ aññamaññaṃ vivādena mama vacanaṃ na gaṇhiṃsu, idāni maṃ khamāpetuṃ āgacchanti, āgacchantu mahārājā’’ti. Anāthapiṇḍikopi ‘‘ahaṃ, bhante, tesaṃ vihāraṃ pavisituṃ na dassāmī’’ti vatvā tatheva bhagavatā paṭikkhitto tuṇhī ahosi. Sāvatthiyaṃ anuppattānaṃ pana tesaṃ bhagavā ekamante vivittaṃ kārāpetvā senāsanaṃ dāpesi. Aññe bhikkhū tehi saddhiṃ neva ekato nisīdanti, na tiṭṭhanti, āgatāgatā satthāraṃ pucchanti – ‘‘katamete, bhante, bhaṇḍanakārakā kosambakā bhikkhū’’ti? Satthā ‘‘ete’’ti dasseti. ‘‘Ete kira te, ete kira te’’ti āgatāgatehi aṅgulikā dassiyamānā lajjāya sīsaṃ ukkhipituṃ asakkontā bhagavato pādamūle nipajjitvā bhagavantaṃ khamāpesuṃ. Satthā ‘‘bhāriyaṃ vo, bhikkhave, kataṃ, tumhe hi nāma mādisassa buddhassa santike pabbajitvā mayi sāmaggiṃ karonte mama vacanaṃ na karittha, porāṇakapaṇḍitāpi vajjhappattānaṃ mātāpitūnaṃ ovādaṃ sutvā tesu jīvitā voropiyamānesupi taṃ anatikkamitvā pacchā dvīsu raṭṭhesu rajjaṃ kārayiṃsū’’ti vatvā punadeva kosambikajātakaṃ (jā. 1.9.10 ādayo) kathetvā ‘‘evaṃ, bhikkhave, dīghāvukumāro mātāpitūsu jīvitā voropiyamānesupi tesaṃ ovādaṃ anatikkamitvā pacchā brahmadattassa dhītaraṃ labhitvā dvīsu kāsikosalaraṭṭhesu rajjaṃ kāresi, tumhehi pana mama vacanaṃ akarontehi bhāriyaṃ kata’’nti vatvā imaṃ gāthamāha –

6.

‘‘Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā’’ti.

Tattha pareti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma. Te tattha saṅghamajjhe kolāhalaṃ karontā ‘‘mayaṃ yamāmase uparamāma vinassāma satataṃ samitaṃ maccusantikaṃ gacchāmā’’ti na vijānanti. Ye ca tattha vijānantīti ye tattha paṇḍitā ‘‘mayaṃ maccusantikaṃ gacchāmā’’ti vijānanti. Tato sammanti medhagāti evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti. Atha nesaṃ tāya paṭipattiyā te medhagā sammantīti. Atha vā pare cāti pubbe mayā ‘‘mā, bhikkhave, bhaṇḍana’’ntiādīni vatvā ovadiyamānāpi mama ovādassa apaṭiggahaṇena atikkamanena amāmakā pare nāma. ‘‘Mayaṃ chandādivasena micchāgāhaṃ gahetvā ettha saṅghamajjhe yamāmase bhaṇḍanādīnaṃ vuddhiyā vāyamāmā’’ti na vijānanti. Idāni pana yoniso paccavekkhamānā tattha tumhākaṃ antare ye ca paṇḍitapurisā ‘‘pubbe mayaṃ chandādivasena vāyamantā ayoniso paṭipannā’’ti vijānanti, tato tesaṃ santikā te paṇḍitapurise nissāya ime dāni kalahasaṅkhātā medhagā sammantīti ayamettha atthoti.

Gāthāpariyosāne sampattabhikkhū sotāpattiphalādīsu patiṭṭhahiṃsūti.

Kosambakavatthu pañcamaṃ.

6. Mahākāḷattheravatthu

Subhānupassinti imaṃ dhammadesanaṃ satthā setabyanagaraṃ upanissāya siṃsapāvane viharanto cūḷakāḷamahākāḷe ārabbha kathesi.

Setabyanagaravāsino hi cūḷakāḷo, majjhimakāḷo, mahākāḷoti tayo bhātaro kuṭumbikā. Tesu jeṭṭhakaniṭṭhā disāsu vicaritvā pañcahi sakaṭasatehi bhaṇḍaṃ āharanti, majjhimakāḷo ābhataṃ vikkiṇāti. Athekasmiṃ samaye te ubhopi bhātaro pañcahi sakaṭasatehi nānābhaṇḍaṃ gahetvā sāvatthiṃ gantvā sāvatthiyā ca jetavanassa ca antare sakaṭāni mocayiṃsu. Tesu mahākāḷo sāyanhasamaye mālāgandhādihatthe sāvatthivāsino ariyasāvake dhammassavanāya gacchante disvā ‘‘kuhiṃ ime gacchantī’’ti pucchitvā tamatthaṃ sutvā ‘‘ahampi gamissāmī’’ti cintetvā kaniṭṭhaṃ āmantetvā, ‘‘tāta, tesu sakaṭesu appamatto hohi, ahaṃ dhammaṃ sotuṃ gacchāmī’’ti vatvā gantvā tathāgataṃ vanditvā parisapariyante nisīdi. Satthā taṃ disvā tassa ajjhāsayavasena anupubbiṃ kathaṃ kathento dukkhakkhandhasuttādivasena (ma. ni. 1.163 ādayo) anekapariyāyena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesañca kathesi. Taṃ sutvā mahākāḷo ‘‘sabbaṃ kira pahāya gantabbaṃ, paralokaṃ gacchantaṃ neva bhogā, na ñātakā ca anugacchanti, kiṃ me gharāvāsena pabbajissāmī’’ti cintetvā mahājane satthāraṃ vanditvā pakkante satthāraṃ pabbajjaṃ yācitvā satthārā ‘‘natthi te koci apaloketabbo’’ti vutte, ‘‘kaniṭṭho me, bhante, atthī’’ti vatvā tena hi ‘‘apalokehi na’’nti vutte, ‘‘sādhu, bhante’’ti vatvā gantvā kaniṭṭhaṃ pakkosāpetvā, ‘‘tāta, imaṃ sabbaṃ sāpateyyaṃ paṭipajjāhī’’ti āha. ‘‘Tumhe pana kiṃ karissatha bhātikā’’ti? ‘‘Ahaṃ satthu santike pabbajissāmī’’ti. So taṃ nānappakārehi yācitvā nivattetuṃ asakkonto ‘‘sādhu, sāmi, yathā ajjhāsayaṃ karothā’’ti āha. Mahākāḷo gantvā satthu santike pabbaji. ‘‘Ahaṃ bhātikaṃ gahetvāva uppabbajissāmī’’ti cūḷakāḷopi pabbaji. Aparabhāge mahākāḷo upasampadaṃ labhitvā satthāraṃ upasaṅkamitvā sāsane dhurāni pucchitvā satthārā dvīsu dhuresu kathitesu ‘‘ahaṃ, bhante, mahallakakāle pabbajitattā ganthadhuraṃ pūretuṃ na sakkhissāmi, vipassanādhuraṃ pana pūressāmī’’ti yāva arahattā kammaṭṭhānaṃ kathāpetvā sosānikadhutaṅgaṃ samādāya paṭhamayāmātikkante sabbesu niddaṃ okkantesu susānaṃ gantvā paccūsakāle sabbesu anuṭṭhitesuyeva vihāraṃ āgacchati.

Athekā susānagopikā kālī nāma chavaḍāhikā therassa ṭhitaṭṭhānaṃ nisinnaṭṭhānaṃ caṅkamitaṭṭhānañca disvā ‘‘ko nu kho idhāgacchati, pariggaṇhissāmi na’’nti pariggaṇhituṃ asakkontī ekadivasaṃ susānakuṭikāyameva dīpaṃ jāletvā puttadhītaro ādāya gantvā ekamante nilīyamānā majjhimayāme theraṃ āgacchantaṃ disvā gantvā vanditvā, ‘‘ayyo, no, bhante, imasmiṃ ṭhāne viharatī’’ti āha. ‘‘Āma, upāsike’’ti. ‘‘Bhante, susāne viharantehi nāma vattaṃ uggaṇhituṃ vaṭṭatī’’ti. Thero ‘‘kiṃ pana mayaṃ tayā kathitavatte vattissāmā’’ti avatvā ‘‘kiṃ kātuṃ vaṭṭati upāsike’’ti āha. ‘‘Bhante, sosānikehi nāma susāne vasanabhāvo susānagopakānañca vihāre mahātherassa ca gāmabhojakassa ca kathetuṃ vaṭṭatī’’ti. ‘‘Thero kiṃ kāraṇā’’ti? ‘‘Katakammā corā dhanasāmikehi padānupadaṃ anubaddhā susāne bhaṇḍakaṃ chaḍḍetvā palāyanti, atha manussā sosānikānaṃ paripanthaṃ karonti, etesaṃ pana kathite ‘mayaṃ imassa bhaddantassa ettakaṃ nāma kālaṃ ettha vasanabhāvaṃ jānāma, acoro eso’ti upaddavaṃ nivārenti. Tasmā etesaṃ kathetuṃ vaṭṭatī’’ti.

‘‘Thero aññaṃ kiṃ kātabba’’nti? ‘‘Bhante, susāne vasantena nāma ayyena macchamaṃsatilapiṭṭhatelaguḷādīni vajjetabbāni, divā na niddāyitabbaṃ, kusītena na bhavitabbaṃ, āraddhavīriyena bhavitabbaṃ, asaṭhena amāyāvinā hutvā kalyāṇajjhāsayena bhavitabbaṃ, sāyaṃ sabbesu suttesu vihārato āgantabbaṃ, paccūsakāle sabbesu anuṭṭhitesuyeva vihāraṃ gantabbaṃ. Sace, bhante, ayyo imasmiṃ ṭhāne evaṃ viharanto pabbajitakiccaṃ matthakaṃ pāpetuṃ sakkhissati, sace matasarīraṃ ānetvā chaḍḍenti, ahaṃ kambalakūṭāgāraṃ āropetvā gandhamālādīhi sakkāraṃ katvā sarīrakiccaṃ karissāmi. No ce sakkhissati, citakaṃ āropetvā aggiṃ jāletvā saṅkunā ākaḍḍhitvā bahi khipitvā pharasunā koṭṭetvā khaṇḍākhaṇḍikaṃ chinditvā aggimhi pakkhipitvā jhāpessāmī’’ti āha. Atha naṃ thero ‘‘sādhu bhadde, ekaṃ pana rūpārammaṇaṃ disvā mayhaṃ katheyyāsī’’ti āha. Sā ‘‘sādhū’’ti paccassosi. Thero yathājjhāsayena susāne samaṇadhammaṃ karoti. Cūḷakāḷatthero pana uṭṭhāya samuṭṭhāya gharāvāsaṃ cinteti, puttadāraṃ anussarati. ‘‘Bhātiko me atibhāriyaṃ kammaṃ karotī’’ti cinteti.

Athekā kuladhītā taṃmuhuttasamuṭṭhitena byādhinā sāyanhasamaye amilātā akilantā kālamakāsi. Tamenaṃ ñātakādayo dārutelādīhi saddhiṃ sāyaṃ susānaṃ netvā susānagopikāya ‘‘imaṃ jhāpehī’’ti bhatiṃ datvā niyyādetvā pakkamiṃsu. Sā tassā pārutavatthaṃ apanetvā taṃmuhuttamataṃ pīṇitapīṇitaṃ suvaṇṇavaṇṇaṃ sarīraṃ disvā, ‘‘imaṃ ayyassa dassetuṃ patirūpaṃ ārammaṇa’’nti cintetvā gantvā theraṃ vanditvā, ‘‘bhante, evarūpaṃ nāma ārammaṇaṃ atthi, oloketha ayyā’’ti āha. Thero ‘‘sādhū’’ti vatvā pārupanaṃ nīharāpetvā pādatalato yāva kesaggā oloketvā ‘‘atipīṇitametaṃ rūpaṃ suvaṇṇavaṇṇaṃ aggimhi naṃ pakkhipitvā mahājālāhi gahitamattakāle mayhaṃ āroceyyāsī’’ti vatvā sakaṭṭhānameva gantvā nisīdi. Sā tathā katvā therassa ārocesi. Thero gantvā olokesi. Jālāya pahaṭapahaṭaṭṭhānaṃ kabaragāviyā viya sarīravaṇṇaṃ ahosi, pādā namitvā olambiṃsu, hatthā paṭikuṭiṃsu, ūrunalāṭaṃ niccammaṃ ahosi. Thero ‘‘idaṃ sarīraṃ idāneva olokentānaṃ apariyantakaraṃ hutvā idāneva khayaṃ pattaṃ vayaṃ patta’’nti rattiṭṭhānaṃ gantvā nisīditvā khayavayaṃ sampassamāno –

‘‘Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’’ti. (dī. ni. 2.221, 272; saṃ. ni. 1.186; 2.143; jā. 1.1.95) –

Gāthaṃ vatvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi.

Tasmiṃ arahattaṃ patte satthā bhikkhusaṅghaparivuto cārikaṃ caramāno setabyaṃ gantvā siṃsapāvanaṃ pāvisi. Cūḷakāḷassa bhariyāyo ‘‘satthā kira anuppatto siṃsapāvana’’nti sutvā ‘‘amhākaṃ sāmikaṃ gaṇhissāmā’’ti pesetvā satthāraṃ nimantāpesuṃ. Buddhānaṃ pana apariciṇṇaṭṭhāne āsanapaññattiṃ ācikkhantena ekena bhikkhunā paṭhamataraṃ gantuṃ vaṭṭati. Buddhānañhi majjhimaṭṭhāne āsanaṃ paññāpetvā tassa dakkhiṇato sāriputtattherassa, vāmato mahāmoggallānattherassa, tato paṭṭhāya ubhosu passesu bhikkhusaṅghassa āsanaṃ paññāpetabbaṃ hoti. Tasmā mahākāḷatthero cīvarapārupanaṭṭhāne ṭhatvā, ‘‘cūḷakāḷa, tvaṃ purato gantvā āsanapaññattiṃ ācikkhā’’ti cūḷakāḷaṃ pesesi. Tassa diṭṭhakālato paṭṭhāya gehajanā tena saddhiṃ parihāsaṃ karontā nīcāsanāni saṅghattherassa koṭiyaṃ attharanti, uccāsanāni saṅghanavakassa koṭiyaṃ. Itaro ‘‘mā evaṃ karotha, nīcāsanāni upari mā paññāpetha, uccāsanāni upari paññāpetha, nīcāsanāni heṭṭhā’’ti āha. Itthiyo tassa vacanaṃ asuṇantiyo viya ‘‘tvaṃ kiṃ karonto vicarasi, kiṃ tava āsanāni paññāpetuṃ na vaṭṭati, tvaṃ kaṃ āpucchitvā pabbajito, kena pabbajitosi, kasmā idhāgatosī’’ti vatvā nivāsanapārupanaṃ acchinditvā setakāni nivāsetvā sīse ca mālācumbuṭakaṃ ṭhapetvā, ‘‘gaccha satthāraṃ ānehi, mayaṃ āsanāni paññāpessāmā’’ti pahiṇiṃsu. Na ciraṃ bhikkhubhāve ṭhatvā avassikova uppabbajitattā lajjituṃ na jānāti, tasmā so tena ākappena nirāsaṅkova gantvā satthāraṃ vanditvā buddhappamukhaṃ bhikkhusaṅghaṃ ādāya āgato. Bhikkhusaṅghassa pana bhattakiccāvasāne mahākāḷassa bhariyāyo ‘‘imāhi attano sāmiko gahito, mayampi amhākaṃ sāmikaṃ gaṇhissāmā’’ti cintetvā punadivase satthāraṃ nimantayiṃsu. Tadā pana āsanapaññāpanatthaṃ añño bhikkhu agamāsi. Tā tasmiṃ khaṇe okāsaṃ alabhitvā buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā bhikkhaṃ adaṃsu. Cūḷakāḷassa pana dve bhariyāyo, majjhimakāḷassa catasso, mahākāḷassa pana aṭṭha. Bhikkhūpi bhattakiccaṃ kātukāmā nisīditvā bhattakiccamakaṃsu, bahi gantukāmā uṭṭhāya agamaṃsu. Satthā pana nisīditvā bhattakiccaṃ kari. Tassa bhattakiccapariyosāne tā itthiyo, ‘‘bhante, mahākāḷo amhākaṃ anumodanaṃ katvā āgacchissati, tumhe purato gacchathā’’ti vadiṃsu. Satthā ‘‘sādhū’’ti vatvā purato agamāsi. Gāmadvāraṃ patvā bhikkhū ujjhāyiṃsu ‘‘kiṃ nāmetaṃ satthārā kataṃ, ñatvā nu kho kataṃ, udāhu ajānitvā. Hiyyo cūḷakāḷassa purato gatattā pabbajjantarāyo jāto, ajja aññassa purato gatattā antarāyo nāhosi. Idāni mahākāḷaṃ ṭhapetvā āgato, sīlavā kho pana bhikkhu ācārasampanno, karissati nu kho tassa pabbajjantarāya’’nti. Satthā tesaṃ vacanaṃ sutvā nivattitvā ṭhito ‘‘kiṃ kathetha, bhikkhave’’ti pucchi. Te tamatthaṃ ārocesuṃ. ‘‘Kiṃ pana tumhe, bhikkhave, cūḷakāḷaṃ viya mahākāḷaṃ sallakkhethā’’ti? ‘‘Āma, bhante’’. Tassa hi dve pajāpatiyo, imassa aṭṭha. ‘‘Aṭṭhahi parikkhipitvā gahito kiṃ karissati, bhante’’ti? Satthā ‘‘mā, bhikkhave, evaṃ avacuttha, cūḷakāḷo uṭṭhāya samuṭṭhāya subhārammaṇabahulo viharati, papāte ṭhito dubbalarukkhasadiso. Mayhaṃ pana putto mahākāḷo asubhānupassī viharati, ghanaselapabbato viya acalo’’ti vatvā imā gāthā abhāsi –

7.

‘‘Subhānupassiṃ viharantaṃ, indriyesu asaṃvutaṃ;

Bhojanamhi cāmattaññuṃ, kusītaṃ hīnavīriyaṃ;

Taṃ ve pasahati māro, vāto rukkhaṃva dubbalaṃ.

8.

‘‘Asubhānupassiṃ viharantaṃ, indriyesu susaṃvutaṃ;

Bhojanamhi ca mattaññuṃ, saddhaṃ āraddhavīriyaṃ;

Taṃ ve nappasahatī māro, vāto selaṃva pabbata’’nti.

Tattha subhānupassiṃ viharantanti sutaṃ anupassantaṃ, iṭṭhārammaṇe mānasaṃ vissajjetvā viharantanti attho. Yo hi puggalo nimittaggāhaṃ anubyañjanaggāhaṃ gaṇhanto ‘‘nakhā sobhanā’’ti gaṇhāti, ‘‘aṅguliyo sobhanā’’ti gaṇhāti, ‘‘hatthapādā, jaṅghā, ūru, kaṭi, udaraṃ, thanā, gīvā, oṭṭhā, dantā, mukhaṃ, nāsā, akkhīni, kaṇṇā, bhamukā, nalāṭaṃ, kesā, sobhanā’’ti gaṇhāti, ‘‘kesā, lomā, nakhā, dantā, taco, sobhanā’’ti gaṇhāti, vaṇṇo subho, saṇṭhānaṃ subhanti, ayaṃ subhānupassī nāma. Evaṃ taṃ subhānupassiṃ viharantaṃ. Indriyesūti cakkhādīsu chasu indriyesu. Asaṃvutanti cakkhudvārādīni arakkhantaṃ. Pariyesanamattā paṭiggahaṇamattā paribhogamattāti imissā mattāya ajānanato bhojanamhi cāmattaññuṃ. Apica paccavekkhaṇamattā vissajjanamattāti imissāpi mattāya ajānanato amattaññuṃ, idaṃ bhojanaṃ dhammikaṃ, idaṃ adhammikantipi ajānantaṃ. Kāmacchandabyāpādavihiṃsāvitakkavasitāya kusītaṃ. Hīnavīriyanti nibbīriyaṃ catūsu iriyāpathesu vīriyakaraṇarahitaṃ. Pasahatīti abhibhavati ajjhottharati. Vāto rukkhaṃva dubbalanti balavavāto chinnapapāte jātaṃ dubbalarukkhaṃ viya. Yathā hi so vāto tassa dubbalarukkhassa pupphaphalapallavādīnipi pāteti, khuddakasākhāpi bhañjati, mahāsākhāpi bhañjati, samūlakampi taṃ rukkhaṃ uppāṭetvā uddhaṃmūlaṃ adhosākhaṃ katvā gacchati, evameva evarūpaṃ puggalaṃ anto uppanno kilesamāro pasahati, balavavāto dubbalarukkhassa pupphaphalapallavādipātanaṃ viya khuddānukhuddakāpattiāpajjanampi karoti, khuddakasākhābhañjanaṃ viya nissaggiyādiāpattiāpajjanampi karoti, mahāsākhābhañjanaṃ viya terasasaṅghādisesāpattiāpajjanampi karoti, uppāṭetvā uddhaṃ, mūlakaṃ heṭṭhāsākhaṃ katvā pātanaṃ viya pārājikāpattiāpajjanampi karoti, svākkhātasāsanā nīharitvā katipāheneva gihibhāvaṃ pāpetīti evaṃ evarūpaṃ puggalaṃ kilesamāro attano vase vattetīti attho.

Asubhānupassinti dasasu asubhesu aññataraṃ asubhaṃ passantaṃ paṭikūlamanasikāre yuttaṃ kese asubhato passantaṃ lome nakhe dante tacaṃ vaṇṇaṃ saṇṭhānaṃ asubhato passantaṃ. Indriyesūti chasu indriyesu. Susaṃvutanti nimittādiggāharahitaṃ pihitadvāraṃ. Amattaññutāpaṭikkhepena bhojanamhi ca mattaññuṃ. Saddhanti kammassa ceva phalassa ca saddahanalakkhaṇāya lokikāya saddhāya ceva tīsu vatthūsu aveccappasādasaṅkhātāya lokuttarasaddhāya ca samannāgataṃ. Āraddhavīriyanti paggahitavīriyaṃ paripuṇṇavīriyaṃ. Taṃ veti evarūpaṃ taṃ puggalaṃ yathā dubbalavāto saṇikaṃ paharanto ekagghanaṃ selaṃ cāletuṃ na sakkoti, tathā abbhantare uppajjamānopi dubbalakilesamāro nappasahati, khobhetuṃ vā cāletuṃ vā na sakkotīti attho.

Tāpi kho tassa purāṇadutiyikāyo theraṃ parivāretvā ‘‘tvaṃ kaṃ āpucchitvā pabbajito, idāni gihī bhavissasi na bhavissasī’’tiādīni vatvā kāsāvaṃ nīharitukāmā ahesuṃ. Thero tāsaṃ ākāraṃ sallakkhetvā nisinnāsanā vuṭṭhāya iddhiyā uppattitvā kūṭāgārakaṇṇikaṃ dvidhā bhinditvā ākāsenāgantvā satthari gāthā pariyosāpenteyeva satthu suvaṇṇavaṇṇaṃ sarīraṃ abhitthavanto ākāsato otaritvā tathāgatassa pāde vandi.

Gāthāpariyosāne sampattabhikkhū sotāpattiphalādīsu patiṭṭhahiṃsūti.

Mahākāḷattheravatthu chaṭṭhaṃ.

7. Devadattavatthu

Anikkasāvoti imaṃ dhammadesanaṃ satthā jetavane viharanto rājagahe devadattassa kāsāvalābhaṃ ārabbha kathesi.

Ekasmiñhi samaye dve aggasāvakā pañcasate pañcasate attano attano parivāre ādāya satthāraṃ āpucchitvā vanditvā jetavanato rājagahaṃ agamaṃsu. Rājagahavāsino dvepi tayopi bahūpi ekato hutvā āgantukadānaṃ adaṃsu. Athekadivasaṃ āyasmā sāriputto anumodanaṃ karonto ‘‘upāsakā eko sayaṃ dānaṃ deti, paraṃ na samādapeti, so nibbattanibbattaṭṭhāne bhogasampadaṃ labhati, no parivārasampadaṃ. Eko sayaṃ na deti, paraṃ samādapeti, so nibbattanibbattaṭṭhāne parivārasampadaṃ labhati, no bhogasampadaṃ. Eko sayampi na deti, parampi na samādapeti, so nibbattanibbattaṭṭhāne kañjikamattampi kucchipūraṃ na labhati, anātho hoti nippaccayo. Eko sayampi deti, parampi samādapeti, so nibbattanibbattaṭṭhāne attabhāvasatepi attabhāvasahassepi attabhāvasatasahassepi bhogasampadañceva parivārasampadañca labhatī’’ti evaṃ dhammaṃ desesi.

Tameko paṇḍitapuriso dhammaṃ sutvā ‘‘acchariyā vata bho, abbhutā vata bho dhammadesanā, sukāraṇaṃ kathitaṃ, mayā imāsaṃ dvinnaṃ sampattīnaṃ nipphādakaṃ kammaṃ kātuṃ vaṭṭatī’’ti cintetvā – ‘‘bhante, sve mayhaṃ bhikkhaṃ gaṇhathā’’ti theraṃ nimantesi. ‘‘Kittakehi te bhikkhūhi attho upāsakā’’ti. ‘‘Kittakā pana vo, bhante, parivārā’’ti? ‘‘Sahassamattā upāsakā’’ti. ‘‘Sabbehi saddhiṃyeva sve bhikkhaṃ gaṇhatha, bhante’’ti. ‘‘Thero adhivāsesi’’. Upāsako nagaravīthiyaṃ caranto – ‘‘ammā, tātā, mayā bhikkhusahassaṃ nimantitaṃ, tumhe kittakānaṃ bhikkhūnaṃ bhikkhaṃ dātuṃ sakkhissatha, tumhe kittakāna’’nti samādapesi. Manussā attano attano pahonakaniyāmena – ‘‘mayaṃ dasannaṃ dassāma, mayaṃ vīsatiyā, mayaṃ satassā’’ti āhaṃsu. Upāsako – ‘‘tena hi ekasmiṃ ṭhāne samāgamaṃ katvā ekatova parivisissāma, sabbe tilataṇḍulasappimadhuphāṇitādīni samāharathā’’ti ekasmiṃ ṭhāne samāharāpesi.

Athassa eko kuṭumbiko satasahassagghanikaṃ gandhakāsāvavatthaṃ datvā – ‘‘sace te dānavattaṃ nappahoti, idaṃ vissajjetvā yaṃ ūnaṃ, taṃ pūreyyāsi. Sace pahoti, yassicchasi, tassa bhikkhuno dadeyyāsī’’ti āha. Tadā tassa sabbaṃ dānavattaṃ pahosi, kiñci ūnaṃ nāma nāhosi. So manusse pucchi – ‘‘idaṃ, ayyā, kāsāvaṃ ekena kuṭumbikena evaṃ nāma vatvā dinnaṃ atirekaṃ jātaṃ, kassa naṃ demā’’ti. Ekacce ‘‘sāriputtattherassā’’ti āhaṃsu. Ekacce ‘‘thero sassapākasamaye āgantvā gamanasīlo, devadatto amhākaṃ maṅgalāmaṅgalesu sahāyo udakamaṇiko viya niccaṃ patiṭṭhito, tassa taṃ demā’’ti āhaṃsu. Sambahulikāya kathāyapi ‘‘devadattassa dātabba’’nti vattāro bahutarā ahesuṃ, atha naṃ devadattassa adaṃsu. So taṃ chinditvā sibbitvā rajitvā nivāsetvā pārupitvā vicarati. Taṃ disvā manussā ‘‘nayidaṃ devadattassa anucchavikaṃ, sāriputtattherassa anucchavikaṃ. Devadatto attano ananucchavikaṃ nivāsetvā pārupitvā vicaratī’’ti vadiṃsu. Atheko disāvāsiko bhikkhu rājagahā sāvatthiṃ gantvā satthāraṃ vanditvā katapaṭisanthāro satthārā dvinnaṃ aggasāvakānaṃ phāsuvihāraṃ pucchito ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. Satthā ‘‘na kho bhikkhu idāneveso attano ananucchavikaṃ vatthaṃ dhāreti, pubbepi dhāresiyevā’’ti vatvā atītaṃ āhari –

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasivāsī eko hatthimārako hatthiṃ māretvā māretvā dante ca nakhe ca antāni ca ghanamaṃsañca āharitvā vikkiṇanto jīvitaṃ kappeti. Athekasmiṃ araññe anekasahassā hatthino gocaraṃ gahetvā gacchantā paccekabuddhe disvā tato paṭṭhāya gacchamānā gamanāgamanakāle jaṇṇukehi nipatitvā vanditvā pakkamanti. Ekadivasañhi hatthimārako taṃ kiriyaṃ disvā – ‘‘ahaṃ ime kicchena māremi, ime ca gamanāgamanakāle paccekabuddhe vandanti, kiṃ nu kho disvā vandantī’’ti cintento – ‘‘kāsāva’’nti sallakkhetvā, ‘‘mayāpi idāni kāsāvaṃ laddhuṃ vaṭṭatī’’ti cintetvā ekassa paccekabuddhassa jātassaraṃ oruyha nhāyantassa tīre ṭhapitesu kāsāvesu cīvaraṃ thenetvā tesaṃ hatthīnaṃ gamanāgamanamagge sattiṃ gahetvā sasīsaṃ pārupitvā nisīdati. Hatthino taṃ disvā – ‘‘paccekabuddho’’ti saññāya vanditvā pakkamanti. So tesaṃ sabbapacchato gacchantaṃ sattiyā paharitvā māretvā dantādīni gahetvā sesaṃ bhūmiyaṃ nikhaṇitvā gacchati. Aparabhāge bodhisatto hatthiyoniyaṃ paṭisandhiṃ gahetvā hatthijeṭṭhako yūthapati ahosi. Tadāpi so tatheva karoti. Mahāpuriso attano parisāya parihāniṃ ñatvā, ‘‘kuhiṃ ime hatthī gatā, mandā jātā’’ti pucchitvā, ‘‘na jānāma, sāmī’’ti vutte, ‘‘kuhiñci gacchantā maṃ anāpucchitvā na gamissanti, paripanthena bhavitabba’’nti vatvā, ‘‘ekasmiṃ ṭhāne kāsāvaṃ pārupitvā nisinnassa santikā paripanthena bhavitabba’’nti parisaṅkitvā, ‘‘taṃ pariggaṇhituṃ vaṭṭatī’’ti sabbe hatthī purato pesetvā sayaṃ pacchato vilambamāno āgacchati. So sesahatthīsu vanditvā gatesu mahāpurisaṃ āgacchantaṃ disvā cīvaraṃ saṃharitvā sattiṃ vissajji. Mahāpuriso satiṃ uppaṭṭhapetvā āgacchanto pacchato paṭikkamitvā sattiṃ vivajjesi. Atha naṃ ‘‘iminā ime hatthī nāsitā’’ti gaṇhituṃ pakkhandi. Itaro ekaṃ rukkhaṃ purato katvā nilīyi. Atha ‘‘naṃ rukkhena saddhiṃ soṇḍāya parikkhipitvā gahetvā bhūmiyaṃ pothessāmī’’ti tena nīharitvā dassitaṃ kāsāvaṃ disvā – ‘‘sacāhaṃ imasmiṃ dubbhissāmi, anekasahassesu me buddhapaccekabuddhakhīṇāsavesu lajjā nāma bhinnā bhavissatī’’ti adhivāsetvā – ‘‘tayā me ettakā ñātakā nāsitā’’ti pucchi. ‘‘Āma, sāmī’’ti. ‘‘Kasmā evaṃ bhāriyakammamakāsi, attano ananucchavikaṃ vītarāgānaṃ anucchavikaṃ vatthaṃ paridahitvā evarūpaṃ kammaṃ karontena bhāriyaṃ tayā kata’’nti. Evañca pana vatvā uttaripi naṃ niggaṇhanto ‘‘anikkasāvo kāsāvaṃ…pe… sa ve kāsāvamarahatī’’ti gāthaṃ vatvā – ‘‘ayuttaṃ te kata’’nti vatvā taṃ vissajjesi.

Satthā imaṃ dhammadesanaṃ āharitvā, ‘‘tadā hatthimārako devadatto ahosi, tassa niggāhako hatthināgo ahamevā’’ti jātakaṃ samodhānetvā, ‘‘na, bhikkhave, idāneva, pubbepi devadatto attano ananucchavikaṃ vatthaṃ dhāresiyevā’’ti vatvā imā gāthā abhāsi –

9.

‘‘Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati;

Apeto damasaccena, na so kāsāvamarahati.

10.

‘‘Yo ca vantakasāvassa, sīlesu susamāhito;

Upeto damasaccena, sa ve kāsāvamarahatī’’ti.

Chaddantajātakenāpi (jā. 1.16.122-123) ca ayamattho dīpetabbo.

Tattha anikkasāvoti rāgādīhi kasāvehi sakasāvo. Paridahissatīti nivāsanapārupanaattharaṇavasena paribhuñjissati. Paridhassatītipi pāṭho. Apeto damasaccenāti indriyadamena ceva paramatthasaccapakkhikena vacīsaccena ca apeto, viyutto pariccatthoti attho. Na soti so evarūpo puggalo kāsāvaṃ paridahituṃ nārahati. Vantakasāvassāti catūhi maggehi vantakasāvo chaḍḍitakasāvo pahīnakasāvo assa. Sīlesūti catupārisuddhisīlesu. Susamāhitoti suṭṭhu samāhito suṭṭhito. Upetoti indriyadamena ceva vuttappakārena ca saccena upagato. Sa veti so evarūpo puggalo taṃ gandhakāsāvavatthaṃ arahatīti.

Gāthāpariyosāne so disāvāsiko bhikkhu sotāpanno ahosi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsu. Desanā mahājanassa sātthikā ahosīti.

Devadattavatthu sattamaṃ.

8. Sāriputtattheravatthu

Asāre sāramatinoti imaṃ dhammadesanaṃ satthā veḷuvane viharanto aggasāvakehi niveditaṃ sañcayassa anāgamanaṃ ārabbha kathesi.

Tatrāyaṃ anupubbikathā – amhākañhi satthā ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake amaravatiyā nāma nagare sumedho nāma brāhmaṇakumāro hutvā sabbasippesu nipphattiṃ patvā mātāpitūnaṃ accayena anekakoṭisaṅkhyaṃ dhanaṃ pariccajitvā isipabbajjaṃ pabbajitvā himavante vasanto jhānābhiññā nibbattetvā ākāsena gacchanto dīpaṅkaradasabalassa sudassanavihārato rammavatīnagaraṃ pavisanatthāya maggaṃ sodhayamānaṃ janaṃ disvā sayampi ekaṃ padesaṃ gahetvā maggaṃ sodheti. Tasmiṃ asodhiteyeva āgatassa satthuno attānaṃ setuṃ katvā kalale ajinacammaṃ attharitvā ‘‘satthā sasāvakasaṅgho kalalaṃ anakkamitvā maṃ akkamanto gacchatū’’ti nipanno. Satthārā taṃ disvāva ‘‘buddhaṅkuro esa, anāgate kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ pariyosāne gotamo nāma buddho bhavissatī’’ti byākato. Tassa satthuno aparabhāge ‘‘koṇḍañño maṅgalo sumano revato sobhito anomadassī padumo nārado padumuttaro sumedho sujāto piyadassī atthadassī dhammadassī siddhattho tisso phusso vipassī sikhī vessabhū kakusandho koṇāgamano kassapo’’ti lokaṃ obhāsetvā uppannānaṃ imesampi tevīsatiyā buddhānaṃ santike laddhabyākaraṇo, ‘‘dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyo’’ti samattiṃsa pāramiyo pūretvā vessantarattabhāve ṭhito pathavikampanāni mahādānāni datvā puttadāraṃ pariccajitvā āyupariyosāne tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasa sahassacakkavāḷadevatāhi sannipatitvā –

‘‘Kālo deva mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti. (bu. vaṃ. 1.67) –

Vutte –

‘‘Kālaṃ desañca dīpañca, kulaṃ mātarameva ca;

Ime pañca viloketvā, uppajjati mahāyaso’’ti. –

Pañca mahāvilokanāni viloketvā tato cuto sakyarājakule paṭisandhiṃ gahetvā dasamāsaccayena mātukucchito vijāyi. Soḷasavassakāle tattha mahāsampattiyā parihariyamāno anukkamena bhadrayobbanaṃ patvā tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu devalokasiriṃ viya rajjasiriṃ anubhavanto uyyānakīḷāya gamanasamaye anukkamena jiṇṇabyādhimatasaṅkhāte tayo devadūte disvā sañjātasaṃvego nivattitvā catutthavāre pabbajitaṃ disvā, ‘‘sādhu pabbajjā’’ti pabbajjāya ruciṃ uppādetvā uyyānaṃ gantvā tattha divasaṃ khepetvā maṅgalapokkharaṇītīre nisinno kappakavesaṃ gahetvā āgatena vissakammena devaputtena alaṅkatapaṭiyatto rāhulakumārassa jātasāsanaṃ sutvā puttasinehassa balavabhāvaṃ ñatvā, ‘‘yāva idaṃ bandhanaṃ na vaḍḍhati, tāvadeva naṃ chindissāmī’’ti cintetvā sāyaṃ nagaraṃ pavisanto –

‘‘Nibbutā nūna sā mātā, nibbuto nūna so pitā;

Nibbutā nūna sā nārī, yassāyaṃ īdiso patī’’ti. –

Kisāgotamiyā nāma pitucchādhītāya bhāsitaṃ imaṃ gāthaṃ sutvā, ‘‘ahaṃ imāya nibbutapadaṃ sāvito’’ti muttāhāraṃ omuñcitvā tassā pesetvā attano bhavanaṃ pavisitvā sirisayane nisinno niddopagatānaṃ nāṭakitthīnaṃ vippakāraṃ disvā nibbinnahadayo channaṃ uṭṭhāpetvā kaṇḍakaṃ āharāpetvā taṃ āruyha channasahāyo dasasahassacakkavāḷadevatāhi parivuto mahābhinikkhamanaṃ nikkhamitvā anomānadītīre pabbajitvā anukkamena rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavapabbatapabbhāre nisinno magadharaññā rajjena nimantiyamāno taṃ paṭikkhipitvā sabbaññutaṃ patvā attano vijitaṃ āgamanatthāya tena gahitapaṭiñño āḷārañca udakañca upasaṅkamitvā tesaṃ santike adhigatavisesaṃ analaṅkaritvā chabbassāni mahāpadhānaṃ padahitvā visākhapuṇṇamadivase pātova sujātāya dinnapāyasaṃ paribhuñjitvā nerañjarāya nadiyā suvaṇṇapātiṃ pavāhetvā nerañjarāya nadiyā tīre mahāvanasaṇḍe nānāsamāpattīhi divasabhāgaṃ vītināmetvā sāyanhasamaye sottiyena dinnaṃ tiṇaṃ gahetvā kāḷena nāgarājena abhitthutaguṇo bodhimaṇḍaṃ āruyha tiṇāni santharitvā ‘‘na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva me anupādāya āsavehi cittaṃ na muccissatī’’ti paṭiññaṃ katvā puratthābhimukho nisīditvā sūriye anatthaṅgamiteyeva mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsañāṇaṃ, majjhimayāme cutūpapātañāṇaṃ patvā pacchimayāmāvasāne paccayākāre ñāṇaṃ otāretvā aruṇuggamane dasabalacatuvesārajjādisabbaguṇapaṭimaṇḍitaṃ sabbaññutaññāṇaṃ paṭivijjhitvā sattasattāhaṃ bodhimaṇḍe vītināmetvā aṭṭhame sattāhe ajapālanigrodhamūle nisinno dhammagambhīratāpaccavekkhaṇena appossukkataṃ āpajjamāno dasasahassacakkavāḷamahābrahmaparivārena sahampatibrahmunā āyācitadhammadesano buddhacakkhunā lokaṃ voloketvā brahmuno ajjhesanaṃ adhivāsetvā, ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti olokento āḷārudakānaṃ kālakatabhāvaṃ ñatvā pañcavaggiyānaṃ bhikkhūnaṃ bahūpakārataṃ anussaritvā uṭṭhāyāsanā kāsipuraṃ gacchanto antarāmagge upakena saddhiṃ mantetvā āsāḷhipuṇṇamadivase isipatane migadāye pañcavaggiyānaṃ vasanaṭṭhānaṃ patvā te ananucchavikena samudācārena samudācarante saññāpetvā aññātakoṇḍaññappamukhe aṭṭhārasa brahmakoṭiyo amatapānaṃ pāyento dhammacakkaṃ pavattetvā pavattitavaradhammacakko pañcamiyaṃ pakkhassa sabbepi te bhikkhū arahatte patiṭṭhāpetvā taṃ divasameva yasakulaputtassa upanissayasampattiṃ disvā taṃ rattibhāge nibbinditvā gehaṃ pahāya nikkhantaṃ disvā, ‘‘ehi yasā’’ti pakkositvā tasmiṃyeva rattibhāge sotāpattiphalaṃ pāpetvā punadivase arahattaṃ pāpetvā aparepi tassa sahāyake catupaṇṇāsa jane ehibhikkhupabbajjāya pabbājetvā arahattaṃ pāpesi.

Evaṃ loke ekasaṭṭhiyā arahantesu jātesu vuṭṭhavasso pavāretvā, ‘‘caratha, bhikkhave, cārika’’nti saṭṭhi bhikkhū disāsu pesetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsa jane bhaddavaggiyakumāre vinesi. Tesu sabbapacchimako sotāpanno sabbuttamo anāgāmī ahosi. Te sabbepi ehibhikkhubhāveneva pabbājetvā disāsu pesetvā sayaṃ uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā ehibhikkhubhāveneva pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya (mahāva. 54; saṃ. ni. 4.28) arahatte patiṭṭhāpetvā tena arahantasahassena parivuto ‘‘bimbisārarañño dinnaṃ paṭiññaṃ mocessāmī’’ti rājagahanagarūpacāre laṭṭhivanuyyānaṃ gantvā, ‘‘satthā kira āgato’’ti sutvā dvādasanahutehi brāhmaṇagahapatikehi saddhiṃ āgatassa rañño madhuradhammakathaṃ kathento rājānaṃ ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhāpetvā ekanahutaṃ saraṇesu patiṭṭhāpetvā punadivase sakkena devarājena māṇavakavaṇṇaṃ gahetvā abhitthutaguṇo rājagahanagaraṃ pavisitvā rājanivesane katabhattakicco veḷuvanārāmaṃ paṭiggahetvā tattheva vāsaṃ kappesi. Tattha naṃ sāriputtamoggallānā upasaṅkamiṃsu.

Tatrāyaṃ anupubbikathā – anuppanneyeva hi buddhe rājagahato avidūre upatissagāmo kolitagāmoti dve brāhmaṇagāmā ahesuṃ. Tesu upatissagāme sāriyā nāma brāhmaṇiyā gabbhassa patiṭṭhitadivaseyeva kolitagāme moggaliyā nāma brāhmaṇiyāpi gabbho patiṭṭhāsi. Tāni kira dvepi kulāni yāva sattamā kulaparivaṭṭā ābaddhapaṭibaddhasahāyakāneva ahesuṃ, tāsaṃ dvinnampi ekadivasameva gabbhaparihāraṃ adaṃsu. Tā ubhopi dasamāsacceyena putte vijāyiṃsu. Nāmaggahaṇadivase sāriyā brāhmaṇiyā puttassa upatissagāmake jeṭṭhakulassa puttattā upatissoti nāmaṃ kariṃsu, itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ kariṃsu. Te ubhopi vuḍḍhimanvāya sabbasippānaṃ pāraṃ agamaṃsu. Upatissamāṇavassa kīḷanatthāya nadiṃ vā uyyānaṃ vā gamanakāle pañca suvaṇṇasivikasatāni parivārāni honti, kolitamāṇavassa pañca ājaññayuttarathasatāni. Dvepi janā pañcapañcamāṇavakasataparivārā honti. Rājagahe ca anusaṃvaccharaṃ giraggasamajjo nāma ahosi. Tesaṃ dvinnampi ekaṭṭhāneyeva mañcaṃ bandhanti. Dvepi ekato nisīditvā samajjaṃ passantā hasitabbaṭṭhāne hasanti, saṃvegaṭṭhāne saṃvejenti, dāyaṃ dātuṃ yuttaṭṭhāne dāyaṃ denti. Tesaṃ imināva niyāmena ekadivasaṃ samajjaṃ passantānaṃ paripākagatattā ñāṇassa purimadivasesu viya hasitabbaṭṭhāne hāso vā saṃvegaṭṭhāne saṃvego vā dātuṃ yuttaṭṭhāne dānaṃ vā nāhosi. Dvepi pana janā evaṃ cintayiṃsu – ‘‘kimettha oloketabbaṃ atthi, sabbepime appatte vassasate appaṇṇattikabhāvaṃ gamissanti, amhehi pana ekaṃ mokkhadhammaṃ pariyesituṃ vaṭṭatī’’ti ārammaṇaṃ gahetvā nisīdiṃsu. Tato kolito upatissaṃ āha – ‘‘samma upatissa, na tvaṃ aññesu divasesu viya haṭṭhapahaṭṭho, idāni anattamanadhātukosi, kiṃ te sallakkhita’’nti? ‘‘Samma kolita, etesaṃ volokane sāro natthi, niratthakametaṃ, attano mokkhadhammaṃ gavesituṃ vaṭṭatī’’ti idaṃ cintayanto nisinnomhi. Tvaṃ pana kasmā anattamanosīti? Sopi tatheva āha. Athassa attanā saddhiṃ ekajjhāsayataṃ ñatvā upatisso āha – ‘‘amhākaṃ ubhinnampi sucintikaṃ, mokkhadhammaṃ pana gavesantehi ekā pabbajjā laddhuṃ vaṭṭati. Kassa santike pabbajāmā’’ti?

Tena kho pana samayena sañcayo nāma paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. Te ‘‘tassa santike pabbajissāmā’’ti pañcamāṇavakasatāni ‘‘sivikāyo ca rathe ca gahetvā gacchathā’’ti uyyojetvā ekāya sivikāya ekena rathena gantvā sañcayassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañcayo atirekalābhaggayasaggappatto ahosi. Te katipāheneva sabbaṃ sañcayassa samayaṃ parimadditvā, ‘‘ācariya, tumhākaṃ jānanasamayo ettakova, udāhu uttarimpi atthī’’ti pucchiṃsu. ‘‘Ettakova sabbaṃ tumhehi ñāta’’nti vutte cintayiṃsu – ‘‘evaṃ sati imassa santike brahmacariyavāso niratthako, mayaṃ yaṃ mokkhadhammaṃ gavesituṃ nikkhantā, so imassa santike uppādetuṃ na sakkā, mahā kho pana jambudīpo, gāmanigamarājadhāniyo carantā addhā mokkhadhammadesakaṃ kañci ācariyaṃ labhissāmā’’ti. Tato paṭṭhāya, ‘‘yattha yattha paṇḍitā samaṇabrāhmaṇā atthī’’ti vadanti, tattha tattha gantvā sākacchaṃ karonti. Tehi puṭṭhaṃ pañhaṃ aññe kathetuṃ na sakkonti, te pana tesaṃ pañhaṃ vissajjenti. Evaṃ sakalajambudīpaṃ pariggaṇhitvā nivattitvā sakaṭṭhānameva āgantvā, ‘‘samma kolita, amhesu yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū’’ti katikaṃ akaṃsuṃ.

Evaṃ tesu katikaṃ katvā viharantesu satthā vuttānukkamena rājagahaṃ patvā veḷuvanaṃ paṭiggahetvā veḷuvane viharati. Tadā ‘‘caratha, bhikkhave, cārikaṃ bahujanahitāyā’’ti ratanattayaguṇapakāsanatthaṃ uyyojitānaṃ ekasaṭṭhiyā arahantānaṃ antare pañcavaggiyānaṃ abbhantaro assajitthero paṭinivattitvā rājagahaṃ āgato, punadivase pātova pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Tasmiṃ samaye upatissaparibbājakopi pātova bhattakiccaṃ katvā paribbājakārāmaṃ gacchanto theraṃ disvā cintesi – ‘‘mayā evarūpo pabbajito nāma na diṭṭhapubboyeva, ye loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhūnaṃ aññataro, yaṃnūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ – ‘kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’’ti? Athassa etadahosi – ‘‘akālo kho imaṃ bhikkhuṃ pañhaṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati, yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ, atthikehi upaññātaṃ magga’’nti. So theraṃ laddhapiṇḍapātaṃ aññataraṃ okāsaṃ gacchantaṃ disvā nisīditukāmatañcassa ñatvā attano paribbājakapīṭhakaṃ paññāpetvā adāsi, so bhattakiccapariyosānepissa attano kuṇḍikāya udakaṃ adāsi.

Evaṃ ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ madhurapaṭisanthāraṃ katvā evamāha – ‘‘vippasannāni kho pana te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’ti pucchi. Thero cintesi – ‘‘ime paribbājakā nāma sāsanassa paṭipakkhabhūtā, imassa sāsanassa gambhīrataṃ dassessāmī’’ti. Attano navakabhāvaṃ dassento āha – ‘‘ahaṃ kho, āvuso, navo acirapabbajito, adhunāgato imaṃ dhammavinayaṃ, na tāvāhaṃ sakkhissāmi vitthārena dhammaṃ desetu’’nti. Paribbājako – ‘‘ahaṃ upatisso nāma, tvaṃ yathāsattiyā appaṃ vā bahuṃ vā vada, etaṃ nayasatena nayasahassena paṭivijjhituṃ mayhaṃ bhāro’’ti cintetvā āha –

‘‘Appaṃ vā bahuṃ vā bhāsassu, atthaṃyeva me brūhi;

Attheneva me attho, kiṃ kāhasi byañjanaṃ bahu’’nti. (mahāva. 60);

Evaṃ vutte thero – ‘‘ye dhammā hetuppabhavā’’ti (mahāva. 60; apa. thera 1.1.286) gāthamāha. Paribbājako paṭhamapadadvayameva sutvā sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhahi, itaraṃ padadvayaṃ sotāpannakāle niṭṭhāpesi. So sotāpanno hutvā uparivisese appavattante ‘‘bhavissati ettha kāraṇa’’nti sallakkhetvā theraṃ āha – ‘‘bhante, mā upari dhammadesanaṃ vaḍḍhayittha, ettakameva hotu, kuhiṃ amhākaṃ satthā vasatī’’ti? ‘‘Veḷuvane, āvuso’’ti. ‘‘Tena hi, bhante, tumhe purato yātha, mayhaṃ eko sahāyako atthi, amhehi ca aññamaññaṃ katikā katā ‘amhesu yo amataṃ paṭhamaṃ adhigacchati, so itarassa ārocetū’ti. Ahaṃ taṃ paṭiññaṃ mocetvā sahāyakaṃ gahetvā tumhākaṃ gatamaggeneva satthu santikaṃ āgamissāmīti pañcapatiṭṭhitena therassa pādesu nipatitvā tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmābhimukho agamāsi’’.

Atha kho kolitaparibbājako taṃ dūratova āgacchantaṃ disvā, ‘‘ajja mayhaṃ sahāyakassa mukhavaṇṇo na aññadivasesu viya, addhā tena amataṃ adhigataṃ bhavissatī’’ti amatādhigamaṃ pucchi. Sopissa ‘‘āmāvuso, amataṃ adhigata’’nti paṭijānitvā tameva gāthaṃ abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha – ‘‘kuhiṃ kira, samma, amhākaṃ satthā vasatī’’ti? ‘‘Veḷuvane kira, samma, evaṃ no ācariyena assajittherena kathita’’nti. ‘‘Tena hi, samma, āyāma, satthāraṃ passissāmā’’ti. Sāriputtatthero ca nāmesa sadāpi ācariyapūjakova, tasmā sahāyaṃ evamāha – ‘‘samma, amhehi adhigataṃ amataṃ amhākaṃ ācariyassa sañcayaparibbājakassāpi kathessāma, bujjhamāno paṭivijjhissati, appaṭivijjhanto amhākaṃ saddahitvā satthu, santikaṃ gamissati, buddhānaṃ desanaṃ sutvā maggaphalapaṭivedhaṃ karissatī’’ti. Tato dvepi janā sañcayassa santikaṃ agamaṃsu.

Sañcayo te disvāva – ‘‘kiṃ, tātā, koci vo amatamaggadesako laddho’’ti pucchi. ‘‘Āma, ācariya, laddho, buddho loke uppanno, dhammo loke uppanno, saṅgho loke uppanno, tumhe tucche asāre vicaratha, tasmā etha, satthu santikaṃ gamissāmā’’ti. ‘‘Gacchatha tumhe, nāhaṃ sakkhissāmī’’ti. ‘‘Kiṃ kāraṇāhi’’? ‘‘Ahaṃ mahājanassa ācariyo hutvā vicariṃ, vicarantassa me antevāsikavāso cāṭiyā udañcanabhāvappatti viya hoti, na sakkhissāmahaṃ antevāsikavāsaṃ vasitu’’nti. ‘‘Mā evaṃ karittha, ācariyā’’ti. ‘‘Hotu, tātā, gacchatha tumhe, nāhaṃ sakkhissāmī’’ti. Ācariya, loke buddhassa uppannakālato paṭṭhāya mahājano gandhamālādihattho gantvā tameva pūjessati, mayampi tattheva gamissāma. ‘‘Tumhe kiṃ karissathā’’ti? ‘‘Tātā, kiṃ nu kho imasmiṃ loke dandhā bahū, udāhu paṇḍitā’’ti. ‘‘Dandhā, ācariya, bahū, paṇḍitā ca nāma katipayā eva hontī’’ti. ‘‘Tena hi, tātā, paṇḍitā paṇḍitassa samaṇassa gotamassa santikaṃ gamissanti, dandhā dandhassa mama santikaṃ āgamissanti, gacchatha tumhe, nāhaṃ gamissāmī’’ti. Te ‘‘paññāyissatha tumhe, ācariyā’’ti pakkamiṃsu. Tesu gacchantesu sañcayassa parisā bhijji, tasmiṃ khaṇe ārāmo tuccho ahosi. So tucchaṃ ārāmaṃ disvā uṇhaṃ lohitaṃ chaḍḍesi. Tehipi saddhiṃ gacchantesu pañcasu paribbājakasatesu sañcayassa aḍḍhateyyasatāni nivattiṃsu, atha kho te attano antevāsikehi aḍḍhateyyehi paribbājakasatehi saddhiṃ veḷuvanaṃ agamaṃsu.

Satthā catuparisamajjhe nisinno dhammaṃ desento te dūratova disvā bhikkhū āmantesi – ‘‘ete, bhikkhave, dve sahāyakā āgacchanti kolito ca upatisso ca, etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga’’nti. Te satthāraṃ vanditvā ekamantaṃ nisīdiṃsu, nisīditvā ca pana bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha, bhikkhavo’’ti bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sabbepi iddhimayapattacīvaradharā saṭṭhivassikattherā viya ahesuṃ.

Atha nesaṃ parisāya caritavasena satthā dhammadesanaṃ vaḍḍhesi. Ṭhapetvā dve aggasāvake avasesā arahattaṃ pāpuṇiṃsu, aggasāvakānaṃ pana uparimaggattayakiccaṃ na niṭṭhāsi. Kiṃ kāraṇā? Sāvakapāramiñāṇassa mahantatāya. Athāyasmā mahāmoggallāno pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāmakaṃ upanissāya viharanto thinamiddhe okkamante satthārā saṃvejito thinamiddhaṃ vinodetvā tathāgatena dinnaṃ dhātukammaṭṭhānaṃ suṇantova uparimaggattayakiccaṃ niṭṭhāpetvā sāvakapāramiñāṇassa matthakaṃ patto. Sāriputtattheropi pabbajitadivasato aḍḍhamāsaṃ atikkamitvā satthārā saddhiṃ tameva rājagahaṃ upanissāya sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante desiyamāne suttānusārena ñāṇaṃ pesetvā parassa vaḍḍhitabhattaṃ paribhuñjanto viya sāvakapāramiñāṇassa matthakaṃ patto. Nanu cāyasmā mahāpañño, atha kasmā mahāmoggallānato ciratarena sāvakapāramiñāṇaṃ pāpuṇīti? Parikammamahantatāya. Yathā hi duggatamanussā yattha katthaci gantukāmā khippameva nikkhamanti, rājūnaṃ pana hatthivāhanakappanādiṃ mahantaṃ parikammaṃ laddhuṃ vaṭṭati, evaṃsampadamidaṃ veditabbaṃ.

Taṃ divasaññeva pana satthā vaḍḍhamānakacchāyāya veḷuvane sāvakasannipātaṃ katvā dvinnaṃ therānaṃ aggasāvakaṭṭhānaṃ datvā pātimokkhaṃ uddisi. Bhikkhū ujjhāyiṃsu – ‘‘satthā mukholokanena bhikkhaṃ deti, aggasāvakaṭṭhānaṃ dadantena nāma paṭhamaṃ pabbajitānaṃ pañcavaggiyānaṃ dātuṃ vaṭṭati, ete anolokentena yasatherappamukhānaṃ pañcapaṇṇāsabhikkhūnaṃ dātuṃ vaṭṭati, ete anolokentena bhaddavaggiyānaṃ tiṃsajanānaṃ, ete anolokentena uruvelakassapādīnaṃ tebhātikānaṃ, ete pana ettake mahāthere pahāya sabbapacchā pabbajitānaṃ aggasāvakaṭṭhānaṃ dadantena mukhaṃ oloketvā dinna’’nti. Satthā, ‘‘kiṃ kathetha, bhikkhave’’ti pucchitvā, ‘‘idaṃ nāmā’’ti vutte ‘‘nāhaṃ, bhikkhave, mukhaṃ oloketvā bhikkhaṃ demi, etesaṃ pana attanā attanā patthitapatthitameva demi. Aññātakoṇḍañño hi ekasmiṃ sasse nava vāre aggasassadānaṃ dadanto aggasāvakaṭṭhānaṃ patthetvā nādāsi, aggadhammaṃ pana arahattaṃ sabbapaṭhamaṃ paṭivijjhituṃ patthetvā adāsī’’ti. ‘‘Kadā pana bhagavā’’ti? ‘‘Suṇissatha, bhikkhave’’ti. ‘‘Āma, bhante’’ti, bhagavā atītaṃ āhari –

Bhikkhave, ito ekanavutikappe vipassī nāma bhagavā loke udapādi. Tadā mahākāḷo cūḷakāḷoti dvebhātikā kuṭumbikā mahantaṃ sālikkhettaṃ vapāpesuṃ. Athekadivasaṃ cūḷakāḷo sālikkhettaṃ gantvā ekaṃ sāligabbhaṃ phāletvā khādi, taṃ atimadhuraṃ ahosi. So buddhappamukhassa saṅghassa sāligabbhadānaṃ dātukāmo hutvā jeṭṭhabhātikaṃ upasaṅkamitvā, ‘‘bhātika, sāligabbhaṃ phāletvā buddhānaṃ anucchavikaṃ katvā pacāpetvā dānaṃ demā’’ti āha. ‘‘Kiṃ vadesi, tāta, sāligabbhaṃ phāletvā dānaṃ nāma neva atīte bhūtapubbaṃ, na anāgatepi bhavissati, mā sassaṃ nāsayī’’ti; vuttopi so punappunaṃ yāciyeva. Atha naṃ bhātā, ‘‘tena hi sālikkhettaṃ dve koṭṭhāse katvā mama koṭṭhāsaṃ anāmasitvā attano koṭṭhāse khette yaṃ icchasi, taṃ karohī’’ti āha. So ‘‘sādhū’’ti khettaṃ vibhajitvā bahū manusse hatthakammaṃ yācitvā sāligabbhaṃ phāletvā nirudakena khīrena pacāpetvā sappimadhusakkharādīhi yojetvā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhattakiccapariyosāne – ‘‘idaṃ, bhante, mama aggadānaṃ aggadhammassa sabbapaṭhamaṃ paṭivedhāya saṃvattatū’’ti āha. Satthā ‘‘evaṃ hotū’’ti anumodanamakāsi.

So khettaṃ gantvā olokento sakalakkhettaṃ kaṇṇikabaddhehi viya sālisīsehi sañchannaṃ disvā pañcavidhapītiṃ paṭilabhitvā, ‘‘lābhā vata me’’ti cintetvā puthukakāle puthukaggaṃ nāma adāsi, gāmavāsīhi saddhiṃ aggasassadānaṃ nāma adāsi, lāyane lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādīsu kalāpaggaṃ, khalaggaṃ, khalabhaṇḍaggaṃ, koṭṭhagganti. Evaṃ ekasasse nava vāre aggadānaṃ adāsi. Tassa sabbavāresu gahitagahitaṭṭhānaṃ paripūri, sassaṃ atirekaṃ uṭṭhānasampannaṃ ahosi. Dhammo hi nāmesa attānaṃ rakkhantaṃ rakkhati. Tenāha bhagavā –

‘‘Dhammo have rakkhati dhammacāriṃ,

Dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe,

Na duggatiṃ gacchati dhammacārī’’ti. (theragā. 303; jā. 1.10.102) –

‘‘Evamesa vipassīsammāsambuddhakāle aggadhammaṃ paṭhamaṃ paṭivijjhituṃ patthento nava vāre aggadānāni adāsi. Ito satasahassakappamatthake pana haṃsavatīnagare padumuttarasambuddhakālepi sattāhaṃ mahādānaṃ datvā tassa bhagavato pādamūle nipajjitvā aggadhammassa paṭhamaṃ paṭivijjhanatthameva patthanaṃ ṭhapesi. Iti iminā patthitameva mayā dinnaṃ, nāhaṃ, bhikkhave, mukhaṃ oloketvā demī’’ti.

‘‘Yasakulaputtappamukhā pañcapaññāsa janā kiṃ kammaṃ kariṃsu, bhante’’ti? ‘‘Etepi ekassa buddhassa santike arahattaṃ patthentā bahuṃ puññakammaṃ katvā aparabhāge anuppanne buddhe sahāyakā hutvā vaggabandhanena puññāni karontā anāthamatasarīrāni paṭijaggantā vicariṃsu. Te ekadivasaṃ sagabbhaṃ itthiṃ kālakataṃ disvā, ‘jhāpessāmā’ti susānaṃ hariṃsu. Tesu pañca jane ‘tumhe jhāpethā’ti susāne ṭhapetvā sesā gāmaṃ paviṭṭhā. Yasadārako taṃ matasarīraṃ sūlehi vijjhitvā parivattetvā parivattetvā jhāpento asubhasaññaṃ paṭilabhi, itaresampi catunnaṃ janānaṃ – ‘passatha, bho, imaṃ sarīraṃ tattha tattha viddhaṃsitacammaṃ, kabaragorūpaṃ viya asuciṃ duggandhaṃ paṭikūla’nti dassesi. Tepi tattha asubhasaññaṃ paṭilabhiṃsu. Te pañcapi janā gāmaṃ gantvā sesasahāyakānaṃ kathayiṃsu. Yaso pana dārako gehaṃ gantvā mātāpitūnañca bhariyāya ca kathesi. Te sabbepi asubhaṃ bhāvayiṃsu. Idametesaṃ pubbakammaṃ. Teneva yasassa itthāgāre susānasaññā uppajji, tāya ca upanissayasampattiyā sabbesampi visesādhigamo nibbatti. Evaṃ imepi attanā patthitameva labhiṃsu. Nāhaṃ mukhaṃ oloketvā dammī’’ti.

‘‘Bhaddavaggiyasahāyakā pana kiṃ kammaṃ kariṃsu, bhante’’ti? ‘‘Etepi pubbabuddhānaṃ santike arahattaṃ patthetvā puññāni katvā aparabhāge anuppanne buddhe tiṃsa dhuttā hutvā tuṇḍilovādaṃ sutvā saṭṭhivassasahassāni pañca sīlāni rakkhiṃsu. Evaṃ imepi attanā patthitameva labhiṃsu. Nāhaṃ mukhaṃ oloketvā dammī’’ti.

‘‘Uruvelakassapādayo pana kiṃ kammaṃ kariṃsu, bhante’’ti? ‘‘Tepi arahattameva patthetvā puññāni kariṃsu. Ito hi dvenavutikappe tisso phussoti dve buddhā uppajjiṃsu. Phussabuddhassa mahindo nāma rājā pitā ahosi. Tasmiṃ pana sambodhiṃ patte rañño kaniṭṭhaputto paṭhamaaggasāvako purohitaputto dutiyaaggasāvako ahosi. Rājā satthu santikaṃ gantvā – ‘jeṭṭhaputto me buddho, kaniṭṭhaputto paṭhamaaggasāvako, purohitaputto dutiyaaggasāvako’ti te oloketvā, ‘mameva buddho, mameva dhammo, mameva saṅgho, namo tassa bhagavato arahato sammāsambuddhassā’ti tikkhattuṃ udānaṃ udānetvā satthu pādamūle nipajjitvā, ‘bhante, idāni me navutivassasahassaparimāṇassa āyuno koṭiyaṃ nisīditvā niddāyanakālo viya aññesaṃ gehadvāraṃ agantvā yāvāhaṃ jīvāmi, tāva me cattāro paccaye adhivāsethā’ti paṭiññaṃ gahetvā nibaddhaṃ buddhupaṭṭhānaṃ karoti. Rañño pana aparepi tato puttā ahesuṃ. Tesu jeṭṭhassa pañca yodhasatāni parivārāni, majjhimassa tīṇi, kaniṭṭhassa dve. Te ‘mayampi bhātikaṃ bhojessāmā’ti pitaraṃ okāsaṃ yācitvā alabhamānā punappunaṃ yācantāpi alabhitvā paccante kupite tassa vūpasamanatthāya pesitā paccantaṃ vūpasametvā pitu santikaṃ āgamiṃsu. Atha ne pitā āliṅgitvā sīse cumbitvā, ‘varaṃ vo, tātā, dammī’ti āha.

‘‘Te ‘sādhu devā’ti varaṃ gahitakaṃ katvā puna katipāhaccayena pitarā ‘gaṇhatha, tātā, vara’nti vuttā, ‘‘deva, amhākaṃ aññena kenaci attho natthi, ito paṭṭhāya mayaṃ bhātikaṃ bhojessāma, imaṃ no varaṃ dehī’’ti āhaṃsu. ‘Na demi, tātā’ti. ‘Niccakālaṃ adento satta saṃvaccharāni detha, devā’ti. ‘Na demi, tātā’ti. ‘Tena hi cha pañca cattāri tīṇi dve ekaṃ saṃvaccharaṃ detha, devā’ti. ‘Na demi, tātā’ti. ‘Tena hi, deva, satta māse dethā’ti. ‘Cha māse pañca māse cattāro māse tayo māse detha, devā’ti. ‘Na demi, tātā’ti. ‘Hotu, deva, ekekassa no ekekaṃ māsaṃ katvā tayo māse dethā’ti. ‘Sādhu, tātā, tena hi tayo māse bhojethā’ti āha. Te tuṭṭhā rājānaṃ vanditvā sakaṭṭhānameva gatā. Tesaṃ pana tiṇṇampi ekova koṭṭhāgāriko, ekova āyuttako, tassa dvādasanahutā purisaparivārā. Te te pakkosāpetvā, ‘mayaṃ imaṃ temāsaṃ dasa sīlāni gahetvā dve kāsāvāni nivāsetvā satthārā sahavāsaṃ vasissāma, tumhe ettakaṃ nāma dānavattaṃ gahetvā devasikaṃ navutisahassānaṃ bhikkhūnaṃ yodhasahassassa ca sabbaṃ khādanīyabhojanīyaṃ pavatteyyātha. Mayañhi ito paṭṭhāya na kiñci vakkhāmā’ti vadiṃsu.

‘‘Te tayopi janā parivārasahassaṃ gahetvā dasa sīlāni samādāya kāsāyavatthāni nivāsetvā vihāreyeva vasiṃsu. Koṭṭhāgāriko ca āyuttako ca ekato hutvā tiṇṇaṃ bhātikānaṃ koṭṭhāgārehi vārena vārena dānavattaṃ gahetvā dānaṃ denti, kammakārānaṃ pana puttā yāgubhattādīnaṃ atthāya rodanti. Te tesaṃ bhikkhusaṅghe anāgateyeva yāgubhattādīni denti. Bhikkhusaṅghassa bhattakiccāvasāne kiñci atirekaṃ na bhūtapubbaṃ. Te ‘aparabhāge dārakānaṃ demā’ti attanāpi gahetvā khādiṃsu. Manuññaṃ āhāraṃ disvā adhivāsetuṃ nāsakkhiṃsu. Te pana caturāsītisahassā ahesuṃ. Te saṅghassa dinnadānavattaṃ khāditvā kāyassa bhedā paraṃ maraṇā pettivisaye nibbattiṃsu. Tebhātikā pana purisasahassena saddhiṃ kālaṃ katvā devaloke nibbattitvā devalokā manussalokaṃ, manussalokā devalokaṃ saṃsarantā dvenavutikappe khepesuṃ. ‘Evaṃ te tayo bhātaro arahattaṃ patthentā tadā kalyāṇakammaṃ kariṃsu. Te attanā patthitameva labhiṃsu. Nāhaṃ mukhaṃ oloketvā dammī’’’ti.

Tadā pana tesaṃ āyuttako bimbisāro rājā ahosi, koṭṭhāgāriko visākho upāsako. Tayo rājakumārā tayo jaṭilā ahesuṃ. Tesaṃ kammakārā tadā petesu nibbattitvā sugatiduggativasena saṃsarantā imasmiṃ kappe cattāri buddhantarāni petalokeyeva nibbattiṃsu. Te imasmiṃ kappe sabbapaṭhamaṃ uppannaṃ cattālīsavassasahassāyukaṃ kakusandhaṃ bhagavantaṃ upasaṅkamitvā, ‘‘amhākaṃ āhāraṃ labhanakālaṃ ācikkhathā’’ti pucchiṃsu. So ‘‘mama tāva kāle na labhissatha, mama pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya koṇāgamano nāma buddho uppajjissati, taṃ puccheyyāthā’’ti āha. Te tattakaṃ kālaṃ khepetvā tasmiṃ uppanne taṃ pucchiṃsu. Sopi ‘‘mama kāle na labhissatha, mama pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya kassapo nāma buddho uppajjissati, taṃ puccheyyāthā’’ti āha. Te tattakaṃ kālaṃ khepetvā tasmiṃ uppanne taṃ pucchiṃsu. Sopi ‘‘mama kāle na labhissatha, mama pana pacchato mahāpathaviyā yojanamattaṃ abhiruḷhāya gotamo nāma buddho uppajjissati, tadā tumhākaṃ ñātako bimbisāro nāma rājā bhavissati, so satthu dānaṃ datvā tumhākaṃ pattiṃ pāpessati, tadā labhissathā’’ti āha. Tesaṃ ekaṃ buddhantaraṃ svedivasasadisaṃ ahosi. Te tathāgate uppanne bimbisāraraññā paṭhamadivasaṃ dāne dinne pattiṃ alabhitvā rattibhāge bheravasaddaṃ katvā rañño attānaṃ dassayiṃsu. So punadivase veḷuvanaṃ gantvā tathāgatassa taṃ pavattiṃ ārocesi.

Satthā, ‘‘mahārāja, ito dvenavutikappamatthake phussabuddhakāle ete tava ñātakā, bhikkhusaṅghassa dinnadānavattaṃ khāditvā petaloke nibbattitvā saṃsarantā kakusandhādayo buddhe pucchitvā tehi idañcidañca vuttā ettakaṃ kālaṃ tava dānaṃ paccāsīsamānā hiyyo tayā dāne dinne pattiṃ alabhamānā evamakaṃsū’’ti āha. ‘‘Kiṃ pana, bhante, idānipi dinne labhissantī’’ti? ‘‘Āma, mahārājā’’ti. Rājā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā punadivase mahādānaṃ datvā, ‘‘bhante, ito tesaṃ petānaṃ dibbaannapānaṃ sampajjatū’’ti pattiṃ adāsi, tesaṃ tatheva nibbatti. Punadivase naggā hutvā attānaṃ dassesuṃ. Rājā ‘‘ajja, bhante, naggā hutvā attānaṃ dassesu’’nti ārocesi. ‘‘Vatthāni te na dinnāni, mahārājā’’ti. Rājāpi punadivase buddhappamukhassa bhikkhusaṅghassa cīvaradānaṃ datvā, ‘‘ito tesaṃ petānaṃ dibbavatthāni hontū’’ti pāpesi. Taṅkhaṇaññeva tesaṃ dibbavatthāni uppajjiṃsu. Te petattabhāvaṃ vijahitvā dibbattabhāve saṇṭhahiṃsu. Satthā anumodanaṃ karonto ‘‘tirokuṭṭesu tiṭṭhantī’’tiādinā (khu. pā. 7.1; pe. va. 14) tirokuṭṭānumodanaṃ akāsi. Anumodanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Iti satthā tebhātikajaṭilānaṃ vatthuṃ kathetvā imampi dhammadesanaṃ āhari.

Aggasāvakā pana, ‘‘bhante, kiṃ kariṃsū’’ti? ‘‘Aggasāvakabhāvāya patthanaṃ kariṃsu’’. Ito kappasatasahassādhikassa hi kappānaṃ asaṅkhyeyyassa matthake sāriputto brāhmaṇamahāsālakule nibbatti, nāmena saradamāṇavo nāma ahosi. Moggallāno gahapatimahāsālakule nibbatti, nāmena sirivaḍḍhanakuṭumbiko nāma ahosi. Te ubhopi sahapaṃsukīḷakā sahāyakā ahesuṃ. Tesu saradamāṇavo pitu accayena kusalantakaṃ mahādhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi – ‘‘ahaṃ idhalokattabhāvameva jānāmi, no paralokattabhāvaṃ. Jātasattānañca maraṇaṃ nāma dhuvaṃ, mayā ekaṃ pabbajjaṃ pabbajitvā mokkhadhammagavesanaṃ kātuṃ vaṭṭatī’’ti. So sahāyakaṃ upasaṅkamitvā āha – ‘‘samma sirivaḍḍhana, ahaṃ pabbajitvā mokkhadhammaṃ gavesissāmi, tvaṃ mayā saddhiṃ pabbajituṃ sakkhissasi, na sakkhissasī’’ti? ‘‘Na sakkhissāmi, samma, tvaṃyeva pabbajāhī’’ti. So cintesi – ‘‘paralokaṃ gacchanto sahāye vā ñātimitte vā gahetvā gato nāma natthi, attanā kataṃ attanova hotī’’ti. Tato ratanakoṭṭhāgāraṃ vivarāpetvā kapaṇaddhikavaṇibbakayācakānaṃ mahādānaṃ datvā pabbatapādaṃ pavisitvā isipabbajjaṃ pabbaji. Tassa eko dve tayoti evaṃ anupabbajjaṃ pabbajitā catusattatisahassamattā jaṭilā ahesuṃ. So pañca abhiññā, aṭṭha ca samāpattiyo nibbattetvā tesaṃ jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Tepi sabbe pañca abhiññā aṭṭha ca samāpattiyo nibbattesuṃ.

Tena samayena anomadassī nāma sammāsambuddho loke udapādi. Nagaraṃ candavatī nāma ahosi, pitā yasavā nāma khattiyo, mātā yasodharā nāma devī, bodhi ajjunarukkho, nisabho ca anomo ca dve aggasāvakā, varuṇo nāma upaṭṭhāko, sundarā ca sumanā ca dve aggasāvikā ahesuṃ. Āyu vassasatasahassaṃ ahosi, sarīraṃ aṭṭhapaññāsahatthubbedhaṃ, sarīrappabhā dvādasayojanaṃ phari, bhikkhusatasahassaparivāro ahosi. So ekadivasaṃ paccūsakāle mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento saradatāpasaṃ disvā, ‘‘ajja mayhaṃ saradatāpasassaṃ santikaṃ gatapaccayena dhammadesanā ca mahatī bhavissati, so ca aggasāvakaṭṭhānaṃ patthessati, tassa sahāyako sirivaḍḍhanakuṭumbiko dutiyasāvakaṭṭhānaṃ, desanāpariyosāne cassa parivārā catusattatisahassamattā jaṭilā arahattaṃ pāpuṇissanti, mayā tattha gantuṃ vaṭṭatī’’ti attano pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro hutvā saradatāpasassa antevāsikesu phalāphalatthāya gatesu ‘‘buddhabhāvaṃ me jānātū’’ti adhiṭṭhahitvā passantasseva saradatāpasassa ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Saradatāpaso buddhānubhāvañceva sarīranipphattiñcassa disvā lakkhaṇamante sammasitvā ‘‘imehi lakkhaṇehi samannāgato nāma agāramajjhe vasanto rājā hoti cakkavattī, pabbajanto loke vivaṭṭacchado sabbaññubuddho hoti. Ayaṃ puriso nissaṃsayaṃ buddho’’ti jānitvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā aggāsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte aggāsane. Saradatāpasopi attano anucchavikaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

Tasmiṃ samaye catusattatisahassajaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ sampattā buddhānañceva ācariyassa ca nisinnāsanaṃ oloketvā āhaṃsu – ‘‘ācariya, mayaṃ ‘imasmiṃ loke tumhehi mahantataro natthī’ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe’’ti? ‘‘Tātā, kiṃ vadetha, sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ samaṃ kātuṃ icchatha, sabbaññubuddhena saddhiṃ mamaṃ upamaṃ mā karittha puttakā’’ti. Atha te tāpasā, ‘‘sacāyaṃ ittarasatto abhavissa, amhākaṃ ācariyo na evarūpaṃ upamaṃ āharissa, yāva mahā vatāyaṃ puriso’’ti sabbeva pādesu nipatitvā sirasā vandiṃsu. Atha ne ācariyo āha – ‘‘tātā, amhākaṃ buddhānaṃ anucchaviko deyyadhammo natthi, satthā ca bhikkhācāravelāyaṃ idhāgato, mayaṃ yathāsatti yathābalaṃ deyyadhammaṃ dassāma, tumhe yaṃ yaṃ paṇītaṃ phalāphalaṃ, taṃ taṃ āharathā’’ti āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. So tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhattakiccaṃ katvā nisinne satthari sabbe antevāsike pakkositvā satthu santike sāraṇīyakathaṃ kathento nisīdi. Satthā ‘‘dve aggasāvakā bhikkhusaṅghena saddhiṃ āgacchantū’’ti cintesi. Te satthu cittaṃ ñatvā satasahassakhīṇāsavaparivārā āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhaṃsu.

Tato saradatāpaso antevāsike āmantesi – ‘‘tātā, buddhānaṃ nisinnāsanampi nīcaṃ, samaṇasatasahassānampi āsanaṃ natthi, ajja tumhehi uḷāraṃ buddhasakkāraṃ kātuṃ vaṭṭati, pabbatapādato vaṇṇagandhasampannāni pupphāni āharathā’’ti. Kathanakālo papañco viya hoti, iddhimato pana iddhivisayo acinteyyoti muhuttamatteneva te tāpasā vaṇṇagandhasampannāni pupphāni āharitvā buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ. Ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa usabhamattaṃ ahosi. ‘‘Kathaṃ ekasmiṃ assamapade tāva mahantāni āsanāni paññattānī’’ti na cintetabbaṃ. Iddhivisayo hesa. Evaṃ paññattesu āsanesu saradatāpaso tathāgatassa purato añjaliṃ paggayha ṭhito, ‘‘bhante, mayhaṃ dīgharattaṃ hitāya sukhāya imaṃ pupphāsanaṃ abhiruhathā’’ti āha. Tena vuttaṃ –

‘‘Nānāpupphañca gandhañca, sampādetvāna ekato;

Pupphāsanaṃ paññāpetvā, idaṃ vacanamabravi.

‘‘Idaṃ me āsanaṃ vīra, paññattaṃ tavanucchaviṃ;

Mama cittaṃ pasādento, nisīda pupphamāsane.

‘‘Sattarattindivaṃ buddho, nisīdi pupphamāsane;

Mama cittaṃ pasādetvā, hāsayitvā sadevake’’ti.

Evaṃ nisinne satthari dve aggasāvakā sesabhikkhū ca attano attano pattāsane nisīdiṃsu. Saradatāpaso mahantaṃ pupphacchattaṃ gahetvā tathāgatassa matthake dhārento aṭṭhāsi. Satthā ‘‘jaṭilānaṃ ayaṃ sakkāro mahapphalo hotū’’ti nirodhasamāpattiṃ samāpajji. Satthu samāpattiṃ samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi samāpattiṃ samāpajjiṃsu. Tathāgate sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisinne antevāsikā bhikkhācārakāle sampatte vanamūlaphalāphalaṃ paribhuñjitvā sesakāle buddhānaṃ añjaliṃ paggayha tiṭṭhanti. Saradatāpaso pana bhikkhācārampi agantvā pupphacchattaṃ dhārayamānova sattāhaṃ pītisukhena vītināmesi. Satthā nirodhato vuṭṭhāya dakkhiṇapasse nisinnaṃ paṭhamaaggasāvakaṃ nisabhattheraṃ āmantesi – ‘‘nisabha, sakkārakārakānaṃ tāpasānaṃ pupphāsanānumodanaṃ karohī’’ti. Thero cakkavattirañño santikā paṭiladdhamahālābho mahāyodho viya tuṭṭhamānaso sāvakapāramiñāṇe ṭhatvā pupphāsanānumodanaṃ ārabhi. Tassa desanāvasāne dutiyasāvakaṃ āmantesi – ‘‘tvampi bhikkhu dhammaṃ desehī’’ti. Anomatthero tepiṭakaṃ buddhavacanaṃ sammasitvā dhammaṃ kathesi. Dvinnaṃ aggasāvakānaṃ desanāya ekassāpi abhisamayo nāhosi. Atha satthā aparimāṇe buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. Desanāpariyosāne ṭhapetvā saradatāpasaṃ sabbepi catusattatisahassajaṭilā arahattaṃ pāpuṇiṃsu, satthā ‘‘etha, bhikkhavo’’ti hatthaṃ pasāresi. Tesaṃ tāvadeva kesamassūni antaradhāyiṃsu, aṭṭhaparikkhārā kāye paṭimukkāva ahesuṃ.

Saradatāpaso ‘‘kasmā arahattaṃ na patto’’ti? Vikkhittacittattā. So kira buddhānaṃ dutiyāsane nisīditvā sāvakapāramiñāṇe ṭhatvā dhammaṃ desayato aggasāvakassa dhammadesanaṃ sotuṃ āraddhakālato paṭṭhāya, ‘‘aho vatāhampi anāgate uppajjanakabuddhassa sāsane iminā sāvakena paṭiladdhadhuraṃ labheyya’’nti cittaṃ uppādesi. So tena parivitakkena maggaphalapaṭivedhaṃ kātuṃ nāsakkhi. Tathāgataṃ pana vanditvā sammukhe ṭhatvā āha – ‘‘bhante, tumhākaṃ anantarāsane nisinno bhikkhu tumhākaṃ sāsane ko nāma hotī’’ti? ‘‘Mayā pavattitaṃ dhammacakkaṃ anupavattento sāvakapāramiñāṇassa koṭippatto soḷasa paññā paṭivijjhitvā ṭhito mayhaṃ sāsane aggasāvako nisabho nāma eso’’ti. ‘‘Bhante, yvāyaṃ mayā sattāhaṃ pupphacchattaṃ dhārentena sakkāro kato, ahaṃ imassa phalena aññaṃ sakkattaṃ vā brahmattaṃ vā na patthemi, anāgate pana ayaṃ nisabhatthero viya ekassa buddhassa aggasāvako bhaveyya’’nti patthanaṃ akāsinti. Satthā ‘‘samajjhissati nu kho imassa purisassa patthanā’’ti anāgataṃsañāṇaṃ pesetvā olokento kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ atikkamitvā samijjhanabhāvaṃ addasa. Disvāna saradatāpasaṃ āha – ‘‘na te ayaṃ patthanā moghā bhavissati, anāgate pana kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ atikkamitvā gotamo nāma buddho uppajjissati, tassa mātā mahāmāyā nāma devī bhavissati, pitā suddhodano nāma mahārājā, putto rāhulo nāma, upaṭṭhāko ānando nāma, dutiyaaggasāvako moggallāno nāma, tvaṃ panassa paṭhamaaggasāvako dhammasenāpati sāriputto nāma bhavissasī’’ti. Evaṃ tāpasaṃ byākaritvā dhammakathaṃ kathetvā bhikkhusaṅghaparivuto ākāsaṃ pakkhandi.

Saradatāpasopi antevāsikattherānaṃ santikaṃ gantvā sahāyakassa sirivaḍḍhanakuṭumbikassa sāsanaṃ pesesi, ‘‘bhante, mama sahāyakassa vadetha, sahāyakena te saradatāpasena anomadassībuddhassa pādamūle anāgate uppajjanakassa gotamabuddhassa sāsane paṭhamaaggasāvakaṭṭhānaṃ patthitaṃ, tvaṃ dutiyaaggasāvakaṭṭhānaṃ patthehī’’ti. Evañca pana vatvā therehi puretarameva ekapassena gantvā sirivaḍḍhanassa nivesanadvāre aṭṭhāsi. Sirivaḍḍhano ‘‘cirassaṃ vata me ayyo āgato’’ti āsane nisīdāpetvā attanā nīcāsane nisinno, ‘‘antevāsikaparisā pana vo, bhante, na paññāyatī’’ti pucchi. ‘‘Āma, samma, amhākaṃ assamaṃ anomadassī buddho āgato, mayaṃ tassa attano balena sakkāraṃ akarimhā, satthā sabbesaṃ dhammaṃ desesi, desanāpariyosāne ṭhapetvā maṃ sesā arahattaṃ patvā pabbajiṃsu. Ahaṃ satthu paṭhamaaggasāvakaṃ nisabhattheraṃ disvā anāgate uppajjanakassa gotamabuddhassa nāma sāsane paṭhamaaggasāvakaṭṭhānaṃ patthesiṃ, tvampi tassa sāsane dutiyaaggasāvakaṭṭhānaṃ patthehī’’ti. ‘‘Mayhaṃ buddhehi saddhiṃ paricayo natthi, bhante’’ti. ‘‘Buddhehi saddhiṃ kathanaṃ mayhaṃ bhāro hotu, tvaṃ mahantaṃ sakkāraṃ sajjehī’’ti.

Sirivaḍḍhano tassa vacanaṃ sutvā attano nivesanadvāre rājamānena aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā vālukaṃ okirāpetvā lājapañcamānipupphāni vikirāpetvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā sesabhikkhūnampi āsanāni paṭiyādetvā mahantaṃ sakkārasammānaṃ sajjetvā buddhānaṃ nimantanatthāya saradatāpasassa saññaṃ adāsi. Tāpaso buddhappamukhaṃ bhikkhusaṅghaṃ gahetvā tassa nivesanaṃ agamāsi. Sirivaḍḍhanopi paccuggamanaṃ katvā tathāgatassa hatthato pattaṃ gahetvā maṇḍapaṃ pavesetvā paññattāsanesu nisinnassa buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ datvā paṇītena bhojanena parivisitvā bhattakiccapariyosāne buddhappamukhaṃ bhikkhusaṅghaṃ mahārahehi vatthehi acchādetvā, ‘‘bhante, nāyaṃ ārabbho appamattakaṭṭhānatthāya, imināva niyāmena sattāhaṃ anukampaṃ karothā’’ti āha. Satthā adhivāsesi. So teneva niyāmena sattāhaṃ mahādānaṃ pavattetvā bhagavantaṃ vanditvā añjaliṃ paggayha ṭhito āha – ‘‘bhante, mama sahāyo saradatāpaso yassa satthussa paṭhamaaggasāvako bhaveyya’’nti patthesi, ahampi ‘‘tasseva dutiyaaggasāvako bhaveyya’’nti patthemīti.

Satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ disvā byākāsi – ‘‘tvaṃ ito kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā gotamabuddhassa dutiyaaggasāvako bhavissasī’’ti. Buddhānaṃ byākaraṇaṃ sutvā sirivaḍḍhano haṭṭhapahaṭṭho ahosi. Satthāpi bhattānumodanaṃ katvā saparivāro vihārameva gato. ‘‘Ayaṃ, bhikkhave, mama puttehi tadā patthitapatthanā. Te yathāpatthitameva labhiṃsu. Nāhaṃ mukhaṃ oloketvā demī’’ti.

Evaṃ vutte dve aggasāvakā bhagavantaṃ vanditvā, ‘‘bhante, mayaṃ agāriyabhūtā samānā giraggasamajjaṃ dassanāya gatā’’ti yāva assajittherassa santikā sotāpattiphalapaṭivedhā sabbaṃ paccuppannavatthuṃ kathetvā, ‘‘te mayaṃ, bhante, ācariyassa sañcayassa santikaṃ gantvā taṃ tumhākaṃ pādamūle ānetukāmā tassa laddhiyā nissārabhāvaṃ kathetvā idhāgamane ānisaṃsaṃ kathayimhā. So idāni mayhaṃ antevāsikavāso nāma cāṭiyā udañcanabhāvappattisadiso, na sakkhissāmi antevāsivāsaṃ vasitu’’nti vatvā, ‘‘ācariya, idāni mahājano gandhamālādihattho gantvā satthārameva pūjessati, tumhe kathaṃ bhavissathā’’ti vutte ‘‘kiṃ pana imasmiṃ loke paṇḍitā bahū, udāhu dandhā’’ti? ‘‘Dandhā’’ti kathite ‘‘tena hi paṇḍitā paṇḍitassa samaṇassa gotamassa santikaṃ gamissanti, dandhā dandhassa mama santikaṃ āgamissanti, gacchatha tumhe’’ti vatvā ‘‘āgantuṃ na icchi, bhante’’ti. Taṃ sutvā satthā, ‘‘bhikkhave, sañcayo attano micchādiṭṭhitāya asāraṃ sāroti, sārañca asāroti gaṇhi. Tumhe pana attano paṇḍitatāya sārañca sārato, asārañca asārato ñatvā asāraṃ pahāya sārameva gaṇhitthā’’ti vatvā imā gāthā abhāsi –

11.

‘‘Asāre sāramatino, sāre cāsāradassino;

Te sāraṃ nādhigacchanti, micchāsaṅkappagocarā.

12.

‘‘Sārañca sārato ñatvā, asārañca asārato;

Te sāraṃ adhigacchanti, sammāsaṅkappagocarā’’ti.

Tattha asāre sāramatinoti cattāro paccayā, dasavatthukā micchādiṭṭhi, tassā upanissayabhūtā dhammadesanāti ayaṃ asāro nāma, tasmiṃ sāradiṭṭhinoti attho. Sāre cāsāradassinoti dasavatthukā sammādiṭṭhi, tassā upanissayabhūtā dhammadesanāti ayaṃ sāro nāma, tasmiṃ ‘‘nāyaṃ sāro’’ti asāradassino. Te sāranti te pana taṃ micchādiṭṭhiggahaṇaṃ gahetvā ṭhitā kāmavitakkādīnaṃ vasena micchāsaṅkappagocarā hutvā sīlasāraṃ, samādhisāraṃ, paññāsāraṃ, vimuttisāraṃ, vimuttiñāṇadassanasāraṃ, ‘‘paramatthasāraṃ, nibbānañca nādhigaccha’’nti. Sārañcāti tameva sīlasārādisāraṃ ‘‘sāro nāmāya’’nti, vuttappakārañca asāraṃ ‘‘asāro aya’’nti ñatvā. Te sāranti te paṇḍitā evaṃ sammādassanaṃ gahetvā ṭhitā nekkhammasaṅkappādīnaṃ vasena sammāsaṅkappagocarā hutvā taṃ vuttappakāraṃ sāraṃ adhigacchantīti.

Gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu. Sannipatitānaṃ sātthikā dhammadesanā ahosīti.

Sāriputtattheravatthu aṭṭhamaṃ.

9. Nandattheravatthu

Yathā agāranti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ nandaṃ ārabbha kathesi.

Satthā hi pavattitavaradhammacakko rājagahaṃ gantvā veḷuvane viharanto – ‘‘puttaṃ me ānetvā dassethā’’ti suddhodanamahārājena pesitānaṃ sahassasahassaparivārānaṃ dasannaṃ dūtānaṃ sabbapacchato gantvā arahattappattena kāḷudāyittherena gamanakālaṃ ñatvā maggavaṇṇaṃ vaṇṇetvā vīsatisahassakhīṇāsavaparivuto kapilapuraṃ nīto ñātisamāgame pokkharavassaṃ atthuppattiṃ katvā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathetvā punadivase piṇḍāya paviṭṭho, ‘‘uttiṭṭhe nappamajjeyyā’’ti (dha. pa. 168) gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā, ‘‘dhammañcare’’ti (dha. pa. 169) gāthāya mahāpajāpatiṃ sotāpattiphale, rājānañca sakadāgāmiphale patiṭṭhāpesi. Bhattakiccāvasāne pana rāhulamātuguṇakathaṃ nissāya candakinnarījātakaṃ (jā. 1.14.18 ādayo) kathetvā tato tatiyadivase nandakumārassa abhisekagehappavesanavivāhamaṅgalesu pavattamānesu piṇḍāya pavisitvā nandakumārassa hatthe pattaṃ datvā maṅgalaṃ vatvā uṭṭhāyāsanā pakkamanto nandakumārassa hatthato pattaṃ na gaṇhi. Sopi tathāgatagāravena ‘‘pattaṃ vo, bhante, gaṇhathā’’ti vattuṃ nāsakkhi. Evaṃ pana cintesi – ‘‘sopānasīse pattaṃ gaṇhissatī’’ti. Satthā tasmimpi ṭhāne na gaṇhi. Itaro ‘‘sopānapādamūle gaṇhissatī’’ti cintesi. Satthā tatthāpi na gaṇhi. Itaro ‘‘rājaṅgaṇe gaṇhissatī’’ti cintesi. Satthā tatthāpi na gaṇhi. Kumāro nivattitukāmo aruciyā gacchanto satthugāravena ‘‘pattaṃ gaṇhathā’’ti vattuṃ na sakkoti. ‘‘Idha gaṇhissati, ettha gaṇhissatī’’ti cintento gacchati.

Tasmiṃ khaṇe aññā itthiyo taṃ disvā janapadakalyāṇiyā ācikkhiṃsu – ‘‘ayye, bhagavā nandakumāraṃ gahetvā gato, tumhehi taṃ vinā karissatī’’ti. Sā udakabindūhi paggharanteheva aḍḍhullikhitehi kesehi vegena gantvā, ‘‘tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī’’ti āha. Taṃ tassā vacanaṃ tassa hadaye tiriyaṃ patitvā viya ṭhitaṃ. Satthāpissa hatthato pattaṃ aggaṇhitvāva taṃ vihāraṃ netvā, ‘‘pabbajissasi nandā’’tiāha. So buddhagāravena ‘‘na pabbajissāmī’’ti avatvā, ‘‘āma, pabbajissāmī’’ti āha. Satthā ‘‘tena hi nandaṃ pabbājethā’’ti āha. Satthā kapilapuraṃ gantvā tatiyadivase nandaṃ pabbājesi.

Sattame divase rāhulamātā kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi – ‘‘passa, tāta, etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpivaṇṇaṃ samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhikumbhiyo ahesuṃ. Tyāssa nikkhamanato paṭṭhāya na passāma, gaccha naṃ dāyajjaṃ yācassu – ‘ahaṃ, tāta, kumāro, abhisekaṃ patvā cakkavattī bhavissāmi, dhanena me attho, dhanaṃ me dehi. Sāmiko hi putto pitusantakassā’’’ti. Kumāro bhagavato santikaṃ gantvāva pitusinehaṃ paṭilabhitvā haṭṭhacitto ‘‘sukhā te, samaṇa, chāyā’’ti vatvā aññampi bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Kumāropi ‘‘dāyajjaṃ me, samaṇa, dehi, dāyajjaṃ me, samaṇa, dehī’’ti bhagavantaṃ anubandhi. Bhagavāpi kumāraṃ na nivattāpesi. Parijanopi bhagavatā saddhiṃ gacchantaṃ nivattetuṃ nāsakkhi. Iti so bhagavatā saddhiṃ ārāmameva agamāsi.

Tato bhagavā cintesi – ‘‘yaṃ ayaṃ pitusantakaṃ dhanaṃ icchati, taṃ vaṭṭānugataṃ savighātaṃ, handassa bodhitale paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ karomī’’ti. Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi – ‘‘tena hi tvaṃ, sāriputta, rāhulakumāraṃ pabbājehī’’ti. Thero kumāraṃ pabbājesi. Pabbajite ca pana kumāre rañño adhimattaṃ dukkhaṃ uppajji. Taṃ adhivāsetuṃ asakkonto bhagavato nivedetvā, ‘‘sādhu, bhante, ayyā, mātāpitūhi ananuññātaṃ puttaṃ na pabbājeyyu’’nti varaṃ yāci. Bhagavā tassa taṃ varaṃ datvā punekadivasaṃ rājanivesane katapātarāso ekamantaṃ nisinnena raññā, ‘‘bhante, tumhākaṃ dukkarakārikakāle ekā devatā maṃ upasaṅkamitvā, ‘putto te kālakato’ti āha. Ahaṃ tassā vacanaṃ asaddahanto ‘na mayhaṃ putto bodhiṃ appatvā kālaṃ karotī’ti paṭikkhipi’’nti vutte – ‘‘idāni kiṃ saddahissatha, pubbepi aṭṭhikāni dassetvā, ‘putto te mato’ti vutte na saddahitvā’’ti imissā atthuppattiyā mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) kathesi. Gāthāpariyosāne rājā anāgāmiphale patiṭṭhahi. Iti bhagavā pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṅghaparivuto punadeva rājagahaṃ gantvā tato anāthapiṇḍikena sāvatthiṃ āgamanatthāya gahitapaṭiñño niṭṭhite jetavane vihāre tattha gantvā vāsaṃ kappesi.

Evaṃ satthari jetavane viharante āyasmā nando ukkaṇṭṭhitvā bhikkhūnaṃ etamatthaṃ ārocesi – ‘‘anabhirato ahaṃ, āvuso, brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’’ti. Bhagavā taṃ pavattiṃ sutvā āyasmantaṃ nandaṃ pakkosāpetvā etadavoca – ‘‘saccaṃ kira tvaṃ, nanda, sambahulānaṃ bhikkhūnaṃ evaṃ ārocesi – ‘anabhirato, āvuso, brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’’’ti? ‘‘Evaṃ, bhante’’ti. ‘‘Kissa pana tvaṃ, nanda, anabhirato brahmacariyaṃ carasi, na sakkosi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissasī’’ti? ‘‘Sākiyānī maṃ, bhante, janapadakalyāṇī gharā nikkhamantassa aḍḍhullikhitehi kesehi apaloketvā maṃ etadavoca – ‘tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī’ti, so kho ahaṃ, bhante, taṃ anussaramāno anabhirato brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattissāmī’’ti.

Atha kho bhagavā āyasmantaṃ nandaṃ bāhāyaṃ gahetvā iddhibalena tāvatiṃsadevalokaṃ ānento antarāmagge ekasmiṃ jhāmakkhette jhāmakhāṇuke nisinnaṃ chinnakaṇṇanāsanaṅguṭṭhaṃ ekaṃ paluṭṭhamakkaṭiṃ dassetvā tāvatiṃsabhavane sakkassa devarañño upaṭṭhānaṃ āgatāni kakuṭapādāni pañca accharāsatāni dassesi. Kakuṭapādānīti rattavaṇṇatāya pārevatapādasadisapādāni. Dassetvā ca panāha – ‘‘taṃ kiṃ maññasi, nanda, katamā nu kho abhirūpatarā vā dassanīyatarā vā pāsādikatarā vā sākiyānī vā janapadakalyāṇī, imāni vā pañca accharāsatāni kakuṭapādānī’’ti? Taṃ sutvā āha – ‘‘seyyathāpi sā, bhante, chinnakaṇṇanāsanaṅguṭṭhā paluṭṭhamakkaṭī, evameva kho, bhante, sākiyānī janapadakalyāṇī, imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya saṅkhyampi na upeti, kalampi na upeti, kalabhāgampi na upeti. Atha kho imāneva pañca accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca pāsādikatarāni cā’’ti. ‘‘Abhirama, nanda, abhirama, nanda, ahaṃ te pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna’’nti. ‘‘Sace me, bhante bhagavā, pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, abhiramissāmahaṃ, bhante, bhagavati brahmacariye’’ti.

Atha kho bhagavā āyasmantaṃ nandaṃ gahetvā tattha antarahito jetavaneyeva pāturahosi. Assosuṃ kho bhikkhū, ‘‘āyasmā kira nando bhagavato bhātā mātucchāputto accharānaṃ hetu brahmacariyaṃ carati. Bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna’’nti. Atha kho āyasmato nandassa sahāyakā bhikkhū āyasmantaṃ nandaṃ bhatakavādena ca upakkitakavādena ca samudācaranti, ‘‘bhatako kirāyasmā nando, upakkitako kirāyasmā nando, accharānaṃ hetu brahmacariyaṃ carati. Bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādāna’’nti. Atha kho āyasmā nando sahāyakānaṃ bhikkhūnaṃ bhatakavādena ca upakkitakavādena ca aṭṭiyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, ‘‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro ca kho panāyasmā nando arahataṃ ahosi.

Athekā devatā rattibhāge sakalaṃ jetavanaṃ obhāsetvā satthāraṃ upasaṅkamitvā vanditvā ārocesi – ‘‘āyasmā, bhante, nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti. Bhagavatopi kho ñāṇaṃ udapādi ‘‘nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti. Sopāyasmā nando tassā rattiyā accayena bhagavantaṃ upasaṅkamitvā vanditvā etadavoca – ‘‘yaṃ me, bhante, bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ, bhante, bhagavantaṃ etasmā paṭissavā’’ti. ‘‘Mayāpi kho te, nanda, cetasā ceto paricca vidito ‘nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Devatāpi me etamatthaṃ ārocesi – ‘āyasmā, bhante, nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Yadeva kho te, nanda, anupādāya āsavehi cittaṃ vimuttaṃ, athāhaṃ mutto etasmā paṭissavā’’ti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yassa nittiṇṇo paṅko, maddito kāmakaṇṭako;

Mohakkhayaṃ anuppatto, sukhadukkhesu na vedhatī sa bhikkhū’’ti. (udā. 22);

Athekadivasaṃ bhikkhū taṃ āyasmantaṃ nandaṃ pucchiṃsu – ‘‘āvuso nanda, pubbe tvaṃ ‘ukkaṇṭhitomī’ti vadesi, idāni te katha’’nti? ‘‘Natthi me, āvuso, gihibhāvāya ālayo’’ti. Taṃ sutvā bhikkhū – ‘‘abhūtaṃ āyasmā nando katheti, aññaṃ byākaroti, atītadivasesu ‘ukkaṇṭhitomhī’ti vatvā idāni ‘natthi me gihibhāvāya ālayo’ti kathetī’’ti gantvā bhagavato etamatthaṃ ārocesuṃ. Bhagavā ‘‘bhikkhave, atītadivasesu nandassa attabhāvo ducchannagehasadiso ahosi, idāni succhannagehasadiso jāto. Ayañhi dibbaccharānaṃ diṭṭhakālato paṭṭhāya pabbajitakiccassa matthakaṃ pāpetuṃ vāyamanto taṃ kiccaṃ patto’’ti vatvā imā gāthā abhāsi –

13.

‘‘Yathā agāraṃ ducchannaṃ, vuṭṭhī samativijjhati;

Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.

14.

‘‘Yathā agāraṃ succhannaṃ, vuṭṭhī na samativijjhati;

Evaṃ subhāvitaṃ cittaṃ, rāgo na samativijjhatī’’ti.

Tattha agāranti yaṃkiñci gehaṃ. Ducchannanti viraḷacchannaṃ chiddāvachiddaṃ. Samativijjhatīti vassavuṭṭhi vinivijjhati. Abhāvitanti taṃ agāraṃ vuṭṭhi viya bhāvanāya rahitattā abhāvitaṃ cittaṃ rāgo samati vijjhati. Na kevalaṃ rāgova, dosamohamānādayo sabbakilesā tathārūpaṃ cittaṃ ativiya vijjhantiyeva. Subhāvitanti samathavipassanābhāvanāhi subhāvitaṃ. Evarūpaṃ cittaṃ succhannaṃ gehaṃ vuṭṭhi viya rāgādayo kilesā ativijjhituṃ na sakkontīti.

Gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu. Mahājanassa desanā sātthikā ahosi.

Atha kho bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, buddhā nāma acchariyā, janapadakalyāṇiṃ nissāya ukkaṇṭhito nāmāyasmā nando satthārā devaccharā āmisaṃ katvā vinīto’’ti. Satthā āgantvā – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte, ‘‘na, bhikkhave, idāneva, pubbepesa mayā mātugāmena palobhetvā vinītoyevā’’ti vatvā atītaṃ āhari –

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasivāsī kappaṭo nāma vāṇijo ahosi. Tasseko gadrabho kumbhabhāraṃ vahati, ekadivasena satta yojanāni gacchati. So ekasmiṃ samaye gadrabhabhārakehi saddhiṃ takkasilaṃ gantvā yāva bhaṇḍassa vissajjanaṃ, tāva gadrabhaṃ carituṃ vissajjesi. Athassa so gadrabho parikhāpiṭṭhe caramāno ekaṃ gadrabhiṃ disvā upasaṅkami. Sā tena saddhiṃ paṭisanthāraṃ karontī āha – ‘‘kuto āgatosī’’ti? ‘‘Bārāṇasito’’ti. ‘‘Kena kammenā’’ti? ‘‘Vāṇijjakammenā’’ti. ‘‘Kittakaṃ bhāraṃ vahasī’’ti? ‘‘Kumbhabhāra’’nti? ‘‘Ettakaṃ bhāraṃ vahanto kati yojanāni gacchasī’’ti? ‘‘Satta yojanānī’’ti. ‘‘Gatagataṭṭhāne te kāci pādaparikammapiṭṭhiparikammakarā atthī’’ti? ‘‘Natthī’’ti. ‘‘Evaṃ sante mahādukkhaṃ nāma anubhosī’’ti? ‘‘Kiñcāpi hi tiracchānagatānaṃ pādaparikammādikārakā nāma natthi, kāmasaṃyojanaghaṭṭanatthāya pana evarūpaṃ kathaṃ kathesi’’? So tassā kathāya ukkaṇṭhi. Kappaṭopi bhaṇḍaṃ vissajjetvā tassa santikaṃ āgantvā – ‘‘ehi, tāta, gamissāmā’’ti āha. ‘‘Gacchatha tumhe, nāhaṃ gamissāmī’’ti. Atha naṃ punappunaṃ yācitvā, ‘‘anicchantaṃ paribhāsetvā naṃ nessāmī’’ti cintetvā gāthamāha –

‘‘Patodaṃ te karissāmi, sāḷasaṅgulikaṇṭakaṃ;

Sañchindissāmi te kāyaṃ, evaṃ jānāhi gadrabhā’’ti.

Taṃ sutvā gadrabho ‘‘evaṃ sante ahampi te kattabbaṃ jānissāmī’’ti vatvā imaṃ gāthamāha –

‘‘Patodaṃ me karissasi, soḷasaṅgulikaṇṭakaṃ;

Purato patiṭṭhahitvāna, uddharitvāna pacchato;

Dantaṃ te pātayissāmi, evaṃ jānāhi kappaṭā’’ti.

Taṃ sutvā vāṇijo – ‘‘kena nu kho kāraṇena esa evaṃ vadatī’’ti cintetvā, ito cito ca olokento taṃ gadrabhiṃ disvā, ‘‘imāyesa evaṃ sikkhāpito bhavissati, ‘evarūpiṃ nāma te gadrabhiṃ ānessāmī’ti mātugāmena naṃ palobhetvā nessāmī’’ti imaṃ gāthamāha –

‘‘Catuppadiṃ saṅkhamukhiṃ, nāriṃ sabbaṅgasobhiniṃ;

Bhariyaṃ te ānayissāmi, evaṃ jānāhi gadrabhā’’ti.

Taṃ sutvā tuṭṭhacitto gadrabho imaṃ gāthamāha –

‘‘Catuppadiṃ saṅkhamukhiṃ, nāriṃ sabbaṅgasobhiniṃ;

Bhariyaṃ me ānayissasi, evaṃ jānāhi kappaṭa;

Kappaṭa bhiyyo gamissāmi, yojanāni catuddasā’’ti.

Atha naṃ kappaṭo, ‘‘tena hi ehī’’ti gahetvā sakaṭṭhānaṃ agamāsi. So katipāhaccayena naṃ āha – ‘‘nanu maṃ tumhe ‘bhariyaṃ te ānayissāmī’ti avocutthā’’ti? ‘‘Āma, vuttaṃ, nāhaṃ attano kathaṃ bhindissāmi, bhariyaṃ te ānessāmi, vetanaṃ pana tuyhaṃ ekakasseva dassāmi, tuyhaṃ vetanaṃ dutiyassa pahotu vā mā vā, tvameva jāneyyāsi. Ubhinnaṃ pana vo saṃvāsamanvāya puttā vijāyissanti, tehipi bahūhi saddhiṃ tuyhaṃ taṃ pahotu vā mā vā, tvameva jāneyyāsī’’ti. Gadrabho tasmiṃ kathenteyeva anapekkho ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā, ‘‘tadā, bhikkhave, gadrabhī janapadakalyāṇī ahosi, gadrabho nando, vāṇijo ahameva. Evaṃ pubbepesa mayā mātugāmena palobhetvā vinīto’’ti jātakaṃ niṭṭhāpesīti.

Nandattheravatthu navamaṃ.

10. Cundasūkarikavatthu

Idha socetīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto cundasūkarikaṃ nāma purisaṃ ārabbha kathesi.

So kira pañcapaṇṇāsa vassāni sūkare vadhitvā khādanto ca vikkiṇanto ca jīvikaṃ kappesi. Chātakāle sakaṭena vīhiṃ ādāya janapadaṃ gantvā ekanāḷidvenāḷimattena gāmasūkarapotake kiṇitvā sakaṭaṃ pūretvā āgantvā pacchānivesane vajaṃ viya ekaṃ ṭhānaṃ parikkhipitvā tattheva tesaṃ nivāpaṃ ropetvā, tesu nānāgacche ca sarīramalañca khāditvā vaḍḍhitesu yaṃ yaṃ māretukāmo hoti, taṃ taṃ āḷāne niccalaṃ bandhitvā sarīramaṃsassa uddhumāyitvā bahalabhāvatthaṃ caturassamuggarena pothetvā, ‘‘bahalamaṃso jāto’’ti ñatvā mukhaṃ vivaritvā antare daṇḍakaṃ datvā lohathāliyā pakkuthitaṃ uṇhodakaṃ mukhe āsiñcati. Taṃ kucchiṃ pavisitvā pakkuthitaṃ karīsaṃ ādāya adhobhāgena nikkhamati, yāva thokampi karīsaṃ atthi, tāva āvilaṃ hutvā nikkhamati, suddhe udare acchaṃ anāvilaṃ hutvā nikkhamati. Athassa avasesaṃ udakaṃ piṭṭhiyaṃ āsiñcati. Taṃ kāḷacammaṃ uppāṭetvā gacchati. Tato tiṇukkāya lomāni jhāpetvā tikhiṇena asinā sīsaṃ chindati. Paggharaṇataṃ lohitaṃ bhājanena paṭiggahetvā maṃsaṃ lohitena madditvā pacitvā puttadāramajjhe nisinno khāditvā sesaṃ vikkiṇāti. Tassa imināva niyāmena jīvikaṃ kappentassa pañcapaṇṇāsa vassāni atikkantāni. Tathāgate dhuravihāre vasante ekadivasampi pupphamuṭṭhimattena pūjā vā kaṭacchumattaṃ bhikkhadānaṃ vā aññaṃ vā kiñci puññaṃ nāma nāhosi. Athassa sarīre rogo uppajji, jīvantasseva avīcimahānirayasantāpo upaṭṭhahi. Avīcisantāpo nāma yojanasate ṭhatvā olokentassa akkhīnaṃ bhijjanasamattho pariḷāho hoti. Vuttampi cetaṃ –

‘‘Tassa ayomayā bhūmi, jalitā tejasāyutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā’’ti. (ma. ni. 3.267; a. ni. 3.36);

Nāgasenattherena panassa pākatikaggisantāpato adhimattatāya ayaṃ upamā vuttā – ‘‘yathā, mahārāja, kūṭāgāramatto pāsāṇopi nerayikaggimhi pakkhitto khaṇena vilayaṃ gacchati, nibbattasattā panettha kammabalena mātukucchigatā viya na vilīyantī’’ti (mi. pa. 2.4.6). Tassa tasmiṃ santāpe upaṭṭhite kammasarikkhako ākāro uppajji. Gehamajjheyeva sūkararavaṃ ravitvā jaṇṇukehi vicaranto puratthimavatthumpi pacchimavatthumpi gacchati. Athassa gehamānusakā taṃ daḷhaṃ gahetvā mukhaṃ pidahanti. Kammavipāko nāma na sakkā kenaci paṭibāhituṃ. So viravantova ito cito ca vicarati. Samantā sattasu gharesu manussā niddaṃ na labhanti. Maraṇabhayena tajjitassa pana bahinikkhamanaṃ nivāretuṃ asakkonto sabbo gehajano yathā antoṭhito bahi vicarituṃ na sakkoti, tathā gehadvārāni thaketvā bahigehaṃ parivāretvā rakkhanto acchati. Itaro antogeheyeva nirayasantāpena viravanto ito cito ca vicarati. Evaṃ sattadivasāni vicaritvā aṭṭhame divase kālaṃ katvā avīcimahāniraye nibbatti. Avīcimahānirayo devadūtasuttena (ma. ni. 3.261 ādayo; a. ni. 3.36) vaṇṇetabboti.

Bhikkhū tassa gharadvārena gacchantā taṃ saddaṃ sutvā, ‘‘sūkarasaddo’’ti saññino hutvā vihāraṃ gantvā satthu santike nisinnā evamāhaṃsu – ‘‘bhante, cundasūkaritassa gehadvāraṃ pidahitvā sūkarānaṃ māriyamānānaṃ ajja sattamo divaso, gehe kāci maṅgalakiriyā bhavissati maññe. Ettake nāma, bhante, sūkare mārentassa ekampi mettacittaṃ vā kāruññaṃ vā natthi, na vata no evarūpo kakkhaḷo pharuso satto diṭṭhapubbo’’ti. Satthā – ‘‘na, bhikkhave, so ime sattadivase sūkare māreti, kammasarikkhakaṃ panassa vipākaṃ udapādi, jīvantasseva avīcimahānirayasantāpo upaṭṭhāsi. So tena santāpena satta divasāni sūkararavaṃ ravanto antonivesane vicaritvā ajja kālaṃ katvā avīcimhi nibbatto’’ti vatvā, ‘‘bhante, idha loke evaṃ socitvā puna gantvā socanaṭṭhāneyeva nibbatto’’ti vutte, ‘‘āma, bhikkhave, pamattā nāma gahaṭṭhā vā hontu pabbajitā vā, ubhayattha socantiyevā’’ti vatvā imaṃ gāthamāha –

15.

‘‘Idha socati pecca socati,

Pāpakārī ubhayattha socati;

So socati so vihaññati;

Disvā kammakiliṭṭhamattano’’ti.

Tattha pāpakārīti nānappakārassa pāpakammassa kārako puggalo ‘‘akataṃ vata me kalyāṇaṃ, kataṃ pāpa’’nti ekaṃseneva maraṇasamaye idha socati, idamassa kammasocanaṃ. Vipākaṃ anubhavanto pana pecca socati. Idamassa paraloke vipākasocanaṃ. Evaṃ so ubhayattha socatiyeva. Teneva kāraṇena jīvamānoyeva so cundasūkarikopi socati. Disvā kammakiliṭṭhanti attano kiliṭṭhakammaṃ passitvā nānappakārakaṃ vilapanto vihaññatīti.

Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Mahājanassa sātthikā dhammadesanā jātāti.

Cundasūkarikavatthu dasamaṃ.

11. Dhammikaupāsakavatthu

Idha modatīti imaṃ dhammadesanaṃ satthā jetavane viharanto dhammikaupāsakaṃ ārabbha kathesi.

Sāvatthiyaṃ kira pañcasatā dhammikaupāsakā nāma ahesuṃ. Tesu ekekassa pañca pañca upāsakasatāni parivārā. Yo tesaṃ jeṭṭhako, tassa satta puttā satta dhītaro. Tesu ekekassa ekekā salākayāgu salākabhattaṃ pakkhikabhattaṃ nimantanabhattaṃ uposathikabhattaṃ āgantukabhattaṃ saṅghabhattaṃ vassāvāsikaṃ ahosi. Tepi sabbeva anujātaputtā nāma ahesuṃ. Iti cuddasannaṃ puttānaṃ bhariyāya upāsakassāti soḷasa salākayāguādīni pavattanti. Iti so saputtadāro sīlavā kalyāṇadhammo dānasaṃvibhāgarato ahosi. Athassa aparabhāge rogo uppajji, āyusaṅkhāro parihāyi. So dhammaṃ sotukāmo ‘‘aṭṭha vā me soḷasa vā bhikkhū pesethā’’ti satthu santikaṃ pahiṇi. Satthā pesesi. Te gantvā tassa mañcaṃ parivāretvā paññattesu āsanesu nisinnā. ‘‘Bhante, ayyānaṃ me dassanaṃ dullabhaṃ bhavissati, dubbalomhi, ekaṃ me suttaṃ sajjhāyathā’’ti vutte ‘‘kataraṃ suttaṃ sotukāmo upāsakā’’ti? ‘‘Sabbabuddhānaṃ avijahitaṃ satipaṭṭhānasutta’’nti vutte – ‘‘ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā’’ti (dī. ni. 2.373; ma. ni. 1.106) suttantaṃ paṭṭhapesuṃ. Tasmiṃ khaṇe chahi devalokehi sabbālaṅkārapaṭimaṇḍitā sahassasindhavayuttā diyaḍḍhayojanasatikā cha rathā āgamiṃsu. Tesu ṭhitā devatā ‘‘amhākaṃ devalokaṃ nessāma, amhākaṃ devalokaṃ nessāma, ambho mattikabhājanaṃ bhinditvā suvaṇṇabhājanaṃ gaṇhanto viya amhākaṃ devaloke abhiramituṃ idha nibbattāhi, amhākaṃ devaloke abhiramituṃ idha nibbattāhī’’ti vadiṃsu. Upāsako dhammassavanantarāyaṃ anicchanto – ‘‘āgametha āgamethā’’ti āha. Bhikkhū ‘‘amhe vāretī’’ti saññāya tuṇhī ahesuṃ.

Athassa puttadhītaro ‘‘amhākaṃ pitā pubbe dhammassavanena atitto ahosi, idāni pana bhikkhū pakkosāpetvā sajjhāyaṃ kāretvā sayameva vāreti, maraṇassa abhāyanakasatto nāma natthī’’ti viraviṃsu. Bhikkhū ‘‘idāni anokāso’’ti uṭṭhāyāsanā pakkamiṃsu. Upāsako thokaṃ vītināmetvā satiṃ paṭilabhitvā putte pucchi – ‘‘kasmā kandathā’’ti? ‘‘Tāta, tumhe bhikkhū pakkosāpetvā dhammaṃ suṇantā sayameva vārayittha, atha mayaṃ ‘maraṇassa abhāyanakasatto nāma natthī’ti kandimhā’’ti. ‘‘Ayyā pana kuhi’’nti? ‘‘‘Anokāso’ti uṭṭhāyāsanā pakkantā, tātā’’ti. ‘‘Nāhaṃ, ayyehi saddhiṃ kathemī’’ti vutte ‘‘atha kena saddhiṃ kathethā’’ti. ‘‘Chahi devalokehi devatā cha rathe alaṅkaritvā ādāya ākāse ṭhatvā ‘amhāhi devaloke abhirama, amhākaṃ devaloke abhiramā’ti saddaṃ karonti, tāhi saddhiṃ kathemī’’ti. ‘‘Kuhiṃ, tāta, rathā, na mayaṃ passāmā’’ti? ‘‘Atthi pana mayhaṃ ganthitāni pupphānī’’ti? ‘‘Atthi, tātā’’ti. ‘‘Kataro devaloko ramaṇīyo’’ti? ‘‘Sabbabodhisattānaṃ buddhamātāpitūnañca vasitaṭṭhānaṃ tusitabhavanaṃ ramaṇīyaṃ, tātā’’ti. ‘‘Tena hi ‘tusitabhavanato āgatarathe laggatū’ti pupphadāmaṃ khipathā’’ti. Te khipiṃsu. Taṃ rathadhure laggitvā ākāse olambi. Mahājano tadeva passati, rathaṃ na passati. Upāsako ‘‘passathetaṃ pupphadāma’’nti vatvā, ‘‘āma, passāmā’’ti vutte – ‘‘etaṃ tusitabhavanato āgatarathe olambati, ahaṃ tusitabhavanaṃ gacchāmi, tumhe mā cintayittha, mama santike nibbattitukāmā hutvā mayā kataniyāmeneva puññāni karothā’’ti vatvā kālaṃ katvā rathe patiṭṭhāsi.

Tāvadevassa tigāvutappamāṇo saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍito attabhāvo nibbatti, accharāsahassaṃ parivāresi, pañcavīsatiyojanikaṃ kanakavimānaṃ pāturahosi. Tepi bhikkhū vihāraṃ anuppatte satthā pucchi – ‘‘sutā, bhikkhave, upāsakena dhammadesanā’’ti? ‘‘Āma, bhante, antarāyeva pana ‘āgamethā’ti vāresi. Athassa puttadhītaro kandiṃsu. Mayaṃ ‘idāni anokāso’ti uṭṭhāyāsanā nikkhantā’’ti. ‘‘Na so, bhikkhave, tumhehi saddhiṃ kathesi, chahi devalokehi devatā cha rathe alaṅkaritvā āharitvā taṃ upāsakaṃ pakkosiṃsu. So dhammadesanāya antarāyaṃ anicchanto tāhi saddhiṃ kathesī’’ti. ‘‘Evaṃ, bhante’’ti. ‘‘Evaṃ, bhikkhave’’ti. ‘‘Idāni kuhiṃ nibbatto’’ti? ‘‘Tusitabhavane, bhikkhave’’ti. ‘‘Bhante, idāni idha ñātimajjhe modamāno vicaritvā idāneva gantvā puna modanaṭṭhāneyeva nibbatto’’ti. ‘‘Āma, bhikkhave, appamattā hi gahaṭṭhā vā pabbajitā vā sabbattha modantiyevā’’ti vatvā imaṃ gāthamāha –

16.

‘‘Idha modati pecca modati,

Katapuñño ubhayattha modati;

So modati so pamodati,

Disvā kammavisuddhimattano’’ti.

Tattha katapuññoti nānappakārassa kusalassa kārako puggalo ‘‘akataṃ vata me pāpaṃ, kataṃ me kalyāṇa’’nti idha kammamodanena, pecca vipākamodanena modati. Evaṃ ubhayattha modati nāma. Kammavisuddhinti dhammikaupāsakopi attano kammavisuddhiṃ puññakammasampattiṃ disvā kālakiriyato pubbe idhalokepi modati, kālaṃ katvā idāni paralokepi atimodatiyevāti.

Gāthāpariyosāne bahū sotāpannādayo ahesuṃ mahājanassa sātthikā dhammadesanā jātāti.

Dhammikaupāsakavatthu ekādasamaṃ.

12. Devadattavatthu

Idha tappatīti imaṃ dhammadesanaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi.

Devadattassa vatthu pabbajitakālato paṭṭhāya yāva pathavippavesanā devadattaṃ ārabbha bhāsitāni sabbāni jātakāni vitthāretvā kathitaṃ. Ayaṃ panettha saṅkhepo – satthari anupiyaṃ nāma mallānaṃ nigamo atthi. Taṃ nissāya anupiyambavane viharanteyeva tathāgatassa lakkhaṇapaṭiggahaṇadivaseyeva asītisahassehi ñātikulehi ‘‘rājā vā hotu, buddho vā, khattiyaparivārova vicarissatī’’ti asītisahassaputtā paṭiññātā. Tesu yebhuyyena pabbajitesu bhaddiyaṃ nāma rājānaṃ, anuruddhaṃ, ānandaṃ, bhaguṃ, kimilaṃ, devadattanti ime cha sakye apabbajante disvā, ‘‘mayaṃ attano putte pabbājema, ime cha sakyā na ñātakā maññe, kasmā na pabbajantī’’ti? Kathaṃ samuṭṭhāpesuṃ. Atha kho mahānāmo sakyo anuruddhaṃ upasaṅkamitvā, ‘‘tāta, amhākaṃ kulā pabbajito natthi, tvaṃ vā pabbaja, ahaṃ vā pabbajissāmī’’ti āha. So pana sukhumālo hoti sampannabhogo, ‘‘natthī’’ti vacanampi tena na sutapubbaṃ. Ekadivasañhi tesu chasu khattiyesu guḷakīḷaṃ kīḷantesu anuruddho pūvena parājito pūvatthāya pahiṇi, athassa mātā pūve sajjetvā pahiṇi. Te khāditvā puna kīḷiṃsu. Punappunaṃ tasseva parājayo hoti. Mātā panassa pahite pahite tikkhattuṃ pūve pahiṇitvā catutthavāre ‘‘pūvā natthī’’ti pahiṇi. So ‘‘natthī’’ti vacanassa asukapubbattā ‘‘esāpekā pūvavikati bhavissatī’’ti maññamāno ‘‘natthipūvaṃ me āharathā’’ti pesesi. Mātā panassa ‘‘natthipūvaṃ kira, ayye, dethā’’ti vutte, ‘‘mama puttena ‘natthī’ti padaṃ na sutapubbaṃ, iminā pana upāyena naṃ etamatthaṃ jānāpessāmī’’ti tucchaṃ suvaṇṇapātiṃ aññāya suvaṇṇapātiyā paṭikujjitvā pesesi. Nagarapariggāhikā devatā cintesuṃ – ‘‘anuruddhasakyena annabhārakāle attano bhāgabhattaṃ upariṭṭhapaccekabuddhassa datvā ‘‘‘natthī’ti me vacanassa savanaṃ mā hotu, bhojanuppattiṭṭhānajānanaṃ mā ‘hotū’ti patthanā katā, sacāyaṃ tucchapātiṃ passissati, devasamāgamaṃ pavisituṃ na labhissāma, sīsampi no sattadhā phaleyyā’’ti. Atha naṃ pātiṃ dibbapūvehi puṇṇaṃ akaṃsu. Kassā guḷamaṇḍale ṭhapetvā ugghāṭitamattāya pūvagandho sakalanagare chādetvā ṭhito. Pūvakhaṇḍaṃ mukhe ṭhapitamattameva sattarasaharaṇīsahassāni anuphari.

So cintesi – ‘‘nāhaṃ mātu piyo, ettakaṃ me kālaṃ imaṃ natthipūvaṃ nāma na paci, ito paṭṭhāya aññaṃ pūvaṃ nāma na khādissāmī’’ti, so gehaṃ gantvāva mātaraṃ pucchi – ‘‘amma, tumhākaṃ ahaṃ piyo, appiyo’’ti? ‘‘Tāta, ekakkhino akkhi viya ca hadayaṃ viya ca ativiya piyo me ahosī’’ti. ‘‘Atha kasmā ettakaṃ kālaṃ mayhaṃ natthi pūvaṃ na pacittha, ammā’’ti? Sā cūḷūpaṭṭhākaṃ pucchi – ‘‘atthi kiñci pātiyaṃ, tātā’’ti? ‘‘Paripuṇṇā, ayye, pāti pūvehi, evarūpā pūvā nāma me na diṭṭhapubbā’’ti ārocesi. Sā cintesi – ‘‘mayhaṃ putto puññavā katābhinīhāro bhavissati, devatāhi pātiṃ pūretvā pūvā pahitā bhavissantī’’ti. ‘‘Atha naṃ putto, amma, ito paṭṭhāyāhaṃ aññaṃ pūvaṃ nāma na khādissāmi, natthipūvameva paceyyāsī’’ti. Sāpissa tato paṭṭhāya ‘‘pūvaṃ khāditukāmomhī’’ti vutte tucchapātimeva aññāya pātiyā paṭikucchitvā pesesi. Yāva agāramajjhe vasi, tāvassa devatāva pūve pahiṇiṃsu.

So ettakampi ajānanto pabbajjaṃ nāma kiṃ jānissati? Tasmā ‘‘kā esā pabbajjā nāmā’’ti bhātaraṃ pucchitvā ‘‘ohāritakesamassunā kāsāyanivatthena kaṭṭhattharake vā bidalamañcake vā nipajjitvā piṇḍāya carantena viharitabbaṃ. Esā pabbajjā nāmā’’ti vutte, ‘‘bhātika, ahaṃ sukhumālo. Nāhaṃ sakkhissāmi pabbajitu’’nti āha. ‘‘Tena hi, tāta, kammantaṃ uggahetvā gharāvāsaṃ vasa. Na hi sakkā amhesu ekena apabbajitu’’nti. Atha naṃ ‘‘ko esa kammanto nāmā’’ti pucchi. ‘‘Bhattuṭṭhānaṭṭhānampi ajānanto kulaputto kammantaṃ nāma kiṃ jānissatī’’ti? Ekadivasañhi tiṇṇaṃ khattiyānaṃ kathā udapādi – ‘‘bhattaṃ nāma kuhiṃ uṭṭhahatī’’ti? Kimilo āha – ‘‘koṭṭhe uṭṭhahatī’’ti. Atha naṃ bhaddiyo ‘‘tvaṃ bhattassa uṭṭhānaṭṭhānaṃ na jānāsi, bhattaṃ nāma ukkhaliyaṃ uṭṭhahatī’’ti āha. Anuruddho ‘‘tumhe dvepi na jānātha, bhattaṃ nāma ratanamakuḷāya suvaṇṇapātiyaṃ uṭṭhahatī’’ti āha.

Tesu kira ekadivasaṃ kimilo koṭṭhato vīhī otāriyamāne disvā, ‘‘ete koṭṭheyeva jātā’’ti saññī ahosi. Bhaddiyo ekadivasaṃ ukkhalito bhattaṃ vaḍḍhiyamānaṃ disvā ‘‘ukkhaliyaññeva uppanna’’nti saññī ahosi. Anuruddhena pana neva vīhī koṭṭentā, na bhattaṃ pacantā, na vaḍḍhentā diṭṭhapubbā, vaḍḍhetvā pana purato ṭhapitameva passati. So bhuñjitukāmakāle ‘‘bhattaṃ pātiyaṃ uṭṭhahatī’’ti saññamakāsi. Evaṃ tayopi te bhattuṭṭhānaṭṭhānaṃ na jānanti. Tenāyaṃ ‘‘ko esa kammanto nāmā’’ti pucchitvā, ‘‘paṭhamaṃ khettaṃ kasāpetabba’’ntiādikaṃ saṃvacchare saṃvacchare kattabbaṃ kiccaṃ sutvā, ‘‘kadā kammantānaṃ anto paññāyissati, kadā mayaṃ appossukkā bhoge bhuñjissāmā’’ti vatvā kammantānaṃ apariyantatāya akkhātāya ‘‘tena hi tvaññeva gharāvāsaṃ vasa, na mayhaṃ etenattho’’ti mātaraṃ upasaṅkamitvā, ‘‘anujānāhi maṃ, amma, pabbajissāmī’’ti vatvā tāya nānappakārehi tikkhattuṃ paṭikkhipitvā, ‘‘sace te sahāyako bhaddiyarājā pabbajissati, tena saddhiṃ pabbajāhī’’ti vutte taṃ upasaṅkamitvā, ‘‘mama kho, samma, pabbajjā tava paṭibaddhā’’ti vatvā taṃ nānappakārehi saññāpetvā sattame divase attanā saddhiṃ pabbajanatthāya paṭiññaṃ gaṇhi.

Tato bhaddiyo sakyarājā anuruddho ānando bhagu kimilo devadattoti ime cha khattiyā upālikappakasattamā devā viya dibbasampattiṃ sattāhaṃ sampattiṃ anubhavitvā uyyānaṃ gacchantā viya caturaṅginiyā senāya nikkhamitvā paravisayaṃ patvā rājāṇāya senaṃ nivattāpetvā paravisayaṃ okkamiṃsu. Tattha cha khattiyā attano attano ābharaṇāni omuñcitvā bhaṇḍikaṃ katvā, ‘‘handa bhaṇe, upāli, nivattassu, alaṃ te ettakaṃ jīvikāyā’’ti tassa adaṃsu. So tesaṃ pādamūle parivattitvā paridevitvā tesaṃ āṇaṃ atikkamituṃ asakkonto uṭṭhāya taṃ gahetvā nivatti. Tesaṃ dvidhā jātakāle, vanaṃ ārodanappattaṃ viya pathavīkampamānākārappattā viya ahosi. Upāli kappakopi thokaṃ gantvā nivattitvā ‘‘caṇḍā kho sākiyā, ‘iminā kumārā nippātitā’ti ghāteyyumpi maṃ. Ime hi nāma sakyakumārā evarūpaṃ sampattiṃ pahāya imāni anagghāni ābharaṇāni kheḷapiṇḍaṃ viya chaḍḍetvā pabbajissanti, kimaṅgaṃ panāha’’nti bhaṇḍikaṃ omuñcitvā tāni ābharaṇāni rukkhe laggetvā ‘‘atthikā gaṇhantū’’ti vatvā tesaṃ santikaṃ gantvā tehi ‘‘kasmā nivattosī’’ti puṭṭho tamatthaṃ ārocesi. Atha naṃ te ādāya satthu santikaṃ gantvā, ‘‘mayaṃ, bhante, sākiyā nāma mānanissitā, ayaṃ amhākaṃ dīgharattaṃ paricārako, imaṃ paṭhamataraṃ pabbājetha, mayamassa abhivādanādīni karissāma, evaṃ no māno nimmānāyissatī’’ti vatvā taṃ paṭhamataraṃ pabbājetvā pacchā sayaṃ pabbajiṃsu. Tesu āyasmā bhaddiyo teneva antaravassena tevijjo ahosi. Āyasmā anuruddho dibbacakkhuko hutvā pacchā mahāvitakkasuttaṃ (a. ni. 8.30) sutvā arahattaṃ pāpuṇi. Āyasmā ānando sotāpattiphale patiṭṭhahi. Bhagutthero ca kimilatthero ca aparabhāge vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇiṃsu. Devadatto pothujjanikaṃ iddhiṃ patto.

Aparabhāge satthari kosambiyaṃ viharante sasāvakasaṅghassa tathāgatassa mahanto lābhasakkāro nibbatti. Vatthabhesajjādihatthā manussā vihāraṃ pavisitvā ‘‘kuhiṃ satthā, kuhiṃ sāriputtatthero, kuhiṃ mahāmoggallānatthero, kuhiṃ mahākassapatthero, kuhiṃ bhaddiyatthero, kuhiṃ anuruddhatthero, kuhiṃ ānandatthero, kuhiṃ bhagutthero, kuhiṃ kimilatthero’’ti asītimahāsāvakānaṃ nisinnaṭṭhānaṃ olokentā vicaranti. ‘‘Devadattatthero kuhiṃ nisinno vā, ṭhito vā’’ti pucchanto nāma natthi. So cintesi – ‘‘ahampi etehi saddhiññeva pabbajito, etepi khattiyapabbajitā, ahampi khattiyapabbajito, lābhasakkārahatthā manussā eteyeva pariyesanti, mama nāmaṃ gahetāpi natthi. Kena nu kho saddhiṃ ekato hutvā kaṃ pasādetvā mama lābhasakkāraṃ nibbatteyya’’nti. Athassa etadahosi – ‘‘ayaṃ kho rājā bimbisāro paṭhamadassaneneva ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhito, na sakkā etena saddhiṃ ekato bhavituṃ, kosalaraññāpi saddhiṃ na sakkā bhavituṃ. Ayaṃ kho pana rañño putto ajātasattu kumāro kassaci guṇadose na jānāti, etena saddhiṃ ekato bhavissāmī’’ti. So kosambito rājagahaṃ gantvā kumārakavaṇṇaṃ abhinimminitvā cattāro āsīvise catūsu hatthapādesu ekaṃ gīvāya pilandhitvā ekaṃ sīse cumbaṭakaṃ katvā ekaṃ ekaṃsaṃ karitvā imāya ahimekhalāya ākāsato oruyha ajātasattussa ucchaṅge nisīditvā tena bhītena ‘‘kosi tva’’nti vutte ‘‘ahaṃ devadatto’’ti vatvā tassa bhayavinodanatthaṃ taṃ attabhāvaṃ paṭisaṃharitvā saṅghāṭipattacīvaradharo purato ṭhatvā taṃ pasādetvā lābhasakkāraṃ nibbattesi. So lābhasakkārābhibhūto ‘‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’’ti pāpakaṃ cittaṃ uppādetvā saha cittuppādena iddhito parihāyitvā satthāraṃ veḷuvanavihāre sarājikāya parisāya dhammaṃ desentaṃ vanditvā uṭṭhāyāsanā añjaliṃ paggayha – ‘‘bhagavā, bhante, etarahi jiṇṇo vuḍḍho mahallako, appossukko diṭṭhadhammasukhavihāraṃ anuyuñjatu, ahaṃ bhikkhusaṅghaṃ pariharissāmi, niyyādetha me bhikkhusaṅgha’’nti vatvā satthārā kheḷāsakavādena apasādetvā paṭikkhitto anattamano imaṃ paṭhamaṃ tathāgate āghātaṃ bandhitvā pakkāmi.

Athassa bhagavā rājagahe pakāsanīyakammaṃ kāresi. So ‘‘pariccatto dāni ahaṃ samaṇena gotamena, idānissa anatthaṃ karissāmī’’ti ajātasattuṃ upasaṅkamitvā, ‘‘pubbe kho, kumāra, manussā dīghāyukā, etarahi appāyukā. Ṭhānaṃ kho panetaṃ vijjati, yaṃ tvaṃ kumārova samāno kālaṃ kareyyāsi, tena hi tvaṃ, kumāra, pitaraṃ hantvā rājā hohi, ahaṃ bhagavantaṃ hantvā buddho bhavissāmī’’ti vatvā tasmiṃ rajje patiṭṭhite tathāgatassa vadhāya purise payojetvā tesu sotāpattiphalaṃ patvā nivattesu sayaṃ gijjhakūṭapabbataṃ abhiruhitvā, ‘‘ahameva samaṇaṃ gotamaṃ jīvitā voropessāmī’’ti silaṃ pavijjhitvā ruhiruppādakakammaṃ katvā imināpi upāyena māretuṃ asakkonto puna nāḷāgiriṃ vissajjāpesi. Tasmiṃ āgacchante ānandatthero attano jīvitaṃ satthu pariccajitvā purato aṭṭhāsi. Satthā nāgaṃ dametvā nagarā nikkhamitvā vihāraṃ gantvā anekasahassehi upāsakehi abhihaṭaṃ mahādānaṃ paribhuñjitvā tasmiṃ divase sannipatitānaṃ aṭṭhārasakoṭisaṅkhātānaṃ rājagahavāsīnaṃ anupubbiṃ kathaṃ kathetvā caturāsītiyā pāṇasahassānaṃ dhammābhisamaye jāte ‘‘aho āyasmā ānando mahāguṇo, tathārūpe nāma hatthināge āgacchante attano jīvitaṃ pariccajitvā satthu puratova aṭṭhāsī’’ti therassa guṇakathaṃ sutvā ‘‘na, bhikkhave, idāneva, pubbepesa mamatthāya jīvitaṃ pariccajiyevā’’ti vatvā bhikkhūhi yācito cūḷahaṃsa (jā. 1.15.133 ādayo; 2.21.1 ādayo) – mahāhaṃsa (jā. 2.21.89 ādayo) – kakkaṭakajātakāni (jā. 1.3.49 ādayo) kathesi. Devadattassāpi kammaṃ neva pākaṭaṃ, tathā rañño mārāpitattā, na vadhakānaṃ payojitattā na silāya paviddhattā pākaṭaṃ ahosi, yathā nāḷāgirihatthino vissajjitattā. Tadā hi mahājano ‘‘rājāpi devadatteneva mārāpito, vadhakopi payojito, silāpi apaviddhā. Idāni pana tena nāḷāgiri vissajjāpito, evarūpaṃ nāma pāpakaṃ gahetvā rājā vicaratī’’ti kolāhalamakāsi.

Rājā mahājanassa kathaṃ sutvā pañca thālipākasatāni nīharāpetvā na puna tassūpaṭṭhānaṃ agamāsi, nāgarāpissa kulaṃ upagatassa bhikkhāmattampi na adaṃsu. So parihīnalābhasakkāro kohaññena jīvitukāmo satthāraṃ upasaṅkamitvā pañca vatthūni yācitvā bhagavato ‘‘alaṃ, devadatta, yo icchati, so āraññako hotū’’ti paṭikkhitto kassāvuso, vacanaṃ sobhanaṃ, kiṃ tathāgatassa udāhu mama, ahañhi ukkaṭṭhavasena evaṃ vadāmi, ‘‘sādhu, bhante, bhikkhū yāvajīvaṃ āraññakā assu, piṇḍapātikā, paṃsukūlikā, rukkhamūlikā, macchamaṃsaṃ na khādeyyu’’nti. ‘‘Yo dukkhā muccitukāmo, so mayā saddhiṃ āgacchatū’’ti vatvā pakkāmi. Tassa vacanaṃ sutvā ekacce navakapabbajitā mandabuddhino ‘‘kalyāṇaṃ devadatto āha, etena saddhiṃ vicarissāmā’’ti tena saddhiṃ ekato ahesuṃ. Iti so pañcasatehi bhikkhūhi saddhiṃ tehi pañcahi vatthūhi lūkhappasannaṃ janaṃ saññāpento kulesu viññāpetvā viññāpetvā bhuñjanto saṅghabhedāya parakkami. So bhagavatā, ‘‘saccaṃ kira tvaṃ, devadatta, saṅghabhedāya parakkamasi cakkabhedāyā’’ti puṭṭho ‘‘saccaṃ bhagavā’’ti vatvā, ‘‘garuko kho, devadatta, saṅghabhedo’’tiādīhi ovaditopi satthu vacanaṃ anādiyitvā pakkanto āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ disvā, ‘‘ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā, aññatra, bhikkhusaṅghā uposathaṃ karissāmi, saṅghakammaṃ karissāmī’’ti āha. Thero tamatthaṃ bhagavato ārocesi. Taṃ viditvā satthā uppannadhammasaṃvego hutvā, ‘‘devadatto sadevakassa lokassa anatthanissitaṃ attano avīcimhi paccanakakammaṃ karotī’’ti vitakketvā –

‘‘Sukarāni asādhūni, attano ahitāni ca;

Yaṃ ve hitañca sādhuñca, taṃ ve paramadukkara’’nti. (dha. pa. 163) –

Imaṃ gāthaṃ vatvā puna imaṃ udānaṃ udānesi –

‘‘Sukaraṃ sādhunā sādhu, sādhu pāpena dukkaraṃ;

Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkara’’nti. (udā. 48; cūḷava. 343);

Atha kho devadatto uposathadivase attano parisāya saddhiṃ ekamantaṃ nisīditvā, ‘‘yassimāni pañca vatthūni khamanti, so salākaṃ gaṇhatū’’ti vatvā pañcasatehi vajjiputtakehi navakehi appakataññūhi salākāya gahitāya saṅghaṃ bhinditvā te bhikkhū ādāya gayāsīsaṃ agamāsi. Tassa tattha gatabhāvaṃ sutvā satthā tesaṃ bhikkhūnaṃ ānayanatthāya dve aggasāvake pesesi. Te tattha gantvā ādesanāpāṭihāriyānusāsaniyā ceva iddhipāṭihāriyānusāsaniyā ca anusāsantā te amataṃ pāyetvā ādāya ākāsena āgamiṃsu. Kokālikopi kho ‘‘uṭṭhehi, āvuso devadatta, nītā te bhikkhū sāriputtamoggallānehi, nanu tvaṃ mayā vutto ‘mā, āvuso, sāriputtamoggallāne vissāsī’ti. Pāpicchā sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā’’ti vatvā jaṇṇukena hadayamajjhe pahari, tassa tattheva uṇhaṃ lohitaṃ mukhato uggañchi. Āyasmantaṃ pana sāriputtaṃ bhikkhusaṅghaparivutaṃ ākāsena āgacchantaṃ disvā bhikkhū āhaṃsu – ‘‘bhante, āyasmā sāriputto gamanakāle attadutiyo gato, idāni mahāparivāro āgacchanto sobhatī’’ti. Satthā ‘‘na, bhikkhave, idāneva sāriputto sobhati, pubbe tiracchānayoniyaṃ nibbattakālepi mayhaṃ putto mama santikaṃ āgacchanto sobhiyevā’’ti vatvā –

‘‘Hoti sīlavataṃ attho, paṭisanthāravuttinaṃ;

Lakkhaṇaṃ passa āyantaṃ, ñātisaṅghapurakkhataṃ;

Atha passasimaṃ kāḷaṃ, suvihīnaṃva ñātibhī’’ti. (jā. 1.1.11) –

Idaṃ jātakaṃ kathesi. Puna bhikkhūhi, ‘‘bhante, devadatto kira dve aggasāvake ubhosu passesu nisīdāpetvā ‘buddhalīḷāya dhammaṃ desessāmī’ti tumhākaṃ anukiriyaṃ karotī’’ti vutte, ‘‘na, bhikkhave, idāneva, pubbepesa mama anukiriyaṃ kātuṃ vāyami, na pana sakkhī’’ti vatvā –

‘‘Api vīraka passesi, sakuṇaṃ mañjubhāṇakaṃ;

Mayūragīvasaṅkāsaṃ, patiṃ mayhaṃ saviṭṭhakaṃ.

‘‘Udakathalacarassa pakkhino,

Niccaṃ āmakamacchabhojino;

Tassānukaraṃ saviṭṭhako,

Sevāle paliguṇṭhito mato’’ti. (jā. 1.2.107-108) –

Ādinā jātakaṃ vatvā aparāparesupi divasesu tathānurūpameva kathaṃ ārabbha –

‘‘Acāri vatāyaṃ vitudaṃ vanāni,

Kaṭṭhaṅgarukkhesu asārakesu;

Athāsadā khadiraṃ jātasāraṃ,

Yatthabbhidā garuḷo uttamaṅga’’nti. (jā. 1.2.120);

‘‘Lasī ca te nipphalikā, matthako ca padālito;

Sabbā te phāsukā bhaggā, ajja kho tvaṃ virocasī’’ti. (jā. 1.1.143) –

Evamādīni jātakāni kathesi. Puna ‘‘akataññū devadatto’’ti kathaṃ ārabbha –

‘‘Akaramhasa te kiccaṃ, yaṃ balaṃ ahuvamhase;

Migarāja namo tyatthu, api kiñci labhāmase.

‘‘Mama lohitabhakkhassa, niccaṃ luddāni kubbato;

Dantantaragato santo, taṃ bahuṃ yampi jīvasī’’ti. (jā. 1.4.29-30) –

Ādīni jātakāni kathesi. Puna vadhāya parisakkanamassa ārabbha –

‘‘Ñātametaṃ kuruṅgassa, yaṃ tvaṃ sepaṇṇi siyyasi;

Aññaṃ sepaṇṇi gacchāmi, na me te ruccate phala’’nti. (jā. 1.1.21) –

Ādīni jātakāni kathesi. Punadivase ‘‘ubhato parihīno devadatto lābhasakkārato ca sāmaññato cā’’ti kathāsu pavattamānāsu ‘‘na, bhikkhave, idāneva devadatto parihīno, pubbepesa parihīnoyevā’’ti vatvā –

‘‘Akkhī bhinnā paṭo naṭṭho, sakhigehe ca bhaṇḍanaṃ;

Ubhato paduṭṭhā kammantā, udakamhi thalamhi cā’’ti. (jā. 1.1.139) –

Ādīni jātakāni kathesi. Evaṃ rājagahe viharantova devadattaṃ ārabbha bahūni jātakāni kathetvā rājagahato sāvatthiṃ gantvā jetavane vihāre vāsaṃ kappesi. Devadattopi kho nava māse gilāno pacchime kāle satthāraṃ daṭṭhukāmo hutvā attano sāvake āha – ‘‘ahaṃ satthāraṃ daṭṭhukāmo, taṃ me dassethā’’ti. ‘‘Tvaṃ samatthakāle satthārā saddhiṃ verī hutvā acari, na mayaṃ tattha nessāmā’’ti vutte, ‘‘mā maṃ nāsetha, mayā satthari āghāto kato, satthu pana mayi kesaggamattopi āghāto natthi’’. So hi bhagavā –

‘‘Vadhake devadattamhi, core aṅgulimālake;

Dhanapāle rāhule ca, sabbattha samamānaso’’ti. (apa. thera 1.1.585; mi. pa. 6.6.5) –

‘‘Dassetha me bhagavanta’’nti punappunaṃ yāci. Atha naṃ te mañcakenādāya nikkhamiṃsu. Tassa āgamanaṃ sutvā bhikkhū satthu ārocesuṃ – ‘‘bhante, devadatto kira tumhākaṃ dassanatthāya āgacchatī’’ti. ‘‘Na, bhikkhave, so tenattabhāvena maṃ passituṃ labhissatī’’ti. Devadatto kira pañcannaṃ vatthūnaṃ āyācitakālato paṭṭhāya puna buddhaṃ daṭṭhuṃ na labhati, ayaṃ dhammatā. ‘‘Asukaṭṭhānañca asukaṭṭhānañca āgato, bhante’’ti. ‘‘Yaṃ icchati, taṃ karotu, na so maṃ passituṃ labhissatī’’ti. ‘‘Bhante, ito yojanamattaṃ āgato, aḍḍhayojanaṃ, gāvutaṃ, jetavanapokkharaṇīsamīpaṃ āgato, bhante’’ti. ‘‘Sacepi antojetavanaṃ pavisati, neva maṃ passituṃ labhissatī’’ti. Devadattaṃ gahetvā āgatā jetavanapokkharaṇītīre mañcaṃ otāretvā pokkharaṇiṃ nhāyituṃ otariṃsu. Devadattopi kho mañcato vuṭṭhāya ubho pāde bhūmiyaṃ ṭhapetvā nisīdi. Pādā pathaviṃ pavisiṃsu. So anukkamena yāva gopphakā, yāva jaṇṇukā, yāva kaṭito, yāva thanato, yāva gīvato pavisitvā hanukaṭṭhikassa bhūmiyaṃ paviṭṭhakāle –

‘‘Imehi aṭṭhīhi tamaggapuggalaṃ,

Devātidevaṃ naradammasārathiṃ;

Samantacakkhuṃ satapuññalakkhaṇaṃ,

Pāṇehi buddhaṃ saraṇaṃ upemī’’ti. (mi. pa. 4.1.3) –

Imaṃ gāthamāha. Idaṃ kira ṭhānaṃ disvā tathāgato devadattaṃ pabbājesi. Sace hi na so pabbajissa, gihī hutvā kammañca bhāriyaṃ akarissa, āyatiṃ bhavanissaraṇapaccayaṃ kātuṃ na sakkhissa, pabbajitvā ca pana kiñcāpi kammaṃ bhāriyaṃ karissati, āyatiṃ bhavanissaraṇapaccayaṃ kātuṃ sakkhissatīti taṃ satthā pabbājesi. So hi ito satasahassakappamatthake aṭṭhissaro nāma paccekabuddho bhavissati, so pathaviṃ pavisitvā avīcimhi nibbatti. Niccale buddhe aparajjhabhāvena pana niccalova hutvā paccatūti yojanasatike anto avīcimhi yojanasatubbedhamevassa sarīraṃ nibbatti. Sīsaṃ yāva kaṇṇasakkhalito upari ayakapallaṃ pāvisi, pādā yāva gopphakā heṭṭhā ayapathaviyaṃ paviṭṭhā, mahātālakkhandhaparimāṇaṃ ayasūlaṃ pacchimabhittito nikkhamitvā piṭṭhimajjhaṃ bhinditvā urena nikkhamitvā purimabhittiṃ pāvisi, aparaṃ dakkhiṇabhittito nikkhamitvā dakkhiṇapassaṃ bhinditvā vāmapassena nikkhamitvā uttarabhittiṃ pāvisi, aparaṃ upari kapallato nikkhamitvā matthakaṃ bhinditvā adhobhāgena nikkhamitvā ayapathaviṃ pāvisi. Evaṃ so tattha niccalova pacci.

Bhikkhū ‘‘ettakaṃ ṭhānaṃ devadatto āgacchanto satthāraṃ daṭṭhuṃ alabhitvāva pathaviṃ paviṭṭho’’ti kathaṃ samuṭṭhāpesuṃ. Satthā ‘‘na, bhikkhave, devadatto idāneva mayi aparajjhitvā pathaviṃ pāvisi, pubbepi paviṭṭhoyevā’’ti vatvā hatthirājakāle maggamūḷhaṃ purisaṃ samassāsetvā attano piṭṭhiṃ āropetvā khemantaṃ pāpitassa puna tikkhattuṃ āgantvā aggaṭṭhāne majjhimaṭṭhāne mūlehi evaṃ dante chinditvā tatiyavāre mahāpurisassa cakkhupathaṃ atikkamantassa tassa pathaviṃ paviṭṭhabhāvaṃ dīpetuṃ –

‘‘Akataññussa posassa, niccaṃ vivaradassino;

Sabbaṃ ce pathaviṃ dajjā, neva naṃ abhirādhaye’’ti. (jā. 1.1.72; 1.9.107) –

Idaṃ jātakaṃ kathetvā punapi tatheva kathāya samuṭṭhitāya khantivādibhūte attani aparajjhitvā kalāburājabhūtassa tassa pathaviṃ paviṭṭhabhāvaṃ dīpetuṃ khantivādijātakañca (jā. 1.4.49 ādayo), cūḷadhammapālabhūte attani aparajjhitvā mahāpatāparājabhūtassa tassa pathaviṃ paviṭṭhabhāvaṃ dīpetuṃ cūḷadhammapālajātakañca (jā. 1.5.44 ādayo) kathesi.

Pathaviṃ paviṭṭhe pana devadatte mahājano haṭṭhatuṭṭho dhajapaṭākakadaliyo ussāpetvā puṇṇaghaṭe ṭhapetvā ‘‘lābhā vata no’’ti mahantaṃ chaṇaṃ anubhoti. Tamatthaṃ bhagavato ārocesuṃ. Bhagavā ‘‘na, bhikkhave, idāneva devadatte mate mahājano tussati, pubbepi tussiyevā’’ti vatvā sabbajanassa appiye caṇḍe pharuse bārāṇasiyaṃ piṅgalaraññe nāma mate mahājanassa tuṭṭhabhāvaṃ dīpetuṃ –

‘‘Sabbo jano hiṃsito piṅgalena,

Tasmiṃ mate paccayā vedayanti;

Piyo nu te āsi akaṇhanetto,

Kasmā tuvaṃ rodasi dvārapāla.

‘‘Na me piyo āsi akaṇhanetto,

Bhāyāmi paccāgamanāya tassa;

Ito gato hiṃseyya maccurājaṃ,

So hiṃsito āneyya puna idhā’’ti. (jā. 1.2.179-180) –

Idaṃ piṅgalajātakaṃ kathesi. Bhikkhū satthāraṃ pucchiṃsu – ‘‘idāni, bhante, devadatto kuhiṃ nibbatto’’ti? ‘‘Avīcimahāniraye, bhikkhave’’ti. ‘‘Bhante, idha tappanto vicaritvā puna gantvā tappanaṭṭhāneyeva nibbatto’’ti. ‘‘Āma, bhikkhave, pabbajitā vā hontu gahaṭṭhā vā, pamādavihārino ubhayattha tappantiyevā’’ti vatvā imaṃ gāthamāha –

17.

‘‘Idha tappati pecca tappati, pāpakārī ubhayattha tappati;

Pāpaṃ me katanti tappati, bhiyyo tappati duggatiṃ gato’’ti.

Tattha idha tappatīti idha kammatappanena domanassamattena tappati. Peccāti paraloke pana vipākatappanena atidāruṇena apāyadukkhena tappati. Pāpakārīti nānappakārassa pāpassa kattā. Ubhayatthāti iminā vuttappakārena tappanena ubhayattha tappati nāma. Pāpaṃ meti so hi kammatappanena kappanto ‘‘pāpaṃ me kata’’nti tappati. Taṃ appamattakaṃ tappanaṃ, vipākatappanena pana tappanto bhiyyo tappati duggatiṃ gato atipharusena tappanena ativiya tappatīti.

Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Desanā mahājanassa sātthikā jātāti.

Devadattavatthu dvādasamaṃ.

13. Sumanādevīvatthu

Idha nandatīti imaṃ dhammadesanaṃ satthā jetavane viharanto sumanādeviṃ ārabbha kathesi.

Sāvatthiyañhi devasikaṃ anāthapiṇḍikassa gehe dve bhikkhūsahassāni bhuñjanti, tathā visākhāya mahāupāsikāya. Sāvatthiyaṃ yo yo dānaṃ dātukāmo hoti, so so tesaṃ ubhinnaṃ okāsaṃ labhitvāva karoti. Kiṃ kāraṇā? ‘‘Tumhākaṃ dānaggaṃ anāthapiṇḍiko vā visākhā vā āgatā’’ti pucchitvā, ‘‘nāgatā’’ti vutte satasahassaṃ vissajjetvā katadānampi ‘‘kiṃ dānaṃ nāmeta’’nti garahanti. Ubhopi hi te bhikkhusaṅghassa ruciñca anucchavikakiccāni ca ativiya jānanti, tesu vicārentesu bhikkhū cittarūpaṃ bhuñjanti. Tasmā sabbe dānaṃ dātukāmā te gahetvāva gacchanti. Iti te attano attano ghare bhikkhū parivisituṃ na labhanti. Tato visākhā, ‘‘ko nu kho mama ṭhāne ṭhatvā bhikkhusaṅghaṃ parivisissatī’’ti upadhārentī puttassa dhītaraṃ disvā taṃ attano ṭhāne ṭhapesi. Sā tassā nivesane bhikkhusaṅghaṃ parivisati. Anāthapiṇḍikopi mahāsubhaddaṃ nāma jeṭṭhadhītaraṃ ṭhapesi. Sā bhikkhūnaṃ veyyāvaccaṃ karontī dhammaṃ suṇantī sotāpannā hutvā patikulaṃ agamāsi. Tato cūḷasubhaddaṃ ṭhapesi. Sāpi tatheva karontī sotāpannā hutvā patikulaṃ gatā. Atha sumanadeviṃ nāma kaniṭṭhadhītaraṃ ṭhapesi. Sā pana dhammaṃ sutvā sakadāgāmiphalaṃ patvā kumārikāva hutvā tathārūpena aphāsukena āturā āhārupacchedaṃ katvā pitaraṃ daṭṭhukāmā hutvā pakkosāpesi. So ekasmiṃ dānagge tassā sāsanaṃ sutvāva āgantvā, ‘‘kiṃ, amma sumane’’ti āha. Sāpi naṃ āha – ‘‘kiṃ, tāta kaniṭṭhabhātikā’’ti? ‘‘Vilapasi ammā’’ti? ‘‘Na vilapāmi, kaniṭṭhabhātikā’’ti. ‘‘Bhāyasi, ammā’’ti? ‘‘Na bhāyāmi, kaniṭṭhabhātikā’’ti. Ettakaṃ vatvāyeva pana sā kālamakāsi. So sotāpannopi samāno seṭṭhidhītari uppannasokaṃ adhivāsetuṃ asakkonto dhītu sarīrakiccaṃ kāretvā rodanto satthu santikaṃ gantvā, ‘‘kiṃ, gahapati, dukkhī dummano assumukho rodamāno āgatosī’’ti vutte, ‘‘dhītā me, bhante, sumanadevī kālakatā’’ti āha. ‘‘Atha kasmā socasi, nanu sabbesaṃ ekaṃsikaṃ maraṇa’’nti? ‘‘Jānāmetaṃ, bhante, evarūpā nāma me hiriottappasampannā dhītā, sā maraṇakāle satiṃ paccupaṭṭhāpetuṃ asakkontī vilapamānā matā, tena me anappakaṃ domanassaṃ uppajjatī’’ti. ‘‘Kiṃ pana tāya kathitaṃ mahāseṭṭhī’’ti? ‘‘Ahaṃ taṃ, bhante, ‘amma, sumane’ti āmantesiṃ. Atha maṃ āha – ‘kiṃ, tāta, kaniṭṭhabhātikā’ti? ‘Vilapasi, ammā’ti? ‘Na vilapāmi, kaniṭṭhabhātikā’ti. ‘Bhāyasi, ammā’ti? ‘Na bhāyāmi kaniṭṭhabhātikā’ti. Ettakaṃ vatvā kālamakāsī’’ti. Atha naṃ bhagavā āha – ‘‘na te mahāseṭṭhi dhītā vilapatī’’ti. ‘‘Atha kasmā bhante evamāhā’’ti? ‘‘Kaniṭṭhattāyeva. Dhītā hi te, gahapati, maggaphalehi tayā mahallikā. Tvañhi sotāpanno, dhītā pana te sakadāgāminī. Sā maggaphalehi tayā mahallikattā taṃ evamāhā’’ti. ‘‘Evaṃ, bhante’’ti? ‘‘Evaṃ, gahapatī’’ti. ‘‘Idāni kuhiṃ nibbattā, bhante’’ti? ‘‘Tusitabhavane, gahapatī’’ti. ‘‘Bhante, mama dhītā idha ñātakānaṃ antare nandamānā vicaritvā ito gantvāpi nandanaṭṭhāneyeva nibbattā’’ti. Atha naṃ satthā ‘‘āma, gahapati, appamattā nāma gahaṭṭhā vā pabbajitā vā idha loke ca paraloke ca nandantiyevā’’ti vatvā imaṃ gāthamāha –

18.

‘‘Idha nandati pecca nandati, katapuñño ubhayattha nandati;

Puññaṃ me katanti nandati, bhiyyo nandati suggatiṃ gato’’ti.

Tattha idhāti idha loke kammanandanena nandati. Peccāti paraloke vipākanandanena nandati. Katapuññoti nānappakārassa puññassa kattā. Ubhayatthāti idha ‘‘kataṃ me kusalaṃ, akataṃ me pāpa’’nti nandati, parattha vipākaṃ anubhavanto nandati. Puññaṃ meti idha nandanto pana ‘‘puññaṃ me kata’’nti somanassamatteneva kammanandanaṃ upādāya nandati. Bhiyyoti vipākanandanena pana sugatiṃ gato sattapaññāsavassakoṭiyo saṭṭhivassasatasahassāni dibbasampattiṃ anubhavanto tusitapure ativiya nandatīti.

Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Mahājanassa sātthikā dhammadesanā jātāti.

Sumanādevīvatthu terasamaṃ.

14. Dvesahāyakabhikkhuvatthu

Bahumpi ceti imaṃ dhammadesanaṃ satthā jetavane viharanto dve sahāyake ārabbha kathesi.

Sāvatthivāsino hi dve kulaputtā sahāyakā vihāraṃ gantvā satthu dhammadesanaṃ sutvā kāme pahāya sāsane uraṃ datvā pabbajitvā pañca vassāni ācariyupajjhāyānaṃ santike vasitvā satthāraṃ upasaṅkamitvā sāsane dhuraṃ pucchitvā vipassanādhurañca ganthadhurañca vitthārato sutvā eko tāva ‘‘ahaṃ, bhante, mahallakakāle pabbajito na sakkhissāmi ganthadhuraṃ pūretuṃ, vipassanādhuraṃ pana pūressāmī’’ti yāva arahattā vipassanādhuraṃ kathāpetvā ghaṭento vāyamanto saha paṭisambhidāhi arahattaṃ pāpuṇi. Itaro pana ‘‘ahaṃ ganthadhuraṃ pūressāmī’’ti anukkamena tepiṭakaṃ buddhavacanaṃ uggaṇhitvā gatagataṭṭhāne dhammaṃ katheti, sarabhaññaṃ bhaṇati, pañcannaṃ bhikkhusatānaṃ dhammaṃ vācento vicarati. Aṭṭhārasannaṃ mahāgaṇānaṃ ācariyo ahosi. Bhikkhū satthu santike kammaṭṭhānaṃ gahetvā itarassa therassa vasanaṭṭhānaṃ gantvā tassa ovāde ṭhatvā arahattaṃ patvā theraṃ vanditvā, ‘‘satthāraṃ daṭṭhukāmamhā’’ti vadanti. Thero ‘‘gacchatha, āvuso, mama vacanena satthāraṃ vanditvā asīti mahāthere vandatha, sahāyakattherampi me ‘amhākaṃ ācariyo tumhe vandatī’ti vadathā’’ti peseti. Te bhikkhū vihāraṃ gantvā satthārañceva asīti mahāthere ca vanditvā ganthikattherassa santikaṃ gantvā, ‘‘bhante, amhākaṃ ācariyo tumhe vandatī’’ti vadanti. Itarena ca ‘‘ko nāma so’’ti vutte, ‘‘tumhākaṃ sahāyakabhikkhu, bhante’’ti vadanti. Evaṃ there punappunaṃ sāsanaṃ pahiṇante so bhikkhu thokaṃ kālaṃ sahitvā aparabhāge sahituṃ asakkonto ‘‘amhākaṃ ācariyo tumhe vandatī’’ti vutte, ‘‘ko eso’’ti vatvā ‘‘tumhākaṃ sahāyakabhikkhū’’ti vutte, ‘‘kiṃ pana tumhehi tassa santike uggahitaṃ, kiṃ dīghanikāyādīsu aññataro nikāyo, kiṃ tīsu piṭakesu ekaṃ piṭaka’’nti vatvā ‘‘catuppadikampi gāthaṃ na jānāti, paṃsukūlaṃ gahetvā pabbajitakāleyeva araññaṃ paviṭṭho, bahū vata antevāsike labhi, tassa āgatakāle mayā pañhaṃ pucchituṃ vaṭṭatī’’ti cintesi.

Atha aparabhāge thero satthāraṃ daṭṭhuṃ āgato. Sahāyakassa therassa santike pattacīvaraṃ ṭhapetvā gantvā satthārañceva asīti mahāthere ca vanditvā sahāyakassa vasanaṭṭhānaṃ paccāgami. Athassa so vattaṃ kāretvā samappamāṇaṃ āsanaṃ gahetvā, ‘‘pañhaṃ pucchissāmī’’ti nisīdi. Tasmiṃ khaṇe satthā ‘‘esa evarūpaṃ mama puttaṃ viheṭhetvā niraye nibbatteyyā’’ti tasmiṃ anukampāya vihāracārikaṃ caranto viya tesaṃ nisinnaṭṭhānaṃ gantvā paññattavarabuddhāsane nisīdi. Tattha tattha nisīdantā hi bhikkhū buddhāsanaṃ paññāpetvāva nisīdanti. Tena satthā pakatipaññatteyeva āsane nisīdi. Nisajja kho pana ganthikabhikkhuṃ paṭhamajjhāne pañhaṃ pucchitvā tasmiṃ akathite dutiyajjhānaṃ ādiṃ katvā aṭṭhasupi samāpattīsu rūpārūpesu ca pañhaṃ pucchi. Ganthikatthero ekampi kathetuṃ nāsakkhi. Itaro taṃ sabbaṃ kathesi. Atha naṃ sotāpattimagge pañhaṃ pucchi. Ganthikatthero kathetuṃ nāsakkhi. Tato khīṇāsavattheraṃ pucchi. Thero kathesi. Satthā ‘‘sādhu sādhu, bhikkhū’’ti abhinanditvā sesamaggesupi paṭipāṭiyā pañhaṃ pucchi. Ganthiko ekampi kathetuṃ nāsakkhi, khīṇāsavo pucchitaṃ pucchitaṃ kathesi. Satthā catūsupi ṭhānesu tassa sādhukāraṃ adāsi. Taṃ sutvā bhummadeve ādiṃ katvā yāva brahmalokā sabbā devatā ceva nāgasupaṇṇā ca sādhukāraṃ adaṃsu. Taṃ sādhukāraṃ sutvā tassa antevāsikā ceva saddhivihārino ca satthāraṃ ujjhāyiṃsu – ‘‘kiṃ nāmetaṃ satthārā kataṃ, kiñci ajānantassa mahallakattherassa catūsu ṭhānesu sādhukāraṃ adāsi, amhākaṃ panācariyassa sabbapariyattidharassa pañcannaṃ bhikkhusatānaṃ pāmokkhassa pasaṃsāmattampi na karī’’ti. Atha ne satthā ‘‘kiṃ nāmetaṃ, bhikkhave, kathethā’’ti pucchitvā tasmiṃ atthe ārocite, ‘‘bhikkhave, tumhākaṃ ācariyo mama sāsane bhatiyā gāvo rakkhaṇasadiso, mayhaṃ pana putto yathāruciyā pañca gorase paribhuñjanakasāmisadiso’’ti vatvā imā gāthā abhāsi –

19.

‘‘Bahumpi ce saṃhita bhāsamāno,

Na takkaro hoti naro pamatto;

Gopova gāvo gaṇayaṃ paresaṃ,

Na bhāgavā sāmaññassa hoti.

20.

‘‘Appampi ce saṃhita bhāsamāno,

Dhammassa hoti anudhammacārī;

Rāgañca dosañca pahāya mohaṃ,

Sammappajāno suvimuttacitto.

‘‘Anupādiyāno idha vā huraṃ vā,

Sa bhāgavā sāmaññassa hotī’’ti.

Tattha saṃhitanti tepiṭakassa buddhavacanassetaṃ nāmaṃ. Taṃ ācariye upasaṅkamitvā uggaṇhitvā bahumpi paresaṃ bhāsamāno vācento taṃ dhammaṃ sutvā yaṃ kārakena puggalena kattabbaṃ, takkaro na hoti. Kukkuṭassa pakkhapaharaṇamattampi aniccādivasena yonisomanasikāraṃ nappavatteti. Eso yathā nāma divasaṃ bhatiyā gāvo rakkhanto gopo pātova niravasesaṃ sampaṭicchitvā sāyaṃ gahetvā sāmikānaṃ niyyādetvā divasabhatimattaṃ gaṇhāti, yathāruciyā pana pañca gorase paribhuñjituṃ na labhati, evameva kevalaṃ antevāsikānaṃ santikā vattapaṭivattakaraṇamattassa bhāgī hoti, sāmaññassa pana bhāgī na hoti. Yathā pana gopālakena niyyāditānaṃ gunnaṃ gorasaṃ sāmikāva paribhuñjanti, tathā tena kathitaṃ dhammaṃ sutvā kārakapuggalā yathānusiṭṭhaṃ paṭipajjitvā keci paṭhamajjhānādīni pāpuṇanti, keci vipassanaṃ vaḍḍhetvā maggaphalāni pāpuṇanti, goṇasāmikā gorasasseva sāmaññassa bhāgino honti.

Iti satthā sīlasampannassa bahussutassa pamādavihārino aniccādivasena yonisomanasikāre pamattassa bhikkhuno vasena paṭhamaṃ gāthaṃ kathesi, na dussīlassa. Dutiyagāthā pana appassutassapi yonisomanasikāre kammaṃ karontassa kārakapuggalassa vasena kathitā.

Tattha appampī ceti thokaṃ ekavaggadvivaggamattampi. Dhammassa hoti anudhammacārīti atthamaññāya dhammamaññāya navalokuttaradhammassa anurūpaṃ dhammaṃ pubbabhāgapaṭipadāsaṅkhātaṃ catupārisuddhisīladhutaṅgaasubhakammaṭṭhānādibhedaṃ caranto anudhammacārī hoti. So ‘‘ajja ajjevā’’ti paṭivedhaṃ ākaṅkhanto vicarati. So imāya sammāpaṭipattiyā rāgañca dosañca pahāya mohaṃ sammā hetunā nayena parijānitabbe dhamme parijānanto tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavimuttīnaṃ vasena suvimuttacitto, anupādiyāno idha vā huraṃ vāti idhalokaparalokapariyāpannā vā ajjhattikabāhirā vā khandhāyatanadhātuyo catūhi upādānehi anupādiyanto mahākhīṇāsavo maggasaṅkhātassa sāmaññassa vasena āgatassa phalasāmaññassa ceva pañcaasekkhadhammakkhandhassa ca bhāgavā hotīti ratanakūṭena viya agārassa arahattena desanāya kūṭaṃ gaṇhīti.

Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Desanā mahājanassa sātthikā jātāti.

Dvesahāyakabhikkhuvatthu cuddasamaṃ.

Yamakavaggavaṇṇanā niṭṭhitā.

Paṭhamo vaggo.

2. Appamādavaggo

1. Sāmāvatīvatthu

Appamādo amatapadanti imaṃ dhammadesanaṃ satthā kosambiṃ upanissāya ghositārāme viharanto sāmāvatippamukhānaṃ pañcannaṃ itthisatānaṃ, māgaṇḍiyappamukhānañca etissā pañcannaṃ ñātisatānaṃ maraṇabyasanaṃ ārabbha kathesi.

Tatrāyaṃ anupubbikathā – atīte allakapparaṭṭhe allakapparājā nāma, veṭhadīpakaraṭṭhe veṭhadīpakarājā nāmāti ime dve daharakālato paṭṭhāya sahāyakā hutvā ekācariyakule sippaṃ uggaṇhitvā attano attano pitūnaṃ accayena chattaṃ ussāpetvā āyāmena dasadasayojanike raṭṭhe rājāno ahesuṃ. Te kālena kālaṃ samāgantvā ekato tiṭṭhantā nisīdantā nipajjantā mahājanaṃ jāyamānañca jīyamānañca mīyamānañca disvā ‘‘paralokaṃ gacchantaṃ anugacchanto nāma natthi, antamaso attano sarīrampi nānugacchati, sabbaṃ pahāya gantabbaṃ, kiṃ no gharāvāsena, pabbajissāmā’’ti mantetvā rajjāni puttadārānaṃ niyyādetvā isipabbajjaṃ pabbajitvā himavantappadese vasantā mantayiṃsu – ‘‘mayaṃ rajjaṃ pahāya pabbajitā, na jīvituṃ asakkontā. Te mayaṃ ekaṭṭhāne vasantā apabbajitasadisāyeva homa, tasmā visuṃ vasissāma. Tvaṃ etasmiṃ pabbate vasa, ahaṃ imasmiṃ pabbate vasissāmi. Anvaḍḍhamāsaṃ pana uposathadivase ekato bhavissāmā’’ti. Atha kho nesaṃ etadahosi – ‘‘evampi no gaṇasaṅgaṇikāva bhavissati, tvaṃ pana tava pabbate aggiṃ jāleyyāsi, ahaṃ mama pabbate aggiṃ jālessāmi, tāya saññāya atthibhāvaṃ jānissāmā’’ti. Te tathā kariṃsu.

Atha aparabhāge veṭhadīpakatāpaso kālaṃ katvā mahesakkho devarājā hutvā nibbatto. Tato aḍḍhamāse sampatte aggiṃ adisvāva itaro ‘‘sahāyako me kālakato’’ti aññāsi. Itaropi nibbattakkhaṇeyeva attano devasiriṃ oloketvā kammaṃ upadhārento nikkhamanato paṭṭhāya attano tapacariyaṃ disvā ‘‘gantvā mama sahāyakaṃ passissāmī’’ti taṃ attabhāvaṃ vijahitvā maggikapuriso viya tassa santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ so āha – ‘‘kuto āgatosī’’ti? ‘‘Maggikapuriso ahaṃ, bhante, dūratova āgatomhi. Kiṃ pana, bhante, ayyo imasmiṃ ṭhāne ekakova vasati, aññopi koci atthī’’ti? ‘‘Atthi me eko sahāyako’’ti. ‘‘Kuhiṃ so’’ti? ‘‘Etasmiṃ pabbate vasati, uposathadivase pana aggiṃ na jāleti, mato nūna bhavissatī’’ti. ‘‘Evaṃ, bhante’’ti? ‘‘Evamāvuso’’ti. ‘‘Ahaṃ so, bhante’’ti. ‘‘Kuhiṃ nibbattosī’’ti? ‘‘Devaloke mahesakkho devarājā hutvā nibbattosmi, bhante, ‘ayyaṃ passissāmī’ti puna āgatomhi. Api nu kho ayyānaṃ imasmiṃ ṭhāne vasantānaṃ koci upaddavo atthī’’ti? ‘‘Āma, āvuso, hatthī nissāya kilamāmī’’ti. ‘‘Kiṃ vo, bhante, hatthī karontī’’ti? ‘‘Sammajjanaṭṭhāne laṇḍaṃ pātenti, pādehi bhūmiyaṃ paharitvā paṃsuṃ uddharanti, svāhaṃ laṇḍaṃ chaḍḍento paṃsuṃ samaṃ karonto kilamāmī’’ti. ‘‘Kiṃ pana tesaṃ anāgamanaṃ icchathā’’ti? ‘‘Āmāvuso’’ti. ‘‘Tena hi tesaṃ anāgamanaṃ karissāmī’’ti tāpasassa hatthikantavīṇañceva hatthikantamantañca adāsi. Dadanto ca pana vīṇāya tisso tantiyo dassetvā tayo mante uggaṇhāpetvā ‘‘imaṃ tantiṃ paharitvā imasmiṃ mante vutte nivattitvā oloketumpi asakkontā hatthī palāyanti, imaṃ tantiṃ paharitvā imasmiṃ mante vutte nivattitvā pacchato olokentā olokentā palāyanti, imaṃ tantiṃ paharitvā imasmiṃ mante vutte hatthiyūthapati piṭṭhiṃ upanāmento āgacchatī’’ti ācikkhitvā, ‘‘yaṃ vo ruccati, taṃ kareyyāthā’’ti vatvā tāpasaṃ vanditvā pakkāmi. Tāpaso palāyanamantaṃ vatvā palāyanatantiṃ paharitvā hatthī palāpetvā vasi.

Tasmiṃ samaye kosambiyaṃ pūrantappo nāma rājā hoti. So ekadivasaṃ gabbhiniyā deviyā saddhiṃ bālasūriyatapaṃ tappamāno abbhokāsatale nisīdi. Devī rañño pārupanaṃ satasahassagghanikaṃ rattakambalaṃ pārupitvā nisinnā raññā saddhiṃ samullapamānā rañño aṅgulito satasahassagghanikaṃ rājamuddikaṃ nīharitvā attano aṅguliyaṃ pilandhi. Tasmiṃ samaye hatthiliṅgasakuṇo ākāsena gacchanto dūrato rattakambalapārupanaṃ deviṃ disvā ‘‘maṃsapesī’’ti saññāya pakkhe vissajjetvā otari. Rājā tassa otaraṇasaddena bhīto uṭṭhāya antonivesanaṃ pāvisi. Devī garugabbhatāya ceva bhīrukajātikatāya ca vegena gantuṃ nāsakkhi. Atha naṃ so sakuṇo ajjhappatto nakhapañjare nisīdāpetvā ākāsaṃ pakkhandi. Te kira sakuṇā pañcannaṃ hatthīnaṃ balaṃ dhārenti. Tasmā ākāsena netvā yathārucitaṭṭhāne nisīditvā maṃsaṃ khādanti. Sāpi tena nīyamānā maraṇabhayabhītā cintesi – ‘‘sacāhaṃ viravissāmi, manussasaddo nāma tiracchānagatānaṃ ubbejanīyo, taṃ sutvā maṃ chaḍḍessati. Evaṃ sante saha gabbhena jīvitakkhayaṃ pāpuṇissāmi, yasmiṃ pana ṭhāne nisīditvā maṃ khādituṃ ārabhissati, tatra naṃ saddaṃ katvā palāpessāmī’’ti. Sā attano paṇḍitatāya adhivāsesi.

Tadā ca himavantapadese thokaṃ vaḍḍhitvā maṇḍapākārena ṭhito eko mahānigrodho hoti. So sakuṇo migarūpādīni tattha netvā khādati, tasmā tampi tattheva netvā viṭapabbhantare ṭhapetvā āgatamaggaṃ olokesi. Āgatamaggolokanaṃ kira tesaṃ dhammatā. Tasmiṃ khaṇe devī, ‘‘idāni imaṃ palāpetuṃ vaṭṭatī’’ti cintetvā ubho hatthe ukkhipitvā pāṇisaddañceva mukhasaddañca katvā taṃ palāpesi. Athassā sūriyatthaṅgamanakāle gabbhe kammajavātā caliṃsu. Sabbadisāsu gajjanto mahāmegho uṭṭhahi. Sukhedhitāya rājamahesiyā ‘‘mā bhāyi, ayye’’ti vacanamattampi alabhamānāya dukkhaparetāya sabbarattiṃ niddā nāma nāhosi. Vibhātāya pana rattiyā valāhakavigamo ca aruṇuggamanañca tassā gabbhavuṭṭhānañca ekakkhaṇeyeva ahosi. Sā meghautuñca pabbatautuñca aruṇautuñca gahetvā jātattā puttassa utenoti nāmaṃ akāsi.

Allakappatāpasassapi kho tato avidūre vasanaṭṭhānaṃ hoti. So pakatiyāva vassadivase sītabhayena phalāphalatthāya vanaṃ na pavisati, taṃ rukkhamūlaṃ gantvā sakuṇehi khāditamaṃsānaṃ aṭṭhiṃ āharitvā koṭṭetvā rasaṃ katvā pivati. Tasmā taṃ divasaṃ ‘‘aṭṭhiṃ āharissāmī’’ti tattha gantvā rukkhamūle aṭṭhiṃ pariyesento upari dārakasaddaṃ sutvā ullokento deviṃ disvā ‘‘kāsi tva’’nti vatvā ‘‘mānusitthimhī’’ti. ‘‘Kathaṃ āgatāsī’’ti? ‘‘Hatthiliṅgasakuṇenānītāmhī’’ti vutte ‘‘otarāhī’’ti āha. ‘‘Jātisambhedato bhāyāmi, ayyā’’ti. ‘‘Kāsi tva’’nti? ‘‘Khattiyāmhī’’ti. ‘‘Ahampi khattiyoyevā’’ti. ‘‘Tena hi khattiyamāyaṃ kathehī’’ti. So khattiyamāyaṃ kathesi. ‘‘Tena hi āruyha puttaṃ me otārehī’’ti. So ekena passena abhiruhanamaggaṃ katvā abhiruhitvā dārakaṃ gaṇhi. ‘‘Mā maṃ hatthena chupī’’ti ca vutte taṃ achupitvāva dārakaṃ otāresi. Devīpi otari. Atha naṃ assamapadaṃ netvā sīlabhedaṃ akatvāva anukampāya paṭijaggi, nimmakkhikamadhuṃ āharitvā sayaṃjātasāliṃ āharitvā yāguṃ pacitvā adāsi. Evaṃ tasmiṃ paṭijaggante sā aparabhāge cintesi – ‘‘ahaṃ neva āgatamaggaṃ jānāmi, na gamanamaggaṃ jānāmi, imināpi me saddhiṃ vissāsamattampi natthi. Sace panāyaṃ amhe pahāya katthaci gamissati, ubhopi idheva maraṇaṃ pāpuṇissāma, yaṃkiñci katvā imassa sīlaṃ bhinditvā yathā maṃ na muñcati, tathā taṃ kātuṃ vaṭṭatī’’ti. Atha naṃ dunnivatthaduppārutadassanena palobhetvā sīlavināsaṃ pāpesi. Tato paṭṭhāya dvepi samaggavāsaṃ vasiṃsu.

Athekadivasaṃ tāpaso nakkhattayogaṃ ullokento pūrantappassa nakkhattamilāyanaṃ disvā ‘‘bhadde kosambiyaṃ pūrantapparājā mato’’ti āha. ‘‘Kasmā, ayya, evaṃ vadesi? Kiṃ te tena saddhiṃ āghāto atthī’’ti? ‘‘Natthi, bhadde, nakkhattamilāyanamassa disvā evaṃ vadāmī’’ti, sā parodi. Atha naṃ ‘‘kasmā rodasī’’ti pucchitvā tāya tassa attano sāmikabhāve akkhāte āha – ‘‘mā, bhadde, rodi, jātassa nāma niyato maccū’’ti. ‘‘Jānāmi, ayyā’’ti vutte ‘‘atha kasmā rodasī’’ti? ‘‘Putto me kulasantakassa rajjassa anucchaviko, ‘sace tatra abhavissa, setacchattaṃ ussāpayissa. Idāni mahājāniko vata jāto’ti sokena rodāmi, ayyā’’ti. ‘‘Hotu, bhadde, mā cintayi, sacassa rajjaṃ patthesi, ahamassa rajjalabhanākāraṃ karissāmī’’ti. Athassa hatthikantavīṇañceva hatthikantamante ca adāsi. Tadā anekāni hatthisahassāni āgantvā vaṭarukkhamūle nisīdanti. Atha naṃ āha – ‘‘hatthīsu anāgatesuyeva rukkhaṃ abhiruhitvā tesu āgatesu imaṃ mantaṃ vatvā imaṃ tantiṃ pahara, sabbe nivattitvā oloketumpi asakkontā palāyissanti, atha otaritvā āgaccheyyāsī’’ti. So tathā katvā āgantvā taṃ pavattiṃ ārocesi. Atha naṃ dutiyadivase āha – ‘‘ajja imaṃ mantaṃ vatvā imaṃ tantiṃ pahareyyāsi, sabbe nivattitvā olokentā palāyissantī’’ti. Tadāpi tathā katvā āgantvā ārocesi. Atha naṃ tatiyadivase āha – ‘‘ajja imaṃ mantaṃ vatvā imaṃ tantiṃ pahareyyāsi, yūthapati piṭṭhiṃ upanāmento āgamissatī’’ti. Tadāpi tathā katvā ārocesi.

Athassa mātaraṃ āmantetvā, ‘‘bhadde, puttassa te sāsanaṃ vadehi, ettova gantvā rājā bhavissatī’’ti āha. Sā puttaṃ āmantetvā, ‘‘tāta, tvaṃ kosambiyaṃ pūrantapparañño putto, maṃ sagabbhaṃ hatthiliṅgasakuṇo ānesī’’ti vatvā senāpatiādīnaṃ nāmāni ācikkhitvā ‘‘asaddahantānaṃ imaṃ pitu pārupanakambalañceva pilandhanamuddikañca dasseyyāsī’’ti vatvā uyyojesi. Kumāro tāpasaṃ ‘‘idāni kiṃ karomī’’ti āha. ‘‘Rukkhassa heṭṭhimasākhāya nisīditvā imaṃ mantaṃ vatvā imaṃ tantiṃ pahara, jeṭṭhakahatthī te piṭṭhiṃ upanāpetvā upasaṅkamissati, tassa piṭṭhiyaṃ nisinnova raṭṭhaṃ gantvā rajjaṃ gaṇhāhī’’ti. So mātāpitaro vanditvā tathā katvā āgatassa hatthino piṭṭhiyaṃ nisīditvā kaṇṇe mantayi – ‘‘ahaṃ kosambiyaṃ pūrantapparañño putto, pettikaṃ me rajjaṃ gaṇhitvā dehi sāmī’’ti. So taṃ sutvā ‘‘anekāni hatthisahassāni sannipatantū’’ti hatthiravaṃ ravi, anekāni hatthisahassāni sannipatiṃsu. Puna ‘‘jiṇṇā hatthī paṭikkamantū’’ti hatthiravaṃ ravi, jiṇṇā hatthī paṭikkamiṃsu. Puna ‘‘atitaruṇā hatthī nivattantū’’ti hatthiravaṃ ravi, tepi nivattiṃsu. So anekehi yūthahatthisahasseheva parivuto paccantagāmaṃ patvā ‘‘ahaṃ rañño putto, sampattiṃ patthayamānā mayā saddhiṃ āgacchantū’’ti āha. ‘‘Tato paṭṭhāya manussānaṃ saṅgahaṃ karonto gantvā nagaraṃ parivāretvā ‘yuddhaṃ vā me detu, rajjaṃ vā’’’ti sāsanaṃ pesesi. Nāgarā āhaṃsu – ‘‘mayaṃ dvepi na dassāma. Amhākañhi devī garugabbhā hatthiliṅgasakuṇena nītā, tassā atthibhāvaṃ vā natthibhāvaṃ vā mayaṃ na jānāma. Yāva tassā pavattiṃ na suṇāma. Tāva neva yuddhaṃ dassāma, na rajja’’nti. Tadā kira taṃ paveṇirajjaṃ ahosi. Tato kumāro ‘‘ahaṃ tassā putto’’ti vatvā senāpatiādīnaṃ nāmāni kathetvā tathāpi asaddahantānaṃ kambalañca muddikañca dassesi. Te kambalañca muddikañca sañjānitvā nikkaṅkhā hutvā dvāraṃ vivaritvā taṃ rajje abhisiñciṃsu. Ayaṃ tāva utenassa uppatti.

Allakapparaṭṭhe pana dubbhikkhe jīvituṃ asakkonto eko kotuhaliko nāma manusso kāpiṃ nāma taruṇaputtañca kāḷiṃ nāma bhariyañca ādāya ‘‘kosambiṃ gantvā jīvissāmī’’ti pātheyyaṃ gahetvā nikkhami. ‘‘Ahivātarogena mahājane marante disvā nikkhamī’’tipi vadantiyeva. Te gacchantā pātheyye parikkhīṇe khudābhibhūtā dārakaṃ vahituṃ nāsakkhiṃsu. Atha sāmiko pajāpatiṃ āha – ‘‘bhadde, mayaṃ jīvantā puna puttaṃ labhissāma, chaḍḍetvā naṃ gacchāmā’’ti. Mātu hadayaṃ nāma mudukaṃ hoti. Tasmā sā āha – ‘‘nāhaṃ jīvantameva puttaṃ chaḍḍetuṃ sakkhissāmī’’ti. ‘‘Atha kiṃ karomā’’ti? ‘‘Vārena naṃ vahāmā’’ti. Mātā attano vāre pupphadāmaṃ viya naṃ ukkhipitvā ure nipajjāpetvā aṅkena vahitvā pituno deti. Tassa taṃ gahetvā gamanakāle chātakatopi balavatarā vedanā uppajji. So punappunaṃ āha – ‘‘bhadde, mayaṃ jīvantā puttaṃ labhissāma, chaḍḍema na’’nti. Sāpi punappunaṃ paṭikkhipitvā paṭivacanaṃ nādāsi. Dārako vārena parivattiyamāno kilanto pitu hatthe niddāyi. So tassa niddāyanabhāvaṃ ñatvā mātaraṃ purato katvā ekassa gacchassa heṭṭhā paṇṇasanthare taṃ nipajjāpetvā pāyāsi. Mātā nivattitvā olokentī puttaṃ adisvā, ‘‘sāmi, kuhiṃ me putto’’ti pucchi. ‘‘Ekassa me gacchassa heṭṭhā nipajjāpito’’ti. ‘‘Sāmi, mā maṃ nāsayi, puttaṃ vinā jīvituṃ na sakkhissāmi, ānehi me putta’’nti uraṃ paharitvā paridevi. Atha naṃ nivattitvā ānesi. Puttopi antarāmagge mato hoti. Iti so ettake ṭhāne puttaṃ chaḍḍetvā tassa nissandena bhavantare satta vāre chaḍḍito. ‘‘Pāpakammaṃ nāmetaṃ appaka’’nti na avamaññitabbaṃ.

Te gacchantā ekaṃ gopālakulaṃ pāpuṇiṃsu. Taṃ divasañca gopālakassa dhenumaṅgalaṃ hoti. Gopālakassa gehe nibaddhaṃ eko paccekabuddho bhuñjati. So taṃ bhojetvā maṅgalamakāsi. Bahu pāyāso paṭiyatto hoti. Gopālako te āgate disvā, ‘‘kuto āgatatthā’’ti pucchitvā sabbaṃ pavattiṃ sutvā mudujātiko kulaputto tesu anukampaṃ katvā bahukena sappinā pāyāsaṃ dāpesi. Bhariyā ‘‘sāmi, tayi jīvante ahampi jīvāmi nāma, dīgharattaṃ ūnodarosi, yāvadatthaṃ bhuñjāhī’’ti sappiñca dadhiñca tadabhimukhaññeva katvā attanā mandasappinā thokameva bhuñji. Itaro bahuṃ bhuñjitvā sattaṭṭhadivase chātatāya āhārataṇhaṃ chindituṃ nāsakkhi. Gopālako tesaṃ pāyāsaṃ dāpetvā sayaṃ bhuñjituṃ ārabhi. Kotuhaliko taṃ olokento nisīditvā heṭṭhāpīṭhe nipannāya sunakhiyā gopālakena vaḍḍhetvā diyyamānaṃ pāyāsapiṇḍaṃ disvā ‘‘puññā vatāyaṃ sunakhī, nibaddhaṃ evarūpaṃ bhojanaṃ labhatī’’ti cintesi. So rattibhāge taṃ pāyāsaṃ jīrāpetuṃ asakkonto kālaṃ katvā tassā sunakhiyā kucchimhi nibbatti.

Athassa bhariyā sarīrakiccaṃ katvā tasmiṃyeva gehe bhatiṃ katvā taṇḍulanāḷiṃ labhitvā pacitvā paccekabuddhassa patte patiṭṭhāpetvā, ‘‘dāsassa vo pāpuṇātū’’ti vatvā cintesi – ‘‘mayā idheva vasituṃ vaṭṭati, nibaddhaṃ, ayyo, idhāgacchati, deyyadhammo hotu vā, mā vā, devasikaṃ vandantī veyyāvaccaṃ karontī cittaṃ pasādentī bahuṃ puññaṃ pasavissāmī’’ti. Sā tattheva bhatiṃ karontī vasi. Sāpi sunakhī chaṭṭhe vā sattame vā māse ekameva kukkuraṃ vijāyi. Gopālako tassa ekadhenuyā khīraṃ dāpesi. So na cirasseva vaḍḍhi. Athassa paccekabuddho bhuñjanto nibaddhaṃ ekaṃ bhattapiṇḍaṃ deti. So bhattapiṇḍaṃ nissāya paccekabuddhe sinehamakāsi. Gopālakopi nibaddhaṃ dve vāre paccekabuddhassupaṭṭhānaṃ yāti. Gacchantopi antarāmagge vāḷamigaṭṭhāne daṇḍena gacche ca bhūmiñca paharitvā ‘‘susū’’ti tikkhattuṃ saddaṃ katvā vāḷamige palāpeti. Sunakhopi tena saddhiṃ gacchati.

So ekadivasaṃ paccekabuddhaṃ āha – ‘‘bhante, yadā me okāso na bhavissati, tadā imaṃ sunakhaṃ pesessāmi, tena saññāṇena āgaccheyyāthā’’ti. Tato paṭṭhāya anokāsadivase, ‘‘gaccha, tāta, ayyaṃ ānehī’’ti sunakhaṃ pesesi. So ekavacaneneva pakkhanditvā sāmikassa gacchapothanabhūmipothanaṭṭhāne tikkhattuṃ bhussitvā tena saddena vāḷamigānaṃ palātabhāvaṃ ñatvā pātova sarīrapaṭijagganaṃ katvā paṇṇasālaṃ pavisitvā nisinnassa paccekabuddhassa vasanaṭṭhānaṃ gantvā paṇṇasāladvāre tikkhattuṃ bhussitvā attano āgatabhāvaṃ jānāpetvā ekamante nipajjati, paccekabuddhe velaṃ sallakkhetvā nikkhante bhussanto purato gacchati. Antarantarā paccekabuddho taṃ vīmaṃsanto aññaṃ maggaṃ paṭipajjati. Athassa purato tiriyaṃ ṭhatvā bhussitvā itaramaggameva naṃ āropeti. Athekadivasaṃ aññaṃ maggaṃ paṭipajjitvā tena purato tiriyaṃ ṭhatvā vāriyamānopi anivattitvā sunakhaṃ pādena paharitvā pāyāsi. Sunakho tassa anivattanabhāvaṃ ñatvā nivāsanakaṇṇe ḍaṃsitvā ākaḍḍhanto itaramaggameva naṃ āropesi. Evaṃ so tasmiṃ balavasinehaṃ uppādesi.

Tato aparabhāge paccekabuddhassa cīvaraṃ jīri. Athassa gopālako cīvaravatthāni adāsi. Tamenaṃ paccekabuddho āha – ‘‘āvuso, cīvaraṃ nāma ekakena kātuṃ dukkaraṃ, phāsukaṭṭhānaṃ gantvā kāressāmī’’ti. ‘‘Idheva, bhante, karothā’’ti. ‘‘Na sakkā, āvuso’’ti. ‘‘Tena hi, bhante, mā ciraṃ bahi vasitthā’’ti. Sunakho tesaṃ kathaṃ suṇantova aṭṭhāsi, paccekabuddhopi ‘‘tiṭṭha, upāsakā’’ti gopālakaṃ nivattāpetvā vehāsaṃ abbhuggantvā gandhamādanābhimukho pāyāsi. Sunakhassa taṃ ākāsena gacchantaṃ disvā bhukkaritvā ṭhitassa tasmiṃ cakkhupathaṃ vijahante hadayaṃ phalitvā mato. Tiracchānā kira nāmete ujujātikā honti akuṭilā. Manussā pana aññaṃ hadayena cintenti, aññaṃ mukhena kathenti. Tenevāha – ‘‘gahanañhetaṃ, bhante, yadidaṃ manussā, uttānakañhetaṃ, bhante, yadidaṃ pasavo’’ti (ma. ni. 2.3).

Iti so tāya ujucittatāya akuṭilatāya kālaṃ katvā tāvatiṃsabhavane nibbatto accharāsahassaparivuto mahāsampattiṃ anubhosi. Tassa kaṇṇamūle mantayantassa saddo soḷasayojanaṭṭhānaṃ pharati, pakatikathāsaddo pana sakalaṃ dasayojanasahassaṃ devanagaraṃ chādeti. Tenevassa ‘‘ghosakadevaputto’’ti nāmaṃ ahosi. ‘‘Kissa panesa nissando’’ti. Paccekabuddhe pemena bhukkaraṇassa nissando. So tattha na ciraṃ ṭhatvā cavi. Devalokato hi devaputtā āyukkhayena puññakkhayena āhārakkhayena kopenāti catūhi kāraṇehi cavanti.

Tattha yena bahuṃ puññakammaṃ kataṃ hoti, so devaloke uppajjitvā yāvatāyukaṃ ṭhatvā uparūpari nibbattati. Evaṃ āyukkhayena cavati nāma. Yena parittaṃ puññaṃ kataṃ hoti, tassa rājakoṭṭhāgāre pakkhittaṃ ticatunāḷimattaṃ dhaññaṃ viya antarāva taṃ puññaṃkhīyati, antarāva kālaṃ karoti. Evaṃ puññakkhayena cavati nāma. Aparopi kāmaguṇe paribhuñjamāno satisammosena āhāraṃ aparibhuñjitvā kilantakāyo kālaṃ karoti. Evaṃ āhārakkhayena cavati nāma. Aparopi parassa sampattiṃ asahanto kujjhitvā kālaṃ karoti. Evaṃ kopena cavati nāma.

Ayaṃ pana kāmaguṇe paribhuñjanto muṭṭhassati hutvā āhārakkhayena cavi, cavitvā ca pana kosambiyaṃ nagarasobhiniyā kucchimhi paṭisandhiṃ gaṇhi. Sāpi jātadivase ‘‘kiṃ eta’’nti dāsiṃ pucchitvā, ‘‘putto, ayye’’ti vutte – ‘‘handa, je, imaṃ dārakaṃ kattarasuppe āropetvā saṅkārakūṭe chaḍḍehī’’ti chaḍḍāpesi. Nagarasobhiniyo hi dhītaraṃ paṭijagganti, na puttaṃ. Dhītarā hi tāsaṃ paveṇī ghaṭīyati. Dārakaṃ kākāpi sunakhāpi parivāretvā nisīdiṃsu. Paccekabuddhe sinehappabhavassa bhukkaraṇassa nissandena ekopi upagantuṃ na visahi. Tasmiṃ khaṇe eko manusso bahi nikkhanto taṃ kākasunakhasannipātaṃ disvā, ‘‘kiṃ nu kho eta’’nti gantvā dārakaṃ disvā puttasinehaṃ paṭilabhitvā ‘‘putto me laddho’’ti gehaṃ nesi. Tadā kosambakaseṭṭhi rājakulaṃ gacchanto rājanivesanato āgacchantaṃ purohitaṃ disvā, ‘‘kiṃ, ācariya, ajja te tithikaraṇanakkhattayogo olokito’’ti pucchi. ‘‘Āma, mahāseṭṭhi, amhākaṃ kiṃ aññaṃ kiccanti? Janapadassa kiṃ bhavissatī’’ti? ‘‘Aññaṃ natthi, imasmiṃ pana nagare ajja jātadārako jeṭṭhakaseṭṭhi bhavissatī’’ti. Tadā seṭṭhino bhariyā garugabbhā hoti. Tasmā so sīghaṃ gehaṃ purisaṃ pesesi – ‘‘gaccha bhaṇe, jānāhi naṃ vijātā vā, no vā’’ti. ‘‘Na vijāyatī’’ti sutvā rājānaṃ disvāva vegena gehaṃ gantvā kāḷiṃ nāma dāsiṃ pakkositvā sahassaṃ datvā, ‘‘gaccha je, imasmiṃ nagare upadhāretvā sahassaṃ datvā ajja jātadārakaṃ gaṇhitvā ehī’’ti. Sā upadhārentī taṃ gehaṃ gantvā dārakaṃ disvā, ‘‘ayaṃ dārako kadā jāto’’ti gahapatāniṃ pucchitvā ‘‘ajja jāto’’ti vutte, ‘‘imaṃ mayhaṃ dehī’’ti ekakahāpaṇaṃ ādiṃ katvā mūlaṃ vaḍḍhentī sahassaṃ datvā taṃ ānetvā seṭṭhino dassesi. Seṭṭhi ‘‘sace me dhītā vijāyissati, tāya naṃ saddhiṃ nivesetvā seṭṭhiṭṭhānassa sāmikaṃ karissāmi. Sace me putto vijāyissati, māressāmi na’’nti cintetvā taṃ gehe kāresi.

Athassa bhariyā katipāhaccayena puttaṃ vijāyi. Seṭṭhi ‘‘imasmiṃ asati mama puttova seṭṭhiṭṭhānaṃ labhissati, idāneva taṃ māretuṃ vaṭṭatī’’ti cintetvā kāḷiṃ āmantetvā, ‘‘gaccha, je, vajato gunnaṃ nikkhamanavelāya vajadvāramajjhe imaṃ tiriyaṃ nipajjāpehi, gāviyo naṃ madditvā māressanti, madditāmadditabhāvaṃ panassa ñatvā ehī’’ti āha. Sā gantvā gopālakena vajadvāre vivaṭamatteyeva taṃ tathā nipajjāpesi. Gogaṇajeṭṭhako usabho aññasmiṃ kāle sabbapacchā nikkhamantopi taṃ divasaṃ sabbapaṭhamaṃ nikkhamitvā dārakaṃ catunnaṃ pādānaṃ antare katvā aṭṭhāsi. Anekasatagāviyo usabhassa dve passāni ghaṃsantiyo nikkhamiṃsu. Gopālakopi ‘‘ayaṃ usabho pubbe sabbapacchā nikkhamati, ajja pana sabbapaṭhamaṃ nikkhamitvā vajadvāramajjhe niccalova ṭhito, kiṃ nu kho eta’’nti cintetvā gantvā tassa heṭṭhā nipannaṃ dārakaṃ disvā puttasinehaṃ paṭilabhitvā, ‘‘putto me laddho’’ti gehaṃ nesi.

Kāḷī gantvā seṭṭhinā pucchitā tamatthaṃ ārocetvā, ‘‘gaccha, naṃ puna sahassaṃ datvā ānehī’’ti vuttā sahassaṃ datvā puna ānetvā adāsi. Atha naṃ āha – ‘‘amma, kāḷi imasmiṃ nagare pañca sakaṭasatāni paccūsakāle uṭṭhāya vāṇijjāya gacchanti, tvaṃ imaṃ netvā cakkamagge nipajjāpehi, goṇā vā naṃ maddissanti, cakkā vā chindissanti, pavattiṃ cassa ñatvāva āgaccheyyāsī’’ti. Sā taṃ netvā cakkamagge nipajjāpesi. Tadā sākaṭikajeṭṭhako purato ahosi. Athassa goṇā taṃ ṭhānaṃ patvā dhuraṃ chaḍḍesuṃ, punappunaṃ āropetvā pājiyamānāpi purato na gacchiṃsu. Evaṃ tassa tehi saddhiṃ vāyamantasseva aruṇaṃ uṭṭhahi. So ‘‘kiṃ nāmetaṃ goṇā kariṃsū’’ti maggaṃ olokento dārakaṃ disvā, ‘‘bhāriyaṃ vata me kamma’’nti cintetvā, ‘‘putto me laddho’’ti tuṭṭhamānaso taṃ gehaṃ nesi.

Kāḷī gantvā seṭṭhinā pucchitā taṃ pavattiṃ ācikkhitvā, ‘‘gaccha, naṃ puna sahassaṃ datvā ānehī’’ti vuttā tathā akāsi. Atha naṃ so āha – ‘‘idāni naṃ āmakasusānaṃ netvā gacchantare nipajjāpehi, tattha sunakhādīhi vā khādito, amanussehi vā pahaṭo marissati, mātāmatabhāvañcassa jānitvāva āgaccheyyāsī’’ti. Sā taṃ netvā tattha nipajjāpetvā ekamante aṭṭhāsi. Taṃ sunakho vā kāko vā amanusso vā upasaṅkamituṃ nāsakkhi. ‘‘Nanu cassa neva mātā na pitā na bhātikādīsu koci rakkhitā nāma atthi, ko taṃ rakkhatī’’ti? Sunakhakāle paccekabuddhe sinehena pavattitabhukkaraṇamattameva taṃ rakkhati. Atheko ajapālako anekasahassā ajā gocaraṃ nento susānapassena gacchati. Ekā ajā paṇṇāni khādamānā gacchantaraṃ paviṭṭhā dārakaṃ disvā jaṇṇukehi ṭhatvā dārakassa thanaṃ adāsi, ajapālakena ‘‘he he’’ti sadde katepi na nikkhami. So ‘‘yaṭṭhiyā naṃ paharitvā nīharissāmī’’ti gacchantaraṃ paviṭṭho jaṇṇukehi ṭhatvā dārakaṃ khīraṃ pāyantiṃ ajiṃ disvā dārake puttasinehaṃ paṭilabhitvā, ‘‘putto me laddho’’ti ādāya pakkāmi.

Kāḷī gantvā seṭṭhinā pucchitā taṃ pavattiṃ ācikkhitvā, ‘‘gaccha, taṃ puna sahassaṃ datvā ānehī’’ti vuttā tathā akāsi. Atha naṃ āha – ‘‘amma kāḷi, imaṃ ādāya corapapātapabbataṃ abhiruhitvā papāte khipa, pabbatakucchiyaṃ paṭihaññamāno khaṇḍākhaṇḍiko hutvā bhūmiyaṃ patissati, matāmatabhāvañcassa ñatvāva āgaccheyyāsī’’ti. Sā taṃ tattha netvā pabbatamatthake ṭhatvā khipi. Taṃ kho pana pabbatakucchiṃ nissāya mahāveḷugumbo pabbatānusāreneva vaḍḍhi, tassa matthakaṃ ghanajāto jiñjukagumbo avatthari. Dārako patanto kojavake viya tasmiṃ pati. Taṃ divasañca naḷakārajeṭṭhakassa veḷubali patto hoti. So puttena saddhiṃ gantvā taṃ veḷugumbaṃ chindituṃ ārabhi. Tasmiṃ calante dārako saddamakāsi. So ‘‘dārakasaddo viyā’’ti ekena passena abhiruhitvā taṃ disvā, ‘‘putto me laddho’’ti tuṭṭhacitto ādāya gato.

Kāḷī seṭṭhissa santikaṃ gantvā tena pucchitā taṃ pavattiṃ ācikkhitvā, ‘‘gaccha, naṃ puna sahassaṃ datvā ānehī’’ti vuttā tathā akāsi. Seṭṭhino idañcidañca karontasseva dārako vaḍḍhito ‘‘ghosako’’tvevassa nāmaṃ ahosi. So seṭṭhino akkhimhi kaṇṭako viya khāyi, ujukaṃ taṃ oloketumpi na visati. Athassa māraṇūpāyaṃ cintento attano sahāyakassa kumbhakārassa santikaṃ gantvā, ‘‘kadā tvaṃ āvāpaṃ ālimpessasī’’ti pucchitvā – ‘‘sve’’ti vutte, ‘‘tena hi idaṃ sahassaṃ gahetvā mama ekaṃ kammaṃ karohī’’ti āha. ‘‘Kiṃ, sāmī’’ti? ‘‘Eko me avajātaputto atthi, taṃ tava santikaṃ pesessāmi, atha naṃ gahetvā gabbhaṃ pavesetvā tikhiṇāya vāsiyā khaṇḍākhaṇḍikaṃ chinditvā cāṭiyaṃ pakkhipitvā āvāpe paceyyāsi, idaṃ te sahassaṃ saccakārasadisaṃ. Uttariṃ pana te kattabbayuttakaṃ pacchā karissāmī’’ti. Kumbhakāro ‘‘sādhū’’ti sampaṭicchi. Seṭṭhi punadivase ghosakaṃ pakkositvā, ‘‘hiyyo mayā kumbhakāro ekaṃ kammaṃ āṇatto, ehi, tvaṃ tassa santikaṃ gantvā evaṃ vadehi – ‘hiyyo kira me pitarā āṇattaṃ kammaṃ nipphādehī’’’ti pahiṇi. So ‘‘sādhū’’ti agamāsi. Taṃ tattha gacchantaṃ itaro seṭṭhino putto dārakehi saddhiṃ guḷaṃ kīḷanto disvā taṃ pakkositvā, ‘‘kuhiṃ gacchasi bhātikā’’ti pucchitvā ‘‘pitu sāsanaṃ gahetvā kumbhakārassa santika’’nti vutte ‘‘ahaṃ tattha gamissāmi. Ime maṃ dārakā bahuṃ lakkhaṃ jiniṃsu, taṃ me paṭijinitvā dehī’’ti āha. ‘‘Ahaṃ pitu bhāyāmī’’ti. ‘‘Mā bhāyi, bhātika, ahaṃ taṃ sāsanaṃ harissāmi. Bahūhi jito, yāvāhaṃ āgacchāmi, tāva me lakkhaṃ paṭijinā’’ti.

Ghosako kira guḷakīḷāya cheko, tena naṃ evaṃ nibandhi. Sopi taṃ ‘‘tena hi gantvā kumbhakāraṃ vadehi – ‘pitarā kira me hiyyo ekaṃ kammaṃ āṇattaṃ, taṃ nipphādehī’’’ti vatvā uyyojesi. So tassa santikaṃ gantvā tathā avaca. Atha naṃ kumbhakāro seṭṭhinā vuttaniyāmeneva māretvā āvāpe khipi. Ghosakopi divasabhāgaṃ kīḷitvā sāyanhasamaye gehaṃ gantvā ‘‘kiṃ, tāta, na gatosī’’ti vutte attano agatakāraṇañca kaniṭṭhassa gatakāraṇañca ārocesi. Taṃ sutvā seṭṭhi ‘‘ahaṃ dhī’’ti mahāviravaṃ viravitvā sakalasarīre pakkuthitalohito viya hutvā, ‘‘ambho, kumbhakāra, mā maṃ nāsayi, mā maṃ nāsayī’’ti bāhā paggayha kandanto tassa santikaṃ agamāsi. Kumbhakāro taṃ tathā āgacchantaṃ disvā, ‘‘sāmi, mā saddaṃ kari, kammaṃ te nipphanna’’nti āha. So pabbatena viya mahantena sokena avatthaṭo hutvā anappakaṃ domanassaṃ paṭisaṃvedesi. Yathā taṃ appaduṭṭhassa padussamāno. Tenāha bhagavā –

‘‘Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati;

Dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.

‘‘Vedanaṃ pharusaṃ jāniṃ, sarīrassa ca bhedanaṃ;

Garukaṃ vāpi ābādhaṃ, cittakkhepañca pāpuṇe.

‘‘Rājato vā upasaggaṃ, abbhakkhānañca dāruṇaṃ;

Parikkhayañca ñātīnaṃ, bhogānañca pabhaṅguraṃ.

‘‘Atha vāssa agārāni, aggi ḍahati pāvako;

Kāyassa bhedā duppañño, nirayaṃ sopapajjatī’’ti. (dha. pa. 137-140);

Evaṃ santepi puna naṃ seṭṭhi ujukaṃ oloketuṃ na sakkoti. ‘‘Kinti naṃ māreyya’’nti cintento, ‘‘mama gāmasate āyuttakassa santikaṃ pesetvā māressāmī’’ti upāyaṃ disvā, ‘‘ayaṃ me avajātaputto, imaṃ māretvā vaccakūpe khipatu, evaṃ kate ahaṃ mātulassa kattabbayuttakaṃ pacchā jānissāmī’’ti tassa paṇṇaṃ likhitvā, ‘‘tāta ghosaka, amhākaṃ gāmasate āyuttako atthi, imaṃ paṇṇaṃ haritvā tassa dehī’’ti vatvā paṇṇaṃ tassa dussante bandhi. So pana akkharasamayaṃ na jānāti. Daharakālato paṭṭhāya hi naṃ mārāpentova seṭṭhi māretuṃ nāsakkhi, kiṃ akkharasamayaṃ sikkhāpessati? Iti so attano mārāpanapaṇṇameva dussante bandhitvā nikkhamanto āha – ‘‘pātheyyaṃ me, tāta, natthī’’ti. ‘‘Pātheyyena te kammaṃ natthi, antarāmagge ‘asukagāme nāma mamasahāyako seṭṭhi atthi, tassa ghare pātarāsaṃ katvā purato gacchāhī’’’ti. So ‘‘sādhū’’ti pitaraṃ vanditvā nikkhanto taṃ gāmaṃ patvā seṭṭhissa gharaṃ pucchitvā gantvā seṭṭhijāyaṃ passi. ‘‘Tvaṃ kuto āgatosī’’ti ca vutte, ‘‘antonagarato’’ti āha. ‘‘Kassa puttosī’’ti? ‘‘Tumhākaṃ sahāyakaseṭṭhino, ammā’’ti. ‘‘Tvaṃsi ghosako nāmā’’ti? ‘‘Āma, ammā’’ti. Tassā saha dassaneneva tasmiṃ puttasineho uppajji. Seṭṭhino panekā dhītā atthi pannarasasoḷasavassuddesikā abhirūpā pāsādikā, taṃ rakkhituṃ ekameva pesanakārikaṃ dāsiṃ datvā sattabhūmikassa pāsādassa uparimatale sirigabbhe vasāpenti. Seṭṭhidhītā tasmiṃ khaṇe taṃ dāsiṃ antarāpaṇaṃ pesesi. Atha naṃ seṭṭhijāyā disvā, ‘‘kuhiṃ gacchasī’’ti pucchitvā, ‘‘ayyadhītāya pesanenā’’ti vutte ‘‘ito tāva ehi, tiṭṭhatu pesanaṃ, puttassa me pīṭhakaṃ attharitvā pāde dhovitvā telaṃ makkhitvā sayanaṃ attharitvā dehi, pacchā pesanaṃ karissasī’’ti āha. Sā tathā akāsi.

Atha naṃ cirenāgataṃ seṭṭhidhītā santajjesi. Atha naṃ sā āha – ‘‘mā me kujjhi, seṭṭhiputto ghosako āgato, tassa idañcidañca katvā tattha gantvā āgatāmhī’’ti. Seṭṭhidhītāya ‘‘seṭṭhiputto ghosako’’ti nāmaṃ sutvāva pemaṃ chaviyādīni chinditvā aṭṭhimiñjaṃ āhacca ṭhitaṃ. Kotuhalakālasmiñhi sā tassa pajāpatī hutvā nāḷikodanaṃ paccekabuddhassa adāsi, tassānubhāvenāgantvā imasmiṃ seṭṭhikule nibbattā. Iti taṃ so pubbasineho avattharitvā gaṇhi. Tenāha bhagavā –

‘‘Pubbeva sannivāsena, paccuppannahitena vā;

Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake’’ti. (jā. 1.2.174);

Atha naṃ pucchi – ‘‘kuhiṃ so, ammā’’ti? ‘‘Sayane nipanno niddāyatī’’ti. ‘‘Atthi panassa hatthe kiñcī’’ti? ‘‘Dussante paṇṇaṃ atthī’’ti. Sā ‘‘kiṃ paṇṇaṃ nu kho eta’’nti tasmiṃ niddāyante mātāpitūnaṃ aññavihitatāya apassantānaṃ otaritvā samīpaṃ gantvā taṃ paṇṇaṃ mocetvā ādāya attano gabbhaṃ pavisitvā dvāraṃ pidhāya vātapānaṃ vivaritvā akkharasamaye kusalatāya paṇṇaṃ vācetvā, ‘‘aho vata bālo, attano maraṇapaṇṇaṃ dussante bandhitvā vicarati, sace mayā na diṭṭhaṃ assa, natthissa jīvita’’nti taṃ paṇṇaṃ phāletvā seṭṭhissa vacanena aparaṃ paṇṇaṃ likhi – ‘‘ayaṃ mama putto ghosako nāma, gāmasatato paṇṇākāraṃ āharāpetvā imassa janapadaseṭṭhino dhītarā saddhiṃ maṅgalaṃ katvā attano vasanagāmassa majjhe dvibhūmakaṃ gehaṃ kāretvā pākāraparikkhepena ceva purisaguttiyā ca susaṃvihitārakkhaṃ karotu, mayhañca ‘idañcidañca mayā kata’nti sāsanaṃ pesetu, evaṃ kate ahaṃ mātulassa kattabbayuttakaṃ pacchā jānissāmī’’ti, likhitvā ca pana saṅgharitvā otaritvā dussanteyevassa bandhi.

So divasabhāgaṃ niddāyitvā uṭṭhāya bhuñjitvā pakkāmi. Punadivase pātova taṃ gāmaṃ gantvā āyuttakaṃ gāmakiccaṃ karontaṃyeva passi. So taṃ disvā, ‘‘kiṃ, tātā’’ti pucchi. ‘‘Pitarā me tumhākaṃ paṇṇaṃ pesita’’nti. ‘‘Kiṃ paṇṇaṃ, tāta, āharā’’ti paṇṇaṃ gahetvā vācetvā tuṭṭhamānaso ‘‘passatha, bho, mama sāmino mayi sinehaṃ katvā jeṭṭhaputtassa me maṅgalaṃ karotū’’ti mama santikaṃ pahiṇi. ‘‘Sīghaṃ dāruādīni āharathā’’ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi ‘‘idañcidañca mayā kata’’nti.

Taṃ sutvā seṭṭhino ‘‘yaṃ kāremi, taṃ na hoti; yaṃ na kāremi, tadeva hotī’’ti mahantaṃ domanassaṃ uppajji. Puttasokena saddhiṃ so soko ekato hutvā kucchiḍāhaṃ uppādetvā atisāraṃ janesi. Seṭṭhidhītāpi ‘‘sace koci seṭṭhino santikā āgacchati, mama akathetvā seṭṭhiputtassa paṭhamataraṃ mā kathayitthā’’ti jane āṇāpesi. Seṭṭhipi kho ‘‘dāni taṃ duṭṭhaputtaṃ mama sāpateyyassa sāmikaṃ na karissāmī’’ti cintetvā ekaṃ āyuttakaṃ āha – ‘‘mātula, puttaṃ me daṭṭhukāmomhi, ekaṃ pādamūlikaṃ pesetvā mama puttaṃ pakkosāpehī’’ti. So ‘‘sādhū’’ti vatvā paṇṇaṃ datvā ekaṃ purisaṃ pesesi. Seṭṭhidhītāpi tassa āgantvā dvāre ṭhitabhāvaṃ sutvā taṃ pakkosāpetvā, ‘‘kiṃ, tātā’’ti pucchi. So āha – ‘‘seṭṭhi gilāno, puttaṃ passituṃ pakkosāpesi, ayye’’ti. ‘‘Kiṃ, tāta, balavā, dubbalo’’ti? ‘‘Balavā tāva, āhāraṃ bhuñjatiyeva, ayye’’ti. Sā seṭṭhiputtaṃ ajānāpetvāva tassa nivesanañca paribbayañca dāpetvā ‘‘mayā pesitakāle gamissasi, acchassu tāvā’’ti āha. Seṭṭhi puna āyuttakaṃ avaca, ‘‘kiṃ, mātula, na te mama puttassa santikaṃ pahita’’nti? ‘‘Pahitaṃ, sāmi, gatapuriso na tāva etī’’ti. ‘‘Tena hi puna aparaṃ pesehī’’ti. So pesesi. Seṭṭhidhītā tasmimpi tatheva paṭipajji. Atha seṭṭhino rogo balavā jāto, ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati. Puna seṭṭhi āyuttakaṃ pucchi – ‘‘kiṃ, mātula, na te mama puttassa santikaṃ pahita’’nti? ‘‘Pahitaṃ, sāmi, gatapuriso na tāva etī’’ti. ‘‘Tena hi puna aparaṃ pesehī’’ti. So pesesi. Seṭṭhidhītā tatiyavāre āgatampi taṃ pavattiṃ pucchi. So ‘‘bāḷhagilāno, ayye, seṭṭhi āhāraṃ pacchinditvā maccuparāyaṇo jāto, ekaṃ bhājanaṃ nikkhamati, ekaṃ pavisatī’’ti āha. Seṭṭhidhītā ‘‘idāni gantuṃ kālo’’ti seṭṭhiputtassa ‘‘pitā te kira gilāno’’ti ārocetvā ‘‘kiṃ vadesi bhadde’’ti vutte ‘‘aphāsukamassa, sāmī’’ti āha. ‘‘Idāni kiṃ kātabba’’nti. Sāmi? ‘‘Gāmasatato vuṭṭhānakapaṇṇākāraṃ ādāya gantvā passissāma na’’nti. So ‘‘sādhū’’ti paṇṇākāraṃ āharāpetvā sakaṭehi ādāya pakkāmi.

Atha naṃ sā ‘‘pitā te dubbalo, ettakaṃ paṇṇākāraṃ gahetvā gacchantānaṃ papañco bhavissati, etaṃ nivattāpehī’’ti vatvā taṃ sabbaṃ attano kulagehaṃ pesetvā puna taṃ āha – ‘‘sāmi, tvaṃ attano pitu pādapasse tiṭṭheyyāsi, ahaṃ ussīsakapasse ṭhassāmī’’ti. Gehaṃ pavisamānāyeva ca ‘‘gehassa purato ca pacchato ca ārakkhaṃ gaṇhathā’’ti attano purise āṇāpesi. Paviṭṭhakāle pana seṭṭhiputto pitu pādapasse aṭṭhāsi, itarā ussīsakapasse.

Tasmiṃ khaṇe seṭṭhi uttānako nipanno hoti. Āyuttako pana tassa pāde parimajjanto ‘‘putto te, sāmi, āgato’’ti āha. ‘‘Kuhiṃ so’’ti? ‘‘Esa pādamūle ṭhito’’ti. Atha naṃ disvā āyakammikaṃ pakkosāpetvā, ‘‘mama gehe kittakaṃ dhana’’nti pucchi. ‘‘Sāmi, dhanasseva cattālīsakoṭiyo, upabhogaparibhogabhaṇḍānaṃ pana vanagāmakkhettadvipadacatuppadayānavāhanānañca ayañca ayañca paricchedo’’ti vutte, ‘‘ahaṃ ettakaṃ dhanaṃ mama puttassa ghosakassa na demī’’ti vattukāmo ‘‘demī’’ti āha. Taṃ sutvā seṭṭhidhītā ‘‘ayaṃ puna kathento aññaṃ kiñci katheyyā’’ti cintetvā sokāturā viya kese vikiritvā rodamānā ‘‘kiṃ nāmetaṃ, tāta, vadetha, idampi nāma vo vacanaṃ suṇoma, alakkhikā vatamhā’’ti vatvā matthakena naṃ uramajjhe paharantī patitvā yathā puna vattuṃ na sakkoti, tathāssa uramajjhe matthakena ghaṃsentī ārodanaṃ dassesi. Seṭṭhi taṃkhaṇaññeva kālamakāsi. ‘‘Seṭṭhi mato’’ti gantvā utenassa rañño ārocayiṃsu. Rājā tassa sarīrakiccaṃ kārāpetvā, ‘‘atthi panassa putto vā dhītā vā’’ti pucchi. ‘‘Atthi, deva, ghosako nāma tassa putto, sabbaṃ sāpateyyaṃ tassa niyyādetvāva mato, devā’’ti.

Rājā aparabhāge seṭṭhiputtaṃ pakkosāpesi. Tasmiñca divase devo vassi. Rājaṅgaṇe tattha tattha udakaṃ saṇṭhāti. Seṭṭhiputto ‘‘rājānaṃ passissāmī’’ti pāyāsi. Rājā vātapānaṃ vivaritvā taṃ āgacchantaṃ olokento rājaṅgaṇe udakaṃ laṅghitvā āgacchantaṃ disvā āgantvā vanditvā ṭhitaṃ ‘‘tvaṃ ghosako nāma, tātā’’ti pucchitvā ‘‘āma, devā’’ti vutte ‘‘pitā me matoti mā soci, tava pettikaṃ seṭṭhiṭṭhānaṃ tuyhameva dassāmī’’ti taṃ samassāsetvā ‘‘gaccha, tātā’’ti uyyojesi. Rājā gacchantañca naṃ olokentova aṭṭhāsi. So āgamanakāle laṅghitaṃ udakaṃ gamanakāle otaritvā saṇikaṃ agamāsi. Atha naṃ rājā tatova pakkosāpetvā, ‘‘kiṃ nu kho, tāta, tvaṃ mama santikaṃ āgacchanto udakaṃ laṅghitvā āgamma gacchanto otaritvā saṇikaṃ gacchasī’’ti pucchi. ‘‘Āma, deva, ahaṃ tasmiṃ khaṇe kumārako, kīḷanakālo nāma, so idāni pana me devena ṭhānantaraṃ paṭissutaṃ. Tasmā yathā pure acaritvā idāni sannisinnena hutvā carituṃ vaṭṭatī’’ti. Taṃ sutvā rājā ‘‘dhitimāyaṃ puriso, idānevassa ṭhānantaraṃ dassāmī’’ti pitarā bhuttaṃ bhogaṃ datvā sabbasatena seṭṭhiṭṭhānaṃ adāsi.

So rathe ṭhatvā nagaraṃ padakkhiṇaṃ akāsi. Olokitolokitaṭṭhānaṃ kampati. Seṭṭhidhītā kāḷidāsiyā saddhiṃ mantayamānā nisinnā ‘‘amma kāḷi, puttassa te ettikā sampatti maṃ nissāya uppannā’’ti āha. ‘‘Kiṃ kāraṇā, ammā’’ti? ‘‘Ayañhi attano maraṇapaṇṇaṃ dussante bandhitvā amhākaṃ gharaṃ āgato, athassa mayā taṃ paṇṇaṃ phāletvā mayā saddhiṃ maṅgalakaraṇatthāya aññaṃ paṇṇaṃ likhitvā ettakaṃ kālaṃ tattha ārakkho kato’’ti. ‘‘Amma, tvaṃ ettakaṃ passasi, imaṃ pana seṭṭhi daharakālato paṭṭhāya māretukāmo māretuṃ nāsakkhi, kevalaṃ imaṃ nissāya bahuṃ dhanaṃ khīyī’’ti. ‘‘Amma, atibhāriyaṃ vata seṭṭhinā kata’’nti. Nagaraṃ padakkhiṇaṃ katvā gehaṃ pavisantaṃ pana naṃ disvā, ‘‘ayaṃ ettikā sampatti maṃ nissāya uppannā’’ti hasitaṃ akāsi. Atha naṃ seṭṭhiputto disvā, ‘‘kiṃ kāraṇā hasī’’ti pucchi. ‘‘Ekaṃ kāraṇaṃ nissāyā’’ti. ‘‘Kathehi na’’nti? ‘‘Sā na kathesi’’. So ‘‘sace na kathessasi, dvidhā taṃ chindissāmī’’ti tajjetvā asiṃ nikkaḍḍhi. Sā ‘‘ayaṃ ettikā sampatti tayā maṃ nissāya laddhāti cintetvā hasita’’nti āha. ‘‘Yadi mama pitarā attano santakaṃ mayhaṃ niyyāditaṃ, tvaṃ ettha kiṃ hosī’’ti? So kira ettakaṃ kālaṃ kiñci na jānāti, tenassā vacanaṃ na saddahi. Athassa sā ‘‘tumhākaṃ pitarā maraṇapaṇṇaṃ datvā pesitā, tumhe mayā idañcidañca katvā rakkhitā’’ti sabbaṃ kathesi. ‘‘Tvaṃ abhūtaṃ kathesī’’ti asaddahanto ‘‘mātaraṃ kāḷiṃ pucchissāmī’’ti cintetvā ‘‘evaṃ kira, ammā’’ti. ‘‘Āma, tāta, daharakālato paṭṭhāya taṃ māretukāmo māretuṃ asakkonto taṃ nissāya bahuṃ dhanaṃ khīyi, sattasu ṭhānesu tvaṃ maraṇato mutto, idāni bhogagāmato āgamma sabbasatena saddhiṃ seṭṭhiṭṭhānaṃ patto’’ti. So taṃ sutvā ‘‘bhāriyaṃ vata kammaṃ, evarūpā kho pana maraṇā muttassa mama pamādajīvitaṃ jīvituṃ ayuttaṃ, appamatto bhavissāmī’’ti cintetvā devasikaṃ sahassaṃ vissajjetvā addhikakapaṇādīnaṃ dānaṃ paṭṭhapesi. Mitto nāmassa kuṭumbiko dānabyāvaṭo ahosi. Ayaṃ ghosakaseṭṭhino uppatti.

Tasmiṃ pana kāle bhaddavatīnagare bhaddavatiyaseṭṭhi nāma ghosakaseṭṭhino adiṭṭhapubbasahāyako ahosi. Bhaddavatīnagarato āgatānaṃ vāṇijānaṃ santike ghosakaseṭṭhi bhaddavatiyaseṭṭhino sampattiñca vayappadesañca sutvā tena saddhiṃ sahāyakabhāvaṃ icchanto paṇṇākāraṃ pesesi. Bhaddavatiyaseṭṭhipi kosambito āgatānaṃ vāṇijānaṃ santike ghosakaseṭṭhino sampattiñca vayappadesañca sutvā tena saddhiṃ sahāyakabhāvaṃ icchanto paṇṇākāraṃ pesesi. Evaṃ te aññamaññaṃ adiṭṭhapubbasahāyakā hutvā vasiṃsu. Aparabhāge bhaddavatiyaseṭṭhino gehe ahivātarogo patito. Tasmiṃ patite paṭhamaṃ makkhikā maranti, tato anukkameneva kīṭā mūsikā kukkuṭā sūkarā gāvo dāsī dāsā sabbapacchā gharamānusakāpi maranti. Tesu ye bhittiṃ bhinditvā palāyanti, te jīvitaṃ labhanti, tadā pana seṭṭhi ca bhariyā ca dhītā cassa tathā palāyitvā ghosakaseṭṭhiṃ passituṃ patthentā kosambimaggaṃ paṭipajjiṃsu. Te antarāmaggeyeva khīṇapātheyyā vātātapena ceva khuppipāsāhi ca kilantasarīrā kicchena kosambiṃ patvā udakaphāsukaṭṭhāne ṭhatvā nhatvā nagaradvāre ekaṃ sālaṃ pavisiṃsu.

Tato seṭṭhi bhariyaṃ āha – ‘‘bhadde, iminā nīhārena gacchantā vijātamātuyāpi amanāpā honti, sahāyako kira me addhikakapaṇādīnaṃ devasikaṃ sahassaṃ vissajjetvā dānaṃ dāpesi. Tattha dhītaraṃ pesetvā āhāraṃ āharāpetvā ekāhaṃ dvīhaṃ idheva sarīraṃ santappetvā sahāyakaṃ passissāmā’’ti. Sā ‘‘sādhu, sāmī’’ti. Te sālāyameva vasiṃsu. Punadivase kāle ārocite kapaṇaddhikādīsu āhāratthāya gacchantesu mātāpitaro, ‘‘amma, gantvā amhākaṃ āhāraṃ āharā’’ti dhītaraṃ pesayiṃsu. Mahābhogakulassa dhītā vipattiyā acchinnalajjitāya alajjamānā pātiṃ gahetvā kapaṇajanena saddhiṃ āhāratthāya gantvā ‘‘kati paṭivīse gaṇhissasi, ammā’’ti puṭṭhā ca pana ‘‘tayo’’ti āha. Athassā tayo paṭivīse adāsi. Tāya bhatte āhaṭe tayopi ekato bhuñjituṃ nisīdiṃsu.

Atha mātādhītaro seṭṭhiṃ āhaṃsu – ‘‘sāmi, vipatti nāma mahākulānampi uppajjati, mā amhe oloketvā bhuñja, mā cintayī’’ti. Iti naṃ nānappakārehi yācitvā bhojesuṃ. So bhuñjitvā āhāraṃ jīrāpetuṃ asakkonto aruṇe uggacchante kālamakāsi. Mātādhītaro nānappakārehi paridevitvā rodiṃsu. Kumārikā punadivase rodamānā āhāratthāya gantvā, ‘‘kati paṭivīse gaṇhissasī’’ti vuttā, ‘‘dve’’ti vatvā āhāraṃ āharitvā mātaraṃ yācitvā bhojesi. Sāpi tāya yāciyamānā bhuñjitvā āhāraṃ jīrāpetuṃ asakkontī taṃ divasameva kālamakāsi. Kumārikā ekikāva roditvā paridevitvā tāya dukkhuppattiyā ativiya sañjātachātakadukkhā punadivase yācakehi saddhiṃ rodantī āhāratthāya gantvā, ‘‘kati paṭivīse gaṇhissasi, ammā’’ti vuttā ‘‘eka’’nti āha. Mittakuṭumbiko taṃ tayo divase bhattaṃ gaṇhantiṃ sañjānāti, tena taṃ ‘‘apehi nassa, vasali, ajja tava kucchippamāṇaṃ aññāsī’’ti āha. Hirottappasampannā kuladhītā paccorasmiṃ sattipahāraṃ viya vaṇe khārodakasecanakaṃ viya ca patvā ‘‘kiṃ, sāmī’’ti āha. ‘‘Tayā pure tayo koṭṭhāsā gahitā, hiyyo dve, ajja ekaṃ gaṇhāsi. Ajja te attano kucchippamāṇaṃ ñāta’’nti. ‘‘Mā maṃ, sāmi, ‘attanova atthāya gaṇhī’ti maññitthā’’ti. ‘‘Atha kasmā evaṃ gaṇhī’’ti? ‘‘Pure tayo janā ahumha, sāmi, hiyyo dve, ajja ekikāva jātāmhī’’ti. So ‘‘kena kāraṇenā’’ti pucchitvā ādito paṭṭhāya tāya kathitaṃ sabbaṃ pavattiṃ sutvā assūni sandhāretuṃ asakkonto sañjātabalavadomanasso hutvā, ‘‘amma, evaṃ sante mā cintayi, tvaṃ bhaddavatiyaseṭṭhino dhītā ajjakālato paṭṭhāya mama dhītāyeva nāmā’’ti vatvā sīse cumbitvā gharaṃ netvā attano jeṭṭhadhītuṭṭhāne ṭhapesi.

Sā dānagge uccāsaddaṃ mahāsaddaṃ sutvā, ‘‘tāta, kasmā etaṃ janaṃ nissaddaṃ katvā dānaṃ na dethā’’ti āha. ‘‘Na sakkā kātuṃ, ammā’’ti. ‘‘Sakkā, tātā’’ti. ‘‘Kathaṃ sakkā, ammā’’ti? ‘‘Tāta dānaggaṃ parikkhipitvā ekekasseva pavesanappamāṇena dve dvārāni yojetvā, ‘ekena dvārena pavisitvā ekena nikkhamathā’ti vadetha, evaṃ nissaddā hutvāva gaṇhissantī’’ti. So taṃ sutvā, ‘‘bhaddakova, amma, upāyo’’ti tathā kāresi. Sāpi pubbe sāmā nāma. Vatiyā pana kāritattā sāmāvatī nāma jātā. Tato paṭṭhāya dānagge kolāhalaṃ pacchindī. Ghosakaseṭṭhi pubbe taṃ saddaṃ suṇanto ‘‘mayhaṃ dānagge saddo’’ti tussati. Dvīhatīhaṃ pana saddaṃ asuṇanto mittakuṭumbikaṃ attano upaṭṭhānaṃ āgataṃ pucchi – ‘‘diyyati kapaṇaddhikādīnaṃ dāna’’nti? ‘‘Āma, sāmī’’ti. ‘‘Atha kiṃ dvīhatīhaṃ saddo na suyyatī’’ti? ‘‘Yathā nissaddā hutvā gaṇhanti, tathā me upāyo kato’’ti. ‘‘Atha pubbeva kasmā nākāsī’’ti? ‘‘Ajānanatāya, sāmī’’ti. ‘‘Idāni kathaṃ te ñāto’’ti? ‘‘Dhītarā me akkhāto, sāmī’’ti. Mayhaṃ aviditā ‘‘tava dhītā nāma atthī’’ti. So ahivātaroguppattito paṭṭhāya sabbaṃ bhaddavatiyaseṭṭhino pavattiṃ ācikkhitvā tassā attano jeṭṭhadhītuṭṭhāne ṭhapitabhāvaṃ ārocesi. Atha naṃ seṭṭhi ‘‘evaṃ sante mama kasmā na kathesi, mama sahāyakassa dhītā mama dhītā nāmā’’ti taṃ pakkosāpetvā pucchi – ‘‘amma, seṭṭhino dhītāsī’’ti? ‘‘Āma, tātā’’ti. ‘‘Tena hi mā cintayi, tvaṃ mama dhītāsī’’ti taṃ sīse cumbitvā parivāratthāya tassā pañca itthisatāni datvā taṃ attano jeṭṭhadhītuṭṭhāne ṭhapesi.

Athekadivasaṃ tasmiṃ nagare nakkhattaṃ saṅghuṭṭhaṃ hoti. Tasmiṃ pana nakkhatte bahi anikkhamanakā kuladhītaropi attano parivārena saddhiṃ padasāva nadiṃ gantvā nhāyanti. Tasmā taṃ divasaṃ sāmāvatīpi pañcahi itthisatehi parivāritā rājaṅgaṇeneva nhāyituṃ agamāsi. Uteno sīhapañjare ṭhito taṃ disvā ‘‘kassimā nāṭakitthiyo’’ti pucchi. ‘‘Na kassaci nāṭakitthiyo, devā’’ti. ‘‘Atha kassa dhītaro’’ti? ‘‘Ghosakaseṭṭhino dhītā deva, sāmāvatī nāmesā’’ti. So disvāva uppannasineho seṭṭhino sāsanaṃ pāhesi – ‘‘dhītaraṃ kira me pesetū’’ti. ‘‘Na pesemi, devā’’ti. ‘‘Mā kira evaṃ karotu, pesetuyevā’’ti. ‘‘Mayaṃ gahapatikā nāma kumārikānaṃ pothetvā viheṭhetvā kaḍḍhanabhayena na dema, devā’’ti. Rājā kujjhitvā gehaṃ lañchāpetvā seṭṭhiñca bhariyañca hatthe gahetvā bahi kārāpesi. Sāmāvatī, nhāyitvā āgantvā gehaṃ pavisituṃ okāsaṃ alabhantī, ‘‘kiṃ etaṃ, tātā’’ti pucchi. ‘‘Amma, rājā tava kāraṇā pahiṇi. Atha ‘na mayaṃ dassāmā’ti vutte gharaṃ lañchāpetvā amhe bahi kārāpesī’’ti. ‘‘Tāta, bhāriyaṃ vo kammaṃ kataṃ, raññā nāma pahite ‘na, demā’ti avatvā ‘sace me dhītaraṃ saparivāraṃ gaṇhatha, demā’ti vattabbaṃ bhaveyya, tātā’’ti. ‘‘Sādhu, amma, tava ruciyā sati evaṃ karissāmī’’ti rañño tathā sāsanaṃ pāhesi. Rājā ‘‘sādhū’’ti sampaṭicchitvā taṃ saparivāraṃ ānetvā abhisiñcitvā aggamahesiṭṭhāne ṭhapesi. Sesā tassāyeva parivāritthiyo ahesuṃ. Ayaṃ sāmāvatiyā uppatti.

Utenassa pana aparāpi vāsuladattā nāma devī ahosi caṇḍapajjotassa dhītā. Ujjeniyañhi caṇḍapajjoto nāma rājā ahosi. So ekadivasaṃ uyyānato āgacchanto attano sampattiṃ oloketvā, ‘‘atthi nu kho aññassapi kassaci evarūpā sampattī’’ti vatvā taṃ sutvā manussehi ‘‘kiṃ sampatti nāmesā, kosambiyaṃ utenassa rañño atimahatī sampatī’’ti vutte rājā āha – ‘‘tena hi gaṇhissāma na’’nti? ‘‘Na sakkā so gahetu’’nti. ‘‘Kiñci katvā gaṇhissāmayevā’’ti? ‘‘Na sakkā devā’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘So hatthikantaṃ nāma sippaṃ jānāti, mantaṃ parivattetvā hatthikantavīṇaṃ vādento nāge palāpetipi gaṇhātipi. Hatthivāhanasampanno tena sadiso nāma natthī’’ti. ‘‘Na sakkā mayā so gahetu’’nti. ‘‘Sace te, deva, ekantena ayaṃ nicchayo, tena hi dāruhatthiṃ kāretvā tassāsannaṭṭhānaṃ pesehi. So hatthivāhanaṃ vā assavāhanaṃ vā sutvā dūrampi gacchati. Tattha naṃ āgataṃ gahetuṃ sakkā bhavissatī’’ti.

Rājā ‘‘attheso upāyo’’ti dārumayaṃ yantahatthiṃ kārāpetvā bahi pilotikāhi veṭhetvā katacittakammaṃ katvā tassa vijite āsannaṭṭhāne ekasmiṃ saratīre vissajjāpesi. Hatthino antokucchiyaṃ saṭṭhi purisā aparāparaṃ caṅkamanti, hatthilaṇḍaṃ āharitvā tattha tattha chaḍḍesuṃ. Eko vanacarako hatthiṃ disvā, ‘‘amhākaṃ rañño anucchaviko’’ti cintetvā, gantvā rañño ārocesi – ‘‘deva, mayā sabbaseto kelāsakūṭapaṭibhāgo tumhākaññeva anucchaviko varavāraṇo diṭṭho’’ti. Uteno tameva maggadesakaṃ katvā hatthiṃ abhiruyha saparivāro nikkhami. Tassa āgamanaṃ ñatvā carapurisā gantvā caṇḍapajjotassa ārocesuṃ. So āgantvā majjhe tucchaṃ katvā ubhosu passesu balakāyaṃ payojesi. Uteno tassāgamanaṃ ajānanto hatthiṃ anubandhi. Anto ṭhitamanussā vegena palāpesuṃ. Kaṭṭhahatthī rañño mantaṃ parivattetvā vīṇaṃ vādentassa tantisaddaṃ asuṇanto viya palāyatiyeva. Rājā hatthināgaṃ pāpuṇituṃ asakkonto assaṃ āruyha anubandhi. Tasmiṃ vegena anubandhante balakāyo ohīyi. Rājā ekakova ahosi. Atha naṃ ubhosu passesu payuttā caṇḍapajjotassa purisā gaṇhitvā attano rañño adaṃsu. Athassa balakāyo amittavasaṃ gatabhāvaṃ ñatvā bahinagareva khandhāvāraṃ nivesetvā acchi.

Caṇḍapajjotopi utenaṃ jīvaggāhameva gāhāpetvā ekasmiṃ coragehe pakkhipitvā dvāraṃ pidahāpetvā tayo divase jayapānaṃ pivi. Uteno tatiyadivase ārakkhake pucchi – ‘‘kahaṃ vo, tāta, rājā’’ti? ‘‘‘Paccāmitto me gahito’ti jayapānaṃ pivatī’’ti. ‘‘Kā nāmesā mātugāmassa viya tumhākaṃ rañño kiriyā, nanu paṭirājūnaṃ gahetvā vissajjetuṃ vā māretuṃ vā vaṭṭati, amhe dukkhaṃ nisīdāpetvā jayapānaṃ kira pivatī’’ti. Te gantvā tamatthaṃ rañño ārocesuṃ. So āgantvā ‘‘saccaṃ kira tvaṃ evaṃ vadasī’’ti pucchi. ‘‘Āma, mahārājā’’ti. ‘‘Sādhu taṃ vissajjessāmi, evarūpo kira te manto atthi, taṃ mayhaṃ dassasī’’ti. ‘‘Sādhu dassāmi, gahaṇasamaye maṃ vanditvā taṃ gaṇhāhi. Kiṃ pana tvaṃ vandissasī’’ti? ‘‘Kyāhaṃ taṃ vandissāmi, na vandissāmī’’ti? ‘‘Ahampi te na dassāmī’’ti. ‘‘Evaṃ sante rājāṇaṃ te karissāmī’’ti. ‘‘Karohi, sarīrassa me issaro, na pana cittassā’’ti. Rājā tassa sūragajjitaṃ sutvā, ‘‘kathaṃ nu kho imaṃ mantaṃ gaṇhissāmī’’ti cintetvā, ‘‘imaṃ mantaṃ aññaṃ jānāpetuṃ na sakkā, mama dhītaraṃ etassa santike uggaṇhāpetvā ahaṃ tassā santike gaṇhissāmī’’ti. Atha naṃ āha – ‘‘aññassa vanditvā gaṇhantassa dassasī’’ti. ‘‘Āma, mahārājā’’ti. ‘‘Tena hi amhākaṃ ghare ekā khujjā atthi tassā antosāṇiyaṃ vanditvā nisinnāya tvaṃ bahisāṇiyaṃ ṭhitova mantaṃ vācehī’’ti. ‘‘Sādhu, mahārāja, khujjā vā hotu pīṭhasappi vā, vandantiyā dassāmī’’ti. Tato rājā gantvā dhītaraṃ vāsuladattaṃ āha – ‘‘amma, eko saṅkhakuṭṭhī anagghamantaṃ jānāti, taṃ aññaṃ jānāpetuṃ na sakkā. Tvaṃ antosāṇiyaṃ nisīditvā taṃ vanditvā mantaṃ gaṇha, so bahisāṇiyaṃ ṭhatvā tuyhaṃ vācessati. Tava santikā ahaṃ taṃ gaṇhissāmī’’ti.

Evaṃ so tesaṃ aññamaññaṃ santhavakaraṇabhayena dhītaraṃ khujjaṃ, itaraṃ saṅkhakuṭṭhiṃ katvā kathesi. So tassā antosāṇiyaṃ vanditvā nisinnāya bahi ṭhito mantaṃ vācesi. Atha naṃ ekadivasaṃ punappunaṃ vuccamānampi mantapadaṃ vattuṃ asakkontiṃ ‘‘are khujje atibahaloṭṭhakapolaṃ te mukhaṃ, evaṃ nāma vadehī’’ti āha. ‘‘Sā kujjhitvā are duṭṭhasaṅkhakuṭṭhi kiṃ vadesi, kiṃ mādisā khujjā nāma hotī’’ti? Sāṇikaṇṇaṃ ukkhipitvā ‘‘kāsi tva’’nti vutte, ‘‘rañño dhītā vāsuladattā nāmāha’’nti āha. ‘‘Pitā te taṃ mayhaṃ kathento ‘khujjā’ti kathesī’’ti. ‘‘Mayhampi kathento taṃ saṅkhakuṭṭhiṃ katvā kathesī’’ti. Te ubhopi ‘‘tena hi amhākaṃ santhavakaraṇabhayena kathitaṃ bhavissatī’’ti antosāṇiyaññeva santhavaṃ kariṃsu.

Tato paṭṭhāya mantaggahaṇaṃ vā sippaggahaṇaṃ vā natthi. Rājāpi dhītaraṃ niccaṃ pucchati – ‘‘sippaṃ gaṇhasi, ammā’’ti? ‘‘Gaṇhāmi, tātā’’ti. Atha naṃ ekadivasaṃ uteno āha – ‘‘bhadde, sāmikena kattabbaṃ nāma neva mātāpitaro na bhātubhaginiyo kātuṃ sakkonti, sace mayhaṃ jīvitaṃ dassasi, pañca te itthisatāni parivāraṃ datvā aggamahesiṭṭhānaṃ dassāmī’’ti. ‘‘Sace imasmiṃ vacane patiṭṭhātuṃ sakkhissatha, dassāmi vo jīvita’’nti. ‘‘Sakkhissāmi, bhadde’’ti. Sā ‘‘sādhu, sāmī’’ti pitu santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ so pucchi – ‘‘amma, niṭṭhitaṃ sippa’’nti? ‘‘Na tāva niṭṭhitaṃ, tāta, sippa’’nti. Atha naṃ so pucchi – ‘‘kiṃ, ammā’’ti? ‘‘Amhākaṃ ekaṃ dvārañca ekaṃ vāhanañca laddhuṃ vaṭṭati, tātā’’ti. ‘‘Idaṃ kiṃ, ammā’’ti? ‘‘Tāta, rattiṃ kira tārakasaññāya mantassa upacāratthāya ekaṃ osadhaṃ gahetabbaṃ atthi. Tasmā amhākaṃ velāya vā avelāya vā nikkhamanakāle ekaṃ dvārañceva ekaṃ vāhanañca laddhuṃ vaṭṭatī’’ti. Rājā ‘‘sādhū’’ti sampaṭicchi. Te attano abhirucitaṃ ekaṃ dvāraṃ hatthagataṃ kariṃsu. Rañño pana pañca vāhanāni ahesuṃ. Bhaddavatī nāma kareṇukā ekadivasaṃ paññāsa yojanāni gacchati, kāko nāma dāso saṭṭhi yojanāni gacchati, celakaṭṭhi ca muñcakesī cāti dve assā yojanasataṃ gacchanti, nāḷāgiri hatthī vīsati yojanasatanti.

So kira rājā anuppanne buddhe ekassa issarassa upaṭṭhāko ahosi. Athekadivasaṃ issare bahinagaraṃ gantvā nhatvā āgacchante eko paccekabuddho nagaraṃ piṇḍāya pavisitvā sakalanagaravāsīnaṃ mārena āvaṭṭitattā ekaṃ bhikkhāmpi alabhitvā yathādhotena pattena nikkhami. Atha naṃ nagaradvāraṃ pattakāle māro aññātakavesena upasaṅkamitvā, ‘‘api, bhante, vo kiñci laddha’’nti pucchi. ‘‘Kiṃ pana me tvaṃ alabhanākāraṃ karī’’ti? ‘‘Tena hi nivattitvā puna pavisatha, idāni na karissāmī’’ti. ‘‘Nāhaṃ puna nivattissāmī’’ti. Sace hi nivatteyya, puna so sakalanagaravāsīnaṃ sarīre adhimuñcitvā pāṇiṃ paharitvā hasanakeḷiṃ kareyya. Paccekabuddhe anivattitvā gate māro tattheva antaradhāyi. Atha so issaro yathādhoteneva pattena āgacchantaṃ paccekabuddhaṃ disvā vanditvā, ‘‘api, bhante, kiñci laddha’’nti pucchi. ‘‘Caritvā nikkhantamhāvuso’’ti. So cintesi – ‘‘ayyo, mayā pucchitaṃ akathetvā aññaṃ vadati, na kiñci laddhaṃ bhavissatī’’ti. Athassa pattaṃ olokento tucchaṃ disvā gehe bhattassa niṭṭhitāniṭṭhitabhāvaṃ ajānanatāya sūro hutvā pattaṃ gahetuṃ avisahanto ‘‘thokaṃ, bhante, adhivāsethā’’ti vatvā vegena gharaṃ gantvā ‘‘amhākaṃ bhattaṃ niṭṭhita’’nti pucchitvā, ‘‘niṭṭhita’’nti vutte taṃ upaṭṭhākaṃ āha – ‘‘tāta, añño tayā sampannavegataro nāma natthi, sīghena javena bhadantaṃ patvā ‘pattaṃ me, bhante, dethā’ti vatvā pattaṃ gahetvā vegena ehī’’ti. So ekavacaneneva pakkhanditvā pattaṃ gahetvā āhari. Issaropi attano bhojanassa pattaṃ pūretvā ‘‘imaṃ sīghaṃ gantvā ayyassa sampādehi, ahaṃ te ito pattiṃ dammī’’ti āha.

Sopi taṃ gahetvā javena gantvā paccekabuddhassa pattaṃ datvā pañcapatiṭṭhitena vanditvā, ‘‘bhante, ‘velā upakaṭṭhā’ti ahaṃ atisīghena javena āgato ca gato ca, etassa me javassa phalena yojanānaṃ paṇṇāsasaṭṭhisatavīsasatagamanasamatthāni pañca vāhanāni nibbattantu, āgacchantassa ca me gacchantassa ca sarīraṃ sūriyatejena tatthaṃ, tassa me phalena nibbattanibbattaṭṭhāne āṇā sūriyatejasadisā hotu, imasmiṃ me piṇḍapāte sāminā patti dinnā, tassā me nissandena tumhehi diṭṭhadhammassa bhāgī homī’’ti āha. Paccekabuddho ‘‘evaṃ hotū’’ti vatvā –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā. (dī. ni. aṭṭha. 2.95 pubbūpanissayasampattikathā; a. ni. aṭṭha. 1.1. 192);

‘‘Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;

Sabbe pūrentu saṅkappā, maṇijotiraso yathā’’ti. –

Anumodanaṃ akāsi. Paccekabuddhānaṃ kira idhāva dve gāthā anumodanagāthā nāma honti. Tattha jotirasoti sabbakāmadadaṃ maṇiratanaṃ vuccati. Idaṃ tassa pubbacaritaṃ. So etarahi caṇḍapajjoto ahosi. Tassa ca kammassa nissandena imāni pañca vāhanāni nibbattiṃsu. Athekadivasaṃ rājā uyyānakīḷāya nikkhami. Uteno ‘‘ajja palāyitabba’’nti mahantāmahante cammapasibbake hiraññasuvaṇṇassa pūretvā kareṇukāpiṭṭhe ṭhapetvā vāsuladattaṃ ādāya palāyi. Antepurapālakā palāyantaṃ taṃ disvā gantvā rañño ārocesuṃ. Rājā ‘‘sīghaṃ gacchathā’’ti balaṃ pahiṇi. Uteno balassa pakkhandabhāvaṃ ñatvā kahāpaṇapasibbakaṃ mocetvā pātesi, manussā kahāpaṇe uccinitvā puna pakkhandiṃsu. Itaro suvaṇṇapasibbakaṃ mocetvā pātetvā nesaṃ suvaṇṇalobhena papañcentānaññeva bahi nivuṭṭhaṃ attano khandhāvāraṃ pāpuṇi. Atha naṃ āgacchantaṃ disvāva attano balakāyo parivāretvā nagaraṃ pavesesi. So patvāva vāsuladattaṃ abhisiñcitvā aggamahesiṭṭhāne ṭhapesīti. Ayaṃ vāsuladattāya uppatti.

Aparā pana māgaṇḍiyā nāma rañño santikā aggamahesiṭṭhānaṃ labhi. Sā kira kururaṭṭhe māgaṇḍiyabrāhmaṇassa dhītā. Mātāpissā māgaṇḍiyāyeva nāmaṃ. Cūḷapitāpissā māgaṇḍiyova, sā abhirūpā ahosi devaccharapaṭibhāgā. Pitā panassā anucchavikaṃ sāmikaṃ alabhanto mahantehi mahantehi kulehi yācitopi ‘‘na mayhaṃ dhītu tumhe anucchavikā’’ti tajjetvā uyyojesi. Athekadivasaṃ satthā paccūsasamaye lokaṃ volokento māgaṇḍiyabrāhmaṇassa sapajāpatikassa anāgāmiphalūpanissayaṃ disvā attano pattacīvaramādāya tassa bahinigame aggiparicaraṇaṭṭhānaṃ agamāsi. So tathāgatassa rūpasobhaggappattaṃ attabhāvaṃ oloketvā, ‘‘imasmiṃ loke iminā purisena sadiso añño puriso nāma natthi, ayaṃ mayhaṃ dhītu anucchaviko, imassa posāpanatthāya dhītaraṃ dassāmī’’ti cintetvā, ‘‘samaṇa, ekā me dhītā atthi, ahaṃ ettakaṃ kālaṃ tassā anucchavikaṃ purisaṃ na passāmi, tumhe tassā anucchavikā, sā ca tumhākaññeva anucchavikā. Tumhākañhi pādaparicārikā, tassā ca bhattā laddhuṃ vaṭṭati, taṃ vo ahaṃ dassāmi, yāva mamāgamanā idheva tiṭṭhathā’’ti āha. Satthā kiñci avatvā tuṇhī ahosi. Brāhmaṇo vegena gharaṃ gantvā, ‘‘bhoti, bhoti dhītu me anucchaviko puriso diṭṭho, sīghaṃ sīghaṃ naṃ alaṅkarohī’’ti taṃ alaṅkārāpetvā saddhiṃ brāhmaṇiyā ādāya satthu santikaṃ pāyāsi. Sakalanagaraṃ saṅkhubhi. Ayaṃ ‘‘ettakaṃ kālaṃ mayhaṃ dhītu anucchaviko natthī’’ti kassaci adatvā ‘‘ajja me dhītu anucchaviko diṭṭho’’ti kira vadeti, ‘‘kīdiso nu kho so puriso, passissāma na’’nti mahājano teneva saddhiṃ nikkhami.

Tasmiṃ dhītaraṃ gahetvā āgacchante satthā tena vuttaṭṭhāne aṭṭhatvā tattha padacetiyaṃ dassetvā gantvā aññasmiṃ ṭhāne aṭṭhāsi. Buddhānañhi padacetiyaṃ adhiṭṭhahitvā akkantaṭṭhāneyeva paññāyati, na aññattha. Yesañcatthāya adhiṭṭhitaṃ hoti, teyeva naṃ passanti. Tesaṃ pana adassanakaraṇatthaṃ hatthiādayo vā akkamantu, mahāmegho vā pavassatu, verambhavātā vā paharantu, na taṃ koci makkhetuṃ sakkoti. Atha brāhmaṇī brāhmaṇaṃ āha – ‘‘kuhiṃ so puriso’’ti. ‘‘‘Imasmiṃ ṭhāne tiṭṭhāhī’ti naṃ avacaṃ, kuhiṃ nu kho so gato’’ti ito cito olokento padacetiyaṃ disvā ‘‘ayamassa padavalañjo’’ti āha. Brāhmaṇī salakkhaṇamantānaṃ tiṇṇaṃ vedānaṃ paguṇatāya lakkhaṇamante parivattetvā padalakkhaṇaṃ upadhāretvā, ‘‘nayidaṃ, brāhmaṇa, pañcakāmaguṇasevino pada’’nti vatvā imaṃ gāthamāha –

‘‘Rattassa hi ukkuṭikaṃ padaṃ bhave,

Duṭṭhassa hoti sahasānupīḷitaṃ;

Mūḷhassa hoti avakaḍḍhitaṃ padaṃ,

Vivaṭṭacchadassa idamīdisaṃ pada’’nti. (a. ni. aṭṭha. 1.1.260-261; visuddhi. 1.45);

Atha naṃ brāhmaṇo evamāha – ‘‘bhoti tvaṃ udakapātiyaṃ kumbhīlaṃ, gehamajjhe ca pana coraṃ viya mante passanasīlā, tuṇhī hohī’’ti. Brāhmaṇa, yaṃ icchasi, taṃ vadehi, nayidaṃ pañcakāmaguṇasevino padanti. Tato ito cito ca olokento satthāraṃ disvā, ‘‘ayaṃ so puriso’’ti vatvā brāhmaṇo gantvā, ‘‘samaṇa, dhītaraṃ me tava posāpanatthāya demī’’ti āha. Satthā ‘‘dhītarā te mayhaṃ attho atthi vā natthi vā’’ti avatvāva, ‘‘brāhmaṇa, ekaṃ te kāraṇaṃ kathemī’’ti vatvā, ‘‘kathehi samaṇā’’ti vutte mahābhinikkhamanato paṭṭhāya yāva ajapālanigrodhamūlā mārena anubaddhabhāvaṃ ajapālanigrodhamūle ca pana ‘‘atīto dāni me esa visaya’’nti tassa sokāturassa sokavūpasamanatthaṃ āgatāhi māradhītāhi kumārikavaṇṇādivasena payojitaṃ palobhanaṃ ācikkhitvā, ‘‘tadāpi mayhaṃ chando nāhosī’’ti vatvā –

‘‘Disvāna taṇhaṃ aratiṃ ragañca,

Nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ,

Pādāpi naṃ samphusituṃ na icche’’ti. (a. ni. aṭṭha. 1.1.260-261; su. ni. 841) –

Imaṃ gāthamāha. Gāthāpariyosāne brāhmaṇo ca brāhmaṇī ca anāgāmiphale patiṭṭhahiṃsu. Māgaṇḍiyāpi kho ‘‘sacassa mayā attho natthi, anatthikabhāvova vattabbo, ayaṃ pana maṃ muttakarīsapuṇṇaṃ karoti, pādāpi naṃ samphusituṃ na iccheti, hotu, attano jātikulapadesabhogayasavayasampattiṃ āgamma tathārūpaṃ bhattāraṃ labhitvā samaṇassa gotamassa kattabbayuttakaṃ jānissāmī’’ti satthari āghātaṃ bandhi. ‘‘Kiṃ pana satthā tāya attani āghātuppattiṃ jānāti, no’’ti? ‘‘Jānātiyeva. Jānanto kasmā gāthamāhā’’ti? Itaresaṃ dvinnaṃ vasena. Buddhā hi āghātaṃ agaṇetvā maggaphalādhigamārahānaṃ vasena dhammaṃ desentiyeva. Mātāpitaro taṃ netvā cūḷamāgaṇḍiyaṃ kaniṭṭhaṃ paṭicchāpetvā pabbajitvā arahattaṃ pāpuṇiṃsu. Cūḷamāgaṇḍiyopi cintesi – ‘‘mama dhītā omakasattassa na anucchavikā, ekassa raññova anucchavikā’’ti. Taṃ ādāya kosambiṃ gantvā sabbālaṅkārehi alaṅkaritvā, ‘‘imaṃ itthiratanaṃ devassa anucchavika’’nti utenassa rañño adāsi. So taṃ disvāva uppannabalavasineho abhisekaṃ katvā pañcasatamātugāmaparivāraṃ datvā aggamahesiṭṭhāne ṭhapesi. Ayaṃ māgaṇḍiyāya uppatti.

Evamassa diyaḍḍhasahassanāṭakitthiparivārā tisso aggamahesiyo ahesuṃ. Tasmiṃ kho pana samaye ghosakaseṭṭhi kukkuṭaseṭṭhi pāvārikaseṭṭhīti kosambiyaṃ tayo seṭṭhino honti. Te upakaṭṭhāya vassūpanāyikāya pañcasatatāpase himavantato āgantvā nagare bhikkhāya carante disvā pasīditvā nisīdāpetvā bhojetvā paṭiññaṃ gahetvā cattāro māse attano santike vasāpetvā puna vassāratte āgamanatthāya paṭijānāpetvā uyyojesuṃ. Tāpasāpi tato paṭṭhāya aṭṭha māse himavante vasitvā cattāro māse tesaṃ santike vasiṃsu. Te aparabhāge himavantato āgacchantā araññāyatane ekaṃ mahānigrodhaṃ disvā tassa mūle nisīdiṃsu. Tesu jeṭṭhakatāpaso cintesi – ‘‘imasmiṃ rukkhe adhivatthā devatā oramattikā na bhavissati, mahesakkhenevettha devarājena bhavitabbaṃ, sādhu vata sacāyaṃ isigaṇassa pānīyaṃ dadeyyā’’ti. Sopi pānīyaṃ adāsi. Tāpaso nhānodakaṃ cintesi, tampi adāsi. Tato bhojanaṃ cintesi, tampi adāsi. Athassa etadahosi – ‘‘ayaṃ devarājā amhehi cintitaṃ cintitaṃ sabbaṃ deti, aho vata naṃ passeyyāmā’’ti. So rukkhakkhandhaṃ padāletvā attānaṃ dassesi. Atha naṃ tāpasā, ‘‘devarāja, mahatī te sampatti, kiṃ nu kho katvā ayaṃ te laddhā’’ti pucchiṃsu. ‘‘Mā pucchatha, ayyā’’ti. ‘‘Ācikkha, devarājā’’ti. So attanā katakammassa parittakattā lajjamāno kathetuṃ na visahi. Tehi punappunaṃ nippīḷiyamāno pana ‘‘tena hi suṇāthā’’ti vatvā kathesi.

So kireko duggatamanusso hutvā bhatiṃ pariyesanto anāthapiṇḍikassa santike bhatikammaṃ labhitvā taṃ nissāya jīvikaṃ kappesi. Athekasmiṃ uposathadivase sampatte anāthapiṇḍiko vihārato āgantvā pucchi – ‘‘tassa bhatikassa ajjuposathadivasabhāvo kenaci kathito’’ti? ‘‘Na kathito, sāmī’’ti. ‘‘Tena hissa sāyamāsaṃ pacathā’’ti. Athassa patthodanaṃ paciṃsu. So divasaṃ araññe kammaṃ katvā sāyaṃ āgantvā bhatte vaḍḍhetvā dinne ‘‘chātomhī’’ti sahasā abhuñjitvāva ‘‘aññesu divasesu imasmiṃ gehe ‘bhattaṃ detha, sūpaṃ detha, byañjanaṃ dethā’ti mahākolāhalaṃ ahosi, ajja te sabbe nissaddā nipajjiṃsu, mayhameva ekassāhāraṃ vaḍḍhayiṃsu, kiṃ nu kho eta’’nti cintetvā pucchi – ‘‘avasesā bhuñjiṃsu, na bhuñjiṃsū’’ti? ‘‘Na bhuñjiṃsu, tātā’’ti. ‘‘Kiṃ kāraṇā’’ti? Imasmiṃ gehe uposathadivasesu sāyamāsaṃ na bhuñjanti, sabbeva uposathikā honti. Antamaso thanapāyinopi dārake mukhaṃ vikkhālāpetvā catumadhuraṃ mukhe pakkhipāpetvā mahāseṭṭhi uposathike kāreti. Gandhatelappadīpe jālante khuddakamahallakadārakā sayanagatā dvattiṃsākāraṃ sajjhāyanti. Tuyhaṃ pana uposathadivasabhāvaṃ kathetuṃ satiṃ na karimhā. Tasmā taveva bhattaṃ pakkaṃ, naṃ bhuñjassūti. Sace idāni uposathikena bhavituṃ vaṭṭati, ahampi bhaveyyanti. ‘‘Idaṃ seṭṭhi jānātī’’ti. ‘‘Tena hi naṃ pucchathā’’ti. Te gantvā seṭṭhiṃ pucchiṃsu. So evamāha – ‘‘idāni pana abhuñjitvā mukhaṃ vikkhāletvā uposathaṅgāni adhiṭṭhahanto upaḍḍhaṃ uposathakammaṃ labhissatī’’ti. Itaro taṃ sutvā tathā akāsi.

Tassa sakaladivasaṃ kammaṃ katvā chātassa sarīre vātā kuppiṃsu. So yottena uraṃ bandhitvā yottakoṭiyaṃ gahetvā parivattati. Seṭṭhi taṃ pavattiṃ sutvā ukkāhi dhāriyamānāhi catumadhuraṃ gāhāpetvā tassa santikaṃ āgantvā, ‘‘kiṃ, tātā’’ti pucchi. ‘‘Sāmi, vātā me kuppitā’’ti. ‘‘Tena hi uṭṭhāya idaṃ bhesajjaṃ khādāhī’’ti. ‘‘Tumhepi khādatha, sāmī’’ti. ‘‘Amhākaṃ aphāsukaṃ natthi, tvaṃ khādāhī’’ti. ‘‘Sāmi, ahaṃ uposathakammaṃ karonto sakalaṃ kātuṃ nāsakkhiṃ, upaḍḍhakammampi me vikalaṃ mā ahosī’’ti na icchi. ‘‘Mā evaṃ kari, tātā’’ti vuccamānopi anicchitvā aruṇe uṭṭhahante milātamālā viya kālaṃ katvā tasmiṃ nigrodharukkhe devatā hutvā nibbatti. Tasmā imamatthaṃ kathetvā ‘‘so seṭṭhi buddhamāmako, dhammamāmako, saṅghamāmako, taṃ nissāya katassa upaḍḍhuposathakammassa nissandenesā sampatti mayā laddhā’’ti āha.

‘‘Buddho’’ti vacanaṃ sutvāva pañcasatā tāpasā uṭṭhāya devatāya añjaliṃ paggayha ‘‘buddhoti vadesi, buddhoti vadesī’’ti pucchitvā, ‘‘buddhoti vadāmi, buddhoti vadāmī’’ti tikkhattuṃ paṭijānāpetvā ‘‘ghosopi kho eso dullabho lokasmi’’nti udānaṃ udānetvā ‘‘devate anekesu kappasatasahassesu asutapubbaṃ saddaṃ tayā suṇāpitamhā’’ti āhaṃsu. Atha antevāsino ācariyaṃ etadavocuṃ – ‘‘tena hi satthu santikaṃ gacchāmā’’ti. ‘‘Tātā, tayo seṭṭhino amhākaṃ bahūpakārā, sve tesaṃ nivesane bhikkhaṃ gaṇhitvā tesampi ācikkhitvā gamissāma, adhivāsetha, tātā’’ti. Te adhivāsayiṃsu. Punadivase seṭṭhino yāgubhattaṃ sampādetvā āsanāni paññāpetvā ‘‘ajja no ayyānaṃ āgamanadivaso’’ti ñatvā paccuggamanaṃ katvā te ādāya nivesanaṃ gantvā nisīdāpetvā bhikkhaṃ adaṃsu. Te katabhattakiccā mahāseṭṭhino ‘‘mayaṃ gamissāmā’’ti vadiṃsu. ‘‘Nanu, bhante, tumhehi cattāro vassike māse amhākaṃ gahitāva paṭiññā, idāni kuhiṃ gacchathā’’ti? ‘‘Loke kira buddho uppanno, dhammo uppanno, saṅgho uppanno, tasmā satthu santikaṃ gamissāmā’’ti. ‘‘Kiṃ pana tassa satthuno santikaṃ tumhākaññeva gantuṃ vaṭṭatī’’ti? ‘‘Aññesampi avāritaṃ, āvuso’’ti. ‘‘Tena hi, bhante, āgametha, mayampi gamanaparivacchaṃ katvā gacchāmā’’ti. ‘‘Tumhesu parivacchaṃ karontesu amhākaṃ papañco hoti, mayaṃ purato gacchāma, tumhe pacchā āgaccheyyāthā’’ti vatvā te puretaraṃ gantvā sammāsambuddhaṃ disvā abhitthavitvā vanditvā ekamantaṃ nisīdiṃsu. Atha nesaṃ satthā anupubbiṃ kathaṃ kathetvā dhammaṃ desesi. Desanāpariyosāne sabbepi saha paṭisambhidāhi arahattaṃ patvā pabbajjaṃ yācitvā ‘‘etha, bhikkhavo’’ti vacanasamanantaraṃyeva iddhimayapattacīvaradharā ehibhikkhū ahesuṃ.

Tepi kho tayo seṭṭhino pañcahi pañcahi sakaṭasatehi bhattacchādanasappimadhuphāṇitādīni dānūpakaraṇāni ādāya sāvatthiṃ patvā satthāraṃ vanditvā dhammakathaṃ sutvā kathāpariyosāne sotāpattiphale patiṭṭhāya addhamāsamattampi dānaṃ dadamānā satthu santike vasitvā kosambiṃ āgamanatthāya satthāraṃ yācitvā satthārā paṭiññaṃ dadantena ‘‘suññāgāre kho gahapatayo tathāgatā abhiramantī’’ti vutte, ‘‘aññātaṃ, bhante, amhehi pahitasāsanena āgantuṃ vaṭṭatī’’ti vatvā kosambiṃ gantvā ghosakaseṭṭhi ghositārāmaṃ, kukkuṭaseṭṭhi kukkuṭārāmaṃ, pāvārikaseṭṭhi pāvārikārāmanti tayo mahāvihāre kāretvā satthu āgamanatthāya sāsanaṃ pahiṇiṃsu. Satthā tesaṃ sāsanaṃ sutvā tattha agamāsi. Te paccuggantvā satthāraṃ vihāraṃ pavesetvā vārena vārena paṭijagganti. Satthā devasikaṃ ekekasmiṃ vihāre vasati. Yassa vihāre vuṭṭho hoti, tasseva gharadvāre piṇḍāya carati. Tesaṃ pana tiṇṇaṃ seṭṭhīnaṃ upaṭṭhāko sumano nāma mālākāro ahosi. So te seṭṭhino evamāha – ‘‘ahaṃ tumhākaṃ dīgharattaṃ upakārako, satthāraṃ bhojetukāmomhi, mayhampi ekadivasaṃ satthāraṃ dethā’’ti. ‘‘Tena hi bhaṇe sve bhojehī’’ti. ‘‘Sādhu, sāmī’’ti so satthāraṃ nimantetvā sakkāraṃ paṭiyādesi.

Tadā rājā sāmāvatiyā devasikaṃ pupphamūle aṭṭha kahāpaṇe deti. Tassā khujjuttarā nāma dāsī sumanamālākārassa santikaṃ gantvā nibaddhaṃ pupphāni gaṇhāti. Atha naṃ tasmiṃ divase āgataṃ mālākāro āha – ‘‘mayā satthā nimantito, ajja pupphehi satthāraṃ pūjessāmi, tiṭṭha tāva, tvaṃ parivesanāya sahāyikā hutvā dhammaṃ sutvā avasesāni pupphāni gahetvā gamissasī’’ti. Sā ‘‘sādhū’’ti adhivāsesi. Sumano buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā anumodanakaraṇatthāya pattaṃ aggahesi. Satthā anumodanadhammadesanaṃ ārabhi. Khujjuttarāpi satthu dhammakathaṃ suṇantīyeva sotāpattiphale patiṭṭhahi. Sā aññesu divasesu cattāro kahāpaṇe attano gahetvā catūhi pupphāni gahetvā gacchati, taṃ divasaṃ aṭṭhahipi pupphāni gahetvā gatā. Atha naṃ sāmāvatī āha – ‘‘kiṃ nu kho, amma, ajja amhākaṃ raññā dviguṇaṃ pupphamūlaṃ dinna’’nti? ‘‘No, ayye’’ti. ‘‘Atha kasmā bahūni pupphānī’’ti? ‘‘Aññesu divasesu ahaṃ cattāro kahāpaṇe attano gahetvā catūhi pupphāni āharāmī’’ti. ‘‘Ajja kasmā na gaṇhī’’ti? ‘‘Sammāsambuddhassa dhammakathaṃ sutvā dhammassa adhigatattā’’ti. Atha naṃ ‘‘are, duṭṭhadāsi ettakaṃ kālaṃ tayā gahitakahāpaṇe me dehī’’ti atajjetvā, ‘‘amma, tayā pivitaṃ amataṃ amhepi pāyehī’’ti vatvā ‘‘tena hi maṃ nhāpehī’’ti vutte soḷasahi gandhodakaghaṭehi nhāpetvā dve maṭṭhasāṭake dāpesi. Sā ekaṃ nivāsetvā ekaṃ ekaṃsaṃ pārupitvā āsanaṃ paññāpetvā ekaṃ bījaniṃ āharāpetvā āsane nisīditvā citrabījaniṃ ādāya pañca mātugāmasatāni āmantetvā tāsaṃ satthārā desitaniyāmeneva dhammaṃ desesi. Tassā dhammakathaṃ sutvā tā sabbāpi sotāpattiphale patiṭṭhahiṃsu.

sabbāpi khujjuttaraṃ vanditvā, ‘‘amma, ajjato paṭṭhāya tvaṃ kiliṭṭhakammaṃ mā kari, amhākaṃ mātuṭṭhāne ca ācariyaṭṭhāne ca ṭhatvā satthu santikaṃ gantvā satthārā desitaṃ dhammaṃ sutvā amhākaṃ kathehī’’ti vadiṃsu. Sā tathā karontī aparabhāge tipiṭakadharā jātā. Atha naṃ satthā ‘‘etadaggaṃ, bhikkhave, mama sāvikānaṃ upāsikānaṃ bahussutānaṃ dhammakathikānaṃ yadidaṃ khujjuttarā’’ti etadagge ṭhapesi. Tāpi kho pañcasatā itthiyo taṃ evamāhaṃsu – ‘‘amma, satthāraṃ daṭṭhukāmāmhā, taṃ no dassehi, gandhamālādīhi taṃ pūjessāmā’’ti. ‘‘Ayye, rājakulaṃ nāma bhāriyaṃ, tumhe gahetvā bahi gantuṃ na sakkā’’ti. ‘‘Amma, no mā nāsehi, dasseheva amhākaṃ satthāra’’nti. ‘‘Tena hi tumhākaṃ vasanagabbhānaṃ bhittīsu yattakena oloketuṃ sakkā hoti, tattakaṃ chiddaṃ katvā gandhamālādīni āharāpetvā satthāraṃ tiṇṇaṃ seṭṭhīnaṃ gharadvāraṃ gacchantaṃ tumhe tesu tesu ṭhānesu ṭhatvā oloketha ceva, hatthe ca pasāretvā vandatha, pūjetha cā’’ti. Tā tathā katvā satthāraṃ gacchantañca āgacchantañca oloketvā vandiṃsu ceva pūjesuñca.

Athekadivasaṃ māgaṇḍiyā attano pāsādatalato nikkhamitvā caṅkamamānā tāsaṃ vasanaṭṭhānaṃ gantvā gabbhesu chiddaṃ disvā, ‘‘idaṃ ki’’nti pucchitvā, tāhi tassā satthari āghātabaddhabhāvaṃ ajānantīhi ‘‘satthā imaṃ nagaraṃ āgato, mayaṃ ettha ṭhatvā satthāraṃ vandāma ceva pūjema cā’’ti vutte, ‘‘āgato nāma imaṃ nagaraṃ samaṇo gotamo, idānissa kattabbaṃ jānissāmi, imāpi tassa upaṭṭhāyikā, imāsampi kattabbaṃ jānissāmī’’ti cintetvā gantvā rañño ārocesi – ‘‘mahārāja, sāmāvatimissikānaṃ bahiddhā patthanā atthi, katipāheneva te jīvitaṃ māressantī’’ti. Rājā ‘‘na tā evarūpaṃ karissantī’’ti na saddahi. Punappunaṃ vuttepi na saddahi eva. Atha naṃ evaṃ tikkhattuṃ vuttepi asaddahantaṃ ‘‘sace me na saddahasi, tāsaṃ vasanaṭṭhānaṃ gantvā upacārehi, mahārājā’’ti āha. Rājā gantvā gabbhesu chiddaṃ disvā, ‘‘idaṃ ki’’nti pucchitvā, tasmiṃ atthe ārocite tāsaṃ akujjhitvā, kiñci avatvāva chiddāni pidahāpetvā sabbagabbhesu uddhacchiddakavātapānāni kāresi. Uddhacchiddakavātapānāni kira tasmiṃ kāle uppannāni. Māgaṇḍiyā tāsaṃ kiñci kātuṃ asakkuṇitvā, ‘‘samaṇassa gotamasseva kattabbaṃ karissāmī’’ti nāgarānaṃ lañjaṃ datvā, ‘‘samaṇaṃ gotamaṃ antonagaraṃ pavisitvā vicarantaṃ dāsakammakaraporisehi akkosetvā paribhāsetvā palāpethā’’ti āṇāpesi. Micchādiṭṭhikā tīsu ratanesu appasannā antonagaraṃ paviṭṭhaṃ satthāraṃ anubandhitvā, ‘‘corosi, bālosi, mūḷhosi, oṭṭhosi, goṇosi, gadrabhosi, nerayikosi, tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhā’’ti dasahi akkosavatthūhi akkosanti paribhāsanti.

Taṃ sutvā āyasmā ānando satthāraṃ etadavoca – ‘‘bhante, ime nāgarā amhe akkosanti paribhāsanti, ito aññattha gacchāmā’’ti. ‘‘Kuhiṃ, ānandoti’’? ‘‘Aññaṃ nagaraṃ, bhante’’ti. ‘‘Tattha manussesu akkosantesu puna kattha gamissāma, ānando’’ti? ‘‘Tatopi aññaṃ nagaraṃ, bhante’’ti. ‘‘Tatthāpi manussesu akkosantesu kuhiṃ gamissāmā’’ti? ‘‘Tatopi aññaṃ nagaraṃ, bhante’’ti. ‘‘Ānanda, evaṃ kātuṃ na vaṭṭati. Yattha adhikaraṇaṃ uppannaṃ, tattheva tasmiṃ vūpasante aññattha gantuṃ vaṭṭati. Ke pana te, ānanda, akkosantī’’ti? ‘‘Bhante, dāsakammakare upādāya sabbe akkosantī’’ti. ‘‘Ahaṃ, ānanda, saṅgāmaṃ otiṇṇahatthisadiso, saṅgāmaṃ otiṇṇahatthino hi catūhi disāhi āgate sare sahituṃ bhāro, tatheva bahūhi dussīlehi kathitakathānaṃ sahanaṃ nāma mayhaṃ bhāro’’ti vatvā attānaṃ ārabbha dhammaṃ desento imā nāgavagge tisso gāthā abhāsi –

‘‘Ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ;

Ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.

‘‘Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati;

Danto seṭṭho manussesu, yotivākyaṃ titikkhati.

‘‘Varamassatarā dantā, ājānīyā ca sindhavā;

Kuñjarā ca mahānāgā, attadanto tato vara’’nti. (dha. pa. 320-322);

Dhammakathā sampattamahājanassa sātthikā ahosi. Evaṃ dhammaṃ desetvā mā cintayi, ānanda, ete sattāhamattameva akkosissanti, aṭṭhame divase tuṇhī bhavissanti, buddhānañhi uppannaṃ adhikaraṇaṃ sattāhato uttari na gacchati. Māgaṇḍiyā satthāraṃ akkosāpetvā palāpetuṃ asakkontī, ‘‘kiṃ nu kho karissāmī’’ti cintetvā, ‘‘imā etassa upatthambhabhūtā, etāsampi byasanaṃ karissāmī’’ti ekadivasaṃ rañño surāpānaṭṭhāne upaṭṭhānaṃ karontī cūḷapitu sāsanaṃ pahiṇi ‘‘attho me kira kukkuṭehi, aṭṭha matakukkuṭe, aṭṭha sajīvakukkuṭe ca gahetvā āgacchatu, āgantvā ca sopānamatthake ṭhatvā āgatabhāvaṃ nivedetvā ‘pavisatū’ti vuttepi apavisitvā paṭhamaṃ aṭṭha sajīvakukkuṭe pahiṇatu, ‘pacchā itare’’’ti. Cūḷāpaṭṭhākassa ca ‘‘mama vacanaṃ kareyyāsī’’ti lañjaṃ adāsi. Māgaṇḍiyo āgantvā, rañño nivedāpetvā, ‘‘pavisatū’’ti vutte, ‘‘rañño āpānabhūmiṃ na pavisissāmī’’ti āha. Itarā cūḷupaṭṭhākaṃ pahiṇi – ‘‘gaccha, tāta, mama cūḷapitu santika’’nti. So gantvā tena dinne aṭṭha sajīvakukkuṭe ānetvā, ‘‘deva, purohitena paṇṇākāro pahito’’ti āha. Rājā ‘‘bhaddako vata no uttaribhaṅgo uppanno, ko nu kho paceyyā’’ti āha. Māgaṇḍiyā, ‘‘mahārāja, sāmāvatippamukhā pañcasatā itthiyo nikkammikā vicaranti, tāsaṃ pesehi, tā pacitvā āharissantī’’ti āha. Rājā ‘‘gaccha, tāsaṃ datvā aññassa kira hatthe adatvā sayameva māretvā pacantū’’ti pesesi. Cūḷupaṭṭhāko ‘‘sādhu devā’’ti gantvā tathā vatvā tāhi ‘‘mayaṃ pāṇātipātaṃ na karomā’’ti paṭikkhitto āgantvā tamatthaṃ rañño ārocesi. Māgaṇḍiyā ‘‘diṭṭhaṃ te, mahārāja, idāni tāsaṃ pāṇātipātassa karaṇaṃ vā akaraṇaṃ vā jānissasi, ‘samaṇassa gotamassa pacitvā pesentū’ti vadehi devā’’ti āha. Rājā tathā vatvā pesesi. Itaro te gahetvā gacchanto viya hutvā gantvā te kukkuṭe purohitassa datvā matakukkuṭe tāsaṃ santikaṃ netvā, ‘‘ime kira kukkuṭe pacitvā satthu santikaṃ pahiṇathā’’ti āha. Tā, ‘‘sāmi, āhara, idaṃ nāma amhākaṃ kicca’’nti paccuggantvā gaṇhiṃsu. So rañño santikaṃ gantvā, ‘‘kiṃ, tātā’’ti puṭṭho, ‘‘samaṇassa gotamassa pacitvā pesethāti vuttamatteyeva paṭimaggaṃ āgantvā gaṇhiṃsū’’ti ācikkhi. Māgaṇḍiyā ‘‘passa, mahārāja, na tā tumhādisānaṃ karonti, bahiddhā patthanā tāsaṃ atthīti vutte na saddahasī’’ti āha. Rājā taṃ sutvāpi adhivāsetvā tuṇhīyeva ahosi. Māgaṇḍiyā ‘‘kiṃ nu kho karissāmī’’ti cintesi.

Tadā pana rājā ‘‘sāmāvatiyā vāsuladattāya māgaṇḍiyāya cā’’ti tissannampi etāsaṃ pāsādatale vārena vārena sattāhaṃ sattāhaṃ vītināmeti. Atha naṃ ‘‘sve vā parasuve vā sāmāvatiyā pāsādatalaṃ gamissatī’’ti ñatvā māgaṇḍiyā cūḷapitu sāsanaṃ pahiṇi – ‘‘agadena kira dāṭhā dhovitvā ekaṃ sappaṃ pesetū’’ti. So tathā katvā pesesi. Rājā attano gamanaṭṭhānaṃ hatthikantavīṇaṃ ādāyayeva gacchati, tassā pokkhare ekaṃ chiddaṃ atthi. Māgaṇḍiyā tena chiddena sappaṃ pavesetvā chiddaṃ mālāguḷena thakesi. Sappo dvīhatīhaṃ antovīṇāyameva ahosi. Māgaṇḍiyā rañño gamanadivase ‘‘ajja katarissitthiyā pāsādaṃ gamissasi devā’’ti pucchitvā ‘‘sāmāvatiyā’’ti vutte, ‘‘ajja mayā, mahārāja, amanāpo supino diṭṭho. Na sakkā tattha gantuṃ, devā’’ti? ‘‘Gacchāmevā’’ti. Sā yāva tatiyaṃ vāretvā, ‘‘evaṃ sante ahampi tumhehi saddhiṃ gamissāmi, devā’’ti vatvā nivattiyamānāpi anivattitvā, ‘‘na jānāmi, kiṃ bhavissati devā’’ti raññā saddhiṃyeva agamāsi.

Rājā sāmāvatimissikāhi dinnāni vatthapupphagandhābharaṇāni dhāretvā subhojanaṃ bhuñjitvā vīṇaṃ ussīsake ṭhapetvā sayane nipajji. Māgaṇḍiyā aparāparaṃ vicarantī viya hutvā vīṇāchiddato pupphaguḷaṃ apanesi. Sappo dvīhatīhaṃ nirāhāro tena chiddena nikkhamitvā passasanto phaṇaṃ katvā sayanapiṭṭhe nipajji. Māgaṇḍiyā taṃ disvā, ‘‘dhī dhī, deva, sappo’’ti mahāsaddaṃ katvā rājānañca tā ca akkosantī, ‘‘ayaṃ andhabālarājā alakkhiko mayhaṃ vacanaṃ na suṇāti, imāpi nissirīkā dubbinītā, kiṃ nāma rañño santikā na labhanti, kiṃ nu tumhe imasmiṃ mateyeva sukhaṃ jīvissatha, jīvante dukkhaṃ jīvatha, ‘ajja mayā pāpasupino diṭṭho, sāmāvatiyā pāsādaṃ gantuṃ na vaṭṭatī’ti vārentiyāpi me vacanaṃ na suṇasi, devā’’ti āha. Rājā sappaṃ disvā maraṇabhayatajjito ‘‘evarūpampi nāma imā karissanti, aho pāpā, ahaṃ imāsaṃ pāpabhāvaṃ ācikkhantiyāpi imissā vacanaṃ na saddahiṃ, paṭhamaṃ attano gabbhesu chiddāni katvā nisinnā, puna mayā pesite kukkuṭe paṭipahiṇiṃsu, ajja sayane sappaṃ vissajjiṃsū’’ti kodhena sampajjalito viya ahosi.

Sāmāvatīpi pañcannaṃ itthisatānaṃ ovādaṃ adāsi – ‘‘ammā, amhākaṃ aññaṃ paṭisaraṇaṃ natthi, narinde ca deviyā ca attani ca samameva mettacittaṃ pavattetha, mā kassaci kopaṃ karitthā’’ti. Rājā sahassathāmaṃ siṅgadhanuṃ ādāya jiyaṃ pothetvā visapītaṃ saraṃ sannayhitvā sāmāvatiṃ dhure katvā sabbā tā paṭipāṭiyā ṭhapāpetvā sāmāvatiyā ure saraṃ vissajjesi. So tassā mettānubhāvena paṭinivattitvā āgatamaggābhimukhova hutvā rañño hadayaṃ pavisanto viya aṭṭhāsi. Rājā cintesi – ‘‘mayā khitto saro silampi vinivijjhitvā gacchati, ākāse paṭihananakaṭṭhānaṃ natthi, atha ca panesa nivattitvā mama hadayābhimukho jāto, ayañhi nāma nissatto nijjīvo saropi etissā guṇaṃ jānāti, ahaṃ manussabhūtopi na jānāmī’’ti, so dhanuṃ chaḍḍetvā añjaliṃ paggayha sāmāvatiyā pādamūle ukkuṭikaṃ nisīditvā imaṃ gāthamāha –

‘‘Sammuyhāmi pamuyhāmi, sabbā muyhanti me disā;

Sāmāvati maṃ tāyassu, tvañca me saraṇaṃ bhavā’’ti.

Sā tassa vacanaṃ sutvā, ‘‘sādhu, deva, maṃ saraṇaṃ gacchā’’ti avatvā, ‘‘yamahaṃ, mahārāja, saraṇaṃ gatā, tameva tvampi saraṇaṃ gacchāhī’’ti idaṃ vatvā sāmāvatī sammāsambuddhasāvikā –

‘‘Mā maṃ tvaṃ saraṇaṃ gaccha, yamahaṃ saraṇaṃ gatā;

Esa buddho mahārāja, esa buddho anuttaro;

Saraṇaṃ gaccha taṃ buddhaṃ, tvañca me saraṇaṃ bhavā’’ti. –

Āha. Rājā tassa vacanaṃ sutvā, ‘‘idānāhaṃ atirekataraṃ bhāyāmī’’ti vatvā imaṃ gāthamāha –

‘‘Esa bhiyyo pamuyhāmi, sabbā muyhanti me disā;

Sāmāvati maṃ tāyassu, tvañca me saraṇaṃ bhavā’’ti.

Atha naṃ sā purimanayeneva puna paṭikkhipitvā, ‘‘tena hi tvañca saraṇaṃ gacchāmi, satthārañca saraṇaṃ gacchāmi, varañca te dammī’’ti vutte, ‘‘varo gahito hotu, mahārājā’’ti āha. So satthāraṃ upasaṅkamitvā saraṇaṃ gantvā nimantetvā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ mahādānaṃ datvā sāmāvatiṃ āmantetvā, ‘‘uṭṭhehi, varaṃ gaṇhā’’ti āha. ‘‘Mahārāja, mayhaṃ hiraññādīhi attho natthi, imaṃ pana me varaṃ dehi, tathā karohi, yathā satthā nibaddhaṃ pañcahi bhikkhusatehi saddhiṃ idhāgacchati, dhammaṃ suṇissāmī’’ti. Rājā satthāraṃ vanditvā, ‘‘bhante, pañcahi bhikkhusatehi saddhiṃ nibaddhaṃ idhāgacchatha, sāmāvatimissikā ‘dhammaṃ suṇissāmā’ti vadantī’’ti āha. ‘‘Mahārāja, buddhānaṃ nāma ekasmiṃ ṭhāne nibaddhaṃ gantuṃ na vaṭṭati, mahājano satthāraṃ āgamanatthāya paccāsīsatī’’ti. ‘‘Tena hi, bhante, ekaṃ bhikkhuṃ āṇāpethā’’ti. Satthā ānandattheraṃ āṇāpesi. So tato paṭṭhāya pañca bhikkhusatāni ādāya nibaddhaṃ rājakulaṃ gacchati. Tāpi deviyo nibaddhaṃ theraṃ saparivāraṃ bhojenti, dhammaṃ suṇanti. Tā ekadivasaṃ therassa dhammakathaṃ sutvā pasīditvā, pañcahi uttarāsaṅgasatehi dhammapūjaṃ akaṃsu. Ekeko uttarāsaṅgo pañca satāni pañca satāni agghati.

Tā ekavatthā disvā rājā pucchi – ‘‘kuhiṃ vo uttarāsaṅgo’’ti. ‘‘Ayyassa no dinnā’’ti. ‘‘Tena sabbe gahitā’’ti? ‘‘Āma, gahitā’’ti. Rājā theraṃ upasaṅkamitvā vanditvā tāhi uttarāsaṅgānaṃ dinnabhāvaṃ pucchitvā tāhi dinnabhāvañca therena gahitabhāvañca sutvā, ‘‘nanu, bhante, atibahūni vatthāni, ettakehi kiṃ karissathā’’ti pucchi. ‘‘Amhākaṃ pahonakāni vatthāni gaṇhitvā sesāni jiṇṇacīvarikānaṃ bhikkhūnaṃ dassāmi, mahārājā’’ti. ‘‘Te attano jiṇṇacīvarāni kiṃ karissantī’’ti? ‘‘Jiṇṇataracīvarikānaṃ dassantī’’ti. ‘‘Te attano jiṇṇataracīvarāni kiṃ karissantī’’ti? ‘‘Paccattharaṇāni karissantī’’ti. ‘‘Purāṇapaccattharaṇāni kiṃ karissantī’’ti? ‘‘Bhūmattharaṇāni karissantī’’ti. ‘‘Purāṇabhūmattharaṇāni kiṃ karissantī’’ti? ‘‘Pādapuñchanāni karissanti, mahārājā’’ti. ‘‘Purāṇapādapuñchanāni kiṃ karissantī’’ti? ‘‘Khaṇḍākhaṇḍikaṃ koṭṭetvā mattikāya madditvā bhittiṃ limpissantī’’ti. ‘‘Bhante, ettakāni katvāpi ayyānaṃ dinnāni na nassantī’’ti? ‘‘Āma, mahārājā’’ti. Rājā pasanno aparānipi pañca vatthasatāni āharāpetvā therassa pādamūle ṭhapāpesi. Thero kira pañcasatagghanakāneva vatthāni pañcasatabhāgena pādamūle ṭhapetvā dinnāni pañcasatakkhattuṃ labhi, sahassagghanakāni sahassabhāgena pādamūle ṭhapetvā dinnāni sahassakkhattuṃ labhi, satasahassagghanakāni satasahassabhāgena pādamūle ṭhapetvā dinnāni satasahassakkhattuṃ labhi. Ekaṃ dve tīṇi cattāri pañca dasātiādinā nayena laddhānaṃ pana gaṇanā nāma natthi. Tathāgate kira parinibbute thero sakalajambudīpaṃ vicaritvā sabbavihāresu bhikkhūnaṃ attano santakāneva pattacīvarāni adāsi.

Tadā māgaṇḍiyāpi ‘‘yamahaṃ karomi. Taṃ tathā ahutvā aññathāva hoti, idāni kiṃ nu kho karissāmī’’ti cintetvā, ‘‘attheso upāyo’’ti raññe uyyānakīḷaṃ gacchante cūḷapitu sāsanaṃ pahiṇi – ‘‘sāmāvatiyā pāsādaṃ gantvā, dussakoṭṭhāgārāni ca telakoṭṭhāgārāni ca vivarāpetvā, dussāni telacāṭīsu temetvā temetvā thambhe veṭhetvā tā sabbāpi ekato katvā dvāraṃ pidahitvā bahi yantakaṃ datvā daṇḍadīpikāhi gehe aggiṃ dadamāno otaritvā gacchatū’’ti. So pāsādaṃ abhiruyha koṭṭhāgārāni vivaritvā vatthāni telacāṭīsu temetvā temetvā thambhe veṭhetuṃ ārabhi. Atha naṃ sāmāvatippamukhā itthiyo ‘‘kiṃ etaṃ cūḷapitā’’ti vadantiyo upasaṅkamiṃsu. ‘‘Ammā, rājā daḷhikammatthāya ime thambhe telapilotikāhi veṭhāpeti, rājagehe nāma suyuttaṃ duyuttaṃ dujjānaṃ, mā me santike hotha, ammā’’ti evaṃ vatvā tā āgatā gabbhe pavesetvā dvārāni pidahitvā bahi yantakaṃ datvā ādito paṭṭhāya aggiṃ dento otari. Sāmāvatī tāsaṃ ovādaṃ adāsi – ‘‘amhākaṃ anamatagge saṃsāre vicarantīnaṃ evameva agginā jhāyamānānaṃ attabhāvānaṃ paricchedo buddhañāṇenapi na sukaro, appamattā hothā’’ti. Tā gehe jhāyante vedanāpariggahakammaṭṭhānaṃ manasikarontiyo kāci dutiyaphalaṃ, kāci tatiyaphalaṃ pāpuṇiṃsu. Tena vuttaṃ – ‘‘atha kho sambahulā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘idha, bhante, rañño utenassa uyyānagatassa antepuraṃ daḍḍhaṃ, pañca ca itthisatāni kālakatāni sāmāvatippamukhāni. Tāsaṃ, bhante, upāsikānaṃ kā gati, ko abhisamparāyo’ti? Santettha, bhikkhave, upāsikāyo sotāpannā, santi sakadāgāmiyo, santi anāgāmiyo, sabbā tā, bhikkhave, upāsikāyo anipphalā kālakatā’’ti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Mohasambandhano loko, bhabbarūpova dissati;

Upadhībandhano bālo, tamasā parivārito;

Sassatoriva khāyati, passato natthi kiñcana’’nti. (udā. 70);

Evañca pana vatvā, ‘‘bhikkhave, sattā nāma vaṭṭe vicarantā niccakālaṃ appamattā hutvā puññakammameva na karonti, pamādino hutvā pāpakammampi karonti. Tasmā vaṭṭe vicarantā sukhampi dukkhampi anubhavantī’’ti dhammaṃ desesi.

Rājā ‘‘sāmāvatiyā gehaṃ kira jhāyatī’’ti sutvā vegenāgacchantopi adaḍḍhe sampāpuṇituṃ nāsakkhi. Āgantvā pana gehaṃ nibbāpento uppannabalavadomanasso amaccagaṇaparivuto nisīditvā sāmāvatiyā guṇe anussaranto, ‘‘kassa nu kho idaṃ kamma’’nti cintetvā – ‘‘māgaṇḍiyāya kāritaṃ bhavissatī’’ti ñatvā, ‘‘tāsetvā pucchiyamānā na kathessati, saṇikaṃ upāyena pucchissāmī’’ti cintetvā amacce āha – ‘‘ambho, ahaṃ ito pubbe uṭṭhāya samuṭṭhāya āsaṅkitaparisaṅkitova homi, sāmāvatī me niccaṃ otārameva gavesati, idāni pana me cittaṃ nibbutaṃ bhavissati, sukhena ca vasituṃ labhissāmī’’ti, te ‘‘kena nu kho, deva, idaṃ kata’’nti āhaṃsu. ‘‘Mayi sinehena kenaci kataṃ bhavissatī’’ti. Māgaṇḍiyāpi samīpe ṭhitā taṃ sutvā, ‘‘nāñño koci kātuṃ sakkhissati, mayā kataṃ, deva, ahaṃ cūḷapitaraṃ āṇāpetvā kāresi’’nti āha. ‘‘Taṃ ṭhapetvā añño mayi sineho satto nāma natthi, pasannosmi, varaṃ te dammi, attano ñātigaṇaṃ pakkosāpehī’’ti. Sā ñātakānaṃ sāsanaṃ pahiṇi – ‘‘rājā me pasanno varaṃ deti, sīghaṃ āgacchantū’’ti. Rājā āgatāgatānaṃ mahantaṃ sakkāraṃ kāresi. Taṃ disvā tassā aññātakāpi lañjaṃ datvā ‘‘mayaṃ māgaṇḍiyāya ñātakā’’ti āgacchiṃsu. Rājā te sabbe gāhāpetvā rājaṅgaṇe nābhippamāṇe āvāṭe khaṇāpetvā te tattha nisīdāpetvā paṃsūhi pūretvā upari palāle vikirāpetvā aggiṃ dāpesi. Cammassa daḍḍhakāle ayanaṅgalena kasāpetvā khaṇḍākhaṇḍaṃ hīrāhīraṃ kāresi. Māgaṇḍiyāya sarīratopi tikhiṇena satthena ghanaghanaṭṭhānesu maṃsaṃ uppāṭetvā telakapālaṃ uddhanaṃ āropetvā pūve viya pacāpetvā tameva khādāpesi.

Dhammasabhāyampi bhikkhū kathaṃ samuṭṭhāpesuṃ, ‘‘ananucchavikaṃ vata, āvuso, evarūpāya saddhāya pasannāya upāsikāya evarūpaṃ maraṇa’’nti. Satthā āgantvā, ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte ‘‘bhikkhave, imasmiṃ attabhāve sāmāvatippamukhānaṃ itthīnaṃ etaṃ ayuttaṃ sampattaṃ. Pubbe katakammassa pana yuttameva etāhi laddha’’nti vatvā, ‘‘kiṃ, bhante, etāhi pubbe kataṃ, taṃ ācikkhathā’’ti tehi yācito atītaṃ āhari –

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente rājagehe nibaddhaṃ aṭṭha paccekabuddhā bhuñjanti. Pañcasatā itthiyo te upaṭṭhahanti. Tesu satta paccekabuddhā himavantaṃ gacchanti, eko nadītīre ekaṃ tiṇagahanaṃ atthi, tattha jhānaṃ samāpajjitvā nisīdi. Athekadivasaṃ rājā paccekabuddhesu gatesu tā itthiyo ādāya nadiyaṃ udakakīḷaṃ kīḷituṃ gato. Tattha tā itthiyo divasabhāgaṃ udake kīḷitvā uttaritvā sītapīḷitā aggiṃ visibbetukāmā ‘‘amhākaṃ aggikaraṇaṭṭhānaṃ olokethā’’ti aparāparaṃ vicarantiyo taṃ tiṇagahanaṃ disvā, ‘‘tiṇarāsī’’ti saññāya taṃ parivāretvā ṭhitā aggiṃ adaṃsu. Tiṇesu jhāyitvā patantesu paccekabuddhaṃ disvā, ‘‘naṭṭhāmhā, amhākaṃ rañño paccekabuddho jhāyati, rājā ñatvā amhe nāsessati, sudaḍḍhaṃ naṃ karissāmā’’ti sabbā tā itthiyo ito cito ca dārūni āharitvā tassa upari dārurāsiṃ kariṃsu. Mahādārurāsi ahosi. Atha naṃ ālimpetvā, ‘‘idāni jhāyissatī’’ti pakkamiṃsu. Tā paṭhamaṃ asañcetanikā hutvā kammunā na bajjhiṃsu, idāni pacchā sañcetanāya kammunā bajjhiṃsu. Paccekabuddhaṃ pana antosamāpattiyaṃ sakaṭasahassehi dārūni āharitvā ālimpentāpi usmākāramattampi gahetuṃ na sakkonti. Tasmā so sattame divase uṭṭhāya yathāsukhaṃ agamāsi. Tā tassa kammassa katattā bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena attabhāvasate imināva niyāmena gehe jhāyamāne jhāyiṃsu. Idaṃ etāsaṃ pubbakammanti.

Evaṃ vutte bhikkhū satthāraṃ paṭipucchiṃsu – ‘‘khujjuttarā pana, bhante, kena kammena khujjā jātā, kena kammena mahāpaññā, kena kammena sotāpattiphalaṃ adhigatā, kena kammena paresaṃ pesanakāritā jātā’’ti? Bhikkhave, tasseva rañño bārāṇasiyaṃ rajjaṃ karaṇakāle sveva paccekabuddho thokaṃ khujjadhātuko ahosi. Athekā upaṭṭhāyikā itthī kambalaṃ pārupitvā suvaṇṇasaraṇaṃ gahetvā, ‘‘amhākaṃ paccekabuddho evañca evañca vicaratī’’ti khujjā hutvā tassa vicaraṇākāraṃ dassesi. Tassa nissandena khujjā jātā. Te pana paccekabuddhe paṭhamadivase rājagehe nisīdāpetvā patte gāhāpetvā pāyāsassa pūretvā dāpesi. Uṇhapāyāsassa pūre patte paccekabuddhā parivattetvā parivattetvā gaṇhanti. Sā itthī te tathā karonte disvā attano santakāni aṭṭha dantavalayāni datvā, ‘‘idha ṭhapetvā gaṇhathā’’ti āha. Tesu tathā katvā taṃ oloketvā ṭhitesu tesaṃ adhippāyaṃ ñatvā, ‘‘natthi, bhante, amhākaṃ etehi attho. Tumhākaññeva etāni pariccattāni, gahetvā gacchathā’’ti āha. Te gahetvā nandamūlakapabbhāraṃ agamaṃsu. Ajjatanāpi tāni valayāni arogāneva. Sā tassa kammassa nissandena idāni tipiṭakadharā mahāpaññā jātā. Paccekabuddhānaṃ kataupaṭṭhānassa nissandena pana sotāpattiphalaṃ pattā. Idamassā buddhantare pubbakammaṃ.

Kassapasammāsambuddhakāle pana ekā bārāṇasiseṭṭhino dhītā vaḍḍhamānakacchāyāya ādāsaṃ gahetvā attānaṃ alaṅkarontī nisīdi. Athassā vissāsikā ekā khīṇāsavā bhikkhunī taṃ daṭṭhuṃ agamāsi. Bhikkhuniyo hi khīṇāsavāpi sāyanhasamaye upaṭṭhākakulāni daṭṭhukāmā honti. Tasmiṃ pana khaṇe seṭṭhidhītāya santike kāci pesanakārikā natthi, sā ‘‘vandāmi, ayye, etaṃ tāva me pasādhanapeḷakaṃ gahetvā dethā’’ti āha. Therī cintesi – ‘‘sacassā imaṃ gaṇhitvā na dassāmi, mayi āghātaṃ katvā niraye nibbattissati. Sace pana dassāmi, parassa pesanakārikā hutvā nibbattissati. Nirayasantāpato kho pana parassa pesanabhāvova seyyo’’ti. ‘‘Sā anudayaṃ paṭicca taṃ gahetvā tassā adāsi. Tassa kammassa nissandena paresaṃ pesanakārikā jātā’’ti.

Atha punekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘sāmāvatippamukhā pañcasatā itthiyo gehe agginā jhāyiṃsu, māgaṇḍiyāya ñātakā upari palālaggiṃ datvā ayanaṅgalehi bhinnā, māgaṇḍiyā pakkuthitatele pakkā, ke nu kho ettha jīvanti nāma, ke matā nāmā’’ti. Satthā āgantvā, ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, ye keci pamattā, te vassasataṃ jīvantāpi matāyeva nāma. Ye appamattā, te matāpi jīvantiyeva. Tasmā māgaṇḍiyā jīvantīpi matāyeva nāma, sāmāvatippamukhā pañcasatā itthiyo matāpi jīvantiyeva nāma. Na hi, bhikkhave, appamattā maranti nāmā’’ti vatvā imā gāthā abhāsi –

21.

‘‘Appamādo amatapadaṃ, pamādo maccuno padaṃ;

Appamattā na mīyanti, ye pamattā yathā matā.

22.

‘‘Evaṃ visesato ñatvā, appamādamhi paṇḍitā;

Appamāde pamodanti, ariyānaṃ gocare ratā.

23.

‘‘Te jhāyino sātatikā, niccaṃ daḷhaparakkamā;

Phusanti dhīrā nibbānaṃ, yogakkhemaṃ anuttara’’nti.

Tattha appamādoti padaṃ mahantaṃ atthaṃ dīpeti, mahantaṃ atthaṃ gahetvā tiṭṭhati. Sakalampi hi tepiṭakaṃ buddhavacanaṃ āharitvā kathiyamānaṃ appamādapadameva otarati. Tena vuttaṃ –

‘‘Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho, bhikkhave, ye keci kusalā dhammā, sabbete appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatī’’ti (saṃ. ni. 5.140).

So panesa atthato satiyā avippavāso nāma. Niccaṃ upaṭṭhitāya satiyā cetaṃ nāmaṃ. Amatapadanti amataṃ vuccati nibbānaṃ. Tañhi ajātattā nu jīyati na mīyati, tasmā amatanti vuccati. Pajjanti imināti padaṃ, amataṃ pāpuṇantīti attho. Amatassa padaṃ amatapadaṃ, amatassa adhigamūpāyoti vuttaṃ hoti, pamādoti pamajjanabhāvo, muṭṭhassatisaṅkhātassa satiyā vosaggassetaṃ nāmaṃ. Maccunoti maraṇassa. Padanti upāyo maggo. Pamatto hi jātiṃ nātivattati, jāto jīyati ceva mīyati cāti pamādo maccuno padaṃ nāma hoti, maraṇaṃ upeti. Appamattā na mīyantīti satiyā samannāgatā hi appamattā na maranti. Ajarā amarā hontīti na sallakkhetabbaṃ. Na hi koci satto ajaro amaro nāma atthi, pamattassa pana vaṭṭaṃ nāma aparicchinnaṃ, appamattassa paricchinnaṃ. Tasmā pamattā jātiādīhi aparimuttattā jīvantāpi matāyeva nāma. Appamattā pana appamādalakkhaṇaṃ vaḍḍhetvā khippaṃ maggaphalāni sacchikatvā dutiyatatiyaattabhāvesu na nibbattanti. Tasmā te jīvantāpi matāpi na mīyantiyeva nāma. Ye pamattā yathā matāti ye pana sattā pamattā, te pamādamaraṇena matattā, yathā hi jīvitindriyupacchedena matā dārukkhandhasadisā apagataviññāṇā, tatheva honti. Tesampi hi matānaṃ viya gahaṭṭhānaṃ tāva ‘‘dānaṃ dassāma, sīlaṃ rakkhissāma, uposathakammaṃ karissāmā’’ti ekacittampi na uppajjati, pabbajitānampi ‘‘ācariyupajjhāyavattādīni pūressāma, dhutaṅgāni samādiyissāma, bhāvanaṃ vaḍḍhessāmā’’ti na uppajjatīti matena te kiṃ nānākaraṇāva honti. Tena vuttaṃ – ‘‘ye pamattā yathā matā’’ti.

Evaṃ visesato ñatvāti pamattassa vaṭṭato nissaraṇaṃ natthi, appamattassa atthīti evaṃ visesatova jānitvā. Ke panetaṃ visesaṃ jānantīti? Appamādamhi paṇḍitāti ye paṇḍitā medhāvino sappaññā attano appamāde ṭhatvā appamādaṃ vaḍḍhenti, te evaṃ visesakāraṇaṃ jānanti. Appamāde pamodantīti te evaṃ ñatvā tasmiṃ attano appamāde pamodanti, pahaṃsitamukhā tuṭṭhapahaṭṭhā honti. Ariyānaṃ gocare ratāti te evaṃ appamāde pamodantā taṃ appamādaṃ vaḍḍhetvā ariyānaṃ buddhapaccekabuddhabuddhasāvakānaṃ gocarasaṅkhāte catusatipaṭṭhānādibhede sattatiṃsa bodhipakkhiyadhamme navavidhalokuttaradhamme ca ratā niratā, abhiratā hontīti attho.

Te jhāyinoti te appamattā paṇḍitā aṭṭhasamāpattisaṅkhātena ārammaṇūpanijjhānena vipassanāmaggaphalasaṅkhātena lakkhaṇūpanijjhānena cāti duvidhenapi jhānena jhāyino. Sātatikāti abhinikkhamanakālato paṭṭhāya yāva arahattamaggā satataṃ pavattakāyikacetasikavīriyā. Niccaṃ daḷhaparakkamāti yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatīti evarūpena vīriyena antarā anosakkitvā niccappavattena daḷhaparakkamena samannāgatā. Phusantīti ettha dve phusanā ñāṇaphusanā ca, vipākaphusanā ca. Tattha cattāro maggā ñāṇaphusanā nāma, cattāri phalāni vipākaphusanā nāma. Tesu idha vipākaphusanā adhippetā. Ariyaphalena nibbānaṃ sacchikaronto dhīrā paṇḍitā tāya vipākaphusanāya phusanti, nibbānaṃ sacchikaronti. Yogakkhemaṃ anuttaranti ye cattāro yogā mahājanaṃ vaṭṭe osīdāpenti, tehi khemaṃ nibbhayaṃ sabbehi lokiyalokuttaradhammehi seṭṭhattā anuttaranti.

Desanāpariyosāne bahū sotāpannādayo ahesuṃ. Desanā mahājanassa sātthikā jātāti.

Sāmāvatīvatthu paṭhamaṃ.

2. Kumbhaghosakaseṭṭhivatthu

Uṭṭhānavatoti imaṃ dhammadesanaṃ satthā veḷuvane viharanto kumbhaghosakaṃ ārabbha kathesi. Rājagahanagarasmiñhi rājagahaseṭṭhino gehe ahivātarogo uppajji, tasmiṃ uppanne makkhikā ādiṃ katvā yāva gāvā paṭhamaṃ tiracchānagatā maranti, tato dāsakammakaro, sabbapacchā gehasāmikā, tasmā so rogo sabbapacchā seṭṭhiñca jāyañca gaṇhi. Te rogena phuṭṭhā puttaṃ santike ṭhitaṃ oloketvā assupuṇṇehi nettehi taṃ āhaṃsu – ‘‘tāta, imasmiṃ kira roge uppanne bhittiṃ bhinditvā palāyantāva jīvitaṃ labhanti, tvaṃ amhe anoloketvā palāyitvā jīvanto punāgantvā amhākaṃ asukaṭṭhāne nāma cattālīsa dhanakoṭiyo nidahitvā ṭhapitā, tā uddharitvā jīvikaṃ kappeyyāsī’’ti. So tesaṃ vacanaṃ sutvā rudamāno mātāpitaro vanditvā maraṇabhayabhīto bhittiṃ bhinditvā palāyitvā pabbatagahanaṃ gantvā dvādasa vassāni tattha vasitvā mātāpituvasanaṭṭhānaṃ paccāgañchi.

Atha naṃ daharakāle gantvā parūḷhakesamassukāle āgatattā na koci sañjāni. So mātāpitūhi dinnasaññāvasena dhanaṭṭhānaṃ gantvā dhanassa arogabhāvaṃ ñatvā cintesi – ‘‘maṃ na koci sañjānāti, sacāhaṃ dhanaṃ uddharitvā valañjissāmi, ‘ekena duggatena nidhi uddhaṭo’ti maṃ gahetvā viheṭheyyuṃ, yaṃnūnāhaṃ bhatiṃ katvā jīveyya’’nti. Athekaṃ pilotikaṃ nivāsetvā, ‘‘atthi koci bhatakena atthiko’’ti pucchanto bhatakavīthiṃ pāpuṇi. Atha naṃ bhatakā disvā, ‘‘sace amhākaṃ ekaṃ kammaṃ karissasi, bhattavetanaṃ te dassāmā’’ti āhaṃsu. ‘‘Kiṃ kammaṃ nāmā’’ti? ‘‘Pabodhanacodanakammaṃ. Sace ussahasi, pātova uṭṭhāya ‘tātā, uṭṭhahatha, sakaṭāni sannayhatha, goṇe yojetha, hatthiassānaṃ tiṇatthāya gamanavelā; ammā, tumhepi uṭṭhahatha, yāguṃ pacatha, bhattaṃ pacathā’ti vicaritvā ārocehī’’ti. So ‘‘sādhū’’ti sampaṭicchi. Athassa vasanatthāya ekaṃ gharaṃ adaṃsu. So devasikaṃ taṃ kammaṃ akāsi.

Athassa ekadivasaṃ rājā bimbisāro saddamassosi. So pana sabbaravaññū ahosi. Tasmā ‘‘mahādhanassa purisassesa saddo’’ti āha. Athassa santike ṭhitā ekā paricārikā ‘‘rājā yaṃ vā taṃ vā na kathessati, idaṃ mayā ñātuṃ vaṭṭatī’’ti cintetvā – ‘‘gaccha, tāta, etaṃ jānāhī’’ti ekaṃ purisaṃ pahiṇi. So vegena gantvā taṃ disvā āgantvā, ‘‘eko bhatakānaṃ bhatikārako kapaṇamanusso eso’’ti ārocesi. Rājā tassa vacanaṃ sutvā tuṇhī hutvā dutiyadivasepi tatiyadivasepi taṃ tassa saddaṃ sutvā tatheva āha. Sāpi paricārikā tatheva cintetvā punappunaṃ pesetvā, ‘‘kapaṇamanusso eso’’ti vutte cintesi – ‘‘rājā ‘kapaṇamanusso eso’ti vacanaṃ sutvāpi na saddahati, punappunaṃ ‘mahādhanassa purisassesa saddo’ti vadati, bhavitabbamettha kāraṇena, yathāsabhāvato etaṃ ñātuṃ vaṭṭatī’’ti. Sā rājānaṃ āha, ‘‘deva, ahaṃ sahassaṃ labhamānā dhītaraṃ ādāya gantvā etaṃ dhanaṃ rājakulaṃ pavesessāmī’’ti. Rājā tassā sahassaṃ dāpesi.

Sā taṃ gahetvā dhītaraṃ ekaṃ malinadhātukaṃ vatthaṃ nivāsāpetvā tāya saddhiṃ rājagehato nikkhamitvā maggapaṭipannā viya bhatakavīthiṃ gantvā ekaṃ gharaṃ pavisitvā, ‘‘amma, mayaṃ maggapaṭipannā, ekāhadvīhaṃ idha vissamitvā gamissāmā’’ti āha. ‘‘Amma, bahūni gharamānusakāni, na sakkā idha vasituṃ, etaṃ kumbhaghosakassa gehaṃ tucchaṃ, tattha gacchathā’’ti. Sā tattha gantvā, ‘‘sāmi, mayaṃ maggapaṭipannakā, ekāhadvīhaṃ idha vasissāmā’’ti vatvā tena punappunaṃ paṭikkhittāpi, ‘‘sāmi, ajjekadivasamattaṃ vasitvā pātova gamissāmā’’ti nikkhamituṃ na icchi. Sā tattheva vasitvā punadivase tassa araññagamanavelāya, ‘‘sāmi, tava nivāpaṃ datvā yāhi, āhāraṃ te pacissāmī’’ti vatvā, ‘‘alaṃ, amma, ahameva pacitvā bhuñjissāmī’’ti vutte punappunaṃ nibandhitvā tena dinne gahitamattakeyeva katvā antarāpaṇato bhājanāni ceva parisuddhataṇḍulādīni ca āharāpetvā rājakule pacananiyāmena suparisuddhaṃ odanaṃ, sādhurasāni ca dve tīṇi sūpabyañjanāni pacitvā tassa araññato āgatassa adāsi. Atha naṃ bhuñjitvā muducittataṃ āpannaṃ ñatvā, ‘‘sāmi, kilantamha, ekāhadvīhaṃ idheva homā’’ti āha. So ‘‘sādhū’’ti sampaṭicchi.

Athassa sāyampi punadivasepi madhurabhattaṃ pacitvā adāsi. Atha muducittataṃ tassa ñatvā ‘‘sāmi, katipāhaṃ idheva vasissāmā’’ti. Tattha vasamānā tikhiṇena satthena tassa mañcavāṇaṃ heṭṭhāaṭaniyaṃ tahaṃ tahaṃ chindi. Mañco tasmiṃ āgantvā nisinnamatteyeva heṭṭhā olambi. So ‘‘kasmā ayaṃ mañco evaṃ chijjitvā gato’’ti āha. ‘‘Sāmi, daharadārake vāretuṃ na sakkomi, ettheva sannipatantī’’ti. ‘‘Amma, idaṃ me dukkhaṃ tumhe nissāya jātaṃ. Ahañhi pubbe katthaci gacchanto dvāraṃ pidahitvā gacchāmī’’ti. ‘‘Kiṃ karomi, tāta, vāretuṃ na sakkomī’’ti. Sā imināva niyāmena dve tayo divase chinditvā tena ujjhāyitvā khīyitvā vuccamānāpi tatheva vatvā puna ekaṃ dve rajjuke ṭhapetvā sese chindi. Taṃ divasaṃ tasmiṃ nisinnamatteyeva sabbaṃ vāṇaṃ bhūmiyaṃ pati, sīsaṃ jaṇṇukehi saddhiṃ ekato ahosi, so uṭṭhāya, ‘‘kiṃ karomi, idāni kuhiṃ gamissāmi, nipajjanamañcassapi tumhehi asāmiko viya katomhī’’ti āha. ‘‘Tāta, kiṃ karomi, paṭivissakadārake vāretuṃ na sakkomi, hotu, mā cintayi, imāya nāma velāya kuhiṃ gamissasī’’ti dhītaraṃ āmantetvā, ‘‘amma, tava bhātikassa nipajjanokāsaṃ karohī’’ti āha. Sā ekapasse sayitvā ‘‘idhāgaccha, sāmī’’ti āha. Itaropi naṃ ‘‘gaccha, tāta, bhaginiyā saddhiṃ nipajjā’’ti vadesi. So tāya saddhiṃ ekamañce nipajjitvā taṃ divasaññeva santhavaṃ akāsi, kumārikā parodi. Atha naṃ mātā pucchi – ‘‘kiṃ, amma, rodasī’’ti? ‘‘Amma, idaṃ nāma jāta’’nti. ‘‘Hotu, amma, kiṃ sakkā kātuṃ, tayāpi ekaṃ bhattāraṃ imināpekaṃ pādaparicārikaṃ laddhuṃ vaṭṭatī’’ti taṃ jāmātaraṃ akāsi. Te samaggavāsaṃ vasiṃsu.

Sā katipāhaccayena rañño sāsanaṃ pesesi – ‘‘bhatakavīthiyaṃ chaṇaṃ karontu. Yassa pana ghare chaṇo na karīyati, tassa ettako nāma daṇḍoti ghosanaṃ kāretū’’ti. Rājā tathā kāresi. Atha naṃ sassu āha – ‘‘tāta, bhatakavīthiyaṃ rājāṇāya chaṇo kattabbo jāto, kiṃ karomā’’ti? ‘‘Amma, ahaṃ bhatiṃ karontopi jīvituṃ na sakkomi, kiṃ karissāmī’’ti? ‘‘Tāta, gharāvāsaṃ vasantā nāma iṇampi gaṇhanti, rañño āṇā akātuṃ na labbhā. Iṇato nāma yena kenaci upāyena muccituṃ sakkā, gaccha, kutoci ekaṃ vā dve vā kahāpaṇe āharā’’ti āha. So ujjhāyanto khīyanto gantvā cattālīsakoṭidhanaṭṭhānato ekameva kahāpaṇaṃ āhari. Sā taṃ kahāpaṇaṃ rañño pesetvā attano kahāpaṇena chaṇaṃ katvā puna katipāhaccayena tatheva sāsanaṃ pahiṇi. Puna rājā tatheva ‘‘chaṇaṃ karontu, akarontānaṃ ettako daṇḍo’’ti āṇāpesi. Punapi so tāya tatheva vatvā nippīḷiyamāno gantvā tayo kahāpaṇe āhari. Sā tepi kahāpaṇe rañño pesetvā puna katipāhaccayena tatheva sāsanaṃ pahiṇi – ‘‘idāni purise pesetvā imaṃ pakkosāpetū’’ti. Rājā pesesi. Purisā gantvā, ‘‘kumbhaghosako nāma kataro’’ti pucchitvā pariyesantā taṃ disvā ‘‘ehi, bho rājā, taṃ pakkosatī’’ti āhaṃsu. So bhīto ‘‘na maṃ rājā jānātī’’tiādīni vatvā gantuṃ na icchi. Atha naṃ balakkārena hatthādīsu gahetvā ākaḍḍhiṃsu. Sā itthī te disvā, ‘‘are, dubbinītā, tumhe mama jāmātaraṃ hatthādīsu gahetuṃ ananucchavikā’’ti tajjetvā, ‘‘ehi, tāta, mā bhāyi, rājānaṃ disvā tava hatthādigāhakānaṃ hattheyeva chindāpessāmī’’ti dhītaraṃ ādāya purato hutvā rājagehaṃ patvā vesaṃ parivattetvā sabbālaṅkārapaṭimaṇḍitā ekamantaṃ aṭṭhāsi. Itarampi parikaḍḍhitvā ānayiṃsuyeva.

Atha naṃ vanditvā ṭhitaṃ rājā āha – ‘‘tvaṃ kumbhaghosako nāmā’’ti? ‘‘Āma, devā’’ti. ‘‘Kiṃ kāraṇā mahādhanaṃ vañcetvā khādasī’’ti? ‘‘Kuto me, deva, dhanaṃ bhatiṃ katvā jīvantassā’’ti? ‘‘Mā evaṃ kari, kiṃ amhe vañcesī’’ti? ‘‘Na vañcemi, deva, natthi me dhana’’nti. Athassa rājā te kahāpaṇe dassetvā, ‘‘ime kassa kahāpaṇā’’ti āha. So sañjānitvā, ‘‘aho bālomhi, kathaṃ nu kho ime rañño hatthaṃ pattā’’ti ito cito ca olokento tā dvepi paṭimaṇḍitapasādhanā gabbhadvāramūle ṭhitā disvā, ‘‘bhāriyaṃ vatidaṃ kammaṃ, imāhi raññā payojitāhi bhavitabba’’nti cintesi. Atha naṃ rājā ‘‘vadehi, bho, kasmā evaṃ karosī’’ti āha. ‘‘Nissayo me natthi, devā’’ti. ‘‘Mādiso nissayo bhavituṃ na vaṭṭatī’’ti. ‘‘Kalyāṇaṃ, deva, sace me devo avassayo hotī’’ti. ‘‘Homi, bho, kittakaṃ te dhana’’nti? ‘‘Cattālīsakoṭiyo, devā’’ti. ‘‘Kiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Sakaṭāni devā’’ti? Rājā anekasatāni sakaṭāni yojāpetvā pahiṇitvā taṃ dhanaṃ āharāpetvā rājaṅgaṇe rāsiṃ kārāpetvā rājagahavāsino sannipātāpetvā, ‘‘atthi kassaci imasmiṃ nagare ‘‘ettakaṃ dhana’’nti pucchitvā ‘‘natthi, devā’’ti. ‘‘Kiṃ panassa kātuṃ vaṭṭatī’’ti? ‘‘Sakkāraṃ, devā’’ti vutte mahantena sakkārena taṃ seṭṭhiṭṭhāne ṭhapetvā dhītaraṃ tasseva datvā tena saddhiṃ satthu santikaṃ gantvā vanditvā ‘‘bhante, passathimaṃ purisaṃ, evarūpo dhitimā nāma natthi, cattālīsakoṭivibhavo hontopi uppilāvitākāraṃ vā asmimānamattaṃ vā na karoti, kapaṇo viya pilotikaṃ nivāsetvā bhatakavīthiyaṃ bhatiṃ katvā jīvanto mayā iminā nāma upāyena ñāto. Jānitvā ca pana pakkosāpetvā sadhanabhāvaṃ sampaṭicchāpetvā taṃ dhanaṃ āharāpetvā seṭṭhiṭṭhāne ṭhapito, dhītā cassa mayā dinnā. Bhante, mayā ca evarūpo dhitimā na diṭṭhapubbo’’ti āha.

Taṃ sutvā satthā ‘‘evaṃ jīvantassa jīvikaṃ dhammikajīvikaṃ nāma, mahārāja, corikādikammaṃ pana idhaloke ceva pīḷeti hiṃseti, paraloke ca, tatonidānaṃ sukhaṃ nāma natthi. Purisassa hi dhanapārijuññakāle kasiṃ vā bhatiṃ vā katvā jīvikameva dhammikajīvikaṃ nāma. Evarūpassa hi vīriyasampannassa satisampannassa kāyavācāhi parisuddhakammassa paññāya nisammakārino kāyādīhi saññatassa dhammajīvikaṃ jīvantassa satiavippavāse ṭhitassa issariyaṃ vaḍḍhatiyevā’’ti vatvā imaṃ gāthamāha –

24.

‘‘Uṭṭhānavato satīmato,

Sucikammassa nisammakārino;

Saññatassa dhammajīvino,

Appamattassa yasobhivaḍḍhatī’’ti.

Tattha uṭṭhānavatoti uṭṭhānavīriyavantassa. Satimatoti satisampannassa. Sucikammassāti niddosehi niraparādhehi kāyakammādīhi samannāgatassa. Nisammakārinoti evañce bhavissati, evaṃ karissāmīti vā, imasmiṃ kamme evaṃ kate idaṃ nāma bhavissatīti vā evaṃ nidānaṃ sallakkhetvā rogatikicchanaṃ viya sabbakammāni nisāmetvā upadhāretvā karontassa. Saññatassāti kāyādīhi saññatassa nicchiddassa. Dhammajīvinoti agārikassa tulākūṭādīni vajjetvā kasigorakkhādīhi, anagārikassa vejjakammadūtakammādīni vajjetvā dhammena samena bhikkhācariyāya jīvikaṃ kappentassa. Appamattassāti avippavutthasatino. Yasobhivaḍḍhatīti issariyabhogasampannasaṅkhāto ceva kittivaṇṇabhaṇanasaṅkhāto ca yaso abhivaḍḍhatīti.

Gāthāpariyosāne kumbhaghosako sotāpattiphale patiṭṭhahi. Aññepi bahū sotāpattiphalādīni pāpuṇiṃsu. Evaṃ mahājanassa sātthikā dhammadesanā jātāti.

Kumbhaghosakaseṭṭhivatthu dutiyaṃ.

3. Cūḷapanthakattheravatthu

Uṭṭhānenappamādenāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto cūḷapanthakattheraṃ ārabbha kathesi.

Rājagahe kira dhanaseṭṭhikulassa dhītā vayappattakāle mātāpitūhi sattabhūmikassa pāsādassa uparimatale ativiya rakkhiyamānā yobbanamadamattatāya purisalolā hutvā attano dāseneva saddhiṃ santhavaṃ katvā, ‘‘aññepi me idaṃ kammaṃ jāneyyu’’nti bhītā evamāha – ‘‘amhehi imasmiṃ ṭhāne na sakkā vasituṃ. Sace me mātāpitaro imaṃ dosaṃ jānissanti, khaṇḍākhaṇḍikaṃ maṃ karissanti. Videsaṃ gantvā vasissāmā’’ti. Te hatthasāraṃ gahetvā aggadvārena nikkhamitvā, ‘‘yattha vā tattha vā aññehi ajānanaṭṭhānaṃ gantvā vasissāmā’’ti ubhopi agamaṃsu. Tesaṃ ekasmiṃ ṭhāne vasantānaṃ saṃvāsamanvāya tassā kucchismiṃ gabbho patiṭṭhāsi. Sā gabbhaparipākaṃ āgamma tena saddhiṃ mantesi, ‘‘gabbho me paripākaṃ gato, ñātibandhuvirahite ṭhāne gabbhavuṭṭhānaṃ nāma ubhinnampi amhākaṃ dukkhāvahaṃ, kulagehameva gacchāmā’’ti. So ‘‘sacāhaṃ tattha gamissāmi, jīvitaṃ me natthī’’ti bhayena ‘‘ajja gacchāma, sve gacchāmā’’ti divase atikkāmesi. Sā cintesi – ‘‘ayaṃ bālo attano dosamahantatāya gantuṃ na ussahati, mātāpitaro nāma ekantahitāva, ayaṃ gacchatu vā, mā vā, ahaṃ gamissāmī’’ti. Sā tasmiṃ gehā nikkhante gehaparikkhāraṃ paṭisāmetvā attano kulagharaṃ gatabhāvaṃ anantaragehavāsīnaṃ ārocetvā maggaṃ paṭipajji.

Sopi gharaṃ āgantvā taṃ adisvā paṭivissake pucchitvā, ‘‘sā kulagharaṃ gatā’’ti sutvā vegena anubandhitvā antarāmagge sampāpuṇi. Tassāpi tattheva gabbhavuṭṭhānaṃ ahosi. So ‘‘kiṃ idaṃ, bhadde’’ti pucchi. ‘‘Sāmi, me eko putto jāto’’ti. ‘‘Idāni kiṃ karissāmā’’ti? ‘‘Yassatthāya mayaṃ kulagharaṃ gaccheyyāma, taṃ kammaṃ antarāmaggeva nipphannaṃ, tattha gantvā kiṃ karissāma, nivattissāmā’’ti dvepi ekacittā hutvā nivattiṃsu. Tassa ca dārakassa panthe jātattā panthakoti nāmaṃ kariṃsu. Tassā nacirasseva aparopi gabbho patiṭṭhahi. Sabbaṃ purimanayeneva vitthāretabbaṃ. Tassapi dārakassa panthe jātattā paṭhamajātassa mahāpanthakoti nāmaṃ katvā itarassa cūḷapanthakoti nāmaṃ kariṃsu. Te dvepi dārake gahetvā attano vasanaṭṭhānameva gatā. Tesaṃ tattha vasantānaṃ mahāpanthakadārako aññe dārake ‘‘cūḷapitā mahāpitāti, ayyako ayyikā’’ti ca vadante sutvā mātaraṃ pucchi – ‘‘amma, aññe dārakā ‘ayyako ayyikā’tipi, ‘mahāpitā cūḷapitā’tipi vadanti, kacci amhākaññeva ñātakā natthī’’ti? ‘‘Āma, tāta, amhākaṃ ettha ñātakā natthi. Rājagahanagare pana vo dhanaseṭṭhi nāma ayyako, tattha amhākaṃ bahū ñātakā’’ti. ‘‘Kasmā tattha na gacchatha, ammā’’ti? Sā attano agamanakāraṇaṃ puttassa akathetvā puttesu punappunaṃ kathentesu sāmikaṃ āha – ‘‘ime dārakā maṃ ativiya kilamenti, kiṃ no mātāpitaro disvā maṃsaṃ khādissanti, ehi, dārakānaṃ ayyakakulaṃ dassessāmā’’ti? ‘‘Ahaṃ sammukhā bhavituṃ na sakkhissāmi, te pana nayissāmī’’ti. ‘‘Sādhu yena kenaci upāyena dārakānaṃ ayyakakulameva daṭṭhuṃ vaṭṭatī’’ti. Dvepi janā dārake ādāya anupubbena rājagahaṃ patvā nagaradvāre ekissā sālāya pavisitvā dārakamātā dve dārake gahetvā attano āgatabhāvaṃ mātāpitūnaṃ ārocāpesi. Te taṃ sāsanaṃ sutvā, ‘‘saṃsāre vicarantānaṃ na putto na dhītā bhūtapubbā nāma natthi, te amhākaṃ mahāparādhikā, na sakkā tehi amhākaṃ cakkhupathe ṭhātuṃ, ettakaṃ nāma dhanaṃ gahetvā dvepi janā phāsukaṭṭhānaṃ gantvā jīvantu, dārake pana idha pesentū’’ti dhanaṃ datvā dūtaṃ pāhesuṃ.

Tehi pesitaṃ dhanaṃ gahetvā dārake āgatadūtānaññeva hatthe datvā pahiṇiṃsu. Dārakā ayyakakule vaḍḍhanti. Tesu cūḷapanthako atidaharo, mahāpanthako pana ayyakena saddhiṃ dasabalassa dhammakathaṃ sotuṃ gacchati. Tassa niccaṃ satthu santikaṃ gacchantassa pabbajjāya cittaṃ nami. So ayyakaṃ āha – ‘‘sace maṃ anujāneyyātha, ahaṃ pabbajeyya’’nti. ‘‘Kiṃ vadesi, tāta, sakalassa lokassapi me pabbajjāto tava pabbajjā bhaddikā. Sace sakkosi pabbajāhī’’ti. Taṃ satthu santikaṃ netvā, ‘‘kiṃ, gahapati, dārako te laddho’’ti vutte, ‘‘āma, bhante, ayaṃ me nattā tumhākaṃ santike pabbajitukāmo’’ti āha. Satthā aññataraṃ piṇḍapātacārikaṃ bhikkhuṃ ‘‘imaṃ dārakaṃ pabbājehī’’ti āṇāpesi. Thero tassa tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. So bahuṃ buddhavacanaṃ uggaṇhitvā paripuṇṇavasso upasampadaṃ labhitvā yonisomanasikārena kammaṭṭhānaṃ karonto arahattaṃ pāpuṇi. So jhānasukhena phalasukhena vītināmento cintesi – ‘‘sakkā nu kho idaṃ sukhaṃ cūḷapanthakassa dātu’’nti! Tato ayyakaseṭṭhissa santikaṃ gantvā evamāha – ‘‘mahāseṭṭhi, sace anujāneyyātha, ahaṃ cūḷapanthakaṃ pabbājeyya’’nti. ‘‘Pabbājetha, bhante’’ti. Seṭṭhi kira sāsane ca suppasanno, ‘‘kataradhītāya vo ete puttā’’ti pucchiyamāno ca ‘‘palātadhītāyā’’ti vattuṃ lajjati, tasmā sukheneva tesaṃ pabbajjaṃ anujāni. Thero cūḷapanthakaṃ pabbājetvā sīlesu patiṭṭhāpesi. So pabbajitvāva dandho ahosi.

‘‘Padmaṃ yathā kokanadaṃ sugandhaṃ,

Pāto siyā phullamavītagandhaṃ;

Aṅgīrasaṃ passa virocamānaṃ,

Tapantamādiccamivantalikkhe’’ti. (saṃ. ni. 1.123; a. ni. 5.195) –

Imaṃ ekaṃ gāthaṃ catūhi māsehi uggaṇhituṃ nāsakkhi. So kira kassapasammāsambuddhakāle pabbajitvā paññavā hutvā aññatarassa dandhabhikkhuno uddesaggahaṇakāle parihāsakeḷiṃ akāsi. So bhikkhu tena parihāsena lajjito neva uddesaṃ gaṇhi, na sajjhāyamakāsi. Tena kammena ayaṃ pabbajitvāva dandho jāto, gahitagahitaṃ padaṃ uparūparipadaṃ gaṇhantassa nassati. Tassa imameva gāthaṃ uggahetuṃ vāyamantassa cattāro māsā atikkantā. Atha naṃ mahāpanthako, ‘‘cūḷapanthaka, tvaṃ imasmiṃ sāsane abhabbo, catūhi māsehi ekaṃ gāthampi gaṇhituṃ na sakkosi, pabbajitakiccaṃ pana kathaṃ matthakaṃ pāpessasi, nikkhama ito’’ti vihārā nikkaḍḍhi. Cūḷapanthako buddhasāsane sinehena gihibhāvaṃ na pattheti.

Tasmiñca kāle mahāpanthako bhattuddesako ahosi. Jīvako komārabhacco bahuṃ mālāgandhavilepanaṃ ādāya attano ambavanaṃ gantvā satthāraṃ pūjetvā dhammaṃ sutvā uṭṭhāyāsanā dasabalaṃ vanditvā mahāpanthakaṃ upasaṅkamitvā, ‘‘kittakā, bhante, satthu santike bhikkhū’’ti pucchi. ‘‘Pañcamattāni bhikkhusatānī’’ti. ‘‘Sve, bhante, buddhappamukhāni pañca bhikkhusatāni ādāya amhākaṃ nivesane bhikkhaṃ gaṇhathā’’ti. ‘‘Upāsaka, cūḷapanthako nāma bhikkhu dandho aviruḷhidhammo, taṃ ṭhapetvā sesānaṃ nimantanaṃ sampaṭicchāmī’’ti thero āha. Taṃ sutvā cūḷapanthako cintesi – ‘‘thero ettakānaṃ bhikkhūnaṃ nimantanaṃ sampaṭicchanto maṃ bāhiraṃ katvā sampaṭicchati, nissaṃsayaṃ mayhaṃ bhātikassa mayi cittaṃ bhinnaṃ bhavissati, kiṃ dāni mayhaṃ iminā sāsanena, gihī hutvā dānādīni puññāni karonto jīvissāmī’’ti? So punadivase pātova vibbhamituṃ pāyāsi.

Satthā paccūsakāleyeva lokaṃ volokento imaṃ kāraṇaṃ disvā paṭhamataraṃ gantvā cūḷapanthakassa gamanamagge dvārakoṭṭhake caṅkamanto aṭṭhāsi. Cūḷapanthako gacchanto satthāraṃ disvā upasaṅkamitvā vanditvā aṭṭhāsi. Atha naṃ satthā ‘‘kuhiṃ pana tvaṃ, cūḷapanthaka, imāya velāya gacchasī’’ti āha. ‘‘Bhātā maṃ, bhante, nikkaḍḍhati, tenāhaṃ vibbhamituṃ gacchāmī’’ti. ‘‘Cūḷapanthaka, tava pabbajjā nāma mama santakā, bhātarā nikkaḍḍhito kasmā mama santikaṃ nāgañchi, ehi, kiṃ te gihibhāvena, mama santike bhavissasī’’ti cakkaṅkitatalena pāṇinā taṃ sirasi parāmasitvā ādāya gantvā gandhakuṭippamukhe nisīdāpetvā, ‘‘cūḷapanthaka, puratthābhimukho hutvā imaṃ pilotikaṃ ‘rajoharaṇaṃ rajoharaṇa’nti parimajjanto idheva hohī’’ti iddhiyā abhisaṅkhataṃ parisuddhaṃ pilotikaṃ datvā kāle ārocite bhikkhusaṅghaparivuto jīvakassa gehaṃ gantvā paññattāsane nisīdi. Cūḷapanthakopi sūriyaṃ olokento taṃ pilotikaṃ ‘‘rajoharaṇaṃ rajoharaṇa’’nti parimajjanto nisīdi. Tassa taṃ pilotikakhaṇḍaṃ parimajjantassa kiliṭṭhaṃ ahosi. Tato cintesi – ‘‘idaṃ pilotikakhaṇḍaṃ ativiya parisuddhaṃ, imaṃ pana attabhāvaṃ nissāya purimapakatiṃ vijahitvā evaṃ kiliṭṭhaṃ jātaṃ, aniccā vata saṅkhārā’’ti khayavayaṃ paṭṭhapento vipassanaṃ vaḍḍhesi. Satthā ‘‘cūḷapanthakassa cittaṃ vipassanaṃ āruḷha’’nti ñatvā, ‘‘cūḷapanthaka, tvaṃ pilotikakhaṇḍameva saṃkiliṭṭhaṃ ‘rajaṃ raja’nti mā saññaṃ kari, abbhantare pana te rāgarajādayo atthi, te harāhī’’ti vatvā obhāsaṃ vissajjetvā purato nisinno viya paññāyamānarūpo hutvā imā gāthā abhāsi –

‘‘Rāgo rajo na ca pana reṇu vuccati,

Rāgassetaṃ adhivacanaṃ rajoti;

Etaṃ rajjaṃ vippajahitva bhikkhavo,

Viharanti te vigatarajassa sāsane.

‘‘Doso rajo na ca pana reṇu vuccati,

Dosassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitva bhikkhavo,

Viharanti te vigatarajassa sāsane.

‘‘Moho rajo na ca pana reṇu vuccati,

Mohassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitva bhikkhavo,

Viharanti te vigatarajassa sāsane’’ti. (mahāni. 209);

Gāthāpariyosāne cūḷapanthako saha paṭisambhidāhi arahattaṃ pāpuṇi. Saha paṭisambhidāhiyevassa tīṇi piṭakāni āgamiṃsu.

So kira pubbe rājā hutvā nagaraṃ padakkhiṇaṃ karonto nalāṭato sede muccante parisuddhena sāṭakena nalāṭantaṃ puñchi, sāṭako kiliṭṭho ahosi. So ‘‘imaṃ sarīraṃ nissāya evarūpo parisuddho sāṭako pakatiṃ jahitvā kiliṭṭho jāto, aniccā vata saṅkhārā’’ti aniccasaññaṃ paṭilabhi. Te kāraṇenassa rajoharaṇameva paccayo jāto.

Jīvakopi kho komārabhacco dasabalassa dakkhiṇodakaṃ upanāmesi. Satthā ‘‘nanu, jīvaka, vihāre bhikkhū atthī’’ti hatthena pattaṃ pidahi. Mahāpanthako ‘‘nanu, bhante, vihāre bhikkhū natthī’’ti āha. Satthā ‘‘atthi, jīvakā’’ti āha. Jīvako ‘‘tena hi bhaṇe gaccha, vihāre bhikkhūnaṃ atthibhāvaṃ vā natthibhāvaṃ vā tvaññeva jānāhī’’ti purisaṃ pesesi. Tasmiṃ khaṇe cūḷapanthako ‘‘mayhaṃ bhātiko ‘vihāre bhikkhū natthī’ti bhaṇati, vihāre bhikkhūnaṃ atthibhāvamassa pakāsessāmī’’ti sakalaṃ ambavanaṃ bhikkhūnaññeva pūresi. Ekacce bhikkhū cīvarakammaṃ karonti, ekacce rajanakammaṃ karonti, ekacce sajjhāyaṃ karonti. Evaṃ aññamaññaasadisaṃ bhikkhusahassaṃ māpesi. So puriso vihāre bahū bhikkhū disvā nivattitvā, ‘‘ayya, sakalaṃ ambavanaṃ bhikkhūhi paripuṇṇa’’nti jīvakassa ārocesi. Theropi kho tattheva –

‘‘Sahassakkhattumattānaṃ, nimminitvāna panthako;

Nisīdambavane ramme, yāva kālappavedanā’’ti.

Atha satthā taṃ purisaṃ āha – ‘‘vihāraṃ gantvā ‘satthā cūḷapanthakaṃ nāma pakkosatī’ti vadehī’’ti. Tena gantvā tathā vutte, ‘‘ahaṃ cūḷapanthako, ahaṃ cūḷapanthako’’ti mukhasahassaṃ uṭṭhahi. So puriso puna gantvā, ‘‘sabbepi kira, bhante, cūḷapanthakāyeva nāmā’’ti āha. ‘‘Tena hi gantvā yo ‘ahaṃ cūḷapanthako’ti paṭhamaṃ vadati, taṃ hatthe gaṇha, avasesā antaradhāyissantī’’ti. So tathā akāsi. Tāvadeva sahassamattā bhikkhū antaradhāyiṃsu. Theropi tena purisena saddhiṃ agamāsi. Satthā bhattakiccapariyosāne jīvakaṃ āmantesi – ‘‘jīvaka, cūḷapanthakassa pattaṃ gaṇhāhi, ayaṃ te anumodanaṃ karissatī’’ti. Jīvako tathā akāsi. Thero sīhanādaṃ nadanto taruṇasīho viya tīhi piṭakehi saṅkhobhetvā anumodanamakāsi. Satthā uṭṭhāyāsanā bhikkhusaṅghaparivuto vihāraṃ gantvā bhikkhūhi vatte dassite gandhakuṭippamukhe ṭhatvā bhikkhusaṅghassa sugatovādaṃ datvā kammaṭṭhānaṃ kathetvā bhikkhusaṅghaṃ uyyojetvā surabhigandhavāsitaṃ gandhakuṭiṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ upagato. Atha sāyanhasamaye bhikkhū ito cito ca samosaritvā rattakambalasāṇiyā parikkhittā viya nisīditvā satthu guṇakathaṃ ārabhiṃsu, ‘‘āvuso, mahāpanthako cūḷapanthakassa ajjhāsayaṃ ajānanto catūhi māsehi ekaṃ gāthaṃ uggaṇhāpetuṃ na sakkoti, ‘dandho aya’nti vihārā nikkaḍḍhi, sammāsambuddho pana attano anuttaradhammarājatāya ekasmiṃyevassa antarabhatte saha paṭisambhidāhi arahattaṃ adāsi, tīṇi piṭakāni saha paṭisambhidāhiyeva āgatāni, aho buddhānaṃ balaṃ nāma mahanta’’nti.

Atha bhagavā dhammasabhāyaṃ imaṃ kathāpavattiṃ ñatvā, ‘‘ajja mayā gantuṃ vaṭṭatī’’ti buddhaseyyāya uṭṭhāya surattadupaṭṭaṃ nivāsetvā vijjulataṃ viya kāyabandhanaṃ bandhitvā rattakambalasadisaṃ sugatamahācīvaraṃ pārupitvā surabhigandhakuṭito nikkhamma mattavaravāraṇasīhavijambhitavilāsena anantāya buddhalīḷāya dhammasabhaṃ gantvā alaṅkatamaṇḍalamāḷamajjhe supaññattavarabuddhāsanaṃ abhiruyha chabbaṇṇabuddharaṃsiyo vissajjento aṇṇavakucchiṃ khobhayamāno yugandharamatthake bālasūriyo viya āsanamajjhe nisīdi. Sammāsambuddhe pana āgatamatte bhikkhusaṅgho kathaṃ pacchinditvā tuṇhī ahosi. Satthā mudukena mettacittena parisaṃ oloketvā, ‘‘ayaṃ parisā ativiya sobhati, ekassapi hatthakukkuccaṃ vā pādakukkuccaṃ vā ukkāsitasaddo vā khipitasaddo vā natthi, sabbepi ime buddhagāravena sagāravā, buddhatejena tajjitā. Mayi āyukappampi akathetvā nisinne paṭhamaṃ kathaṃ samuṭṭhāpetvā na kathessanti. Kathāsamuṭṭhāpanavattaṃ nāma mayāva jānitabbaṃ, ahameva paṭhamaṃ kathessāmī’’ti madhurena brahmassarena bhikkhū āmantetvā, ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte, ‘‘na, bhikkhave, cūḷapanthako idāneva dandho, pubbepi dandhoyeva. Na kevalañcassāhaṃ idāneva avassayo jāto, pubbepi avassayo ahosimeva. Pubbe panāhaṃ imaṃ lokiyakuṭumbassa sāmikaṃ akāsiṃ, idāni lokuttarakuṭumbassā’’ti vatvā tamatthaṃ vitthārato sotukāmehi bhikkhūhi āyācito atītaṃ āhari –

‘‘Atīte, bhikkhave, bārāṇasinagaravāsī eko māṇavo takkasilaṃ gantvā sippuggahaṇatthāya disāpāmokkhassa ācariyassa dhammantevāsiko hutvā pañcannaṃ māṇavakasatānaṃ antare ativiya ācariyassa upakārako ahosi, pādaparikammādīni sabbakiccāni karoti. Dandhatāya pana kiñci uggaṇhituṃ na sakko’’ti. Ācariyo ‘‘ayaṃ mama bahūpakāro, sikkhāpessāmi na’’nti vāyamantopi kiñci sikkhāpetuṃ na sakkoti. So ciraṃ vasitvā ekagāthampi uggaṇhituṃ asakkonto ukkaṇṭhitvā ‘‘gamissāmī’’ti ācariyaṃ āpucchi. Ācariyo cintesi – ‘‘ayaṃ mayhaṃ upakārako, paṇḍitabhāvamassa paccāsīsāmi, na naṃ kātuṃ sakkomi, avassaṃ mayā imassa paccupakāro kātabbo, ekamassa mantaṃ bandhitvā dassāmī’’ti so taṃ araññaṃ netvā ‘‘ghaṭṭesi ghaṭṭesi, kiṃ kāraṇā ghaṭṭesi? Ahampi taṃ jānāmi jānāmī’’ti imaṃ mantaṃ bandhitvā uggaṇhāpento anekasatakkhattuṃ parivattāpetvā, ‘‘paññāyati te’’ti pucchitvā, ‘‘āma, paññāyatī’’ti vutte ‘‘dandhena nāma vāyāmaṃ katvā paguṇaṃ kataṃ sippaṃ na palāyatī’’ti cintetvā maggaparibbayaṃ datvā, ‘‘gaccha, imaṃ mantaṃ nissāya jīvissasi, apalāyanatthāya panassa niccaṃ sajjhāyaṃ kareyyāsī’’ti vatvā taṃ uyyojesi. Athassa mātā bārāṇasiyaṃ sampattakāle ‘‘putto me sippaṃ sikkhitvā āgato’’ti mahāsakkārasammānaṃ akāsi.

Tadā bārāṇasirājā ‘‘atthi nu kho me kāyakammādīsu koci doso’’ti paccavekkhanto attano aruccanakaṃ kiñci kammaṃ adisvā ‘‘attano vajjaṃ nāma attano na paññāyati, paresaṃ paññāyati, nāgarānaṃ pariggaṇhissāmī’’ti cintetvā sāyaṃ aññātakavesena nikkhamitvā, ‘‘sāyamāsaṃ bhuñjitvā nisinnamanussānaṃ kathāsallāpo nāma nānappakārako hoti, ‘sacāhaṃ adhammena rajjaṃ kāremi, pāpena adhammikena raññā daṇḍabaliādīhi hatamhā’ti vakkhanti. ‘Sace dhammena rajjaṃ kāremi, dīghāyuko hotu no rājā’tiādīni vatvā mama guṇaṃ kathessantī’’ti tesaṃ tesaṃ gehānaṃ bhittianusāreneva vicarati.

Tasmiṃ khaṇe umaṅgacorā dvinnaṃ gehānaṃ antare umaṅgaṃ bhindanti ekaumaṅgeneva dve gehāni pavisanatthāya. Rājā te disvā gehacchāyāya aṭṭhāsi. Tesaṃ umaṅgaṃ bhinditvā gehaṃ pavisitvā bhaṇḍakaṃ olokitakāle māṇavo pabujjhitvā taṃ mantaṃ sajjhāyanto ‘‘ghaṭṭesi ghaṭṭesi, kiṃ kāraṇā ghaṭṭesi? Ahampi taṃ jānāmi jānāmī’’ti āha. Te taṃ sutvā, ‘‘iminā kiramhā ñātā, idāni no nāsessatī’’ti nivatthavatthānipi chaḍḍetvā bhītā sammukhasammukhaṭṭhāneneva palāyiṃsu. Rājā te palāyante disvā itarassa ca mantasajjhāyanasaddaṃ sutvā gehaññeva vavatthapetvā nāgarānaṃ pariggaṇhitvā nivesanaṃ pāvisi. So vibhātāya pana rattiyā pātovekaṃ purisaṃ pakkositvā āha – ‘‘gaccha bhaṇe, asukavīthiyaṃ nāma yasmiṃ gehe umaṅgo bhinno, tattha takkasilato sippaṃ uggaṇhitvā āgatamāṇavo atthi, taṃ ānehī’’ti. So gantvā ‘‘rājā taṃ pakkosatī’’ti vatvā māṇavaṃ ānesi. Atha naṃ rājā āha – ‘‘tvaṃ, tāta, takkasilato sippaṃ uggaṇhitvā āgatamāṇavo’’ti? ‘‘Āma, devā’’ti. ‘‘Amhākampi taṃ sippaṃ dehī’’ti. ‘‘Sādhu, deva, samānāsane nisīditvā gaṇhāhī’’ti. Rājāpi tathā katvā mantaṃ gahetvā ‘‘ayaṃ te ācariyabhāgo’’ti sahassaṃ adāsi.

Tadā senāpati rañño kappakaṃ āha – ‘‘kadā rañño massuṃ karissasī’’ti? ‘‘Sve vā parasuve vā’’ti. So tassa sahassaṃ datvā ‘‘kiccaṃ me atthī’’ti vatvā, ‘‘kiṃ, sāmī’’ti vutte ‘‘rañño massukammaṃ karonto viya hutvā khuraṃ ativiya pahaṃsitvā galanāḷiṃ chinda, tvaṃ senāpati bhavissasi, ahaṃ rājā’’ti. So ‘‘sādhū’’ti sampaṭicchitvā rañño massukammakaraṇadivase gandhodakena massuṃ temetvā khuraṃ pahaṃsitvā nalāṭante gahetvā, ‘‘khuro thokaṃ kuṇṭhadhāro, ekappahāreneva galanāḷiṃ chindituṃ vaṭṭatī’’ti puna ekamantaṃ ṭhatvā khuraṃ pahaṃsi. Tasmiṃ khaṇe rājā attano mantaṃ saritvā sajjhāyaṃ karonto ‘‘ghaṭṭesi ghaṭṭesi, kiṃ kāraṇā ghaṭṭesi? Ahampi taṃ jānāmi jānāmī’’ti āha. Nhāpitassa nalāṭato sedā mucciṃsu. So ‘‘jānāti mama kāraṇaṃ rājā’’ti bhīto khuraṃ bhūmiyaṃ khipitvā pādamūle urena nipajji. Rājāno nāma chekā honti, tena taṃ evamāha – ‘‘are, duṭṭha, nhāpita, ‘na maṃ rājā jānātī’ti saññaṃ karosī’’ti. ‘‘Abhayaṃ me dehi, devā’’ti. ‘‘Hotu, mā bhāyi, kathehī’’ti. Senāpati me, deva, sahassaṃ datvā, ‘‘rañño massuṃ karonto viya galanāḷiṃ chinda, ahaṃ rājā hutvā taṃ senāpatiṃ karissāmī’’ti āhāti. Rājā taṃ sutvā ‘‘ācariyaṃ me nissāya jīvitaṃ laddha’’nti cintetvā senāpatiṃ pakkosāpetvā, ‘‘ambho, senāpati, kiṃ nāma tayā mama santikā na laddhaṃ, idāni taṃ daṭṭhuṃ na sakkomi, mama raṭṭhā nikkhamāhī’’ti taṃ raṭṭhā pabbājetvā ācariyaṃ pakkosāpetvā, ‘‘ācariya, taṃ nissāya mayā jīvitaṃ laddha’’nti vatvā mahantaṃ sakkāraṃ karitvā tassa senāpatiṭṭhānaṃ adāsi. ‘‘So tadā cūḷapanthako ahosi, satthā disāpāmokkho ācariyo’’ti.

Satthā imaṃ atītaṃ āharitvā, ‘‘evaṃ, bhikkhave, pubbepi cūḷapanthako dandhoyeva ahosi, tadāpissāhaṃ avassayo hutvā taṃ lokiyakuṭumbe patiṭṭhāpesi’’nti vatvā puna ekadivasaṃ ‘‘aho satthā cūḷapanthakassa avassayo jāto’’ti kathāya samuṭṭhitāya cūḷaseṭṭhijātake atītavatthuṃ kathetvā –

‘‘Appakenāpi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama’’nti. (jā. 1.1.4) –

Gāthaṃ vatvā, ‘‘na, bhikkhave, idānevāhaṃ imassa avassayo jāto, pubbepi avassayo ahosimeva. Pubbe panāhaṃ imaṃ lokiyakuṭumbassa sāmikaṃ akāsiṃ, idāni lokuttarakuṭumbassa. Tadā hi cūḷantevāsiko cūḷapanthako ahosi, cūḷaseṭṭhi pana paṇḍito byatto nakkhattakovido ahamevā’’ti jātakaṃ samodhānesi.

Punekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, cūḷapanthako catūhi māsehi catuppadaṃ gāthaṃ gahetuṃ asakkontopi vīriyaṃ anossajjitvāva arahatte patiṭṭhito, idāni lokuttaradhammakuṭumbassa sāmiko jāto’’ti. Satthā āgantvā, ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, mama sāsane āraddhavīriyo bhikkhu lokuttaradhammassa sāmiko hotiyevā’’ti vatvā imaṃ gāthamāha –

25.

‘‘Uṭṭhānenappamādena, saṃyamena damena ca;

Dīpaṃ kayirātha medhāvī, yaṃ ogho nābhikīratī’’ti.

Tattha dīpaṃ kayirāthāti vīriyasaṅkhātena uṭṭhānena, satiyā avippavāsākārasaṅkhātena appamādena, catupārisuddhisīlasaṅkhātena saṃyamena, indriyadamena cāti imehi kāraṇabhūtehi catūhi dhammehi dhammojapaññāya samannāgato medhāvī imasmiṃ ativiya dullabhapatiṭṭhatāya atigambhīre saṃsārasāgare attano patiṭṭhānabhūtaṃ arahattaphalaṃ dīpaṃ kayirātha kareyya, kātuṃ sakkuṇeyyāti attho. Kīdisaṃ? Yaṃ ogho nābhikīratīti yaṃ catubbidhopi kilesogho abhikirituṃ viddhaṃsetuṃ na sakkoti. Na hi sakkā arahattaṃ oghena abhikiritunti.

Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Evaṃ desanā sampattaparisāya sātthikā jātāti.

Cūḷapanthakattheravatthu tatiyaṃ.

4. Bālanakkhattasaṅghuṭṭhavatthu

Pamādamanuyuñjantīti imaṃ dhammadesanaṃ satthā jetavane viharanto bālanakkhattaṃ ārabbha kathesi.

Ekasmiñhi samaye sāvatthiyaṃ bālanakkhattaṃ nāma saṅghuṭṭhaṃ. Tasmiṃ nakkhatte bālā dummedhino janā chārikāya ceva gomayena ca sarīraṃ makkhetvā sattāhaṃ asabbhaṃ bhaṇantā vicaranti. Kiñci ñāti suhajjaṃ vā pabbajitaṃ vā disvā lajjantā nāma natthi. Dvāre dvāre ṭhatvā asabbhaṃ bhaṇanti. Manussā tesaṃ asabbhaṃ sotuṃ asakkontā yathābalaṃ aḍḍhaṃ vā pādaṃ vā kahāpaṇaṃ vā pesenti. Te tesaṃ dvāre laddhaṃ laddhaṃ gahetvā pakkamanti. Tadā pana sāvatthiyaṃ pañca koṭimattā ariyasāvakā vasanti, te satthu santikaṃ sāsanaṃ pesayiṃsu – ‘‘bhagavā, bhante, sattāhaṃ bhikkhusaṅghena saddhiṃ nagaraṃ appavisitvā vihāreyeva hotū’’ti. Tañca pana sattāhaṃ bhikkhusaṅghassa vihāreyeva yāgubhattādīni sampādetvā pahiṇiṃsu, sayampi gehā na nikkhamiṃsu. Te nakkhatte pana pariyosite aṭṭhame divase buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nagaraṃ pavesetvā mahādānaṃ datvā ekamantaṃ nisinnā, ‘‘bhante, atidukkhena no satta divasāni atikkantāni, bālānaṃ asabbhāni suṇantānaṃ kaṇṇā bhijjanākārappattā honti, koci kassaci na lajjati, tena mayaṃ tumhākaṃ antonagaraṃ pavisituṃ nādamha, mayampi gehato na nikkhamimhā’’ti āhaṃsu. Satthā tesaṃ kathaṃ sutvā, ‘‘bālānaṃ dummedhānaṃ kiriyā nāma evarūpā hoti, medhāvino pana dhanasāraṃ viya appamādaṃ rakkhitvā amatamahānibbānasampattiṃ pāpuṇantī’’ti vatvā imā gāthā abhāsi –

26.

‘‘Pamādamanuyuñjanti, bālā dummedhino janā;

Appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.

27.

‘‘Mā pamādamanuyuñjetha, mā kāmaratisanthavaṃ;

Appamatto hi jhāyanto, pappoti vipulaṃ sukha’’nti.

Tattha bālāti bālyena samannāgatā idhalokaparalokatthaṃ ajānantā. Dummedhinoti nippaññā. Te pamāde ādīnavaṃ apassantā pamādaṃ anuyuñjanti pavattenti, pamādena kālaṃ vītināmenti. Medhāvīti dhammojapaññāya samannāgato pana paṇḍito kulavaṃsāgataṃ seṭṭhaṃ uttamaṃ sattaratanadhanaṃ viya appamādaṃ rakkhati. Yathā hi uttamaṃ dhanaṃ nissāya ‘‘kāmaguṇasampattiṃ pāpuṇissāma, puttadāraṃ posessāma, paralokagamanamaggaṃ sodhessāmā’’ti dhane ānisaṃsaṃ passantā taṃ rakkhanti, evaṃ paṇḍitopi appamatto ‘‘paṭhamajjhānādīni paṭilabhissāmi, maggaphalādīni pāpuṇissāmi, tisso vijjā, cha abhiññā sampādessāmī’’ti appamāde ānisaṃsaṃ passanto dhanaṃ seṭṭhaṃva appamādaṃ rakkhatīti attho. Mā pamādanti tasmā tumhe mā pamādamanuyuñjetha mā pamādena kālaṃ vītināmayittha. Mā kāmaratisanthavanti vatthukāmakilesakāmesu ratisaṅkhātaṃ taṇhāsanthavampi mā anuyuñjetha mā cintayittha mā paṭilabhittha. Appamatto hīti upaṭṭhitassatitāya hi appamatto jhāyanto puggalo vipulaṃ uḷāraṃ nibbānasukhaṃ pāpuṇātīti.

Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Mahājanassa sātthikā dhammadesanā jātāti.

Bālanakkhattasaṅghuṭṭhavatthu catutthaṃ.

5. Mahākassapattheravatthu

Pamādaṃ appamādenāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahākassapattheraṃ ārabbha kathesi.

Ekasmiñhi divase thero pipphaliguhāyaṃ viharanto rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto ālokaṃ vaḍḍhetvā pamatte ca appamatte ca udakapathavīpabbatādīsu cavanake upapajjanake ca satte dibbena cakkhunā olokento nisīdi. Satthā jetavane nisinnakova ‘‘kena nu kho vihārena ajja mama putto kassapo viharatī’’ti dibbena cakkhunā upadhārento ‘‘sattānaṃ cutūpapātaṃ olokento viharatī’’ti ñatvā ‘‘sattānaṃ cutūpapāto nāma buddhañāṇenapi aparicchinno, mātukucchiyaṃ paṭisandhiṃ gahetvā mātāpitaro ajānāpetvā cavanasattānaṃ paricchedo kātuṃ na sakkā, te jānituṃ tava avisayo, kassapa, appamattako tava visayo, sabbaso pana cavante ca upapajjante ca jānituṃ passituṃ buddhānameva visayo’’ti vatvā obhāsaṃ pharitvā sammukhe nisinno viya hutvā imaṃ gāthamāha –

28.

‘‘Pamādaṃ appamādena, yadā nudati paṇḍito;

Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;

Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī’’ti.

Tattha nudatīti yathā nāma pokkharaṇiṃ pavisantaṃ navodakaṃ purāṇodakaṃ khobhetvā tassokāsaṃ adatvā taṃ attano matthakamatthakena palāyantaṃ nudati nīharati, evameva paṇḍito appamādalakkhaṇaṃ brūhento pamādassokāsaṃ adatvā yadā appamādavegena taṃ nudati nīharati, atha so panunnapamādo accuggatatthena parisuddhaṃ dibbacakkhusaṅkhātaṃ paññāpāsādaṃ tassa anucchavikaṃ paṭipadaṃ pūrento tāya paṭipadāya nisseṇiyā pāsādaṃ viya āruyha pahīnasokasallatāya asoko, appahīnasokasallatāya sokiniṃ pajaṃ sattanikāyaṃ cavamānañceva upapajjamānañca dibbacakkhunā avekkhati passati. Yathā kiṃ? Pabbataṭṭhova bhūmaṭṭheti pabbatamuddhani ṭhito bhūmiyaṃ ṭhite, uparipāsāde vā pana ṭhito pāsādapariveṇe ṭhite akicchena avekkhati, tathā sopi dhīro paṇḍito mahākhīṇāsavo asamucchinnavaṭṭabīje bāle cavante ca upapajjante ca akicchena avekkhatīti.

Gāthāpariyosāne bahū sotāpattiphalādīni sacchikariṃsūti.

Mahākassapattheravatthu pañcamaṃ.

6. Pamattāpamattadvesahāyakavatthu

Appamatto pamattesūti imaṃ dhammadesanaṃ satthā jetavane viharanto dve sahāyake bhikkhū ārabbha kathesi.

Te kira satthu santike kammaṭṭhānaṃ gahetvā āraññakavihāraṃ pavisiṃsu. Tesu eko kira kālasseva dārūni āharitvā aṅgārakapallaṃ sajjetvā daharasāmaṇerehi saddhiṃ sallapanto paṭhamayāmaṃ visibbamāno nisīdati. Eko appamatto samaṇadhammaṃ karonto itaraṃ ovadati, ‘‘āvuso, mā evaṃ kari, pamattassa hi cattāro apāyā sakagharasadisā. Buddhā nāma sāṭheyyena ārādhetuṃ na sakkā’’ti so tassovādaṃ na suṇāti. Itaro ‘‘nāyaṃ vacanakkhamo’’ti taṃ avatvā appamattova samaṇadhammamakāsi. Alasattheropi paṭhamayāme visibbetvā itarassa caṅkamitvā gabbhaṃ paviṭṭhakāle pavisitvā, ‘‘mahākusīta, tvaṃ nipajjitvā sayanatthāya araññaṃ paviṭṭhosi, kiṃ buddhānaṃ santike kammaṭṭhānaṃ gahetvā uṭṭhāya samaṇadhammaṃ kātuṃ vaṭṭatī’’ti vatvā attano vasanaṭṭhānaṃ pavisitvā nipajjitvā supati. Itaropi majjhimayāme vissamitvā pacchimayāme paccuṭṭhāya samaṇadhammaṃ karoti. So evaṃ appamatto viharanto na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Itaro pamādeneva kālaṃ vītināmesi. Te vuṭṭhavassā satthu santikaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā, ‘‘kacci, bhikkhave, appamattā samaṇadhammaṃ karittha, kacci vo pabbajitakiccaṃ matthakaṃ patta’’nti pucchi. Paṭhamaṃ pamatto bhikkhu āha – ‘‘kuto, bhante, etassa appamādo, gatakālato paṭṭhāya nipajjitvā niddāyanto kālaṃ vītināmesī’’ti. ‘‘Tvaṃ pana bhikkhū’’ti. ‘‘Ahaṃ, bhante, kālasseva dārūni āharitvā aṅgārakapallaṃ sajjetvā paṭhamayāme visibbento nisīditvā aniddāyantova kālaṃ vītināmesi’’nti. Atha naṃ satthā ‘‘tvaṃ pamatto kālaṃ vītināmetvā ‘appamattomhī’ti vadasi, appamattaṃ pana pamattaṃ karosī’’ti āha. Puna pamāde dose, appamāde ānisaṃse pakāsetuṃ, ‘‘tvaṃ mama puttassa santike javacchinno dubbalasso viya, esa pana tava santike sīghajavasso viyā’’ti vatvā imaṃ gāthamāha –

29.

‘‘Appamatto pamattesu, suttesu bahujāgaro;

Abalassaṃva sīghasso, hitvā yāti sumedhaso’’ti.

Tattha appamattoti sativepullappattatāya appamādasampanne khīṇāsavo. Pamattesūti sativosagge ṭhitesu sattesu. Suttesūti satijāgariyābhāvena sabbiriyāpathesu niddāyantesu. Bahujāgaroti mahante sativepulle jāgariye ṭhito. Abalassaṃvāti kuṇṭhapādaṃ chinnajavaṃ dubbalassaṃ sīghajavo sindhavājānīyo viya. Sumedhasoti uttamapañño. Tathārūpaṃ puggalaṃ āgamenapi adhigamenapi hitvā yāti. Mandapaññasmiñhi ekaṃ suttaṃ gahetuṃ vāyamanteyeva sumedhaso ekaṃ vaggaṃ gaṇhāti, evaṃ tāva āgamena hitvā yāti. Mandapaññe pana rattiṭṭhānadivāṭṭhānāni kātuṃ vāyamanteyeva kammaṭṭhānaṃ uggahetvā sajjhāyanteyeva ca sumedhaso pubbabhāgepi parena kataṃ rattiṭṭhānaṃ vā divāṭṭhānaṃ vā pavisitvā kammaṭṭhānaṃ sammasanto sabbakilese khepetvā neva lokuttaradhamme hatthagate karoti, evaṃ adhigamenapi hitvā yāti. Vaṭṭe pana naṃ hitvā chaḍḍetvā vaṭṭato nissaranto yātiyevāti.

Gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pamattāpamattadvesahāyakavatthu chaṭṭhaṃ.

7. Maghavatthu

Appamādena maghavāti imaṃ dhammadesanaṃ satthā vesāliyaṃ upanissāya kūṭāgārasālāyaṃ viharanto sakkaṃ devarājānaṃ ārabbha kathesi.

Vesāliyañhi mahāli nāma licchavī vasati, so tathāgatassa sakkapañhasuttantadesanaṃ (dī. ni. 2.344 ādayo) sutvā ‘‘sammāsambuddho sakkasampattiṃ mahatiṃ katvā kathesi, ‘disvā nu kho kathesi, udāhu adisvā. Jānāti nu kho sakkaṃ, udāhu no’ti pucchissāmi na’’nti cintesi. Atha kho, mahāli, licchavī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho, mahāli, licchavī bhagavantaṃ etadavoca – ‘‘diṭṭho kho, bhante, bhagavatā sakko devānamindo’’ti? ‘‘Diṭṭho kho me, mahāli, sakko devānamindo’’ti. ‘‘So hi nuna, bhante, sakkapatirūpako bhavissati. Duddaso hi, bhante, sakko devānamindo’’ti. ‘‘Sakkañca khvāhaṃ, mahāli, pajānāmi sakkakaraṇe ca dhamme, yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmi’’.

Sakko, mahāli, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā ‘‘maghavā’’ti vuccati.

Sakko, mahāli, devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā ‘‘purindado’’ti vuccati.

Sakko, mahāli, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā ‘‘sakko’’ti vuccati.

Sakko, mahāli, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā ‘‘vāsavo’’ti vuccati.

Sakko, mahāli, devānamindo sahassampi atthaṃ muhuttena cinteti, tasmā ‘‘sahassakkho’’ti vuccati.

Sakkassa, mahāli, devānamindassa sujā nāma asurakaññā, pajāpati, tasmā ‘‘sujampatī’’ti vuccati.

Sakko, mahāli, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā ‘‘devānamindo’’ti vuccati.

Sakkassa, mahāli, devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ, muttacāgo payatapāṇi vosaggarato yācayogo dānasaṃvibhāgarato assaṃ. Yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ, ‘‘sacepi me kodho uppajjeyya, khippameva na paṭivineyya’’nti. Sakkassa, mahāli, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti.

‘‘Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.

‘‘Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

Taṃ ve devā tāvatiṃsā, āhu sappuriso itī’’ti. (saṃ. ni. 1.257) –

Idaṃ, mahāli, sakkena maghamāṇavakāle katakammanti vatvā puna tena ‘‘kathaṃ, bhante, maghamāṇavo paṭipajjī’’ti? Tassa paṭipattiṃ vitthārato sotukāmena puṭṭho ‘‘tena hi, mahāli, suṇāhī’’ti vatvā atītaṃ āhari –

Atīte magadharaṭṭhe macalagāme magho nāma māṇavo gāmakammakaraṇaṭṭhānaṃ gantvā attano ṭhitaṭṭhānaṃ pādantena paṃsuṃ viyūhitvā ramaṇīyaṃ katvā aṭṭhāsi. Aparo taṃ bāhunā paharitvā tato apanetvā sayaṃ tattha aṭṭhāsi. So tassa akujjhitvāva aññaṃ ṭhānaṃ ramaṇīyaṃ katvā ṭhito. Tatopi naṃ añño āgantvā bāhunā paharitvā apanetvā sayaṃ aṭṭhāsi. So tassapi akujjhitvāva aññaṃ ṭhānaṃ ramaṇīyaṃ katvā ṭhito, iti taṃ gehato nikkhantā nikkhantā purisā bāhunā paharitvā ṭhitaṭhitaṭṭhānato apanesuṃ. So ‘‘sabbepete maṃ nissāya sukhitā jātā, iminā kammena mayhaṃ sukhadāyakena puññakammena bhavitabba’’nti cintetvā, punadivase kudālaṃ ādāya khalamaṇḍalamattaṃ ṭhānaṃ ramaṇīyaṃ akāsi. Sabbe gantvā tattheva aṭṭhaṃsu. Atha nesaṃ sītasamaye aggiṃ katvā adāsi, gimhakāle udakaṃ. Tato ‘‘ramaṇīyaṃ ṭhānaṃ nāma sabbesaṃ piyaṃ, kassaci appiyaṃ nāma natthi, ito paṭṭhāya mayā maggaṃ samaṃ karontena vicarituṃ vaṭṭatī’’ti cintetvā, pātova nikkhamitvā, maggaṃ samaṃ karonto chinditvā, haritabbayuttakā rukkhasākhā haranto vicarati. Atha naṃ aparo disvā āha – ‘‘samma, kiṃ karosī’’ti? ‘‘Mayhaṃ saggagāminaṃ maggaṃ karomi, sammā’’ti. ‘‘Tena hi ahampi te sahāyo homī’’ti. ‘‘Hohi, samma, saggo nāma bahūnampi manāpo sukhabahulo’’ti. Tato paṭṭhāya dve janā ahesuṃ. Te disvā tatheva pucchitvā ca sutvā ca aparopi tesaṃ sahāyo jāto, evaṃ aparopi aparopīti sabbepi tettiṃsa janā jātā. Te sabbepi kudālādihatthā maggaṃ samaṃ karontā ekayojanadviyojanamattaṭṭhānaṃ gacchanti.

Te disvā gāmabhojako cintesi – ‘‘ime manussā ayoge yuttā, sace ime araññato macchamaṃsādīni vā āhareyyuṃ. Suraṃ vā katvā piveyyuṃ, aññaṃ vā tādisaṃ kammaṃ kareyyuṃ, ahampi kiñci kiñci labheyya’’nti. Atha ne pakkosāpetvā pucchi – ‘‘kiṃ karontā vicarathā’’ti? ‘‘Saggamaggaṃ, sāmī’’ti. ‘‘Gharāvāsaṃ vasantehi nāma evaṃ kātuṃ na vaṭṭati, araññato macchamaṃsādīni āharituṃ, suraṃ katvā pātuṃ, nānappakāre ca kammante kātuṃ vaṭṭatī’’ti. Te tassa vacanaṃ paṭikkhipiṃsu, evaṃ punappunaṃ vuccamānāpi paṭikkhipiṃsuyeva. So kujjhitvā ‘‘nāsessāmi ne’’ti rañño santikaṃ gantvā, ‘‘core te, deva, vaggabandhanena vicarante passāmī’’ti vatvā, ‘‘gaccha, te gahetvā ānehī’’ti vutte tathā katvā sabbe te bandhitvā ānetvā rañño dassesi. Rājā avīmaṃsitvāva ‘‘hatthinā maddāpethā’’ti āṇāpesi. Magho sesānaṃ ovādamadāsi – ‘‘sammā, ṭhapetvā mettaṃ añño amhākaṃ avassayo natthi, tumhe katthaci kopaṃ akatvā raññe ca gāmabhojake ca maddanahatthimhi ca attani ca mettacittena samacittāva hothā’’ti. Te tathā kariṃsu. Atha nesaṃ mettānubhāvena hatthī uppasaṅkamitumpi na visahi. Rājā tamatthaṃ sutvā bahū manusse disvā maddituṃ na visahissati? ‘‘Gacchatha, ne kilañjena paṭicchādetvā maddāpethā’’ti āha. Te kilañjena paṭicchādetvā maddituṃ pesiyamānopi hatthī dūratova paṭikkami.

Rājā taṃ pavattiṃ sutvā ‘‘kāraṇenettha bhavitabba’’nti te pakkosāpetvā pucchi – ‘‘tātā, maṃ nissāya tumhe kiṃ na labhathā’’ti? ‘‘Kiṃ nāmetaṃ, devā’’ti? ‘‘Tumhe kira vaggabandhanena corā hutvā araññe vicarathā’’ti? ‘‘Ko evamāha, devā’’ti? ‘‘Gāmabhojako, tātā’’ti. ‘‘Na mayaṃ, deva, corā, mayaṃ pana attano saggamaggaṃ sodhentā idañcidañca karoma, gāmabhojako amhe akusalakiriyāya niyojetvā attano vacanaṃ akaronte nāsetukāmo kujjhitvā evamāhā’’ti. Atha rājā tesaṃ kathaṃ sutvā somanassappatto hutvā, ‘‘tātā, ayaṃ tiracchāno tumhākaṃ guṇe jānāti, ahaṃ manussabhūto jānituṃ nāsakkhiṃ, khamatha me’’ti. Evañca pana vatvā saputtadāraṃ gāmabhojakaṃ tesaṃ dāsaṃ, hatthiṃ ārohaniyaṃ, tañca gāmaṃ yathāsukhaṃ paribhogaṃ katvā adāsi. Te ‘‘idheva no katapuññassānisaṃso diṭṭho’’ti bhiyyosomattāya pasannamānasā hutvā taṃ hatthiṃ vārena vārena abhiruyha gacchantā mantayiṃsu ‘‘idāni amhehi atirekataraṃ puññaṃ kātabbaṃ, kiṃ karoma? Catumahāpathe thāvaraṃ katvā mahājanassa vissamanasālaṃ karissāmā’’ti. Te vaḍḍhakiṃ pakkosāpetvā sālaṃ paṭṭhapesuṃ. Mātugāmesu pana vigatacchandatāya tassā sālāya mātugāmānaṃ pattiṃ nādaṃsu.

Maghassa pana gehe nandā, cittā, sudhammā, sujāti catasso itthiyo honti. Tāsu sudhammā vaḍḍhakinā saddhiṃ ekato hutvā, ‘‘bhātika, imissā sālāya maṃ jeṭṭhikaṃ karohī’’ti vatvā lañjaṃ adāsi. So ‘‘sādhū’’ti sampaṭicchitvā paṭhamameva kaṇṇikatthāya rukkhaṃ sukkhāpetvā tacchetvā vijjhitvā kaṇṇikaṃ niṭṭhāpetvā, ‘‘sudhammā nāma ayaṃ sālā’’ti akkharāni chinditvā vatthena paliveṭhetvā ṭhapesi. Atha ne vaḍḍhakī sālaṃ niṭṭhāpetvā kaṇṇikāropanadivase ‘‘aho, ayyā, ekaṃ karaṇīyaṃ na sarimhā’’ti āha. ‘‘Kiṃ nāma, bho’’ti? ‘‘Kaṇṇika’’nti. ‘‘Hotu taṃ āharissāmā’’ti. ‘‘Idāni chinnarukkhena kātuṃ na sakkā, pubbeyeva taṃ chinditvā tacchetvā vijjhitvā ṭhapitakaṇṇikā laddhuṃ vaṭṭatī’’ti. ‘‘Idāni kiṃ kātabba’’nti? ‘‘Sace kassaci gehe niṭṭhāpetvā ṭhapitā vikkāyikakaṇṇikā atthi, sā pariyesitabbā’’ti. Te pariyesantā sudhammāya gehe disvā sahassaṃ datvāpi mūlena na labhiṃsu. ‘‘Sace maṃ sālāya pattiṃ karotha, dassāmī’’ti vutte pana ‘‘mayaṃ mātugāmānaṃ pattiṃ na dammā’’ti āhaṃsu.

Atha ne vaḍḍhakī āha – ‘‘ayyā, tumhe kiṃ kathetha, ṭhapetvā brahmalokaṃ aññaṃ mātugāmarahitaṭṭhānaṃ nāma natthi, gaṇhatha kaṇṇikaṃ. Evaṃ sante amhākaṃ kammaṃ niṭṭhaṃ gamissatī’’ti. Te ‘‘sādhū’’ti kaṇṇikaṃ gahetvā sālaṃ niṭṭhāpetvā tidhā vibhajiṃsu. Ekasmiṃ koṭṭhāse issarānaṃ vasanaṭṭhānaṃ kariṃsu, ekasmiṃ duggatānaṃ, ekasmiṃ gilānānaṃ. Tettiṃsa janā tettiṃsa phalakāni paññapetvā hatthissa saññaṃ adaṃsu – ‘‘āgantuko āgantvā yassa atthataphalake nisīdati, taṃ gahetvā phalakasāmikasseva gehe patiṭṭhapehi, tassa pādaparikammapiṭṭhiparikammapānīyakhādanīyabhojanīyasayanāni sabbāni phalakasāmikasseva bhāro bhavissatī’’ti. Hatthī āgatāgataṃ gahetvā phalakasāmikasseva gharaṃ neti. So tassa taṃ divasaṃ kattabbaṃ karoti. Magho sālāya avidūre koviḷārarukkhaṃ ropetvā tassa mūle pāsāṇaphalakaṃ atthari. Sālaṃ paviṭṭhapaviṭṭhā janā kaṇṇikaṃ oloketvā akkharāni vācetvā, ‘‘sudhammā nāmesā sālā’’ti vadanti. Tettiṃsajanānaṃ nāmaṃ na paññāyati. Nandā cintesi – ‘‘ime sālaṃ karontā amhe apattikā kariṃsu, sudhammā pana attano byattatāya kaṇṇikaṃ katvā pattikā jātā, mayāpi kiñci kātuṃ vaṭṭati, kiṃ nu kho karissāmī’’ti? Athassā etadahosi – ‘‘sālaṃ āgatāgatānaṃ pānīyañceva nhānodakañca laddhuṃ vaṭṭati, pokkharaṇiṃ khaṇāpessāmī’’ti. Sā pokkharaṇiṃ kāresi. Cittā cintesi – ‘‘sudhammāya kaṇṇikā dinnā, nandāya pokkharaṇī kāritā, mayāpi kiñci kātuṃ vaṭṭati, kiṃ nu kho karissāmī’’ti? Athassā etadahosi – ‘‘sālaṃ āgatāgatehi pānīyaṃ pivitvā nhatvā gamanakālepi mālaṃ pilandhitvā gantuṃ vaṭṭati, pupphārāmaṃ kārāpessāmī’’ti. Sā ramaṇīyaṃ pupphārāmaṃ kāresi. Yebhuyyena tasmiṃ ārāme ‘‘asuko nāma pupphūpagaphalūpagarukkho natthī’’ti nāhosi.

Sujā pana ‘‘ahaṃ maghassa mātuladhītā ceva pādaparicārikā ca, etena kataṃ kammaṃ mayhameva, mayā kataṃ etassevā’’ti cintetvā, kiñci akatvā attabhāvameva maṇḍayamānā kālaṃ vītināmesi. Maghopi mātāpituupaṭṭhānaṃ kule jeṭṭhāpacāyanakammaṃ saccavācaṃ apharusavācaṃ api, suṇavācaṃ maccheravinayaṃ akkodhananti imāni satta vatapadāni pūretvā –

‘‘Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.

‘‘Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

Taṃ ve devā tāvatiṃsā, āhu ‘sappuriso’itī’’ti. (saṃ. ni. 1.257) –

Evaṃ pasaṃsiyabhāvaṃ āpajjitvā jīvitapariyosāne tāvatiṃsabhavane sakko devarājā hutvā nibbatti, tepissa sahāyakā tattheva nibbattiṃsu, vaḍḍhakī vissakammadevaputto hutvā nibbatti. Tadā tāvatiṃsabhavane asurā vasanti. Te ‘‘abhinavā devaputtā nibbattā’’ti dibbapānaṃ sajjayiṃsu. Sakko attano parisāya kassaci apivanatthāya saññamadāsi. Asurā dibbapānaṃ pivitvā majjiṃsu. Sakko ‘‘kiṃ me imehi sādhāraṇena rajjenā’’ti attano parisāya saññaṃ datvā te pādesu gāhāpetvā mahāsamudde khipāpesi. Te avaṃsirā samudde patiṃsu. Atha nesaṃ puññānubhāvena sineruno heṭṭhimatale asuravimānaṃ nāma nibbatti, cittapāṭali nāma nibbatti.

Devāsurasaṅgāme pana asuresu parājitesu dasayojanasahassaṃ tāvatiṃsadevanagaraṃ nāma nibbatti. Tassa pana nagarassa pācīnapacchimadvārānaṃ antarā dasayojanasahassaṃ hoti, tathā dakkhiṇuttaradvārānaṃ. Taṃ kho pana nagaraṃ dvārasahassayuttaṃ ahosi ārāmapokkharaṇipaṭimaṇḍitaṃ. Tassa majjhe sālāya nissandena tiyojanasatubbedhehi dhajehi paṭimaṇḍito sattaratanamayo sattayojanasatubbedho vejayanto nāma pāsādo uggañchi. Suvaṇṇayaṭṭhīsu maṇidhajā ahesuṃ, maṇiyaṭṭhīsu suvaṇṇadhajā; pavāḷayaṭṭhīsu muttadhajā, muttayaṭṭhīsu pavāḷadhajā; sattaratanamayāsu yaṭṭhīsu sattaratanadhajā, majjhe ṭhito dhajo tiyojanasatubbedho ahosi. Iti sālāya nissandena yojanasahassubbedho pāsādo sattaratanamayova hutvā nibbatti, koviḷārarukkhassa nissandena samantā tiyojanasataparimaṇḍalo pāricchattako nibbatti, pāsāṇaphalakassa nissandena pāricchattakamūle dīghato saṭṭhiyojanā puthulato paṇṇāsayojanā bahalato pañcadasayojanā jayasumanarattakambalavaṇṇā paṇḍukambalasilā nibbatti. Tattha nisinnakāle upaḍḍhakāyo pavisati, uṭṭhitakāle ūnaṃ paripūrati.

Hatthī pana erāvaṇo nāma devaputto hutvā nibbatti. Devalokasmiñhi tiracchānagatā na honti. Tasmā so uyyānakīḷāya nikkhamanakāle attabhāvaṃ vijahitvā diyaḍḍhayojanasatiko erāvaṇo nāma hatthī ahosi. So tettiṃsajanānaṃ atthāya tettiṃsa kumbhe māpesi āvaṭṭena tigāvutaaḍḍhayojanappamāṇe, sabbesaṃ majjhe sakkassa atthāya sudassanaṃ nāma tiṃsayojanikaṃ kumbhaṃ māpesi. Tassa upari dvādasayojaniko ratanamaṇḍapo hoti. Tattha antarantarā sattaratanamayā yojanubbedhā dhajā uṭṭhahanti. Pariyante kiṅkiṇikajālaṃ olambati. Yassa mandavāteritassa pañcaṅgikatūriyasaddasaṃmisso dibbagītasaddo viya ravo niccharati. Maṇḍapamajjhe sakkassatthāya yojaniko maṇipallaṅko paññatto hoti, tattha sakko nisīdi. Tettiṃsa devaputtā attano kumbhe ratanapallaṅke nisīdiṃsu. Tettiṃsāya kumbhānaṃ ekekasmiṃ kumbhe satta satta dante māpesi. Tesu ekeko paṇṇāsayojanāyāmo, ekekasmiñcettha dante satta satta pokkharaṇiyo honti, ekekāya pokkharaṇiyā satta satta paduminīgacchāni, ekekasmiṃ gacche satta satta pupphāni honti, ekekasmiṃ pupphe satta satta pattāni, ekekasmiṃ patte satta satta devadhītaro naccanti. Evaṃ samantā paṇṇāsayojanaṭhānesu hatthidantesuyeva naṭasamajjā honti. Evaṃ mahantaṃ yasaṃ anubhavanto sakko devarājā vicarati.

Sudhammāpi kālaṃ katvā gantvā tattheva nibbatti. Tassā sudhammā nāma nava yojanasatikā devasabhā nibbatti. Tato ramaṇīyataraṃ kira aññaṃ ṭhānaṃ nāma natthi, māsassa aṭṭha divase dhammassavanaṃ tattheva hoti. Yāvajjatanā aññataraṃ ramaṇīyaṃ ṭhānaṃ disvā, ‘‘sudhammā devasabhā viyā’’ti vadanti. Nandāpi kālaṃ katvā gantvā tattheva nibbatti, tassā pañcayojanasatikā nandā nāma pokkharaṇī nibbatti. Cittāpi kālaṃ katvā gantvā tattheva nibbatti, tassāpi pañcayojanasatikaṃ cittalatāvanaṃ nāma nibbatti, tattha uppannapubbanimitte devaputte netvā mohayamānā vicaranti. Sujā pana kālaṃ katvā ekissā girikandarāya ekā bakasakuṇikā hutvā nibbatti. Sakko attano paricārikā olokento ‘‘sudhammā idheva nibbattā, tathā nandā ca cittā ca, sujā nu kho kuhiṃ nibbattā’’ti cintento taṃ tattha nibbattaṃ disvā, ‘‘bālā kiñci puññaṃ akatvā idāni tiracchānayoniyaṃ nibbattā, idāni pana taṃ puññaṃ kāretvā idhānetuṃ vaṭṭatī’’ti attabhāvaṃ vijahitvā aññātakavesena tassā santikaṃ gantvā, ‘‘kiṃ karontī idha vicarasī’’ti pucchi. ‘‘Ko pana tvaṃ, sāmī’’ti? ‘‘Ahaṃ te sāmiko magho’’ti. ‘‘Kuhiṃ nibbattosi, sāmī’’ti? ‘‘Ahaṃ tāvatiṃsadevaloke nibbatto’’. ‘‘Tava sahāyikānaṃ pana nibbattaṭṭhānaṃ jānāsī’’ti? ‘‘Na jānāmi, sāmī’’ti. ‘‘Tāpi mameva santike nibbattā, passissasi tā sahāyikā’’ti. ‘‘Kathāhaṃ tattha gamissāmī’’ti? Sakko ‘‘ahaṃ taṃ tattha nessāmī’’ti vatvā hatthatale ṭhapetvā devalokaṃ netvā nandāya pokkharaṇiyā tīre vissajjetvā itarāsaṃ tissannaṃ ārocesi – ‘‘tumhākaṃ sahāyikaṃ sujaṃ passissathā’’ti. ‘‘Kuhiṃ sā, devā’’ti? ‘‘Nandāya pokkharaṇiyā tīre ṭhitā’’ti āha. Tā tissopi gantvā, ‘‘aho ayyāya evarūpaṃ attabhāvamaṇḍanassa phalaṃ, idānissā tuṇḍaṃ passatha, pāde passatha, jaṅghā passatha, sobhati vatassā attabhāvo’’ti keḷiṃ katvā pakkamiṃsu.

Puna sakko tassā santikaṃ gantvā, ‘‘diṭṭhā te sahāyikā’’ti vatvā ‘‘diṭṭhā maṃ uppaṇḍetvā gatā, tattheva maṃ nehī’’ti vutte taṃ tattheva netvā udake vissajjetvā, ‘‘diṭṭhā te tāsaṃ sampattī’’ti pucchi. ‘‘Diṭṭhā, devā’’ti? ‘‘Tayāpi tattha nibbattanūpāyaṃ kātuṃ vaṭṭatī’’ti. ‘‘Kiṃ karomi, devā’’ti? ‘‘Mayā dinnaṃ ovādaṃ rakkhissasī’’ti. ‘‘Rakkhissāmi, devā’’ti. Athassā pañca sīlāni datvā, ‘‘appamattā rakkhāhī’’ti vatvā pakkāmi. Sā tato paṭṭhāya sayaṃmatamacchakeyeva pariyesitvā khādati. Sakko katipāhaccayena tassā vīmaṃsanatthāya gantvā, vālukāpiṭṭhe matamacchako viya hutvā uttāno nipajji. Sā taṃ disvā ‘‘matamacchako’’ti saññāya aggahesi. Maccho gilanakāle naṅguṭṭhaṃ cālesi. Sā ‘‘sajīvamacchako’’ti udake vissajjesi. So thokaṃ vītināmetvā puna tassā purato uttāno hutvā nipajji. Puna sā ‘‘matamacchako’’ti saññāya gahetvā gilanakāle agganaṅguṭṭhaṃ cālesi. Taṃ disvā ‘‘sajīvamaccho’’ti vissajjesi. Evaṃ tikkhattuṃ vīmaṃsitvā ‘‘sādhukaṃ sīlaṃ rakkhatī’’ti attānaṃ jānāpetvā ‘‘ahaṃ tava vīmaṃsanatthāya āgato, sādhukaṃ sīlaṃ rakkhasi, evaṃ rakkhamānā na cirasseva mama santike nibbattissasi, appamattā hohī’’ti vatvā pakkāmi.

tato paṭṭhāya pana sayaṃmatamacchaṃ labhati vā, na vā. Alabhamānā katipāhaccayeneva sussitvā kālaṃ katvā tassa sīlassa phalena bārāṇasiyaṃ kumbhakārassa dhītā hutvā nibbatti. Athassā pannarasasoḷasavassuddesikakāle sakko ‘‘kuhiṃ nu kho sā nibbattā’’ti āvajjento disvā, ‘‘idāni mayā tattha gantuṃ vaṭṭatī’’ti eḷālukavaṇṇena paññāyamānehi sattahi ratanehi yānakaṃ pūretvā taṃ pājento bārāṇasiṃ pavisitvā, ‘‘ammatātā, eḷālukāni gaṇhatha gaṇhathā’’ti ugghosento vīthiṃ paṭipajji. Muggamāsādīni gahetvā āgate pana ‘‘mūlena na demī’’ti vatvā, ‘‘kathaṃ desī’’ti vutte, ‘‘sīlarakkhikāya itthiyā dammī’’ti āha. ‘‘Sīlaṃ nāma, sāmi, kīdisaṃ, kiṃ kāḷaṃ, udāhu nīlādivaṇṇa’’nti? ‘‘Tumhe ‘sīlaṃ kīdisa’ntipi na jānātha, kimeva naṃ rakkhissatha, sīlarakkhikāya pana dassāmī’’ti. ‘‘Sāmi, esā kumbhakārassa dhītā ‘sīlaṃ rakkhāmī’ti vicarati, etissā dehī’’ti. Sāpi naṃ ‘‘tena hi mayhaṃ dehi, sāmī’’ti āha. ‘‘Kāsi tva’’nti? ‘‘Ahaṃ avijahitapañcasīlā’’ti. ‘‘Tuyhamevetāni mayā ānītānī’’ti yānakaṃ pājento tassā gharaṃ gantvā aññehi anāhariyaṃ katvā eḷālukavaṇṇena devadattiyaṃ dhanaṃ datvā attānaṃ jānāpetvā, ‘‘idaṃ te jīvitavuttiyā dhanaṃ, pañcasīlāni akhaṇḍādīni katvā rakkhāhī’’ti vatvā pakkāmi.

Sāpi tato cavitvā asurabhavane asurajeṭṭhakassa dhītā hutvā sakkassa verighare nibbatti. Dvīsu pana attabhāvesu sīlassa surakkhitattā abhirūpā ahosi suvaṇṇavaṇṇā asādhāraṇāya rūpasiriyā samannāgatā. Vepacittiasurindo āgatāgatānaṃ asurānaṃ ‘‘tumhe mama dhītu anucchavikā na hothā’’ti taṃ kassaci adatvā, ‘‘mama dhītā attanāva attano anucchavikaṃ sāmikaṃ gahessatī’’ti asurabalaṃ sannipātāpetvā, ‘‘tuyhaṃ anucchavikaṃ sāmikaṃ gaṇhā’’ti tassā, hatthe pupphadāmaṃ adāsi. Tasmiṃ khaṇe sakko tassā nibbattaṭṭhānaṃ olokento taṃ pavattiṃ ñatvā, ‘‘idāni mayā gantvā taṃ ānetuṃ vaṭṭatī’’ti mahallakaasuravaṇṇaṃ nimminitvā gantvā parisapariyante aṭṭhāsi. Sāpi ito cito ca olokentī taṃ diṭṭhamattāva pubbasannivāsavasena uppannena pemena mahogheneva ajjhotthaṭahadayā hutvā, ‘‘eso me sāmiko’’ti tassa upari pupphadāmaṃ khipi. Asurā ‘‘amhākaṃ rājā ettakaṃ kālaṃ dhītu anucchavikaṃ alabhitvā idāni labhi, ayamevassa dhītu pitāmahato mahallako anucchaviko’’ti lajjamānā apakkamiṃsu. Sakkopi taṃ hatthe gahetvā ‘‘sakkohamasmī’’ti naditvā ākāse pakkhandi. Asurā ‘‘vañcitamhā jarasakkenā’’ti taṃ anubandhiṃsu. Mātali, saṅgāhako vejayantarathaṃ āharitvā antarāmagge aṭṭhāsi. Sakko taṃ tattha āropetvā devanagarābhimukho pāyāsi. Athassa sippalivanaṃ sampattakāle rathasaddaṃ sutvā bhītā garuḷapotakā viraviṃsu. Tesaṃ saddaṃ sutvā sakko mātaliṃ pucchi – ‘‘ke ete viravantī’’ti? ‘‘Garuḷapotakā, devā’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Rathasaddaṃ sutvā maraṇabhayenā’’ti. ‘‘Maṃ ekaṃ nissāya ettako dijo rathavegena vicuṇṇito mā nassi, nivattehi ratha’’nti. Sopi sindhavasahassassa daṇḍakasaññaṃ datvā rathaṃ nivattesi. Taṃ disvā asurā ‘‘jarasakko asurapurato paṭṭhāya palāyanto idāni rathaṃ nivattesi, addhā tena upatthambho laddho bhavissatī’’ti nivattetvā āgamanamaggeneva asurapuraṃ pavisitvā puna sīsaṃ na ukkhipiṃsu.

Sakkopi sujaṃ asurakaññaṃ devanagaraṃ netvā aḍḍhateyyānaṃ accharākoṭīnaṃ jeṭṭhikaṭṭhāne ṭhapesi. Sā sakkaṃ varaṃ yāci – ‘‘mahārāja, mama imasmiṃ devaloke mātāpitaro vā bhātikabhaginiyo vā natthi, yattha yattha gacchasi, tattha tattha maṃ gahetvāva gaccheyyāsī’’ti. So ‘‘sādhū’’ti tassā paṭiññaṃ adāsi. Tato paṭṭhāya cittapāṭaliyā pupphitāya asurā ‘‘amhākaṃ nibbattaṭṭhāne dibbapāricchattakassa pupphanakālo’’ti yuddhatthāya saggaṃ abhiruhanti. Sakko heṭṭhāsamudde nāgānaṃ ārakkhaṃ adāsi, tato supaṇṇānaṃ, tato kumbhaṇḍānaṃ, tato yakkhānaṃ. Tato catunnaṃ mahārājānaṃ. Sabbūpari pana upaddavanivattanatthāya devanagaradvāresu vajirahatthā indapaṭimā ṭhapesi. Asurā nāgādayo jinitvā āgatāpi indapaṭimā dūrato disvā ‘‘sakko nikkhanto’’ti palāyanti. Evaṃ, mahāli, magho māṇavo appamādapaṭipadaṃ paṭipajji. Evaṃ appamatto panesa evarūpaṃ issariyaṃ patvā dvīsu devalokesu rajjaṃ kāresi. Appamādo nāmesa buddhādīhi pasattho. Appamādañhi nissāya sabbesampi lokiyalokuttarānaṃ visesānaṃ adhigamo hotīti vatvā imaṃ gāthamāha –

30.

‘‘Appamādena maghavā, devānaṃ seṭṭhataṃ gato;

Appamādaṃ pasaṃsanti, pamādo garahito sadā’’ti.

Tattha appamādenāti macalagāme bhūmippadesasodhanaṃ ādiṃ katvā katena appamādena. Maghavāti idāni ‘‘maghavā’’tipaññāto magho māṇavo dvinnaṃ devalokānaṃ rājabhāvena devānaṃ seṭṭhataṃ gato. Pasaṃsantīti buddhādayo paṇḍitā appamādameva thomenti vaṇṇayanti. Kiṃ kāraṇā? Sabbesaṃ lokiyalokuttarānaṃ visesānaṃ paṭilābhakāraṇattā. Pamādo garahito sadāti pamādo pana tehi ariyehi niccaṃ garahito nindito. Kiṃ kāraṇā? Sabbavipattīnaṃ mūlabhāvato. Manussadobhaggaṃ vā hi apāyuppatti vā sabbā pamādamūlikāyevāti.

Gāthāpariyosāne mahāli licchavī sotāpattiphale patiṭṭhahi, sampattaparisāyapi bahū sotāpannādayo jātāti.

Maghavatthu sattamaṃ.

8. Aññatarabhikkhuvatthu

Appamādarato bhikkhūti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.

So kira satthu santike yāva arahattā kammaṭṭhānaṃ kathāpetvā araññaṃ pavisitvā ghaṭento vāyamanto arahattaṃ pattuṃ nāsakkhi. So ‘‘visesetvā kammaṭṭhānaṃ kathāpessāmī’’ti tato nikkhamitvā satthu santikaṃ āgacchanto antarāmagge mahantaṃ dāvaggiṃ uṭṭhitaṃ disvā vegena ekaṃ muṇḍapabbatamatthakaṃ abhiruyha nisinno araññaṃ ḍayhamānaṃ aggiṃ disvā ārammaṇaṃ gaṇhi – ‘‘yathā ayaṃ aggi mahantāni ca khuddakāni ca upādānāni ḍahanto gacchati, evaṃ ariyamaggañāṇaggināpi mahantāni ca khuddakāni ca saṃyojanāni ḍahantena gantabbaṃ bhavissatī’’ti. Satthā gandhakuṭiyaṃ nisinnova tassa cittācāraṃ ñatvā, ‘‘evameva, bhikkhu, mahantānipi khuddakānipi upādānāni viya imesaṃ sattānaṃ abbhantare uppajjamānāni aṇuṃthūlāni saṃyojanāni, tāni ñāṇagginā jhāpetvā abhabbuppattikāni kātuṃ vaṭṭatī’’ti vatvā obhāsaṃ vissajjetvā tassa bhikkhuno abhimukhe nisinno viya paññāyamāno imaṃ obhāsagāthamāha –

31.

‘‘Appamādarato bhikkhu, pamāde bhayadassi vā;

Saṃyojanaṃ aṇuṃ thūlaṃ, ḍahaṃ aggīva gacchatī’’ti.

Tattha appamādaratoti appamāde rato abhirato, appamādena vītināmentoti attho. Pamāde bhayadassi vāti nirayuppattiādikaṃ pamāde bhayaṃ bhayato passanto, tāsaṃ vā uppattīnaṃ mūlattā pamādaṃ bhayato passanto. Saṃyojananti vaṭṭadukkhena saddhiṃ yojanaṃ bandhanaṃ pajānaṃ vaṭṭe osīdāpanasamatthaṃ dasavidhaṃ saṃyojanaṃ. Aṇuṃ thūlanti mahantañca khuddakañca. Ḍahaṃ aggīva gacchatīti yathā ayaṃ aggī etaṃ mahantañca khuddakañca upādānaṃ ḍahantova gacchati. Evameso appamādarato bhikkhu appamādādhigatena ñāṇagginā etaṃ saṃyojanaṃ ḍahanto abhabbuppattikaṃ karonto gacchatīti attho.

Gāthāpariyosāne so bhikkhu yathānisinnova sabbasaṃyojanāni jhāpetvā saha paṭisambhidāhi arahattaṃ patvā ākāsenāgantvā tathāgatassa suvaṇṇavaṇṇaṃ sarīraṃ thometvā vaṇṇetvā vandamānova pakkāmīti.

Aññatarabhikkhuvatthu aṭṭhamaṃ.

9. Nigamavāsitissattheravatthu

Appamādaratoti imaṃ dhammadesanaṃ satthā jetavane viharanto nigamavāsitissattheraṃ nāma ārabbha kathesi.

Ekasmiñhi sāvatthito avidūre nigamagāme jātasaṃvaḍḍho eko kulaputto satthu sāsane pabbajitvā laddhūpasampado ‘‘nigamavāsitissatthero nāma appiccho santuṭṭho pavivitto āraddhavīriyo’’ti paññāyi. So nibaddhaṃ ñātigāmeyeva piṇḍāya vicarati. Anāthapiṇḍikādīsu mahādānāni karontesu, pasenadikosale asadisadānaṃ karontepi sāvatthiṃ nāgacchati. Bhikkhū ‘‘ayaṃ nigamavāsitissatthero uṭṭhāya samuṭṭhāya ñātisaṃsaṭṭho viharati, anāthapiṇḍikādīsu mahādānādīni karontesu, pasenadikosale asadisadānaṃ karontepi neva āgacchatī’’ti kathaṃ samuṭṭhāpetvā satthu ārocayiṃsu. Satthā taṃ pakkosāpetvā, ‘‘saccaṃ kira tvaṃ, bhikkhu, evaṃ karosī’’ti pucchitvā, ‘‘natthi, bhante, mayhaṃ ñātisaṃsaggo, ahaṃ ete manusse nissāya ajjhoharaṇīyamattaṃ āhāraṃ labhāmi lūkhe vā paṇīte vā. Yāpanamatte laddhe puna kiṃ āhārapariyesanenāti na gacchāmi, ñātīhi pana me saṃsaggo nāma natthi, bhante’’ti vutte satthā pakatiyāpi tassa ajjhāsayaṃ vijānanto – ‘‘sādhu sādhu, bhikkhū’’ti tassa sādhukāraṃ datvā, ‘‘anacchariyaṃ kho panetaṃ bhikkhu, yaṃ tvaṃ mādisaṃ ācariyaṃ labhitvā appiccho ahosi. Ayañhi appicchatā nāma mama tanti, mama paveṇī’’ti vatvā bhikkhūhi yācito atītaṃ āhari –

Atīte himavante gaṅgātīre ekasmiṃ udumbaravane anekasahassā suvā vasiṃsu. Tatreko suvarājā attano nivāsarukkhassa phalesu khīṇesu yaṃ yadeva avasiṭṭhaṃ hoti aṅkuro vā pattaṃ vā taco vā, taṃ taṃ khāditvā gaṅgāyaṃ pānīyaṃ pivitvā paramappiccho santuṭṭho hutvā aññattha na gacchati. Tassa appicchasantuṭṭhabhāvaguṇena sakkassa bhavanaṃ kampi. Sakko āvajjamāno taṃ disvā tassa vīmaṃsanatthaṃ attano ānubhāvena taṃ rukkhaṃ sukkhāpesi. Rukkho obhaggo khāṇumatto chiddāvachiddova hutvā vāte paharante ākoṭito viya saddaṃ nicchārento aṭṭhāsi. Tassa chiddehi cuṇṇāni nikkhamanti. Suvarājā tāni khāditvā gaṅgāyaṃ pānīyaṃ pivitvā aññattha agantvā vātātapaṃ agaṇetvā udumbarakhāṇumatthake nisīdati. Sakko tassa paramappicchabhāvaṃ ñatvā, ‘‘mittadhammaguṇaṃ kathāpetvā varamassa datvā udumbaraṃ amataphalaṃ katvā āgamissāmī’’ti eko haṃsarājā hutvā sujaṃ asurakaññaṃ purato katvā udumbaravanaṃ gantvā avidūre ekassa rukkhassa sākhāya nisīditvā tena saddhiṃ kathento imaṃ gāthamāha –

‘‘Santi rukkhā haripattā, dumānekaphalā bahū;

Kasmā nu sukkhe koḷāpe, suvassa nirato mano’’ti. (jā. 1.9.30);

Sabbaṃ suvajātakaṃ navakanipāte āgatanayeneva vitthāretabbaṃ. Aṭṭhuppattiyeva hi tattha ca idha ca nānā, sesaṃ tādisameva. Satthā imaṃ dhammadesanaṃ āharitvā, ‘‘tadā sakko ānando ahosi, suvarājā ahamevā’’ti vatvā, ‘‘evaṃ, bhikkhave, appicchatā nāmesā mama tanti, mama paveṇī, anacchariyā mama puttassa nigamavāsitissassa mādisaṃ ācariyaṃ labhitvā appicchatā, bhikkhunā nāma nigamavāsitissena viya appiccheneva bhavitabbaṃ. Evarūpo hi bhikkhu abhabbo samathavipassanādhammehi vā maggaphalehi vā parihānāya, aññadatthu nibbānasseva santike hotī’’ti vatvā imaṃ gāthamāha –

32.

‘‘Appamādarato bhikkhu, pamāde bhayadassi vā;

Abhabbo parihānāya, nibbānasseva santike’’ti.

Tattha abhabbo parihānāyāti so evarūpo bhikkhu samathavipassanādhammehi vā maggaphalehi vā parihānāya abhabbo, nāpi pattehi parihāyati, na appattāni na pāpuṇāti. Nibbānasseva santiketi kilesaparinibbānassapi anupādāparinibbānassāpi santikeyevāti.

Gāthāpariyosāne nigamavāsitissatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. Aññepi bahū sotāpannādayo ahesuṃ. Mahājanassa sātthikā dhammadesanā jātāti.

Nigamavāsitissattheravatthu navamaṃ.

Appamādavaggavaṇṇanā niṭṭhitā. Dutiyo vaggo.

3. Cittavaggo

1. Meghiyattheravatthu

Phandanaṃ capalaṃ cittanti imaṃ dhammadesanaṃ satthā cālikāya pabbate viharanto āyasmantaṃ meghiyaṃ ārabbha kathesi.

Tassa vatthuṃ vibhāvanatthaṃ sabbaṃ meghiyasuttantaṃ (udā. 31) vitthāretabbaṃ. Satthā pana tīhi vitakkehi anvāsattatāya tasmiṃ ambavane padhānaṃ anuyuñjituṃ asakkuṇitvā āgataṃ meghiyattheraṃ āmantetvā, ‘‘atibhāriyaṃ te, meghiya, kataṃ ‘āgamehi tāva, meghiya, ekakomhi yāva aññopi koci bhikkhu āgacchatī’ti maṃ yācantaṃ ekakaṃ pahāya gacchantena bhikkhunā nāma evaṃ cittavasikena bhavituṃ na vaṭṭati, cittaṃ nāmetaṃ lahukaṃ, taṃ attano vase vattetuṃ vaṭṭatī’’ti vatvā imā dve gāthā abhāsi –

33.

‘‘Phandanaṃ capalaṃ cittaṃ, dūrakkhaṃ dunnivārayaṃ;

Ujuṃ karoti medhāvī, usukārova tejanaṃ.

34.

‘‘Vārijova thale khitto, okamokataubbhato;

Paripphandatidaṃ cittaṃ, māradheyyaṃ pahātave’’ti.

Tattha phandananti rūpādīsu ārammaṇesu vipphandamānaṃ. Capalanti ekairiyāpathena asaṇṭhahanto gāmadārako viya ekasmiṃ ārammaṇe asaṇṭhahanato capalaṃ. Cittanti viññāṇaṃ, bhūmivatthuārammaṇakiriyādivicittatāya panetaṃ ‘‘citta’’nti vuttaṃ. Dūrakkhanti kiṭṭhasambādhe ṭhāne kiṭṭhakhādakagoṇaṃ viya ekekasmiṃ sappāyārammaṇeyeva duṭṭhapanato dūrakkhaṃ. Dunnivārayanti visabhāgārammaṇaṃ gacchantaṃ paṭisedhetuṃ dukkhattā dunnivārayaṃ. Usukārova tejananti yathā nāma usukāro araññato ekaṃ vaṅkadaṇḍakaṃ āharitvā nittacaṃ katvā kañjiyatelena makkhetvā aṅgārakapalle tāpetvā rukkhālake uppīḷetvā nivaṅkaṃ ujuṃ vālavijjhanayoggaṃ karoti, katvā ca pana rājarājamahāmattānaṃ sippaṃ dassetvā mahantaṃ sakkārasammānaṃ labhati, evameva medhāvī paṇḍito viññū puriso phandanādisabhāvametaṃ cittaṃ dhutaṅgāraññāvāsavasena, nittacaṃ apagataoḷārikakilesaṃ katvā saddhāsinehena temetvā kāyikacetasikavīriyena tāpetvā samathavipassanālake uppīḷetvā ujuṃ akuṭilaṃ nibbisevanaṃ karoti, katvā ca pana saṅkhāre sammasitvā mahantaṃ avijjakkhandhaṃ padāletvā, ‘‘tisso vijjā, cha abhiññā, nava lokuttaradhamme’’ti imaṃ visesaṃ hatthagatameva katvā aggadakkhiṇeyyabhāvaṃ labhati.

Vārijovāti maccho viya, thale khittoti hatthena vā pādena vā jālādīnaṃ vā aññatarena thale chaḍḍito. Okamokataubbhatoti ‘‘okapuṇṇehi cīvarehī’’ti ettha (mahāva. 306) udakaṃ okaṃ, ‘‘okaṃ pahāya aniketasārī’’ti ettha (su. ni. 850) ālayo, ettha ubhayampi labbhati. ‘‘Okamokataubbhato’’ti hi ettha okamokatoti udakasaṅkhātā ālayāti ayamattho. Ubbhatoti uddhaṭo. Paripphandatidaṃ cittanti yathā so udakālayato ubbhato thale khitto maccho udakaṃ alabhanto paripphandati, evamidaṃ pañcakāmaguṇālayābhirataṃ cittaṃ tato uddharitvā māradheyyasaṅkhātaṃ vaṭṭaṃ pahātuṃ vipassanākammaṭṭhāne khittaṃ kāyikacetasikavīriyena santāpiyamānaṃ paripphandati, saṇṭhātuṃ na sakkoti. Evaṃ santepi dhuraṃ anikkhipitvā medhāvī puggalo taṃ vuttanayeneva ujuṃ kammaniyaṃ karotīti attho. Aparo nayo – idaṃ māradheyyaṃ kilesavaṭṭaṃ avijahitvā ṭhitaṃ cittaṃ so vārijo viya paripphandati, tasmā māradheyyaṃ pahātave, yena kilesavaṭṭasaṅkhātena māradheyyeneva paripphandati, taṃ pahātabbanti.

Gāthāpariyosāne meghiyatthero sotāpattiphale patiṭṭhito, aññepi bahū sotāpannādayo jātāti.

Meghiyattheravatthu paṭhamaṃ.

2. Aññatarabhikkhuvatthu

Dunniggahassa lahunoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.

Kosalarañño kira vijite pabbatapāde mātikagāmo nāma eko ghanavāso gāmo ahosi. Athekadivasaṃ saṭṭhimattā bhikkhū satthu santike yāva arahattā kammaṭṭhānaṃ kathāpetvā taṃ gāmaṃ gantvā piṇḍāya pavisiṃsu. Atha ne yo tassa gāmassa sāmiko mātiko nāma, tassa mātā disvā gehe nisīdāpetvā nānaggarasena yāgubhattena parivisitvā, ‘‘bhante, kattha gantukāmā’’ti pucchi. ‘‘Yathā phāsukaṭṭhānaṃ mahāupāsike’’ti. Sā ‘‘vassāvāsaṭṭhānaṃ, ayyā, pariyesanti maññe’’ti ñatvā pādamūle nipajjitvā, ‘‘sace, ayyā, imaṃ temāsaṃ idha vasissanti, ahaṃ tīṇi saraṇāni, pañca sīlāni gahetvā uposathakammaṃ karissāmī’’ti āha. Bhikkhū ‘‘mayaṃ imaṃ nissāya bhikkhāya akilamantā bhavanissaraṇaṃ kātuṃ sakkhissāmā’’ti adhivāsayiṃsu. Sā tesaṃ vasanaṭṭhānaṃ vihāraṃ paṭijaggitvā adāsi.

Te tattheva vasantā ekadivasaṃ sannipatitvā aññamaññaṃ ovadiṃsu, ‘‘āvuso, amhehi pamādacāraṃ carituṃ na vaṭṭati. Amhākañhi sakagehaṃ viya aṭṭha mahānirayā vivaṭadvārāyeva, dharamānakabuddhassa kho pana santike kammaṭṭhānaṃ gahetvā mayaṃ āgatā, buddhā ca nāma padānupadikaṃ vicarantenāpi saṭhena ārādhetuṃ na sakkā, yathājjhāsayeneva ārādhetuṃ sakkā, appamattā hotha, dvīhi ekaṭṭhāne na ṭhātabbaṃ, na nisīditabbaṃ, sāyaṃ kho pana therūpaṭṭhānakāle pātova bhikkhācārakāle ekato bhavissāma, sesakāle dve ekato na bhavissāma, apica kho pana aphāsukena bhikkhunā āgantvā vihāramajjhe ghaṇḍiyā pahatāya ghaṇḍisaññāya āgantvā tassa bhesajjaṃ karissāmā’’ti.

Tesu evaṃ katikaṃ katvā viharantesu ekadivasaṃ sā upāsikā sappitelaphāṇitādīni gāhāpetvā dāsadāsikammakarādīhi parivutā sāyanhasamaye taṃ vihāraṃ gantvā vihāramajjhe bhikkhū adisvā, ‘‘kahaṃ nu kho, ayyā, gatā’’ti purise pucchitvā, ‘‘attano attano rattiṭṭhānadivāṭṭhānesu nisinnā bhavissanti, ayye’’ti vutte, ‘‘kiṃ nu kho katvā daṭṭhuṃ sakkhissāmī’’ti āha. Atha naṃ bhikkhusaṅghassa katikavattaṃ jānanamanussā āhaṃsu – ‘‘ghaṇḍiyā pahatāya sannipatissanti, ayye’’ti. Sā ca ghaṇḍiṃ paharāpesi. Bhikkhū ghaṇḍisaddaṃ sutvā, ‘‘kassaci aphāsukaṃ bhavissatī’’ti sakasakaṭṭhānehi nikkhamitvā vihāramajjhe sannipatiṃsu. Dvepi janā ekamaggenāgatā nāma natthi. Upāsikā ekekaṭṭhānato ekekameva āgacchantaṃ disvā, ‘‘mama puttehi aññamaññaṃ kalaho kato bhavissatī’’ti cintetvā bhikkhusaṅghaṃ vanditvā pucchi – ‘‘kalahaṃ nu kho, bhante, karitthā’’ti? ‘‘Na karoma, mahāupāsike’’ti. ‘‘Sace vo, bhante, kalaho natthi, atha kasmā yathā amhākaṃ gehaṃ āgacchantā sabbe ekatova āgacchatha, evaṃ anāgantvā ekekaṭṭhānato ekekāva āgatā’’ti? ‘‘Mahāupāsike, ekekasmiṃ ṭhāne nisīditvā samaṇadhammaṃ karimhā’’ti. ‘‘Ko esa, bhante, samaṇadhammo nāmā’’ti? ‘‘Dvattiṃsākāre sajjhāyaṃ karoma, attabhāve ca khayavayaṃ paṭṭhapema, mahāupāsike’’ti. ‘‘Kiṃ pana, bhante, dvattiṃsākāre sajjhāyaṃ kātuṃ, attabhāve ca khayavayaṃ paṭṭhapetuṃ tumhākameva vaṭṭati, udāhu amhākampīti, kassacipi avārito esa dhammo, mahāupāsike’’ti. ‘‘Tena hi, bhante, mayhampi dvattiṃsākāraṃ detha, attabhāve ca khayavayapaṭṭhapanaṃ ācikkhathā’’ti. ‘‘Tena hi uggaṇha, mahāupāsike’’ti sabbaṃ uggaṇhāpesuṃ.

Sā tato paṭṭhāya dvattiṃsākāre sajjhāyaṃ katvā attani khayavayaṃ paṭṭhapetvā tehi bhikkhūhi puretarameva tayo magge, tīṇi ca phalāni pāpuṇi. Maggeneva cassā catasso paṭisambhidā lokiyaabhiññā ca āgamiṃsu. Sā maggaphalasukhato vuṭṭhāya dibbacakkhunā oloketvā, ‘‘kadā nu kho mama puttehi ayaṃ dhammo adhigato’’ti upadhārentī sabbepime sarāgā sadosā samohā jhānavipassanāmattampi tesaṃ natthi, ‘‘kiṃ nu kho mayhaṃ puttānaṃ arahattassa upanissayo atthi, natthī’’ti āvajjetvā, ‘‘atthī’’ti disvā, ‘‘senāsanasappāyaṃ nu kho atthi, natthī’’ti āvajjetvā tampi disvā, ‘‘puggalasappāyaṃ nu kho labhanti, na labhantī’’ti āvajjesi, puggalasappāyampi disvā, ‘‘āhārasappāyaṃ nu kho labhanti, na labhantī’’ti upadhārentī ‘‘āhārasappāyaṃ nesaṃ natthī’’ti disvā tato paṭṭhāya nānāvidhaṃ yāguṃ, anekappakāraṃ khajjakaṃ, nānaggarasañca bhojanaṃ sampādetvā gehe bhikkhū nisīdāpetvā dakkhiṇodakaṃ datvā, ‘‘bhante, tumhākaṃ yaṃ yaṃ ruccati, taṃ taṃ gahetvā paribhuñjathā’’ti niyyādesi. Te yathāruci yāguādīni gahetvā paribhuñjanti. Tesaṃ sappāyāhāraṃ labhantānaṃ cittaṃ ekaggaṃ ahosi.

Te ekaggena cittena vipassanaṃ vaḍḍhetvā na cirasseva saha paṭisambhidāhi arahattaṃ patvā cintayiṃsu – ‘‘aho mahāupāsikā amhākaṃ patiṭṭhā jātā, sace mayaṃ sappāyāhāraṃ na labhimha, na no maggaphalapaṭivedho abhavissa, idāni vuṭṭhavassā pavāretvā satthu santikaṃ gamissāmā’’ti. Te ‘‘satthāraṃ daṭṭhukāmamhā’’ti mahāupāsikaṃ āpucchiṃsu. ‘‘Mahāupāsikā sādhu, ayyā’’ti. Te anugantvā punapi, ‘‘bhante, amhe olokeyyāthā’’ti bahūni piyavacanāni vatvā paṭinivatti. Tepi kho bhikkhū sāvatthiṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinnā ‘‘kacci, bhikkhave, khamanīyaṃ, kacci yāpanīyaṃ, na ca piṇḍakena kilamitthā’’ti vutte ‘‘khamanīyaṃ, bhante, yāpanīyaṃ, bhante, piṇḍakena pana neva kilamimha. Amhākañhi mātikamātā nāmekā upāsikā cittācāraṃ ñatvā, ‘aho vata no evarūpaṃ nāma āhāraṃ paṭiyādeyyā’ti cintite yathācintitaṃ āhāraṃ paṭiyādetvā adāsī’’ti tassā guṇakathaṃ kathayiṃsu.

Aññataro bhikkhu tassā guṇakathaṃ sutvā tattha gantukāmo hutvā satthu santike kammaṭṭhānaṃ gahetvā, ‘‘bhante, taṃ gāmaṃ gamissāmī’’ti satthāraṃ āpucchitvā jetavanato nikkhamitvā anupubbena taṃ gāmaṃ patvā vihāraṃ pavisanadivaseyeva cintesi – ‘‘ayaṃ kira upāsikā cintitacintitaṃ jānāti, ahañca maggakilanto vihāraṃ paṭijaggituṃ na sakkhissāmi, aho vata me vihārapaṭijaggakaṃ manussaṃ peseyyā’’ti. Upāsikā gehe nisinnāva āvajjentī tamatthaṃ ñatvā, ‘‘gaccha, vihāraṃ paṭijaggitvā ehī’’ti manussaṃ pesesi. Itaropi pānīyaṃ pivitukāmo ‘‘aho vata me sakkharapānakaṃ katvā peseyyā’’ti cintesi. Upāsikā tampi pesesi. So punadivase ‘‘pātova siniddhayāguṃ me sauttaribhaṅgaṃ pesetū’’ti cintesi. Upāsikā tathā akāsi. So yāguṃ pivitvā, ‘‘aho vata me evarūpaṃ khajjakaṃ peseyyā’’ti cintesi. Upāsikā tampi pesesi. So cintesi – ‘‘ayaṃ upāsikā mayā sabbaṃ cintitacintitaṃ pesesi, ahaṃ etaṃ daṭṭhukāmo, aho vata me nānaggarasabhojanaṃ gāhāpetvā sayameva āgaccheyyā’’ti. Upāsikā ‘‘mama putto maṃ daṭṭhukāmo, āgamanaṃ me paccāsīsatī’’ti bhojanaṃ gāhāpetvā vihāraṃ gantvā tassa adāsi. So katabhattakicco ‘‘mātikamātā nāma tvaṃ, mahāupāsike’’ti pucchi. ‘‘Āma, tātā’’ti. ‘‘Tvaṃ paracittaṃ jānāsī’’ti? ‘‘Kiṃ maṃ pucchasi, tātā’’ti? ‘‘Mayā cintitacintitaṃ sabbamakāsi, tena taṃ pucchāmī’’ti. ‘‘Paracittajānanakabhikkhū bahū, tātā’’ti? ‘‘Nāhaṃ aññe pucchāmi, tuvaṃ pucchāmi, upāsike’’ti. Evaṃ santepi upāsikā ‘‘paracittaṃ jānāmī’’ti avatvā ‘‘paracittaṃ jānantā nāma evaṃ karonti puttā’’ti āha. So ‘‘bhāriyaṃ vatidaṃ kammaṃ, puthujjanā nāma sobhanampi asobhanampi cintenti, sacāhaṃ kiñci ayuttaṃ cintayissāmi, saha bhaṇḍakena coraṃ cūḷāya gaṇhantī viya maṃ vippakāraṃ pāpeyya, mayā ito palāyituṃ vaṭṭatī’’ti cintetvā, ‘‘upāsike, ahaṃ gamissāmī’’ti āha. ‘‘Kahaṃ, ayyā’’ti? ‘‘Satthu santikaṃ, upāsike’’ti. ‘‘Vasatha tāva, bhante, idhā’’ti. ‘‘Na vasissāmi, upāsike, gamissāmevā’’ti nikkhamitvā satthu santikaṃ agamāsi. Atha naṃ satthā ‘‘kiṃ bhikkhu na tvaṃ tattha vasasī’’ti pucchi. ‘‘Āma, bhante, na sakkā tattha vasitu’’nti. ‘‘Kiṃ kāraṇā bhikkhū’’ti? ‘‘Bhante, sā upāsikā cintitacintitaṃ sabbaṃ jānāti, puthujjanā ca nāma sobhanampi asobhanampi cintenti, sacāhaṃ kiñci ayuttaṃ cintessāmi, saha bhaṇḍakena coraṃ cūḷāya gaṇhantī viya maṃ vippakāraṃ pāpessatī’’ti cintetvā āgatomhīti. ‘‘Bhikkhu, tattheva tayā vasituṃ vaṭṭatī’’ti, ‘‘na sakkomi, bhante, nāhaṃ tattha vasissāmī’’ti. ‘‘Tena hi tvaṃ, bhikkhu, ekameva rakkhituṃ sakkhissasī’’ti. ‘‘Kiṃ, bhante’’ti? ‘‘Tava cittameva rakkha, cittaṃ nāmetaṃ durakkhaṃ, tvaṃ attano cittameva niggaṇha, mā aññaṃ kiñci cintayi, cittaṃ nāmetaṃ dunniggaha’’nti vatvā imaṃ gāthamāha –

35.

‘‘Dunniggahassa lahuno, yatthakāmanipātino;

Cittassa damatho sādhu, cittaṃ dantaṃ sukhāvaha’’nti.

Tattha cittaṃ nāmetaṃ dukkhena niggayhatīti dunniggahaṃ. Lahuṃ uppajjati ca nirujjhati cāti lahu. Tassa dunniggahassa lahuno. Yatthakāmanipātinoti yattha katthacideva nipatanasīlassa. Etañhi labhitabbaṭṭhānaṃ vā alabhitabbaṭṭhānaṃ vā yuttaṭṭhānaṃ vā ayuttaṭṭhānaṃ vā na jānāti, neva jātiṃ oloketi, na gottaṃ, na vayaṃ. Yattha yattha icchati, tattha tattheva nipatatīti ‘‘yatthakāmanipātī’’ti vuccati. Tassa evarūpassa cittassa damatho sādhu catūhi ariyamaggehi dantabhāvo yathā nibbisevanaṃ hoti, tathā katabhāvo sādhu. Kiṃ kāraṇā? Idañhi cittaṃ dantaṃ sukhāvahaṃ nibbisevanaṃ kataṃ maggaphalasukhaṃ paramatthanibbānasukhañca āvahatīti.

Desanāpariyosāne sampattaparisāya bahū sotāpannādayo ahesuṃ, mahājanassa sātthikā dhammadesanā jātāti.

Satthā tassa bhikkhuno imaṃ ovādaṃ datvā, ‘‘gaccha, bhikkhu, aññaṃ kiñci acintayitvā tattheva vasāhī’’ti pahiṇi. So bhikkhu satthu santikā ovādaṃ labhitvā tattha agamāsi. Kiñci bahiddhā cintanaṃ nāma na cintesi. Mahāupāsikāpi dibbena cakkhunā olokentī theraṃ disvā, ‘‘idāni ovādadāyakaṃ ācariyaṃ labhitvā punāgato mama putto’’ti attano ñāṇeneva paricchinditvā tassa sappāyāhāraṃ paṭiyādetvā adāsi. So sappāyabhojanaṃ sevitvā katipāheneva arahattaṃ patvā maggaphalasukhena vītināmento ‘‘aho mahāupāsikā mayhaṃ patiṭṭhā jātā, ahaṃ imaṃ nissāya bhavanissaraṇaṃ pattomhī’’ti cintetvā, ‘‘imasmiṃ tāva me attabhāve patiṭṭhā jātā, saṃsāre pana me saṃsarantassa aññesupi attabhāvesu ayaṃ patiṭṭhā bhūtapubbā, no’’ti upadhārento ekūnaattabhāvasataṃ anussari. Sāpi ekūnaattabhāvasate tassa pādaparicārikā aññesu paṭibaddhacittā hutvā taṃ jīvitā voropesi. Thero tassā ettakaṃ aguṇaṃ disvā, ‘‘aho mayaṃ mahāupāsikā bhāriyaṃ kammaṃ akāsī’’ti cintesi.

Mahāupāsikāpi gehe nisinnāva ‘‘kiṃ nu kho mayhaṃ puttassa pabbajitakiccaṃ mattakaṃ pattaṃ, no’’ti upadhārayamānā tassa arahattapattiṃ ñatvā uttari upadhāriyamānā, ‘‘mama putto arahattaṃ patvā aho vata me ayaṃ upāsikā mahatī patiṭṭhā jātā’’ti cintetvā, ‘‘atītepi nu kho me ayaṃ patiṭṭhā bhūtapubbā, no’’ti upadhārento ekūnaattabhāvasataṃ anussari, ‘‘ahaṃ kho pana ekūnaattabhāvasate aññehi saddhiṃ ekato hutvā etaṃ jīvitā voropesiṃ, ayaṃ me ettakaṃ aguṇaṃ disvā ‘aho bhāriyaṃ kammaṃ kataṃ upāsikāyā’’ti cintesi. ‘‘Atthi nu kho evaṃ saṃsāre saṃsarantiyā mama puttassa upakāro katapubbo’’ti upadhārayamānā tato uttariṃ satamaṃ attabhāvaṃ anussaritvā satame attabhāve mayā etassa pādaparicārikāya hutvā etasmiṃ jīvitā voropanaṭṭhāne jīvitadānaṃ dinnaṃ, aho mayā mama puttassa mahāupakāro katapubbo’’ti gehe nisinnāva uttariṃ visesetvā ‘‘upadhārethā’’ti āha. So dibbāya sotadhātuyā saddaṃ sutvā visesetvā satamaṃ attabhāvaṃ anussaritvā tattha tāya attano jīvitassa dinnabhāvaṃ disvā, ‘‘aho mama imāya mahāupāsikāya upakāro katapubbo’’ti attamano hutvā tassā tattheva catūsu maggaphalesu pañhaṃ kathetvā anupādisesāya nibbānadhātuyā parinibbāyīti.

Aññatarabhikkhuvatthu dutiyaṃ.

3. Aññataraukkaṇṭhitabhikkhuvatthu

Sududdasanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto aññataraṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.

Satthari kira sāvatthiyaṃ viharante eko seṭṭhiputto attano kulūpagattheraṃ upasaṅkamitvā, ‘‘bhante, ahaṃ dukkhā muccitukāmo, ekaṃ me dukkhato muccanakāraṇaṃ kathethā’’ti āha. ‘‘Sādhāvuso, sacesi dukkhā muccitukāmo, salākabhattaṃ dehi, pakkhikabhattaṃ dehi, vassāvāsikaṃ dehi, cīvarādayo paccaye dehi, attano sāpateyyaṃ tayo koṭṭhāse katvā ekena kammantaṃ payojehi, ekena puttadāraṃ posehi, ekaṃ buddhasāsane dehī’’ti āha. So ‘‘sādhu, bhante’’ti vuttapaṭipāṭiyā sabbaṃ katvā puna theraṃ pucchi – ‘‘tato uttariṃ aññaṃ kiṃ karomi, bhante’’ti? ‘‘Āvuso, tīṇi saraṇāni gaṇha, pañca sīlāni gaṇhāhī’’ti. Tānipi paṭiggahetvā tato uttariṃ pucchi. ‘‘Tena hi dasa sīlāni gaṇhāhī’’ti. ‘‘Sādhu, bhante’’ti gaṇhi. So evaṃ anupubbena puññakammassa katattā anupubbaseṭṭhiputto nāma jāto. Tato ‘‘uttarimpi kattabbaṃ atthi, bhante’’ti puna pucchitvā, ‘‘tena hi pabbajāhī’’ti vutto nikkhamitvā pabbaji. Tasseko ābhidhammikabhikkhu ācariyo ahosi. Eko vinayadharo upajjhāyo. Tassa laddhūpasampadassa ācariyo attano santikaṃ āgatakāle abhidhamme pañhaṃ kathesi – ‘‘buddhasāsane nāma idaṃ kātuṃ vaṭṭati, idaṃ na vaṭṭatī’’ti. Upajjhāyopissa attano santikaṃ āgatakāle vinaye pañhaṃ kathesi – ‘‘buddhasāsane nāma idaṃ kātuṃ vaṭṭati, idaṃ na vaṭṭati, idaṃ kappati, idaṃ na kappatī’’ti. So cintesi – ‘‘aho bhāriyaṃ idaṃ kammaṃ, ahaṃ dukkhā muccitukāmo pabbajito, idha ca mama hatthapasāraṇaṭṭhānampi na paññāyati, gehe ṭhatvāva dukkhā muccituṃ sakkā, mayā gihinā bhavituṃ vaṭṭatī’’ti. So tato paṭṭhāya ukkaṇṭhito anabhirato dvattiṃsākāre sajjhāyaṃ na karoti, uddesaṃ na gaṇhāti, kiso lūkho dhamanisanthatagatto ālassiyābhibhūto kacchuparikiṇṇo ahosi.

Atha naṃ daharasāmaṇerā, ‘‘āvuso, kiṃ tvaṃ ṭhitaṭṭhāne ṭhitova nisinnaṭṭhāne nisinnova ahosi, paṇḍurogābhibhūto kiso lūkho dhamanisanthatagatto ālassiyābhibhūto kacchuparikiṇṇo, kiṃ te kata’’nti pucchiṃsu. ‘‘Ukkaṇṭhitomhi, āvuso’’ti. ‘‘Kiṃ kāraṇā’’ti? So taṃ pavattiṃ ārocesi. Te tassa ācariyupajjhāyānaṃ ācikkhiṃsu. Ācariyupajjhāyā taṃ ādāya satthu santikaṃ agamaṃsu. Satthā ‘‘kiṃ, bhikkhave, āgatatthā’’ti āha. ‘‘Bhante, ayaṃ bhikkhu tumhākaṃ sāsane ukkaṇṭhito’’ti. ‘‘Evaṃ kira bhikkhū’’ti. ‘‘Āma, bhante’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Ahaṃ, bhante, dukkhā muccitukāmova pabbajito, tassa me ācariyo abhidhammakathaṃ kathesi, upajjhāyo vinayakathaṃ kathesi, svāhaṃ ‘idha me hatthapasāraṇaṭṭhānampi natthi, gihinā hutvā sakkā dukkhā muccituṃ, gihi bhavissāmī’ti sanniṭṭhānamakāsiṃ, bhante’’ti. ‘‘Sace tvaṃ, bhikkhu, ekameva rakkhituṃ sakkhissasi, avasesānaṃ rakkhanakiccaṃ natthī’’ti. ‘‘Kiṃ, bhante’’ti? ‘‘Tava cittameva rakkhituṃ sakkhissasī’’ti. ‘‘Sakkhissāmi, bhante’’ti. ‘‘Tena hi attano cittameva rakkhāhi, sakkā dukkhā muccitu’’nti imaṃ ovādaṃ datvā imaṃ gāthamāha –

36.

‘‘Sududdasaṃ sunipuṇaṃ, yatthakāmanipātinaṃ;

Cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvaha’’nti.

Tattha sududdasanti suṭṭhu duddasaṃ. Sunipuṇanti suṭṭhu nipuṇaṃ paramasaṇhaṃ. Yatthakāmanipātinanti jātiādīni anoloketvā labhitabbālabhitabbayuttāyuttaṭṭhānesu yattha katthaci nipatanasīlaṃ. Cittaṃ rakkhetha medhāvīti andhabālo dummedho attano cittaṃ rakkhituṃ samattho nāma natthi, cittavasiko hutvā anayabyasanaṃ pāpuṇāti. Medhāvī pana paṇḍitova cittaṃ rakkhituṃ sakkoti, tasmā tvampi cittameva gopehi. Idañhi cittaṃ guttaṃ sukhāvahaṃ maggaphalanibbānasukhāni āvahatīti.

Desanāpariyosāne so bhikkhu sotāpattiphalaṃ pāpuṇi, aññepi bahū sotāpannādayo ahesuṃ, desanā mahājanassa sātthikā ahosīti.

Aññataraukkaṇṭhitabhikkhuvatthu tatiyaṃ.

4. Saṅgharakkhitabhāgineyyattheravatthu

Dūraṅgamanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto saṅgharakkhitaṃ nāma bhikkhuṃ ārabbha kathesi.

Sāvatthiyaṃ kireko kulaputto satthu dhammadesanaṃ sutvā nikkhamitvā pabbajito laddhūpasampado saṅgharakkhitatthero nāma hutvā katipāheneva arahattaṃ pāpuṇi. Tassa kaniṭṭhabhaginī puttaṃ labhitvā therassa nāmaṃ akāsi. So bhāgineyyasaṅgharakkhito nāma hutvā vayappatto therasseva santike pabbajitvā laddhūpasampado aññatarasmiṃ gāmakārāme vassaṃ upagantvā, ‘‘ekaṃ sattahatthaṃ, ekaṃ aṭṭhahattha’’nti dve vassāvāsikasāṭake labhitvā aṭṭhahatthaṃ ‘‘upajjhāyassa me bhavissatī’’ti sallakkhetvā ‘‘sattahatthaṃ mayhaṃ bhavissatī’’ti cintetvā vuṭṭhavasso ‘‘upajjhāyaṃ passissāmī’’ti āgacchanto antarāmagge piṇḍāya caranto āgantvā there vihāraṃ anāgateyeva vihāraṃ pavisitvā therassa divāṭṭhānaṃ sammajjitvā pādodakaṃ upaṭṭhapetvā āsanaṃ paññapetvā āgamanamaggaṃ olokento nisīdi. Athassāgamanabhāvaṃ disvā paccuggamanaṃ katvā pattacīvaraṃ paṭiggahetvā, ‘‘nisīdatha, bhante’’ti theraṃ nisīdāpetvā tālavaṇṭaṃ ādāya bījitvā pānīyaṃ datvā pāde dhovitvā taṃ sāṭakaṃ ānetvā pādamūle ṭhapetvā, ‘‘bhante, imaṃ paribhuñjathā’’ti vatvā bījayamāno aṭṭhāsi.

Atha naṃ thero āha – ‘‘saṅgharakkhita, mayhaṃ cīvaraṃ paripuṇṇaṃ, tvameva paribhuñjā’’ti. ‘‘Bhante, mayā laddhakālato paṭṭhāya ayaṃ tumhākameva sallakkhito, paribhogaṃ karothā’’ti. ‘‘Hotu, saṅgharakkhita, paripuṇṇaṃ me cīvaraṃ, tvameva paribhuñjā’’ti. ‘‘Bhante, mā evaṃ karotha, tumhehi paribhutte mayhaṃ mahapphalaṃ bhavissatī’’ti. Atha naṃ tassa punappunaṃ kathentassapi thero na icchiyeva.

Evaṃ so bījayamāno ṭhitova cintesi – ‘‘ahaṃ therassa gihikāle bhāgineyyo, pabbajitakāle saddhivihāriko, evampi mayā saddhiṃ upajjhāyo paribhogaṃ na kattukāmo. Imasmiṃ mayā saddhiṃ paribhogaṃ akaronte kiṃ me samaṇabhāvena, gihi bhavissāmī’’ti. Athassa etadahosi – ‘‘dussaṇṭhāpito gharāvāso, kiṃ nu kho katvā gihibhūto jīvissāmī’’ti. Tato cintesi – ‘‘aṭṭhahatthasāṭakaṃ vikkiṇitvā ekaṃ eḷikaṃ gaṇhissāmi, eḷikā nāma khippaṃ vijāyati, svāhaṃ vijātaṃ vijātaṃ vikkiṇitvā mūlaṃ karissāmi, mūle bahū katvā ekaṃ pajāpatiṃ ānessāmi, sā ekaṃ puttaṃ vijāyissati. Athassa mama mātulassa nāmaṃ katvā cūḷayānake nisīdāpetvā mama puttañca bhariyañca ādāya mātulaṃ vandituṃ āgamissāmi, āgacchante antarāmagge mama bhariyaṃ evaṃ vakkhāmi – ‘ānehi tāva me puttaṃ vahissāmina’nti. Sā ‘kiṃ te puttena, ehi, imaṃ yānakaṃ pājehī’ti vatvā puttaṃ gahetvā, ‘ahaṃ nessāmi na’nti netvā sandhāretuṃ asakkontī cakkapathe chaḍḍessati. Athassa sarīraṃ abhiruhitvā cakkaṃ gamissati, atha naṃ ‘tvaṃ mama puttaṃ neva mayhaṃ adāsi, naṃ sandhāretuṃ nāsakkhi nāsitosmi tayā’ti vatvā patodayaṭṭhiyā piṭṭhiyaṃ paharissāmī’’ti.

So evaṃ cintentova ṭhatvā bījayamāno therassa sīse tālavaṇṭena pahari. Thero ‘‘kiṃ nu kho ahaṃ saṅgharakkhitena sīse pahato’’ti upadhārento tena cintitacintitaṃ sabbaṃ ñatvā, ‘‘saṅgharakkhita, mātugāmassa pahāraṃ dātuṃ nāsakkhi, ko ettha mahallakattherassa doso’’ti āha. So ‘‘aho naṭṭhomhi, ñātaṃ kira me upajjhāyena cintitacintitaṃ, kiṃ me samaṇabhāvenā’’ti tālavaṇṭaṃ chaḍḍetvā palāyituṃ āraddho.

Atha naṃ daharā ca sāmaṇerā ca anubandhitvā ādāya satthu santikaṃ agamaṃsu. Satthā te bhikkhū disvāva ‘‘kiṃ, bhikkhave, āgatattha, eko vo bhikkhu laddho’’ti pucchi. ‘‘Āma, bhante, imaṃ daharaṃ ukkaṇṭhitvā palāyantaṃ gahetvā tumhākaṃ santikaṃ āgatamhā’’ti. ‘‘Evaṃ kira bhikkhū’’ti? ‘‘Āma, bhante’’ti. ‘‘Kimatthaṃ te bhikkhu evaṃ bhāriyaṃ kammaṃ kataṃ, nanu tvaṃ āraddhavīriyassa ekassa buddhassa putto, mādisassa nāma buddhassa sāsane pabbajitvā attānaṃ dametvā sotāpannoti vā sakadāgāmīti vā anāgāmīti vā arahāti vā vadāpetuṃ nāsakkhi, kimatthaṃ evaṃ bhāriyaṃ kammamakāsī’’ti? ‘‘Ukkaṇṭhitosmi, bhante’’ti. ‘‘Kiṃ kāraṇā ukkaṇṭhitosī’’ti? So evaṃ vassāvāsikasāṭakānaṃ laddhadivasato paṭṭhāya yāva therassa tālavaṇṭena pahārā sabbaṃ taṃ pavattiṃ ārocetvā, ‘‘iminā kāraṇena palātosmi, bhante’’ti āha. Atha naṃ satthā ‘‘ehi bhikkhu, mā cintayi cittaṃ nāmetaṃ dūre hontampi ārammaṇaṃ sampaṭicchanakajātikaṃ, rāgadosamohabandhanā muccanatthāya vāyamituṃ vaṭṭatī’’ti vatvā imaṃ gāthamāha –

37.

‘‘Dūraṅgamaṃ ekacaraṃ, asarīraṃ guhāsayaṃ;

Ye cittaṃ saṃyamessanti, mokkhanti mārabandhanā’’ti.

Tattha dūraṅgamanti cittassa hi makkaṭasuttamattakampi puratthimādidisābhāgena gamanāgamanaṃ nāma natthi, dūre santampi pana ārammaṇaṃ sampaṭicchatīti dūraṅgamaṃ nāma jātaṃ. Sattaṭṭhacittāni pana ekato kaṇṇikabaddhāni ekakkhaṇe uppajjituṃ samatthāni nāma natthi. Uppattikāle ekekameva cittaṃ uppajjati, tasmiṃ niruddhe puna ekekameva uppajjatīti ekacaraṃ nāma jātaṃ. Cittassa sarīrasaṇṭhānaṃ vā nīlādippakāro vaṇṇabhedo vā natthīti asarīraṃ nāma jātaṃ. Guhā nāma catumahābhūtaguhā, idañca hadayarūpaṃ nissāya pavattatīti guhāsayaṃ nāma jātaṃ. Ye cittanti ye keci purisā vā itthiyo vā gahaṭṭhā vā pabbajitā vā anuppajjanakakilesassa uppajjituṃ adentā satisammosena uppannakilesaṃ pajahantā cittaṃ saṃyamessanti saṃyataṃ avikkhittaṃ karissanti. Mokkhanti mārabandhanāti sabbete kilesabandhanābhāvena mārabandhanasaṅkhātā tebhūmakavaṭṭā muccissantīti.

Desanāpariyosāne bhāgineyyasaṅgharakkhitatthero sotāpattiphalaṃ pāpuṇi, aññepi bahū sotāpannādayo jātā, mahājanassa sātthikā dhammadesanā ahosīti.

Saṅgharakkhitabhāgineyyattheravatthu catutthaṃ.

5. Cittahatthattheravatthu

Anavaṭṭhitacittassāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto cittahatthattheraṃ ārabbha kathesi.

Eko kira sāvatthivāsī kulaputto naṭṭhagoṇaṃ pariyesanto araññaṃ pavisitvā majjhanhike kāle goṇaṃ disvā goyūthe vissajjetvā, ‘‘avassaṃ ayyānaṃ santike āhāramattaṃ labhissāmī’’ti khuppipāsāpīḷito vihāraṃ pavisitvā bhikkhūnaṃ santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Tasmiṃ kho pana samaye bhikkhūnaṃ avakkārapātiyaṃ bhuttāvasesakaṃ bhattaṃ hoti, te taṃ chātakapīḷitaṃ disvā, ‘‘ito bhattaṃ gahetvā bhuñjāhī’’ti vadiṃsu. Buddhakāle ca pana anekasūpabyañjanaṃ bhattaṃ uppajjati, so tato yāpanamattaṃ gahetvā bhuñjitvā pānīyaṃ pivitvā hatthe dhovitvā bhikkhū vanditvā, ‘‘kiṃ, bhante, ajja, ayyā, nimantanaṭṭhānaṃ agamaṃsū’’ti pucchi. ‘‘Natthi, upāsaka, bhikkhū imināva nīhārena nibaddhaṃ labhantī’’ti. So ‘‘mayaṃ uṭṭhāya samuṭṭhāya rattindivaṃ nibaddhaṃ kammaṃ karontāpi evaṃ madhurabyañjanaṃ bhattaṃ na labhāma, ime kira nibaddhaṃ bhuñjanti, kiṃ me gihibhāvena, bhikkhu bhavissāmī’’ti cintetvā bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Atha naṃ bhikkhū ‘‘sādhu upāsakā’’ti pabbājesuṃ.

So laddhūpasampado sabbappakāraṃ vattapaṭivattaṃ akāsi. So buddhānaṃ uppannena lābhasakkārena katipāhaccayena thūlasarīro ahosi. Tato cintesi – ‘‘kiṃ me bhikkhāya caritvā jīvitena, gihī bhavissāmī’’ti. So vibbhamitvā gehaṃ pāvisi. Tassa gehe kammaṃ karontassa katipāheneva sarīraṃ milāyi. Tato ‘‘kiṃ me iminā dukkhena, samaṇo bhavissāmī’’ti cintetvā puna gantvā pabbaji. So katipāhaṃ vītināmetvā puna ukkaṇṭhitvā vibbhami, pabbajitakāle pana bhikkhūnaṃ upakārako hoti. So katipāheneva punapi ukkaṇṭhitvā, ‘‘kiṃ me gihibhāvena, pabbajissāmī’’ti gantvā bhikkhū vanditvā pabbajjaṃ yāci. Atha naṃ bhikkhū upakāravasena puna pabbājayiṃsu. Evaṃ so iminā niyāmeneva chakkhattuṃ pabbajitvā uppabbajito. Tassa bhikkhū ‘‘esa cittavasiko hutvā vicaratī’’ti cittahatthattheroti nāmaṃ kariṃsu.

Tassevaṃ aparāparaṃ vicarantasseva bhariyā gabbhinī ahosi. So sattame vāre araññato kasibhaṇḍamādāya gehaṃ gantvā bhaṇḍakaṃ ṭhapetvā ‘‘attano kāsāvaṃ gaṇhissāmī’’ti gabbhaṃ pāvisi. Tasmiṃ khaṇe tassa bhariyā nipajjitvā niddāyati. Tassā nivatthasāṭako apagato hoti, mukhato ca lālā paggharati, nāsā ghuraghurāyati, mukhaṃ vivaṭṭaṃ, dantaṃ ghaṃsati, sā tassa uddhumātakasarīraṃ viya upaṭṭhāsi. So ‘‘aniccaṃ dukkhaṃ ida’’nti saññaṃ labhitvā, ‘‘ahaṃ ettakaṃ kālaṃ pabbajitvā imaṃ nissāya bhikkhubhāve saṇṭhātuṃ nāsakkhi’’nti kāsāyakoṭiyaṃ gahetvā udare bandhitvā gehā nikkhami.

Athassa anantaragehe ṭhitā sassu taṃ tathā gacchantaṃ disvā, ‘‘ayaṃ paṭiukkaṇṭhito bhavissati, idāneva araññato āgantvā kāsāvaṃ udare bandhitvāva gehā nikkhanto vihārābhimukho gacchati, kiṃ nu kho’’ti gehaṃ pavisitvā niddāyamānaṃ dhītaraṃ passitvā ‘‘imaṃ disvā so vippaṭisārī hutvā gato’’ti ñatvā dhītaraṃ paharitvā ‘‘uṭṭhehi kāḷakaṇṇi, sāmiko te taṃ niddāyamānaṃ disvā vippaṭisārī hutvā gato, natthi so ito paṭṭhāya tuyha’’nti āha. ‘‘Apehi apehi, amma, kuto tassa gamanaṃ atthi, katipāheneva punāgamissatī’’ti āha. Sopi ‘‘aniccaṃ dukkha’’nti vatvā gacchanto gacchantova sotāpattiphalaṃ pāpuṇi. So gantvā bhikkhū vanditvā pabbajjaṃ yāci. ‘‘Na sakkhissāma maṃyaṃ taṃ pabbājetuṃ, kuto tuyhaṃ samaṇabhāvo, satthakanisānapāsāṇasadisaṃ tava sīsa’’nti. ‘‘Bhante, idāni maṃ anukampāya ekavāraṃ pabbājethā’’ti. Te taṃ upakāravasena pabbājayiṃsu. So katipāheneva saha paṭisambhidāhi arahattaṃ pāpuṇi.

Tepi naṃ āhaṃsu – ‘‘āvuso cittahattha, tava gamanasamayaṃ tvameva jāneyyāsi, imasmiṃ vāre te cirāyita’’nti. ‘‘Bhante, saṃsaggassa atthibhāvakāle gatamhā, so no saṃsaggo chinno, idāni agamanadhammā jātamhā’’ti. Bhikkhū satthu santikaṃ gantvā, ‘‘bhante, ayaṃ bhikkhu amhehi evaṃ vutto evaṃ nāma kathesi, aññaṃ byākaroti, abhūtaṃ vadatī’’ti āhaṃsu. Satthā ‘‘āma, bhikkhave, mama putto attano anavaṭṭhitacittakāle saddhammaṃ ajānanakāle gamanāgamanaṃ akāsi, idānissa puññañca pāpañca pahīna’’nti vatvā imā dve gāthā āha –

38.

‘‘Anavaṭṭhitacittassa, saddhammaṃ avijānato;

Pariplavapasādassa, paññā na paripūrati.

39.

‘‘Anavassutacittassa, ananvāhatacetaso;

Puññapāpapahīnassa, natthi jāgarato bhaya’’nti.

Tattha anavaṭṭhitacittassāti cittaṃ nāmetaṃ kassaci nibaddhaṃ vā thāvaraṃ vā natthi. Yo pana puggalo assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya ca thusarāsimhi koṭṭitakhāṇuko viya ca khallāṭasīse ṭhapitakadambapupphaṃ viya ca na katthaci saṇṭhāti, kadāci buddhasāvako hoti, kadāci ājīvako, kadāci nigaṇṭho, kadāci tāpaso. Evarūpo puggalo anavaṭṭhitacitto nāma. Tassa anavaṭṭhitacittassa. Saddhammaṃ avijānatoti sattatiṃsabodhipakkhiyadhammabhedaṃ imaṃ saddhammaṃ avijānantassa parittasaddhatāya vā uplavasaddhatāya vā pariplavapasādassa kāmāvacararūpāvacarādibhedā paññā na paripūrati. Kāmāvacarāyapi aparipūrayamānāya kutova rūpāvacarārūpāvacaralokuttarapaññā paripūrissatīti dīpeti. Anavassutacittassāti rāgena atintacittassa. Ananvāhatacetasoti ‘‘āhatacitto khilajāto’’ti (dī. ni. 3.319; vibha. 941; ma. ni. 1.185) āgataṭṭhāne dosena cittassa pahatabhāvo vutto, idha pana dosena appaṭihatacittassāti attho. Puññapāpapahīnassāti catutthamaggena pahīnapuññassa ceva pahīnapāpassa ca khīṇāsavassa. Natthi jāgarato bhayanti khīṇāsavassa jāgarantasseva abhayabhāvo kathito viya. So pana saddhādīhi pañcahi jāgaradhammehi samannāgatattā jāgaro nāma. Tasmā tassa jāgarantassāpi ajāgarantassāpi kilesabhayaṃ natthi kilesānaṃ apacchāvattanato. Na hi taṃ kilesā anubandhanti tena tena maggena pahīnānaṃ kilesānaṃ puna anupagamanato. Tenevāha – ‘‘sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati, sakadāgāmianāgāmiarahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatī’’ti (cūḷani. mettagūmāṇavapucchāniddesa 27).

Desanā mahājanassa sātthikā saphalā ahosi.

Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘bhāriyā vatime, āvuso, kilesā nāma, evarūpassa arahattassa upanissāyasampanno kulaputto kilesehi āloḷito sattavāre gihī hutvā sattavāre pabbajito’’ti. Satthā tesaṃ taṃ kathāpavattiṃ sutvā taṅkhaṇānurūpena gamanena dhammasabhaṃ gantvā buddhāsane nisinno ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte evameva, bhikkhave, kilesā nāma bhāriyā, sace ete rūpino hutvā katthaci pakkhipituṃ sakkā bhaveyyuṃ, cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcakoti okāso nesaṃ na bhaveyya, mādisampi nāmete paññāsampannaṃ purisājāneyyaṃ āloḷenti, avasesesu kā kathā? ‘‘Ahañhi aḍḍhanāḷimattaṃ varakacorakaṃ kuṇṭhakudālañca nissāya cha vāre pabbajitvā uppabbajitapubbo’’ti. ‘‘Kadā, bhante, kadā sugatā’’ti? ‘‘Suṇissatha, bhikkhave’’ti. ‘‘Āma, bhante’’ti. ‘‘Tena hi suṇāthā’’ti atītaṃ āhari –

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kudālapaṇḍito nāma bāhirakapabbajjaṃ pabbajitvā aṭṭha māse himavante vasitvā vassārattasamaye bhūmiyā tintāya ‘‘gehe me aḍḍhanāḷimatto varakacorako ca kuṇṭhakudālako ca atthi, varakacorakabījaṃ mā nassī’’ti uppabbajitvā ekaṃ ṭhānaṃ kudālena kasitvā taṃ bījaṃ vapitvā vatiṃ katvā pakkakāle uddharitvā nāḷimattabījaṃ ṭhapetvā sesaṃ khādi. So ‘‘kiṃ me dāni gehena, puna aṭṭha māse pabbajissāmī’’ti cintetvā nikkhamitvā pabbaji. Imināva nīhārena nāḷimattaṃ varakacorakañca kuṇṭhakudālañca nissāya sattavāre gihī hutvā sattavāre pabbajitvā sattame pana vāre cintesi – ‘‘ahaṃ cha vāre imaṃ kuṇṭhakudālaṃ nissāya gihī hutvā pabbajito, katthacideva naṃ chaḍḍessāmī’’ti. So gaṅgāya tīraṃ gantvā, ‘‘patitaṭṭhānaṃ passanto otaritvā gaṇheyyaṃ, yathāssa patitaṭṭhānaṃ na passāmi, tathā naṃ chaḍḍessāmī’’ti cintetvā nāḷimattaṃ bījaṃ pilotikāya bandhitvā pilotikaṃ kudālaphalake bandhitvā kudālaṃ aggadaṇḍake gahetvā gaṅgāya tīre ṭhito akkhīni nimīletvā uparisīse tikkhattuṃ āvijjhitvā gaṅgāyaṃ khipitvā nivattitvā olokento patitaṭṭhānaṃ adisvā ‘‘jitaṃ me, jitaṃ me’’ti tikkhattuṃ saddamakāsi.

Tasmiṃ khaṇe bārāṇasirājā paccantaṃ vūpasametvā āgantvā nadītīre khandhāvāraṃ nivāsetvā nhānatthāya nadiṃ otiṇṇo taṃ saddaṃ assosi. Rājūnañca nāma ‘‘jitaṃ me’’ti saddo amanāpo hoti, so tassa santikaṃ gantvā, ‘‘ahaṃ idāni amittamaddanaṃ katvā ‘jitaṃ me’ti āgato, tvaṃ pana ‘jitaṃ me, jitaṃ me’ti viravasi, kiṃ nāmeta’’nti pucchi. Kudālapaṇḍito ‘‘tvaṃ bāhirakacore jini, tayā jitaṃ puna avajitameva hoti, mayā pana ajjhattiko lobhacoro jito, so puna maṃ na jinissati, tasseva jayo sādhū’’ti vatvā imaṃ gāthamāha –

‘‘Na taṃ jitaṃ sādhu jitaṃ, yaṃ jitaṃ avajīyati;

Taṃ kho jitaṃ sādhu jitaṃ, yaṃ jitaṃ nāvajīyatī’’ti. (jā. 1.1.70);

Taṃ khaṇaṃyeva ca gaṅgaṃ olokento āpokasiṇaṃ nibbattetvā adhigataviseso ākāse pallaṅkena nisīdi. Rājā mahāpurisassa dhammakathaṃ sutvā vanditvā pabbajjaṃ yācitvā saddhiṃ balakāyena pabbaji. Yojanamattā parisā ahosi. Aparopi sāmantarājā tassa pabbajitabhāvaṃ sutvā, ‘‘tassa rajjaṃ gaṇhissāmī’’ti āgantvā tathā samiddhaṃ nagaraṃ suññaṃ disvā, ‘‘evarūpaṃ nagaraṃ chaḍḍetvā pabbajito rājā orake ṭhāne na pabbajissati, mayāpi pabbajituṃ vaṭṭatī’’ti cintetvā tattha gantvā mahāpurisaṃ upasaṅkamitvā pabbajjaṃ yācitvā saparivāro pabbaji. Eteneva nīhārena satta rājāno pabbajiṃsu. Sattayojaniko assamo ahosi. Satta rājāno bhoge chaḍḍetvā ettakaṃ janaṃ gahetvā pabbajiṃsu. Mahāpuriso brahmacariyavāsaṃ vasitvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā, ‘‘ahaṃ, bhikkhave, tadā kudālapaṇḍito ahosiṃ, kilesā nāmete evaṃ bhāriyā’’ti āha.

Cittahatthattheravatthu pañcamaṃ.

6. Pañcasatabhikkhuvatthu

Kumbhūpamanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto āraddhavipassake bhikkhū ārabbha kathesi.

Sāvatthiyaṃ kira pañcasatā bhikkhū satthu santike yāva arahattā kammaṭṭhānaṃ gahetvā, ‘‘samaṇadhammaṃ karissāmā’’ti yojanasatamaggaṃ gantvā ekaṃ mahāvāsagāmaṃ agamaṃsu. Atha te manussā disvā paññattāsane nisīdāpetvā paṇītehi yāgubhattādīhi parivisitvā, ‘‘kahaṃ, bhante, gacchathā’’ti pucchitvā, ‘‘yathāphāsukaṭṭhāna’’nti vutte, ‘‘bhante, imaṃ temāsaṃ idheva vasatha, mayampi tumhākaṃ santike saraṇesu patiṭṭhāya pañca sīlāni rakkhissāmā’’ti yācitvā tesaṃ adhivāsanaṃ viditvā, ‘‘avidūre ṭhāne mahanto vanasaṇḍo atthi, ettha vasatha, bhante’’ti vatvā uyyojesuṃ. Bhikkhū taṃ vanasaṇḍaṃ pavisiṃsu. Tasmiṃ vanasaṇḍe adhivatthā devatā ‘‘sīlavanto, ayyā, imaṃ vanasaṇḍaṃ anuppattā, ayuttaṃ kho pana asmākaṃ ayyesu idha vasantesu puttadāre gahetvā rukkhe abhiruyha vasitu’’nti rukkhato otaritvā bhūmiyaṃ nisīditvā cintayiṃsu, ‘‘ayyā, imasmiṃ ṭhāne ajjekarattiṃ vasitvā addhā sve gamissantī’’ti. Bhikkhūpi punadivase antogāme piṇḍāya caritvā puna tameva vanasaṇḍaṃ āgamiṃsu. Devatā ‘‘bhikkhusaṅgho svātanāya kenaci nimantito bhavissati, tasmā punāgacchati, ajja gamanaṃ na bhavissati, sve gamissati maññe’’ti iminā upāyena aḍḍhamāsamattaṃ bhūmiyameva acchiṃsu.

Tato cintayiṃsu – ‘‘bhadantā imaṃ temāsaṃ idheva maññe vasissanti, idheva kho pana imesu vasantesu amhākaṃ rukkhe abhiruhitvā nisīditumpi na yuttaṃ, temāsaṃ puttadāre gahetvā bhūmiyaṃ nisīdanaṭṭhānānipi dukkhāni, kiñci katvā ime bhikkhū palāpetuṃ vaṭṭatī’’ti. Tā tesu tesu rattiṭṭhānadivāṭṭhānesu ceva caṅkamanakoṭīsu ca chinnasīsāni kabandhāni dassetuṃ amanussasaddañca bhāvetuṃ ārabhiṃsu. Bhikkhūnaṃ khipitakāsādayo rogā pavattiṃsu. Te aññamaññaṃ ‘‘tuyhaṃ, āvuso, kiṃ rujjatī’’ti pucchantā, ‘‘mayhaṃ khipitarogo, mayhaṃ kāso’’ti vatvā, ‘‘āvuso, ahaṃ ajja caṅkamanakoṭiyaṃ chinnasīsaṃ addasaṃ, ahaṃ rattiṭṭhāne kabandhaṃ addasaṃ, ahaṃ divāṭṭhāne amanussasaddaṃ assosiṃ, parivajjetabbayuttakamidaṃ ṭhānaṃ, amhākaṃ idha aphāsukaṃ ahosi, satthu santikaṃ gamissāmā’’ti nikkhamitvā anupubbena satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdiṃsu.

Atha ne satthā āha – ‘‘kiṃ, bhikkhave, tasmiṃ ṭhāne vasituṃ na sakkhissathā’’ti? ‘‘Āma, bhante, amhākaṃ tasmiṃ ṭhāne vasantānaṃ evarūpāni bheravārammaṇāni upaṭṭhahanti, evarūpaṃ aphāsukaṃ hoti, tena mayaṃ ‘vajjetabbayuttakamidaṃ ṭhāna’nti taṃ chaḍḍetvā tumhākaṃ santikaṃ āgatā’’ti. ‘‘Bhikkhave, tattheva tumhākaṃ gantuṃ vaṭṭatī’’ti. ‘‘Na sakkā, bhante’’ti. ‘‘Bhikkhave, tumhe āvudhaṃ aggahetvā gatā, idāni āvudhaṃ gahetvā gacchathā’’ti. ‘‘Katarāvudhaṃ, bhante’’ti? Satthā ‘‘ahaṃ āvudhaṃ vo dassāmi, mayā dinnaṃ āvudhaṃ gahetvā gacchathā’’ti vatvā –

‘‘Karaṇīyamatthakusalena, yanta santaṃ padaṃ abhisamecca;

Sakko ujū ca suhujū ca, suvaco cassa mudu anatimānī’’ti. (khu. pā. 9.1; su. ni. 143) –

Sakalaṃ mettasuttaṃ kathetvā, ‘‘bhikkhave, imaṃ tumhe bahi vihārassa vanasaṇḍato paṭṭhāya sajjhāyantā antovihāraṃ paviseyyāthā’’ti uyyojesi. Te satthāraṃ vanditvā nikkhamitvā anupubbena taṃ ṭhānaṃ patvā bahivihāre gaṇasajjhāyaṃ katvā sajjhāyamānā vanasaṇḍaṃ pavisiṃsu. Sakalavanasaṇḍe devatā mettacittaṃ paṭilabhitvā tesaṃ paccuggamanaṃ katvā pattacīvarapaṭiggahaṇaṃ āpucchiṃsu, hatthapādasambāhanaṃ āpucchiṃsu, tesaṃ tattha tattha ārakkhaṃ saṃvidahiṃsu, pakkadhūpanatelaṃ viya sannisinnā ahesuṃ. Katthaci amanussasaddo nāma nāhosi. Tesaṃ bhikkhūnaṃ cittaṃ ekaggaṃ ahosi. Te rattiṭṭhānadivāṭṭhānesu nisinnā vipassanāya cittaṃ otāretvā attani khayavayaṃ paṭṭhapetvā, ‘‘ayaṃ attabhāvo nāma bhijjanakaṭṭhena athāvaraṭṭhena kulālabhājanasadiso’’ti vipassanaṃ vaḍḍhayiṃsu. Sammāsambuddho gandhakuṭiyā nisinnova tesaṃ vipassanāya āraddhabhāvaṃ ñatvā te bhikkhū āmantetvā, ‘‘evameva, bhikkhave, ayaṃ attabhāvo nāma bhijjanakaṭṭhena athāvaraṭṭhena kulālabhājanasadiso evā’’ti vatvā obhāsaṃ pharitvā yojanasate ṭhitopi abhimukhe nisinno viya chabbaṇṇaraṃsiyo vissajjetvā dissamānena rūpena imaṃ gāthamāha –

40.

‘‘Kumbhūpamaṃ kāyamiṃma viditvā, nagarūpamaṃ cittamidaṃ ṭhapetvā;

Yodhetha māraṃ paññāvudhena, jitañca rakkhe anivesano siyā’’ti.

Tattha kumbhūpamanti abaladubbalaṭṭhena anaddhaniyatāvakālikaṭṭhena imaṃ kesādisamūhasaṅkhātaṃ kāyaṃ kumbhūpamaṃ kulālabhājanasadisaṃ viditvā. Nagarūpamaṃ cittamidaṃ ṭhapetvāti nagaraṃ nāma bahiddhā thiraṃ hoti, gambhīraparikhaṃ pākāraparikkhittaṃ dvāraṭṭālakayuttaṃ, antosuvibhattavīthicatukkasiṅghāṭakasampannaṃ antarāpaṇaṃ, taṃ ‘‘vilumpissāmā’’ti bahiddhā corā āgantvā pavisituṃ asakkontā pabbataṃ āsajja paṭihatā viya gacchanti, evameva paṇḍito kulaputto attano vipassanācittaṃ thiraṃ nagarasadisaṃ katvā ṭhapetvā nagare ṭhito ekatodhārādinānappakārāvudhena coragaṇaṃ viya vipassanāmayena ca ariyamaggamayena ca paññāvudhena taṃtaṃmaggavajjhaṃ kilesamāraṃ paṭibāhanto taṃ taṃ kilesamāraṃ yodhetha, pahareyyāthāti attho. Jitañca rakkheti jitañca uppāditaṃ taruṇavipassanaṃ āvāsasappāyautusappāyabhojanasappāyapuggalasappāyadhammassavanasappāyādīni āsevanto antarantarā samāpattiṃ samāpajjitvā tato vuṭṭhāya suddhacittena saṅkhāre sammasanto rakkheyya.

Anivesano siyāti anālayo bhaveyya. Yathā nāma yodho saṅgāmasīse balakoṭṭhakaṃ katvā amittehi saddhiṃ yujjhanto chāto vā pipāsito vā hutvā sannāhe vā sithile āvudhe vā patite balakoṭṭhakaṃ pavisitvā vissamitvā bhuñjitvā pivitvā sannahitvā āvudhaṃ gahetvā puna nikkhamitvā yujjhanto parasenaṃ maddati, ajitaṃ jināti, jitaṃ rakkhati. So hi sace balakoṭṭhake ṭhito evaṃ vissamanto taṃ assādento accheyya, rajjaṃ parahatthagataṃ kareyya, evameva, bhikkhu, paṭiladdhaṃ taruṇavipassanaṃ punappunaṃ samāpattiṃ samāpajjitvā tato vuṭṭhāya suddhacittena saṅkhāre sammasanto rakkhituṃ sakkoti, uttarimaggaphalapaṭilābhena kilesamāraṃ jināti. Sace pana so samāpattimeva assādeti, suddhacittena punappunaṃ saṅkhāre na sammasati, maggaphalapaṭivedhaṃ kātuṃ na sakkoti. Tasmā rakkhitabbayuttakaṃ rakkhanto anivesano siyā, samāpattiṃ nivesanaṃ katvā tattha na niveseyya, ālayaṃ na kareyyāti attho. ‘‘Addhā tumhepi evaṃ karothā’’ti evaṃ satthā tesaṃ bhikkhūnaṃ dhammaṃ desesi.

Desanāvasāne pañcasatā bhikkhū nisinnaṭṭhāne nisinnāyeva saha paṭisambhidāhi arahattaṃ patvā tathāgatassa suvaṇṇavaṇṇaṃ sarīraṃ vaṇṇayantā thomentā vandantāva āgacchiṃsūti.

Pañcasatabhikkhuvatthu chaṭṭhaṃ.

7. Pūtigattatissattheravatthu

Aciraṃ vatayaṃ kāyoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pūtigattatissattheraṃ ārabbha kathesi.

Eko kira sāvatthivāsī kulaputto satthu santike dhammaṃ sutvā sāsane uraṃ datvā pabbajito, so laddhūpasampado tissatthero nāma ahosi. Gacchante gacchante kāle tassa sarīre rogo udapādi. Sāsapamattiyo piḷakā uṭṭhahiṃsu. Tā anupubbena muggamattā kalāyamattā kolaṭṭhimattā āmalakamattā beḷuvasalāṭumattā beḷuvamattā hutvā pabhijjiṃsu, sakalasarīraṃ chiddāvachiddaṃ ahosi. Pūtigattatissattherotvevassa nāmaṃ udapādi. Athassa aparabhāge aṭṭhīni bhijjiṃsu. So appaṭijaggiyo ahosi. Nivāsanapārupanaṃ pubbalohitamakkhitaṃ jālapūvasadisaṃ ahosi. Saddhivihārikādayo paṭijaggituṃ asakkontā chaḍḍayiṃsu. So anātho hutvā nipajji.

Buddhānañca nāma dve vāre lokavolokanaṃ avijahitaṃ hoti. Paccūsakāle lokaṃ volokentā cakkavāḷamukhavaṭṭito paṭṭhāya gandhakuṭiabhimukhaṃ ñāṇaṃ katvā olokenti, sāyaṃ olokentā gandhakuṭito paṭṭhāya bāhirābhimukhaṃ ñāṇaṃ katvā olokenti. Tasmiṃ pana samaye bhagavato ñāṇajālassa anto pūtigattatissatthero paññāyi. Satthā tassa bhikkhuno arahattassa upanissayaṃ disvā, ‘‘ayaṃ saddhivihārikādīhi chaḍḍito, idānissa maṃ ṭhapetvā aññaṃ paṭisaraṇaṃ natthī’’ti gandhakuṭito nikkhamitvā vihāracārikaṃ caramāno viya aggisālaṃ gantvā ukkhaliṃ dhovitvā udakaṃ datvā uddhanaṃ āropetvā udakassa tattabhāvaṃ āgamayamāno aggisālāyameva aṭṭhāsi. Tattabhāvaṃ jānitvā gantvā tassa bhikkhuno nipannamañcakoṭiyaṃ gaṇhi, tadā bhikkhū ‘‘apetha, bhante, mayaṃ gaṇhissāmā’’ti mañcakaṃ gahetvā aggisālaṃ ānayiṃsu. Satthā ambaṇaṃ āharāpetvā uṇhodakaṃ āsiñcitvā tehi bhikkhūhi tassa pārupanaṃ gāhāpetvā uṇhodake maddāpetvā mandātape vissajjāpesi. Athassa santike ṭhatvā sarīraṃ uṇhodakena temetvā ghaṃsitvā nhāpesi, tassa nahānapariyosāne pārupanaṃ sukkhi. Atha naṃ taṃ nivāsāpetvā nivatthakāsāvaṃ udake maddāpetvā ātape vissajjāpesi. Athassa gatte udake chinnamatte tampi sukkhi. So ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā sallahukasarīro ekaggacitto mañcake nipajji. Satthā tassa ussīsake ṭhatvā, ‘‘bhikkhu ayaṃ tava kāyo apetaviññāṇo nirupakāro hutvā kaliṅgaraṃ viya pathaviyaṃ sessatī’’ti vatvā imaṃ gāthamāha –

41.

‘‘Aciraṃ vatayaṃ kāyo, pathaviṃ adhisessati;

Chuddho apetaviññāṇo, niratthaṃva kaliṅgara’’nti.

Tattha aciraṃ vatāti bhikkhu na cirasseva ayaṃ kāyo pathaviṃ adhisessati, imissā pakatisayanena sayitāya pathaviyā upari sayissati. Chuddhoti apaviddho, apagataviññāṇatāya tuccho hutvā sessatīti dasseti. Yathā kiṃ? Niratthaṃva kaliṅgaraṃ nirupakāraṃ niratthakaṃ kaṭṭhakhaṇḍaṃ viya. Dabbasambhāratthikā hi manussā araññaṃ pavisitvā ujukaṃ ujukasaṇṭhānena vaṅkaṃ vaṅkasaṇṭhānena chinditvā dabbasambhāraṃ gaṇhanti, avasesaṃ pana susirañca pūtikañca asārakañca gaṇṭhijātañca chinditvā tattheva chaḍḍenti. Aññe dabbasambhāratthikā āgantvā taṃ gahetāro nāma natthi, oloketvā attano upakārakameva gaṇhanti, itaraṃ pathavīgatameva hoti. Taṃ pana tena tena upāyena mañcapaṭipādakaṃ vā pādakathalikaṃ vā phalakapīṭhaṃ vā kātuṃ sakkāpi bhaveyya. Imasmiṃ pana attabhāve dvattiṃsāya koṭṭhāsesu ekakoṭṭhāsopi mañcapaṭipādakādivasena aññena vā upakāramukhena gayhūpago nāma natthi, kevalaṃ niratthaṃva kaliṅgaraṃ ayaṃ kāyo apagataviññāṇo katipāheneva pathaviyaṃ sessatīti.

Desanāvasāne pūtigattatissatthero saha paṭisambhidāhi arahattaṃ pāpuṇi, aññepi bahū sotāpannādayo ahesuṃ. Theropi arahattaṃ patvāva parinibbāyi. Satthā tassa sarīrakiccaṃ kārāpetvā dhātuyo gahetvā cetiyaṃ kārāpesi. Bhikkhū satthāraṃ pucchiṃsu – ‘‘bhante, pūtigattatissatthero kuhiṃ nibbatto’’ti. ‘‘Parinibbuto, bhikkhave’’ti. ‘‘Bhante, evarūpassa pana arahattūpanissayasampannassa bhikkhuno kiṃ kāraṇā gattaṃ putikaṃ jātaṃ, kiṃ kāraṇā aṭṭhīni bhinnāni, kimassa kāraṇaṃ arahattassa upanissayabhāvaṃ patta’’nti? ‘‘Bhikkhave, sabbametaṃ etassa attanā katakammeneva nibbatta’’nti. ‘‘Kiṃ pana tena, bhante, kata’’nti? ‘‘Tena hi, bhikkhave, suṇāthā’’ti atītaṃ āhari –

Ayaṃ kassapasammāsambuddhakāle sākuṇiko hutvā bahū sakuṇe vadhitvā issarajanaṃ upaṭṭhahi. Tesaṃ dinnāvasese vikkiṇāti, ‘‘vikkitāvasesā māretvā ṭhapitā pūtikā bhavissantī’’ti yathā uppatituṃ na sakkonti, tathā tesaṃ jaṅghaṭṭhīni ca pakkhaṭṭhīni ca bhinditvā rāsiṃ katvā ṭhapeti, te punadivase vikkiṇāti. Atibahūnaṃ pana laddhakāle attanopi atthāya pacāpeti. Tassekadivasaṃ rasabhojane pakke eko khīṇāsavo piṇḍāya caranto gehadvāre aṭṭhāsi. So theraṃ disvā cittaṃ pasādetvā, ‘‘mayā bahū pāṇā māretvā khāditā, ayyo ca me gehadvāre ṭhito, antogehe ca rasabhojanaṃ saṃvijjati, piṇḍapātamassa dassāmī’’ti tassa pattaṃ ādāya pūretvā rasapiṇḍapātaṃ datvā theraṃ pañcapatiṭṭhitena vanditvā, ‘‘bhante, tumhehi diṭṭhadhammassa matthakaṃ pāpuṇeyya’’nti āha. Thero ‘‘evaṃ hotū’’ti anumodanaṃ akāsi. ‘‘Bhikkhave, tadā katakammavasenetaṃ tissassa nipphannaṃ, sakuṇānaṃ aṭṭhibhedananissandena tissassa gattañca pūtikaṃ jātaṃ, aṭṭhīni ca bhinnāni, khīṇāsavassa rasapiṇḍapātadānanissandena arahattaṃ patto’’ti.

Pūtigattatissattheravatthu sattamaṃ.

8. Nandagopālakavatthu

Diso disanti imaṃ dhammadesanaṃ satthā kosalajanapade nandagopālakaṃ ārabbha kathesi.

Sāvatthiyaṃ kira anāthapiṇḍikassa gahapatino nando nāma gopālako goyūthaṃ rakkhati aḍḍho mahaddhano mahābhogo. So kira yathā keṇiyo jaṭilo pabbajjāvesena, evaṃ gopālakattena rājabaliṃ pariharanto attano kuṭumbaṃ rakkhati. So kālena kālaṃ pañca gorase ādāya anāthapiṇḍikassa santikaṃ āgantvā satthāraṃ passati, dhammaṃ suṇāti, attano vasanaṭṭhānaṃ āgamanatthāya satthāraṃ yācati. Satthā tassa ñāṇaparipākaṃ āgamayamāno āgantvā paripakkabhāvaṃ ñatvā ekadivasaṃ mahābhikkhusaṅghaparivuto cārikaṃ caranto maggā okkamma tassa vasanaṭṭhānāsanne aññatarasmiṃ rukkhamūle nisīdi. Nando satthu santikaṃ agantvā vanditvā paṭisanthāraṃ katvā satthāraṃ nimantetvā satthāhaṃ buddhappamukhassa bhikkhusaṅghassa paṇītaṃ pañcagorasadānaṃ adāsi. Sattame divase satthā anumodanaṃ katvā dānakathādibhedaṃ anupubbiṃ kathaṃ kathesi. Kathāpariyosāne nandagopālako sotāpattiphale patiṭṭhāya satthu pattaṃ gahetvā satthāraṃ anugacchanto dūraṃ gantvā, ‘‘tiṭṭha, upāsakā’’ti nivattiyamāno vanditvā nivatti. Atha naṃ eko luddako vijjhitvā māresi. Pacchato āgacchantā bhikkhū naṃ disvā gantvā satthāraṃ āhaṃsu – ‘‘nando, bhante, gopālako tumhākaṃ idhāgatattā mahādānaṃ datvā anugantvā nivattento mārito, sace tumhe nāgacchissatha, nāssa maraṇaṃ abhavissā’’ti. Satthā, ‘‘bhikkhave, mayi āgatepi anāgatepi tassa catasso disā catasso anudisā ca gacchantassāpi maraṇato muccanūpāyo nāma natthi. Yañhi neva corā, na verino karonti, taṃ imesaṃ sattānaṃ antopaduṭṭhaṃ micchāpaṇihitaṃ cittameva karotī’’ti vatvā imaṃ gāthamāha –

42.

‘‘Diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ;

Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare’’ti.

Tattha diso disanti coro coraṃ. ‘‘Disvā’’ti pāṭhaseso. Yaṃ taṃ kayirāti yaṃ taṃ tassa anayabyasanaṃ kareyya. Dutiyapadepi eseva nayo. Idaṃ vuttaṃ hoti – eko ekassa mittadubbhī coro puttadārakhettavatthu gomahiṃsādīsu aparajjhanto yassa aparajjhati, tampi tatheva attani aparajjhantaṃ coraṃ disvā, veri vā pana kenacideva kāraṇena baddhaveraṃ veriṃ disvā attano kakkhaḷatāya dāruṇatāya yaṃ taṃ tassa anayabyasanaṃ kareyya, puttadāraṃ vā pīḷeyya, khettādīni vā nāseyya, jīvitā vā pana naṃ voropeyya, dasasu akusalakammapathesu micchāṭhapitattā micchāpahiṇitaṃ cittaṃ pāpiyo naṃ tato kare taṃ purisaṃ tato pāpataraṃ kareyya. Vuttappakārehi, diso disassa vā verī verino vā imasmiṃyeva attabhāve dukkhaṃ vā uppādeyya, jīvitakkhayaṃ vā kareyya. Idaṃ pana akusalakammapathesu micchāṭhapitaṃ cittaṃ diṭṭheva dhamme anayabyasanaṃ pāpeti, attabhāvasatasahassesupi catūsu apāyesu khipitvā sīsaṃ ukkhipituṃ na detīti.

Desanāpariyosāne bahū sotāpattiphalādīni pattā. Mahājanassa sātthikā desanā jātā. Upāsakena pana bhavantare katakammaṃ bhikkhūhi na pucchitaṃ, tasmā satthārā na kathitanti.

Nandagopālakavatthu aṭṭhamaṃ.

9. Soreyyattheravatthu

Na taṃ mātā pitā kayirāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ jetavane viharanto soreyyattheraṃ ārabbha kathesi.

Vatthu soreyyanagare samuṭṭhitaṃ, sāvatthiyaṃ niṭṭhāpesi. Sammāsambuddhe sāvatthiyaṃ viharante soreyyanagare soreyyaseṭṭhiputto ekena sahāyakena saddhiṃ sukhayānake nisīditvā mahantena parivārena nhānatthāya nagarā nikkhami. Tasmiṃ khaṇe mahākaccāyanatthero soreyyanagaraṃ piṇḍāya pavisitukāmo hutvā bahinagare saṅghāṭiṃ pārupati. Therassa ca suvaṇṇavaṇṇaṃ sarīraṃ. Soreyyaseṭṭhiputto taṃ disvā cintesi – ‘‘aho vata ayaṃ vā thero mama bhariyā bhaveyya, mama vā bhariyāya sarīravaṇṇo etassa sarīravaṇṇo viya bhaveyyā’’ti. Tassa cintitamatteyeva purisaliṅgaṃ antaradhāyi, itthiliṅgaṃ pāturahosi. So lajjamāno yānakā oruyha palāyi. Parijano taṃ asañjānanto ‘‘kimeta’’nti āha. Sāpi takkasilamaggaṃ paṭipajji. Sahāyakopissā ito cito ca vicaritvāpi nāddasa. Sabbe nhāyitvā gehaṃ agamiṃsu. ‘‘Kahaṃ seṭṭhiputto’’ti ca vutte, ‘‘nhatvā āgato bhavissatīti maññimhā’’ti vadiṃsu. Athassa mātāpitaro tattha tattha pariyesitvā apassantā roditvā paridevitvā, ‘‘mato bhavissatī’’ti matakabhattaṃ adaṃsu. Sā ekaṃ takkasilagāmiṃ satthavāhaṃ disvā yānakassa pacchato pacchato anubandhi.

Atha naṃ manussā disvā, ‘‘amhākaṃ yānakassa pacchato pacchato anugacchati, mayaṃ ‘kassesā dārikā’ti taṃ na jānāmā’’ti vadiṃsu. Sāpi ‘‘tumhe attano yānakaṃ pājetha, ahaṃ padasā gamissāmī’’ti gacchantī aṅgulimuddikaṃ datvā ekasmiṃ yānake okāsaṃ kāresi. Manussā cintayiṃsu – ‘‘takkasilanagare amhākaṃ seṭṭhiputtassa bhariyā natthi, tassa ācikkhissāma, mahāpaṇṇākāro no bhavissatī’’ti. Te gehaṃ gantvā, ‘‘sāmi, amhehi tumhākaṃ ekaṃ itthiratanaṃ ānīta’’nti āhaṃsu. So taṃ sutvā taṃ pakkosāpetvā attano vayānurūpaṃ abhirūpaṃ pāsādikaṃ disvā uppannasineho gehe akāsi. Purisā hi itthiyo, itthiyo vā purisā abhūtapubbā nāma natthi. Purisā hi parassa dāresu aticaritvā kālaṃ katvā bahūni vassasatasahassāni niraye paccitvā manussajātiṃ āgacchantā attabhāvasate itthibhāvaṃ āpajjanti.

Ānandattheropi kappasatasahassaṃ pūritapāramī ariyasāvako saṃsāre saṃsaranto ekasmiṃ attabhāve kammārakule nibbatto. Paradārakammaṃ katvā niraye paccitvā pakkāvasesena cuddasasu attabhāvesu purisassa pādaparicārikā itthī ahosi, sattasu attabhāvesu bījuddharaṇaṃ pāpuṇi. Itthiyo pana dānādīni puññāni katvā itthibhāve chandaṃ virājetvā, ‘‘idaṃ no puññaṃ purisattabhāvapaṭilābhāya saṃvattatū’’ti cittaṃ adhiṭṭhahitvā kālaṃ katvā purisattabhāvaṃ paṭilabhanti, patidevatā hutvā sāmike sammāpaṭipattivasenāpi purisattabhāvaṃ paṭilabhanteva.

Ayaṃ pana seṭṭhiputto there ayoniso cittaṃ uppādetvā imasmiṃyeva attabhāve itthibhāvaṃ paṭilabhi. Takkasilāyaṃ seṭṭhiputtena saddhiṃ saṃvāsamanvāya pana tassā kucchiyaṃ gabbho patiṭṭhāsi. Sā dasamāsaccayena puttaṃ labhitvā tassa padasā gamanakāle aparampi puttaṃ paṭilabhi. Evamassā kucchiyaṃ vutthā dve, soreyyanagare taṃ paṭicca nibbattā dveti cattāro puttā ahesuṃ. Tasmiṃ kāle soreyyanagarato tassā sahāyako seṭṭhiputto pañcahi sakaṭasatehi takkasilaṃ gantvā sukhayānake nisinno nagaraṃ pāvisi. Atha naṃ sā uparipāsādatale vātapānaṃ vivaritvā antaravīthiṃ olokayamānā ṭhitā disvā sañjānitvā dāsiṃ pesetvā pakkosāpetvā mahātale nisīdāpetvā mahantaṃ sakkārasammānaṃ akāsi. Atha naṃ so āha – ‘‘bhadde, tvaṃ ito pubbe amhehi na diṭṭhapubbā, atha ca pana no mahantaṃ sakkāraṃ karosi, jānāsi tvaṃ amhe’’ti. ‘‘Āma, sāmi, jānāmi, nanu tumhe soreyyanagaravāsino’’ti? ‘‘Āma, bhadde’’ti. Sā mātāpitūnañca bhariyāya ca puttānañca arogabhāvaṃ pucchi. Itaro ‘‘āma, bhadde, arogā’’ti vatvā ‘‘jānāsi tvaṃ ete’’ti āha. ‘‘Āma sāmi, jānāmi. Tesaṃ eko putto atthi, so kahaṃ, sāmī’’ti? ‘‘Bhadde, mā etaṃ kathehi, mayaṃ tena saddhiṃ ekadivasaṃ sukhayānake nisīditvā nhāyituṃ nikkhantā nevassa gatiṃ jānāma, ito cito ca vicaritvā taṃ adisvā mātāpitūnaṃ ārocayimhā, tepissa roditvā kanditvā petakiccaṃ kiriṃsū’’ti. ‘‘Ahaṃ so, sāmī’’ti. ‘‘Apehi, bhadde, kiṃ kathesi mayhaṃ sahāyo devakumāro viya eko puriso’’ti? ‘‘Hotu, sāmi, ahaṃ so’’ti. ‘‘Atha idaṃ kiṃ nāmā’’ti? ‘‘Taṃ divasaṃ te ayyo mahākaccāyanatthero diṭṭho’’ti? ‘‘Āma, diṭṭho’’ti. Ahaṃ ayyaṃ mahākaccāyanattheraṃ oloketvā, ‘‘aho vata ayaṃ vā thero mama bhariyā bhaveyya, etassa vā sarīravaṇṇo viya mama bhariyāya sarīravaṇṇo bhaveyyā’’ti cintesiṃ. Cintitakkhaṇeyeva me purisaliṅgaṃ antaradhāyi, itthiliṅgaṃ pātubhavi. Athāhaṃ lajjamānā kassaci kiñci vattuṃ asakkuṇitvā tato palāyitvā idhāgatā, sāmīti.

‘‘Aho vata te bhāriyaṃ kammaṃ kataṃ, kasmā mayhaṃ nācikkhi, apica pana te thero khamāpito’’ti? ‘‘Na khamāpito, sāmi. Jānāsi pana tvaṃ kahaṃ thero’’ti? ‘‘Imameva nagaraṃ upanissāya viharatī’’ti. ‘‘Sace piṇḍāya caranto idhāgaccheyya, ahaṃ mama ayyassa bhikkhāhāraṃ dadeyyaṃ, sāmī’’ti. ‘‘Tena hi sīghaṃ sakkāraṃ karohi, amhākaṃ ayyaṃ khamāpessāmā’’ti so therassa vasanaṭṭhānaṃ gantvā vanditvā ekamantaṃ nisinno, ‘‘bhante, sve mayhaṃ bhikkhaṃ gaṇhathā’’ti āha. ‘‘Nanu tvaṃ, seṭṭhiputta, āgantukosī’’ti. ‘‘Bhante, mā amhākaṃ āgantukabhāvaṃ pucchatha, sve me bhikkhaṃ gaṇhathā’’ti. Thero adhivāsesi, gehepi therassa mahāsakkāro paṭiyatto. Thero punadivase taṃ gehadvāraṃ agamāsi. Atha naṃ nisīdāpetvā paṇītenāhārena parivisitvā seṭṭhiputto taṃ itthiṃ gahetvā therassa pādamūle nipajjāpetvā, ‘‘bhante, mayhaṃ sahāyikāya khamathā’’ti āha. ‘‘Kimeta’’nti? ‘‘Ayaṃ, bhante, pubbe mayhaṃ piyasahāyako hutvā tumhe oloketvā evaṃ nāma cintesi, athassa purisaliṅgaṃ antaradhāyi, itthiliṅgaṃ pātubhavi, khamatha, bhante’’ti. ‘‘Tena hi uṭṭhahatha, khamāmi vo aha’’nti. Therena ‘‘khamāmī’’ti vuttamatteyeva itthiliṅgaṃ antaradhāyi, purisaliṅgaṃ pātubhavi.

Purisaliṅge pātubhūtamatteyeva taṃ takkasilāya seṭṭhiputto āha – ‘‘samma sahāyaka, ime dve dārakā tava kucchiyaṃ vutthattā maṃ paṭicca nibbattattā ubhinnampino puttā eva, idheva vasissāma, mā ukkaṇṭhī’’ti. ‘‘Samma, ahaṃ ekenattabhāvena paṭhamaṃ puriso hutvā itthibhāvaṃ patvā puna puriso jātoti vippakārappatto, paṭhamaṃ maṃ paṭicca dve puttā nibbattā, idāni me kucchito dve puttā nikkhantā, svāhaṃ ekenattabhāvena vippakārappatto, puna ‘gehe vasissatī’ti saññaṃ mā kari, ahaṃ mama ayyassa santike pabbajissāmi. Ime dve dārakā tava bhārāti, imesu mā pamajjī’’ti vatvā putte sīse paricumbitvā parimajjitvā ure nipajjāpetvā pitu niyyādetvā nikkhamitvā therassa santike pabbajjaṃ yāci. Theropi naṃ pabbājetvā upasampādetvā gaṇhitvāva cārikaṃ caramāno anupubbena sāvatthiṃ agamāsi. Tassa soreyyattheroti nāmaṃ ahosi. Janapadavāsino taṃ pavattiṃ ñatvā saṅkhubhitvā kotūhalajātā taṃ upasaṅkamitvā pucchiṃsu – ‘‘evaṃ kira, bhante’’ti? ‘‘Āma, āvuso’’ti. ‘‘Bhante, evarūpampi kāraṇaṃ nāma hoti’’? ‘‘Tumhākaṃ kucchiyaṃ kira dve puttā nibbattā, tumhe paṭicca dve jātā, tesaṃ vo kataresu balavasineho hotī’’ti? ‘‘Kucchiyaṃ vutthakesu, āvuso’’ti. Āgatāgatā nibaddhaṃ tatheva pucchiṃsu.

Thero ‘‘kucchiyaṃ vuttakesu eva sineho balavā’’ti punappunaṃ kathento harāyamāno ekova nisīdati, ekova tiṭṭhati. So evaṃ ekattūpagato attabhāve khayavayaṃ samuṭṭhāpetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha naṃ āgatāgatā pucchanti – ‘‘bhante, evaṃ kira nāma ahosī’’ti? ‘‘Āmāvuso’’ti. ‘‘Kataresu sineho balavā’’ti? ‘‘Mayhaṃ katthaci sineho nāma natthī’’ti. Bhikkhū ‘‘ayaṃ abhūtaṃ kathesi, purimadivasesu ‘kucchiyaṃ vutthaputtesu sineho balavā’ti vatvā idāni ‘mayhaṃ katthaci sineho natthī’ti vadati, aññaṃ byākaroti, bhante’’ti āhaṃsu. Satthā ‘‘na, bhikkhave, mama putto aññaṃ byākaroti, mama puttassa sammāpaṇihitena cittena maggassa diṭṭhakālato paṭṭhāya na katthaci sineho jāto, yaṃ sampattiṃ neva mātā, na pitā kātuṃ sakkoti, taṃ imesaṃ sattānaṃ abbhantare pavattaṃ sammāpaṇihitaṃ cittameva detī’’ti vatvā imaṃ gāthamāha –

43.

‘‘Na taṃ mātā pitā kayirā, aññe vāpi ca ñātakā;

Sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare’’ti.

Tatthana tanti taṃ kāraṇaṃ neva mātā kareyya, na pitā, na aññe ñātakā. Sammāpaṇihitanti dasasu kusalakammapathesu sammā ṭhapitaṃ. Seyyaso naṃ tato kareti tato kāraṇato seyyaso naṃ varataraṃ uttaritaraṃ kareyya, karotīti attho. Mātāpitaro hi puttānaṃ dhanaṃ dadamānā ekasmiṃyeva attabhāve kammaṃ akatvā sukhena jīvikakappanaṃ dhanaṃ dātuṃ sakkonti. Visākhāya mātāpitaropi tāva mahaddhanā mahābhogā, tassā ekasmiṃyeva attabhāve sukhena jīvikakappanaṃ dhanaṃ adaṃsu. Catūsu pana dīpesu cakkavattisiriṃ dātuṃ samatthā mātāpitaropi nāma puttānaṃ natthi, pageva dibbasampattiṃ vā paṭhamajjhānādisampattiṃ vā, lokuttarasampattidāne kathāva natthi, sammāpaṇihitaṃ pana cittaṃ sabbampetaṃ sampattiṃ dātuṃ sakkoti. Tena vuttaṃ ‘‘seyyaso naṃ tato kare’’ti.

Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.

Soreyyattheravatthu navamaṃ.

Cittavaggavaṇṇanā niṭṭhitā.

Tatiyo vaggo.

4. Pupphavaggo

1. Pathavikathāpasutapañcasatabhikkhuvatthu

Ko imaṃ pathaviṃ vicessatīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pathavikathāpasute pañcasate bhikkhū ārabbha kathesi.

Te kira bhagavatā saddhiṃ janapadacārikaṃ caritvā jetavanaṃ āgantvā sāyanhasamaye upaṭṭhānasālāyaṃ sannisinnā attanā gatagataṭṭhānesu ‘‘asukagāmato asukagāmagamanaṭṭhāne samaṃ visamaṃ kaddamabahulaṃ sakkharabahulaṃ kāḷamattikaṃ tambamattika’’nti pathavikathaṃ kathesuṃ. Satthā āgantvā, ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘bhante, amhehi vicaritaṭṭhāne pathavikathāyā’’ti vutte, ‘‘bhikkhave, esā bāhirapathavī nāma, tumhehi ajjhuttikapathaviyaṃ parikammaṃ kātuṃ vaṭṭatī’’ti vatvā imā dve gāthā abhāsi –

44.

‘‘Ko imaṃ pathaviṃ vicessati,

Yamalokañca imaṃ sadevakaṃ;

Ko dhammapadaṃ sudesitaṃ,

Kusalo pupphamiva pacessati.

45.

‘‘Sekho pathaviṃ vicessati,

Yamalokañca imaṃ sadevakaṃ;

Sekho dhammapadaṃ sudesitaṃ,

Kusalo pupphamiva pacessatī’’ti.

Tattha ko imanti ko imaṃ attabhāvasaṅkhātaṃ pathaviṃ. Vicessatīti attano ñāṇena vicinissati vijānissati, paṭivijjhissati, sacchikarissatīti attho. Yamalokañcāti catubbidhaṃ apāyalokañca. Imaṃ sadevakanti imaṃ manussalokañca devalokena saddhiṃ ko vicessati vicinissati vijānissati paṭivijjhissati sacchikarissatīti pucchi. Ko dhammapadaṃ sudesitanti yathāsabhāvato kathitattā sudesitaṃ sattatiṃsabodhipakkhiyadhammasaṅkhātaṃ dhammapadaṃ kusalo mālākāro pupphaṃ vicinanto viya ko pacessati vicinissati vijānissati upaparikkhissati paṭivijjhissati, sacchikarissatīti attho. Sekhoti adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhāti imā tisso sikkhā sikkhanato sotāpattimaggaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā sattavidho sekho imaṃ attabhāvasaṅkhātaṃ pathaviṃ arahattamaggena tato chandarāgaṃ apakaḍḍhanto vicessati vicinissati vijānissati paṭivijjhissati sacchikarissati. Yamalokañcāti taṃ yathāvuttapakāraṃ yamalokañca imaṃ manussalokañca saha devehi sadevakaṃ sveva vicessati vicinissati vijānissati paṭivijjhissati sacchikarissati. Sekhoti sveva sattavidho sekho, yathā nāma kusalo mālākāro pupphārāmaṃ pavisitvā taruṇamakuḷāni ca pāṇakaviddhāni ca milātāni ca gaṇṭhikajātāni ca pupphāni vajjetvā sobhanāni sujātasujātāneva pupphāni vicināti, evameva imaṃ sukathitaṃ suniddiṭṭhaṃ bodhipakkhiyadhammapadampi paññāya pacessati vicinissati upaparikkhissati paṭivijjhissati sacchikarissatīti satthā sayameva pañhaṃ vissajjesi.

Desanāvasāne pañcasatāpi bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Sampattaparisāyapi sātthikā dhammadesanā ahosīti.

Pathavikathāpasutapañcasatabhikkhuvatthu paṭhamaṃ.

2. Marīcikammaṭṭhānikattheravatthu

Pheṇūpamanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto aññataraṃ marīcikammaṭṭhānikaṃ bhikkhuṃ ārabbha kathesi.

So kira bhikkhu satthu santike kammaṭṭhānaṃ gahetvā, ‘‘samaṇadhammaṃ karissāmī’’ti araññaṃ pavisitvā ghaṭetvā vāyamitvā arahattaṃ pattuṃ asakkonto ‘‘visesetvā kammaṭṭhānaṃ kathāpessāmī’’ti satthu santikaṃ āgacchanto antarāmagge marīciṃ disvā, ‘‘yathā ayaṃ gimhasamaye uṭṭhitā marīci dūre ṭhitānaṃ rūpagatā viya paññāyati, santikaṃ āgacchantānaṃ neva paññāyati, ayaṃ attabhāvopi uppādavayaṭṭhena evarūpo’’ti marīcikammaṭṭhānaṃ bhāvento āgantvā maggakilanto aciravatiyaṃ nhāyitvā ekasmiṃ caṇḍasotatīre rukkhachāyāya nisinno udakavegābhighātena uṭṭhahitvā mahante mahante pheṇapiṇḍe bhijjamāne disvā, ‘‘ayaṃ attabhāvopi uppajjitvā bhijjanaṭṭhena evarūpoyevā’’ti ārammaṇaṃ aggahesi. Satthā gandhakuṭiyaṃ ṭhitova taṃ theraṃ disvā, ‘‘evameva, bhikkhu, evarūpovāyaṃ attabhāvo pheṇapiṇḍo viya marīci viya uppajjanabhijjanasabhāvoyevā’’ti vatvā imaṃ gāthamāha –

46.

‘‘Pheṇūpamaṃ kāyamimaṃ viditvā,

Marīcidhammaṃ abhisambudhāno;

Chetvāna mārassa papupphakāni,

Adassanaṃ maccurājassa gacche’’ti.

Tattha pheṇūpamanti imaṃ kesādisamūhasaṅkhātaṃ kāyaṃ abaladubbalaṭṭhena anaddhaniyatāvakālikaṭṭhena pheṇapiṇḍasarikkhakoti viditvā. Marīcidhammanti yathā marīci dūre ṭhitānaṃ rūpagatā viya gayhūpagā viya hoti, santike upagacchantānaṃ rittā tucchā agayhūpagā sampajjati, evameva khaṇikaittarapaccupaṭṭhānaṭṭhena ayaṃ kāyopi marīcidhammoti abhisambudhāno bujjhanto, jānantoti attho. Mārassa papupphakānīti mārassa papupphakasaṅkhātāni tebhūmakāni vaṭṭāni ariyamaggena chinditvā khīṇāsavo bhikkhu maccurājassa adassanaṃ avisayaṃ amatamahānibbānaṃ gaccheyyāti.

Gāthāpariyosāne thero saha paṭisambhidāhi arahattaṃ patvā satthu suvaṇṇavaṇṇaṃ sarīraṃ thomento vaṇṇento vandantova āgatoti.

Marīcikammaṭṭhānikattheravatthu dutiyaṃ.

3. Viṭaṭūbhavatthu

Pupphāniheva pacinantanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto saparisaṃ mahoghena ajjhottharitvā māritaṃ viṭaṭūbhaṃ ārabbha kathesi.

Tatrāyaṃ anupubbikathā – sāvatthiyañhi mahākosalarañño putto pasenadikumāro nāma. Vesāliyaṃ licchavirañño putto licchavikumāro mahāli nāma, kusinārāyaṃ mallarājaputto bandhulo nāmāti ime tayo disāpāmokkhassācariyassa santike sippuggahaṇatthaṃ takkasilaṃ gantvā bahinagare sālāya samāgatā aññamaññassa āgatakāraṇañca kulañca nāmañca pucchitvā sahāyakā hutvā ekatova ācariyaṃ upasaṅkamitvā sippaṃ sikkhantā na cirasseva uggahitasippā ācariyaṃ āpucchitvā ekatova nikkhamitvā sakasakaṭṭhānāni agamaṃsu. Tesu pasenadikumāro pitu sippaṃ dassetvā pasannena pitarā rajje abhisitto. Mahālikumāro licchavīnaṃ sippaṃ dassento mahantena ussāhena dassesi, tassa akkhīni bhijjitvā agamaṃsu. Licchavirājāno ‘‘aho vata amhākaṃ ācariyo akkhivināsaṃ patto, na naṃ pariccajissāma, upaṭṭhahissāma na’’nti tassa satasahassuṭṭhānakaṃ ekaṃ dvāraṃ adaṃsu. So taṃ nissāya pañcasate licchavirājaputte sippaṃ sikkhāpento vasi. Bandhulakumāro saṭṭhiṃ saṭṭhiṃ veḷū gahetvā majjhe ayasalākaṃ pakkhipitvā saṭṭhikalāpe ussāpetvā ṭhapite mallarājakulehi ‘‘ime kappetū’’ti vutto asītihatthaṃ ākāsaṃ ullaṅghitvā asinā kappento agamāsi. So osānakalāpe ayasalākāya ‘‘kirī’’ti saddaṃ sutvā, ‘‘kiṃ eta’’nti pucchitvā sabbakalāpesu ayasalākānaṃ ṭhapitabhāvaṃ ñatvā asiṃ chaḍḍetvā rodamāno ‘‘mayhaṃ ettakesu ñātisuhajjesu ekopi sasineho hutvā imaṃ kāraṇaṃ nācikkhi. Sace hi ahaṃ jāneyyaṃ, ayasalākāya saddaṃ anuṭṭhāpentova chindeyya’’nti vatvā, ‘‘sabbepime māretvā rajjaṃ kareyya’’nti mātāpitūnaṃ kathesi. Tehi ‘‘paveṇirajjaṃ nāma, tāta, idaṃ na labbhā evaṃ kātu’’nti nānappakārena vārito ‘‘tena hi mama sahāyakassa santikaṃ gamissāmī’’ti sāvatthiṃ agamāsi.

Pasenadi kosalo rājā tassāgamanaṃ sutvā paccuggantvā mahantena sakkārena taṃ nagaraṃ pavesetvā senāpatiṭṭhāne ṭhapesi. So mātāpitaro pakkosāpetvā tattheva vāsaṃ kappesi. Athekadivasaṃ rājā uparipāsāde ṭhito antaravīthiṃ olokayamāno ‘‘anāthapiṇḍikassa cūḷaanāthapiṇḍikassa visākhāya suppavāsāyā’’ti etesaṃ gehe niccaṃ bhattakiccatthāya gacchante anekasahasse bhikkhū disvā, ‘‘kahaṃ, ayyā, gacchantī’’ti pucchitvā, ‘‘deva, anāthapiṇḍikassa gehe niccabhattasalākabhattagilānabhattādīnaṃ atthāya devasikaṃ dve bhikkhusahassāni gacchanti, cūḷaanāthapiṇḍikassa gehe pañcasatāni, tathā visākhāya tathā suppavāsāyā’’ti vutte sayampi bhikkhusaṅghaṃ upaṭṭhahitukāmo vihāraṃ gantvā bhikkhusahassena saddhiṃ satthāraṃ nimantetvā sattāhaṃ sahatthā dānaṃ datvā sattame divase satthāraṃ vanditvā, ‘‘bhante, pañcahi me bhikkhusatehi saddhiṃ nibaddhaṃ bhikkhaṃ gaṇhathā’’ti āha. ‘‘Mahārāja buddhā nāma ekaṭṭhāne nibaddhaṃ bhikkhaṃ na gaṇhanti, bahū janā buddhānaṃ āgamanaṃ paccāsīsantī’’ti. ‘‘Tena hi ekaṃ bhikkhuṃ nibaddhaṃ pesethā’’ti āha. Satthā ānandattherassa bhāraṃ akāsi. Rājā bhikkhusaṅghe āgate pattaṃ gahetvā, ‘‘ime nāma parivisantū’’ti avicāretvāva sattāhaṃ sayameva parivisitvā aṭṭhame divase vikkhittacitto pamajjamakāsi. Rājakule nāma anāṇattā āsanāni paññāpetvā bhikkhū nisīdāpetvā parivisituṃ na labhanti ‘‘na mayaṃ idha ṭhātuṃ sakkhissāmā’’ti bahū bhikkhū pakkamiṃsu. Rājā dutiyadivasepi pamajji, dutiyadivasepi bahū bhikkhū pakkamiṃsu. Tatiyadivasepi pamajji, tadā ānandattheraṃ ekakameva ṭhapetvā avasesā pakkamiṃsu. Puññavantā nāma kāraṇavasikā honti, kulānaṃ pasādaṃ rakkhanti. Tathāgatassa ca sāriputtatthero mahāmoggallānattheroti dve aggasāvakā, khemā uppalavaṇṇāti dve aggasāvikā, upāsakesu citto, gahapati, hatthako āḷavakoti dve aggaupāsakā, upāsikāsu veḷukaṇṭhakī nandamātā, khujjuttarāti dve aggaupāsikā, iti ime aṭṭha jane ādiṃ katvā ṭhānantarapattā sabbepi sāvakā ekadesena dasannaṃ pāramīnaṃ pūritattā mahāpuññā abhinīhārasampannā. Ānandattheropi kappasatasahassaṃ pūritapāramī abhinīhārasampanno mahāpuñño attano kāraṇavasikatāya kulassa pasādaṃ rakkhanto aṭṭhāsi. Taṃ ekakameva nisīdāpetvā parivisiṃsu.

Rājā bhikkhūnaṃ gatakāle āgantvā khādanīyabhojanīyāni tatheva ṭhitāni disvā, ‘‘kiṃ, ayyā, nāgamiṃsū’’ti pucchitvā, ‘‘ānandatthero ekakova āgato devā’’ti sutvā, ‘‘addhā ettakaṃ me bhattacchedanamakaṃsū’’ti bhikkhūnaṃ kuddho satthu santikaṃ gantvā, ‘‘bhante, mayā pañcannaṃ bhikkhusatānaṃ bhikkhā paṭiyattā, ānandatthero kira ekakovāgato, paṭiyattā bhikkhā tatheva ṭhitā, pañcasatā bhikkhū mama gehe saññaṃ na kariṃsu, kiṃ nu kho kāraṇa’’nti āha. Satthā bhikkhūnaṃ dosaṃ avatvā, ‘‘mahārāja, mama sāvakānaṃ tumhehi saddhiṃ vissāso natthi, tena na gatā bhavissantī’’ti vatvā kulānaṃ anupagamanakāraṇañca upagamanakāraṇañca pakāsento bhikkhū āmantetvā imaṃ suttamāha –

‘‘Navahi, bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ. Katamehi navahi? Na manāpena paccuṭṭhenti, na manāpena abhivādenti, na manāpena āsanaṃ denti, santamassa pariguhanti, bahukampi thokaṃ denti, paṇītampi lūkhaṃ denti, asakkaccaṃ denti no sakkaccaṃ, na upanisīdanti dhammassavanāya, bhāsitamassa na sussūsanti. Imehi kho, bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ.

‘‘Navahi, bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīdituṃ. Katamehi navahi? Manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaṃ denti, santamassa na pariguhanti, bahukampi bahukaṃ denti, paṇītampi paṇītaṃ denti, sakkaccaṃ denti no asakkaccaṃ, upanisīdanti dhammassavanāya, bhāsitamassa sussūsanti. Imehi kho, bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīditu’’nti (a. ni. 9.17).

Iti kho, mahārāja, mama sāvakā tumhākaṃ santikā vissāsaṃ alabhantā na gatā bhavissantīti. Porāṇakapaṇḍitāpi hi avissāsikaṭṭhāne sakkaccaṃ upaṭṭhiyamānāpi māraṇantikaṃ vedanaṃ patvā vissāsikaṭṭhānameva agamiṃsūti. ‘‘Kadā, bhante’’ti raññā puṭṭho atītaṃ āhari –

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kesavo nāma rājā rajjaṃ pahāya isipabbajjaṃ pabbaji. Taṃ pañca purisasatāni anupabbajiṃsu. So kesavatāpaso nāma ahosi. Pasādhanakappako panassa anupabbajitvā kappako nāma antevāsiko ahosi. Kesavatāpaso parisāya saddhiṃ aṭṭha māse himavante vasitvā vassārattasamaye loṇambilasevanatthāya bārāṇasiṃ patvā bhikkhāya pāvisi. Atha naṃ rājā disvā pasīditvā catumāsaṃ attano santike vasanatthāya paṭiññaṃ gahetvā uyyāneva vasāpento sayaṃ sāyaṃpātaṃ assa upaṭṭhānaṃ gacchati. Avasesā tāpasā katipāhaṃ vasitvā hatthisaddādīhi ubbāḷhā hutvā ukkaṇṭhitvā, ‘‘ācariya, ukkaṇṭhitamhā, gacchāmā’’ti āhaṃsu. ‘‘Kahaṃ, tātā’’ti? ‘‘Himavantaṃ, ācariyā’’ti. Rājā amhākaṃ āgatadivaseyeva catumāsaṃ idha vasanatthāya paṭiññaṃ gaṇhi. ‘‘Kathaṃ gamissatha, tātā’’ti? ‘‘Tumhehi amhākaṃ anācikkhitvāva paṭiññā dinnā, mayaṃ idha na sakkoma vasituṃ, ito avidūre tumhākaṃ pavattissavanaṭṭhāne vasissāmā’’ti vanditvā pakkamiṃsu. Kappantevāsikena saddhiṃ ācariyo ohīyi.

Rājā upaṭṭhānaṃ āgato, ‘‘kahaṃ, ayyā’’ti pucchi. ‘‘Sabbe ukkaṇṭhitamhāti vatvā himavantaṃ gatā, mahārājā’’ti āha. Kappakopi na cirasseva ukkaṇṭhitvā ācariyena punappunaṃ vāriyamānopi ‘‘na sakkomī’’ti vatvā pakkāmi. Itaresaṃ pana santikaṃ agantvā ācariyassa pavattiṃ suṇanto avidūre ṭhāne vasi. Aparabhāge ācariyassa antevāsike anussarantassa kucchirogo uppajji. Rājā vejjehi tikicchāpesi, rogo na vūpasammati. Tāpaso āha – ‘‘kiṃ, mahārāja, icchasi me rogavūpasama’’nti? ‘‘Bhante, sacāhaṃ sakkuṇeyyaṃ, idāneva vo phāsukaṃ kareyya’’nti. ‘‘Mahārāja, sace me phāsukaṃ icchasi, maṃ antevāsikānaṃ santikaṃ pesehī’’ti. Rājā ‘‘sādhu, bhante’’ti taṃ mañcake nipajjāpetvā nāradaamaccappamukhe cattāro amacce ‘‘mama ayyassa pavattiṃ ñatvā, mayhaṃ sāsanaṃ pahiṇeyyāthā’’ti uyyojesi. Kappantevāsiko ācariyassa āgamanaṃ sutvā paccuggamanaṃ katvā itare ‘‘kaha’’nti vutte, ‘‘asukaṭṭhāne kira vasantī’’ti āha. Tepi ācariyassāgamanabhāvaṃ sutvā tattheva samosaritvā ācariyassa uṇhodakaṃ datvā phalāphalaṃ adaṃsu. Taṃ khaṇaññeva rogo vūpasammati. So katipāheneva suvaṇṇavaṇṇo ahosi. Atha naṃ nārado pucchi –

‘‘Manussindaṃ jahitvāna, sabbakāmasamiddhinaṃ;

Kathaṃ nu bhagavā kesī, kappassa ramati assame.

‘‘Sādūni ramaṇīyāni, santi vakkhā manoramā;

Subhāsitāni kappassa, nārada ramayanti maṃ.

‘‘Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;

Kathaṃ sāmākanīvāraṃ, aloṇaṃ chādayanti taṃ.

‘‘Sāduṃ vā yadi vāsāduṃ, appaṃ vā yadi vā bahuṃ;

Vissattho yattha bhuñjeyya, vissāsaparamā rasā’’ti. (jā. 1.4.181-184);

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānento ‘‘tadā rājā moggallāno ahosi, nārado sāriputto, kappantevāsiko ānando, kesavatāpaso ahamevā’’ti vatvā, ‘‘evaṃ, mahārāja, pubbepi paṇḍitā māraṇantikaṃ vedanaṃ patvā vissāsikaṭṭhānaṃ gamiṃsu, mama sāvakā tumhākaṃ santike vissāsaṃ na labhanti maññe’’ti āha. Rājā ‘‘bhikkhusaṅghena saddhiṃ mayā vissāsaṃ kātuṃ vaṭṭati, kathaṃ nu kho karissāmīti sammāsambuddhassa ñātidhītaraṃ mama gehe kātuṃ vaṭṭati, evaṃ sante ‘daharā ca sāmaṇerā ca sammāsambuddhassa ñātirājā’ti mama santikaṃ vissatthā nibaddhaṃ āgamissantī’’ti cintetvā – ‘‘ekaṃ me dhītaraṃ dentū’’ti sākiyānaṃ santikaṃ sāsanaṃ pesesi. ‘‘Katarassa sakyassa dhītā’’ti ca pucchitvā, ‘‘ñatvā āgaccheyyāthā’’ti vatvā dūte āṇāpesi. Dūtā gantvā sākiye dārikaṃ yāciṃsu. Te sannipatitvā, ‘‘pakkhantariko rājā, sace na dassāma, vināsessati no, na kho pana amhehi kulena sadiso, kiṃ nu kho kātabba’’nti mantayiṃsu. Mahānāmo ‘‘mama dāsiyā kucchimhi jātā vāsabhakhattiyā nāma dhītā rūpasobhaggappattā atthi, taṃ dassāmā’’ti vatvā dūte āha – ‘‘sādhu, rañño dārikaṃ dassāmā’’ti. ‘‘Sā kassa, dhītā’’ti? ‘‘Sammāsambuddhassa cūḷapituputtassa mahānāmassa sakkassa dhītā vāsabhakhattiyā nāmā’’ti.

Te gantvā rañño ārocayiṃsu. Rājā ‘‘yadi evaṃ, sādhu, sīghaṃ ānetha, khattiyā ca nāma bahumāyā, dāsidhītarampi pahiṇeyyuṃ, pitarā saddhiṃ ekabhājane bhuñjantiṃ āneyyāthā’’ti pesesi. Te gantvā, ‘‘deva, tumhehi saddhiṃ ekato bhuñjantiṃ rājā icchatī’’ti āhaṃsu. Mahānāmo ‘‘sādhu, tātā’’ti taṃ alaṅkārāpetvā attano bhojanakāle pakkosāpetvā tāya saddhiṃ ekato bhuñjanākāraṃ dassetvā dūtānaṃ niyyādesi. Te taṃ ādāya sāvatthiṃ gantvā taṃ pavattiṃ rañño ārocesuṃ. Rājā tuṭṭhamānaso taṃ pañcannaṃ itthisatānaṃ jeṭṭhikaṃ katvā aggamahesiṭṭhāne abhisiñci. Sā na cirasseva suvaṇṇavaṇṇaṃ puttaṃ vijāyi.

Athassa nāmaggahaṇadivase rājā dārakassa ayyakassa santikaṃ pesesi ‘‘sakyarājadhītā vāsabhakhattiyā puttaṃ vijātā, kimassa nāmaṃ karomā’’ti? Taṃ pana sāsanaṃ gahetvā gato amacco thokaṃ badhiradhātuko, so gantvā rañño ayyakassa ārocesi, so taṃ sutvā ‘‘vāsabhakhattiyā puttaṃ avijāyitvāpi sabbajanaṃ abhibhavi, idāni pana rañño ativiya vallabhā bhavissatī’’ti āha. Badhiro amacco ‘‘vallabhā’’ti vacanaṃ dussutaṃ sutvā ‘‘viṭaṭūbho’’ti sallakkhetvā rājānaṃ upagantvā, ‘‘deva, kumārassa kira ‘viṭaṭūbho’ti nāmaṃ karothā’’ti āha. Rājā ‘‘porāṇakaṃ no kulasantakaṃ nāmaṃ bhavissatī’’ti cintetvā taṃ nāmaṃ akāsi. Athassa daharakāleyeva rājā ‘‘satthu piyaṃ karomī’’ti senāpatiṭṭhānaṃ adāsi.

So kumāraparihārena vaḍḍhanto sattavassikakāle aññesaṃ kumārānaṃ mātāmahakulato hatthirūpakaassarūpakādīni āhariyamānāni disvā mātaraṃ pucchi – ‘‘amma, aññesaṃ mātāmahakulato paṇṇākāro āharīyati, mayhaṃ koci kiñci na pesesi, kiṃ tvaṃ nimātā nipitā’’ti? Atha naṃ sā, ‘‘tāta, tava sakyarājāno mātāmahā dūre pana vasanti, tena te kiñci na pesentī’’ti vañcesi. Soḷasavassikakāle, ‘‘amma, tava mātāmahakulaṃ passitukāmomhī’’ti vatvā, ‘‘alaṃ, tāta, kiṃ tattha gantvā karissatī’’ti vāriyamānopi punappunaṃ yāci. Athassa mātā ‘‘tena hi gacchā’’ti sampaṭicchi. So pitu ārocetvā mahantena parivārena nikkhami. Vāsabhakhattiyā puretaraṃ paṇṇaṃ pesesi – ‘‘ahaṃ idha sukhaṃ vasāmi, māssa kiñci sāmino antaraṃ dassayiṃsū’’ti. Sākiyā viṭaṭūbhassa āgamanaṃ ñatvā, ‘‘vandituṃ na sakkomā’’ti tassa daharadahare kumāre janapadaṃ pahiṇitvā tasmiṃ kapilapuraṃ sampatte santhāgāre sannipatiṃsu. Kumāro tattha gantvā aṭṭhāsi.

Atha naṃ ‘‘ayaṃ te, tāta, mātāmaho, ayaṃ mātulo’’ti vatvā vandāpesuṃ. So sabbe vandamāno vicaritvā ekampi attānaṃ vandantaṃ adisvā ‘‘kiṃ nu kho maṃ vandantā natthī’’ti pucchi. Sākiyā, ‘‘tāta, te kaniṭṭhakumārā janapadaṃ gatā’’ti vatvā tassa mahantaṃ sakkāraṃ kariṃsu. So katipāhaṃ vasitvā mahantena parivārena nikkhami. Athekā dāsī santhāgāre tena nisinnaphalakaṃ ‘‘idaṃ vāsabhakhattiyāya dāsiyā puttassa nisinnaphalaka’’nti akkositvā paribhāsitvā khīrodakena dhovi. Eko puriso attano āvudhaṃ pamussitvā nivatto taṃ gaṇhanto viṭaṭūbhakumārassa akkosanasaddaṃ sutvā taṃ kāraṇaṃ pucchitvā, ‘‘vāsabhakhattiyā dāsiyā kucchimhi mahānāmasakkaṃ paṭicca jātā’’ti ñatvā balakāyassa kathesi. ‘‘Vāsabhakhattiyā kira dāsidhītā’’ti mahākolāhalaṃ ahosi. Taṃ sutvā viṭaṭūbho ‘‘ete tāva mama nisinnaphalakaṃ khīrodakena dhovantu, ahaṃ pana rajje patiṭṭhitakāle etesaṃ galalohitaṃ gahetvā mama nisinnaphalakaṃ dhovissāmī’’ti cittaṃ paṭṭhapesi. Tasmiṃ sāvatthiṃ gate amaccā taṃ pavattiṃ rañño ārocayiṃsu. Rājā ‘‘mayhaṃ dāsidhītaraṃ adaṃsū’’ti sākiyānaṃ kujjhitvā vāsabhakhattiyāya ca puttassa ca dinnaparihāraṃ acchinditvā dāsadāsīhi laddhabbamattameva dāpesi.

Tato katipāhaccayena satthā rājanivesanaṃ gantvā paññattāsane nisīdi. Rājā āgantvā vanditvā, ‘‘bhante, tumhākaṃ kira ñātakehi dāsidhītā mayhaṃ dinnā, tenassā ahaṃ saputtāya parihāraṃ acchinditvā dāsadāsīhi laddhabbamattameva dāpesi’’nti āha. Satthā ‘‘ayuttaṃ, mahārāja, sākiyehi kataṃ, dadantehi nāma samānajātikā dātabbā assa, taṃ pana, mahārāja, vadāmi, vāsabhakhattiyā khattiyarājadhītā khattiyarañño gehe abhisekaṃ labhi. Viṭaṭūbhopi khattiyarājānameva paṭicca jāto, mātugottaṃ nāma kiṃ karissati, pitugottameva pamāṇanti. Porāṇakapaṇḍitā dalidditthiyā kaṭṭhahārikāya aggamahesiṭṭhānaṃ adaṃsu, tassā ca kucchimhi jātakumāro dvādasayojanikāya bārāṇasiyā rajjaṃ patvā kaṭṭhavāhanarājā nāma jāto’’ti kaṭṭhahārijātakaṃ (jā. 1.1.7) kathesi. Rājā dhammakathaṃ sutvā ‘‘pitugottameva kira pamāṇa’’nti tussitvā vāsabhakhattiyāya ca puttassa ca pakatiparihārameva dāpesi.

Bandhulasenāpatissapi kho kusinārāyaṃ mallarājadhītā mallikā nāma bhariyā dīgharattaṃ puttaṃ na vijāyi. Atha naṃ bandhulo ‘‘attano kulagharameva gacchā’’ti uyyojesi. Sā ‘‘satthāraṃ disvāva gamissāmī’’ti jetavanaṃ pavisitvā tathāgataṃ vanditvā ṭhitā, ‘‘kahaṃ gacchasī’’ti vuttā ‘‘sāmiko maṃ bhante, kulagharaṃ pesetī’’ āha. ‘‘Kiṃ kāraṇā’’ti? ‘‘Vañjhā kirasmi aputtikā’’ti. ‘‘Yadi evaṃ, gamanakiccaṃ natthi, nivattassū’’ti. Sā tuṭṭhamānasā satthāraṃ vanditvā nivesanaṃ gantvā ‘‘kasmā nivattāsī’’ti vuttā ‘‘dasabalena nivattitāmhī’’ti āha bandhulo ‘‘diṭṭhaṃ bhavissati dīghadassinā kāraṇa’’nti sampaṭicchi. Sā na cirasseva gabbhaṃ paṭilabhitvā uppannadāhaḷā ‘‘dohaḷo me uppanno’’ti ārocesi. ‘‘Kiṃ dohaḷo’’ti? ‘‘Vesālinagare gaṇarājakulānaṃ abhisekamaṅgalapokkharaṇiyaṃ otaritvā nhatvā pānīyaṃ pātukāmāmhi, sāmī’’ti. Bandhulo ‘‘sādhū’’ti vatvā sahassathāmadhanuṃ gahetvā taṃ rathaṃ āropetvā sāvatthito nikkhamitvā rathaṃ pājento mahālilicchavino dinnadvārena vesāliṃ pāvisi. Mahālilicchavino ca dvārasamīpe eva nivesanaṃ hoti. So rathassa ummāre panighātasaddaṃ sutvāva ‘‘bandhulassa rathasaddo eso, ajja licchavīnaṃ bhayaṃ uppajjissatī’’ti āha.

Pokkharaṇiyā anto ca bahi ca ārakkhā balavatī, upari lohajālaṃ patthaṭaṃ, sakuṇānampi okāso natthi. Bandhulasenāpati pana rathā otaritvā ārakkhake manusse vettena paharanto palāpetvā lohajālaṃ chinditvā antopokkharaṇīyaṃ bhariyaṃ nhāpetvā sayampi nhatvā puna taṃ rathaṃ āropetvā nagarā nikkhamitvā āgatamaggeneva pāyāsi. Te ārakkhamanussā licchavirājūnaṃ ārocesuṃ. Licchavirājāno kujjhitvā pañca rathasatāni āruyha ‘‘bandhulamallaṃ gaṇhissāmā’’ti nikkhamiṃsu. Taṃ pavattiṃ mahālissa ārocesuṃ. Mahāli, ‘‘mā gamittha, so hi vo sabbe ghotessatī’’ti āha. Tepi ‘‘mayaṃ gamissāma evā’’ti vadiṃsu. ‘‘Tena hi tassa rathacakkassa yāva nābhito pathaviṃ paviṭṭhaṭṭhānaṃ disvā nivatteyyātha, tato anivattantā purato asanisaddaṃ viya suṇissatha, tamhā ṭhānā nivatteyyātha. Tato anivattantā tumhākaṃ rathadhuresu chiddaṃ passissatha, tamhā ṭhānā nivatteyyātha, purato mā gamitthā’’ti. Te tassa vacanena anivattitvā taṃ anubandhiṃsu eva. Mallikā disvā, ‘‘rathā, sāmi, paññāyantī’’ti āha. ‘‘Tena hi ekasseva rathassa paññāyanakāle maṃ āroceyyāsī’’ti. Sā yadā sabbe rathā eko viya hutvā paññāyiṃsu, tadā ‘‘ekameva, sāmi, rathasīsaṃ paññāyatī’’ti āha. Bandhulo ‘‘tena hi imā rasmiyo gaṇhāhī’’ti tassā rasmiyo datvā rathe ṭhitova dhanuṃ āropesi, rathacakkaṃ yāva nābhito pathaviṃ pāvisi.

Licchavino taṃ ṭhānaṃ disvāpi na nivattiṃsu. Itaro thokaṃ gantvā jiyaṃ pothesi, asanisaddo viya ahosi. Te tatopi na nivattiṃsu, anubandhantā gacchanteva. Bandhulo rathe ṭhitakova ekasaraṃ khipi, so pañcannaṃ rathasatānaṃ rathasīse chiddaṃ katvā pañca rājasatāni parikarabandhanaṭṭhāne vinivijjhitvā pathaviṃ pāvisi. Te attano paviddhabhāvaṃ ajānitvā, ‘‘tiṭṭha, re, tiṭṭha, re’’ti vadantā anubandhiṃsu eva. Bandhulo rathaṃ ṭhapetvā ‘‘tumhe matakā, matakehi saddhiṃ mayhaṃ yuddhaṃ nāma natthī’’ti āha. ‘‘Matakā nāma amhādisā na hontī’’ti. ‘‘Tena hi sabbapacchimassa parikaraṃ mocethā’’ti. Te mocayiṃsu. So muttamatte eva maritvā patito. Atha te sabbepi ‘‘tumhe evarūpā, attano gharāni gantvā saṃvidhātabbaṃ saṃvidahitvā puttadāraṃ anusāsitvā sannāhaṃ mocethā’’ti āha. Te tathā katvā sabbepi jīvitakkhayaṃ pattā. Bandhulopi mallikaṃ sāvatthiṃ ānesi. Sā soḷasakkhattuṃ yamake yamake putte vijāyi. Sabbepi sūrā thāmasampannā ahesuṃ, sabbasippānaṃ nipphattiṃ pāpuṇiṃsu. Ekekassa purisasahassaṃ parivāro ahosi. Pitarā saddhiṃ rājanivesanaṃ gacchantehi teheva rājaṅgaṇaṃ paripūri.

Athekadivasaṃ vinicchaye kūṭaṭṭaparājitā manussā bandhulaṃ āgacchantaṃ disvā mahāviravaṃ viravantā vinicchayaamaccānaṃ kūṭaṭṭakaraṇaṃ tassa ārocesuṃ. So vinicchayaṃ gantvā taṃ aṭṭaṃ vicāretvā sāmikameva sāmikaṃ akāsi. Mahājano mahāsaddena sādhukāraṃ pavatteti. Rājā ‘‘kiṃ ida’’nti pucchitvā tamatthaṃ sutvā tussitvā sabbepi te amacce hāretvā bandhulasseva vinicchayaṃ niyyādesi. So tato paṭṭhāya sammā vinicchayi. Tato te porāṇakavinicchayikā amaccā kiñci lañjaṃ alabhantā appalābhā hutvā ‘‘bandhulo rajjaṃ patthetī’’ti rājakule paribhindiṃsu. Rājā tesaṃ kathaṃ saddahitvā cittaṃ niggahetuṃ nāsakkhi. ‘‘Imasmiṃ idheva ghātiyamāne garahā me uppajjissatī’’ti puna cintetvā payuttapurisehi paccantaṃ pahārāpetvā bandhulaṃ pakkosāpetvā, ‘‘paccanto kira kupito, tava puttehi saddhiṃ gantvā, core gaṇhāhī’’ti pahiṇitvā, ‘‘etthevassa dvattiṃsāya puttehi saddhiṃ sīsaṃ chinditvā āharathā’’ti tehi saddhiṃ aññepi samatthe mahāyodhe pesesi. Tasmiṃ paccantaṃ gacchanteyeva ‘‘senāpati kira āgacchatī’’ti payuttacorā palāyiṃsu. So taṃ padesaṃ āvāsāpetvā saṇṭhāpetvā nivatti.

Athassa nagarato avidūre ṭhāne te yodhā puttehi saddhiṃ sīsaṃ chindiṃsu. Taṃ divasaṃ mallikāya pañcahi bhikkhusatehi saddhiṃ dve aggasāvakā nimantitā honti. Athassā pubbaṇhe eva ‘‘sāmikassa te saddhiṃ puttehi sīsaṃ chinna’’nti paṇṇaṃ āharitvā adaṃsu. Sā taṃ pavattiṃ ñatvā kassaci kiñci avatvā paṇṇaṃ ucchaṅge ṭhapetvā bhikkhusaṅghameva parivisi. Athassā paricārikāyo bhikkhūnaṃ bhattaṃ datvā sappicāṭiṃ āharantiyo therānaṃ purato sappicāṭiṃ bhindiṃsu. Dhammasenāpati ‘‘bhedanadhammaṃ bhinnaṃ, na cintitabba’’nti āha. Sā ucchaṅgato paṇṇaṃ nīharitvā ‘‘dvattiṃsāya puttehi saddhiṃ pitusīsaṃ chinnanti me imaṃ paṇṇaṃ āhariṃsu, ahaṃ idaṃ sutvāpi na cintemi, sappicāṭiyā bhinnāya kiṃ cintayissāmi, bhante’’ti āha. Dhammasenāpati ‘‘animittamanaññātaṃ, maccānaṃ idha jīvita’’ntiādīni (su. ni. 579) vatvā dhammaṃ desetvā uṭṭhāyāsanā vihāraṃ agamāsi. Sāpi dvattiṃsa suṇisāyo pakkosāpetvā, ‘‘tumhākaṃ sāmikā niraparādhā attano purimakammaphalaṃ labhiṃsu, tumhe mā socayittha, mā paridevittha, rañño upari manopadosaṃ mā karitthā’’ti ovadi.

Rañño carapurisā taṃ kathaṃ sutvā gantvā tesaṃ niddosabhāvaṃ rañño kathayiṃsu. Rājā saṃvegappatto tassā nivesanaṃ gantvā mallikañca suṇisāyo cassā khamāpetvā mallikāya varaṃ adāsi. Sā ‘‘varo gahito me hotū’’ti vatvā tasmiṃ gate matakabhattaṃ datvā nhatvā rājānaṃ upasaṅkamitvā vanditvā, ‘‘deva, tumhehi mayhaṃ varo dinno, mayhañca aññena attho natthi, dvattiṃsāya me suṇisānaṃ mamañca kulagharagamanaṃ anujānāthā’’ti āha. Rājā sampaṭicchi. Sā dvattiṃsa suṇisāyo yathāsakāni kulāni pesesi, sayampi kusinārānagare attano kulagharaṃ agamāsi.

Rājāpi bandhulasenāpatino bhāgineyyassa dīghakārāyanassa nāma senāpatiṭṭhānaṃ adāsi. So pana ‘‘mātulo me iminā mārito’’ti rañño otāraṃ gavesanto vicarati. Rājāpi niraparādhassa bandhulassa māritakālato paṭṭhāya vippaṭisārī hutvā cittassādaṃ na labhati, rajjasukhaṃ nānubhoti. Tadā satthā sakyānaṃ medāḷupaṃ nāma nigamaṃ upanissāya viharati. Rājā tattha gantvā ārāmato avidūre khandhāvāraṃ nivāsetvā, ‘‘mandena parivārena satthāraṃ vandissāmī’’ti vihāraṃ gantvā pañcarājākakudhabhaṇḍāni dīghakārāyanassa datvā ekakova gandhakuṭiṃ pāvisi. Sabbaṃ dhammacetiyasuttaniyāmena (ma. ni. 2.364 ādayo) dīpetabbaṃ. Tasmiṃ gandhakuṭiṃ paviṭṭhe dīghakārāyano tāni pañca rājakakudhabhaṇḍāni gahetvā viṭaṭūbhaṃ rājānaṃ katvā rañño ekaṃ assaṃ ekañca upaṭṭhānakārikaṃ mātugāmaṃ ṭhapetvā nivattetvā sāvatthiṃ agamāsi.

Rājā satthārā saddhiṃ piyakathaṃ kathetvā satthāraṃ vanditvā nikkhanto senaṃ adisvā taṃ mātugāmaṃ pucchitvā taṃ pavattiṃ sutvā, ‘‘ahaṃ bhāgineyyaṃ ādāya gantvā, viṭaṭūbhaṃ gahessāmī’’ti rājagahanagaraṃ gacchanto vikāle dvāresu pidahitesu nagaraṃ patvā ekissā sālāya nipajjitvā vātātapehi kilanto rattibhāge tattheva kālamakāsi. Vibhātāya rattiyā, ‘‘deva, kosalanarinda anātho jātosī’’ti vippalapantiyā tassā itthiyā saddaṃ sutvā rañño ārocesuṃ. So mātulassa mahantena sakkārena sarīrakiccaṃ kāresi.

Viṭaṭūbhopi rajjaṃ labhitvā taṃ veraṃ saritvā ‘‘sabbepi sākiye māressāmī’’ti mahatiyā senāya nikkhami. Taṃ divasaṃ satthā paccūsakāle lokaṃ volokento ñātisaṅghassa vināsaṃ disvā, ‘‘ñātisaṅgahaṃ kātuṃ vaṭṭatī’’ti cintetvā pubbaṇhasamaye piṇḍāya caritvā, piṇḍapātapaṭikkanto gandhakuṭiyaṃ sīhaseyyaṃ kappetvā, sāyanhasamaye ākāsena gantvā, kapilavatthusāmante ekasmiṃ kabaracchāye rukkhamūle nisīdi. Tato viṭaṭūbhassa rajjasīmāya mahanto sandacchāyo nigrodho atthi. Viṭaṭūbho satthāraṃ disvā upasaṅkamitvā vanditvā, ‘‘bhante, kiṃ kāraṇā evarūpāya uṇhavelāya imasmiṃ kabaracchāye rukkhamūle nisīdatha, etasmiṃ sandacchāye nigrodhamūle nisīdatha, bhante’’ti vatvā, ‘‘hotu, mahārāja, ñātakānaṃ chāyā nāma sītalā’’ti vutte, ‘‘ñātakānurakkhanatthāya satthā āgato bhavissatī’’ti cintetvā satthāraṃ vanditvā nivattitvā sāvatthiṃyeva paccāgami. Satthāpi uppatitvā jetavanameva gato.

Rājā sākiyānaṃ dosaṃ saritvā dutiyampi nikkhamitvā tatheva satthāraṃ passitvā puna nivatti. Tatiyavārepi nikkhamitvā tatheva satthāraṃ passitvā puna nivatti. Catutthavāre pana tasmiṃ nikkhante satthā sākiyānaṃ pubbakammaṃ oloketvā tesaṃ ekadivasaṃ nadiyaṃ visapakkhipanapāpakammassa appaṭibāhiyabhāvaṃ ñatvā catutthavāre nāgamāsi. Viṭaṭūbho ‘‘sākiye ghātessāmī’’ti mahantena balakāyena nikkhami. Sammāsambuddhassa pana ñātakā asattaghātakā nāma, attanā marantāpi paresaṃ jīvitaṃ na voropenti. Te cintayiṃsu – ‘‘mayaṃ susikkhitā katahatthā katūpāsanā mahissāsā, na kho pana sakkā amhehi paraṃ jīvitā voropetuṃ, attano kammaṃ dassetvā palāpessāmā’’ti te katasannāhā nikkhamitvā yuddhaṃ ārabhiṃsu. Tehi khittā sarā viṭaṭūbhassa purisānaṃ antarantarena gacchanti, phalakantarakaṇṇachiddantarādīhi nikkhamanti. Viṭaṭūbho disvā nanu bhaṇe ‘‘sākiyā asattaghātakāmhā’’ti vadanti, atha ca pana me purise nāsentīti.

Atha naṃ eko puriso āha – ‘‘kiṃ sāmi, nivattitvā olokesī’’ti? ‘‘Sākiyā me purise nāsentī’’ti. ‘‘Tumhākaṃ koci puriso mato nāma natthi. Iṅgha te gaṇāpethā’’ti. Gaṇāpento ekassapi khayaṃ na passi. So tato nivattitvā ‘‘ye ye pana bhaṇe ‘sākiyamhā’ti bhaṇanti, sabbe māretha, mātāmahassa pana mahānāmasakkassa santike ṭhitānaṃ jīvitaṃ dethā’’ti āha. Sākiyā gahetabbagahaṇaṃ apassantā ekacce tiṇaṃ ḍaṃsitvā, ekacce naḷaṃ gahetvā aṭṭhaṃsu. ‘‘Tumhe sākiyā, no’’ti pucchitā yasmā te marantāpi musāvādaṃ na bhaṇanti, tasmā tiṇaṃ ḍaṃsitvā ṭhitā ‘‘no sāko, tiṇa’’nti vadanti. Naḷaṃ gahetvā ṭhitā ‘‘no sāko, naḷo’’ti vadanti. Ye ca mahānāmassa santike ṭhitā, te ca jīvitaṃ labhiṃsu. Tesu tiṇaṃ ḍaṃsitvā ṭhitā tiṇasākiyā nāma, naḷaṃ gahetvā ṭhitā naḷasākiyā nāma jātāti, viṭaṭūbho avasese khīrapakepi dārake avissajjetvā ghātāpento lohitanadiṃ pavattetvā tesaṃ galalohitena phalakaṃ dhovāpesi. Evaṃ sākiyavaṃso viṭaṭūbhena upacchinno.

So mahānāmasakkaṃ gāhāpetvā nivatto ‘‘pātarāsavelāya pātarāsaṃ karissāmī’’ti ekasmiṃ ṭhāne otaritvā bhojane upanīte ‘‘ekatova bhuñjissāmā’’ti ayyakaṃ pakkosāpesi. Khattiyā pana jīvitaṃ cajantāpi dāsiputtehi saddhiṃ na bhuñjanti. Tasmā mahānāmo ekaṃ saraṃ oloketvā ‘‘kiliṭṭhagattomhi, nhāyissāmi, tātā’’ti āha. ‘‘Sādhu, ayyaka, nhāyathā’’ti. So ‘‘ayaṃ maṃ ekato abhuñjantaṃ ghātessati, sayameva me mataṃ seyyo’’ti kese muñcitvā agge gaṇṭhiṃ katvā kesesu pādaṅguṭṭhake pavesetvā udake nimujji. Tassa guṇatejena nāgabhavanaṃ uṇhākāraṃ dassesi. Nāgarājā ‘‘kiṃ nu kho’’ti upadhārento taṃ ñatvā tassa santikaṃ āgantvā taṃ attano phaṇe nisīdāpetvā nāgabhavanaṃ pavesesi. So dvādassa vassāni tattheva vasi. Viṭaṭūbhopi ‘‘mayhaṃ ayyako idāni āgamissati, idāni āgamissatī’’ti āgamayamānova nisīdi. Tasmiṃ aticirāyante saraṃ vicināpetvā dīpālokena purisabbhantarānipi oloketvā adisvā ‘‘gato bhavissatī’’ti pakkāmi. So rattibhāge aciravatiṃ patvā khandhāvāraṃ nivāsesi. Ekacce antonadiyaṃ vālukāpuline nipajjiṃsu, ekacce bahithale, antonipannesupi pubbe akatapāpakammā atthi, bahinipannesupi pubbe katapāpakammā atthi, tesaṃ nipannaṭṭhānesu kipillikā uṭṭhahiṃsu. Te ‘‘mayhaṃ nipannaṭṭhāne kipillikā, mayhaṃ nipannaṭṭhāne kipillikā’’ti uṭṭhahitvā akatapāpakammā uttaritvā thale nipajjiṃsu, katapāpakammā otaritvā vālukāpuline nipajjiṃsu. Tasmiṃ khaṇe mahāmegho uṭṭhahitvā ghanavassaṃ vassi. Nadiyā ogho āgantvā viṭaṭūbhaṃ saddhiṃ parisāya samuddameva pāpesi. Sabbe tattha macchakacchapabhakkhā ahesuṃ.

Mahājano kathaṃ samuṭṭhāpesi ‘‘sākiyānaṃ maraṇaṃ ayuttaṃ, ‘evaṃ nāma koṭṭetvā koṭṭetvā sākiyā māretabbā’ti ananucchavikameta’’nti. Satthā taṃ kathaṃ sutvā, ‘‘bhikkhave, imasmiṃ attabhāve kiñcāpi sākiyānaṃ evaṃ maraṇaṃ ayuttaṃ, pubbe katapāpakammavasena pana yuttamevetehi laddha’’nti āha. ‘‘Kiṃ pana, bhante, ete pubbe akaṃsū’’ti? Sabbe ekato hutvā nadiyaṃ visaṃ pakkhipiṃsūti. Punekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘viṭaṭūbho ettake sākiye māretvā āgacchanto attano manorathe matthakaṃ appatteyeva ettakaṃ janaṃ ādāya mahāsamudde macchakacchapabhakkho jāto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘imesaṃ sattānaṃ manorathe matthakaṃ appatteyeva maccurājā suttaṃ gāmaṃ ajjhottharanto mahogho viya jīvitindriyaṃ chinditvā catūsu apāyasamuddesu nimujjāpetī’’ti vatvā imaṃ gāthamāha –

47.

‘‘Pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ;

Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchatī’’ti.

Tattha byāsattamanasaṃ naranti sampatte vā asampatte vā laggamānasaṃ. Idaṃ vuttaṃ hoti – yathā mālākāro pupphārāmaṃ pavisitvā ‘‘pupphāni pacinissāmī’’ti tato pupphāni gahetvā aññamaññaṃ vā gacchaṃ patthento sakale pupphārāme manaṃ peseti, ‘‘ito cito ca pupphāni pacinissāmī’’ti tato pupphāni aggahetvā aññattha manaṃ pesesi, tameva gacchaṃ pacinanto pamādamāpajjati, evameva ekacco pupphārāmasadisaṃ pañcakāmaguṇamajjhaṃ otaritvā manoramaṃ rūpaṃ labhitvā manoramānaṃ saddagandharasaphoṭṭhabbānaṃ aññataraṃ pattheti. Añño tesu vā aññataraṃ labhitvā aññataraṃ pattheti, rūpameva vā labhitvā aññaṃ apatthento tameva assādeti, saddādīsu vā aññataraṃ. Eseva nayo gomahiṃsadāsidāsakhettavatthugāmanigamajanapadādīsu, pabbajitānampi pariveṇavihārapattacīvarādīsūti evaṃ pañcakāmaguṇasaṅkhātāni pupphāni eva pacinantaṃ sampatte vā asampatte vā kāmaguṇe byāsattamanasaṃ naraṃ. Suttaṃ gāmanti gāmassa gehabhittiādīnaṃ pana supanavasena supanaṃ nāma natthi, sattānaṃ pana suttapamattataṃ upādāya sutto nāma hoti. Evaṃ suttaṃ gāmaṃ dve tīṇi yojanāni āyatagambhīro mahoghova maccu ādāya gacchati. Yathā so mahogho itthipurisagomahiṃsakukkuṭādīsu kiñci anavasesetvā sabbaṃ taṃ gāmaṃ samuddaṃ pāpetvā macchakacchapabhakkhaṃ karoti, evameva byāsattamanasaṃ naraṃ maccu ādāya jīvitindriyamassa chinditvā catūsu apāyasamuddesu nimujjāpetīti.

Desanāvasāne bahū sotāpattiphalādīni pattā. Mahājanassa sātthikā desanā jātāti.

Viṭaṭūbhavatthu tatiyaṃ.

4. Patipūjikakumārivatthu

Pupphāni hevāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto patipūjikaṃ nāma kumārikaṃ ārabbha kathesi. Vatthu tāvatiṃsadevaloke samuṭṭhitaṃ.

Tattha kira mālabhārī nāma devaputto accharāsahassaparivuto uyyānaṃ pāvisi. Pañcasatā devadhītaro rukkhaṃ āruyha pupphāni pātenti, pañcasatā patitāni pupphāni gahetvā devaputtaṃ alaṅkaronti. Tāsu ekā devadhītā rukkhasākhāyameva cutā, sarīraṃ dīpasikhā viya nibbāyi. Sā sāvatthiyaṃ ekasmiṃ kulagehe paṭisandhiṃ gahetvā jātakāle jātissarā hutvā ‘‘mālabhārīdevaputtassa bhariyāmhī’’ti anussarantī vuḍḍhimanvāya gandhamālādīhi pūjaṃ katvā sāmikassa santike abhinibbattiṃ patthesi. Sā soḷasavassakāle parakulaṃ gatāpi salākabhattapakkhikabhattavassāvāsikādīni datvā, ‘‘ayaṃ me sāmikassa santike nibbattanatthāya paccayo hotū’’ti vadati. Athassā bhikkhū ‘‘ayaṃ kumārikā uṭṭhāya samuṭṭhāya patimeva patthetīti patipūjikā’’ti nāmaṃ kariṃsu. Sāpi nibaddhaṃ āsanasālaṃ paṭijaggati, pānīyaṃ upaṭṭhapeti, āsanāni paññapeti. Aññepi manussā salākabhattādīni dātukāmā, ‘‘amma, imānipi bhikkhusaṅghassa paṭipādeyyāsī’’ti vatvā āharitvā denti. Sāpi etena niyāmena āgacchantī gacchantī ekapadavāre chapaññāsa kusaladhamme (dha. sa. 1; dha. sa. aṭṭha. 1 yevāpanakavaṇṇanā) paṭilabhati. Tassā kucchiyaṃ gabbho patiṭṭhahi. Sā dasamāsaccayena puttaṃ vijāyi. Tassa padasā gamanakāle aññampi aññampīti cattāro putte paṭilabhi.

ekadivasaṃ dānaṃ datvā pūjaṃ katvā dhammaṃ sutvā sikkhāpadāni rakkhitvā divasapariyosāne taṃ khaṇaṃ nibbattena kenaci rogena kālaṃ katvā attano sāmikasseva santike nibbatti. Itarāpi ettakaṃ kālaṃ devaputtaṃ alaṅkaronti eva. Devaputto taṃ disvā ‘‘tvaṃ pātova paṭṭhāya na dissasi, kuhiṃ gatāsī’’ti āha. ‘‘Cutāmhi sāmī’’ti. ‘‘Kiṃ vadesī’’ti? ‘‘Evametaṃ, sāmī’’ti. ‘‘Kuhiṃ nibbattāsī’’ti? ‘‘Sāvatthiyaṃ kulagehe’’ti. ‘‘Kittakaṃ kālaṃ tattha ṭhitāsī’’ti? ‘‘Dasamāsaccayena mātu kucchito nikkhamitvā soḷasavassakāle parakulaṃ gantvā cattāro putte vijāyitvā dānādīni puññāni katvā tumhe patthetvā āgantvā tumhākameva santike nibbattāmhi, sāmī’’ti. ‘‘Manussānaṃ kittakaṃ āyū’’ti? ‘‘Vassasatamatta’’nti. ‘‘Ettakamevā’’ti? ‘‘Āma, sāmī’’ti. ‘‘Ettakaṃ āyuṃ gahetvā nibbattamanussā kiṃ nu kho suttapamattā kālaṃ atikkāmenti, udāhu dānādīni puññāni karontī’’ti. ‘‘Kiṃ vadetha, sāmi’’? ‘‘Asaṅkhyeyyaṃ āyuṃ gahetvā nibbattā viya ajarāmarā viya ca niccaṃ pamattā, manussā’’ti. Mālabhārīdevaputtassa mahāsaṃvego udapādi ‘‘vassasatamattamāyuṃ gahetvā nibbattamanussā kira pamattā nipajjitvā niddāyanti, kadā nu kho dukkhā muccissantī’’ti? Manussānaṃ pana vassasataṃ tāvatiṃsānaṃ devānaṃ eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiko saṃvaccharo, tena saṃvaccharena dibbavassasahassaṃ āyuppamāṇaṃ, taṃ manussagaṇanāya tisso vassakoṭiyo, saṭṭhi ca vassasatasahassāni honti. Tasmā tassa devaputtassa ekadivasopi nātikkanto muhuttasadisova kālo ahosi. Evaṃ appāyukamanussānaṃ pamādo nāma ativiya ayuttoti.

Punadivase bhikkhū gāmaṃ paviṭṭhā āsanasālaṃ apaṭijaggitaṃ, āsanāni apaññattāni, pānīyaṃ anuṭṭhapitaṃ disvā, ‘‘kahaṃ patipūjikā’’ti āhaṃsu. ‘‘Bhante, kahaṃ tumhe taṃ dakkhissatha, hiyyo ayyesu bhuñjitvā gatesu sāyanhasamaye matā’’ti. Taṃ sutvā puthujjanā bhikkhū tassā upakāraṃ sarantā assūni sandhāretuṃ nāsakkhiṃsu. Khīṇāsavānaṃ dhammasaṃvego udapādi. Te bhattakiccaṃ katvā vihāraṃ gantvā satthāraṃ vanditvā pucchiṃsu – ‘‘bhante, patipūjikā nāma upāsikā uṭṭhāya samuṭṭhāya nānappakārāni puññāni katvā sāmikameva patthesi, sā idāni matā, kahaṃ nu kho nibbattā’’ti? ‘‘Attano sāmikasseva santike, bhikkhave’’ti. ‘‘Natthi, bhante, sāmikassa santike’’ti. ‘‘Na sā, bhikkhave, etaṃ sāmikaṃ pattheti, tāvatiṃsabhavane tassā mālabhārīdevaputto nāma sāmiko, sā tassa pupphapilandhanaṭṭhānato cavitvā puna gantvā tasseva santike nibbattā’’ti. ‘‘Evaṃ kira, bhante’’ti. ‘‘Āma, bhikkhave’’ti. ‘‘Aho parittaṃ, bhante, sattānaṃ jīvitaṃ, pātova amhe parivisitvā sāyaṃ uppannabyādhinā matā’’ti. Satthā ‘‘āma, bhikkhave, parittaṃ sattānaṃ jīvitaṃ nāma, teneva ime satte vatthukāmehi ceva kilesakāmehi ca atitte eva antako attano vase vattetvā kandante paridevante gahetvā gacchatī’’ti vatvā imaṃ gāthamāha –

48.

‘‘Pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ;

Atittaṃyeva kāmesu, antako kurute vasa’’nti.

Tattha pupphāni heva pacinantanti pupphārāme mālākāro nānāpupphāni viya attabhāvapaṭibaddhāni ceva upakaraṇapaṭibaddhāni ca kāmaguṇapupphāni ocinantameva. Byāsattamanasaṃ naranti asampattesu patthanāvasena, sampattesu gedhavasena vividhenākārena āsattacittaṃ. Atittaṃyeva kāmesūti vatthukāmakilesakāmesu pariyesanenapi paṭilābhenapi paribhogenapi nidhānenapi atittaṃ eva samānaṃ. Antako kurute vasanti maraṇasaṅkhāto antako kandantaṃ paridevantaṃ gahetvā gacchanto attano vasaṃ pāpetīti attho.

Desanāvasāne bahū sotāpattiphalādīni pattā, desanā mahājanassa sātthikā jātāti.

Patipūjikakumārivatthu catutthaṃ.

5. Macchariyakosiyaseṭṭhivatthu

Yathāpi bhamaro pupphanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto macchariyakosiyaseṭṭhiṃ ārabbha kathesi. Tassa vatthu rājagahe samuṭṭhitaṃ.

Rājagahanagarassa kira avidūre sakkāraṃ nāma nigamo ahosi. Tattheko macchariyakosiyo nāma seṭṭhi asītikoṭivibhavo paṭivasati. So tiṇaggena telabindumpi paresaṃ na deti, na attanā paribhuñjati. Itissa taṃ vibhavajātaṃ neva puttadārādīnaṃ, na samaṇabrāhmaṇānaṃ atthaṃ anubhoti, rakkhasapariggahitā pokkharaṇī viya aparibhogaṃ tiṭṭhati. Satthā ekadivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya sakalalokadhātuyaṃ bodhaneyyabandhave olokento pañcacattālīsayojanamatthake vasantassa seṭṭhino sapajāpatikassa sotāpattiphalassa upanissayaṃ addasa. Tato purimadivase pana so rājānaṃ upaṭṭhātuṃ rājagehaṃ gantvā rājūpaṭṭhānaṃ katvā āgacchanto ekaṃ chātajjhattaṃ janapadamanussaṃ kummāsapūraṃ kapallakapūvaṃ khādantaṃ disvā tattha pipāsaṃ uppādetvā attano gharaṃ gantvā cintesi – ‘‘sacāhaṃ kapallakapūvaṃ khāditukāmomhīti vakkhāmi, bahū manussā mayā saddhiṃ khāditukāmā bhavissanti, evaṃ me bahūni tilataṇḍulasappiphāṇitādīni parikkhayaṃ gamissanti, na kassaci kathessāmī’’ti taṇhaṃ adhivāsento carati. So gacchante gacchante kāle uppaṇḍuppaṇḍukajāto dhamanisanthatagatto jāto. Tato taṇhaṃ adhivāsetuṃ asakkonto gabbhaṃ pavisitvā mañcake upagūhitvā nipajji. Evaṃ gatopi dhanahānibhayena na kassaci kiñci kathesi.

Atha naṃ bhariyā upasaṅkamitvā piṭṭhiṃ parimajjitvā, ‘‘kiṃ te, sāmi, aphāsukaṃ jāta’’nti pucchi. ‘‘Na me kiñci aphāsukaṃ atthī’’ti. ‘‘Kiṃ nu kho te rājā kupito’’ti? ‘‘Rājāpi me na kuppatī’’ti. ‘‘Atha kiṃ te puttadhītāhi vā dāsakammakarādīhi vā kiñci amanāpaṃ kataṃ atthī’’ti? ‘‘Evarūpampi natthī’’ti. ‘‘Kismiñci pana te taṇhā atthī’’ti? Evaṃ vuttepi dhanahānibhayena kiñci avatvā nissaddova nipajji, atha naṃ bhariyā ‘‘kathehi, sāmi kismiñci te taṇhā atthī’’ti āha. So vacanaṃ parigilanto viya ‘‘atthi me taṇhā’’ti āha. ‘‘Kiṃ taṇhā, sāmī’’ti? ‘‘Kapallakapūvaṃ khāditukāmomhī’’ti. ‘‘Atha kimatthaṃ me na kathesi, kiṃ tvaṃ daliddosi, idāni sakalanigamavāsīnaṃ pahonake kapallakapūve pacissāmī’’ti. ‘‘Kiṃ te etehi, attano kammaṃ katvā khādissantī’’ti? ‘‘Tena hi ekaracchavāsīnaṃ pahonake pacissāmī’’ti. ‘‘Jānāmahaṃ tava mahaddhanabhāva’’nti. ‘‘Imasmiṃ gehasāmante sabbesaṃ pahonakaṃ katvā pacāmī’’ti. ‘‘Jānāmahaṃ tava mahajjhāsayabhāva’’nti. ‘‘Tena hi te puttadāramattasseva pahonakaṃ katvā pacāmī’’ti. ‘‘Kiṃ te etehī’’ti? ‘‘Kiṃ pana tuyhañca mayhañca pahonakaṃ katvā pacāmī’’ti? ‘‘Tvaṃ kiṃ karissasī’’ti? ‘‘Tena hi ekakasseva te pahonakaṃ katvā pacāmī’’ti. ‘‘Imasmiṃ ṭhāne pacamāne bahū paccāsīsanti. Sakalataṇḍule ṭhapetvā bhinnataṇḍule ca uddhanakapallāni ca ādāya thokaṃ khīrasappimadhuphāṇitañca gahetvā sattabhūmikassa pāsādassa uparimatalaṃ āruyha paca, tatthāhaṃ ekakova nisīditvā khādissāmī’’ti. Sā ‘‘sādhū’’ti paṭissuṇitvā gahetabbaṃ gāhāpetvā pāsādaṃ abhiruyha dāsiyo vissajjetvā seṭṭhiṃ pakkosāpesi, so ādito paṭṭhāya dvārāni pidahanto sabbadvāresu sūcighaṭikaṃ datvā sattamatalaṃ abhiruhitvā tatthapi dvāraṃ pidahitvā nisīdi. Bhariyāpissa uddhane aggiṃ jāletvā kapallaṃ āropetvā pūve pacituṃ ārabhi.

Atha satthā pātova mahāmoggallānattheraṃ āmantesi – ‘‘eso, moggallāna, rājagahassa avidūre sakkāranigame macchariyaseṭṭhi ‘kapallakapūve khādissāmī’ti aññesaṃ dassanabhayena sattabhūmike pāsāde kapallakapūve pacāpeti, tvaṃ tattha gantvā seṭṭhiṃ dametvā nibbisevanaṃ katvā ubhopi jāyampatike pūve ca khīrasappimadhuphāṇitāni ca gāhāpetvā attano balena jetavanaṃ ānehi, ajjāhaṃ pañcahi bhikkhusatehi saddhiṃ vihāre eva nisīdissāmi, pūveheva bhattakiccaṃ karissāmī’’ti.

Thero ‘‘sādhu, bhante’’ti satthu vacanaṃ sampaṭicchitvā tāvadeva iddhibalena taṃ nigamaṃ gantvā tassa pāsādassa sīhapañjaradvāre sunivattho supāruto ākāse eva maṇirūpakaṃ viya aṭṭhāsi. Mahāseṭṭhino theraṃ disvāva hadayamaṃsaṃ kampi. So ahaṃ evarūpānaṃyeva dassanabhayena imaṃ ṭhānamāgato, ayañca bhikkhu ākāsenāgantvā vātapānadvāre ṭhitoti. So gahetabbagahaṇaṃ apassanto aggimhi pakkhittaloṇasakkharā viya dosena taṭataṭāyanto evamāha – ‘‘samaṇa, ākāse ṭhatvāpi kiṃ labhissasi, ākāse apade padaṃ dassetvā caṅkamantopi neva labhissasī’’ti. Thero tasmiṃ eva ṭhāne aparāparaṃ caṅkami. Seṭṭhi ‘‘caṅkamanto kiṃ labhissasi, ākāse pallaṅkena nisīdantopi na labhissasiyevā’’ti āha. Thero pallaṅkaṃ ābhujitvā nisīdi. Atha naṃ ‘‘ākāse nisinno kiṃ labhissasi, āgantvā vātapānassa ummāre ṭhitopi na labhissasī’’ti āha. Thero ummāre ṭhito. ‘‘Ummāre ṭhitopi kiṃ labhissasi, dhūmāyantopi na labhissasi evā’’ti āha. Theropi dhūmāyi. Sakalapāsādo ekadhūmo ahosi. Seṭṭhino akkhīnaṃ sūciyā vijjhanakālo viya ahosi, gehajjhāyanabhayena pana ‘‘tvaṃ pajjalantopi na labhissasī’’ti avatvā ‘‘ayaṃ samaṇo suṭṭhu laggo, aladdhā na gamissati, ekamassa pūvaṃ dāpessāmī’’ti bhariyaṃ āha – ‘‘bhadde ekaṃ khuddakapūvaṃ pacitvā samaṇassa datvā uyyojehi na’’nti. Sā thokaṃ eva piṭṭhaṃ kapallapātiyaṃ pakkhipi, mahāpūvo hutvā sakalapātiṃ pūretvā uddhumāto hutvā aṭṭhāsi.

Seṭṭhi taṃ disvā ‘‘bahuṃ tayā piṭṭhaṃ gahitaṃ bhavissatī’’ti sayameva dabbikaṇṇena thokaṃ piṭṭhaṃ gahetvā pakkhipi, pūvo purimapūvato mahantataro jāto. Evaṃ yaṃ yaṃ pacati, so so mahantamahantova hoti. So nibbinno bhariyaṃ āha – ‘‘bhadde, imassa ekaṃ pūvaṃ dehī’’ti. Tassā pacchito ekaṃ pūvaṃ gaṇhantiyā sabbe ekābaddhā allīyiṃsu. Sā seṭṭhiṃ āha – ‘‘sāmi, sabbe pūvā ekato laggā, visuṃ kātuṃ na sakkomī’’ti. ‘‘Ahaṃ karissāmī’’ti sopi kātuṃ nāsakkhi. Ubhopi janā koṭiyaṃ gahetvā kaḍḍhantāpi viyojetuṃ nāsakkhiṃsu eva. Athassa pūvehi saddhiṃ vāyamantasseva sarīrato sedā mucciṃsu, pipāsā upacchijji. Tato bhariyaṃ āha – ‘‘bhadde, na me pūvehi attho, pacchiyā saddhiṃyeva imassa dehī’’ti. Sā pacchiṃ ādāya theraṃ upasaṅkamitvā adāsi. Thero ubhinnampi dhammaṃ desesi, tiṇṇaṃ ratanānaṃ guṇaṃ kathesi, ‘‘atthi dinnaṃ, atthi yiṭṭha’’nti dinnadānādīnaṃ phalaṃ gaganatale puṇṇacandaṃ viya dassesi.

Taṃ sutvā pasannacitto hutvā seṭṭhi ‘‘bhante, āgantvā imasmiṃ pallaṅke nisīditvā paribhuñjathā’’ti āha. Thero, ‘‘mahāseṭṭhi, sammāsambuddho ‘pūve khādissāmī’ti pañcahi bhikkhusatehi saddhiṃ vihāre nisinno, tumhākaṃ ruciyā sati ahaṃ vo nessāmi, seṭṭhibhariyaṃ pūve ca khīrādīni ca gaṇhāpetha, satthu santikaṃ gamissāmā’’ti āha. ‘‘Kahaṃ pana, bhante, etarahi satthā’’ti? ‘‘Ito pañcacattālīsayojanamatthake jetavanavihāre, mahāseṭṭhī’’ti. ‘‘Bhante, kālaṃ anatikkamitvā ettakaṃ addhānaṃ kathaṃ gamissāmā’’ti. ‘‘Mahāseṭṭhi, tumhākaṃ ruciyā sati ahaṃ vo attano iddhibalena nessāmi, tumhākaṃ pāsāde sopānasīsaṃ attano ṭhāne eva bhavissati, sopānapariyosānaṃ pana vo jetavanadvārakoṭṭhake bhavissati, uparipāsādā heṭṭhāpāsādaṃ otaraṇakālamatteneva jetavanaṃ nessāmī’’ti. So ‘‘sādhu, bhante’’ti sampaṭicchi.

Thero sopānasīsaṃ tattheva katvā ‘‘sopānapādamūlaṃ jetavanadvārakoṭṭhake hotū’’ti adhiṭṭhāsi. Tatheva ahosi. Iti thero seṭṭhiñca seṭṭhibhariyañca uparipāsādā heṭṭhāpāsādaṃ otaraṇakālato khippataraṃ jetavanaṃ sampāpesi. Te ubhopi satthāraṃ upasaṅkamitvā kālaṃ ārocesuṃ. Satthā bhattaggaṃ pavisitvā paññattavarabuddhāsane nisīdi saddhiṃ bhikkhusaṅghena. Mahāseṭṭhi buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ adāsi. Bhariyāpissa tathāgatassa patte pūvaṃ patiṭṭhāpesi. Satthā attano yāpanamattaṃ gaṇhi, pañcasatā bhikkhūpi yāpanamattaṃ gaṇhiṃsu. Seṭṭhi khīrasappimadhusakkharādīni dadamāno na khayaṃ agamāsi. Satthā pañcahi bhikkhusatehi saddhiṃ bhattakiccaṃ niṭṭhāpesi. Mahāseṭṭhipi saddhiṃ bhariyāya yāvadatthaṃ khādi. Pūvānaṃ pariyosānameva na paññāyati. Sakalavihāre bhikkhūnañca vighāsādānañca dinnesupi pariyanto na paññāyateva. ‘‘Bhante, pūvā parikkhayaṃ na gacchantī’’ti bhagavato ārocesuṃ. ‘‘Tena hi jetavanadvārakoṭṭhake chaḍḍethā’’ti. Atha ne dvārakoṭṭhakassa avidūre pabbhāraṭṭhāne chaḍḍayiṃsu. Yāvajjatanāpi taṃ ṭhānaṃ kapallakapūvapabbhāranteva paññāyati. Mahāseṭṭhi saha bhariyāya bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Bhagavā anumodanamakāsi. Anumodanāvasāne ubhopi sotāpattiphale patiṭṭhāya satthāraṃ vanditvā dvārakoṭṭhake sopānaṃ āruyha attano pāsādeyeva patiṭṭhahiṃsu.

Tato paṭṭhāya seṭṭhi asītikoṭidhanaṃ buddhasāsaneyeva vikkiri. Punadivase sāyanhasamaye dhammasabhāyaṃ sannisinnā bhikkhū ‘‘passathāvuso, mahāmoggallānattherassa ānubhāvaṃ, anupahacca nāma saddhaṃ, anupahacca bhoge macchariyaseṭṭhiṃ muhutteneva dametvā nibbisevanaṃ katvā pūve gāhāpetvā jetavanaṃ ānetvā satthu sammukhaṃ katvā sotāpattiphale patiṭṭhāpesi, aho mahānubhāvo thero’’ti therassa guṇaṃ kathentā nisīdiṃsu. Satthā dibbāya sotadhātuyā kathaṃ sutvā āgantvā, ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, kuladamakena nāma bhikkhunā anupahacca saddhaṃ, anupahacca bhoge, kulaṃ akilametvā aviheṭhetvā pupphato reṇuṃ gaṇhantena bhamarena viya upasaṅkamitvā buddhaguṇaṃ jānāpetabbaṃ, tādiso mama putto moggallāno’’ti theraṃ pasaṃsitvā imaṃ gāthamāha –

49.

‘‘Yathāpi bhamaro pupphaṃ, vaṇṇagandhamaheṭhayaṃ;

Paleti rasamādāya, evaṃ gāme munī care’’ti.

Tattha bhamaroti yā kāci madhukarajāti. Pupphanti pupphārāme caranto pupphañca vaṇṇañca gandhañca aheṭhayanto avināsento vicaratīti attho. Paletīti evaṃ caritvā yāvadatthaṃ rasaṃ pivitvā aparampi madhukaraṇatthāya ādāya paleti, so evaṃ vanagahanaṃ ajjhogāhetvā ekasmiṃ rukkhasusire taṃ rajamissakaṃ rasaṃ ṭhapetvā anupubbena madhurarasaṃ madhuṃ karoti, na tassa pupphārāme vicaritapaccayā pupphaṃ vā vaṇṇagandhaṃ vāssa vigacchati, atha kho sabbaṃ pākatikameva hoti. Evaṃ gāme munī careti evaṃ sekhāsekhabhedo anāgāriyamuni kulapaṭipāṭiyā gāme bhikkhaṃ gaṇhanto vicaratīti attho. Na hi tassa gāme caraṇapaccayā kulānaṃ saddhāhāni vā bhogahāni vā honti. Saddhāpi bhogāpi pākatikāva honti. Evaṃ caritvā ca pana nikkhamitvā sekhamuni tāva bahigāme udakaphāsukaṭṭhāne saṅghāṭiṃ paññāpetvā nisinno akkhabhañjanavaṇapaṭicchādanaputtamaṃsūpamādivasena paccavekkhanto piṇḍapātaṃ paribhuñjitvā tathārūpaṃ vanasaṇḍaṃ anupavisitvā ajjhattikakammaṭṭhānaṃ sammasanto cattāro magge, cattāri ca sāmaññaphalāni hatthagatāneva karoti. Asekhamuni pana diṭṭhadhammasukhavihāramanuyuñjati. Ayamassa bhamarena saddhiṃ madhukaraṇasarikkhatā veditabbā. Idha pana khīṇāsavova adhippeto.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Satthā imaṃ dhammadesanaṃ vatvā uttaripi therassa guṇaṃ pakāsetuṃ ‘‘na, bhikkhave, idāneva moggallānena macchariyaseṭṭhi damito, pubbepi naṃ dametvā kammaphalasambandhaṃ jānāpesi evā’’ti vatvā imamatthaṃ pakāsento atītaṃ āharitvā –

‘‘Ubho khañjā ubho kuṇī, ubho visamacakkhukā;

Ubhinnaṃ piḷakā jātā, nāhaṃ passāmi illisa’’nti. (jā. 1.1.78) –

Imaṃ illisajātakaṃ kathesīti.

Macchariyakosiyaseṭṭhivatthu pañcamaṃ.

6. Pāveyyakājīvakavatthu

Na paresaṃ vilomānīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pāveyyaṃ nāma ājīvakaṃ ārabbha kathesi.

Sāvatthiyaṃ kirekā gahapatānī puttaṭṭhāne ṭhapetvā pāveyyaṃ nāma ājīvakaṃ paṭijaggi. Tassānantaragharesu manussā satthu dhammadesanaṃ sutvā āgantvā, ‘‘aho acchariyā buddhānaṃ dhammadesanā’’ti nānappakārehi buddhaguṇe vaṇṇenti. Sā buddhānaṃ guṇakathaṃ sutvā vihāraṃ gantvā dhammaṃ sotukāmā ājīvakassa etamatthaṃ kathetvā, ‘‘gacchissāmi ahaṃ buddhasantikaṃ, ayyā’’ti āha. So ‘‘mā gacchāhī’’ti nivāretvā taṃ punappunaṃ yācamānampi nivāresi eva. Sā ‘‘ayaṃ mama vihāraṃ gantvā dhammaṃ sotuṃ na deti, satthāraṃ nimantetvā idheva dhammaṃ suṇissāmī’’ti sāyanhasamaye puttaṃ pakkositvā, ‘‘gaccha, tāta, svātanāya satthāraṃ nimantehī’’ti pesesi. So gacchanto paṭhamataraṃ ājīvakassa vasanaṭṭhānaṃ gantvā taṃ vanditvā nisīdi. Atha naṃ so ‘‘kahaṃ gacchasī’’ti āha. ‘‘Mātu vacanena satthāraṃ nimantetuṃ gacchāmī’’ti āha. ‘‘Mā tassa santikaṃ gacchāhī’’ti. ‘‘Alaṃ, ayya, mama mātu bhāyāmi, gacchissāmaha’’nti. ‘‘Etassa katasakkāraṃ ubhopi khādissāma, mā gacchāhī’’ti. ‘‘Alaṃ, ayya, mātā me tajjessatī’’ti. Tena hi gaccha, gantvā pana nimantetvā, ‘‘amhākaṃ gehaṃ asukaṭṭhāne vā asukavīthiyaṃ vā asukamaggena vā gantabba’’nti mā ācikkhi. ‘‘Santike ṭhito viya aññena maggena gacchanto viya palāyitvā ehī’’ti. So ājīvakassa vacanaṃ sutvā satthu santikaṃ gantvā nimantetvā ājīvakena vuttaniyāmeneva sabbaṃ katvā tassa santikaṃ gantvā, ‘‘kiṃ te kata’’nti puṭṭho, ‘‘sabbaṃ kataṃ, ayyā’’ti āha. ‘‘Bhaddakaṃ te kataṃ, tassa sakkāraṃ ubhopi khādissāmā’’ti vatvā punadivase ājīvako pātova taṃ gehaṃ agamāsi. Taṃ gahetvā pacchāgabbhe nisīdāpesuṃ.

Paṭivissakamanussā taṃ gehaṃ allagomayena upalimpitvā lājapañcamāni pupphāni vikiritvā satthu nisīdanatthāya mahārahaṃ āsanaṃ paññāpesuṃ. Buddhehi saddhiṃ aparicitamanussā hi āsanapaññattiṃ na jānanti, buddhānañca maggadesakena kiccaṃ nāma natthi, bodhimūle dasasahassisokadhātuṃ kampetvā sambodhiṃ pattadivaseyeva hi nesaṃ ‘‘ayaṃ maggo nirayaṃ gacchati, ayaṃ tiracchānayoniṃ, ayaṃ pettivisayaṃ, ayaṃ manussalokaṃ, ayaṃ devalokaṃ, ayaṃ amatamahānibbāna’’nti sabbe maggā āvibhūtā. Gāmanigamādīnaṃ pana magge vattabbameva natthi. Tasmā satthā pātova pattacīvaramādāya mahāupāsikāya gehadvāraṃ gato. Sā gehā nikkhamitvā satthāraṃ pañcapatiṭṭhitena vanditvā antonivesanaṃ pavesetvā āsane nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādanīyena bhojanīyena parivisi. Upāsikā katabhattakiccassa satthuno anumodanaṃ kāretukāmā pattaṃ gaṇhi. Satthā madhurassarena anumodanadhammakathaṃ ārabhi. Upāsikā ‘‘sādhu, sādhū’’ti sādhukāraṃ dadamānā dhammaṃ suṇi. Ājīvakopi pacchāgabbhe nisinnova tassā sādhukāraṃ datvā dhammaṃ suṇantiyā saddaṃ sutvā sandhāretuṃ nāsakkhi. ‘‘Na idānesā mayha’’nti nikkhamitvā ‘‘naṭṭhāsi kāḷakaṇṇi, etassa evaṃ sakkāraṃ karotī’’ti nānappakārena upāsikañca satthārañca akkosanto palāyi. Upāsikā tassa kathāya lajjitā aññathattaṃ gataṃ cittaṃ desanānusārena ñāṇaṃ pesetuṃ nāsakkhi. Atha naṃ satthā ‘‘kiṃ upāsike cittaṃ desanānugataṃ kātuṃ na sakkosī’’ti? ‘‘Bhante, etassa me kathāya cittaṃ aññathattaṃ upagata’’nti. Satthā ‘‘evarūpassa visabhāgajanassa kathitaṃ kathaṃ nāma āvajjituṃ na vaṭṭati, evarūpaṃ asamannāharitvā attano katākatameva oloketuṃ vaṭṭatī’’ti vatvā imaṃ gāthamāha –

50.

‘‘Na paresaṃ vilomāni, na paresaṃ katākataṃ;

Attanova avekkheyya, katāni akatāni cā’’ti.

Tattha na paresaṃ vilomānīti paresaṃ vilomāni pharusāni mammacchedakavacanāni na manasikātabbāni. Na paresaṃ katākatanti ‘‘asuko upāsako assaddho appasanno, nāpissa gehe kaṭacchubhikkhādīni diyyanti, na salākabhattādīni, na cīvarādipaccayadānaṃ etassa atthi, tathā asukā upāsikā assaddhā appasannā, nāpissā gehe kaṭacchubhikkhādīni diyyanti, na salākabhattādīni, na cīvarādipaccayadānaṃ etissā atthi, tathā asuko bhikkhu assaddho appasanno, nāpi upajjhāyavattaṃ karoti, na ācariyavattaṃ, na āgantukavattaṃ, na gamikavattaṃ, na cetiyaṅgaṇavattaṃ, na uposathāgāravattaṃ, na bhojanasālāvattaṃ, na jantāgharavattādīni, nāpissa kiñci dhutaṅgaṃ atthi, na bhāvanārāmatāya ussāhamattampī’’ti evaṃ paresaṃ katākataṃ nāma na oloketabbaṃ. Attanova avekkheyyāti ‘‘kathaṃ bhūtassa me rattindivā vītivattantīti pabbajitena abhiṇhaṃ paccavekkhitabba’’nti (a. ni. 10.48) imaṃ ovādaṃ anussaranto saddhāpabbajito kulaputto ‘‘kiṃ nu kho ahaṃ ‘aniccaṃ dukkhaṃ anattā’ti tilakkhaṇaṃ āropetvā yoge kammaṃ kātuṃ sakkhiṃ, nāsakkhi’’nti evaṃ attano katākatāni olokeyyāti.

Desanāvasāne sā upāsikā sotāpattiphale patiṭṭhitā, desanā mahājanassa sātthikā jātāti.

Pāveyyakājīvakavatthu chaṭṭhaṃ.

7. Chattapāṇiupāsakavatthu

Yathāpi ruciraṃ pupphanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto chattapāṇiupāsakaṃ ārabbha kathesi.

Sāvatthiyañhi chattapāṇi nāma upāsako tipiṭakadharo anāgāmī. So pātova uposathiko hutvā satthu upaṭṭhānaṃ agamāsi. Anāgāmiariyasāvakānañhi samādānavasena uposathakammaṃ nāma natthi, maggeneva tesaṃ brahmacariyañca ekabhattikañca āgataṃ. Tenevāha – ‘‘ghaṭikāro kho, mahārāja, kumbhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo’’ti (ma. ni. 2.288). Evaṃ anāgāmino pakatiyāva ekabhattikā ca brahmacārino ca honti. Sopi tatheva uposathiko hutvā satthāraṃ upasaṅkamitvā vanditvā dhammakathaṃ suṇanto nisīdi. Tasmiṃ samaye rājā pasenadi kosalo satthu upaṭṭhānaṃ agamāsi. Chattapāṇi upāsako taṃ āgacchantaṃ disvā ‘‘uṭṭhātabbaṃ nu kho, no’’ti cintetvā – ‘‘ahaṃ aggarājassa santike nisinno, tassa me padesarājānaṃ disvā uṭṭhātuṃ na yuttaṃ, rājā kho pana me anuṭṭhahantassa kujjhissati, etasmiṃ kujjhantepi neva uṭṭhahissāmi. Rājānaṃ disvā uṭṭhahantena hi rājā garukato hoti, no satthā, tasmā neva uṭṭhahissāmī’’ti na uṭṭhahi. Paṇḍitapurisā nāma garutarānaṃ santike nisīditvā anuṭṭhahantaṃ disvā na kujjhanti. Rājā pana taṃ anuṭṭhahantaṃ disvā kupitamānaso satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā kupitabhāvaṃ ñatvā, ‘‘mahārāja, ayaṃ chattapāṇi upāsako paṇḍito diṭṭhadhammo tipiṭakadharo atthānatthakusalo’’ti upāsakassa guṇaṃ kathesi. Rañño tassa guṇakathaṃ suṇantasseva cittaṃ mudukaṃ jātaṃ.

Athekadivasaṃ rājā uparipāsāde ṭhito chattapāṇiṃ upāsakaṃ katabhattakiccaṃ chattamādāya upāhanamāruyha rājaṅgaṇena gacchantaṃ disvā pakkosāpesi. So chattupāhanaṃ apanetvā rājānamupasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ rājā āha – ‘‘bho upāsaka, kinte chattupāhanaṃ apanīta’’nti. ‘‘‘Rājā pakkosatī’ti sutvā apanetvā āgatomhī’’ti. ‘‘Ajja amhākaṃ rājabhāvo tumhehi ñāto bhavissatī’’ti. ‘‘Sadāpi mayaṃ, deva, tumhākaṃ rājabhāvaṃ jānāmā’’ti. ‘‘Yadi evaṃ kasmā purimadivase satthu santike nisinno maṃ disvā na uṭṭhahī’’ti? ‘‘Mahārāja, ahaṃ aggarājassa santike nisinno, padesarājānaṃ disvā uṭṭhahanto satthari agāravaṃ pavedeyyaṃ, tasmā na uṭṭhahi’’nti. ‘‘Hotu, bho, tiṭṭhatetaṃ’’. ‘‘Tumhe kira diṭṭhadhammikasamparāyikānaṃ atthānatthānaṃ kusalā tipiṭakadharā amhākaṃ antepure dhammaṃ vācethā’’ti. ‘‘Na sakkomi, devā’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Rājagehaṃ nāma mahāsāvajjaṃ, duyuttasuyuttakāni garukānettha, devā’’ti. ‘‘Mā evaṃ vadetha, ‘purimadivase maṃ disvā na uṭṭhitomhī’ti mā kukkuccaṃ karothā’’ti. ‘‘Deva, gihīnaṃ vicaraṇaṭṭhānaṃ nāma mahāsāvajjaṃ, ekaṃ pabbajitaṃ pakkosāpetvā dhammaṃ vācāpethā’’ti. Rājā ‘‘sādhu, bho, gacchatha tumhe’’ti taṃ uyyojetvā satthu santikaṃ gantvā satthāraṃ yāci, ‘‘bhante, mallikā ca devī vāsabhakhattiyā ca dhammaṃ pariyāpuṇissāmāti vadanti, pañcahi bhikkhusatehi saddhiṃ nibaddhaṃ mama gehaṃ gantvā tāsaṃ dhammaṃ uddisathā’’ti. ‘‘Buddhānaṃ nibaddhaṃ ekaṭṭhānagamanaṃ nāma natthi, mahārājā’’ti. ‘‘Tena hi, bhante, aññaṃ ekaṃ bhikkhuṃ dethā’’ti. Satthā ānandattherassa bhāramakāsi. Thero nibaddhaṃ gantvā tāsaṃ uddesaṃ uddisati. Tāsu mallikā sakkaccaṃ gahetvā sajjhāyitvā uddesaṃ paṭicchāpesi. Vāsabhakhattiyā pana neva sakkaccaṃ gaṇhāti, na sajjhāyati, na uddesaṃ paṭicchāpetuṃ sakkoti.

Athekadivasaṃ satthā theraṃ pucchi – ‘‘kimānanda, upāsikā dhammaṃ pariyāpuṇantī’’ti? ‘‘Āma, bhante’’ti. ‘‘Kā sakkaccaṃ gaṇhātī’’ti? ‘‘Mallikā, bhante, sakkaccaṃ gaṇhāti, sakkaccaṃ sajjhāyati, sakkaccaṃ uddesaṃ paṭicchāpetuṃ sakkoti. Tumhākaṃ pana ñātidhītā neva sakkaccaṃ gaṇhāti, na sajjhāyati, na uddesaṃ paṭicchāpetuṃ sakkotī’’ti. Satthā therassa vacanaṃ sutvā, ‘‘ānanda, mayā kathitadhammo nāma sakkaccamasuṇantassa aggaṇhantassa asajjhāyantassa adesentassa vaṇṇasampannaṃ agandhakapupphaṃ viya aphalo hoti, sakkaccaṃ pana savanādīni karontassa mahapphalo hoti mahānisaṃso’’ti vatvā imā dve gāthā abhāsi –

51.

‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ;

Evaṃ subhāsitā vācā, aphalā hoti akubbato.

52.

‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sagandhakaṃ;

Evaṃ subhāsitā vācā, saphalā hoti kubbato’’ti.

Tattha ruciranti sobhanaṃ. Vaṇṇavantanti vaṇṇasaṇṭhānasampannaṃ, agandhakanti gandhavirahitaṃ pālibhaddakagirikaṇṇikajayasumanādibhedaṃ. Evaṃ subhāsitā vācāti subhāsitā vācā nāma tepiṭakaṃ buddhavacanaṃ. Taṃ vaṇṇasaṇṭhānasampannaṃ agandhakapupphasadisaṃ. Yathā pana agandhakapupphaṃ yo naṃ dhāreti, tassa sarīre gandhaṃ na pharati, evaṃ etampi yo naṃ sakkaccaṃ savanādīhi na samācarati, tassa sakkaccaṃ asamācarantassa yaṃ tattha kattabbaṃ, taṃ akubbato sutagandhañca vācāgandhañca paṭipattigandhañca na āvahati aphalā hoti. Tena vuttaṃ – ‘‘evaṃ subhāsitā vācā, aphalā hoti akubbato’’ti. Sagandhakanti campakanīluppalādibhedaṃ. Evanti yathā taṃ pupphaṃ dhārentassa sarīre gandho pharati, evaṃ tepiṭakabuddhavacanasaṅkhātā subhāsitā vācāpi. Kubbatoti yo sakkaccaṃ savanādīhi tattha kattabbaṃ karoti, sā assa puggalassa saphalā hoti, sutagandhavācāgandhapaṭipattigandhānaṃ āvahanato mahapphalā hoti, mahānisaṃsāti attho.

Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.

Chattapāṇiupāsakavatthu sattamaṃ.

8. Visākhāvatthu

Yathāpi puppharāsimhāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ upanissāya pubbārāme viharanto visākhaṃ upāsikaṃ ārabbha kathesi.

kira aṅgaraṭṭhe bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañcayaseṭṭhino aggamahesiyā sumanadeviyā kucchismiṃ nibbatti. Tassā sattavassikakāle satthā selabrāhmaṇādīnaṃ bodhaneyyabandhavānaṃ upanissayasampadaṃ disvā mahābhikkhusaṅghaparivāro cārikaṃ caramāno taṃ nagaraṃ pāpuṇi.

Tasmiñca samaye meṇḍako, gahapati, tasmiṃ nagare pañcannaṃ mahāpuññānaṃ jeṭṭhako hutvā seṭṭhiṭṭhānaṃ karoti. Pañca mahāpuññā nāma meṇḍako seṭṭhi, candapadumā nāma tasseva jeṭṭhakabhariyā, tasseva jeṭṭhakaputto dhanañcayo nāma, tassa bhariyā sumanadevī nāma, meṇḍakaseṭṭhino dāso puṇṇo nāmāti. Na kevalañca meṇḍakaseṭṭhiyeva, bimbisārarañño pana vijite pañca amitabhogā nāma ahesuṃ – jotiko, jaṭilo, meṇḍako, puṇṇako, kākavaliyoti. Tesu ayaṃ meṇḍakaseṭṭhi dasabalassa attano nagaraṃ sampattabhāvaṃ ñatvā puttassa dhanañcayaseṭṭhino dhītaraṃ visākhaṃ dārikaṃ pakkosāpetvā āha – ‘‘amma, tuyhampi maṅgalaṃ, amhākampi maṅgalaṃ, tava parivārehi pañcahi dārikāsatehi saddhiṃ pañca rathasatāni āruyha pañcahi dāsisatehi parivutā dasabalassa paccuggamanaṃ karohī’’ti. Sā ‘‘sādhū’’ti paṭissuṇitvā tathā akāsi. Kāraṇākāraṇesu pana kusalattā yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikāva satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Athassā cariyāvasena satthā dhammaṃ desesi. Sā desanāvasāne pañcahi dārikāsatehi saddhiṃ sotāpattiphale patiṭṭhahi. Meṇḍakaseṭṭhipi kho satthāramupasaṅkamitvā dhammakathaṃ sutvā sotāpattiphale patiṭṭhāya svātanāya nimantetvā punadivase attano nivesane paṇītena khādanīyena bhojanīyena buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā eteneva upāyena aḍḍhamāsaṃ mahādānamadāsi. Satthā bhaddiyanagare yathābhirantaṃ viharitvā pakkāmi.

Tena kho pana samayena bimbisāro ca pasenadi kosalo ca aññamaññaṃ bhaginipatikā honti. Athekadivasaṃ kosalarājā cintesi – ‘‘bimbisārassa vijite pañca amitabhogā mahāpuññā vasanti, mayhaṃ vijite ekopi tādiso natthi, yaṃnūnāhaṃ bimbisārassa santikaṃ gantvā ekaṃ mahāpuññaṃ yāceyya’’nti. So tattha gantvā raññā katapaṭisanthāro ‘‘kiṃ kāraṇā āgatosī’’ti puṭṭho ‘‘‘tumhākaṃ vijite pañca amitabhogā mahāpuññā vasanti, tato ekaṃ gahetvā gamissāmī’ti āgatomhi, tesu me ekaṃ dethā’’ti āha. ‘‘Mahākulāni amhehi cāletuṃ na sakkā’’ti āha. ‘‘Ahaṃ aladdhā na gamissāmī’’ti āha. Rājā amaccehi saddhiṃ mantetvā ‘‘jotikādīnaṃ mahākulānaṃ cālanaṃ nāma mahāpathaviyā cālanasadisaṃ, meṇḍakamahāseṭṭhissa putto dhanañcayaseṭṭhi nāma atthi, tena saddhiṃ mantetvā paṭivacanaṃ te dassāmī’’ti vatvā taṃ pakkosāpetvā, tāta, kosalarājā ‘‘‘ekaṃ dhanaseṭṭhiṃ gahetvā gamissāmī’ti vadati, tvaṃ tena saddhiṃ gacchāhī’’ti. ‘‘Tumhesu pahiṇantesu gamissāmi, devā’’ti. ‘‘Tena hi parivacchaṃ katvā gaccha, tātā’’ti. So attano kattabbayuttakamakāsi. Rājāpissa mahantaṃ sakkāraṃ katvā, ‘‘imaṃ ādāya gacchathā’’ti pasenadirājānaṃ uyyojesi. So taṃ ādāya sabbattha ekarattivāsena gacchanto ekaṃ phāsukaṭṭhānaṃ patvā nivāsaṃ gaṇhi, atha naṃ dhanañcayaseṭṭhi pucchi – ‘‘idaṃ kassa vijita’’nti? ‘‘Mayhaṃ, seṭṭhī’’ti. ‘‘Kīva dūro ito sāvatthī’’ti? ‘‘Sattayojanamatthake’’ti. ‘‘Antonagaraṃ sambādhaṃ, amhākaṃ parijano mahanto, sace rocetha, idheva vaseyyāma, devā’’ti. Rājā ‘‘sādhū’’ti sampaṭicchitvā tasmiṃ ṭhāne nagaraṃ māpetvā tassa datvā agamāsi. Tasmiṃ padese sayaṃ vasanaṭṭhānassa gahitattā nagarassa sāketantveva nāmaṃ ahosi.

Sāvatthiyampi kho migāraseṭṭhino putto puṇṇavaḍḍhanakumāro nāma vayappatto ahosi. Atha naṃ mātāpitaro vadiṃsu – ‘‘tāta, tava ruccanaṭṭhāne ekaṃ dārikaṃ upadhārehī’’ti. ‘‘‘Mayhaṃ evarūpāya bhariyāya kiccaṃ natthī’ti, putta, mā evaṃ kari, kulaṃ nāma aputtakaṃ na tiṭṭhatī’’ti. So punappunaṃ vuccamāno ‘‘tena hi pañcakalyāṇasamannāgataṃ dārikaṃ labhamāno tumhākaṃ vacanaṃ karissāmī’’ti āha. ‘‘Kāni panetāni pañca kalyāṇāni nāma, tātā’’ti. Kesakalyāṇaṃ, maṃsakalyāṇaṃ, aṭṭhikalyāṇaṃ, chavikalyāṇaṃ, vayakalyāṇanti. Mahāpuññāya hi itthiyā kesā morakalāpasadisā hutvā muñcitvā vissaṭṭhā nivāsanantaṃ paharitvā nivattitvā uddhaggā tiṭṭhanti, idaṃ kesakalyāṇaṃ nāma, dantāvaraṇaṃ bimbaphalasadisaṃ vaṇṇasampannaṃ samaṃ suphusitaṃ hoti, idaṃ maṃsakalyāṇaṃ nāma, dantā sukkā samā aviraḷā ussāpetvā ṭhapitavajirapanti viya samacchinnasaṅkhapanti viya ca sobhanti, idaṃ aṭṭhikalyāṇaṃ nāma, kāḷiyā cuṇṇakādīhi avilitto eva chavivaṇṇo siniddho nīluppaladāmasadiso hoti, odātāya ca kaṇikārapupphadāmasadiso hoti, idaṃ chavikalyāṇaṃ nāma, dasakkhattuṃ vijātāpi kho pana sakiṃ vijātā viya avigatayobbanāyeva hoti, idaṃ vayakalyāṇaṃ nāma hoti. Athassa mātāpitaro aṭṭhuttarasatabrāhmaṇe nimantetvā bhojetvā ‘‘pañcakalyāṇasamannāgatā itthiyo nāma hontī’’ti pucchiṃsu. ‘‘Āma, hontī’’ti. ‘‘Tena hi evarūpaṃ dārikaṃ pariyesituṃ aṭṭha janā gacchantū’’ti bahuṃ dhanaṃ datvā ‘‘āgatakāle vo kattabbaṃ jānissāma, gacchatha, evarūpaṃ dārikaṃ pariyesatha, diṭṭhakāle ca imaṃ pilandhanaṃ dadeyyāthā’’ti satasahassagghanikaṃ suvaṇṇamālaṃ datvā uyyojesuṃ.

Te mahantamahantāni nagarāni gantvā pariyesamānā pañcakalyāṇasamannāgataṃ dārikaṃ adisvā nivattitvā āgacchantā vivaṭanakkhattadivase sāketaṃ anuppattā – ‘‘ajja amhākaṃ kammaṃ nipphajjissatī’’ti cintayiṃsu. Tasmiṃ pana nagare anusaṃvaccharaṃ vivaṭanakkhattaṃ nāma hoti. Tadā bahi anikkhamanakulānipi parivārena saddhiṃ gehā nikkhamitvā appaṭicchannena sarīrena padasāva nadītīraṃ gacchanti. Tasmiṃ divase khattiyamahāsālādīnaṃ puttāpi ‘‘attano samānajātikaṃ manāpaṃ kuladārikaṃ disvā mālāguḷena parikkhipissāmā’’ti taṃ taṃ maggaṃ nissāya tiṭṭhanti. Tepi kho brāhmaṇā nadītīre ekaṃ sālaṃ pavisitvā aṭṭhaṃsu. ‘‘Tasmiṃ khaṇe visākhā pannarasasoḷasavassuddesikā hutvā sabbābharaṇapaṭimaṇḍitā pañcahi kumārikāsatehi parivutā nadiṃ gantvā nhāyissāmī’’ti taṃ padesaṃ pattā, atha kho megho uṭṭhahitvā pāvassi. Pañcasatā kumārikāyo vegena gantvā sālaṃ pavisiṃsu. Brāhmaṇā olokentā tāsu ekampi pañcakalyāṇasamannāgataṃ na passiṃsu. Atha visākhā pakatigamaneneva sālaṃ pāvisi, vatthābharaṇāni temiṃsu. Brāhmaṇā tassā cattāri kalyāṇāni disvā dante passitukāmā ‘‘alasajātikā amhākaṃ dhītā, etissā sāmiko kañjikamattampi na labhissati maññe’’ti aññamaññaṃ kathayiṃsu. Atha ne visākhā āha – ‘‘kaṃ vadetha tumhe’’ti? ‘‘Taṃ kathema, ammā’’ti. Madhuro hi tassā saddo kaṃsatāḷasaro viya niccharati. Atha ne puna madhurasaddena ‘‘kiṃ kāraṇā bhaṇathā’’ti pucchi. ‘‘Tava parivāritthiyo vatthālaṅkāre atemetvā vegena sālaṃ paviṭṭhā, tuyhaṃ ettakaṃ ṭhānaṃ vegena āgamanamattampi natthi, vatthābharaṇāni temetvā āgatāsi. Tasmā kathema, ammā’’ti.

‘‘Tātā, evaṃ mā vadetha, ahaṃ etāhi balavatarā, kāraṇaṃ pana sallakkhetvā javena nāgatāmhī’’ti. ‘‘Kiṃ, ammā’’ti? ‘‘Tātā, cattāro janā javamānā na sobhanti, aparampi kāraṇaṃ atthī’’ti. ‘‘Katame cattāro janā javamānā na sobhanti, ammā’’ti? Tātā, abhisittarājā tāva sabbābharaṇapaṭimaṇḍito kacchaṃ bandhitvā rājaṅgaṇe javamāno na sobhati, ‘‘kiṃ ayaṃ rājā gahapatiko viya dhāvatī’’ti aññadatthu garahaṃ labhati, saṇikaṃ gacchantova sobhati. Rañño maṅgalahatthīpi alaṅkato javamāno na sobhati, vāraṇalīḷāya gacchantova sobhati. Pabbajito javamāno na sobhati, ‘‘kiṃ ayaṃ samaṇo gihī viya dhāvatī’’ti kevalaṃ garahameva labhati, samitagamanena pana sobhati. Itthī javamānā na sobhati, ‘‘kiṃ esā itthī puriso viya dhāvatī’’ti garahitabbāva hoti, ‘‘ime cattāro janā javamānā na sobhanti, tātā’’ti. ‘‘Katamaṃ pana aparaṃ kāraṇaṃ, ammā’’ti? ‘‘Tātā, mātāpitaro nāma dhītaraṃ aṅgapaccaṅgāni saṇṭhāpetvā posenti. Mayañhi vikkiṇeyyabhaṇḍaṃ nāma, amhe parakulapesanatthāya posenti. Sace javamānānaṃ nivatthadussakaṇṇe vā akkamitvā bhūmiyaṃ vā pakkhalitvā patitakāle hattho vā pādo vā bhijjeyya, kulasseva bhāro bhaveyya, pasādhanabhaṇḍaṃ pana me temetvā sussissati. Imaṃ kāraṇaṃ sallakkhetvā na dhāvitāmhi, tātā’’ti.

Brāhmaṇā tassā kathanakāle dantasampattiṃ disvā ‘‘evarūpā no dantasampatti diṭṭhapubbā’’ti tassā sādhukāraṃ datvā, ‘‘amma, tuyhamevesā anucchavikā’’ti vatvā taṃ suvaṇṇamālaṃ pilandhayiṃsu. Atha ne pucchi – ‘‘kataranagarato āgatāttha, tātā’’ti? ‘‘Sāvatthito, ammā’’ti. ‘‘Seṭṭhikulaṃ kataraṃ nāmā’’ti? ‘‘Migāraseṭṭhi nāma, ammā’’ti. ‘‘Ayyaputto ko nāmā’’ti? ‘‘Puṇṇavaḍḍhanakumāro nāma, ammā’’ti. Sā ‘‘samānajātikaṃ no kula’’nti adhivāsetvā pitu sāsanaṃ pahiṇi ‘‘amhākaṃ rathaṃ pesetū’’ti. Kiñcāpi hi sā āgamanakāle padasā āgatā, suvaṇṇamālāya pana pilandhanakālato paṭṭhāya tathā gantuṃ na labhati, issaradārikā rathādīhi gacchanti, itarā pakatiyānakaṃ vā abhiruhanti, chattaṃ vā tālapaṇṇaṃ vā upari karonti, tasmimpi asati nivatthasāṭakassa dasantaṃ ukkhipitvā aṃse khipantā gacchanti eva. Tassā pana pitā pañca rathasatāni pesesi. Sā saparivārā rathaṃ āruyha gatā. Brāhmaṇāpi ekatova agamaṃsu. Atha ne seṭṭhi pucchi – ‘‘kuto āgatātthā’’ti? ‘‘Sāvatthito mahāseṭṭhī’’ti. ‘‘Seṭṭhi kataro nāmā’’ti? ‘‘Migāraseṭṭhi nāmā’’ti. ‘‘Putto ko nāmā’’ti? ‘‘Puṇṇavaḍḍhanakumāro nāma mahāseṭṭhī’’ti. ‘‘Dhanaṃ kittaka’’nti? ‘‘Cattālīsakoṭiyo mahāseṭṭhī’’ti. ‘‘Dhanaṃ tāva amhākaṃ dhanaṃ upādāya kākaṇikamattaṃ, dārikāya pana ārakkhamattāya laddhakālato paṭṭhāya kiṃ aññena kāraṇenā’’ti adhivāsesi. So tesaṃ sakkāraṃ katvā ekāhadvīhaṃ vasāpetvā uyyojesi.

Te sāvatthiṃ gantvā migāraseṭṭhissa ‘‘laddhā no dārikā’’ti ārocayiṃsu. ‘‘Kassa dhītā’’ti? ‘‘Dhanañcayaseṭṭhino’’ti. So ‘‘mahākulassa me dārikā laddhā, khippameva naṃ ānetuṃ vaṭṭatī’’ti tattha gamanatthaṃ rañño ārocesi. Rājā ‘‘‘mahākulaṃ etaṃ mayā bimbisārassa santikā ānetvā sākete nivesitaṃ, tassa sammānaṃ kātuṃ vaṭṭatī’ti ahampi āgamissāmī’’ti āha, so ‘‘sādhu, devā’’ti vatvā dhanañcayaseṭṭhino sāsanaṃ pesesi – ‘‘mayi āgacchante rājāpi āgamissati, mahantaṃ rājabalaṃ ettakassa janassa kattabbayuttakaṃ kātuṃ sakkhissasi, na sakkhissasī’’ti? Itaropi ‘‘sacepi dasa rājāno āgacchanti, āgacchantū’’ti paṭisāsanaṃ pesesi. Migāraseṭṭhi tāva mahante nagare gehagopakamattaṃ ṭhapetvā sesajanaṃ ādāya gantvā aḍḍhayojanamatte ṭhāne ṭhatvā ‘‘āgatāmhā’’ti sāsanaṃ pahiṇi. Dhanañcayaseṭṭhi bahupaṇṇākāraṃ pesetvā dhītarā saddhiṃ mantesi, ‘‘amma, sasuro kira te kosalaraññā saddhiṃ āgato, tassa kataraṃ gehaṃ paṭijaggitabbaṃ, rañño kataraṃ, uparājādīnaṃ katarānī’’ti? Paṇḍitā seṭṭhidhītā vajiraggatikhiṇañāṇā kappasatasahassaṃ patthitapatthanā abhinīhārasampannā ‘‘sasurassa me asukagehaṃ paṭijaggatha, rañño asukagehaṃ, uparājādīnaṃ asukānī’’ti saṃvidahitvā dāsakammakare pakkosāpetvā ‘‘ettakā rañño kattabbakiccaṃ karotha, ettakā uparājādīnaṃ, hatthiassādayopi tumheyeva paṭijaggatha, assabandhādayopi āgantvā maṅgalachaṇaṃ anubhavissantī’’ti saṃvidahi. ‘‘Kiṃ kāraṇā’’? ‘‘‘Mayaṃ visākhāya maṅgalaṭṭhānaṃ gantvā na kiñci labhimha, assarakkhaṇādīni karontā sukhaṃ na vicarimhā’ti keci vattuṃ mā labhiṃsū’’ti.

Taṃ divasameva visākhāya pitā pañcasate suvaṇṇakāre pakkosāpetvā ‘‘dhītu me mahālatāpasādhanaṃ nāma karothā’’ti rattasuvaṇṇassa nikkhasahassaṃ, tadanurūpāni ca rajatamaṇimuttāpavāḷavajirādīni dāpesi. Rājā katipāhaṃ vasitvāva dhanañcayaseṭṭhissa sāsanaṃ pahiṇi ‘‘na sakkā seṭṭhinā amhākaṃ ciraṃ posanaṃ nāma kātuṃ, dāni dārikāya gamanakālaṃ jānātū’’ti. Sopi rañño sāsanaṃ pesesi – ‘‘idāni vassakālo āgato, na sakkā catumāsaṃ vicarituṃ, tumhākaṃ balakāyassa yaṃ yaṃ laddhuṃ vaṭṭati, sabbaṃ taṃ mama bhāro, mayā pesitakāle devo gamissatī’’ti. Tato paṭṭhāya sāketanagaraṃ niccanakkhattaṃ viya ahosi. Rājānaṃ ādiṃ katvā sabbesaṃ mālāgandhavatthādīni paṭiyattāneva honti. Tato te janā cintayiṃsu – ‘‘seṭṭhi amhākameva sakkāraṃ karotī’’ti, evaṃ tayo māsā atikkantā, pasādhanaṃ pana tāva na niṭṭhāti. Kammantādhiṭṭhāyakā āgantvā seṭṭhino ārocesuṃ – ‘‘aññaṃ asantaṃ nāma natthi, balakāyassa pana bhattapacanadārūni nappahontī’’ti. ‘‘Gacchatha, tātā, imasmiṃ nagare parijiṇṇā hatthisālādayo ceva parijiṇṇakāni ca gehāni gahetvā pacathā’’ti. Evaṃ pacantānampi aḍḍhamāso atikkanto. Tato punapi ‘‘dārūni natthī’’ti ārocayiṃsu. ‘‘Imasmiṃ kāle na sakkā dārūni laddhuṃ, dussakoṭṭhāgārāni vivaritvā thūlasāṭakehi vaṭṭiyo katvā telacāṭīsu temetvā bhattaṃ pacathā’’ti. Te aḍḍhamāsaṃ tathā akaṃsu. Evaṃ cattāro māsā atikkantā, pasādhanampi niṭṭhitaṃ.

Tasmiṃ pasādhane catasso vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷassa bāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo. Iti etehi ca aññehi ca ratanehi niṭṭhānaṃ agamāsi. Asuttamayaṃ pasādhanaṃ rajatena suttakiccaṃ kariṃsu. Taṃ sīse paṭimukkaṃ pādapiṭṭhiṃ gacchati. Tasmiṃ tasmiṃ ṭhāne muddikā yojetvā katā suvaṇṇamayā gaṇṭhikā honti, rajatamayā pāsakā, matthakamajjhe ekā muddikā, dvīsu kaṇṇapiṭṭhīsu dve, galavāṭake ekā, dvīsu jattūsu dve, dvīsu kapparesu dve, dvīsu kaṭipassesu dveti. Tasmiṃ kho pana pasādhane ekaṃ moraṃ kariṃsu, tassa dakkhiṇapakkhe rattasuvaṇṇamayāni pañca pattasatāni ahesuṃ, vāmapakkhe pañca pattasatāni, tuṇḍaṃ pavāḷamayaṃ, akkhīni maṇimayāni, tathā gīvā ca piñchāni ca, pattanāḷiyo rajatamayā, tathā jaṅghāyo. So visākhāya matthakamajjhe pabbatakūṭe ṭhatvā naccanamayūro viya khāyati. Pattanāḷisahassassa saddo dibbasaṅgītaṃ viya pañcaṅgikatūriyaghoso viya ca pavattati. Santikaṃ upagatāyeva tassā amorabhāvaṃ jānanti. Pasādhanaṃ navakoṭiagghanakaṃ ahosi, satasahassaṃ hatthakammamūlaṃ dīyittha.

‘‘Kissa pana nissandena tāyetaṃ pasādhanaṃ laddha’’nti? Sā kira kassapasammāsambuddhakāle vīsatiyā bhikkhusahassānaṃ cīvarasāṭakaṃ datvā suttampi sūciyopi rajanampi attano santakameva adāsi. Tassa cīvaradānassa nissandena imaṃ mahālatāpasādhanaṃ labhi. Itthīnañhi cīvaradānaṃ mahālatāpasādhanabhaṇḍena matthakaṃ pappoti, purisānaṃ iddhimayapattacīvarenāti. Evaṃ mahāseṭṭhi catūhi māsehi dhītu parivacchaṃ katvā tassā deyyadhammaṃ dadamāno kahāpaṇapūrāni pañca sakaṭasatāni adāsi, suvaṇṇabhājanapūrāni pañca, rajatabhājanapūrāni pañca, tambabhājanapūrāni pañca, pattuṇṇavatthakoseyyavatthapūrāni pañca, sappipūrāni pañca, telapūrāni pañca, sālitaṇḍulapūrāni pañca, naṅgalaphālādiupakaraṇapūrāni pañcasakaṭasatāni adāsi. Evaṃ kirassa ahosi – ‘‘mama dhītu gataṭṭhāne ‘asukena nāma me attho’ti mā parassa gehadvāraṃ pahiṇī’’ti. Tasmā sabbūpakaraṇāni dāpesi. Ekekasmiṃ rathe sabbālaṅkārapaṭimaṇḍitā tisso tisso vaṇṇadāsiyo ṭhapetvā pañca rathasatāni adāsi. ‘‘Etaṃ nhāpentiyo bhojentiyo alaṅkarontiyo vicarathā’’ti diyaḍḍhasahassaparicārikāyo adāsi. Athassa etadahosi – ‘‘mama dhītu gāvo dassāmī’’ti. So purise āṇāpesi – ‘‘gacchatha bhaṇe cūḷavajassa dvāraṃ vivaritvā tīsu gāvutesu tisso bheriyo gahetvā tiṭṭhatha, puthulato usabhamatte ṭhāne ubhosu passesu tiṭṭhatha. Gāvīnaṃ tato paraṃ gantuṃ mā adattha. Evaṃ ṭhitakāle bherisaññaṃ kareyyāthā’’ti. Te tathā akaṃsu. Te gāvīnaṃ vajato nikkhamitvā gāvutaṃ gatakāle bherisaññaṃ akaṃsu, puna aḍḍhayojanaṃ gatakāle akaṃsu. Punapi tigāvutaṃ gatakāle bherisaññaṃ akaṃsu, puthulato gamanañca nivāresuṃ. Evaṃ dīghato tigāvute, puthulato usabhamatte ṭhāne gāviyo aññamaññaṃ nighaṃsantiyo aṭṭhaṃsu.

Mahāseṭṭhi ‘‘mama dhītu ettakā gāvo alaṃ, dvāraṃ pidahathā’’ti vajadvāraṃ pidahāpesi. Dvārasmiṃ pidahite visākhāya puññabalena balavagāvo ca dhenuyo ca uppatitvā uppatitvā nikkhamiṃsu. Manussānaṃ vārentānaṃ vārentānameva saṭṭhisahassā balavagāvo ca saṭṭhisahassā dhenuyo ca nikkhantā, tattakā balavavacchā tāsaṃ dhenūnaṃ usabhā uppatitvā anubandhā ahesuṃ. ‘‘Kissa pana nissandena evaṃ gāvo gatā’’ti? Nivārentānaṃ nivārentānaṃ dinnadānassa. Sā kira kassapasammāsambuddhakāle kikissa rañño sattannaṃ dhītānaṃ kaniṭṭhā saṅghadāsī nāma hutvā vīsatiyā bhikkhusahassānaṃ pañcagorasadānaṃ dadamānā therānañca daharānañca sāmaṇerānañca pattaṃ pidahitvā, ‘‘alaṃ, ala’’nti nivārentānampi ‘‘idaṃ madhuraṃ, idaṃ manāpa’’nti adāsi. Evaṃ tassa nissandena vāriyamānāpi gāvo nikkhamiṃsu. Seṭṭhinā ettakassa dhanassa dinnakāle seṭṭhibhariyā āha – ‘‘tumhehi mayhaṃ dhītu sabbaṃ saṃvidahitaṃ, veyyāvaccakarā pana dāsadāsiyo na saṃvidahitā, kiṃ kāraṇā’’ti? ‘‘Mama dhītari sasinehanissinehānaṃ jānanatthaṃ. Ahañhi tāya saddhiṃ āgacchamānake gīvāya gahetvā na pahiṇāmi, yānaṃ āruyha gamanakāleyeva etāya saddhiṃ gantukāmā gacchantu, mā agantukāmāti vakkhāmī’’ti āha.

Atha ‘‘sve mama dhītā gamissatī’’ti gabbhe nisinno dhītaraṃ samīpe nisīdāpetvā, ‘‘amma, patikule vasantiyā nāma imañca imañca ācāraṃ rakkhituṃ vaṭṭatī’’ti ovādamadāsi. Ayampi migāraseṭṭhi anantaragabbhe nisinno dhanañcayaseṭṭhino ovādaṃ assosi. Sopi seṭṭhi dhītaraṃ evaṃ ovadi –

‘‘Amma, sasurakule vasantiyā nāma antoaggi bahi na nīharitabbo, bahiaggi anto na pavesetabbo, dadantasseva dātabbaṃ, adadantassa na dātabbaṃ, dadantassāpi adadantassāpi dātabbaṃ, sukhaṃ nisīditabbaṃ, sukhaṃ bhuñjitabbaṃ, sukhaṃ nipajjitabbaṃ, aggi paricaritabbo, antodevatā namassitabbā’’ti.

Imaṃ dasavidhaṃ ovādaṃ datvā punadivase sabbā seniyo sannipātetvā rājasenāya majjhe aṭṭha kuṭumbike pāṭibhoge gahetvā, ‘‘sace me gataṭṭhāne dhītu doso uppajjati, tumhehi sodhetabbo’’ti vatvā navakoṭiagghanakena mahālatāpasādhanena dhītaraṃ pasādhetvā nhānacuṇṇamūlakaṃ catupaṇṇāsakoṭidhanaṃ datvā yānaṃ āropetvā sāketassa sāmantā attano santakesu anurādhapuramattesu cuddasasu bhattagāmesu bheriṃ carāpesi – ‘‘mama dhītarā saddhiṃ gantukāmā gacchantū’’ti. Te saddaṃ sutvāva – ‘‘amhākaṃ ayyāya gamanakāle kiṃ amhākaṃ idhā’’ti cuddasa gāmakā kiñci asesetvā nikkhamiṃsu? Dhanañcayaseṭṭhipi rañño ca migāraseṭṭhino ca sakkāraṃ katvā thokaṃ anugantvā tehi saddhiṃ dhītaraṃ uyyojesi.

Migāraseṭṭhipi sabbapacchato yānake nisīditvā gacchanto balakāyaṃ disvā, ‘‘ke nāmete’’ti pucchi. ‘‘Suṇisāya vo veyyāvaccakarā dāsidāsā’’ti. ‘‘Ettake ko posessa’’ti? ‘‘Pothetvā te palāpetha, apalāyante ito daṇḍaṃ karothā’’ti. Visākhā pana ‘‘apetha, mā vāretha, balameva balassa bhattaṃ dassatī’’ti āha. Seṭṭhi evaṃ vuttepi, ‘‘amma, natthi amhākaṃ etehi attho, ko ete posessatī’’ti leḍḍudaṇḍādīhi pothetvā palāpetvā sesake ‘‘alaṃ amhākaṃ ettakehī’’ti gahetvā pāyāsi. Atha visākhā sāvatthinagaradvāraṃ sampattakāle cintesi – ‘‘paṭicchannayānasmiṃ nu kho nisīditvā pavisissāmi, udāhu rathe ṭhatvā’’ti. Athassā etadahosi – ‘‘paṭicchannayānena me pavisantiyā mahālatāpasādhanassa viseso na paññāyissatī’’ti. Sā sakalanagarassa attānaṃ dassentī rathe ṭhatvā nagaraṃ pāvisi. Sāvatthivāsino visākhāya sampattiṃ disvā, ‘‘esā kira visākhā nāma, evarūpā ayaṃ sampatti etissāva anucchavikā’’ti āhaṃsu. Iti sā mahāsampattiyā seṭṭhino gehaṃ pāvisi. Gatadivase cassā sakalanagaravāsino ‘‘amhākaṃ dhanañcayaseṭṭhi attano nagaraṃ sampattānaṃ mahāsakkāraṃ akāsī’’ti yathāsatti yathābalaṃ paṇṇākāraṃ pahiṇiṃsu. Visākhā pahitapahitaṃ paṇṇākāraṃ tasmiṃyeva nagare aññamaññesu kulesu sabbatthakameva dāpesi. Iti sā ‘‘idaṃ mayhaṃ mātu detha, idaṃ mayhaṃ pitu detha, idaṃ mayhaṃ bhātu detha, idaṃ mayhaṃ bhaginiyā dethā’’ti tesaṃ tesaṃ vayānurūpaṃ piyavacanaṃ vatvā paṇṇākāraṃ pesentī sakalanagaravāsino ñātake viya akāsi. Athassā rattibhāgasamanantare ājaññavaḷavāya gabbhavuṭṭhānaṃ ahosi. Sā dāsīhi daṇḍadīpikā gāhāpetvā tattha gantvā vaḷavaṃ uṇhodakena nhāpetvā telena makkhāpetvā attano vasanaṭṭhānameva agamāsi.

Migāraseṭṭhipi puttassa āvāhamaṅgalaṃ karonto dhuravihāre vasantampi tathāgataṃ amanasikaritvā dīgharattaṃ naggasamaṇakesu patiṭṭhitena pemena codiyamāno ‘‘mayhaṃ ayyānampi sakkāraṃ karissāmī’’ti ekadivasaṃ anekasatesu navabhājanesu nirudakapāyāsaṃ pacāpetvā pañcasate acelake nimantāpetvā antogehaṃ pavesetvā, ‘‘āgacchatu me suṇisā, arahante vandatū’’ti visākhāya sāsanaṃ pahiṇi. Sā ‘‘arahanto’’ti vacanaṃ sutvā sotāpannā ariyasāvikā haṭṭhatuṭṭhā hutvā tesaṃ bhojanaṭṭhānaṃ āgantvā te oloketvā, ‘‘evarūpā hirottappavirahitā arahantā nāma na honti, kasmā maṃ sasuro pakkosāpesī’’ti, ‘‘dhī, dhī’’ti seṭṭhiṃ garahitvā attano vasanaṭṭhānameva gatā. Acelakā taṃ disvā sabbe ekappahāreneva seṭṭhiṃ garahiṃsu – ‘‘kiṃ tvaṃ, gahapati, aññaṃ nālattha, samaṇassa gotamassa sāvikaṃ mahākāḷakaṇṇiṃ idha pavesesi, vegena naṃ imasmā gehā nikkaḍḍhāpehī’’ti. So ‘‘na sakkā mayā imesaṃ vacanamatteneva nikkaḍḍhāpetuṃ, mahākulassa sā dhītā’’ti cintetvā, ‘‘ayyā, daharā nāma jānitvā vā ajānitvā vā kareyyuṃ, tumhe tuṇhī hothā’’ti te uyyojetvā sayaṃ mahārahe āsane nisīditvā suvaṇṇapātiyaṃ nirudakaṃ madhupāyāsaṃ paribhuñji.

Tasmiṃ samaye eko piṇḍapātikatthero piṇḍāya caranto taṃ nivesanaṃ pāvisi. Visākhā sasuraṃ bījayamānā ṭhitā taṃ disvā ‘‘sasurassa ācikkhituṃ ayutta’’nti yathā so theraṃ passati, evaṃ apagantvā aṭṭhāsi. So pana bālo theraṃ disvāpi apassanto viya hutvā adhomukho bhuñjateva. Visākhā ‘‘theraṃ disvāpi me sasuro saññaṃ na karotī’’ti ñatvā, ‘‘aticchatha, bhante, mayhaṃ sasuro purāṇaṃ khādatī’’ti āha. So nigaṇṭhehi kathitakāle adhivāsetvāpi ‘‘purāṇaṃ khādatī’’ti vuttakkhaṇeyeva hatthaṃ apanetvā, ‘‘imaṃ pāyāsaṃ ito nīharatha, etaṃ imasmā gehā nikkaḍḍhatha, ayaṃ maṃ evarūpe maṅgalakāle asucikhādakaṃ nāma karotī’’ti āha. Tasmiṃ kho pana nivesane sabbepi dāsakammakarā visākhāya santakāva, ko naṃ hatthe vā pāde vā gaṇhissati, mukhena kathetuṃ samatthopi natthi. Visākhā sasurassa kathaṃ sutvā āha – ‘‘tāta, na ettakeneva mayaṃ nikkhamāma, nāhaṃ tumhehi udakatitthato kumbhadāsī viya ānītā, dharamānakamātāpitūnaṃ dhītaro nāma na ettakeneva nikkhamanti, eteneva me kāraṇena pitā idhāgamanakāle aṭṭha kuṭumbike pakkosāpetvā ‘sace me dhītu doso uppajjati, sodheyyāthā’ti vatvā maṃ tesaṃ hatthe ṭhapesi, te pakkosāpetvā mayhaṃ dosādosaṃ sodhāpethā’’ti.

Seṭṭhi ‘‘kalyāṇaṃ esā kathetī’’ti aṭṭha kuṭumbike pakkosāpetvā, ‘‘ayaṃ dārikā maṅgalakāle nisīditvā suvaṇṇapātiyaṃ nirudakapāyāsaṃ paribhuñjantaṃ maṃ ‘asucikhādako’ti vadatī’’ti āha, ‘‘imissā dosaṃ āropetvā imaṃ gehato nikkaḍḍhathā’’ti. ‘‘Evaṃ kira, ammā’’ti. Nāhaṃ evaṃ vadāmi, ekasmiṃ pana piṇḍapātikatthere gharadvāre ṭhite sasuro me appodakaṃ madhupāyāsaṃ paribhuñjanto taṃ na manasikaroti, ahaṃ ‘‘mayhaṃ sasuro imasmiṃ attabhāve puññaṃ na karoti, purāṇapuññameva khādatī’’ti cintetvā, ‘‘aticchatha, bhante, mayhaṃ sasuro purāṇaṃ khādatī’’ti avacaṃ, ‘‘ettha me ko doso’’ti? ‘‘Ayya, idha doso natthi, amhākaṃ dhītā yuttaṃ katheti, tvaṃ kasmā kujjhasī’’ti? ‘‘Ayyā, esa tāva doso mā hotu, ayaṃ pana ekadivasaṃ majjhimayāme dāsīparivutā pacchāgehaṃ agamāsī’’ti. ‘‘Evaṃ kira, ammā’’ti. ‘‘Tātā, nāhaṃ aññena kāraṇena gatā, imasmiṃ pana gehe ājāneyyavaḷavāya vijātāya saññampi akatvā nisīdituṃ nāma ayutta’’nti daṇḍadīpikā gāhāpetvā uṇhodakādīnipi gāhāpetvā dāsīhi saddhiṃ gantvā vaḷavāya vijātaparihāraṃ kārāpesiṃ, ‘‘ettha me ko doso’’ti? ‘‘Ayya, idha doso natthi, amhākaṃ dhītā tava gehe dāsīhipi akattabbayuttakaṃ kammaṃ karoti, tvaṃ kiṃ ettha dosaṃ passasī’’ti?

Ayyā, idhāpi tāva doso mā hotu, imissā pana pitā idhāgamanakāle imaṃ ovadanto guyhe paṭicchanne dasa ovāde adāsi, tesaṃ atthaṃ na jānāmi, tesaṃ me atthaṃ kathetu. Imissā pana pitā ‘‘antoaggi bahi na nīharitabbo’’ti āha, ‘‘sakkā nu kho amhehi ubhato paṭivissakagehānaṃ aggiṃ adatvā vasitu’’nti? ‘‘Evaṃ kira, ammā’’ti. ‘‘Tātā, mayhaṃ pitā na etaṃ sandhāya kathesi. Idaṃ pana sandhāya kathesi – ‘amma, tava sassusasurasāmikānaṃ aguṇaṃ disvā bahi tasmiṃ tasmiṃ gehe ṭhatvā mā kathesi. Evarūpo hi aggisadiso aggi nāma natthī’’’ti.

Ayyā, etaṃ tāva evaṃ hotu, imissā pana pitā ‘‘bāhirato aggi na anto pavesetabbo’’ti āha, ‘‘kiṃ sakkā amhehi anto aggimhi nibbute bāhirato aggiṃ anāharitu’’nti? ‘‘Evaṃ kira, ammā’’ti. Tātā, mayhaṃ pitā na etaṃ sandhāya kathesi, idaṃ pana sandhāya kathesi – sace paṭivissakagehesu itthiyo vā purisā vā sassusasurasāmikānaṃ aguṇaṃ kathenti, tehi kathitaṃ āharitvā ‘‘asuko nāma tumhākaṃ evañca evañca aguṇaṃ kathetī’’ti puna mā katheyyāsi. ‘‘Etena hi agginā sadiso aggi nāma natthī’’ti. Evaṃ imasmimpi kāraṇe sā niddosāva ahosi. Yathā ca ettha, evaṃ sesesupi.

Tesu pana ayamadhippāyo – yampi hi tassā pitarā ‘‘ye dadanti, tesaṃyeva dātabba’’nti vuttaṃ. Taṃ ‘‘yācitakaṃ upakaraṇaṃ gahetvā ye paṭidenti, tesaññeva dātabba’’nti sandhāya vuttaṃ.

‘‘Ye na denti, tesaṃ na dātabba’’nti idampi ye yācitakaṃ gahetvā na paṭidenti, tesaṃ na dātabbanti sandhāya vuttaṃ.

‘‘Dadantassāpi adadantassāpi dātabba’’nti idaṃ pana daliddesu ñātimittesu sampattesu te paṭidātuṃ sakkontu vā mā vā, tesaṃ dātumeva vaṭṭatīti sandhāya vuttaṃ.

‘‘Sukhaṃ nisīditabba’’nti idampi sassusasurasāmike disvā vuṭṭhātabbaṭṭhāne nisīdituṃ na vaṭṭatīti sandhāya vuttaṃ.

‘‘Sukhaṃ bhuñjitabba’’nti idaṃ pana sassusasurasāmikehi puretaraṃ abhuñjitvā te parivisitvā sabbehi laddhāladdhaṃ ñatvā pacchā sayaṃ bhuñjituṃ vaṭṭatīti sandhāya vuttaṃ.

‘‘Sukhaṃ nipajjitabba’’nti idampi sassusasurasāmikehi puretaraṃ sayanaṃ āruyha na nipajjitabbaṃ, tesaṃ kattabbayuttakaṃ vattapaṭivattaṃ katvā pacchā sayaṃ nipajjituṃ yuttanti sandhāya vuttaṃ.

‘‘Aggi paricaritabbo’’ti idaṃ pana sassumpi sasurampi sāmikampi aggikkhandhaṃ viya uragarājānaṃ viya ca katvā passituṃ vaṭṭatīti sandhāya vuttaṃ.

‘‘Antodevatā namassitabbā’’ti idampi sassuñca sasurañca sāmikañca devatā viya katvā daṭṭhuṃ vaṭṭatīti sandhāya vuttaṃ. Evaṃ seṭṭhi imesaṃ dasaovādānaṃ atthaṃ sutvā paṭivacanaṃ apassanto adhomukho nisīdi.

Atha naṃ kuṭumbikā ‘‘kiṃ seṭṭhi aññopi amhākaṃ dhītu doso atthī’’ti pucchiṃsu. ‘‘Natthi, ayyā’’ti. ‘‘Atha kasmā naṃ niddosaṃ akāraṇena gehā nikkaḍḍhāpesī’’ti evaṃ vutte visākhā āha – ‘‘tātā, kiñcāpi mayhaṃ sasurassa vacanena paṭhamameva gamanaṃ na yuttaṃ, pitā pana me āgamanakāle mama dosasodhanatthāya maṃ tumhākaṃ hatthe ṭhapesi, tumhehi ca me niddosabhāvo ñāto, idāni ca mayhaṃ gantuṃ yutta’’nti dāsidāse ‘‘yānādīhi sajjāpethā’’ti āṇāpesi. Atha naṃ seṭṭhi kuṭumbike gahetvā ‘‘amma, mayā ajānitvāva kathitaṃ, khamāhi me’’ti āha. ‘‘Tāta, tumhākaṃ khamitabbaṃ tāva khamāmi, ahaṃ pana buddhasāsane aveccappasannassa kulassa dhītā, na mayaṃ vinā bhikkhusaṅghena vattāma, sace mama ruciyā bhikkhusaṅghaṃ paṭijaggituṃ labhāmi, vasissāmī’’ti. ‘‘Amma, tvaṃ yathāruciyā tava samaṇe paṭijaggā’’ti āha.

Visākhā dasabalaṃ nimantāpetvā punadivase nivesanaṃ pavesesi. Naggasamaṇāpi satthu migāraseṭṭhino gehaṃ gamanabhāvaṃ sutvā gantvā gehaṃ parivāretvā nisīdiṃsu. Visākhā dakkhiṇodakaṃ datvā ‘‘sabbo sakkāro paṭiyādito, sasuro me āgantvā dasabalaṃ parivisatū’’ti sāsanaṃ pesesi. Atha naṃ gantukāmaṃ ājīvakā ‘‘mā kho tvaṃ, gahapati, samaṇassa gotamassa santikaṃ gacchā’’ti nivāresuṃ. So ‘‘suṇhā me sayameva parivisatū’’ti sāsanaṃ pahiṇi. Sā buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā niṭṭhite bhattakicce puna sāsanaṃ pesesi – ‘‘sasuro me āgantvā dhammakathaṃ suṇātū’’ti. Atha naṃ ‘‘idāni agamanaṃ nāma ativiya ayutta’’nti dhammaṃ sotukāmatāya gacchantaṃ puna te āhaṃsu – ‘‘tena hi samaṇassa gotamassa dhammaṃ suṇanto bahisāṇiyā nisīditvā suṇāhī’’ti. Puretaramevassa gantvā sāṇiṃ parikkhipiṃsu. So gantvā bahisāṇiyaṃ nisīdi. Satthā ‘‘tvaṃ bahisāṇiyaṃ vā nisīda, parakuṭṭe vā parasele vā paracakkavāḷe vā pana nisīda, ahaṃ buddho nāma sakkomi taṃ mama saddaṃ sāvetu’’nti mahājambuṃ khandhe gahetvā cālento viya amatavassaṃ vassento viya ca dhammaṃ desetuṃ anupubbiṃ kathaṃ ārabhi.

Sammāsambuddhe ca pana dhammaṃ desente purato ṭhitāpi pacchato ṭhitāpi cakkavāḷasataṃ cakkavāḷasahassaṃ atikkamitvā ṭhitāpi akaniṭṭhabhavane ṭhitāpi ‘‘satthā mamaññeva oloketi, mayhameva dhammaṃ desetī’’ti vadanti. Satthā hi taṃ taṃ olokento viya tena tena saddhiṃ sallapanto viya ca ahosi. Candasamā kira buddhā. Yathā cando gaganamajjhe ṭhito ‘‘mayhaṃ upari cando, mayhaṃ upari cando’’ti sabbasattānaṃ khāyati, evameva yattha katthaci ṭhitānaṃ abhimukhe ṭhitā viya khāyanti. Idaṃ kira tesaṃ alaṅkatasīsaṃ chinditvā añjitaakkhīni uppāṭetvā hadayamaṃsaṃ uppāṭetvā parassa dāsatthāya jālisadise putte kaṇhājināsadisā dhītaro maddisadisā pajāpatiyo pariccajitvā dinnadānassa phalaṃ. Migāraseṭṭhipi kho tathāgate dhammadesanaṃ vinivattente bahisāṇiyaṃ nisinnova sahassa nayapaṭimaṇḍite sotāpattiphale patiṭṭhāya acalāya saddhāya samannāgato tīsu ratanesu nikkaṅkho hutvā sāṇikaṇṇaṃ ukkhipitvā āgantvā suṇhāya thanaṃ mukhena gahetvā, ‘‘tvaṃ me ajjato paṭṭhāya mātā’’ti taṃ mātuṭṭhāne ṭhapesi. Tato paṭṭhāya migāramātā nāma jātā. Pacchābhāge puttaṃ labhitvāpi migārotissa nāmamakāsi.

Mahāseṭṭhi suṇhāya thanaṃ vissajjetvā gantvā bhagavato dvīsu pādesu sirasā nipatitvā pāde pāṇīhi ca parisambāhanto mukhena ca paricumbanto ‘‘migāro ahaṃ, bhante, migāro ahaṃ, bhante’’ti tikkhattuṃ nāmaṃ sāvetvā, ‘‘ahaṃ, bhante, ettakaṃ kālaṃ yattha nāma dvinnaṃ mahapphalanti na jānāmi, idāni ca me suṇisaṃ nissāya ñātaṃ, sabbā apāyadukkhā muttomhi, suṇisā me imaṃ gehaṃ āgacchantī mama atthāya hitāya sukhāya āgatā’’ti vatvā imaṃ gāthamāha –

‘‘Sohaṃ ajja pajānāmi, yattha dinnaṃ mahapphalaṃ;

Atthāya vata me bhaddā, suṇisā gharamāgatā’’ti.

Visākhā punadivasatthāyapi satthāraṃ nimantesi. Athassā punadivasepi sassu sotāpattiphalaṃ pattā. Tato paṭṭhāya taṃ gehaṃ sāsanassa vivaṭadvāraṃ ahosi. Tato seṭṭhi cintesi – ‘‘bahūpakārā me suṇisā pasannākāramassā karissāmi, etissā bhāriyaṃ pasādhanaṃ niccakālaṃ pasādhetuṃ na sakkā, sallahukamassā divā ca ratto ca sabbairiyāpathesu pasādhanayoggaṃ pasādhanaṃ kāressāmī’’ti satasahassagghanakaṃ ghanamaṭṭhakaṃ nāma pasādhanaṃ kāretvā tasmiṃ niṭṭhite buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sakkaccaṃ bhojetvā visākhaṃ soḷasahi gandhodakaghaṭehi nhāpetvā satthu sammukhe ṭhapetvā pasādhetvā satthāraṃ vandāpesi. Satthā anumodanaṃ katvā vihārameva gato. Visākhāpi tato paṭṭhāya dānādīni puññāni karontī satthu santikā aṭṭha vare (mahāva. 350) labhitvā gaganatale candalekhā viya paññāyamānā puttadhītāhi vuḍḍhiṃ pāpuṇi. Tassā kira dasa puttā dasa dhītaro ca ahesuṃ. Tesu ekekassa dasa dasa puttā dasa dasa dhītaro ahesuṃ. Tesu tesupi ekekassa dasa dasa puttā dasa dasa dhītaro cāti evamassā puttanattapanattasantānavasena pavattāni vīsādhikāni cattāri satāni aṭṭha ca pāṇasahassāni ahesuṃ. Tenāhu porāṇā –

‘‘Visākhā vīsati puttā, nattā ca caturo satā;

Panattā aṭṭhasahassā, jambudīpe supākaṭā’’ti.

Āyu vīsavassasataṃ ahosi, sīse ekampi palitaṃ nāma nāhosi, niccaṃ soḷasavassuddesikā viya ahosi. Taṃ puttanattapanattaparivāraṃ vihāraṃ gacchantiṃ disvā, ‘‘katamā ettha visākhā’’ti paripucchitāro honti? Ye naṃ gacchantiṃ passanti, ‘‘idāni thokaṃ gacchatu, gacchamānāva no, ayyā sobhatī’’ti, cintenti. Ye naṃ ṭhitaṃ nisinnaṃ nipannaṃ passanti, ‘‘idāni thokaṃ nipajjatu, nipannāva no, ayyā, sobhatī’’ti cintenti. Iti sā ‘‘catūsu iriyāpathesu asukairiyāpathena nāma na sobhatī’’ti vattabbā na hoti. Pañcannaṃ kho pana hatthīnaṃ balaṃ dhāreti. Rājā ‘‘visākhā kira pañcannaṃ hatthīnaṃ balaṃ dhāretī’’ti sutvā tassā vihāraṃ gantvā dhammaṃ sutvā āgamanavelāya thāmaṃ vīmaṃsitukāmo hatthiṃ vissajjāpesi, so soṇḍaṃ ukkhipitvā visākhābhimukho agamāsi. Tassā parivāritthiyo pañcasatā ekaccā palāyiṃsu, ekaccā na parissajjitvā ‘‘kiṃ ida’’nti vutte – ‘‘rājā kira te, ayye, balaṃ vīmaṃsitukāmo hatthiṃ vissajjāpesī’’ti vadiṃsu. Visākhā imaṃ disvā, ‘‘kiṃ palāyitena, kathaṃ nu kho taṃ gaṇhissāmī’’ti cintetvā, ‘‘sace taṃ daḷhaṃ gaṇhissāmi, vinasseyyā’’ti dvīhi aṅgulīhi soṇḍāya gahetvā paṭipaṇāmesi. Hatthī attānaṃ sandhāretvā ṭhātuṃ nāsakkhi, rājaṅgaṇe ukkuṭiko hutvā patito. Mahājano sādhukāraṃ adāsi. Sāpi saparivārā sotthinā gehaṃ agamāsi.

Tena kho pana samayena sāvatthiyaṃ visākhā migāramātā bahuputtā hoti bahunattā arogaputtā aroganattā abhimaṅgalasammatā, tāvatakesu puttanattesu ekopi antarā maraṇaṃ patto nāma nāhosi. Sāvatthivāsino maṅgalesu chaṇesu visākhaṃ paṭhamaṃ nimantetvā bhojenti. Athekasmiṃ ussavadivase mahājane maṇḍitapasādhite dhammassavanāya vihāraṃ gacchante visākhāpi nimantitaṭṭhāne bhuñjitvā mahālatāpasādhanaṃ pasādhetvā mahājanena saddhiṃ vihāraṃ gantvā ābharaṇāni omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā dāsiyā adāsi. Yaṃ sandhāya vuttaṃ –

‘‘Tena kho pana samayena sāvatthiyaṃ ussavo hoti, manussā alaṅkatapaṭiyattā ārāmaṃ gacchanti, visākhāpi migāramātā alaṅkatapaṭiyattā vihāraṃ gacchati. Atha kho visākhā migāramātā ābharaṇāni omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā dāsiyā adāsi ‘handa je imaṃ bhaṇḍikaṃ gaṇhāhī’’’ti (pāci. 503).

Sā kira vihāraṃ gacchantī cintesi – ‘‘evarūpaṃ mahagghaṃ pasādhanaṃ sīse paṭimukkaṃ yāva pādapiṭṭhiṃ alaṅkāraṃ alaṅkaritvā vihāraṃ pavisituṃ ayutta’’nti naṃ omuñcitvā bhaṇḍikaṃ katvā attano puññeneva nibbattāya pañcahatthithāmadharāya dāsiyā hatthe adāsi. Sā eva kira taṃ gaṇhituṃ sakkoti. Tena naṃ āha – ‘‘amma, imaṃ pasādhanaṃ gaṇha, satthusantikā nivattanakāle pasādhessāmi na’’nti. Taṃ pana datvā ghanamaṭṭhakaṃ pasādhanaṃ pasādhetvā satthāraṃ upasaṅkamitvā dhammaṃ assosi, dhammassavanāvasāne bhagavantaṃ vanditvā uṭṭhāya pakkāmi. Sāpissā dāsī taṃ pasādhanaṃ pamuṭṭhā. Dhammaṃ sutvā pana pakkantāya parisāya sace kiñci pamuṭṭhaṃ hoti, taṃ ānandatthero paṭisāmeti. Iti so taṃ divasaṃ mahālatāpasādhanaṃ disvā satthu ārocesi – ‘‘bhante, visākhā pasādhanaṃ pamussitvā gatā’’ti. ‘‘Ekamantaṃ ṭhapehi, ānandā’’ti. Thero taṃ ukkhipitvā sopānapasse laggetvā ṭhapesi.

Visākhāpi suppiyāya saddhiṃ ‘‘āgantukagamikagilānādīnaṃ kattabbayuttakaṃ jānissāmī’’ti antovihāre vicari. Tā pana upāsikāyo antovihāre disvā sappimadhutelādīhi atthikā pakatiyāva daharā ca sāmaṇerā ca thālakādīni gahetvā upasaṅkamanti. Tasmimpi divase tatheva kariṃsu. Athekaṃ gilānaṃ bhikkhuṃ disvā suppiyā (mahāva. 280) ‘‘kenattho ayyassā’’ti pucchitvā ‘‘paṭicchādanīyenā’’ti vutte hotu, ayya, pesessāmīti dutiyadivase kappiyamaṃsaṃ alabhantī attano ūrumaṃsena kattabbakiccaṃ katvā puna satthari pasādena pākatikasarīrāva ahosi. Visākhāpi gilāne ca dahare ca sāmaṇere ca oloketvā aññena dvārena nikkhamitvā vihārūpacāre ṭhitā, ‘‘amma, pasādhanaṃ āhara pasādhessāmī’’ti āha. Tasmiṃ khaṇe sā dāsī pamussitvā nikkhantabhāvaṃ ñatvā, ‘‘ayye, pamuṭṭhāmhī’’ti āha. ‘‘Tena hi gantvā gaṇhitvā ehi, sace pana mayhaṃ ayyena ānandattherena ukkhipitvā aññasmiṃ ṭhāne ṭhapitaṃ hoti, mā āhareyyāsi, ayyasseva taṃ mayā pariccatta’’nti. Jānāti kira sā ‘‘kulamanussānaṃ pamuṭṭhabhaṇḍakaṃ thero paṭisāmetī’’ti; tasmā evamāha. Theropi taṃ dāsiṃ disvāva ‘‘kimatthaṃ āgatāsī’’ti pucchitvā, ‘‘ayyāya me pasādhanaṃ pamussitvā āgatāmhī’’ti vutte, ‘‘etasmiṃ me sopānapasse ṭhapitaṃ, gaccha naṃ gaṇhāhī’’ti āha. Sā, ‘‘ayya, tumhākaṃ hatthena āmaṭṭhabhaṇḍakaṃ mayhaṃ ayyāya anāhāriyaṃ kata’’nti vatvā tucchahatthāva gantvā, ‘‘kiṃ, ammā’’ti visākhāya puṭṭhā tamatthaṃ ārocesi. ‘‘Amma, nāhaṃ mama ayyena āmaṭṭhabhaṇḍaṃ pilandhissāmi, pariccattaṃ mayā. Ayyānaṃ pana paṭijaggituṃ dukkhaṃ, taṃ vissajjetvā kappiyabhaṇḍaṃ upanessāmi, gaccha, taṃ āharāhī’’ti. Sā gantvā āhari. Visākhā taṃ apilandhitvāva kammāre pakkosāpetvā agghāpesi. Tehi ‘‘nava koṭiyo agghati, hatthakārāpaṇiyaṃ panassa satasahassa’’nti vutte pasādhanaṃ yāne ṭhapāpetvā ‘‘tena hi taṃ vikkiṇathā’’ti āha. Bhattakaṃ dhanaṃ datvā gaṇhiṃtu na koci sakkhissati. Tañhi pasādhanaṃ pasādhetuṃ anucchavikā itthiyo nāma dullabhā. Pathavimaṇḍalasmiñhi tissova itthiyo mahālatāpasādhanaṃ labhiṃsu visākhā mahāupāsikā, bandhulamallasenāpatissa bhariyā, mallikā, bārāṇasīseṭṭhino dhītāti.

Tasmā visākhā sayameva tassa mūlaṃ datvā satasahassādhikā nava koṭiyo sakaṭe āropetvā vihāraṃ netvā satthāraṃ vanditvā, ‘‘bhante, mayhaṃ ayyena ānandattherena mama pasādhanaṃ hatthena āmaṭṭhaṃ, tena āmaṭṭhakālato paṭṭhāya na sakkā taṃ mayā pilandhituṃ. Taṃ pana vissajjetvā kappiyaṃ upanessāmīti vikkiṇāpentī aññaṃ taṃ gaṇhituṃ samatthaṃ adisvā ahameva tassa mūlaṃ gāhāpetvā āgatā, catūsu paccayesu katarapaccayena upanessāmi, bhante’’ti. Pācīnadvāre saṅghassa vasanaṭṭhānaṃ kātuṃ te yuttaṃ visākheti ‘‘yuttaṃ, bhante’’ti visākhā tuṭṭhamānasā navakoṭīhi bhūmimeva gaṇhi. Aparāhi navakoṭīhi vihāraṃ kātuṃ ārabhi.

Athekadivasaṃ satthā paccūsasamaye lokaṃ volokento devalokā cavitvā bhaddiyanagare seṭṭhikule nibbattassa bhaddiyassa nāma seṭṭhiputtassa upanissayasampattiṃ disvā anāthapiṇḍikassa gehe bhattakiccaṃ katvā uttaradvārābhimukho ahosi. Pakatiyā hi satthā visākhāya gehe bhikkhaṃ gaṇhitvā dakkhiṇadvārena nikkhamitvā jetavane vasati. Anāthapiṇḍikassa gehe bhikkhaṃ gahetvā pācīnadvārena nikkhamitvā pubbārāme vasati. Uttaradvāraṃ sandhāya gacchantaṃyeva bhagavantaṃ disvā, ‘‘cārikaṃ pakkamissatī’’ti jānanti. Visākhāpi taṃ divasaṃ ‘‘satthā uttaradvārābhimukho gato’’ti sutvā vegena gantvā vanditvā āha – ‘‘cārikaṃ gantukāmattha, bhante’’ti? ‘‘Āma, visākhe’’ti. ‘‘Bhante, ettakaṃ dhanaṃ pariccajitvā tumhākaṃ vihāraṃ kāremi, nivattatha, bhante’’ti. ‘‘Anivattagamanaṃ idaṃ visākhe’’ti. Sā ‘‘addhā hetusampannaṃ kañci passissati bhagavā’’ti cintetvā, ‘‘tena hi, bhante, mayhaṃ katākatavijānanakaṃ ekaṃ bhikkhuṃ nivattetvā gacchathā’’ti āha. ‘‘Yaṃ ruccasi, tassa pattaṃ gaṇha visākhe’’ti āha. Sā kiñcāpi ānandattheraṃ piyāyati, ‘‘mahāmoggallānatthero iddhimā, etaṃ me nissāya kammaṃ lahuṃ nipphajjissatī’’ti pana cintetvā therassa pattaṃ gaṇhi. Thero satthāraṃ olokesi. Satthā ‘‘tava parivāre pañcasate bhikkhū gahetvā nivatta moggallānā’’ti āha. So tathā akāsi. Tassānubhāvena paññāsasaṭṭhiyojanānipi rukkhatthāya ca pāsāṇatthāya ca gatā manussā mahante mahante rukkhe ca pāsāṇe ca gahetvā taṃ divasameva āgacchanti, neva sakaṭe rukkhapāsāṇe āropentā kilamanti, na akkho bhijjati. Na cirasseva dvebhūmikaṃ pāsādaṃ kariṃsu. Heṭṭhābhūmiyaṃ pañca gabbhasatāni, uparibhūmiyaṃ pañca gabbhasatānīti gabbhasahassapaṭimaṇḍito pāsādo ahosi. Aṭṭhakarīse parisuddhe bhūmibhāge pāsādaṃ kārāpesi, ‘‘suddhapāsādo pana na sobhatī’’ti taṃ parivāretvā pañca padhānavettagehasatāni, pañca cūḷapāsādasatāni, pañca dīghamāḷakasatāni kārāpesi.

Atha satthā navahi māsehi cārikaṃ caritvā puna sāvatthiṃ agamāsi. Visākhāyapi pāsāde kammaṃ navahi māsehi niṭṭhitaṃ. Pāsādakūṭaṃ ghanakoṭṭitarattasuvaṇṇeneva saṭṭhiudakaghaṭagaṇhanakaṃ kārāpesi. ‘‘Satthā jetavanavihāraṃ gacchatī’’ti ca sutvā paccuggamanaṃ katvā satthāraṃ attano vihāraṃ netvā paṭiññaṃ gaṇhi, ‘‘bhante, imaṃ catumāsaṃ bhikkhusaṅghaṃ gahetvā idheva vasatha, pāsādamahaṃ karissāmī’’ti. Satthā adhivāsesi. Sā tato paṭṭhāya buddhappamukhassa bhikkhusaṅghassa vihāre eva dānaṃ deti. Athassā ekā sahāyikā satasahassagghanakaṃ ekaṃ vatthaṃ ādāya āgantvā, ‘‘sahāyike ahaṃ imaṃ vatthaṃ tava pāsāde bhūmattharaṇasaṅkhepena attharitukāmā, attharaṇaṭṭhānaṃ me ācikkhathā’’ti āha. ‘‘Sādhu sahāyike, sace tyāhaṃ ‘okāso natthī’ti vakkhāmi, tvaṃ ‘me okāsaṃ adātukāmā’ti maññissasi, sayameva pāsādassa dve bhūmiyo gabbhasahassañca oloketvā attharaṇaṭṭhānaṃ jānāhī’’ti āha. Sā satasahassagghanakaṃ vatthaṃ gahetvā tattha tattha vicarantī tato appataramūlaṃ vatthaṃ adisvā ‘‘nāhaṃ imasmiṃ pāsāde puññabhāgaṃ labhāmī’’ti domanassappattā ekasmiṃ ṭhāne rodantī aṭṭhāsi. Atha naṃ ānandatthero disvā, ‘‘kasmā rodasī’’ti pucchi. Sā tamatthaṃ ārocesi. Thero ‘‘mā cintayi, ahaṃ te attharaṇaṭṭhānaṃ ācikkhissāmī’’ti vatvā, ‘‘sopānapādamūle pādadhovanaṭṭhāne imaṃ pādapuñchanakaṃ katvā attharāhi, bhikkhū pāde dhovitvā paṭhamaṃ ettha pādaṃ puñchitvā anto pavisissanti, evaṃ te mahapphalaṃ bhavissatī’’ti āha. Visākhāya kiretaṃ asallakkhitaṭṭhānaṃ.

Visākhā cattāro māse antovihāre buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi, avasānadivase bhikkhusaṅghassa cīvarasāṭake adāsi. Saṅghanavakena laddhacīvarasāṭakā sahassagghanakā honti. Sabbesaṃ pattāni pūretvā bhesajjaṃ adāsi. Dānapariccāge nava koṭiyo agamaṃsu. Iti vihārassa bhūmiggahaṇe nava koṭiyo, vihārassa kārāpane nava, vihāramahe navāti sabbāpi sattavīsati koṭiyo sā buddhasāsane pariccaji. Itthibhāve ṭhatvā micchādiṭṭhikassa gehe vasamānāya evarūpo mahāpariccāgo nāma aññissā natthi. Sā vihāramahassa niṭṭhitadivase vaḍḍhamānakacchāyāya puttanattapanattaparivutā ‘‘yaṃ yaṃ mayā pubbe patthitaṃ, sabbameva matthakaṃ patta’’nti pāsādaṃ anupariyāyantī pañcahi gāthāhi madhurasaddena imaṃ udānaṃ udānesi –

‘‘Kadāhaṃ pāsādaṃ rammaṃ, sudhāmattikalepanaṃ;

Vihāradānaṃ dassāmi, saṅkappo mayha pūrito.

‘‘Kadāhaṃ mañcapīṭhañca, bhisibimbohanāni ca;

Senāsanabhaṇḍaṃ dassāmi, saṅkappo mayha pūrito.

‘‘Kadāhaṃ salākabhattaṃ, suciṃ maṃsūpasecanaṃ;

Bhojanadānaṃ dassāmi, saṅkappo mayha pūrito.

‘‘Kadāhaṃ kāsikaṃ vatthaṃ, khomakappāsikāni ca;

Cīvaradānaṃ dassāmi, saṅkappo mayha pūrito.

‘‘Kadāhaṃ sappinavanītaṃ, madhutelañca phāṇitaṃ;

Bhesajjadānaṃ dassāmi, saṅkappo mayha pūrito’’ti.

Bhikkhū tassā saddaṃ sutvā satthu ārocayiṃsu – ‘‘bhante, amhehi ettake addhāne visākhāya gāyanaṃ nāma na diṭṭhapubbaṃ, sā ajja puttanattapanattaparivutā gāyamānā pāsādaṃ anupariyāyati, kiṃ nu khvassā pittaṃ vā kupitaṃ, udāhu ummattikā jātā’’ti? Satthā ‘‘na, bhikkhave, mayhaṃ dhītā gāyati, attano panassā ajjhāsayo paripuṇṇo, sā ‘patthitapatthanā me matthakaṃ pattā’ti tuṭṭhamānasā udānaṃ udānentī vicaratī’’ti vatvā ‘‘kadā pana, bhante, tāya patthanā patthitā’’ti? ‘‘Suṇissatha, bhikkhave’’ti. ‘‘Suṇissāma, bhante’’ti vutte atītaṃ āhari –

‘‘Atīte, bhikkhave, ito kappasatasahassamatthake padumuttaro nāma buddho loke nibbatti. Tassa vassasatasahassaṃ āyu ahosi, khīṇāsavānaṃ satasahassaparivāro, nagaraṃ haṃsavatī nāma, pitā sunando nāma rājā, mātā sujātā nāma devī, tassa aggaupaṭṭhāyikā ekā upāsikā aṭṭha vare yācitvā mātuṭṭhāne ṭhatvā satthāraṃ catūhi paccayehi paṭijaggantī sāyaṃpātaṃ upaṭṭhānaṃ gacchati. Tassā ekā sahāyikā tāya saddhiṃ vihāraṃ nibaddhaṃ gacchati. Sā tassā satthārā saddhiṃ vissāsena kathanañca vallabhabhāvañca disvā, ‘kiṃ nu kho katvā evaṃ buddhānaṃ vallatā hotī’ti cintetvā satthāraṃ pucchi – ‘bhante, esā itthī tumhākaṃ kiṃ hotī’’’ti? ‘‘Upaṭṭhāyikānaṃ aggā’’ti. ‘‘Bhante, kiṃ katvā upaṭṭhāyikānaṃ aggā hotī’’ti? ‘‘Kappasatasahassaṃ patthanaṃ patthetvā’’ti. ‘‘Idāni patthetvā laddhuṃ sakkā, bhante’’ti. ‘‘Āma, sakkā’’ti. ‘‘Tena hi, bhante, bhikkhusatasahassena saddhiṃ sattāhaṃ mayhaṃ bhikkhaṃ gaṇhathā’’ti āha. Satthā adhivāsesi. Sā sattāhaṃ dānaṃ datvā osānadivase cīvarasāṭake datvā satthāraṃ vanditvā pādamūle nipajjitvā, ‘‘bhante, nāhaṃ imassa dānassa phalena devissariyādīnaṃ aññataraṃ patthemi, tumhādisassa panekassa buddhassa santike aṭṭha vare labhitvā mātuṭṭhāne ṭhatvā catūhi paccayehi paṭijaggituṃ samatthānaṃ aggā bhaveyya’’nti patthanaṃ paṭṭhapesi. Satthā ‘‘samijjhissati nu kho imissā patthanā’’ti anāgataṃ āvajjento kappasatasahassaṃ oloketvā ‘‘kappasatasahassapariyosāne gotamo nāma buddho uppajjissati, tadā tvaṃ visākhā nāma upāsikā hutvā tassa santike aṭṭha vare labhitvā mātuṭṭhāne ṭhatvā catūhi paccayehi paṭijaggantīnaṃ upaṭṭhāyikānaṃ aggā bhavissasī’’ti āha. Tassā sā sampatti sveva laddhabbā viya ahosi.

Sā yāvatāyukaṃ puññaṃ katvā tato cutā devaloke nibbattitvā devamanussesu saṃsarantī kassapasammāsambuddhakāle kikissa kāsirañño sattannaṃ dhītānaṃ kaniṭṭhā saṅghadāsī nāma hutvā parakulaṃ agantvā tāhi jeṭṭhabhaginīhi saddhiṃ dīgharattaṃ dānādīni puññāni katvā kassapasammāsambuddhassa pādamūlepi ‘‘anāgate tumhādisassa buddhassa mātuṭṭhāne ṭhatvā catupaccayadāyikānaṃ aggā bhaveyya’’nti patthanaṃ akāsi. Sā tato paṭṭhāya pana devamanussesu saṃsarantī imasmiṃ attabhāve meṇḍakaseṭṭhiputtassa dhanañcayaseṭṭhino dhītā hutvā nibbattā. Mayhaṃ sāsane bahūni puññāni akāsi. Iti kho, bhikkhave, ‘‘na mayhaṃ dhītā gāyati, patthitapatthanāya pana nipphattiṃ disvā udānaṃ udānetī’’ti vatvā satthā dhammaṃ desento, ‘‘bhikkhave, yathā nāma cheko mālākāro nānāpupphānaṃ mahantaṃ rāsiṃ katvā nānappakāre mālāguṇe karoti, evameva visākhāya nānappakārāni puññāni kātuṃ cittaṃ namatī’’ti vatvā imaṃ gāthamāha –

53.

‘‘Yathāpi puppharāsimhā, kayirā mālāguṇe bahū;

Evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu’’nti.

Tattha puppharāsimhāti nānappakārānaṃ pupphānaṃ rāsimhā. Kayirāti kareyya. Mālāguṇe bahūti ekato vaṇṭikamālādibhedā nānappakārā mālāvikatiyo. Maccenāti maritabbasabhāvatāya ‘‘macco’’ti laddhanāmena sattena cīvaradānādibhedaṃ bahuṃ kusalaṃ kattabbaṃ. Tattha puppharāsiggahaṇaṃ bahupupphadassanatthaṃ. Sace hi appāni pupphāni honti, mālākāro ca cheko neva bahū mālāguṇe kātuṃ sakkoti, acheko pana appesu bahūsupi pupphesu na sakkotiyeva. Bahūsu pana pupphesu sati cheko mālākāro dakkho kusalo bahū mālāguṇe karoti, evameva sace ekaccassa saddhā mandā hoti, bhogā ca bahū saṃvijjanti, neva sakkoti bahūni kusalāni kātuṃ, mandāya ca pana saddhāya mandesu ca pana bhogesu na sakkoti. Uḷārāya ca pana saddhāya mandesu ca bhogesu na sakkotiyeva. Uḷārāya ca pana saddhāya uḷāresu ca bhogesu sati sakkoti. Tathārūpā ca visākhā upāsikā. Taṃ sandhāyetaṃ vuttaṃ – ‘‘yathāpi…pe… kattabbaṃ kusalaṃ bahu’’nti.

Desanāvasāne bahū sotāpannādayo ahesuṃ. Mahājanassa sātthikā dhammadesanā jātāti.

Visākhāvatthu aṭṭhamaṃ

9. Ānandattherapañhāvatthu

Na pupphagandho paṭivātametīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto ānandattherassa pañhaṃ vissajjento kathesi.

Thero kira sāyanhasamaye paṭisallīno cintesi – ‘‘bhagavatā mūlagandho, sāragandho, pupphagandhoti tayo uttamagandhā vuttā, tesaṃ anuvātameva gandho gacchati, no paṭivātaṃ. Atthi nu kho taṃ gandhajātaṃ, yassa paṭivātampi gandho gacchatī’’ti. Athassa etadahosi – ‘‘kiṃ mayhaṃ attanā vinicchitena, satthāraṃyeva pucchissāmī’’ti. So satthāraṃ upasaṅkamitvā pucchi. Tena vuttaṃ –

‘‘Atha kho āyasmā ānando sāyanhasamaye paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘Tīṇimāni, bhante, gandhajātāni, yesaṃ anuvātameva gandho gacchati, no paṭivātaṃ. Katamāni tīṇi? Mūlagandho, sāragandho, pupphagandho, imāni kho, bhante, tīṇi gandhajātāni. Yesaṃ anuvātameva gandho gacchati, no paṭivātaṃ. Atthi nu kho, bhante, kiñci gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī’’ti? (A. ni. 3.80)

Athassa bhagavā pañhaṃ vissajjento –

‘‘Atthānanda, kiñci gandhajātaṃ, yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī’’ti. ‘‘Katamaṃ pana taṃ, bhante, gandhajātaṃ’’? ‘‘Yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī’’ti?

‘‘Idhānanda, yasmiṃ gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato.

‘‘Tassa disāsu samaṇabrāhmaṇā vaṇṇaṃ bhāsanti, ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti…pe… dānasaṃvibhāgarato’’’ti.

‘‘Devatāpissa vaṇṇaṃ bhāsanti, ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti…pe… dānasaṃvibhāgarato’’’ti. ‘‘Idaṃ kho taṃ, ānanda, gandhajātaṃ, yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī’’ti (a. ni. 3.80) vatvā imā gāthā abhāsi –

54.

‘‘Na pupphagandho paṭivātameti,

Na candanaṃ tagaramallikā vā;

Satañca gandho paṭivātameti,

Sabbā disā sappuriso pavāyati. (a. ni. 3.80);

55.

‘‘Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī;

Etesaṃ gandhajātānaṃ, sīlagandho anuttaro’’ti.

Tattha na pupphagandhoti tāvatiṃsabhavane paricchattakarukkho āyāmato ca vitthārato ca yojanasatiko, tassa pupphānaṃ ābhā paññāsa yojanāni gacchati, gandho yojanasataṃ, sopi anuvātameva gacchati, paṭivātaṃ pana aṭṭhaṅgulamattampi gantuṃ na sakkoti, evarūpopi na pupphagandho paṭivātameti. Candananti candanagandho. Tagaramallikā vāti imesampi gandho eva adhippeto. Sāragandhānaṃ aggassa hi lohitacandanassāpi tagarassapi mallikāyapi anuvātameva vāyati, no paṭivātaṃ. Satañca gandhoti sappurisānaṃ pana buddhapaccekabuddhasāvakānaṃ sīlagandho paṭivātameti. Kiṃ kāraṇā? Sabbā disā sappuriso pavāyati yasmā pana sappuriso sīlagandhena sabbāpi disā ajjhottharitvāva gacchati, tasmā ‘‘tassa gandho na paṭivātametī’’ti na vattabbo. Tena vuttaṃ ‘‘paṭivātametī’’ti. Vassikīti jātisumanā. Etesanti imesaṃ candanādīnaṃ gandhajātānaṃ gandhato sīlavantānaṃ sappurisānaṃ sīlagandhova anuttaro asadiso apaṭibhāgoti.

Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.

Ānandattherapañhāvatthu navamaṃ.

10. Mahākassapattherapiṇḍapātadinnavatthu

Appamatto ayaṃ gandhoti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahākassapattherassa piṇḍapātadānaṃ ārabbha kathesi.

Ekasmiñhi divase thero sattāhaccayena nirodhā vuṭṭhāya ‘‘rājagahe sapadānaṃ piṇḍāya carissāmī’’ti nikkhami. Tasmiṃ pana samaye sakkassa devarañño paricārikā kakuṭapādiniyo pañcasatā accharāyo ‘‘therassa piṇḍapātaṃ dassāmā’’ti ussāhajātā pañca piṇḍapātasatāni sajjetvā ādāya antarāmagge ṭhatvā, ‘‘bhante, imaṃ piṇḍapātaṃ gaṇhatha, saṅgahaṃ no karothā’’ti vadiṃsu. ‘‘Gacchatha tumhe, ahaṃ duggatānaṃ saṅgahaṃ karissāmī’’ti. ‘‘Bhante, mā no nāsetha, saṅgahaṃ no karothā’’ti. Thero ñatvā puna paṭikkhipitvā punapi apagantuṃ anicchamānā yācantiyo ‘‘attano pamāṇaṃ na jānātha, apagacchathā’’ti accharaṃ pahari. Tā therassa accharasaddaṃ sutvā santhambhitvā sammukhā ṭhātuṃ asakkontiyo palāyitvā devalokameva gantvā, sakkena ‘‘kahaṃ gatātthā’’ti puṭṭhā, ‘‘‘samāpattito vuṭṭhitassa therassa piṇḍapātaṃ dassāmā’ti gatāmhā, devā’’ti. ‘‘Dinno pana vā’’ti? ‘‘Gaṇhituṃ na icchatī’’ti. ‘‘Kiṃ kathesī’’ti? ‘‘‘Duggatānaṃ saṅgahaṃ karissāmī’ti āha, devā’’ti. ‘‘Tumhe kenākārena gatā’’ti. ‘‘Imināva, devā’’ti. Sakko ‘‘tumhādisiyo therassa piṇḍapātaṃ kiṃ dassantī’’ti sayaṃ dātukāmo hutvā, jarājiṇṇo mahallako khaṇḍadanto palitakeso otaggasarīro mahallakatanta vāyo hutvā sujampi devadhītaraṃ tathārūpameva mahallikaṃ katvā ekaṃ pesakāravīthiṃ māpetvā tantaṃ pasārento acchi.

Theropi ‘‘duggatānaṃ saṅgahaṃ karissāmī’’ti nagarābhimukho gacchanto bahinagare eva taṃ vīthiṃ disvā olokento dve jane addasa. Tasmiṃ khaṇe sakko tantaṃ pasāreti, sujā tasaraṃ vaṭṭeti. Thero cintesi – ‘‘ime mahallakakālepi kammaṃ karontiyeva imasmiṃ nagare imehi duggatatarā natthi maññe, imehi dinnaṃ uḷuṅkamattampi sākamattampi gahetvā imesaṃ saṅgahaṃ karissāmī’’ti. So tesaṃ gehābhimukho ahosi. Sakko taṃ āgacchantaṃ disvā sujaṃ āha – ‘‘bhadde, mayhaṃ ayyo ito āgacchati, tvaṃ apassantī viya tuṇhī hutvā nisīda, khaṇena theraṃ vañcetvā piṇḍapātaṃ dassāmā’’ti. Thero āgantvā gehadvāre aṭṭhāsi. Tepi apassantā viya attano kammameva karontā thokaṃ āgamiṃsu.

Atha sakko ‘‘gehadvāre eko thero viya ṭhito, upadhārehi tāvā’’ti āha. ‘‘Gantvā upadhāretha, sāmī’’ti. So gehā nikkhamitvā theraṃ pañcapatiṭṭhitena vanditvā ubhohi hatthehi jaṇṇukāni olambitvā nitthunanto uṭṭhāya ‘‘kataro thero nu kho ayyo’’ti thokaṃ osakkitvā ‘‘akkhīni me dhūmāyantī’’ti vatvā nalāṭe hatthaṃ ṭhapetvā uddhaṃ oloketvā ‘‘aho dukkhaṃ, ayyo no mahākassapatthero cirassaṃ me kuṭidvāraṃ āgato, atthi nu kho kiñci gehe’’ti āha. Sujā thokaṃ ākulaṃ viya hutvā ‘‘atthi, sāmī’’ti paṭivacanaṃ adāsi. Sakko, ‘‘bhante, lūkhaṃ vā paṇītaṃ vāti acintetvā saṅgahaṃ no karothā’’ti pattaṃ gaṇhi. Thero ‘‘etehi dinnaṃ sākaṃ vā hotu kuṇḍakamuṭṭhi vā, saṅgahaṃ nesaṃ karissāmī’’ti pattaṃ adāsi. So antogharaṃ pavisitvā ghaṭiodanaṃ nāma ghaṭiyā uddharitvā pattaṃ pūretvā therassa hatthe ṭhapesi. So ahosi piṇḍapāto anekasūpabyañjano, sakalaṃ rājagahanagaraṃ gandhena ajjhotthari.

Tadā thero cintesi – ‘‘ayaṃ puriso appesakkho, piṇḍapāto mahesakkho, sakkassa bhojanasadiso, ko nu kho eso’’ti. Atha naṃ ‘‘sakko’’ti ñatvā āha – ‘‘bhāriyaṃ te kammaṃ kataṃ duggatānaṃ sampattiṃ vilumpantena, ajja mayhaṃ dānaṃ datvā kocideva duggato senāpatiṭṭhānaṃ vā seṭṭhiṭṭhānaṃ vā labheyyā’’ti. ‘‘Mayā duggatataro natthi, bhante’’ti. ‘‘Kiṃ kāraṇā tvaṃ duggato devaloke rajjasiriṃ anubhavanto’’ti? ‘‘Bhante, evaṃ nāmetaṃ, mayā pana anuppanne buddhe kalyāṇakammaṃ kataṃ, buddhuppāde vattamāne kalyāṇakammaṃ katvā cūḷarathadevaputto mahārathadevaputto anekavaṇṇadevaputtoti ime tayo samānadevaputtā mama āsannaṭṭhāne nibbattā, mayā tejavantatarā. Ahañhi tesu devaputtesu ‘nakkhattaṃ kīḷissāmā’ti paricārikāyo gahetvā antaravīthiṃ otiṇṇesu palāyitvā gehaṃ pavisāmi. Tesañhi sarīrato tejo mama sarīraṃ ottharati, mama sarīrato tejo tesaṃ sarīraṃ na ottharati, ‘ko mayā duggatataro, bhante’ti. ‘Evaṃ santepi ito paṭṭhāya mayhaṃ mā evaṃ vañcetvā dānamadāsī’’’ti. ‘‘Vañcetvā tumhākaṃ dāne dinne mayhaṃ kusalaṃ atthi, na atthī’’ti? ‘‘Atthāvuso’’ti. ‘‘Evaṃ sante kusalakammakaraṇaṃ nāma mayhaṃ bhāro, bhante’’ti. So evaṃ vatvā theraṃ vanditvā sujaṃ gahetvā theraṃ padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ‘‘aho dānaṃ paramadānaṃ kassape suppatiṭṭhita’’nti udānaṃ udānesi. Tena vuttaṃ –

‘‘Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ viharati, sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ samādhiṃ samāpajjitvā. Atha kho āyasmā mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. Atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi – ‘‘yaṃnūnāhaṃ rājagahaṃ piṇḍāya paviseyya’’nti.

‘‘Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya. Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.

‘‘Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hoti. Pesakāravaṇṇaṃ abhinimminitvā tantaṃ vināti, sujā asurakaññā tasaraṃ pūreti. Atha kho āyasmā mahākassapo rājagahe sapadānaṃ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṃ tenupasaṅkami, addasā kho sakko devānamindo āyasmantaṃ mahākassapaṃ dūratova āgacchantaṃ, disvā gharā nikkhamitvā paccuggantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā ghaṭiyā odanaṃ uddharitvā pattaṃ pūretvā āyasmato mahākassapassa adāsi. So ahosi piṇḍapāto anekasūpo anekabyañjano anekarasabyañjano. Atha kho āyasmato mahākassapassa etadahosi – ‘ko nu kho ayaṃ satto, yassāyaṃ evarūpo iddhānubhāvo’ti. Atha kho āyasmato mahākassapassa etadahosi – ‘sakko kho ayaṃ devānamindo’ti viditvā sakkaṃ devānamindaṃ etadavoca – ‘kataṃ kho te idaṃ, kosiya, mā punapi evarūpamakāsī’’’ti. ‘‘Amhākampi, bhante kassapa, puññena attho, amhākampi puññena karaṇīya’’nti.

‘‘Atha kho sakko devānamindo āyasmantaṃ mahākassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānesi – ‘aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhita’’’nti (udā. 27).

Atha kho bhagavā vihāre ṭhito eva tassa taṃ saddaṃ sutvā bhikkhū āmantetvā – ‘‘passatha, bhikkhave, sakkaṃ devānamindaṃ udānaṃ udānetvā ākāsena gacchanta’’nti āha. ‘‘Kiṃ pana tena kataṃ, bhante’’ti? ‘‘Vañcetvā tena mayhaṃ puttassa kassapassa piṇḍapāto dinno, taṃ datvā tuṭṭhamānaso udānaṃ udānento gacchatī’’ti. ‘‘Therassa piṇḍapātaṃ dātuṃ vaṭṭatī’’ti kathaṃ, bhante, tena ñātanti. ‘‘Bhikkhave, mama puttena sadisaṃ nāma piṇḍapātikaṃ devāpi manussāpi pihayantīti vatvā sayampi udānaṃ udāne’’si. Sutte pana etthakameva āgataṃ –

‘‘Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sakkassa devānamindassa vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānentassa ‘‘aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhita’’nti (udā. 27).

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Piṇḍapātikassa bhikkhuno,

Attabharassa anaññaposino;

Devā pihayanti tādino,

Upasantassa sadā satīmato’’ti. (udā. 27);

Imañca pana udānaṃ udānetvā, ‘‘bhikkhave, sakko devānamindo mama puttassa sīlagandhena āgantvā piṇḍapātaṃ adāsī’’ti vatvā imaṃ gāthamāha –

56.

‘‘Appamatto ayaṃ gandho, yvāyaṃ tagaracandanaṃ;

Yo ca sīlavataṃ gandho, vāti devesu uttamo’’ti.

Tattha appamattoti parittappamāṇo. Yo ca sīlavatanti yo pana sīlavantānaṃ sīlagandho, so tagaraṃ viya lohitacandanaṃ viya ca parittako na hoti, ativiya uḷāro vipphārito. Teneva kāraṇena vāti devesu uttamoti pavaro seṭṭho hutvā devesu ca manussesu ca sabbatthameva vāyati, ottharanto gacchatīti.

Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.

Mahākassapattherapiṇḍapātadinnavatthu dasamaṃ.

11. Godhikattheraparinibbānavatthu

Tesaṃ sampannasīlānanti imaṃ dhammadesanaṃ satthā rājagahaṃ upanissāya veḷuvane viharanto godhikattherassa parinibbānaṃ ārabbha kathesi.

So hi āyasmā isigilipasse kāḷasilāyaṃ viharanto appamatto ātāpī pahitatto sāmāyikaṃ cetovimuttiṃ phusitvā ekassa anussāyikassa rogassa vasena tato parihāyi. So dutiyampi tatiyampi chakkhattuṃ jhānaṃ nibbattetvā parihīno, sattame vāre uppādetvā cintesi – ‘‘ahaṃ chakkhattuṃ jhānā parihīno, parihīnajjhānassa kho pana aniyatā gati, idāneva satthaṃ āharissāmī’’ti kesoropanasatthakaṃ gahetvā galanāḷiṃ chindituṃ pañcake nipajji. Māro tassa cittaṃ ñatvā ‘‘ayaṃ bhikkhu satthaṃ āharitukāmo, satthaṃ āharantā kho pana jīvite nirapekkhā honti, te vipassanaṃ paṭṭhapetvā arahattampi pāpuṇanti, sacāhaṃ etaṃ vāressāmi, na me vacanaṃ karissati, satthāraṃ vārāpessāmī’’ti aññātakavesena satthāraṃ upasaṅkamitvā evamāha –

‘‘Mahāvīra mahāpañña, iddhiyā yasasā jalaṃ;

Sabbaverabhayātīta, pāde vandāmi cakkhuma.

‘‘Sāvako te mahāvīra, maraṇaṃ maraṇābhibhū;

Ākaṅkhati cetayati, taṃ nisedha jutindhara.

‘‘Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato;

Appattamānaso sekkho, kālaṃ kayirā jane sutā’’ti. (saṃ. ni. 1.159);

Tasmiṃ khaṇe therena satthaṃ āharitaṃ hoti. Satthā ‘‘māro aya’’nti viditvā imaṃ gāthamāha –

‘‘Evañhi dhīrā kubbanti, nāvakaṅkhanti jīvitaṃ;

Samūlaṃ taṇhamabbuyha, godhiko parinibbuto’’ti. (saṃ. ni. 1.159);

Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ therassa satthaṃ āharitvā nipannaṭṭhānaṃ agamāsi. Tasmiṃ khaṇe māro pāpimā ‘‘kattha nu kho imassa paṭisandhiviññāṇaṃ patiṭṭhita’’nti dhūmarāsi viya timirapuñjo viya ca hutvā sabbadisāsu therassa viññāṇaṃ samanvesati. Bhagavā taṃ dhūmatimirabhāvaṃ bhikkhūnaṃ dassetvā ‘‘eso kho, bhikkhave, māro pāpimā godhikassa kulaputtassa viññāṇaṃ samanvesati ‘kattha godhikassa kulaputtassa viññāṇaṃ patiṭṭhita’nti. Apatiṭṭhitena ca, bhikkhave, viññāṇena godhiko kulaputto parinibbuto’’ti āha. Māropi tassa viññāṇaṭṭhānaṃ daṭṭhuṃ asakkonto kumārakavaṇṇo hutvā beluvapaṇḍuvīṇaṃ ādāya satthāraṃ upasaṅkamitvā pucchi –

‘‘Uddhaṃ adho ca tiriyaṃ, disā anudisā svahaṃ;

Anvesaṃ nādhigacchāmi, godhiko so kuhiṃ gato’’ti. (saṃ. ni. 1.159);

Atha naṃ satthā āha –

‘‘Yo dhīro dhitisampanno, jhāyī jhānarato sadā;

Ahorattaṃ anuyuñjaṃ, jīvitaṃ anikāmayaṃ.

‘‘Jetvāna maccuno senaṃ, anāgantvā punabbhavaṃ;

Samūlaṃ taṇhamabbuyha, godhiko parinibbuto’’ti. (saṃ. ni. 1.159);

Evaṃ vutte māro pāpimā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Tassa sokaparetassa, vīṇā kacchā abhassatha;

Tato so dummano yakkho, tatthevantaradhāyathā’’ti. (saṃ. ni. 1.159);

Satthāpi ‘‘kiṃ te, pāpima, godhikassa kulaputtassa nibbattaṭṭhānena? Tassa hi nibbattaṭṭhānaṃ tumhādisānaṃ satampi sahassampi daṭṭhuṃ na sakkotī’’ti vatvā imaṃ gāthamāha –

57.

‘‘Tesaṃ sampannasīlānaṃ, appamādavihārinaṃ;

Sammadaññā vimuttānaṃ, māro maggaṃ na vindatī’’ti.

Tattha tesanti yathā appatiṭṭhitena viññāṇena godhiko kulaputto parinibbuto, ye ca evaṃ parinibbāyanti, tesaṃ sampannasīlānanti paripuṇṇasīlānaṃ. Appamādavihārinanti satiavippavāsasaṅkhātena appamādena viharantānaṃ. Sammadaññā vimuttānanti hetunā ñāyena kāraṇena jānitvā ‘‘tadaṅgavimuttiyā, vikkhambhanavimuttiyā, samucchedavimuttiyā, paṭippassaddhivimuttiyā, nissaraṇavimuttiyā’’ti imāhi pañcahi vimuttīhi vimuttānaṃ. Māro maggaṃ na vindatīti evarūpānaṃ mahākhīṇāsavānaṃ sabbathāmena maggantopi māro gatamaggaṃ na vindati na labhati na passatīti.

Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.

Godhikattheraparinibbānavatthu ekādasamaṃ.

12. Garahadinnavatthu

Yathā saṅkāraṭṭhānasminti imaṃ dhammadesanaṃ satthā jetavane viharanto garahadinnaṃ nāma nigaṇṭhasāvakaṃ ārabbha kathesi.

Sāvatthiyañhi sirigutto ca garahadinno cāti dve sahāyakā ahesuṃ. Tesu sirigutto upāsako buddhasāvako, garahadinno nigaṇṭhasāvako. Taṃ nigaṇṭhā abhikkhaṇaṃ evaṃ vadanti – ‘‘tava sahāyakaṃ siriguttaṃ ‘kiṃ tvaṃ samaṇaṃ gotamaṃ upasaṅkamasi, tassa santike kiṃ labhissasī’ti vatvā yathā amhe upasaṅkamitvā amhākañca deyyadhammaṃ dassati, kiṃ evaṃ ovadituṃ na vaṭṭatī’’ti. Garahadinno tesaṃ vacanaṃ sutvā abhikkhaṇaṃ gantvā ṭhitanisinnaṭṭhānādīsu siriguttaṃ evaṃ ovadati – ‘‘samma, kiṃ te samaṇena gotamena, taṃ upasaṅkamitvā kiṃ labhissasi, kiṃ te mama, ayye, upasaṅkamitvā tesaṃ dānaṃ dātuṃ na vaṭṭatī’’ti? Sirigutto tassa kathaṃ sutvāpi bahū divase tuṇhī hutvā nibbijjitvā ekadivasaṃ, ‘‘samma, tvaṃ abhikkhaṇaṃ āgantvā maṃ ṭhitaṭṭhānādīsu evaṃ vadesi, ‘samaṇaṃ gotamaṃ upasaṅkamitvā kiṃ labhissasi, mama, ayye, upasaṅkamitvā tesaṃ dānaṃ dehī’ti, kathehi tāva me, tava, ayyā, kiṃ jānantī’’ti? ‘‘‘Aho, sāmi, mā evaṃ vada, mama ayyānaṃ aññātaṃ nāma natthi, sabbaṃ atītānāgatapaccuppannaṃ sabbaṃ kāyavacīmanokammaṃ idaṃ bhavissati, idaṃ na bhavissatī’ti sabbaṃ bhabbābhabbaṃ jānantī’’ti? ‘‘Evaṃ vadesī’’ti. ‘‘Āma, vademī’’ti. ‘‘Yadi evaṃ, atibhāriyaṃ te kataṃ, ettakaṃ kālaṃ mayhaṃ etamatthaṃ anācikkhantena, ajja mayā ayyānaṃ ñāṇānubhāvo ñāto, gaccha, samma, ayye, mama vacanena nimantehī’’ti. So nigaṇṭhānaṃ santikaṃ gantvā te vanditvā ‘‘mayhaṃ sahāyako sirigutto svātanāya tumhe nimantetī’’ti āha. ‘‘Siriguttena sāmaṃ tvaṃ vutto’’ti? ‘‘Āma, ayyā’’ti. Te haṭṭhatuṭṭhā hutvā ‘‘nipphannaṃ no kiccaṃ, siriguttassa amhesu pasannakālato paṭṭhāya kā nāma sampatti amhākaṃ na bhavissatī’’ti vadiṃsu.

Siriguttassāpi mahantaṃ nivesanaṃ. So tasmiṃ dvinnaṃ gehānaṃ antare ubhato dīghaṃ āvāṭaṃ khaṇāpetvā gūthakalalassa pūrāpesi. Bahiāvāṭe dvīsu pariyantesu khāṇuke koṭṭāpetvā tesu rajjuyo bandhāpetvā āsanānaṃ purimapāde āvāṭassa purimapasse ṭhapāpetvā pacchimapāde rajjukesu ṭhapāpesi. ‘‘Evaṃ nisinnakāle evaṃ avaṃsirā patissantī’’ti maññamāno yathā āvāṭo na paññāyati, evaṃ āsanānaṃ upari paccattharaṇāni dāpesi. Mahantā mahantā cāṭiyo ṭhapāpetvā kadalipaṇṇehi ca setapilotikāhi ca mukhāni bandhāpetvā tā tucchā eva gehassa pacchimabhāge bahi yāgubhattasitthasappitelamadhuphāṇitapūvacuṇṇamakkhitā katvā ṭhapāpesi. Garahadinno pātova tassa gharaṃ vegena gantvā, ‘‘ayyānaṃ sakkāro sajjito’’ti pucchi. ‘‘Āma, samma, sajjito’’ti. ‘‘Kahaṃ pana eso’’ti. ‘‘Etāsu ettikāsu cāṭīsu yāgu, ettikāsu bhattaṃ, ettikāsu sappiphāṇitapūvādīni pūritāni, āsanāni paññattānī’’ti. So ‘‘sādhū’’ti vatvā gato tassa gatakāle pañcasatā nigaṇṭhā āgamiṃsu. Sirigutto gehā nikkhamitvā pañcapatiṭṭhitena nigaṇṭhe vanditvā tesaṃ purato añjaliṃ paggayha ṭhito evaṃ cintesi – ‘‘tumhe kira atītādibhedaṃ sabbaṃ jānātha, evaṃ tumhākaṃ upaṭṭhākena mayhaṃ kathitaṃ. Sace sabbaṃ tumhe jānātha, mayhaṃ gehaṃ mā pavisittha. Mama gehaṃ paviṭṭhānañhi vo neva yāgu atthi, na bhattādīni. Sace ajānitvā pavisissatha, gūthaāvāṭe vo pātetvā pothessāmī’’ti evaṃ cintetvā purisānaṃ saññaṃ adāsi. Evaṃ tesaṃ nisīdanabhāvaṃ ñatvā pacchimapasse ṭhatvā āsanānaṃ upari paccattharaṇāni apaneyyātha, mā tāni asucinā makkhayiṃsūti.

Atha nigaṇṭhe ‘‘ito etha, bhante’’ti āha. Nigaṇṭhā pavisitvā paññattāsanesu nisīdituṃ ārabhiṃsu. Atha ne manussā vadiṃsu – ‘‘āgametha, bhante, mā tāva nisīdathā’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Amhākaṃ gehaṃ paviṭṭhānaṃ ayyānaṃ vattaṃ ñatvā nisīdituṃ vaṭṭatī’’ti. ‘‘Kiṃ kātuṃ vaṭṭati, āvuso’’ti? ‘‘Attano attano pattāsanamūlesu ṭhatvā sabbepi ekappahāreneva nisīdituṃ vaṭṭatī’’ti. Idaṃ kirassa adhippāyo – ‘‘ekasmiṃ āvāṭe patite ‘mā, āvuso, avasesā āsane nisīdantū’ti vattuṃ mā labhatū’’ti. Te ‘‘sādhū’’ti vatvā ‘‘imehi kathitakathaṃ amhehi kātuṃ vaṭṭatī’’ti cintayiṃsu. Atha sabbe attano attano pattāsanamūle paṭipāṭiyā aṭṭhaṃsu. Atha ne, ‘‘bhante, khippaṃ ekappahāreneva nisīdathā’’ti vatvā tesaṃ nisinnabhāvaṃ ñatvā āsanānaṃ upari paccattharaṇāni nīhariṃsu. Nigaṇṭhā ekappahāreneva nisinnā, rajjūnaṃ upari ṭhapitā āsanapādā bhaṭṭhā, nigaṇṭhā avaṃsirā āvāṭe patiṃsu. Sirigutto tesu patitesu dvāraṃ pidahitvā te uttiṇṇuttiṇṇe ‘‘atītānāgatapaccuppannaṃ kasmā na jānāthā’’ti daṇḍehi pāthetvā ‘‘ettakaṃ etesaṃ vaṭṭissatī’’ti dvāraṃ vivarāpesi. Te nikkhamitvā palāyituṃ ārabhiṃsu. Gamanamagge pana tesaṃ sudhāparikammakataṃ bhūmiṃ picchilaṃ kārāpesi. Te tattha asaṇṭhahitvā patite patite puna pothāpetvā ‘‘alaṃ ettakaṃ tumhāka’’nti uyyojesi. Te ‘‘nāsitamhā tayā, nāsitamhā tayā’’ti kandantā upaṭṭhākassa gehadvāraṃ agamaṃsu.

Garahadinno taṃ vippakāraṃ disvā kuddho ‘‘nāsitamhi siriguttena, hatthaṃ pasāretvā vandantānaṃ sadevake loke yathāruciyā dātuṃ samatthe nāma puññakkhettabhūte mama, ayye, pothāpetvā byasanaṃ pāpesī’’ti rājakulaṃ gantvā tassa kahāpaṇasahassaṃ daṇḍaṃ kāresi. Athassa rājā sāsanaṃ pesesi. So gantvā rājānaṃ vanditvā, ‘‘deva, upaparikkhitvā daṇḍaṃ gaṇhatha, mā anupaparikkhitvā’’ti āha. ‘‘Upaparikkhitvā gaṇhissāmī’’ti. ‘‘Sādhu, devā’’ti. ‘‘Tena hi gaṇhāhī’’ti. Deva, mayhaṃ sahāyako nigaṇṭhasāvako maṃ upasaṅkamitvā ṭhitanisinnaṭṭhānādīsu abhiṇhaṃ evaṃ vadesi – ‘‘samma, kiṃ te samaṇena gotamena, taṃ upasaṅkamitvā kiṃ labhissasī’’ti idaṃ ādiṃ katvā sirigutto sabbaṃ taṃ pavattiṃ ārocetvā ‘‘deva, sace imasmiṃ kāraṇe daṇḍaṃ gahetuṃ yuttaṃ, gaṇhathā’’ti. Rājā garahadinnaṃ oloketvā ‘‘saccaṃ kira te evaṃ vutta’’nti āha. ‘‘Saccaṃ, devā’’ti. Tvaṃ ettakampi ajānante satthāroti gahetvā vicaranto ‘‘sabbaṃ jānantī’’ti kiṃ kāraṇā tathāgatasāvakassa kathesi. ‘‘Tayā āropitadaṇḍo tuyhameva hotū’’ti evaṃ sveva daṇḍaṃ pāpito, tasseva kulūpakā pothetvā nīhaṭā.

So taṃ kujjhitvā tato paṭṭhāya aḍḍhamāsamattampi siriguttena saddhiṃ akathetvā cintesi – ‘‘evaṃ vicarituṃ mayhaṃ ayuttaṃ, etassa kulūpakānampi mayā byasanaṃ kātuṃ vaṭṭatī’’ti siriguttaṃ upasaṅkamitvā āha – ‘‘sahāya siriguttā’’ti. ‘‘Kiṃ, sammā’’ti? ‘‘Ñātisuhajjānaṃ nāma kalahopi hoti vivādopi, kiṃ tvaṃ kiñci na kathesi, kasmā evaṃ karosī’’ti? ‘‘Samma, tava mayā saddhiṃ akathanato na kathemī’’ti. ‘‘Yaṃ, samma, kataṃ, katameva taṃ na mayaṃ mettiṃ bhindissāmā’’ti. Tato paṭṭhāya ubhopi ekaṭṭhāne tiṭṭhanti nisīdanti. Athekadivasaṃ sirigutto garahadinnaṃ āha – ‘‘kiṃ te nigaṇṭhehi, te upasaṅkamitvā kiṃ labhissasi, mama satthāraṃ upasaṅkamituṃ vā ayyānaṃ dānaṃ dātuṃ vā kiṃ te na vaṭṭatī’’ti? Sopi etameva paccāsīsati, tenassa kaṇḍuvanaṭṭhāne nakhena vilekhitaṃ viya ahosi. So, ‘‘sirigutta, tava satthā kiṃ jānātī’’ti pucchi. ‘‘Ambho, mā evaṃ vada, satthu me ajānitabbaṃ nāma natthi, atītādibhedaṃ sabbaṃ jānāti, soḷasahākārehi sattānaṃ cittaṃ paricchindatī’’ti. ‘‘Ahaṃ evaṃ na jānāmi, kasmā mayhaṃ ettakaṃ kālaṃ na kathesi, tena hi tvaṃ gaccha, tava satthāraṃ svātanāya nimantehi, bhojessāmi, pañcahi bhikkhusatehi saddhiṃ mama bhikkhaṃ gaṇhituṃ vadehī’’ti.

Sirigutto satthāraṃ upasaṅkamitvā vanditvā evamāha – ‘‘bhante, mama sahāyako garahadinno tumhe nimantāpeti, pañcahi kira bhikkhusatehi saddhiṃ sve tassa bhikkhaṃ gaṇhatha, purimadivase kho pana tassa kulūpakānaṃ mayā idaṃ nāma kataṃ, mayā katassa paṭikaraṇampi na jānāmi, tumhākaṃ suddhacittena bhikkhaṃ dātukāmatampi na jānāmi, āvajjetvā yuttaṃ ce, adhivāsetha. No ce, mā adhivāsayitthā’’ti. Satthā ‘‘kiṃ nu kho so amhākaṃ kātu kāmo’’ti āvajjetvā addasa ‘‘dvinnaṃ gehānaṃ antare mahantaṃ āvāṭaṃ khaṇāpetvā asītisakaṭamattāni khadiradārūni āharāpetvā pūrāpetvā aggiṃ datvā amhe aṅgāraāvāṭe pātetvā niggaṇhitukāmo’’ti. Puna āvajjesi – ‘‘kiṃ nu kho tattha gatapaccayā attho atthi, natthī’’ti. Tato idaṃ addasa – ‘‘ahaṃ aṅgāraāvāṭe pādaṃ pasāressāmi, taṃ paṭicchādetvā ṭhapitakilañjaṃ antaradhāyissati, aṅgārakāsuṃ bhinditvā cakkamattaṃ mahāpadumaṃ uṭṭhahissati, athāhaṃ padumakaṇṇikā akkamanto āsane nisīdissāmi, pañcasatā bhikkhūpi tatheva gantvā nisīdissanti, mahājano sannipatissati, ahaṃ tasmiṃ samāgame dvīhi gāthāhi anumodanaṃ karissāmi, anumodanapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati, sirigutto ca garahadinno ca sotāpannā bhavissanti, attano ca dhanarāsiṃ sāsane vikirissanti, imaṃ kulaputtaṃ nissāya mayā gantuṃ vaṭṭatī’’ti bhikkhaṃ adhivāsesi.

Sirigutto gantvā satthu adhivāsanaṃ garahadinnassa ārocetvā ‘‘lokajeṭṭhassa sakkāraṃ karohī’’ti āha. Garahadinno ‘‘idānissa kattabbayuttakaṃ jānissāmī’’ti dvinnaṃ gehānaṃ antare mahantaṃ āvāṭaṃ khaṇāpetvā asītisakaṭamattāni khadiradārūni āharāpetvā pūrāpetvā aggiṃ datvā khadiraṅgārarāsīnaṃ yojāpetvā sabbarattiṃ dhamāpetvā khadiraṅgārarāsiṃ kārāpetvā āvāṭamatthake rukkhapadarāni ṭhapāpetvā kilañjena paṭicchādetvā gomayena limpāpetvā ekena passena dubbaladaṇḍake attharitvā gamanamaggaṃ kāresi, ‘‘evaṃ akkantaakkantakāle daṇḍakesu bhaggesu parivaṭṭetvā aṅgārakāsuyaṃ patissantī’’ti maññamāno gehapacchābhāge siriguttena ṭhapitaniyāmeneva cāṭiyo ṭhapāpesi, āsanānipi tatheva paññāpesi. Sirigutto pātova tassa gehaṃ gantvā ‘‘kato te, samma, sakkāro’’ti āha. ‘‘Āma, sammā’’ti. ‘‘Kahaṃ pana so’’ti? ‘‘Ehi, passāmā’’ti sabbaṃ siriguttena dassitanayeneva dassesi. Sirigutto ‘‘sādhu, sammā’’ti āha. Mahājano sannipati. Micchādiṭṭhikena hi nimantite mahanto sannipāto ahosi. Micchādiṭṭhikāpi ‘‘samaṇassa gotamassa vippakāraṃ passissāmā’’ti sannipatanti, sammādiṭṭhikāpi ‘‘ajja satthā mahādhammadesanaṃ desessati, buddhavisayaṃ buddhalīlaṃ upadhāressāmā’’ti sannipatanti.

Punadivase satthā pañcahi bhikkhusatehi saddhiṃ garahadinnassa gehadvāraṃ agamāsi. So gehā nikkhamitvā pañcapatiṭṭhitena vanditvā purato añjaliṃ paggayha ṭhito cintesi – ‘‘bhante, ‘tumhe kira atītādibhedaṃ sabbaṃ jānātha, sattānaṃ soḷasahākārehi cittaṃ paricchindathā’ti evaṃ tumhākaṃ upaṭṭhākena mayhaṃ kathitaṃ. Sace jānātha, mayhaṃ gehaṃ mā pavisittha. Paviṭṭhānañhi vo neva yāgu atthi, na bhattādīni, sabbe kho pana tumhe aṅgārakāsuyaṃ pātetvā niggaṇhissāmī’’ti. Evaṃ cintetvā satthu pattaṃ gahetvā ‘‘ito etha bhagavā’’ti vatvā, ‘‘bhante, amhākaṃ gehaṃ āgatānaṃ vattaṃ ñatvā āgantuṃ vaṭṭatī’’ti āha. ‘‘Kiṃ kātuṃ vaṭṭati, āvuso’’ti? ‘‘Ekekassa pavisitvā purato gantvā nisinnakāle pacchā aññena āgantuṃ vaṭṭatī’’ti. Evaṃ kirassa ahosi – ‘‘purato gacchantaṃ aṅgārakāsuyaṃ patitaṃ disvā avasesā na āgacchissanti, ekekameva pātetvā niggaṇhissāmī’’ti. Satthā ‘‘sādhū’’ti vatvā ekakova pāyāsi. Garahadinno aṅgārakāsuṃ patvā apasakkitvā ṭhito ‘‘purato yātha, bhante’’ti āha. Atha satthā aṅgārakāsumatthake pādaṃ pasāresi, kilañjaṃ antaradhāyi, aṅgārakāsuṃ bhinditvā cakkamattāni padumāni uṭṭhahiṃsu. Satthā padumakaṇṇikā akkamanto gantvā paññatte buddhāsane nisīdi, bhikkhūpi tatheva gantvā nisīdiṃsu. Garahadinnassa kāyato ḍāho uṭṭhahi.

So vegena gantvā siriguttaṃ upasaṅkamitvā, ‘‘sāmi, me tāṇaṃ hohī’’ti āha. ‘‘Kiṃ eta’’nti? ‘‘Pañcannaṃ bhikkhusatānaṃ gehe yāgu vā bhattādīni vā natthi, kiṃ nu kho karomī’’ti? ‘‘Kiṃ pana tayā kata’’nti āha. Ahaṃ dvinnaṃ gehānaṃ antare mahantaṃ āvāṭaṃ aṅgārassa pūraṃ kāresiṃ – ‘‘tattha pātetvā niggaṇhissāmī’’ti. ‘‘Atha naṃ bhinditvā mahāpadumāni uṭṭhahiṃsu. Sabbe padumakaṇṇikā akkamitvā gantvā paññattāsanesu nisinnā, idāni kiṃ karomi, sāmī’’ti? Nanu tvaṃ idāneva mayhaṃ ‘‘‘ettikā cāṭiyo, ettikā yāgu, ettakāni sattādīnī’ti dassesī’’ti. ‘‘Musā taṃ, sāmi, tucchāva cāṭiyo’’ti. Hotu, ‘‘gaccha, tāsu cāṭīsu yāguādīni olokehī’’ti. Taṃ khaṇaññeva tena yāsu cāṭīsu ‘‘yāgū’’ti vuttaṃ, tā yāguyā pūrayiṃsu, yāsu ‘‘bhattādīnī’’ti vuttaṃ, tā bhattādīnaṃ paripuṇṇāva ahesuṃ. Taṃ sampattiṃ disvāva garahadinnassa sarīraṃ pītipāmojjena paripūritaṃ, cittaṃ pasannaṃ. So sakkaccaṃ buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā katabhattakiccassa satthuno anumodanaṃ kāretukāmo pattaṃ gaṇhi. Satthā anumodanaṃ karonto ‘‘ime sattā paññācakkhuno abhāveneva mama sāvakānaṃ buddhasāsanassa guṇaṃ na jānanti. Paññācakkhuvirahitā hi andhā nāma, paññavanto sacakkhukā nāmā’’ti vatvā imā gāthā abhāsi –

58.

‘‘Yathā saṅkāradhānasmiṃ, ujjhitasmiṃ mahāpathe;

Padumaṃ tattha jāyetha, sucigandhaṃ manoramaṃ.

59.

‘‘Evaṃ saṅkārabhūtesu, andhabhūte puthujjane;

Atirocati paññāya, sammāsambuddhasāvako’’ti.

Tattha saṅkāradhānasminti saṅkāraṭhānasmiṃ, kacavararāsimhīti attho. Ujjhitasmiṃ mahāpatheti mahāmagge chaḍḍitasmiṃ. Sucigandhanti surabhigandhaṃ. Mano ettha ramatīti manoramaṃ. Saṅkārabhūtesūti saṅkāramiva bhūtesu. Puthujjaneti puthūnaṃ kilesānaṃ jananato evaṃladdhanāme lokiyamahājane. Idaṃ vuttaṃ hoti – yathā nāma mahāpathe chaḍḍite saṅkārarāsimhi asucijegucchiyapaṭikūlepi sucigandhaṃ padumaṃ jāyetha, taṃ rājarājamahāmattādīnaṃ manoramaṃ piyaṃ manāpaṃ uparimatthake patiṭṭhānārahameva bhaveyya, evameva saṅkārabhūtesupi puthujjanesu jāto nippaññassa mahājanassa acakkhukassa antare nibbattopi attano paññābalena kāmesu ādīnavaṃ, nekkhamme ca ānisaṃsaṃ disvā nikkhamitvā pabbajito pabbajjāmattenapi, kato uttariṃ sīlasamādhipaññāvimuttivimuttiñāṇadassanāni ārādhetvāpi atirocati. Sammāsambuddhasāvako hi khīṇāsavo bhikkhu andhabhūte puthujjane atikkamitvā rocati virocati sobhatīti.

Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Garahadinno ca sirigutto ca sotāpattiphalaṃ pāpuṇiṃsu. Te sabbaṃ attano dhanaṃ buddhasāsane vippakiriṃsu. Satthā uṭṭhāyāsanā vihāramagamāsi. Bhikkhū sāyanhasamaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘aho acchariyā buddhaguṇā nāma, tathārūpaṃ nāma khadiraṅgārarāsiṃ bhinditvā padumāni uṭṭhahiṃsū’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte – ‘‘anacchariyaṃ, bhikkhave, yaṃ mama etarahi buddhabhūtassa aṅgārarāsimhā padumāni uṭṭhitāni, aparipakke ñāṇe vattamānassa bodhisattabhūtassapi me uṭṭhahiṃsū’’ti vatvā, ‘‘kadā, bhante, ācikkhatha no’’ti yācito atītaṃ āharitvā –

‘‘Kāmaṃ patāmi nirayaṃ, uddhaṃpādo avaṃsiro;

Nānariyaṃ karissāmi, handa piṇḍaṃ paṭiggahā’’ti. (jā. 1.1.40) –

Idaṃ khadiraṅgārajātakaṃ vitthāretvā kathesīti.

Garahadinnavatthu dvādasamaṃ.

Pupphavaggavaṇṇanā niṭṭhitā.

Catuttho vaggo.

5. Bālavaggo

1. Aññatarapurisavatthu

Dīghā jāgarato rattīti imaṃ dhammadesanaṃ satthā jetavane viharanto pasenadikosalañceva aññatarañca purisaṃ ārabbha kathesi.

Rājā kira pasenadi kosalo ekasmiṃ chaṇadivase alaṅkatapaṭiyattaṃ sabbasetaṃ ekaṃ puṇḍarīkaṃ nāma hatthiṃ abhiruyha mahantena rājānubhāvena nagaraṃ padakkhiṇaṃ karoti. Ussāraṇāya vattamānāya leḍḍudaṇḍādīhi pothiyamāno mahājano palāyanto gīvaṃ parivaṭṭetvāpi oloketiyeva. Rājūnaṃ kira sudinnadānassetaṃ phalaṃ. Aññatarassāpi duggatapurisassa bhariyā sattabhūmikassa pāsādassa uparitale ṭhitā ekaṃ vātapānakavāṭaṃ vivaritvā rājānaṃ oloketvāva apagacchi. Rañño puṇṇacando valāhakantaraṃ paviṭṭho viya upaṭṭhāsi. So tassā paṭibaddhacitto hatthikkhandhato patanākārappatto viya hutvā khippaṃ nagaraṃ padakkhiṇaṃ katvā antepuraṃ pavisitvā ekaṃ vissāsakaṃ amaccaṃ āha – ‘‘asukaṭṭhāne te mayā olokitapāsādo diṭṭho’’ti? ‘‘Āma, devā’’ti. ‘‘Tatthekaṃ itthiṃ addasā’’ti? ‘‘Addasaṃ, devā’’ti. ‘‘Gaccha, tassā sasāmikaasāmikabhāvaṃ jānāhī’’ti. So gantvā tassā sasāmikabhāvaṃ ñatvā āgantvā rañño ‘‘sasāmikā’’ti ārocesi. Atha raññā ‘‘tena hi tassā sāmikaṃ pakkosāhī’’ti vutte so gantvā, ‘‘ehi, bho, rājā taṃ pakkosatī’’ti āha. So ‘‘bhariyaṃ me nissāya bhayena uppannena bhavitabba’’nti cintetvā rañño āṇaṃ paṭibāhituṃ asakkonto gantvā rājānaṃ vanditvā aṭṭhāsi. Atha naṃ rājā ‘‘maṃ ito paṭṭhāya upaṭṭhāhī’’ti āha. ‘‘Alaṃ, deva, ahaṃ attano kammaṃ katvā tumhākaṃ suṅkaṃ dadāmi, ghareyeva me jīvikā hotū’’ti. ‘‘Tava suṅkena mayhaṃ attho natthi, ajjato paṭṭhāya maṃ upaṭṭhāhī’’ti tassa phalakañca āvudhañca dāpesi. Evaṃ kirassa ahosi – ‘‘kañcidevassa dosaṃ āropetvā ghātetvā bhariyaṃ gaṇhissāmī’’ti. Atha naṃ so maraṇabhayabhīto appamatto hutvā upaṭṭhāsi.

Rājā tassa dosaṃ apassanto kāmapariḷāhe vaḍḍhante ‘‘ekamassa dosaṃ āropetvā rājāṇaṃ karissāmī’’ti pakkosāpetvā evamāha – ‘‘ambho ito yojanamatthake nadiyā asukaṭṭhānaṃ nāma gantvā sāyaṃ mama nhānavelāya kumuduppalāni ceva aruṇavatīmattikañca āhara. Sace tasmiṃ khaṇe nāgacchasi, āṇaṃ te karissāmī’’ti. Sevako kira catūhipi dāsehi patikiṭṭhataro. Dhanakkītādayo hi dāsā ‘‘sīsaṃ me rujjati, piṭṭhi me rujjatī’’ti vatvā acchituṃ labhantiyeva. Sevakassetaṃ natthi, āṇattakammaṃ kātumeva vaṭṭati. Tasmā so ‘‘avassaṃ mayā gantabbaṃ, kumuduppalehi saddhiṃ aruṇavatīmattikā nāma nāgabhavane uppajjati, ahaṃ kuhiṃ labhissāmī’’ti cintento maraṇabhayabhīto vegena gehaṃ gantvā, ‘‘bhadde, niṭṭhitaṃ me bhatta’’nti āha. ‘‘Uddhanamatthake, sāmī’’ti. So yāva bhattaṃ otarati, tāva sandhāretuṃ asakkonto uḷuṅkena kañjikaṃ harāpetvā yathāladdhena byañjanena saddhiṃ allameva bhattaṃ pacchiyaṃ opīḷetvā ādāya yojanikaṃ maggaṃ pakkhando, tassa gacchantasseva bhattaṃ pakkaṃ ahosi. So anucchiṭṭhaṃ katvāva thokaṃ bhattaṃ apanetvā bhuñjanto ekaṃ addhikaṃ disvā mayā apanetvā ṭhapitaṃ thokaṃ anucchiṭṭhaṃ bhattameva atthi gahetvā bhuñja sāmīti. So gaṇhitvā bhuñji. Itaropi bhuñjitvā ekaṃ bhattamuṭṭhiṃ udake khipitvā mukhaṃ vikkhāletvā mahantena saddena ‘‘imasmiṃ nadīpadese adhivatthā nāgā supaṇṇā devatā ca vacanaṃ me suṇantu, rājā mayhaṃ āṇaṃ kātukāmo ‘kumuduppalehi saddhiṃ aruṇavatīmattikaṃ āharā’ti maṃ āṇāpesi, addhikamanussassa ca me bhattaṃ dinnaṃ, taṃ sahassānisaṃsaṃ, udake macchānaṃ dinnaṃ, taṃ satānisaṃsaṃ. Ettakaṃ puññaphalaṃ tumhākaṃ pattiṃ katvā dammi, mayhaṃ kumuduppalehi saddhiṃ aruṇavatīmattikaṃ āharathā’’ti tikkhattuṃ anussāvesi. Tattha adhivattho nāgarājā taṃ saddaṃ sutvā mahallakavesena tassa santikaṃ gantvā ‘‘kiṃ vadesī’’ti āha. So punapi tatheva vatvā ‘‘mayhaṃ taṃ pattiṃ dehī’’ti vutte, ‘‘demī’’ti āha. Punapi ‘‘dehī’’ti vutte, ‘‘demi, sāmī’’ti āha. Evaṃ so dve tayo vāre pattiṃ āharāpetvā kumuduppalehi saddhiṃ aruṇavatīmattikaṃ adāsi.

Rājā pana cintesi – ‘‘manussā nāma bahumāyā, sace so kenaci upāyena labheyya, kiccaṃ me na nipphajjeyyā’’ti. So kālasseva dvāraṃ pidahāpetvā muddikaṃ attano santikaṃ āharāpesi. Itaropi puriso rañño nhānavelāyamevāgantvā dvāraṃ alabhanto dvārapālaṃ pakkosetvā ‘‘dvāraṃ vivarā’’ti āha. ‘‘Na sakkā vivarituṃ, rājā kālasseva muddikaṃ datvā rājagehaṃ āharāpesī’’ti. So ‘‘rājadūto ahaṃ, dvāraṃ vivarā’’ti vatvāpi ‘‘dvāraṃ alabhanto natthi me idāni jīvitaṃ. Kiṃ nu kho karissāmī’’ti cintetvā dvārassa upariummāre mattikāpiṇḍaṃ khipitvā tassūpari pupphāni laggetvā mahāsaddaṃ karonto, ‘‘ambho, nagaravāsino rañño mayā āṇattiyā gatabhāvaṃ jānātha, rājā maṃ akāraṇena vināsetukāmo’’ti tikkhattuṃ viravitvā ‘‘kattha nu kho gacchissāmī’’ti cintetvā ‘‘bhikkhū nāma muduhadayā, vihāraṃ gantvā nipajjissāmī’’ti sanniṭṭhānamakāsi. Ime hi nāma sattā sukhitakāle bhikkhūnaṃ atthibhāvampi ajānitvā dukkhābhibhūtakāle vihāraṃ gantukāmā honti, tasmā sopi ‘‘me aññaṃ tāṇaṃ natthī’’ti vihāraṃ gantvā ekasmiṃ phāsukaṭṭhāne nipajji. Atha raññopi taṃ rattiṃ niddaṃ alabhantassa taṃ itthiṃ anussarantassa kāmapariḷāho uppajji. So cintesi – ‘‘vibhātakkhaṇeyeva taṃ purisaṃ ghātāpetvā taṃ itthiṃ ānessāmī’’ti.

Tasmiṃ khaṇeyeva saṭṭhiyojanikāya lohakumbhiyā nibbattā cattāro purisā pakkuthitāya ukkhaliyā taṇḍulā viya samparivattakaṃ paccamānā tiṃsāya vassasahassehi heṭṭhimatalaṃ patvā aparehi tiṃsāya vassasahassehi puna mukhavaṭṭiyaṃ pāpuṇiṃsu. Te sīsaṃ ukkhipitvā aññamaññaṃ oloketvā ekekaṃ gāthaṃ vattukāmā vattuṃ asakkontā ekekaṃ akkharaṃ vatvā parivattitvā lohakumbhimeva paviṭṭhā. Rājā niddaṃ alabhanto majjhimayāmasamanantare taṃ saddaṃ sutvā bhīto utrastamānaso ‘‘kiṃ nu kho mayhaṃ jīvitantarāyo bhavissati, udāhu me aggamahesiyā, udāhu me rajjaṃ vinassissatī’’ti cintento sakalarattiṃ akkhīni nimīletuṃ nāsakkhi. So aruṇuggamanavelāya eva purohitaṃ pakkosāpetvā, ‘‘ācariya, mayā majjhimayāmasamanantare mahantā bheravasaddā sutā, ‘rajjassa vā aggamahesiyā vā mayhaṃ vā kassa antarāyo bhavissatī’ti na jānāmi, tena me tvaṃ pakkosāpito’’ti āha. Mahārāja, kiṃ te saddā sutāti? ‘‘Ācariya, du-iti sa-iti na-iti so-itīti ime sadde assosiṃ, imesaṃ nipphattiṃ upadhārehī’’ti. Brāhmaṇassa mahāandhakāraṃ paviṭṭhassa viya na kiñci paññāyati, ‘‘na jānāmī’’ti vutte ‘‘pana lābhasakkāro me parihāyissatī’’ti bhāyitvā ‘‘bhāriyaṃ, mahārājā’’ti āha. ‘‘Kiṃ, ācariyā’’ti? ‘‘Jīvitantarāyo te paññāyatī’’ti. So dviguṇaṃ bhīto, ‘‘ācariya, atthi kiñci pana paṭighātakāraṇa’’nti āha. ‘‘Atthi, mahārāja, mā bhāyi, ahaṃ tayo vede jānāmī’’ti. ‘‘Kiṃ pana laddhuṃ vaṭṭatī’’ti? ‘‘Sabbasatayaññaṃ yajitvā jīvitaṃ labhissasi, devā’’ti. ‘‘Kiṃ laddhuṃ vaṭṭatī’’ti? Hatthisataṃ assasataṃ usabhasataṃ dhenusataṃ ajasataṃ urabbhasataṃ kukkuṭasataṃ sūkarasataṃ dārakasataṃ dārikāsatanti evaṃ ekekaṃ pāṇajātiṃ sataṃ sataṃ katvā gaṇhāpento ‘‘sace migajātimeva gaṇhāpessāmi, ‘attano khādanīyameva gaṇhāpetī’ti vakkhantī’’ti hatthiassamanussepi gaṇhāpeti. Rājā ‘‘mama jīvitameva mayhaṃ lābho’’ti cintetvā ‘‘sabbapāṇe sīghaṃ gaṇhathā’’ti āha. Āṇattamanussā adhikataraṃ gaṇhiṃsu. Vuttampi cetaṃ kosalasaṃyutte –

‘‘Tena kho pana samayena rañño pasenadissa kosalassa mahāyañño paccupaṭṭhito hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarisatāni pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya. Yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī’’ti (saṃ. ni. 1.120).

Mahājano attano attano puttadhītuñātīnaṃ atthāya paridevamāno mahāsaddamakāsi, mahāpathavīundriyanasaddo viya ahosi. Atha mallikā devī taṃ saddaṃ sutvā rañño santikaṃ gantvā ‘‘kiṃ nu kho te, mahārāja, indriyāni apākatikāni, kilantarūpāni viya paññāyantī’’ti pucchi. ‘‘Kiṃ tuyhaṃ, mallike, tvaṃ mama kaṇṇamūlena āsivisampi gacchantaṃ na jānāsī’’ti? ‘‘Kiṃ panetaṃ, devā’’ti? ‘‘Rattibhāge me evarūpo nāma saddo suto, svāhaṃ purohitaṃ pucchitvā jīvitantarāyo te paññāyati, sabbasatayaññaṃ yajitvā jīvitaṃ labhissasī’’ti sutvā ‘‘mama jīvitameva mayhaṃ lābho’’ti ime pāṇe gaṇhāpesinti. Mallikā devī, ‘‘andhabālosi, mahārāja, kiñcāpi mahābhakkhosi, anekasūpabyañjanavikatikaṃ doṇapākaṃ bhojanaṃ bhuñjasi, dvīsu raṭṭhesu rajjaṃ kāresi, paññā pana te mandā’’ti āha. ‘‘Kasmā evaṃ vadesi, devī’’ti? ‘‘Kahaṃ tayā aññassa maraṇena aññassa jīvitalābho diṭṭhapubbo, andhabālassa brāhmaṇassa kathaṃ gahetvā kasmā mahājanassa upari dukkhaṃ khipasi, dhuravihāre sadevakassa lokassa aggapuggalo atītādīsu appaṭihatañāṇo satthā vasati, taṃ pucchitvā tassovādaṃ karohī’’ti vutte rājā sallahukehi yānehi mallikāya saddhiṃ vihāraṃ gantvā maraṇabhayatajjito kiñci vattuṃ asakkonto satthāraṃ vanditvā ekamantaṃ nisīdi.

Atha naṃ satthā ‘‘handa kuto nu tvaṃ, mahārāja, āgacchasi divā divassā’’ti paṭhamataraṃ ālapi. So tuṇhīyeva nisīdi. Tato mallikā bhagavato ārocesi – ‘‘bhante, raññā kira majjhimayāmasamanantare saddo suto. Atha naṃ purohitassa ārocesi. Purohito ‘jīvitantarāyo te bhavissati, tassa paṭighātatthāya sabbasate pāṇe gahetvā tesaṃ galalohitena yaññe yajite jīvitaṃ labhissasī’ti āha. Rājā pāṇe gaṇhāpesi, tenāyaṃ mayā idhānīto’’ti. ‘‘Evaṃ kira, mahārājā’’ti? ‘‘Evaṃ, bhante’’ti. ‘‘Kinti te saddo suto’’ti? So attanā sutaniyāmeneva ācikkhi. Tathāgatassa taṃ sutvāva ekobhāso ahosi. Atha naṃ sattā āha – ‘‘mā bhāyi, mahārāja, tava antarāyo natthi, pāpakammino satthā attano dukkhaṃ āvīkarontā evamāhaṃsū’’ti. ‘‘Kiṃ pana, bhante, tehi kata’’nti? Atha kho bhagavā tesaṃ kammaṃ ācikkhituṃ ‘‘tena hi, mahārāja, suṇāhī’’ti vatvā atītaṃ āhari –

Atīte vīsativassasahassāyukesu manussesu kassapo bhagavā loke uppajjitvā vīsatiyā khīṇāsavasahassehi saddhiṃ cārikaṃ caramāno bārāṇasimagamāsi. Bārāṇasivāsino dvepi tayopi bahutarāpi ekato hutvā āgantukadānaṃ pavattayiṃsu. Tadā bārāṇasiyaṃ cattālīsakoṭivibhavā cattāro seṭṭhiputtā sahāyakā ahesuṃ. Te mantayiṃsu – ‘‘amhākaṃ gehe bahudhanaṃ, tena kiṃ karomā’’ti? ‘‘Evarūpe buddhe cārikaṃ caramāne dānaṃ dassāma, sīlaṃ rakkhissāma, pūjaṃ karissāmā’’ti ekopi avatvā tesu eko tāva evamāha – ‘‘tikhiṇasuraṃ pivantā madhuramaṃsaṃ khādantā vicarissāma, idaṃ amhākaṃ jīvitaphala’’nti. Aparopi evamāha – ‘‘devasikaṃ tivassikagandhasālibhattaṃ nānaggarasehi bhuñjantā vicarissāmā’’ti. Aparopi evamāha – ‘‘nānappakāraṃ pūvakhajjakavikatiṃ pacāpetvā khādantā vicarissāmā’’ti. Aparopi evamāha – ‘‘sammā mayaṃ aññaṃ kiñci na karissāma, ‘dhanaṃ dassāmā’ti vutte anicchamānā itthī nāma natthi, tasmā dhanena palobhetvā pāradārikakammaṃ karissāmā’’ti. ‘‘Sādhu, sādhū’’ti sabbeva tassa kathāya aṭṭhaṃsu.

Te tato paṭṭhāya abhirūpānaṃ itthīnaṃ dhanaṃ pesetvā vīsativassasahassāni pāradārikakammaṃ katvā kālaṃ katvā avīciniraye nibbattā. Te ekaṃ buddhantaraṃ niraye paccitvā tattha kālaṃ katvā pakkāvasesena saṭṭhiyojanikāya lohakumbhiyā nibbattitvā tiṃsāya vassasahassehi heṭṭhimatalaṃ patvā punapi tiṃsāya vassasahassehi lohakumbhimukhaṃ patvā ekekaṃ gāthaṃ vattukāmā hutvā vattuṃ asakkontā ekekaṃ akkharaṃ vatvā puna parivattitvā, lohakumbhimeva paviṭṭhā. ‘‘Vadehi, mahārāja, paṭhamaṃ te kiṃ saddo nāma suto’’ti? ‘‘Du-iti, bhante’’ti. Satthā tena aparipuṇṇaṃ katvā vuttaṃ gāthaṃ paripuṇṇaṃ katvā dassento evamāha –

‘‘Dujjīvitamajīvimha, ye sante na dadamhase;

Vijjamānesu bhogesu, dīpaṃ nākamha attano’’ti. (jā. 1.4.53; pe. va. 804);

Atha rañño imissā gāthāya atthaṃ pakāsetvā, ‘‘kiṃ te, mahārāja, dutiyasaddo tatiyasaddo catutthasaddo suto’’ti pucchitvā ‘‘evaṃ nāmā’’ti vutte avasesaṃ paripūrento –

‘‘Saṭṭhivassasahassāni, paripuṇṇāni sabbaso;

Niraye paccamānānaṃ, kadā anto bhavissati.

‘‘Natthi anto kuto anto, na anto paṭidissati;

Tadā hi pakataṃ pāpaṃ, mama tuyhañca mārisā.

‘‘Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu’’nti. (jā. 1.4.54-56; pe. va. 802, 803, 805) –

Paṭipāṭiyā imā gāthā vatvā tāsaṃ atthaṃ pakāsetvā ‘‘iti kho, mahārāja, te cattāro janā ekekaṃ gāthaṃ vattukāmāpi vattuṃ asakkontā ekakameva akkharaṃ vatvā puna lohakumbhimeva paviṭṭhā’’ti āha.

Raññā kira pasenadikosalena tassa saddassa sutakālato paṭṭhāya te heṭṭhā bhassanti eva, ajjāpi ekaṃ vassasahassaṃ nātikkamanti. Rañño taṃ desanaṃ sutvā mahāsaṃvego uppajji. So ‘‘bhāriyaṃ vatidaṃ pāradārikakammaṃ nāma, ekaṃ kira buddhantaraṃ niraye paccitvā tato cutā saṭṭhiyojanikāya lohakumbhiyā nibbattitvā tattha saṭṭhivassasahassāni paccitvā evampi nesaṃ dukkhā muccanakālo na paññāyati, ahampi paradāre sinehaṃ katvā sabbarattiṃ niddaṃ na labhiṃ, idāni ito paṭṭhāya paradāre mānasaṃ na bandhissāmī’’ti cintetvā tathāgataṃ āha – ‘‘bhante, ajja me rattiyā dīghabhāvo ñāto’’ti. Sopi puriso tattheva nisinno taṃ kathaṃ sutvā ‘‘laddho me balavappaccayo’’ti satthāraṃ āha – ‘‘bhante, raññā tāva ajja rattiyā dīghabhāvo ñāto, ahaṃ pana hiyyo sayameva yojanassa dīghabhāvaṃ aññāsi’’nti. Satthā dvinnampi kathaṃ saṃsanditvā ‘‘ekaccassa ratti dīghā hoti, ekaccassa yojanaṃ dīghaṃ hoti, bālassa pana saṃsāro dīgho hotī’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

60.

‘‘Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;

Dīgho bālāna saṃsāro, saddhammaṃ avijānata’’nti.

Tattha dīghāti ratti nāmesā tiyāmamattāva, jāgarantassa pana dīghā hoti, dviguṇatiguṇā viya hutvā khāyati. Tassā dīghabhāvaṃ attānaṃ maṅkuṇasaṅghassa bhattaṃ katvā yāva sūriyuggamanā samparivattakaṃ semāno mahākusītopi, subhojanaṃ bhuñjitvā sirisayane sayamāno kāmabhogīpi na jānāti, sabbarattiṃ pana padhānaṃ padahanto yogāvacaro ca, dhammakathaṃ kathento dhammakathiko ca, āsanasamīpe ṭhatvā dhammaṃ suṇanto ca, sīsarogādiphuṭṭho vā hatthapādacchedanādiṃ patto vā vedanābhibhūto ca, rattiṃ maggapaṭipanno addhiko ca jānāti. Yojananti yojanampi catugāvutamattameva, santassa pana kilantassa dīghaṃ hoti, dviguṇatiguṇaṃ viya khāyati. Sakaladivasañhi maggaṃ gantvā kilanto paṭipathaṃ āgacchantaṃ disvā ‘‘purato gāmo kīvadūro’’ti pucchitvā ‘‘yojana’’nti vutte thokaṃ gantvā aparampi pucchitvā tenāpi ‘‘yojana’’nti vutte puna thokaṃ gantvā aparampi pucchati. Sopi ‘‘yojana’’nti vadati. So pucchitapucchitā yojananteva vadanti, dīghaṃ vatidaṃ yojanaṃ, ekayojanaṃ dve tīṇi yojanāni viya maññeti. Bālānanti idhalokaparalokatthaṃ pana ajānantānaṃ bālānaṃ saṃsāravaṭṭassa pariyantaṃ kātuṃ asakkontānaṃ yaṃ sattatiṃsabodhipakkhiyabhedaṃ saddhammaṃ ñatvā saṃsārassa antaṃ karonti, taṃ saddhammaṃ avijānataṃ saṃsāro dīgho nāma hoti. So hi attano dhammatāya eva dīgho nāma. Vuttampi cetaṃ – ‘‘anamataggoyaṃ, bhikkhave, saṃsāro, pubbā koṭi na paññāyatī’’ti (saṃ. ni. 2.124). Bālānaṃ pana pariyantaṃ kātuṃ asakkontānaṃ atidīghoyevāti.

Desanāvasāne so puriso sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pattā. Mahājanassa sātthikā dhammadesanā jātāti.

Rājā satthāraṃ vanditvā gacchantoyeva te satte bandhanā mocesi. Tattha itthipurisā bandhanā muttā sīsaṃ nhatvā sakāni gehāni gacchantā ‘‘ciraṃ jīvatu no, ayyā, mallikā devī, taṃ nissāya jīvitaṃ labhimhā’’ti mallikāya guṇakathaṃ kathayiṃsu. Sāyanhasamaye bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘aho paṇḍitā vatāyaṃ, mallikā, attano paññaṃ nissāya ettakassa janassa jīvitadānaṃ adāsī’’ti. Satthā gandhakuṭiyaṃ nisinnova tesaṃ bhikkhūnaṃ kathaṃ sutvā gandhakuṭito nikkhamitvā dhammasabhaṃ pavisitvā paññatte āsane nisīditvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘na, bhikkhave, mallikā, idāneva attano paññaṃ nissāya mahājanassa jīvitadānaṃ deti, pubbepi adāsiyevā’’ti vatvā tamatthaṃ pakāsanto atītaṃ āhari –

Atīte bārāṇasiyaṃ rañño putto ekaṃ nigrodharukkhaṃ upasaṅkamitvā tattha nibbattāya devatāya āyāci – ‘‘sāmi devarāja, imasmiṃ jambudīpe ekasatarājāno ekasataaggamahesiyo, sacāhaṃ pitu accayena rajjaṃ labhissāmī, etesaṃ galalohitena baliṃ karissāmī’’ti. So pitari kālakate rajjaṃ patvā ‘‘devatāya me ānubhāvena rajjaṃ pattaṃ, balimassā karissāmī’’ti mahatiyā senāya nikkhamitvā ekaṃ rājānaṃ attano vase vattetvā tena saddhiṃ aparampi aparampīti sabbe rājāno attano vase katvā saddhiṃ aggamahesīhi ādāya gacchanto uggasenassa nāma sabbakaniṭṭhassa rañño dhammadinnā nāma aggamahesī garugabbhā, taṃ ohāya āgantvā ‘‘ettakajanaṃ visapānakaṃ pāyetvā māressāmī’’ti rukkhamūlaṃ sodhāpesi. Devatā cintesi – ‘‘ayaṃ rājā ettake rājāno gaṇhanto ‘maṃ nissāya gahitā ime’ti cintetvā tesaṃ galalohitena mayhaṃ baliṃ kātukāmo, sace panāyaṃ ete ghātessati, jambudīpe rājavaṃso upacchijjissati, rukkhamūlepi, me asuci bhavissati, sakkhissāmi nu kho etaṃ nivāretu’’nti. Sā upadhārentī ‘‘nāhaṃ sakkhissāmī’’ti ñatvā aññampi devataṃ upasaṅkamitvā etamatthaṃ ārocetvā ‘‘tvaṃ sakkhissasī’’ti āha. Tāyapi paṭikkhittā aññampi aññampīti evaṃ sakalacakkavāḷadevatāyo upasaṅkamitvā tāhipi paṭikkhittā catunnaṃ mahārājūnaṃ santikaṃ gantvā ‘‘mayaṃ na sakkoma, amhākaṃ pana rājā amhehi puññena ca paññāya ca visiṭṭho, taṃ pucchā’’ti tehipi paṭikkhittakāle sakkaṃ upasaṅkamitvā tamatthaṃ ārocetvā, ‘‘deva, tumhesu appossukkataṃ āpannesu khattiyavaṃso upacchijjissati, tassa paṭisaraṇaṃ hothā’’ti āha. Sakko ‘‘ahampi naṃ paṭibāhituṃ na sakkhissāmi, upāyaṃ pana te vakkhāmī’’ti vatvā upāyaṃ ācikkhi – ‘‘gaccha, tvaṃ rañño passantasseva rattavatthaṃ nivāsetvā attano rukkhato nikkhamitvā gamanākāraṃ dassehi. Atha taṃ rājā ‘devatā gacchati, nivattāpessāmi na’nti nānappakārena yācissati. Atha naṃ vadeyyāsi ‘tvaṃ ekasatarājāno saddhiṃ aggamahesīhi ānetvā tesaṃ galalohitena baliṃ karissāmī’ti mayhaṃ āyācitvā uggasenassa rañño deviṃ ohāya āgato, nāhaṃ tādisassa musāvādassa baliṃ sampaṭicchāmī’’ti, ‘‘evaṃ kira vutte rājā taṃ āṇāpessati, sā rañño dhammaṃ desetvā ettakassa janassa jīvitadānaṃ dassatī’’ti. Iminā kāraṇena sakko devatāya imaṃ upāyaṃ ācikkhi. Devatā tathā akāsi.

Rājāpi taṃ āṇāpesi. Sā āgantvā tesaṃ rājūnaṃ pariyante nisinnampi attano rājānameva vandi. Rājā ‘‘mayi sabbarājajeṭṭhake ṭhite sabbakaniṭṭhaṃ attano sāmikaṃ vandatī’’ti tassā kujjhi. Atha naṃ sā āha – ‘‘kiṃ mayhaṃ tayi paṭibaddhaṃ, ayaṃ pana me sāmiko issariyassa dāyako, imaṃ avanditvā kasmā taṃ vandissāmī’’ti? Rukkhadevatā passantasseva mahājanassa ‘‘evaṃ, bhadde, evaṃ, bhadde’’ti vatvā taṃ pupphamuṭṭhinā pūjesi. Puna rājā āha – ‘‘sace maṃ na vandasi, mayhaṃ rajjasiridāyikaṃ evaṃ mahānubhāvaṃ devataṃ kasmā na vandasī’’ti? ‘‘Mahārāja, tayā attano puññe ṭhatvā rājāno gahitā, na devatāya gahetvā dinnā’’ti. Punapi taṃ devatā ‘‘evaṃ, bhadde, evaṃ, bhadde’’ti vatvā tatheva pūjesi. Puna sā rājānaṃ āha – ‘‘tvaṃ ‘devatāya me ettakā rājāno gahetvā dinnā’ti vadesi, idāni te devatāya upari vāmapasse rukkho agginā daḍḍho, sā taṃ aggiṃ nibbāpetuṃ kasmā nāsakkhi, yadi evaṃ mahānubhāvā’’ti. Punapi taṃ devatā ‘‘evaṃ, bhadde, evaṃ, bhadde’’ti vatvā tatheva pūjesi.

Sā kathayamānā ṭhitā rodi ceva hasi ca. Atha naṃ rājā ‘‘kiṃ ummattikāsī’’ti āha. ‘‘Kasmā deva evaṃ vadesi’’? ‘‘Na mādisiyo ummattikā hontī’’ti. Atha ‘‘naṃ kiṃ kāraṇā rodasi ceva hasasi cā’’ti? ‘‘Suṇāhi, mahārāja, ahañhi atīte kuladhītā hutvā patikule vasantī sāmikassa sahāyakaṃ pāhunakaṃ āgataṃ disvā tassa bhattaṃ pacitukāmā ‘maṃsaṃ āharā’ti dāsiyā kahāpaṇaṃ datvā tāya maṃsaṃ alabhitvā āgatāya ‘natthi maṃsa’nti vutte gehassa pacchimabhāge sayitāya eḷikāya sīsaṃ chinditvā bhattaṃ sampādesiṃ. Sāhaṃ ekissāya eḷikāya sīsaṃ chinditvā niraye paccitvā pakkāvasesena tassā lomagaṇanāya sīsacchedaṃ pāpuṇiṃ, ‘tvaṃ ettakaṃ janaṃ vadhitvā kadā dukkhā muccissasī’ti evamahaṃ tava dukkhaṃ anussarantī rodi’’nti vatvā imaṃ gāthamāha –

‘‘Ekissā kaṇṭhaṃ chetvāna, lomagaṇanāya paccisaṃ;

Bahūnaṃ kaṇṭhe chetvāna, kathaṃ kāhasi khattiyā’’ti.

Atha ‘‘kasmā tvaṃ hasasī’’ti? ‘‘‘Etasmā dukkhā muttāmhī’ti tussitvā, mahārājā’’ti. Punapi taṃ devatā ‘‘evaṃ, bhadde, evaṃ, bhadde’’ti vatvā pupphamuṭṭhinā pūjesi. Rājā ‘‘aho me bhāriyaṃ kataṃ kammaṃ, ayaṃ kira ekaṃ eḷikaṃ vadhitvā niraye pakkāvasesena tassā lomagaṇanāya sīsacchedaṃ pāpuṇi, ahaṃ ettakaṃ janaṃ vadhitvā kadā sotthiṃ pāpuṇissāmī’’ti sabbe rājāno mocetvā attano mahallakatare vanditvā daharadaharānaṃ añjaliṃ paggayha sabbe khamāpetvā sakasakaṭṭhānameva pahiṇi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, na idāneva, mallikā devī, attano paññaṃ nissāya mahājanassa jīvitadānaṃ deti, pubbepi adāsiyevā’’ti vatvā atītaṃ samodhānesi – ‘‘tadā bārāṇasirājā pasenadi kosalo ahosi, dhammadinnā, devī mallikā, rukkhadevatā ahamevā’’ti. Evaṃ atītaṃ samodhānetvā puna dhammaṃ desento, ‘‘bhikkhave, pāṇātipāto nāma na kattabbayuttako. Pāṇātipātino hi dīgharattaṃ socantī’’ti vatvā imā gāthā āha –

‘‘Idha socati pecca socati,

Pāpakārī ubhayattha socati;

So socati so vihaññati,

Disvā kammakiliṭṭhamattano’’ti. (dha. pa. 15);

‘‘Evaṃ ce sattā jāneyyuṃ, dukkhāyaṃ jātisambhavo;

Na pāṇo pāṇinaṃ haññe, pāṇaghātī hi socatī’’ti. (jā. 1.1.18);

Aññatarapurisavatthu paṭhamaṃ.

2. Mahākassapattherasaddhivihārikavatthu

Carañce nādhigaccheyyāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ jetavane viharanto mahākassapattherassa saddhivihārikaṃ ārabbha kathesi. Desanā rājagahe samuṭṭhitā.

Theraṃ kira rājagahaṃ nissāya pippaliguhāyaṃ vasantaṃ dve saddhivihārikā upaṭṭhahiṃsu. Tesu eko sakkaccaṃ vattaṃ karoti, eko tena kataṃ kataṃ attanā kataṃ viya dassento mukhodakadantakaṭṭhānaṃ paṭiyāditabhāvaṃ ñatvā, ‘‘bhante, mukhodakadantakaṭṭhāni me paṭiyāditāni, mukhaṃ dhovathā’’ti vadati, pādadhovananhānādikālepi evameva vadati. Itaro cintesi – ‘‘ayaṃ niccakālaṃ mayā kataṃ kataṃ attanā kataṃ viya katvā dasseti, hotu, kattabbayuttakamassa karissāmī’’ti. Tassa bhuñjitvā supantasseva nhānodakaṃ tāpetvā ekasmiṃ ghaṭe katvā piṭṭhikoṭṭhake ṭhapesi, udakatāpanabhājane pana nāḷimattaṃ udakaṃ sesetvā usumaṃ muñcantaṃ ṭhapesi. Taṃ itaro sāyanhasamaye pabujjhitvā usumaṃ nikkhantaṃ disvā ‘‘udakaṃ tāpetvā koṭṭhake ṭhapitaṃ bhavissatī’’ti vegena gantvā theraṃ vanditvā, ‘‘bhante, koṭṭhake udakaṃ ṭhapitaṃ, nhāyathā’’ti vatvā therena saddhiṃyeva koṭṭhakaṃ pāvisi. Thero udakaṃ apassanto ‘‘kahaṃ udakaṃ, āvuso’’ti āha. Daharo aggisālaṃ gantvā bhājane uḷuṅkaṃ otāretvā tucchabhāvaṃ ñatvā ‘‘passatha duṭṭhassa kammaṃ tucchabhājanaṃ uddhane āropetvā kuhiṃ gato, ahaṃ ‘koṭṭhake udaka’nti saññāya ārocesi’’nti ujjhāyanto ghaṭaṃ ādāya titthaṃ agamāsi. Itaropi piṭṭhikoṭṭhakato udakaṃ āharitvā koṭṭhake ṭhapesi.

Thero cintesi – ‘‘ayaṃ daharo ‘udakaṃ me tāpetvā koṭṭhake ṭhapitaṃ, etha, bhante, nhāyathā’ti vatvā idāni ujjhāyanto ghaṭaṃ ādāya titthaṃ gacchati, kiṃ nu kho eta’’nti upadhārento ‘‘ettakaṃ kālaṃ esa daharo iminā kataṃ vattaṃ attanāva kataṃ viya pakāsetī’’ti ñatvā sāyaṃ āgantvā nisinnassa ovādamadāsi, ‘‘āvuso, bhikkhunā nāma ‘attanā katameva kata’nti vattuṃ vaṭṭati, no akataṃ, tvaṃ idāneva ‘koṭṭhake udakaṃ ṭhapitaṃ, nhāyatha, bhante’ti vatvā mayi pavisitvā ṭhite ghaṭaṃ ādāya ujjhāyanto gacchasi, pabbajitassa nāma evaṃ kātuṃ na vaṭṭatī’’ti. So ‘‘passatha therassa kammaṃ, udakamattakaṃ nāma nissāya maṃ evaṃ vadesī’’ti kujjhitvā punadivase therena saddhiṃ piṇḍāya na pāvisi. Thero itarena saddhiṃ ekaṃ padesaṃ agamāsi. So tasmiṃ gate therassa upaṭṭhākakulaṃ gantvā ‘‘thero kahaṃ, bhante’’ti puṭṭho ‘‘therassa aphāsukaṃ jātaṃ, vihāreyeva nisinno’’ti āha. ‘‘Kiṃ pana, bhante, laddhuṃ vaṭṭatī’’ti? ‘‘Evarūpaṃ kira nāma āhāraṃ dethā’’ti vutte tena vuttaniyāmeneva sampādetvā adaṃsu. So antarāmaggeva taṃ bhattaṃ bhuñjitvā vihāraṃ gato. Theropi gataṭṭhāne mahantaṃ sukhumavatthaṃ labhitvā attanā saddhiṃ gatadaharassa adāsi. So taṃ rajitvā attano nivāsanapārupanaṃ akāsi.

Thero punadivase taṃ upaṭṭhākakulaṃ gantvā, ‘‘bhante, ‘tumhākaṃ kira aphāsukaṃ jāta’nti amhehi daharena vuttaniyāmeneva paṭiyādetvā āhāro pesito, paribhuñjitvā vo phāsukaṃ jāta’’nti vutte tuṇhī ahosi. Vihāraṃ pana gantvā taṃ daharaṃ vanditvā nisinnaṃ evamāha – ‘‘āvuso, tayā kira hiyyo, idaṃ nāma kataṃ, idaṃ pabbajitānaṃ na anucchavikaṃ, viññattiṃ katvā bhuñjituṃ na vaṭṭatī’’ti. So kujjhitvā there āghātaṃ bandhitvā ‘‘purimadivase udakamattaṃ nissāya maṃ musāvādiṃ katvā ajja attano upaṭṭhākakule bhattamuṭṭhiyā bhuttakāraṇā maṃ ‘viññattiṃ katvā bhuñjituṃ na vaṭṭatī’ti vadati, vatthampi tena attano upaṭṭhākasseva dinnaṃ, aho therassa bhāriyaṃ kammaṃ, jānissāmissa kattabbayuttaka’’nti punadivase there gāmaṃ pavisante sayaṃ vihāre ohīyitvā daṇḍaṃ gahetvā paribhogabhājanāni bhinditvā therassa paṇṇasālāya aggiṃ datvā yaṃ na jhāyati, taṃ muggarena paharanto bhinditvā nikkhamitvā palāto. So kālaṃ katvā avīcimahāniraye nibbatti.

Mahājano kathaṃ samuṭṭhāpesi – ‘‘therassa kira saddhivihāriko ovādamattaṃ asahanto kujjhitvā paṇṇasālaṃ jhāpetvā palāto’’ti. Atheko bhikkhu aparabhāge rājagahā nikkhamitvā satthāraṃ daṭṭhukāmo jetavanaṃ gantvā satthāraṃ vanditvā satthārā paṭisanthāraṃ katvā ‘‘kuto āgatosī’’ti puṭṭho ‘‘rājagahato, bhante’’ti āha. ‘‘Mama puttassa mahākassapassa khamanīya’’nti? ‘‘Khamanīyaṃ, bhante, eko pana saddhivihāriko ovādamattena kujjhitvā paṇṇasālaṃ jhāpetvā palāto’’ti. Satthā ‘‘na so idāneva ovādaṃ sutvā kujjhati, pubbepi kujjhiyeva. Na idāneva kuṭiṃ dūseti, pubbepi dūsesiyevā’’ti vatvā atītaṃ āhari –

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente himavantapadese eko siṅgilasakuṇo kulāvakaṃ katvā vasi. Athekadivasaṃ deve vassante eko makkaṭo sītena kampamāno taṃ padesaṃ agamāsi. Siṅgilo taṃ disvā gāthamāha –

‘‘Manussasseva te sīsaṃ, hatthapādā ca vānara;

Atha kena nu vaṇṇena, agāraṃ te na vijjatī’’ti. (jā. 1.4.81);

Makkaṭo ‘‘kiñcāpi me hatthapādā atthi, yāya pana paññāya vicāretvā agāraṃ kareyyaṃ, sā me paññā natthī’’ti cintetvā tamatthaṃ viññāpetukāmo imaṃ gāthamāha –

‘‘Manussasseva me sīsaṃ, hatthapādā ca siṅgila;

Yāhu seṭṭhā manussesu, sā me paññā na vijjatī’’ti. (jā. 1.4.82);

Atha naṃ ‘‘evarūpassa tava kathaṃ gharāvāso ijjhissatī’’ti garahanto siṅgilo imaṃ gāthādvayamāha –

‘‘Anavaṭṭhitacittassa, lahucittassa dubbhino;

Niccaṃ addhuvasīlassa, sukhabhāvo na vijjati.

‘‘So karassu ānubhāvaṃ, vītivattassu sīliyaṃ;

Sītavātaparittāṇaṃ, karassu kuṭavaṃ kapī’’ti. (jā. 1.4.83-84);

Makkaṭo ‘‘ayaṃ maṃ anavaṭṭhitacittaṃ lahucittaṃ mittadubbhiṃ addhuvasīlaṃ karoti, idānissa mittadubbhibhāvaṃ dassessāmī’’ti kulāvakaṃ viddhaṃsetvā vippakiri. Sakuṇo tasmiṃ kulāvakaṃ gaṇhante eva ekena passena nikkhamitvā palāyi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā makkaṭo kuṭidūsakabhikkhu ahosi, siṅgilasakuṇo kassapo ahosī’’ti. Jātakaṃ samodhānetvā ‘‘evaṃ, bhikkhave, na idāneva, pubbepi so ovādakkhaṇe kujjhitvā kuṭiṃ dūsesi, mama puttassa kassapassa evarūpena bālena saddhiṃ vasanato ekakasseva nivāso seyyo’’ti vatvā imaṃ gāthamāha –

61.

‘‘Carañce nādhigaccheyya, seyyaṃ sadisamattano;

Ekacariyaṃ daḷhaṃ kayirā, natthi bāle sahāyatā’’ti.

Tattha caranti iriyāpathacāraṃ aggahetvā manasācāro veditabbo, kalyāṇamittaṃ pariyesantoti attho. Seyyaṃ sadisamattanoti attano sīlasamādhipaññāguṇehi adhikataraṃ vā sadisaṃ vā na labheyya ce. Ekacariyanti etesu hi seyyaṃ labhamāno sīlādīhi vaḍḍhati, sadisaṃ labhamāno na parihāyati, hīnena pana saddhiṃ ekato vasanto ekato saṃbhogaparibhogaṃ karonto sīlādīhi parihāyati. Tena vuttaṃ – ‘‘evarūpo puggalo na sevitabbo na bhajitabbo na payirupāsitabbo aññatra anuddayā aññatra anukampā’’ti (pu. pa. 121; a. ni. 3.26). Tasmā sace kāruññaṃ paṭicca ‘‘ayaṃ maṃ nissāya sīlādīhi vaḍḍhissatī’’ti tamhā puggalā kiñci apaccāsīsanto taṃ saṅgaṇhituṃ sakkoti, iccetaṃ kusalaṃ. No ce sakkoti, ekacariyaṃ daḷhaṃ kayirā ekībhāvameva thiraṃ katvā sabbairiyāpathesu ekakova vihareyya. Kiṃ kāraṇā? Natthi bāle sahāyatāti sahāyatā nāma cūḷasīlaṃ majjhimasīlaṃ mahāsīlaṃ dasa kathāvatthūni terasa dhutaṅgaguṇā vipassanāguṇā cattāro maggā cattāri phalāni tisso vijjā cha abhiññā. Ayaṃ sahāyatāguṇo bālaṃ nissāya natthīti.

Desanāvasāne āgantuko bhikkhu sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pāpuṇiṃsu, desanā mahājanassa sātthikā ahosīti.

Mahākassapattherasaddhivihārikavatthu dutiyaṃ.

3. Ānandaseṭṭhivatthu

Puttā matthīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto ānandaseṭṭhiṃ ārabbha kathesi.

Sāvatthiyaṃ kira ānandaseṭṭhi nāma cattālīsakoṭivibhavo mahāmaccharī ahosi. So anvaḍḍhamāsaṃ ñātake sannipātetvā puttaṃ mūlasiriṃ nāma tīsu velāsu evaṃ ovadati – ‘‘idaṃ cattālīsakoṭidhanaṃ ‘bahū’’’ti mā saññaṃ kari, vijjamānaṃ dhanaṃ na dātabbaṃ, navaṃ dhanaṃ uppādetabbaṃ. Ekekampi hi kahāpaṇaṃ vayaṃ karontassa pana khīyateva. Tasmā –

‘‘Añjanānaṃ khayaṃ disvā, upacikānañca ācayaṃ;

Madhūnañca samāhāraṃ, paṇḍito gharamāvase’’ti.

So aparena samayena attano pañca mahānidhiyo puttassa anācikkhitvā dhananissito maccheramalamalino kālaṃ katvā tasseva nagarassa ekasmiṃ dvāragāmake caṇḍālānaṃ kulasahassaṃ paṭivasati. Tatthekissā caṇḍāliyā kucchismiṃ paṭisandhiṃ gaṇhi. Rājā tassa kālakiriyaṃ sutvā puttamassa mūlasiriṃ pakkosāpetvā seṭṭhiṭṭhāne ṭhapesi. Tampi caṇḍālakulasahassaṃ ekatova bhatiyā kammaṃ katvā jīvamānaṃ tassa paṭisandhiggahaṇato paṭṭhāya neva bhatiṃ labhati, na yāpanamattato paraṃ bhattapiṇḍampi. Te ‘‘mayaṃ etarahi kammaṃ karontāpi piṇḍabhattampi na labhāma, amhākaṃ antare kāḷakaṇṇiyā bhavitabba’’nti dve koṭṭhāsā hutvā yāva tassa mātāpitaro visuṃ honti, tāva vibhajitvā ‘‘imasmiṃ kule kāḷakaṇṇī uppannā’’ti tassa mātaraṃ nīhariṃsu.

Sāpi yāvassā so kucchigato, tāva yāpanamattampi kicchena labhitvā puttaṃ vijāyi. Tassa hatthā ca pādā ca akkhīni ca kaṇṇā ca nāsā ca mukhañca yathāṭhāne na ahesuṃ. So evarūpena aṅgavekallena samannāgato paṃsupisācako viya ativirūpo ahosi. Evaṃ santepi taṃ mātā na pariccaji. Kucchiyaṃ vasitaputtasmiñhi sineho balavā hoti. Sā taṃ kicchena posayamānā taṃ ādāya gatadivase kiñci alabhitvā gehe katvā sayameva gatadivase bhatiṃ labhati. Atha naṃ piṇḍāya caritvā jīvituṃ samatthakāle sā kapālakaṃ hatthe ṭhapetvā, ‘‘tāta, mayaṃ taṃ nissāya mahādukkhaṃ pattā, idāni na sakkomi taṃ posetuṃ, imasmiṃ nagare kapaṇaddhikādīnaṃ paṭiyattabhattāni atthi, tattha bhikkhāya caritvā jīvāhī’’ti taṃ vissajjesi. So gharapaṭipāṭiyā caranto ānandaseṭṭhikāle nivuttaṭṭhānaṃ gantvā jātissaro hutvā attano gehaṃ pāvisi. Tīsu pana dvārakoṭṭhakesu na koci sallakkhesi. Catutthe dvārakoṭṭhake mūlasiriseṭṭhino puttakā disvā ubbiggahadayā parodiṃsu. Atha naṃ seṭṭhipurisā ‘‘nikkhama kāḷakaṇṇī’’ti pothetvā nīharitvā saṅkāraṭṭhāne khipiṃsu. Satthā ānandattherena pacchāsamaṇena piṇḍāya caranto taṃ ṭhānaṃ patto theraṃ oloketvā tena puṭṭho taṃ pavattiṃ ācikkhi. Thero mūlasiriṃ pakkosāpesi. Atha mahājanakāyo sannipati. Satthā mūlasiriṃ āmantetvā ‘‘jānāsi eta’’nti pucchitvā ‘‘na jānāmī’’ti vutte, ‘‘pitā te ānandaseṭṭhī’’ti vatvā asaddahantaṃ ‘‘ānandaseṭṭhi puttassa te pañca mahānidhiyo ācikkhāhī’’ti ācikkhāpetvā saddahāpesi. So satthāraṃ saraṇaṃ agamāsi. Tassa dhammaṃ desento imaṃ gāthamāha –

62.

‘‘Puttā matthi dhanammatthi, iti bālo vihaññati;

Attā hi attano natthi, kuto puttā kuto dhana’’nti.

Tassattho puttā me atthi, dhanaṃ me atthi, iti bālo puttataṇhāya ceva dhanataṇhāya ca haññati vihaññati dukkhayati, ‘‘puttā me nassiṃsū’’ti vihaññati, ‘‘nassantī’’ti vihaññati, ‘‘nassissantī’’ti vihaññati. Dhanepi eseva nayo. Iti chahākārehi vihaññati. ‘‘Putte posessāmī’’ti rattiñca divā ca thalajalapathādīsu nānappakārato vāyamantopi vihaññati, ‘‘dhanaṃ uppādessāmī’’ti kasivāṇijjādīni karontopi vihaññateva. Evaṃ vihaññassa ca attā hi attano natthi tena vighātena dukkhitaṃ attānaṃ sukhitaṃ kātuṃ asakkontassa pavattiyampissa attā hi attano natthi, maraṇamañce nipannassa māraṇantikāhi vedanāhi aggijālāhi viya pariḍayhamānassa chijjamānesu sandhibandhanesu, bhijjamānesu aṭṭhisaṅghāṭesu nimīletvā paralokaṃ ummīletvā idhalokaṃ passantassāpi divase divase dvikkhattuṃ nhāpetvā tikkhattuṃ bhojetvā gandhamālādīhi alaṅkaritvā yāvajīvaṃ positopi sahāyabhāvena dukkhaparittāṇaṃ kātuṃ asamatthatāya attā hi attano natthi. Kuto puttā kuto dhanaṃ puttā vā dhanaṃ vā tasmiṃ samaye kimeva karissanti, ānandaseṭṭhinopi kassaci kiñci adatvā puttassatthāya dhanaṃ saṇṭhapetvā pubbe vā maraṇamañce nipannassa, idāni vā imaṃ dukkhaṃ pattassa kuto puttā kuto dhanaṃ. Puttā vā dhanaṃ vā tasmiṃ samaye kiṃ dukkhaṃ hariṃsu, kiṃ vā sukhaṃ uppādayiṃsūti.

Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Desanā mahājanassa sātthikā ahosīti.

Ānandaseṭṭhivatthu tatiyaṃ.

4. Gaṇṭhibhedakacoravatthu

Yo bāloti imaṃ dhammadesanaṃ satthā jetavane viharanto gaṇṭhibhedakacore ārabbha kathesi.

Te kira dve sahāyakā dhammassavanatthāya gacchantena mahājanena saddhiṃ jetavanaṃ gantvā eko dhammakathaṃ assosi, eko attano gayhūpagaṃ olokesi. Tesu eko dhammaṃ suṇamāno sotāpattiphalaṃ pāpuṇi, itaro ekassa dussante baddhaṃ pañcamāsakamattaṃ labhi. Tassa taṃ gehe pākabhattaṃ jātaṃ, itarassa gehe na paccati. Atha naṃ sahāyakacoro attano bhariyāya saddhiṃ uppaṇḍayamāno ‘‘tvaṃ atipaṇḍitatāya attano gehe pākabhattamūlampi na nipphādesī’’ti āha. Itaro pana ‘‘bālabhāveneva vatāyaṃ attano paṇḍitabhāvaṃ maññatī’’ti taṃ pavattiṃ satthu ārocetuṃ ñātīhi saddhiṃ jetavanaṃ gantvā ārocesi. Satthā tassa dhammaṃ desento imaṃ gāthamāha –

63.

‘‘Yo bālo maññati bālyaṃ, paṇḍito vāpi tena so;

Bālo ca paṇḍitamānī, sa ve ‘bālo’ti vuccatī’’ti.

Tattha yo bāloti yo andhabālo apaṇḍito samāno ‘‘bālo aha’’nti attano bālyaṃ bālabhāvaṃ maññati jānāti. Tena soti tena kāraṇena so puggalo paṇḍito vāpi hoti paṇḍitasadiso vā. So hi ‘‘bālo aha’’nti jānamāno aññaṃ paṇḍitaṃ upasaṅkamanto payirupāsanto tena paṇḍitabhāvatthāya ovadiyamāno anusāsiyamāno taṃ ovādaṃ gaṇhitvā paṇḍito vā hoti paṇḍitataro vā. Sa ve bāloti yo ca bālo samāno ‘‘ko añño mayā sadiso bahussuto vā dhammakathiko vā vinayadharo vā dhutaṅgadharo vā atthī’’ti evaṃ paṇḍitamānī hoti. So aññaṃ paṇḍitaṃ anupasaṅkamanto apayirupāsanto neva pariyattiṃ uggaṇhāti, na paṭipattiṃ pūreti, ekantabālabhāvameva pāpuṇāti. So gaṇṭhibhedakacoro viya. Tena vuttaṃ ‘‘sa ve ‘bālo’ti vuccatī’’ti.

Desanāpariyosāne itarassa ñātakehi saddhiṃ mahājano sotāpattiphalādīni pāpuṇīti.

Gaṇṭhibhedakacoravatthu catutthaṃ.

5. Udāyittheravatthu

Yāvajīvampi ce bāloti imaṃ dhammadesanaṃ satthā jetavane viharanto udāyittheraṃ ārabbha kathesi.

So kira mahātheresu paṭikkantesu dhammasabhaṃ gantvā dhammāsane nisīdi. Atha naṃ ekadivasaṃ āgantukā bhikkhū disvā ‘‘ayaṃ bahussuto mahāthero bhavissatī’’ti maññamānā khandhādipaṭisaṃyuttaṃ pañhaṃ pucchitvā kiñci ajānamānaṃ ‘‘ko eso, buddhehi saddhiṃ ekavihāre vasamāno khandhadhātuāyatanamattampi na jānātī’’ti garahitvā taṃ pavattiṃ tathāgatassa ārocesuṃ. Satthā tesaṃ dhammaṃ desento imaṃ gāthamāha –

64.

‘‘Yāvajīvampi ce bālo, paṇḍitaṃ payirupāsati;

Na so dhammaṃ vijānāti, dabbī sūparasaṃ yathā’’ti.

Tassattho bālo nāmesa yāvajīvampi paṇḍitaṃ upasaṅkamanto payirupāsanto ‘‘idaṃ buddhavacanaṃ, ettakaṃ buddhavacana’’nti evaṃ pariyattidhammaṃ vā ‘‘ayaṃ cāro, ayaṃ vihāro, ayaṃ ācāro, ayaṃ gocaro, idaṃ sāvajjaṃ, idaṃ anavajjaṃ, idaṃ sevitabbaṃ, idaṃ na sevitabbaṃ, idaṃ paṭivijjhitabbaṃ, idaṃ sacchikātabba’’nti evaṃ paṭipattipaṭivedhadhammaṃ vā na jānāti. Yathā kiṃ? Dabbī sūparasaṃ yathāti. Yathā hi dabbī yāva parikkhayā nānappakārāya sūpavikatiyā samparivattamānāpi ‘‘idaṃ loṇikaṃ, idaṃ aloṇikaṃ, idaṃ tittakaṃ, idaṃ khārikaṃ, idaṃ kaṭukaṃ, idaṃ ambilaṃ, idaṃ anambilaṃ, idaṃ kasāva’’nti sūparasaṃ na jānāti, evameva bālo yāvajīvampi paṇḍitaṃ payirupāsamāno vuttappakāraṃ dhammaṃ na jānātīti.

Desanāvasāne āgantukā bhikkhū āsavehi cittāni vimucciṃsūti.

Udāyittheravatthu pañcamaṃ.

6. Tiṃsamattapāveyyakabhikkhuvatthu

Muhuttamapi ce viññūti imaṃ dhammadesanaṃ satthā jetavane viharanto tiṃsamatte pāveyyake bhikkhū ārabbha kathesi.

Tesañhi bhagavā itthiṃ pariyesantānaṃ kappāsikavanasaṇḍe paṭhamaṃ dhammaṃ desesi. Tadā te sabbeva ehibhikkhubhāvaṃ patvā iddhimayapattacīvaradharā hutvā terasa dhutaṅgāni samādāya vattamānā punapi dīghassa addhuno accayena satthāraṃ upasaṅkamitvā anamataggadhammadesanaṃ sutvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Bhikkhū ‘‘aho vatimehi bhikkhūhi khippameva dhammo viññāto’’ti dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā taṃ sutvā ‘‘na, bhikkhave, idāneva, pubbepi ime tiṃsamattā sahāyakā dhuttā hutvā tuṇḍilajātake (jā. 1.6.88 ādayo) mahātuṇḍilassa dhammadesanaṃ sutvāpi khippameva dhammaṃ viññāya pañca sīlāni samādiyiṃsu, te teneva upanissayena etarahi nisinnāsaneyeva arahattaṃ pattā’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

65.

‘‘Muhuttamapi ce viññū, paṇḍitaṃ payirupāsati;

Khippaṃ dhammaṃ vijānāti, jivhā sūparasaṃ yathā’’ti.

Tassattho viññū paṇḍitapuriso muhuttamapi ce aññaṃ paṇḍitaṃ payirupāsati, so tassa santike uggaṇhanto paripucchanto khippameva pariyattidhammaṃ vijānāti. Tato kammaṭṭhānaṃ kathāpetvā paṭipattiyaṃ ghaṭento vāyamanto yathā nāma anupahatajivhāpasādo puriso rasavijānanatthaṃ jivhagge ṭhapetvā eva loṇikādibhedaṃ rasaṃ vijānāti, evaṃ paṇḍito khippameva lokuttaradhammampi vijānātīti.

Desanāvasāne bahū bhikkhū arahattaṃ pāpuṇiṃsūti.

Tiṃsamattapāveyyakabhikkhuvatthu chaṭṭhaṃ.

7. Suppabuddhakuṭṭhivatthu

Caranti bālā dummedhāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto suppabuddhakuṭṭhiṃ ārabbha kathesi. Suppabuddhakuṭṭhivatthu udāne (udā. 43) āgatameva.

Tadā hi suppabuddhakuṭṭhi parisapariyante nisinno bhagavato dhammadesanaṃ sutvā sotāpattiphalaṃ patvā attanā paṭiladdhaguṇaṃ satthu ārocetukāmo parisamajjhe ogāhituṃ avisahanto mahājanassa satthāraṃ vanditvā anugantvā nivattanakāle vihāraṃ agamāsi. Tasmiṃ khaṇe sakko devarājā ‘‘ayaṃ suppabuddhakuṭṭhi attano satthu sāsane paṭiladdhaguṇaṃ pākaṭaṃ kātukāmo’’ti ñatvā ‘‘vīmaṃsissāmi na’’nti gantvā ākāse ṭhitova etadavoca – ‘‘suppabuddha, tvaṃ manussadaliddo manussavarāko, ahaṃ te apariyantaṃ dhanaṃ dassāmi, ‘buddho na buddho, dhammo na dhammo, saṅgho na saṅgho, alaṃ me buddhena, alaṃ me dhammena, alaṃ me saṅghenā’ti vadehī’’ti. Atha naṃ so āha – ‘‘kosi tva’’nti? ‘‘Ahaṃ sakko’’ti. Andhabāla, ahirika tvaṃ mayā saddhiṃ kathetuṃ na yuttarūpo, tvaṃ maṃ ‘‘duggato daliddo kapaṇo’’ti vadesi, nevāhaṃ duggato, na daliddo, sukhappatto ahamasmi mahaddhano –

‘‘Saddhādhanaṃ sīladhanaṃ, hirī ottappiyaṃ dhanaṃ;

Sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.

‘‘Yassa ete dhanā atthi, itthiyā purisassa vā;

‘Adaliddo’ti taṃ āhu, amoghaṃ tassa jīvita’’nti. (a. ni. 7.5-6) –

Imāni me sattavidhaariyadhanāni santi, yesañhi imāni satta dhanāni santi, na te buddhehi vā paccekabuddhehi vā ‘‘daliddā’’ti vuccantīti. Sakko tassa kathaṃ sutvā taṃ antarāmagge ohāya satthu santikaṃ gantvā sabbaṃ taṃ vacanapaṭivacanaṃ ārocesi. Atha naṃ bhagavā āha – ‘‘na kho, sakka, sakkā tādisānaṃ satenapi sahassenapi suppabuddhakuṭṭhiṃ ‘buddho na buddho’ti vā, ‘dhammo na dhammo’ti vā, ‘saṅgho na saṅgho’ti vā kathāpetu’’nti. Suppabuddhopi kho kuṭṭhi satthu santikaṃ gantvā satthārā katapaṭisanthāro sammodamāno attanā paṭiladdhaguṇaṃ ārocetvā vuṭṭhāyāsanā pakkāmi. Atha naṃ acirapakkantaṃ gāvī taruṇavacchā jīvitā voropesi.

Sā kira ekā yakkhinī pukkusātikulaputtaṃ, bāhiyaṃ dārucīriyaṃ, tambadāṭhikacoraghātakaṃ, suppabuddhakuṭṭhinti imesaṃ catunnaṃ janānaṃ anekasate attabhāve gāvī hutvā jīvitā voropesi. Te kira atīte cattāro seṭṭhiputtā hutvā ekaṃ nagarasobhiniṃ gaṇikaṃ uyyānaṃ netvā divasaṃ sampattiṃ anubhavitvā sāyanhasamaye evaṃ sammantayiṃsu – ‘‘imasmiṃ ṭhāne añño natthi, imissā amhehi dinnaṃ kahāpaṇasahassañca sabbañca pasādhanabhaṇḍaṃ gahetvā imaṃ māretvā gacchāmā’’ti. Sā tesaṃ kathaṃ sutvā ‘‘ime nillajjā, mayā saddhiṃ abhiramitvā idāni maṃ māretukāmā, jānissāmi nesaṃ kattabbayuttaka’’nti tehi māriyamānā ‘‘ahaṃ yakkhinī hutvā yathā maṃ ete mārenti, evameva te māretuṃ samatthā bhaveyya’’nti patthanaṃ akāsi. Tassa nissandena ime māresi. Sambahulā bhikkhū tassa kālakiriyaṃ bhagavato ārocetvā ‘‘tassa kā gati, kena ca kāraṇena kuṭṭhibhāvaṃ patto’’ti pucchiṃsu. Satthā sotāpattiphalaṃ patvā tassa tāvatiṃsabhavane uppannabhāvañca tagarasikhipaccekabuddhaṃ disvā niṭṭhubhitvā apasabyaṃ katvā dīgharattaṃ niraye paccitvā vipākāvasesena idāni kuṭṭhibhāvappattiñca byākaritvā, ‘‘bhikkhave, ime sattā attanāva attano kaṭukavipākakammaṃ karontā vicarantī’’ti vatvā anusandhiṃ ghaṭetvā uttari dhammaṃ desento imaṃ gāthamāha –

66.

‘‘Caranti bālā dummedhā, amitteneva attanā;

Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphala’’nti.

Tattha carantīti catūhi iriyāpathehi akusalameva karontā vicaranti. Bālāti idhalokatthañca paralokatthañca ajānantā idha bālā nāma. Dummedhāti duppaññā. Amitteneva attanāti attanā amittabhūtena viya verinā hutvā. Kaṭukapphalanti tikhiṇaphalaṃ dukkhaphalanti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Suppabuddhakuṭṭhivatthu sattamaṃ.

8. Kassakavatthu

Na taṃ kammaṃ kataṃ sādhūti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ kassakaṃ ārabbha kathesi.

So kira sāvatthito avidūre ekaṃ khettaṃ kasati. Corā udakaniddhamanena nagaraṃ pavisitvā ekasmiṃ aḍḍhakule umaṅgaṃ bhinditvā bahuṃ hiraññasuvaṇṇaṃ gahetvā udakaniddhamaneneva nikkhamiṃsu. Eko coro te vañcetvā ekaṃ sahassatthavikaṃ ovaṭṭikāya katvā taṃ khettaṃ gantvā tehi saddhiṃ bhaṇḍaṃ bhājetvā ādāya gacchanto ovaṭṭikato patamānaṃ sahassatthavikaṃ na sallakkhesi. Taṃ divasaṃ satthā paccūsasamaye lokaṃ volokento taṃ kassakaṃ attano ñāṇajālassa antopaviṭṭhaṃ disvā ‘‘kiṃ nu kho bhavissatī’’ti upadhārayamāno idaṃ addasa – ‘‘ayaṃ kassako pātova kasituṃ gamissati, bhaṇḍasāmikā corānaṃ anupadaṃ gantvā ovaṭṭikato patamānaṃ sahassatthavikaṃ disvā etaṃ gaṇhissanti, maṃ ṭhapetvā tassa añño sakkhī nāma na bhavissati, sotāpattimaggassa upanissayopissa atthi, tattha mayā gantuṃ vaṭṭatī’’ti. Sopi kassako pātova kasituṃ gato. Satthā ānandattherena pacchāsamaṇena tattha agamāsi. Kassako satthāraṃ disvā gantvā bhagavantaṃ vanditvā puna kasituṃ ārabhi. Satthā tena saddhiṃ kiñci avatvāva sahassatthavikāya patitaṭṭhānaṃ gantvā taṃ disvā ānandattheraṃ āha – ‘‘passa, ānanda, āsīviso’’ti. ‘‘Passāmi, bhante, ghoraviso’’ti.

Kassako taṃ kathaṃ sutvā ‘‘mama velāya vā avelāya vā vicaraṇaṭṭhānametaṃ, āsīviso kirettha atthī’’ti cintetvā satthari ettakaṃ vatvā pakkante ‘‘māressāmi na’’nti patodalaṭṭhiṃ ādāya gato sahassabhaṇḍikaṃ disvā ‘‘imaṃ sandhāya satthārā kathitaṃ bhavissatī’’ti taṃ ādāya nivatto, abyattatāya ekamante ṭhapetvā paṃsunā paṭicchādetvā puna kasituṃ ārabhi. Manussā ca vibhātāya rattiyā gehe corehi katakammaṃ disvā padānupadaṃ gacchantā taṃ khettaṃ gantvā tattha corehi bhaṇḍassa bhājitaṭṭhānaṃ disvā kassakassa padavalañjaṃ addasaṃsu. Te tassa padānusārena gantvā thavikāya ṭhapitaṭṭhānaṃ disvā paṃsuṃ viyūhitvā thavikaṃ ādāya ‘‘tvaṃ gehaṃ vilumpitvā khettaṃ kasamāno viya vicarasī’’ti tajjetvā pothetvā netvā rañño dassayiṃsu. Rājā taṃ pavattiṃ sutvā tassa vadhaṃ āṇāpesi. Rājapurisā taṃ pacchābāhaṃ bandhitvā kasāhi tāḷentā āghātanaṃ nayiṃsu. So kasāhi tāḷiyamāno aññaṃ kiñci avatvā ‘‘passānanda, āsīvisoti, passāmi bhagavā ghoraviso’’ti vadanto gacchati. Atha naṃ rājapurisā ‘‘tvaṃ satthu ceva ānandattherassa ca kathaṃ kathesi, kiṃ nāmeta’’nti pucchitvā – ‘‘rājānaṃ daṭṭhuṃ labhamāno kathessāmī’’ti vutte rañño santikaṃ netvā rañño taṃ pavattiṃ kathayiṃsu. Atha naṃ rājā ‘‘kasmā evaṃ kathesī’’ti pucchi. So ‘‘nāhaṃ, deva, coro’’ti vatvā kasanatthāya nikkhantakālato paṭṭhāya sabbaṃ taṃ pavattiṃ rañño ācikkhi. Rājā tassa kathaṃ sutvā ‘‘ayaṃ bhaṇe loke aggapuggalaṃ satthāraṃ sakkhiṃ apadisati, na yuttaṃ etassa dosaṃ āropetuṃ, ahamettha kattabbaṃ jānissāmī’’ti taṃ ādāya sāyanhasamaye satthu santikaṃ gantvā satthāraṃ pucchi – ‘‘bhagavā kacci tumhe ānandattherena saddhiṃ etassa kassakassa kasanaṭṭhānaṃ gatā’’ti? ‘‘Āma, mahārājā’’ti. ‘‘Kiṃ vo tattha diṭṭha’’nti? ‘‘Sahassatthavikā, mahārājā’’ti. ‘‘Disvā kiṃ avocutthā’’ti? ‘‘Idaṃ nāma, mahārājā’’ti. ‘‘Bhante, sacāyaṃ puriso tumhādisaṃ apadisaṃ nākarissa, na jīvitaṃ alabhissa, tumhehi pana kathitakathaṃ kathetvā tena jīvitaṃ laddha’’nti. Taṃ sutvā satthā ‘‘āma, mahārāja, ahampi ettakameva vatvā gato, paṇḍitena nāma yaṃ kammaṃ katvā pacchānutappaṃ hoti, taṃ na kattabba’’nti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

67.

‘‘Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;

Yassa assumukho rodaṃ, vipākaṃ paṭisevatī’’ti.

Tattha na taṃ kammanti yaṃ nirayādīsu nibbattanasamatthaṃ dukkhudrayaṃ kammaṃ katvā anussaranto anussaritānussaritakkhaṇe anutappati anusocati, taṃ kataṃ na sādhu na sundaraṃ niratthakaṃ. Yassa assumukhoti yassa assūhi tintamukho rodanto vipākaṃ anubhotīti.

Desanāvasāne kassako upāsako sotāpattiphalaṃ patto, sampattabhikkhūpi sotāpattiphalādīni pāpuṇiṃsūti.

Kassakavatthu aṭṭhamaṃ.

9. Sumanamālākāravatthu

Tañca kammaṃ kataṃ sādhūti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sumanaṃ nāma mālākāraṃ ārabbha kathesi.

So kira devasikaṃ bimbisārarājānaṃ pātova aṭṭhahi sumanapupphanāḷīhi upaṭṭhahanto aṭṭha kahāpaṇe labhati. Athekadivasaṃ tasmiṃ pupphāni gahetvā nagaraṃ paviṭṭhamatte bhagavā mahābhikkhusaṅghaparivuto chabbaṇṇaraṃsiyo vissajjetvā mahatā buddhānubhāvena mahatiyā buddhalīḷāya nagaraṃ piṇḍāya pāvisi. Bhagavā hi ekadā chabbaṇṇaraṃsiyo cīvarena paṭicchādetvā aññataro piṇḍapātiko viya carati tiṃsayojanamaggaṃ aṅgulimālassa paccuggamanaṃ gacchanto viya, ekadā chabbaṇṇaraṃsiyo vissajjetvā kapilavatthuppavesanādīsu viya. Tasmimpi divase sarīrato chabbaṇṇaraṃsiyo vissajjento mahantena buddhānubhāvena mahatiyā buddhalīḷāya rājagahaṃ pāvisi. Mālākāro bhagavato ratanagghiyasadisaṃ attabhāvaṃ disvā dvattiṃsamahāpurisalakkhaṇaasītānubyañjanasarīrasobhaggaṃ oloketvā pasannacitto ‘‘kiṃ nu kho satthu adhikāraṃ karomī’’ti cintetvā aññaṃ apassanto ‘‘imehi pupphehi bhagavantaṃ pūjessāmī’’ti cintetvā puna cintesi – ‘‘imāni rañño nibaddhaṃ upaṭṭhānapupphāni, rājā imāni alabhanto maṃ bandhāpeyya vā ghātāpeyya vā raṭṭhato vā pabbājeyya, kiṃ nu kho karomī’’ti? Athassa etadahosi ‘‘rājā maṃ ghātetu vā bandhāpetu vā raṭṭhato pabbājetu vā, so hi mayhaṃ dadamānopi imasmiṃ attabhāve jīvitamattaṃ dhanaṃ dadeyya, satthupūjā pana me anekāsu kappakoṭīsu alaṃ hitāya ceva sukhāya cā’’ti attano jīvitaṃ tathāgatassa pariccaji.

So ‘‘yāva me pasannaṃ cittaṃ na patikuṭati, taṃ tāvadeva pūjaṃ karissāmī’’ti haṭṭhatuṭṭho udaggudaggo satthāraṃ pūjesi. Kathaṃ? Paṭhamaṃ tāva dveva pupphamuṭṭhiyo tathāgatassa upari khipi, tā uparimatthake vitānaṃ hutvā aṭṭhaṃsu. Aparā dve muṭṭhiyo khipi, tā dakkhiṇahatthapassena mālāpaṭacchannena otaritvā aṭṭhaṃsu. Aparā dve muṭṭhiyo khipi, tā piṭṭhipassena otaritvā tatheva aṭṭhaṃsu. Aparā dve muṭṭhiyo khipi, tā vāmahatthapassena otaritvā tatheva aṭṭhaṃsu. Evaṃ aṭṭha nāḷiyo aṭṭha muṭṭhiyo hutvā catūsu ṭhānesu tathāgataṃ parikkhipiṃsu. Purato gamanadvāramattameva ahosi. Pupphānaṃ vaṇṭāni anto ahesuṃ, pattāni bahimukhāni. Bhagavā rajatapattaparikkhitto viya hutvā pāyāsi. Pupphāni acittakānipi sacittakaṃ nissāya sacittakāni viya abhijjitvā apatitvā satthārā saddhiṃyeva gacchanti, ṭhitaṭhitaṭṭhāne tiṭṭhanti. Satthu sarīrato satasahassavijjulatā viya raṃsiyo nikkhamiṃsu. Purato ca pacchato ca dakkhiṇato ca vāmato ca sīsamatthakato ca nirantaraṃ nikkhantaraṃsīsu ekāpi sammukhasammukhaṭṭhāneneva apalāyitvā sabbāpi satthāraṃ tikkhattuṃ padakkhiṇaṃ katvā taruṇatālakkhandhappamāṇā hutvā purato eva dhāvanti. Sakalanagaraṃ saṅkhubhi. Antonagare nava koṭiyo, bahinagare nava koṭiyoti aṭṭhārasasu koṭīsu ekopi puriso vā itthī vā bhikkhaṃ gahetvā anikkhanto nāma natthi. Mahājano sīhanādaṃ nadanto celukkhepasahassāni karonto satthu puratova gacchati. Satthāpi mālākārassa guṇaṃ pākaṭaṃ kātuṃ tigāvutappamāṇe nagare bhericaraṇamaggeneva acari. Mālākārassa sakalasarīraṃ pañcavaṇṇāya pītiyā paripūri.

So thokaññeva tathāgatena saddhiṃ caritvā manosilārase nimuggo viya buddharasmīnaṃ anto paviṭṭho satthāraṃ thometvā vanditvā tucchapacchimeva gahetvā gehaṃ agamāsi. Atha naṃ bhariyā pucchi ‘‘kahaṃ pupphānī’’ti? ‘‘Satthā me pūjito’’ti. ‘‘Rañño dāni kiṃ karissasī’’ti? ‘‘Rājā maṃ ghātetu vā raṭṭhato vā nīharatu, ahaṃ jīvitaṃ pariccajitvā satthāraṃ pūjesiṃ, sabbapupphāni aṭṭha muṭṭhiyova ahesuṃ, evarūpā nāma pūjā jātā. Mahājano ukkuṭṭhisahassāni karonto satthārā saddhiṃ carati, yo esa mahājanassa ukkuṭṭhisaddo, tasmiṃ ṭhāne eso’’ti. Athassa bhariyā andhabālatāya evarūpe pāṭihāriye pasādaṃ nāma ajanetvā taṃ akkositvā paribhāsitvā ‘‘rājāno nāma caṇḍā, sakiṃ kuddhā hatthapādādicchedanena bahumpi anatthaṃ karonti, tayā katakammena mayhampi anattho siyā’’ti putte ādāya rājakulaṃ gantvā raññā pakkositvā ‘‘kiṃ eta’’nti pucchitā āha – ‘‘mama sāmiko tumhākaṃ upaṭṭhānapupphehi satthāraṃ pūjetvā tucchahattho gharaṃ āgantvā ‘kahaṃ pupphānī’ti mayā puṭṭho idaṃ nāma vadesi, ahaṃ taṃ paribhāsitvā ‘rājāno nāma caṇḍā, sakiṃ kuddhā hatthapādādicchedanena bahumpi anatthaṃ karonti, tayā katakammena mayhampi anattho siyā’ti taṃ chaḍḍetvā idhāgatā, tena kataṃ kammaṃ sukataṃ vā hotu, dukkaṭaṃ vā, tassevetaṃ, mayā tassa chaḍḍitabhāvaṃ jānāhi, devā’’ti. Rājā paṭhamadassaneneva sotāpattiphalaṃ patto saddho pasanno ariyasāvako cintesi – ‘‘aho ayaṃ itthī andhabālā, evarūpe guṇe pasādaṃ na uppādesī’’ti. So kuddho viya hutvā, ‘‘amma, kiṃ vadesi, mayhaṃ upaṭṭhānapupphehi tena pūjā katā’’ti? ‘‘Āma, devā’’ti. ‘‘Bhaddakaṃ te kataṃ taṃ chaḍḍentiyā, mama pupphehi pūjākārassa ahaṃ kattabbayuttakaṃ jānissāmī’’ti taṃ uyyojetvā vegena satthu santikaṃ gantvā vanditvā satthārā saddhiṃyeva vicari.

Satthā rañño cittappasādaṃ ñatvā bhericaraṇavīthiyā nagaraṃ caritvā rañño gharadvāraṃ agamāsi. Rājā pattaṃ gahetvā satthāraṃ gehaṃ pavesetukāmo ahosi. Satthā pana rājaṅgaṇeyeva nisīdanākāraṃ dassesi. Rājā taṃ ñatvā ‘‘sīghaṃ maṇḍapaṃ karothā’’ti taṅkhaṇaññeva maṇḍapaṃ kārāpesi. Nisīdi satthā saddhiṃ bhikkhusaṅghena. Kasmā pana satthā rājagehaṃ na pāvisi?

Evaṃ kirassa ahosi – ‘‘sacāhaṃ anto pavisitvā nisīdeyyaṃ, mahājano maṃ daṭṭhuṃ na labheyya, mālākārassa guṇo pākaṭo na bhaveyya, rājaṅgaṇe pana maṃ nisinnaṃ mahājano daṭṭhuṃ labhissati, mālākārassa guṇo pākaṭo bhavissatī’’ti. Guṇavantānañhi guṇaṃ buddhā eva pākaṭaṃ kātuṃ sakkonti, avasesajano guṇavantānaṃ guṇaṃ kathento maccharāyati. Cattāro pupphapaṭā catuddisaṃ aṭṭhaṃsu. Mahājano satthāraṃ parivāresi. Rājā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītenāhārena parivisi. Satthā bhattakiccāvasāne anumodanaṃ katvā purimanayeneva catūhi pupphapaṭehi parikkhitto sīhanādaṃ nadanto mahājanena parivuto vihāraṃ agamāsi. Rājā satthāraṃ anugantvā nivatto mālākāraṃ pakkosāpetvā ‘‘mama āharitapupphehi kinti katvā satthāraṃ pūjesī’’ti pucchi. Mālākāro ‘‘rājā maṃ ghātetu vā raṭṭhato vā pabbājetūti jīvitaṃ pariccajitvā pūjesiṃ devā’’ti āha. Rājā ‘‘tvaṃ mahāpuriso nāmā’’ti vatvā aṭṭha hatthī ca asse ca dāse ca dāsiyo ca mahāpasādhanāni ca aṭṭha kahāpaṇasahassāni ca rājakulato nīharitvā sabbālaṅkārappaṭimaṇḍitā aṭṭha nāriyo ca aṭṭha gāmavare cāti idaṃ sabbaṭṭhakaṃ nāma dānaṃ adāsi.

Ānandatthero cintesi – ‘‘ajja pātova paṭṭhāya sīhanādasahassāni ceva celukkhepasahassāni ca pavattanti, ko nu kho mālākārassa vipāko’’ti? So satthāraṃ pucchi. Atha naṃ satthā āha – ‘‘ānanda, iminā mālākārena appamattakaṃ kammaṃ kata’’nti mā sallakkhesi, ayañhi mayhaṃ jīvitaṃ pariccajitvā pūjaṃ akāsi. So evaṃ mayi cittaṃ pasādetvā –

‘‘Kappānaṃ satasahassaṃ, duggatiṃ na gamissati;

Ṭhatvā devamanussesu, phalaṃ etassa kammuno;

Pacchā paccekasambuddho, sumano nāma bhavissatī’’ti. –

Āha. Satthu pana vihāraṃ gantvā gandhakuṭipavisanakāle tāni pupphāni dvārakoṭṭhake patiṃsu. Sāyanhasamaye bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘aho acchariyaṃ mālākārassa kammaṃ, dharamānakabuddhassa jīvitaṃ pariccajitvā pupphapūjaṃ katvā taṅkhaṇaññeva sabbaṭṭhakaṃ nāma labhatī’’ti. Satthā gandhakuṭito nikkhamitvā tiṇṇaṃ gamanānaṃ aññatarena gamanena dhammasabhaṃ gantvā buddhāsane nisīditvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘āma, bhikkhave, yassa kammassa katattā pacchānutappaṃ na hoti, anussaritānussaritakkhaṇe somanassameva uppajjati, evarūpaṃ kammaṃ kattabbamevā’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

68.

‘‘Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;

Yassa patīto sumano, vipākaṃ paṭisevatī’’ti.

Tattha yaṃ katvāti yaṃ devamanussasampattīnañceva nibbānasampattiyā ca nibbattanasamatthaṃ sukhudrayaṃ kammaṃ katvā nānutappati, atha kho diṭṭhadhammeyeva anussaritānussaritakkhaṇeyeva pītivegena patīto somanassavegena ca sumano hutvā āyatiṃ pītisomanassajāto hutvā vipākaṃ paṭisevati, taṃ kammaṃ kataṃ sādhu bhaddakanti.

Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Sumanamālākāravatthu navamaṃ.

10. Uppalavaṇṇattherīvatthu

Madhuvā maññatīti imaṃ dhammadesanaṃ satthā jetavane viharanto uppalavaṇṇattheriṃ ārabbha kathesi.

kira padumuttarabuddhassa pādamūle patthanaṃ paṭṭhapetvā kappasatasahassaṃ puññāni kurumānā devesu ca manussesu ca saṃsarantī imasmiṃ buddhuppāde devalokato cavitvā sāvatthiyaṃ seṭṭhikule paṭisandhiṃ gaṇhi. Nīluppalagabbhasamānavaṇṇatāya cassā uppalavaṇṇātveva nāmaṃ akaṃsu. Athassā vayappattakāle sakalajambudīpe rājāno ca seṭṭhino ca seṭṭhissa santikaṃ sāsanaṃ pahiṇiṃsu – ‘‘dhītaraṃ amhākaṃ detū’’ti. Apahiṇanto nāma nāhosi. Tato seṭṭhi cintesi – ‘‘ahaṃ sabbesaṃ manaṃ gahetuṃ na sakkhissāmi, upāyaṃ panekaṃ karissāmī’’ti dhītaraṃ pakkosāpetvā, ‘‘amma, pabbajituṃ sakkhissasī’’ti āha. Tassā pacchimabhavikattā taṃ vacanaṃ sīse āsittaṃ satapākatelaṃ viya ahosi. Tasmā pitaraṃ ‘‘pabbajissāmi, tātā’’ti āha. So tassā mahantaṃ sakkāraṃ katvā bhikkhunīupassayaṃ netvā pabbājesi. Tassā acirapabbajitāya eva uposathāgāre kālavāro pāpuṇi. Sā dīpaṃ jāletvā uposathāgāraṃ sammajjitvā dīpasikhāya nimittaṃ gaṇhitvā ṭhitāva punappunaṃ olokayamānā tejokasiṇārammaṇaṃ jhānaṃ nibbattetvā tameva pādakaṃ katvā arahattaṃ pāpuṇi saddhiṃ paṭisambhidāhi ceva abhiññāhi ca.

Sā aparena samayena janapadacārikaṃ caritvā paccāgantvā andhavanaṃ pāvisi. Tadā bhikkhunīnaṃ araññavāso appaṭikkhitto hoti. Athassā tattha kuṭikaṃ katvā mañcakaṃ paññāpetvā sāṇiyā parikkhipiṃsu. Sā sāvatthiyaṃ piṇḍāya pavisitvā nikkhami. Mātulaputto panassā nandamāṇavo nāma gihikālato paṭṭhāya paṭibaddhacitto. So tassā āgatabhāvaṃ sutvā theriyā āgamanato puretarameva andhavanaṃ gantvā taṃ kuṭikaṃ pavisitvā heṭṭhāmañcake nilīno theriyā āgantvā kuṭikaṃ pavisitvā dvāraṃ pidhāya mañcake nisinnamattāya bahi ātapato āgatattā cakkhupathe andhakāre avigateyeva heṭṭhāmañcakato nikkhamitvā mañcakaṃ abhiruyha ‘‘mā nassi bāla, mā nassi bālā’’ti theriyā vāriyamānoyeva abhibhavitvā attanā patthitakammaṃ katvā pāyāsi. Athassa aguṇaṃ dhāretuṃ asakkontī viya mahāpathavī dvedhā bhijji. So pathaviṃ paviṭṭho gantvā mahāavīcimhi eva nibbatti. Therīpi tamatthaṃ bhikkhunīnaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato ārocayiṃsu. Taṃ sutvā satthā bhikkhū āmantetvā, ‘‘bhikkhave, bhikkhubhikkhūnī upāsakaupāsikāsu yo koci bālo pāpakammaṃ karonto madhusakkharādīsu kiñci deva madhurarasaṃ khādamāno puriso viya tuṭṭhahaṭṭho udaggudaggo viya karotī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

69.

‘‘Madhuvā maññati bālo, yāva pāpaṃ na paccati;

Yadā ca paccati pāpaṃ, bālo dukkhaṃ nigacchatī’’ti.

Tattha madhuvāti bālassa hi pāpaṃ akusalakammaṃ karontassa taṃ kammaṃ madhu viya madhurarasaṃ viya iṭṭhaṃ kantaṃ manāpaṃ viya upaṭṭhāti. Iti naṃ so madhuṃva maññati. Yāvāti yattakaṃ kālaṃ. Pāpaṃ na paccatīti diṭṭhadhamme vā samparāye vā vipākaṃ na deti, tāva naṃ evaṃ maññati. Yadā cāti yadā panassa diṭṭhadhamme vā vividhā kammakāraṇā kayiramānassa, samparāye vā nirayādīsu mahādukkhaṃ anubhavantassa taṃ pāpaṃ paccati, atha so bālo dukkhaṃ nigacchati vindati paṭilabhatīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.

Aparena pana samayena dhammasabhāyaṃ mahājano kathaṃ samuṭṭhāpesi ‘‘khīṇāsavāpi maññe kāmasukhaṃ sādiyanti, kāmaṃ sevanti, kiṃ na sevissanti, na hi ete koḷāparukkhā, na ca vammikā allamaṃsasarīrāva, tasmā etepi kāmasukhaṃ sādiyanti, kāmaṃ sevantī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘na, bhikkhave, khīṇāsavā kāmasukhaṃ sādiyanti, na kāmaṃ sevanti. Yathā hi padumapatte patitaṃ udakabindu, na vilimpati, na saṇṭhāti, vinivattetvā patateva, yathā ca āragge sāsapo na vilimpati, na saṇṭhāti, vinivattetvā patateva, evaṃ khīṇāsavassa citte duvidhopi kāmo na vilimpati, na saṇṭhātī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ brāhmaṇavagge gāthamāha –

‘‘Vāri pokkharapatteva, āraggeriva sāsapo;

Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 401);

Imissā attho brāhmaṇavaggeyeva āvi bhavissati. Satthā pana rājānaṃ pasenadikosalaṃ pakkosāpetvā, ‘‘mahārāja, imasmiṃ sāsane yatheva kulaputtā, evaṃ kuladhītaropi mahantaṃ ñātigaṇañca bhogakkhandhañca pahāya pabbajitvā araññe viharanti. Tā evaṃ viharamānā rāgarattā pāpapuggalā omānātimānavasena viheṭhentipi, brahmacariyantarāyampi pāpenti, tasmā bhikkhunisaṅghassa antonagare vasanaṭṭhānaṃ kātuṃ vaṭṭatī’’ti. Rājā ‘‘sādhū’’ti sampaṭicchitvā nagarassa ekapasse bhikkhunisaṅghassa vasanaṭṭhānaṃ kārāpesi. Tato paṭṭhāya bhikkhuniyo antogāmeyeva vasantīti.

Uppalavaṇṇattherīvatthu dasamaṃ.

11. Jambukattheravatthu

Māse māseti imaṃ dhammadesanaṃ satthā veḷuvane viharanto jambukaṃ ājīvakaṃ ārabbha kathesi.

Atīte kira kassapasammāsambuddhakāle gāmavāsī eko kuṭumbiko ekassa therassa vihāraṃ katvā taṃ tattha viharantaṃ catūhi paccayehi upaṭṭhahi. Thero tassa gehe nibaddhaṃ bhuñjati. Atheko khīṇāsavo bhikkhu divā piṇḍāya caranto tassa gehadvāraṃ pāpuṇi. Kuṭumbiko taṃ disvā tassa iriyāpathe pasanno gehaṃ pavesetvā sakkaccaṃ paṇītena bhojanena parivisitvā, ‘‘bhante, imaṃ sāṭakaṃ rajitvā nivāseyyāthā’’ti mahantaṃ sāṭakaṃ datvā, ‘‘bhante, kesā vo dīghā, tumhākaṃ kesoropanatthāya nhāpitaṃ ānessāmi, sayanatthāya ca vo mañcakaṃ gāhāpetvā āgamissāmī’’ti āha. Nibaddhaṃ gehe bhuñjanto kulūpako bhikkhu taṃ tassa sakkāraṃ disvā cittaṃ pasādetuṃ nāsakkhi, ‘‘ayaṃ taṃ muhuttaṃ diṭṭhakassa evarūpaṃ sakkāraṃ karoti, nibaddhaṃ gehe bhuñjantassa pana mayhaṃ na karotī’’ti cintetvā vihāraṃ agamāsi. Itaropi teneva saddhiṃ gantvā kuṭumbikena dinnasāṭakaṃ rajitvā nivāsesi. Kuṭambikopi nhāpitaṃ ādāya gantvā therassa kese ohārāpetvā mañcakaṃ attharāpetvā, ‘‘bhante, imasmiṃyeva mañcake sayathā’’ti vatvā dvepi there svātanāya nimantetvā pakkāmi.

Nevāsiko tassa taṃ sakkāraṃ kayiramānaṃ adhivāsetuṃ nāsakkhi. Athassa so sāyaṃ therassa nipannaṭṭhānaṃ gantvā catūhākārehi theraṃ akkosi, ‘‘āvuso, āgantuka kuṭumbikassa te gehe bhattaṃ bhuñjanato varataraṃ mīḷhaṃ khādituṃ, kuṭumbikena ānītanhāpitena kesohārāpanato varataraṃ tālaṭṭhikena kese luñcāpetuṃ. Kuṭumbikena dinnasāṭakanivāsanato varataraṃ naggena vicarituṃ, kuṭumbikena ābhatamañcake nipajjanato varataraṃ bhūmiyaṃ nipajjitu’’nti. Theropi ‘‘mā esa bālo maṃ nissāya nassī’’ti nimantanaṃ anādiyitvā pātova uṭṭhāya yathāsukhaṃ agamāsi. Nevāsikopi pātova vihāre kattabbavattaṃ katvā bhikkhācāravelāya ‘‘idānipi āgantuko niddāyati, ghaṇḍikasaddena pabujjheyyā’’ti saññāya nakhapiṭṭheneva ghaṇḍiṃ paharitvā gāmaṃ piṇḍāya pāvisi. Kuṭumbikopi sakkāraṃ katvā therānaṃ āgamanamaggaṃ olokento nevāsikaṃ disvā, ‘‘bhante, thero kuhi’’nti pucchi. Atha naṃ nevāsiko ‘‘mā, āvuso, kiñci avaca, tuyhaṃ kulūpako hiyyo, tava nikkhantavelāya ovarakaṃ pavisitvā niddaṃ okkanto pātova uṭṭhāya mama vihārasammajjanasaddampi pānīyaghaṭaparibhojanīyaghaṭesu udakasiñcanasaddampi ghaṇḍikasaddampi karontassa na jānātī’’ti āha. Kuṭumbiko cintesi – ‘‘tādisāya iriyāpathasampattiyā samannāgatassa me ayyassa yāva imamhā kālā niddāyanaṃ nāma natthi, maṃ pana tassa sakkāraṃ karontaṃ disvā addhā iminā bhadantena kiñci vuttaṃ bhavissatī’’ti. So attano paṇḍitabhāvena taṃ sakkaccaṃ bhojetvā tassa pattaṃ sādhukaṃ dhovitvā nānaggarasabhojanassa pūretvā, ‘‘bhante, sace me ayyaṃ passeyyātha, imamassa piṇḍapātaṃ dadeyyāthā’’ti āha.

Itaro taṃ gahetvāva cintesi – ‘‘sace so evarūpaṃ piṇḍapātaṃ bhuñjissati, imasmiṃyeva ṭhāne paluddho bhavissatī’’ti antarāmagge taṃ piṇḍapātaṃ chaḍḍetvā therassa vasanaṭṭhānaṃ gantvā taṃ tattha olokento na addasa. Atha naṃ ettakassa kammassa katattā vīsativassasahassāni katopi samaṇadhammo rakkhituṃ nāsakkhi. Āyupariyosāne pana kālaṃ katvā avīcimhi nibbattitvā ekaṃ buddhantaraṃ mahādukkhaṃ anubhavitvā imasmiṃ buddhuppāde rājagahanagare ekasmiṃ bahvannapāne kulaghare nibbatti. So padasā gamanakālato paṭṭhāya neva sayane sayituṃ, na bhattaṃ bhuñjituṃ icchati, attano sarīravalañjameva khādati. ‘‘Bālatāya ajānanto karotī’’ti taṃ posayiṃsu. Mahallakakālepi vatthaṃ nivāsetuṃ na icchati, naggova vicarati, bhūmiyaṃ sayati, attano sarīravalañjameva khādati. Athassa mātāpitaro ‘‘nāyaṃ kulagharassa anucchaviko, kevalaṃ alajjanako ājīvakānaṃ esa anucchaviko’’ti tesaṃ santikaṃ netvā ‘‘imaṃ dārakaṃ pabbājethā’’ti adaṃsu. Atha naṃ te pabbājesuṃ. Pabbājentā ca pana galappamāṇe āvāṭe ṭhapetvā dvinnaṃ aṃsakūṭānaṃ upariṃ padarāni datvā tesaṃ upari nisīditvā tālaṭṭhikhaṇḍena kese luñciṃsu. Atha ne tassa mātāpitaro svātanāya nimantetvā pakkamiṃsu.

Punadivase ājīvakā ‘‘ehi, gāmaṃ pavisissāmā’’ti taṃ vadiṃsu. So ‘‘gacchatha tumhe, ahaṃ idheva bhavissāmī’’ti na icchi. Atha naṃ punappunaṃ vatvā anicchamānaṃ ohāya agamaṃsu. Sopi tesaṃ gatabhāvaṃ ñatvā vaccakuṭiyā padaraṃ vivaritvā oruyha ubhohi hatthehi ālopaṃ ālopaṃ katvā gūthaṃ khādi. Ājīvakā tassa antogāmato āhāraṃ pahiṇiṃsu. Tampi na icchi. Punappunaṃ vuccamānopi ‘‘na me iminā attho. Laddho me āhāro’’ti āha. ‘‘Kahaṃ laddho’’ti? ‘‘Idheva laddho’’ti. Evaṃ dutiye tatiye catutthepi divase tehi bahumpi vuccamāno ‘‘ahaṃ idheva bhavissāmī’’ti gāmaṃ gantuṃ na icchi. Ājīvakā ‘‘ayaṃ divase divase neva gāmaṃ pavisituṃ icchati, na amhehi pahitāhāraṃ āharituṃ icchati, ‘idheva me laddho’ti vadati, kiṃ nu kho karoti, pariggaṇhissāma na’’nti gāmaṃ pavisantā ekaṃ dve jane tassa pariggaṇhanatthaṃ ohāya gamiṃsu. Te pacchato gacchantā viya hutvā nilīyiṃsu. Sopi tesaṃ gatabhāvaṃ ñatvā purimanayeneva vaccakuṭiṃ oruyha gūthaṃ khādi.

Itare tassa kiriyaṃ disvā ājīvakānaṃ ārocayiṃsu. Taṃ sutvā ājīvakā ‘‘aho bhāriyaṃ kammaṃ, sace samaṇassa gotamassa sāvakā jāneyyuṃ, ‘ājīvakā gūthaṃ khādamānā vicarantī’ti amhākaṃ akittiṃ pakāseyyuṃ, nāyaṃ amhākaṃ anucchaviko’’ti taṃ attano santikā nīhariṃsu. So tehi nīharito mahājanassa uccārakaraṇaṭṭhāne pattharito eko piṭṭhipāsāṇo atthi. Tasmiṃ mahantaṃ soṇḍi, piṭṭhipāsāṇaṃ nissāya mahājanassa uccārakaraṇaṭṭhānaṃ. So tattha gantvā rattiṃ gūthaṃ khāditvā mahājanassa sarīravalañjanatthāya āgamanakāle ekena hatthena pāsāṇassa ekaṃ antaṃ olubbha ekaṃ pādaṃ ukkhipitvā jaṇṇuke ṭhapetvā uddhaṃvātābhimukho mukhaṃ vivaritvā tiṭṭhati. Mahājano taṃ disvā upasaṅkamitvā vanditvā, ‘‘bhante, kasmā ayyo mukhaṃ vivaritvā ṭhito’’ti pucchati. ‘‘Ahaṃ vātabhakkho, añño me āhāro natthī’’ti. Atha ‘‘kasmā ekaṃ pādaṃ jaṇṇuke katvā ṭhitosi, bhante’’ti? ‘‘Ahaṃ uggatapo ghoratapo, mayā dvīhi pādehi akkantā pathavī kampati, tasmā ekaṃ pādaṃ ukkhipitvā jaṇṇuke ṭhapetvā ṭhitomhi. Ahañhi rattindivaṃ ṭhitakova vītināmemi, na nisīdāmi, na nipajjāmī’’ti. Manussā nāma yebhuyyena vacanamattameva saddahanti, tasmā ‘‘aho acchariyaṃ, evarūpāpi nāma tapassino honti, na no evarūpā diṭṭhapubbā’’ti yebhuyyena aṅgamagadhavāsino saṅkhubhitvā upasaṅkamitvā māse māse mahantaṃ sakkāraṃ abhiharanti. So ‘‘ahaṃ vātameva bhakkhāmi, na aññaṃ āhāraṃ. Aññañhi me khādantassa tapo nassatī’’ti tehi abhihaṭaṃ na kiñci icchati. Manussā ‘‘mā no, bhante, nāsetha, tumhādisena ghoratapena paribhoge kate amhākaṃ dīgharattaṃ hitāya sukhāya saṃvattatī’’ti punappunaṃ yācanti. Tassa añño āhāro na ruccati. Mahājanassa pana yācanāya pīḷito tehi ābhatāni sappiphāṇitādīni kusaggena jivhagge ṭhapetvā ‘‘gacchatha, alaṃ vo ettakaṃ hitāya sukhāya cā’’ti uyyojesi. Evaṃ so pañcapaññāsa vassāni naggo gūthaṃ khādanto kese luñcanto bhūmiyaṃ sayamāno vītināmesi.

Buddhānampi kho paccūsakāle lokavolokanaṃ avijahitameva hoti. Tasmā ekadivasaṃ bhagavato paccūsasamaye lokaṃ volokentassa ayaṃ jambukājīvako ñāṇajālassa anto paññāyi. Satthā ‘‘kiṃ nu kho bhavissatī’’ti āvajjetvā tassa saha paṭisambhidāhi arahattassūpanissayaṃ disvā ‘‘ahaṃ etaṃ ādiṃ katvā ekaṃ gāthaṃ bhāsissāmi, gāthāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati. Imaṃ kulaputtaṃ nissāya mahājano sotthibhāvaṃ pāpuṇissatī’’ti ñatvā punadivase rājagahe piṇḍāya caritvā piṇḍapātapaṭikkanto ānandattheraṃ āmantesi – ‘‘ānanda, jambukājīvakassa santikaṃ gamissāmī’’ti. ‘‘Bhante, kiṃ tumheyeva gamissathā’’ti? ‘‘Āma, ahamevā’’ti evaṃ vatvā satthā vaḍḍhamānakacchāyāya tassa santikaṃ pāyāsi.

Devatā cintayiṃsu – ‘‘satthā sāyaṃ jambukājīvakassa santikaṃ gacchati, so ca jegucche uccārapassāvadantakaṭṭhakiliṭṭhe piṭṭhipāsāṇe vasati, devaṃ vassāpetuṃ vaṭṭatī’’ti attano ānubhāvena taṃ muhuttaṃyeva devaṃ vassāpesuṃ. Piṭṭhipāsāṇo suci nimmalo ahosi. Athassa upari pañcavaṇṇaṃ pupphavassaṃ vassāpesuṃ. Satthā sāyaṃ jambukājīvakassa santikaṃ gantvā ‘‘jambukā’’ti saddamakāsi. Jambuko ‘‘ko nu kho esa, dujjano maṃ jambukavādena vadatī’’ti cintetvā ‘‘ko eso’’ti āha. ‘‘Ahaṃ samaṇo’’ti. ‘‘Kiṃ mahāsamaṇā’’ti? ‘‘Ajja me ekarattiṃ idha vasanaṭṭhānaṃ dehī’’ti. ‘‘Natthi, mahāsamaṇa, imasmiṃ ṭhāne vasanaṭṭhāna’’nti. ‘‘Jambuka, mā evaṃ kari, ekarattiṃ me vasanaṭṭhānaṃ dehi, pabbajitā nāma pabbajitaṃ patthenti, manussā manussaṃ, pasavo pasava’’nti. ‘‘Kiṃ pana tvaṃ pabbajito’’ti? ‘‘Āma, pabbajitomhī’’ti. ‘‘Sace tvaṃ pabbajito, kahaṃ te lābukaṃ, kahaṃ dhūmakaṭacchuko, kahaṃ yaññasuttaka’’nti? ‘‘‘Atthetaṃ mayhaṃ, visuṃ visuṃ pana gahetvā vicaraṇaṃ dukkha’nti abbhantareneva gahetvā carāmī’’ti. So ‘‘carissasi tvaṃ etaṃ aggaṇhitvā’’ti kujjhi. Atha naṃ satthā āha – ‘‘hotu, jambuka, mā kujjha, vasanaṭṭhānaṃ me ācikkhā’’ti. ‘‘Natthi, mahāsamaṇa, ettha vasanaṭṭhāna’’nti.

Satthā tassa vasanaṭṭhānato avidūre ekaṃ pabbhāraṃ atthi, taṃ niddisanto ‘‘etasmiṃ pabbhāre ko vasatī’’ti āha. ‘‘Natthi koci, mahāsamaṇā’’ti. ‘‘Tena hi etaṃ mayhaṃ dehī’’ti. ‘‘Tvaññeva jāna, mahāsamaṇā’’ti. Satthā pabbhāre nisīdanaṃ paññāpetvā nisīdi. Paṭhamayāme cattāro mahārājāno catuddisaṃ ekobhāsaṃ karontā satthu upaṭṭhānaṃ āgamiṃsu. Jambuko obhāsaṃ disvā ‘‘ko obhāso nāmeso’’ti cintesi. Majjhimayāme sakko devarājā āgami. Jambuko tampi disvā ‘‘ko nāmeso’’ti cintesi. Pacchimayāme ekāya aṅguliyā ekaṃ, dvīhi dve, dasahi dasa cakkavāḷāni obhāsetuṃ samattho mahābrahmā sakalaṃ araññaṃ ekobhāsaṃ karonto āgami. Jambuko tampi disvā ‘‘ko nu kho eso’’ti cintetvā pātova satthu santikaṃ gantvā paṭisanthāraṃ katvā ekamantaṃ ṭhito satthāraṃ pucchi – ‘‘mahāsamaṇa, tumhākaṃ santikaṃ catasso disā obhāsento ke āgatā’’ti? ‘‘Cattāro mahārājāno’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Maṃ upaṭṭhātu’’nti. ‘‘Kiṃ pana tvaṃ catūhi mahārājehi uttaritaro’’ti? ‘‘Āma, jambuka, mahārājūnampi atirājā’’ti. ‘‘Majjhimayāme pana ko āgato’’ti? ‘‘Sakko devarājā, jambukā’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Maṃ upaṭṭhātumevā’’ti. ‘‘Kiṃ pana tvaṃ sakkadevarājatopi uttaritaro’’ti? ‘‘Āma, jambuka, sakkatopi uttaritaromhi, eso pana mayhaṃ gilānupaṭṭhāko kappiyakārakasāmaṇerasadiso’’ti. ‘‘Pacchimayāme sakalaṃ araññaṃ obhāsetvā ko āgato’’ti? ‘‘Yaṃ loke brāhmaṇādayo khipitvā pakkhalitvā ‘namo mahābrahmuno’ti vadanti, so eva mahābrahmā’’ti. ‘‘Kiṃ pana tvaṃ mahābrahmatopi uttaritaro’’ti? ‘‘Āma, jambuka, ahañhi brahmunāpi atibrahmā’’ti. ‘‘Acchariyosi tvaṃ, mahāsamaṇa, mayhaṃ pana pañca paññāsa vassāni idha vasantassa etesu ekopi maṃ upaṭṭhātuṃ nāgatapubbo. Ahañhi ettakaṃ addhānaṃ vātabhakkho hutvā ṭhitakova vītināmesiṃ, na tāva te mayhaṃ upaṭṭhānaṃ āgatapubbā’’ti.

Atha naṃ satthā āha – jambuka, tvaṃ lokasmiṃ andhabālaṃ mahājanaṃ vañcayamāno mampi vañcetukāmo jāto, nanu tvaṃ pañcapaññāsa vassāni gūthameva khādi, bhūmiyaṃyeva nipajji, naggo hutvā vicari, tālaṭṭhikhaṇḍena kese luñci. Atha ca pana lokaṃ vañcento ‘‘ahaṃ vātabhakkho, ekapādena tiṭṭhāmi, na nisīdāmi, na nipajjāmī’’ti vadesi, ‘‘mamampi vañcetukāmosi pubbepi tvaṃ pāpikaṃ lāmikaṃ diṭṭhiṃ nissāya ettakaṃ kālaṃ gūthabhakkho bhūmisayo naggo vicaranto tālaṭṭhikhaṇḍena kesaluñcanaṃ patto, idānipi pāpikaṃ lāmikaṃ diṭṭhimeva gaṇhāsī’’ti. ‘‘Kiṃ pana mayā kataṃ, mahāsamaṇā’’ti? Athassa satthā pubbe katakammaṃ ācikkhi. Tassa satthari kathenteyeva saṃvego uppajji, hirottappaṃ upaṭṭhitaṃ, so ukkuṭiko nisīdi. Athassa satthā udakasāṭikaṃ khipitvā adāsi. So taṃ nivāsetvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthāpissa anupubbiṃ kathaṃ kathetvā dhammaṃ desesi. So desanāvasāne saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā uṭṭhāyāsanā pabbajjañca upasampadañca yāci. Ettāvatā tassa purimakammaṃ parikkhīṇaṃ. Ayañhi khīṇāsavamahātheraṃ catūhi akkosehi akkositvā yāvāyaṃ mahāpathavī tigāvutādhikaṃ yojanaṃ ussannā, tāva avīcimhi paccitvā tattha pakkāvasesena pañcapaññāsa vassāni imaṃ vippakāraṃ patto. Tenassa taṃ kammaṃ khīṇaṃ. Vīsati pana vassasahassāni iminā katassa samaṇadhammassa phalaṃ nāsetuṃ na sakkā. Tasmā satthā dakkhiṇahatthaṃ pasāretvā ‘‘ehi, bhikkhu, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti āha. Tāvadevassa gihiliṅgaṃ antaradhāyi aṭṭhaparikkhāradharo saṭṭhivassikamahāthero viya ahosi.

Aṅgamagadhavāsīnaṃ tassa sakkāraṃ gahetvā āgatadivaso kiresa, tasmā ubhayaraṭṭhavāsino sakkāraṃ gahetvā āgatā tathāgataṃ disvā ‘‘kiṃ nu kho amhākaṃ ayyo jambuko mahā, udāhu samaṇo gotamo’’ti cintetvā ‘‘sace samaṇo gotamo mahā bhaveyya, ayaṃ samaṇassa gotamassa santikaṃ gaccheyya, jambukājīvakassa pana mahantatāya samaṇo gotamo imassa santikaṃ āgato’’ti cintayiṃsu. Satthā mahājanassa parivitakkaṃ ñatvā, ‘‘jambuka, tava upaṭṭhākānaṃ kaṅkhaṃ chindāhī’’ti āha, so ‘‘ahampi, bhante, ettakameva paccāsīsāmī’’ti vatvā catutthajjhānaṃ samāpajjitvā uṭṭhāya tālappamāṇaṃ vehāsaṃ abbhuggantvā ‘‘satthā me, bhante bhagavā, sāvakohamasmī’’ti vatvā oruyha vanditvā puna dvitālamattaṃ titālamattanti evaṃ sattatālamattaṃ vehāsaṃ abbhuggantvā oruyha attano sāvakabhāvaṃ jānāpesi. Taṃ disvā mahājano ‘‘aho buddhā nāma acchariyā anopamaguṇā’’ti cintesi. Satthā mahājanena saddhiṃ kathento evamāha – ‘‘ayaṃ ettakaṃ kālaṃ tumhehi ābhataṃ sakkāraṃ kusaggena jivhagge ṭhapetvā ‘tapacaraṇaṃ pūremī’ti idha nivuṭṭho, sacepi iminā upāyena vassasataṃ tapacaraṇaṃ pūreyya, yā cassa idāni kālaṃ vā bhattaṃ vā kukkuccāyitvā abhuñjantassa bhattacchedanakusalacetanā, tassā taṃ tapacaraṇaṃ soḷasiṃ kalampi na agghatī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

70.

‘‘Māse māse kusaggena, bālo bhuñjeyya bhojanaṃ;

Na so saṅkhātadhammānaṃ, kalaṃ agghati soḷasi’’nti.

Tassattho – sace bālo apariññātadhammo sīlādiguṇā paribāhiro titthāyatane pabbajito ‘‘tapacaraṇaṃ pūressāmī’’ti māse māse patte kusaggena bhojanaṃ bhuñjanto vassasataṃ bhuñjeyya bhojanaṃ. Na so saṅkhātadhammānaṃ, kalaṃ agghati soḷasinti saṅkhātadhammā vuccanti ñātadhammā tulitadhammā. Tesu heṭṭhimakoṭiyā sotāpanno saṅkhātadhammo, uparimakoṭiyā khīṇāsavo. Imesaṃ saṅkhātadhammānaṃ so bālo kalaṃ na agghati soḷasinti puggalādhiṭṭhānā desanā. Ayaṃ panettha attho – yā cassa tathā tapacaraṇaṃ pūrentassa vassasataṃ cetanā yā ca saṅkhātadhammānaṃ kālaṃ vā bhattaṃ vā kukkuccāyitvā abhuñjantānaṃ ekā bhattacchedanakusalacetanā, tassā cetanāya sā tāva dīgharattaṃ pavattacetanā soḷasiṃ kalaṃ na agghati. Idaṃ vuttaṃ hoti – yaṃ tassā saṅkhātadhammānaṃ cetanāya phalaṃ, taṃ soḷasa koṭṭhāse katvā tato ekekaṃ puna soḷasa soḷasa koṭṭhāse katvā tato ekassa koṭṭhāsassa yaṃ phalaṃ, tadeva tassa bālassa tapacaraṇato mahapphalataranti.

Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Jambukattheravatthu ekādasamaṃ.

12. Ahipetavatthu

Na hi pāpaṃ kataṃ kammanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto aññataraṃ ahipetaṃ ārabbha kathesi.

Ekasmiñhi divase jaṭilasahassassa abbhantaro āyasmā lakkhaṇatthero ca mahāmoggallānatthero ca ‘‘rājagahe piṇḍāya carissāmā’’ti gijjhakūṭato otaranti. Tesu āyasmā mahāmoggallānatthero ekaṃ ahipetaṃ disvā sitaṃ pātvākāsi. Atha naṃ lakkhaṇatthero ‘‘kasmā, āvuso, sitaṃ pātukarosī’’ti sitakāraṇaṃ pucchi. ‘‘Akālo, āvuso lakkhaṇa, imassa pañhassa, bhagavato santike maṃ puccheyyāsī’’ti thero āha. Tesu rājagahe piṇḍāya caritvā bhagavato santikaṃ gantvā nisinnesu lakkhaṇatthero pucchi, ‘‘āvuso, moggallānaṃ tvaṃ gijjhakūṭā otaranto sitaṃ pātukaritvā mayā sitakāraṇaṃ puṭṭho ‘bhagavato santike maṃ puccheyyāsī’ti avaca, kathehi idāni taṃ kāraṇa’’nti. Thero āha – ‘‘ahaṃ, āvuso, ekaṃ petaṃ disvā sitaṃ pātvākāsiṃ. Tassa evarūpo attabhāvo – manussasīsaṃ viya assa sīsaṃ, ahissa viya seso attabhāvo, ahipeto nāmesa pamāṇato pañcavīsatiyojaniko, tassa sīsato uṭṭhitā aggijālā yāva naṅguṭṭhā gacchanti, naṅguṭṭhato uṭṭhitā aggijālā yāva sīsā, majjhesīsato uṭṭhitā dve passāni gacchanti, dvīhi passehi uṭṭhitā majjhe otarantī’’ti. Dvinnaṃyeva kira petānaṃ attabhāvo pañcavīsatiyojaniko, avasesānaṃ tigāvutappamāṇo. Imassa ceva ahipetassa kākapetassa ca pañcavīsatiyojaniko. Tesu ayaṃ tāva ahipeto. Kākapetampi mahāmoggallāno gijjhakūṭamatthake paccamānaṃ disvā tassa pubbakammaṃ pucchanto imaṃ gāthamāha –

‘‘Pañcayojanikā jivhā, sīsaṃ te navayojanaṃ;

Kāyo accuggato tuyhaṃ, pañcavīsatiyojanaṃ;

Kiṃ nu kammaṃ karitvāna, pattosi dukkhamīdisa’’nti.

Athassa peto ācikkhanto –

‘‘Ahaṃ bhante moggallāna, kassapassa mahesino;

Saṅghassa ābhataṃ bhattaṃ, āhāresiṃ yadicchaka’’nti. –

Gāthaṃ vatvā āha – ‘‘bhante, kassapabuddhakāle sambahulā bhikkhū gāmaṃ piṇḍāya pavisiṃsu,. Manussā there disvā sampiyāyamānā āsanasālāyaṃ nisīdāpetvā pāde dhovitvā telaṃ makkhetvā yāguṃ pāyetvā khajjakaṃ datvā piṇḍapātakālaṃ āgamayamānā dhammaṃ suṇantā nisīdiṃsu. Dhammakathāvasāne therānaṃ patte ādāya attano attano gehā nānaggarasabhojanassa pūretvā āhariṃsu. Tadā ahaṃ kāko hutvā āsanasālāya chadanapiṭṭhe nilīno taṃ disvā ekena gahitapattato tikkhattuṃ mukhaṃ pūrento tayo kabaḷe aggahesiṃ. Taṃ pana bhattaṃ neva saṅghassa santakaṃ, na saṅghassa niyametvā dinnaṃ, na bhikkhūhi gahitāvasesakaṃ. Attano attano gehaṃ netvā manussehi bhuñjitabbakaṃ, kevalaṃ saṅghaṃ uddissa abhihaṭamattameva. Tato mayā tayo kabaḷā gahitā, ettakaṃ me pubbakammaṃ. Svāhaṃ kālaṃ katvā tassa kammassa vipākena avīcimhi paccitvā tattha pakkāvasesena idāni gijjhakūṭe kākapeto hutvā nibbatto imaṃ dukkhaṃ paccānubhomī’’ti. Idaṃ kākapetassa vatthu.

Idha pana thero ‘‘ahipetaṃ disvā sitaṃ pātvākāsi’’nti āha. Athassa satthā sakkhī hutvāpi uṭṭhāya ‘‘saccaṃ, bhikkhave, moggallāno āha. Mayāpesa sambodhipattadivaseyeva diṭṭho, apicāhaṃ ‘ye me vacanaṃ na saddaheyyuṃ, tesaṃ ahitāya bhaveyyā’ti parānuddayāya na kathesi’’nti āha. Lakkhaṇasaṃyuttepi (saṃ. ni. 2.202 ādayo) hi mahāmoggallānena diṭṭhakāleyeva satthā tassa sakkhī hutvā vinītavatthūni kathesi, idampi tena tatheva kathitaṃ. Taṃ sutvā bhikkhū tassa pubbakammaṃ pucchiṃsu. Satthāpi tesaṃ kathesi –

Atīte kira bārāṇasiṃ nissāya nadītīre paccekabuddhassa paṇṇasālaṃ kariṃsu. So tattha viharanto nibaddhaṃ nagare piṇḍāya carati. Nāgarāpi sāyaṃpātaṃ gandhapupphādihatthā paccekabuddhassūpaṭṭhānaṃ gacchanti. Eko bārāṇasivāsī puriso taṃ maggaṃ nissāya khettaṃ kasi. Mahājano sāyaṃpātaṃ paccekabuddhassūpaṭṭhānaṃ gacchanto taṃ khettaṃ maddanto gacchati. Kassako ca ‘‘mā me khettaṃ maddathā’’ti vārentopi vāretuṃ nāsakkhi. Athassa etadahosi – ‘‘sace imasmiṃ ṭhāne paccekabuddhassa paṇṇasālā na bhaveyya, na me khettaṃ maddeyyu’’nti. So paccekabuddhassa piṇḍāya paviṭṭhakāle paribhogabhājanāni bhinditvā paṇṇasālaṃ jhāpesi. Paccekabuddho taṃ jhāmaṃ disvā yathāsukhaṃ pakkāmi. Mahājano gandhamālaṃ ādāya āgato jhāmapaṇṇasālaṃ disvā ‘‘kahaṃ nu kho no ayyo gato’’ti āha. Sopi mahājaneneva saddhiṃ gato mahājanamajjhe ṭhitakova evamāha – ‘‘mayā tassa paṇṇasālā jhāpitā’’ti. Atha naṃ ‘‘gaṇhatha, imaṃ pāpimaṃ nissāya mayaṃ paccekabuddhaṃ daṭṭhuṃ na labhimhā’’ti daṇḍādīhi pothetvā jīvitakkhayaṃ pāpesuṃ. So avīcimhi nibbattitvā yāvāyaṃ mahāpathavī yojanamattaṃ ussannā, tāva niraye paccitvā pakkāvasesena gijjhakūṭe ahipeto hutvā nibbatti. Satthā idaṃ tassa pubbakammaṃ kathetvā, ‘‘bhikkhave, pāpakammaṃ nāmetaṃ khīrasadisaṃ, yathā khīraṃ duyhamānameva na pariṇamati. Tathā kammaṃ kayiramānameva na vipaccati. Yadā pana vipaccati, tadā evarūpena dukkhena socatī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

71.

‘‘Na hi pāpaṃ kataṃ kammaṃ, sajjukhīraṃva muccati;

Ḍahantaṃ bālamanveti, bhasmacchannova pāvako’’ti.

Tattha sajjukhīraṃ vāti taṃ khaṇaṃyeva dhenuyā thanehi nikkhantaṃ abbhuṇhaṃ khīraṃ na muccati na pariṇamati. Idaṃ vuttaṃ hoti – yathā idaṃ sajjukhīraṃ taṃ khaṇaññeva na muccati na pariṇamati na pakatiṃ vijahati. Yasmiṃ pana bhājane duhitvā gahitaṃ yāva tattha takkādiambilaṃ na pakkhipati, yāva dadhibhājanādikaṃ ambilabhājanaṃ na pāpuṇāti, tāva pakatiṃ avijahitvā pacchā jahati, evameva pāpakammampi kariyamānameva na vipaccati. Yadi vipacceyya, na koci pāpakammaṃ kātuṃ visaheyya. Yāva pana kusalābhinibbattā khandhā dharanti, tāva naṃ te rakkhanti. Tesaṃ bhedā apāye nibbattakkhandhesu vipaccati, vipaccamānañca ḍahantaṃ bālamanveti.‘‘Kiṃ viyā’’ti? ‘‘Bhasmacchannova pāvako’’ti. Yathā hi chārikāya paṭicchanno vītaccitaṅgāro akkantopi chārikāya paṭicchannattā na tāva ḍahati, chārikaṃ pana tāpetvā cammādīnaṃ ḍahanavasena yāva matthaluṅgā ḍahanto gacchati, evameva pāpakammampi yena kataṃ hoti, taṃ bālaṃ dutiye vā tatiye vā attabhāve nirayādīsu nibbattaṃ ḍahantaṃ anugacchatīti.

Desanāvasāne bahū sotāpannādayo ahesunti.

Ahipetavatthu dvādasamaṃ.

13. Saṭṭhikūṭapetavatthu

Yāvadeva anatthāyāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto saṭṭhikūṭapetaṃ ārabbha kathesi.

Purimanayeneva hi mahāmoggallānatthero lakkhaṇattherena saddhiṃ gijjhakūṭā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Therena sitakāraṇaṃ puṭṭho ‘‘bhagavato santike maṃ puccheyyāsī’’ti vatvā piṇḍāya caritvā satthāraṃ upasaṅkamitvā vanditvā nisinnakāle puna puṭṭho āha – ‘‘ahaṃ, āvuso, ekaṃ petaṃ addasaṃ tigāvutappamāṇena attabhāvena, tassa saṭṭhi ayakūṭasahassāni ādittāni sampajjalitāni uparimatthake patitvā patitvā uṭṭhahanti sīsaṃ bhindanti, bhinnaṃ bhinnaṃ puna samuṭṭhahati, iminā attabhāvena mayā evarūpo attabhāvo na diṭṭhapubbo, ahaṃ taṃ disvā sitaṃ pātvākāsi’’nti. Petavatthusmiñhi –

‘‘Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;

Sīse tuyhaṃ nipatanti, vobhindanteva matthaka’’nti. (pe. va. 808, 810, 813) ādi –

Imameva petaṃ sandhāya vuttaṃ. Satthā therassa kathaṃ sutvāva, ‘‘bhikkhave, mayāpesa satto bodhimaṇḍe nisinneneva diṭṭho ‘ye ca pana me vacanaṃ na saddaheyyuṃ, tesaṃ ahitāya bhaveyyā’ti paresaṃ anukampāya na kathesiṃ, idāni pana moggallānassa sakkhī hutvā kathemī’’ti āha. Taṃ sutvā bhikkhū tassa pubbakammaṃ pucchiṃsu. Satthāpi nesaṃ kathesi –

Atīte kira bārāṇasiyaṃ sāḷittakasippe nipphattiṃ patto eko pīṭhasappi ahosi. So nagaradvāre ekassa vaṭarukkhassa heṭṭhā nisinno sakkharāni khipitvā tassa paṇṇāni chindanto ‘‘hatthirūpakaṃ no dassehi, assarūpakaṃ no dassehī’’ti gāmadārakehi vuccamāno icchiticchitāni rūpāni dassetvā tesaṃ santikā khādanīyādīni labhati. Athekadivasaṃ rājā uyyānaṃ gacchanto taṃ padesaṃ pāpuṇi. Dārakā pīṭhasappiṃ pārohantare katvā palāyiṃsu. Rañño ṭhitamajjhanhike rukkhamūlaṃ paviṭṭhassa chiddāvachiddacchāyā sarīraṃ phari. So ‘‘kiṃ nu kho eta’’nti uddhaṃ olokento rukkhapaṇṇesu hatthirūpakādīni disvā ‘‘kassetaṃ kamma’’nti pucchitvā ‘‘pīṭhasappino’’ti sutvā taṃ pakkosāpetvā āha – ‘‘mayhaṃ purohito atimukharo appamattakepi vutte bahuṃ bhaṇanto maṃ upaddaveti, sakkhissasi tassa mukhe nāḷimattā ajalaṇḍikā khipitu’’nti? ‘‘Sakkhissāmi, deva. Ajalaṇḍikā āharāpetvā purohitena saddhiṃ tumhe antosāṇiyaṃ nisīdatha, ahamettha kattabbaṃ jānissāmī’’ti. Atha rājā tathā kāresi. Itaro kattariyaggena sāṇiyā chiddaṃ katvā purohitassa raññā saddhiṃ kathentassa mukhe vivaṭamatte ekekaṃ ajalaṇḍikaṃ khipi. Purohito mukhaṃ paviṭṭhaṃ paviṭṭhaṃ gili. Pīṭhasappī khīṇāsu ajalaṇḍikāsu sāṇiṃ cālesi. Rājā tāya saññāya ajalaṇḍikānaṃ khīṇabhāvaṃ ñatvā āha – ‘‘ācariya, ahaṃ tumhehi saddhiṃ kathento kathaṃ nittharituṃ na sakkhissāmi, tumhe atimukharatāya nāḷimattā ajalaṇḍikā gilantāpi tuṇhībhāvaṃ nāpajjathā’’ti. Brāhmaṇo maṅguubhāvaṃ āpajjitvā tato paṭṭhāya mukhaṃ vivaritvā raññā saddhiṃ sallapituṃ nasakkhi. Rājā pīṭhasappiguṇaṃ anussaritvā taṃ pakkosāpetvā ‘‘taṃ nissāya me sukhaṃ laddha’’nti tuṭṭho tassa sabbaṭṭhakaṃ nāma dhanaṃ datvā nagarassa catūsu disāsu cattāro varagāme adāsi. Tamatthaṃ viditvā rañño atthadhammānusāsako amacco imaṃ gāthamāha –

‘‘Sādhu kho sippakaṃ nāma, api yādisa kīdisaṃ;

Passa khañjappahārena, laddhā gāmā catuddisā’’ti. (jā. 1.1.107);

So pana amacco tena samayena ayameva bhagavā ahosi. Atheko puriso pīṭhasappinā laddhasampattiṃ disvā cintesi – ‘‘ayaṃ nāma pīṭhasappī hutvā imaṃ sippaṃ nissāya mahāsampattiṃ patto, mayāpetaṃ sikkhituṃ vaṭṭatī’’ti. So taṃ upasaṅkamitvā vanditvā ‘‘idaṃ me, ācariya, sippaṃ dethā’’ti āha. ‘‘Na sakkā, tāta, dātu’’nti. So tena paṭikkhitto ‘‘hotu, ārādhessāmi na’’nti tassa hatthapādaparikammādīni karonto cirassaṃ taṃ ārādhetvā punappunaṃ yāci, pīṭhasappī ‘‘ayaṃ me ativiya upakāro’’ti taṃ paṭibāhituṃ asakkonto sippaṃ sikkhāpetvā ‘‘nipphannaṃ te, tāta, sippaṃ, idāni kiṃ karissasī’’ti āha. ‘‘Bahi gantvā sippaṃ vīmaṃsissāmī’’ti. ‘‘Kiṃ karissasī’’ti? ‘‘Gāviṃ vā manussaṃ vā paharitvā māressāmī’’ti. ‘‘Tātā, gāviṃ mārentassa sataṃ daṇḍo hoti manussaṃ mārentassa sahassaṃ, tvaṃ saputtadāropi taṃ nittharituṃ na sakkhissasi, mā vinassa, yamhi pahaṭe daṇḍo natthi, tādisaṃ nimātāpitikaṃ kañci upadhārehī’’ti. So ‘‘sādhū’’ti sakkharā ucchaṅge katvā tādisaṃ upadhārayamāno vicaranto gāviṃ disvā ‘‘ayaṃ sasāmikā’’ti paharituṃ na visahi, manussaṃ disvā ‘‘ayaṃ samātāpitiko’’ti paharituṃ na visati.

Tena samayena sunetto nāma paccekabuddho taṃ nagaraṃ nissāya paṇṇasālāya viharati. So taṃ piṇḍāya pavisantaṃ nagaradvārantare disvā ‘‘ayaṃ nimātāpitiko, imasmiṃ pahaṭe daṇḍo natthi, imaṃ paharitvā sippaṃ vīmaṃsissāmī’’ti paccekabuddhassa dakkhiṇakaṇṇasotaṃ sandhāya sakkharaṃ khipi. Sā dakkhiṇakaṇṇasotena pavisitvā vāmena nikkhami, dukkhā vedanā uppajji. Paccekabuddho bhikkhāya carituṃ nāsakkhi, ākāsena paṇṇasālaṃ gantvā parinibbāyi. Manussā paccekabuddhe anāgacchante ‘‘kiñci aphāsukaṃ bhavissatī’’ti cintetvā tattha gantvā taṃ parinibbutaṃ disvā rodiṃsu parideviṃsu. Sopi mahājanaṃ gacchantaṃ disvā tattha gantvā paccekabuddhaṃ sañjānitvā ‘‘ayaṃ piṇḍāya pavisanto dvārantare mama sammukhībhūto, ahaṃ attano sippaṃ vīmaṃsanto imaṃ pahari’’nti āha. Manussā ‘‘iminā kira pāpakena paccekabuddho pahaṭo, gaṇhatha gaṇhathā’’ti pothetvā tattheva naṃ jīvitakkhayaṃ pāpesuṃ. So avīcimhi nibbattitvā yāvāyaṃ mahāpathavī yojanamattaṃ ussannā, tāva paccitvā vipākāvasesena gijjhakūṭamatthake saṭṭhikūṭapeto hutvā nibbatti. Satthā tassa imaṃ pubbakammaṃ kathetvā, ‘‘bhikkhave, bālassa nāma sippaṃ vā issariyaṃ vā uppajjamānaṃ anatthāya uppajjati. Bālo hi sippaṃ vā issariyaṃ vā labhitvā attano anatthameva karotī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha.

72.

‘‘Yāvadeva anatthāya, ñattaṃ bālassa jāyati;

Hanti bālassa sukkaṃsaṃ, muddhamassa vipātaya’’nti.

Tattha yāvadevāti avadhiparicchedanatthe nipāto. Ñattanti jānanasabhāvo. Yaṃ sippaṃ jānāti, yamhi vā issariye yase sampattiyañca ṭhito janena ñāyati, pākaṭo paññāto hoti, tassetaṃ nāmaṃ. Sippaṃ vā hi issariyādibhāvo vā bālassa anatthāyeva jāyati. Taṃ nissāya so attano anatthameva karoti. Hantīti vināseti. Sukkaṃsanti kusalakoṭṭhāsaṃ, bālassa hi sippaṃ vā issariyaṃ vā uppajjamānaṃ kusalakoṭṭhāsaṃ ghātentameva uppajjati. Muddhanti paññāyetaṃ nāmaṃ. Vipātayanti viddhaṃsayamānaṃ. Tassa hi taṃ sukkaṃsaṃ hanantaṃ paññāsaṅkhātaṃ muddhaṃ vipātentaṃ viddhaṃsentameva hantīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.

Saṭṭhikūṭapetavatthu terasamaṃ.

14. Cittagahapativatthu

Asantaṃ bhāvanamiccheyyāti imaṃ dhammadesanaṃ satthā jetavane viharanto sudhammattheraṃ ārabbha kathesi. Desanā macchikāsaṇḍe samuṭṭhāya sāvatthiyaṃ niṭṭhitā.

Macchikāsaṇḍanagarasmiñhi citto nāma gahapati pañcavaggiyānaṃ abbhantaraṃ mahānāmattheraṃ nāma piṇḍāya caramānaṃ disvā tassa iriyāpathe pasīditvā pattaṃ ādāya gehaṃ pavesetvā bhojetvā bhattakiccāvasāne dhammakathaṃ suṇanto sotāpattiphalaṃ patvā acalasaddho hutvā ambāṭakavanaṃ nāma attano uyyānaṃ saṅghārāmaṃ kattukāmo therassa hatthe udakaṃ pātetvā niyyādesi. Tasmiṃ khaṇe ‘‘patiṭṭhitaṃ buddhasāsana’’nti udakapariyantaṃ katvā mahāpathavī kampi. Mahāseṭṭhi uyyāne mahāvihāraṃ kāretvā sabbadisāhi āgatānaṃ bhikkhūnaṃ vivaṭadvāro ahosi. Macchikāsaṇḍe sudhammatthero nāma nevāsiko ahosi.

Aparena samayena cittassa guṇakathaṃ sutvā dve aggasāvakā tassa saṅgahaṃ kattukāmā macchikāsaṇḍaṃ agamaṃsu. Citto gahapati tesaṃ āgamanaṃ sutvā aḍḍhayojanamaggaṃ paccuggantvā te ādāya attano vihāraṃ pavesetvā āgantukavattaṃ katvā, ‘‘bhante, thokaṃ dhammakathaṃ sotukāmomhī’’ti dhammasenāpatiṃ yāci. Atha naṃ thero, ‘‘upāsaka, addhānena āgatāmhā kilantarūpā. Apica thokaṃ suṇāhī’’ti tassa dhammaṃ kathesi. So therassa dhammaṃ suṇantova anāgāmiphalaṃ pāpuṇi. So dve aggasāvake vanditvā, ‘‘bhante, sve bhikkhusahassena saddhiṃ mama gehe bhikkhaṃ gaṇhathā’’ti nimantetvā pacchā nevāsikaṃ sudhammattheraṃ ‘‘tumhepi, bhante, sve therehi saddhiṃ āgaccheyyāthā’’ti nimantesi. So ‘‘ayaṃ maṃ pacchā nimantetī’’ti kuddho paṭikkhipitvā punappunaṃ yāciyamānopi paṭikkhipi eva. Upāsako ‘‘paññāyissatha, bhante’’ti pakkamitvā punadivase attano nivesane mahādānaṃ sajjesi. Sudhammattheropi paccūsakāleyeva ‘‘kīdiso nu kho gahapatinā aggasāvakānaṃ sakkāro sajjito, sve gantvā passissāmī’’ti cintetvā pātova pattacīvaraṃ ādāya tassa gehaṃ agamāsi.

So gahapatinā ‘‘nisīdatha, bhante’’ti vuccamānopi ‘‘nāhaṃ nisīdāmi, piṇḍāya carissāmī’’ti vatvā aggasāvakānaṃ paṭiyāditaṃ sakkāraṃ oloketvā gahapatiṃ jātiyā ghaṭṭetukāmo ‘‘uḷāro te, gahapati, sakkāro, apicettha ekaññeva natthī’’ti āha. ‘‘Kiṃ, bhante’’ti? ‘‘Tilasaṃguḷikā, gahapatī’’ti vatvā gahapatinā kākopamāya apasādito kujjhitvā ‘‘eso te, gahapati, āvāso, pakkamissāmaha’’nti vatvā yāvatatiyaṃ vāriyamānopi pakkamitvā satthu santikaṃ gantvā cittena ca attanā ca vuttavacanaṃ ārocesi. Satthā ‘‘tayā upāsako saddho pasanno hīnena khuṃsito’’ti tasseva dosaṃ āropetvā paṭisāraṇīyakammaṃ kārāpetvā ‘‘gaccha, cittagahapatiṃ khamāpehī’’ti pesesi. So tattha gantvā, ‘‘gahapati, mayhameva so doso, khamāhi me’’ti vatvāpi ‘‘nāhaṃ khamāmī’’ti tena paṭikkhitto maṅkubhūto taṃ khamāpetuṃ nāsakkhi. Punadeva satthu santikaṃ paccāgamāsi. Satthā ‘‘nāssa upāsako khamissatī’’ti jānantopi ‘‘mānathaddho esa, tiṃsayojanaṃ tāva maggaṃ gantvā paccāgacchatū’’ti khamanūpāyaṃ anācikkhitvāva uyyojesi. Athassa punāgatakāle nihatamānassa anudūtaṃ datvā ‘‘gaccha, iminā saddhiṃ gantvā upāsakaṃ khamāpehī’’ti vatvā ‘‘samaṇena nāma ‘mayhaṃ vihāro, mayhaṃ nivāsaṭṭhānaṃ, mayhaṃ upāsako, mayhaṃ upāsikā’ti mānaṃ vā issaṃ vā kātuṃ na vaṭṭati. Evaṃ karontassa hi icchāmānādayo kilesā vaḍḍhantī’’ti anusandhiṃ ghaṭṭetvā dhammaṃ desento imā gāthā abhāsi –

73.

‘‘Asantaṃ bhāvanamiccheyya, purekkhārañca bhikkhusu;

Āvāsesu issariyaṃ, pūjā parakulesu ca.

74.

‘‘Mameva kata maññantu, gihī pabbajitā ubho.

Mamevātivasā assu, kiccākiccesu kismici;

Iti bālassa saṅkappo, icchā māno ca vaḍḍhatī’’ti.

Tattha asantanti yo bālo bhikkhu avijjamānaṃ sambhāvanaṃ iccheyya, ‘‘assaddhova samāno ‘saddhoti maṃ jano jānātū’ti icchatī’’ti. Pāpicchatāniddese (vibha. 851) vuttanayeneva bālo ‘‘asaddho dussīlo appassuto appavivitto kusīto anupaṭṭhitassati asamāhito duppañño akhīṇāsavova samāno ‘aho vata maṃ jano ayaṃ saddho, sīlavā, bahussuto, pavivitto, āraddhavīriyo, upaṭṭhitassati, samāhito, paññavā, khīṇāsavo’ti jāneyyā’’ti idaṃ asantasambhāvanaṃ icchati. Purekkhāranti parivāraṃ. ‘‘Aho vata maṃ sakalavihāre bhikkhū parivāretvā pañhaṃ pucchantā vihareyyu’’nti evaṃ icchācāre ṭhatvā purekkhārañca bhikkhūsu icchati. Āvāsesūti saṅghikesu ca āvāsesu yāni vihāramajjhe paṇītasenāsanāni, tāni attano sandiṭṭhasambhattādīnaṃ bhikkhūnaṃ ‘‘tumhe idha vasathā’’ti vicārento sayampi varataraṃ senāsanaṃ palibodhento, sesānaṃ āgantukabhikkhūnaṃ paccantimāni lāmakasenāsanāni ceva amanussapariggahitāni ca ‘‘tumhe idha vasathā’’ti vicārento āvāsesu issariyaṃ icchati. Pūjā parakulesu cāti neva mātāpitūnaṃ na ñātakānaṃ paresuyeva kulesu ‘‘aho vatime mayhameva dadeyyuṃ, na aññesa’’nti evaṃ catuppaccayehi pūjaṃ icchati.

Mameva kata maññantūti yassa ca bālassa ‘‘yaṃkiñci vihāre uposathāgārādikaraṇavasena kataṃ navakammaṃ, taṃ sabbaṃ amhākaṃ therena katanti evaṃ gihī ca pabbajitā ca ubhopi mameva nissāya kataṃ parikammaṃ niṭṭhitaṃ maññantū’’ti saṅkappo uppajjati. Mamevātivasā assūti ‘‘gihī ca pabbajitā ca sabbepi mameva vase vattantu, sakaṭagoṇavāsipharasuādīni vā laddhabbāni hontu, antamaso yāgumattampi tāpetvā pivanādīni vā, evarūpesu kiccākiccesu khuddakamahantesu karaṇīyesu kismiñci ekakiccepi mameva vase vattantu, mameva āpucchitvā karontū’’ti saṅkappo uppajjati. Iti bālassāti yassa bālassa sā ca icchā ayañca evarūpo saṅkappo uppajjati, tassa neva vipassanā, na maggaphalāni vaḍḍhanti. Kevalaṃ panassa candodaye samuddassa udakaṃ viya chasu dvāresu uppajjamānā taṇhā ceva navavidhamāno ca vaḍḍhatīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sudhammattheropi imaṃ ovādaṃ sutvā satthāraṃ vanditvā uṭṭhāyāsanā padakkhiṇaṃ katvā tena anudūtena bhikkhunā saddhiṃ gantvā upāsakassa cakkhupathe āpattiṃ paṭikaritvā upāsakaṃ khamāpesi. So upāsakena ‘‘khamāmahaṃ, bhante, sace mayhaṃ doso atthi, khamatha me’’ti paṭikhamāpito satthārā dinne ovāde ṭhatvā katipāheneva saha paṭisambhidāhi arahattaṃ pāpuṇi. Upāsakopi cintesi – ‘‘mayā satthāraṃ adisvāva sotāpattiphalaṃ pattaṃ, adisvā eva anāgāmiphale patiṭṭhito, satthāraṃ me daṭṭhuṃ vaṭṭatī’’ti. So tilataṇḍulasappiphāṇitavatthacchādanādīhi paripūrāni pañca sakaṭasatāni yojāpetvā ‘‘satthāraṃ daṭṭhukāmā āgacchantu, piṇḍapātādīhi na kilamissantī’’ti bhikkhusaṅghassa ārocāpetvā bhikkhunīsaṅghassāpi upāsakānampi upāsikānampi ārocāpesi. Tena saddhiṃ pañcasatā pañcasatā bhikkhū ca bhikkhuniyo ca upāsakā ca upāsikāyo ca nikkhamiṃsu. So tesañceva attano parisāya cāti tiṇṇaṃ janasahassānaṃ yathā tiṃsayojane magge yāgubhattādīhi kiñci vekallaṃ na hoti, tathā saṃvidahi. Tassa pana nikkhantabhāvaṃ ñatvā yojane yojane devatā khandhāvāraṃ bandhitvā dibbehi yāgukhajjakabhattapānakādīhi taṃ mahājanaṃ upaṭṭhahiṃsu, kassaci kenaci vekallaṃ na hoti. Evaṃ devatāhi upaṭṭhiyamāno devasikaṃ yojanaṃ gacchanto māsena sāvatthiṃ pāpuṇi, pañca sakaṭasatāni yathāpūritāneva ahesuṃ. Devatāhi ceva manussehi ca abhihaṭaṃ paṇṇākāraṃ vissajjentova agamāsi.

Satthā ānandattheraṃ āha – ‘‘ānanda, ajja vaḍḍhamānakacchāyāya citto gahapati pañcahi upāsakasatehi parivuto āgantvā maṃ vandissatī’’ti. ‘‘Kiṃ pana, bhante, tassa tumhākaṃ vandanakāle kiñci pāṭihāriyaṃ bhavissatī’’ti? ‘‘Bhavissati, ānandā’’ti. ‘‘Kiṃ, bhante’’ti? Tassa āgantvā ‘‘maṃ vandanakāle rājamānena aṭṭhakarīsamatte padese jaṇṇukamattena odhinā pañcavaṇṇānaṃ dibbapupphānaṃ ghanavassaṃ vassissatī’’ti. Taṃ kathaṃ sutvā nagaravāsino ‘‘evaṃ mahāpuñño kira citto nāma gahapati āgantvā ajja satthāraṃ vandissati, evarūpaṃ kira pāṭihāriyaṃ bhavissati, mayampi taṃ mahāpuññaṃ daṭṭhuṃ labhissāmā’’ti paṇṇākāraṃ ādāya maggassa ubhosu passesu aṭṭhaṃsu. Vihārasamīpe āgatakāle pañca bhikkhusatāni paṭhamaṃ āgamiṃsu. Citto gahapati, ‘‘ammā, tumhe pacchato āgacchathā’’ti mahāupāsikāyo ṭhapetvā pañcahi upāsakasatehi parivuto satthu santikaṃ agamāsi. Buddhānaṃ sammukhaṭṭhāne pana ṭhitā vā nisinnā vā ito vā etto vā na honti, buddhavīthiyā dvīsu passesu niccalāva tiṭṭhanti. Citto gahapati mahantaṃ buddhavīthiṃ okkami. Tīṇi phalāni pattena ariyasāvakena olokitolokitaṭṭhānaṃ kampi. ‘‘Eso kira citto gahapatī’’ti mahājano olokesi. So satthāraṃ upasaṅkamitvā chabbaṇṇānaṃ buddharasmīnaṃ anto pavisitvā dvīsu gopphakesu satthu pāde gahetvā vandi. Taṃ khaṇaññeva vuttappakāraṃ pupphavassaṃ vassi, sādhukārasahassāni pavattayiṃsu. So ekamāsaṃ satthu santike vasi, vasamāno ca sakalaṃ buddhappamukhaṃ bhikkhusaṅghaṃ vihāreyeva nisīdāpetvā mahādānaṃ adāsi, attanā saddhiṃ āgatepi antovihāreyeva katvā paṭijaggi. Ekadivasampi attano sakaṭesu kiñci gahetabbaṃ nāhosi, devamanussehi ābhatapaṇṇākāreneva dānaṃ adāsi, sabbakiccāni akāsi. So satthāraṃ vanditvā āha – ‘‘bhante, ahaṃ ‘tumhākaṃ dānaṃ dassāmī’ti āgacchanto māsaṃ antarāmagge ahosiṃ. Idheva me māso vītivatto, mayā ābhataṃ paṇṇākāraṃ kiñci gahetuṃ na labhāmi, ettakaṃ kālaṃ devamanussehi ābhatapaṇṇākāreneva dānaṃ adāsiṃ, sohaṃ sacepi idha saṃvaccharaṃ vasissāmi, neva mama deyyadhammaṃ dātuṃ labhissāmi. Ahaṃ sakaṭāni otāretvā gantuṃ icchāmi, paṭisāmanaṭṭhānaṃ me ārocāpethā’’ti.

Satthā ānandattheraṃ āha – ‘‘ānanda, upāsakassa ekaṃ padesaṃ tucchaṃ kāretvā dehī’’ti. Thero tathā akāsi. Kappiyabhūmi (mahāva. 295) kira cittassa gahapatino anuññātā. Upāsakopi attanā saddhiṃ āgatehi tīhi janasahassehi saddhiṃ tucchasakaṭehi puna maggaṃ paṭipajji. Devamanussā uṭṭhāya, ‘‘ayya, tayā tucchasakaṭehi gamanakammaṃ kata’’nti sattahi ratanehi sakaṭāni pūrayiṃsu. So attano ābhatapaṇṇākāreneva mahājanaṃ paṭijagganto agamāsi. Ānandatthero satthāraṃ vanditvā āha – ‘‘bhante, tumhākaṃ santikaṃ āgacchantopi māsena āgato, idhāpi māsameva vuṭṭho, ettakaṃ kālaṃ devamanussehi abhihaṭapaṇṇākāreneva mahāvadānaṃ adāsi, idāni pañca sakaṭasatāni tucchāni katvā māseneva kira gamissati, devamanussā panassa uṭṭhāya, ‘ayya, tayā tucchasakaṭehi gamanakammaṃ kata’nti pañca sakaṭasatāni sattaratanehi pūrayiṃsu. So puna attano ābhatapaṇṇākāreneva kira mahājanaṃ paṭijagganto gamissatī’’ti. ‘‘Kiṃ pana, bhante, etassa tumhākaṃ santikaṃ āgacchantassevāyaṃ sakkāro uppajjati, udāhu aññattha gacchantassāpi uppajjatī’’ti? ‘‘Ānanda, mama santikaṃ āgacchantassāpi aññattha gacchantassāpi etassa uppajjateva. Ayañhi upāsako saddho pasanno sampannasīlo, evarūpo puggalo yaṃ yaṃ padesaṃ bhajati, tattha tatthevassa lābhasakkāro nibbattatī’’ti vatvā satthā imaṃ pakiṇṇakavagge gāthamāha –

‘‘Saddho sīlena sampanno, yaso bhogasamappito;

Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito’’ti. (dha. pa. 303);

Attho panassā tattheva āvibhavissati.

Evaṃ vutte ānandatthero cittassa pubbakammaṃ pucchi. Athassa satthā ācikkhanto āha –

Ānanda, ayaṃ padumuttarassa bhagavato pādamūle katābhinīhāro kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle migaluddakakule nibbatto vuddhimanvāya ekadivasaṃ deve vassante migānaṃ māraṇattāya sattiṃ ādāya araññaṃ gantvā mige olokento ekasmiṃ akaṭapabbhāre sasīsaṃ pārupitvā ekaṃ bhikkhuṃ nisinnaṃ disvā ‘‘eko, ayyo, samaṇadhammaṃ karonto nisinno bhavissati, bhattamassa āharissāmī’’ti vegena gehaṃ gantvā ekasmiṃ uddhane hiyyo, ābhatamaṃsaṃ, ekasmiṃ bhattaṃ pacāpetvā aññe piṇḍapātacārike bhikkhū disvā tesampi patte ādāya paññattāsane nisīdāpetvā bhikkhaṃ sampādetvā, ‘‘ayye, parivisathā’’ti aññaṃ āṇāpetvā taṃ bhattaṃ puṭake pakkhipitvā ādāya gacchanto antarāmagge nānāpupphāni ocinitvā pattapuṭe katvā therassa nisinnaṭṭhānaṃ gantvā ‘‘mayhaṃ, bhante, saṅgahaṃ karothā’’ti vatvā pattaṃ ādāya pūretvā therassa hatthe ṭhapetvā tehi pupphehi pūjaṃ katvā ‘‘yathā me ayaṃ rasapiṇḍapāto pupphapūjāya saddhiṃ cittaṃ tosesi, evaṃ nibbattanibbattaṭṭhāne paṇṇākārasahassāni ādāya āgantvā mayhaṃ cittaṃ tosentu, pañcavaṇṇakusumavassañca vassatū’’ti patthanaṃ paṭṭhapesi. So yāvajīvaṃ kusalaṃ katvā devaloke nibbatti, nibbattaṭṭhāne jaṇṇukamattena odhinā dibbapupphavassaṃ vassi. Idānipissa jātadivase ceva idha ca āgatassa pupphavassavassanañca paṇṇākārābhihāro ca sattahi ratanehi sakaṭapūraṇañca tasseva kammassa nissandoti.

Cittagahapativatthu cuddasamaṃ.

15. Vanavāsītissasāmaṇeravatthu

Aññā hi lābhūpanisāti imaṃ dhammadesanaṃ satthā jetavane viharanto vanavāsikatissattheraṃ ārabbha kathesi. Desanā rājagahe samuṭṭhitā.

Sāriputtattherasa kira pitu vaṅgantabrāhmaṇassa sahāyako mahāsenabrāhmaṇo nāma rājagahe vasati. Sāriputtatthero ekadivasaṃ piṇḍāya caranto tasmiṃ anukampāya tassa gehadvāraṃ agamāsi. So pana parikkhīṇavibhavo daliddo. So ‘‘mama putto mayhaṃ gehadvāraṃ piṇḍāya carituṃ āgato bhavissati, ahañcamhi duggato, mayhaṃ duggatabhāvaṃ na jānāti maññe, natthi me koci deyyadhammo’’ti therassa sammukhā bhavituṃ asakkonto nilīyi. Thero aparampi divasaṃ agamāsi, brāhmaṇo tatheva nilīyi. ‘‘Kiñcideva labhitvā dassāmī’’ti cintentopi nālabhi. Athekadivasaṃ ekasmiṃ brāhmaṇavācake thūlasāṭakena saddhiṃ pāyasapātiṃ labhitvā ādāya gehaṃ gantvāva theraṃ anussari, ‘‘imaṃ piṇḍapātaṃ mayā therassa dātuṃ vaṭṭatī’’ti. Theropi taṃ khaṇaṃ jhānaṃ samāpajjitvā samāpattito vuṭṭhāya taṃ brāhmaṇaṃ disvā ‘‘brāhmaṇo deyyadhammaṃ labhitvā mama āgamanaṃ paccāsīsati, mayā tattha gantuṃ vaṭṭatī’’ti saṅghāṭiṃ pārupitvā pattaṃ ādāya tassa gehadvāre ṭhitameva attānaṃ dassesi.

Brāhmaṇo theraṃ disvāva cittaṃ pasīdi. Atha naṃ upasaṅkamitvā vanditvā paṭisanthāraṃ katvā antogehe nisīdāpetvā pāyasapātiṃ gahetvā therassa patte ākiri. Thero upaḍḍhaṃ sampaṭicchitvā hatthena pattaṃ pidahi. Atha naṃ brāhmaṇo āha – ‘‘bhante, ekapaṭivīsamattova ayaṃ pāyaso, paralokasaṅgahaṃ me karotha, mā idhalokasaṅgahaṃ, niravasesameva dātukāmomhī’’ti sabbaṃ ākiri. Thero tattheva paribhuñji. Athassa bhattakiccapariyosāne tampi sāṭakaṃ datvā vanditvā evamāha – ‘‘bhante, ahampi tumhehi diṭṭhadhammameva pāpuṇeyya’’nti. Thero ‘‘evaṃ hotu brāhmaṇā’’ti tassa anumodanaṃ katvā uṭṭhāyāsanā pakkamanto anupubbena cārikaṃ caranto jetavanaṃ agamāsi. ‘‘Duggatakāle dinnadānaṃ pana ativiya tosetī’’ti brāhmaṇopi taṃ dānaṃ datvā pasannacitto somanassajāto there adhimattaṃ sinehamakāsi. So there sineheneva kālaṃ katvā sāvatthiyaṃ therassūpaṭṭhākakule paṭisandhiṃ gaṇhi. Taṃkhaṇeyeva panassa mātā ‘‘kucchiyaṃ me gabbho patiṭṭhito’’ti ñatvā sāmikassa ārocesi. So tassā gabbhaparihāraṃ adāsi.

Tassā accuṇhaatisītaatiambilādiparibhogaṃ vajjetvā sukhena gabbhaṃ parihariyamānāya evarūpo dohaḷo uppajji ‘‘aho vatāhaṃ sāriputtattherappamukhāni pañca bhikkhusatāni nimantetvā gehe nisīdāpetvā asambhinnakhīrapāyasaṃ datvā sayampi kāsāyavatthāni paridahitvā suvaṇṇasarakaṃ ādāya āsanapariyante nisīditvā ettakānaṃ bhikkhūnaṃ ucchiṭṭhapāyasaṃ paribhuñjeyya’’nti. Tassā kira so kāsāyavatthaparidahane dohaḷo kucchiyaṃ puttassa buddhasāsane pabbajjāya pubbanimittaṃ ahosi. Athassā ñātakā ‘‘dhammiko no dhītāya dohaḷo’’ti sāriputtattheraṃ saṅghattheraṃ katvā pañcannaṃ bhikkhusatānaṃ asambhinnakhīrapāyasaṃ adaṃsu. Sāpi ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā suvaṇṇasarakaṃ gahetvā āsanapariyante nisinnā ucchiṭṭhapāyasaṃ paribhuñji, dohaḷo paṭippassambhi. Tassā yāva gabbhavuṭṭhānā antarantarā katamaṅgalesupi, dasamāsaccayena puttaṃ vijātāya katamaṅgalesupi sāriputtattherappamukhānaṃ pañcannaṃ bhikkhusatānaṃ appodakamadhupāyasameva adaṃsu. Pubbe kiresa dārakena brāhmaṇakāle dinnapāyasassa nissando.

Jātamaṅgaladivase pana taṃ dārakaṃ pātova nhāpetvā maṇḍetvā sirisayane satasahassagghanikassa kambalassa upari nipajjāpesuṃ. So tattha nipannakova theraṃ oloketvā ‘‘ayaṃ me pubbācariyo, mayā theraṃ nissāya ayaṃ sampatti laddhā, mayā imassa ekaṃ pariccāgaṃ kātuṃ vaṭṭatī’’ti sikkhāpadagahaṇatthāya ānīyamāno taṃ kambalaṃ cūḷaṅguliyā veṭhetvā aggahesi. Athassa ‘‘aṅguliyaṃ kambalo laggo’’ti te taṃ harituṃ ārabhiṃsu. So parodi. Ñātakā ‘‘apetha, mā dārakaṃ rodāpethā’’ti kambaleneva saddhiṃ ānayiṃsu. So theraṃ vandanakāle kambalato aṅguliṃ apakaḍḍhitvā kambalaṃ therassa pādamūle pātesi. Ñātakā ‘‘daharakumārena ajānitvā kata’’nti avatvā ‘‘puttena no dinnaṃ, pariccattameva hotu, bhante’’ti vatvā, ‘‘bhante, satasahassagghanikena kambalena pūjākārakassa tumhākaṃ dāsassa sikkhāpadāni dethā’’ti āhaṃsu. ‘‘Ko nāmo ayaṃ dārako’’ti? ‘‘Bhante, ayyena samānanāmako, tisso nāmesa bhavissatī’’ti. Thero kira gihikāle upatissamāṇavo nāma ahosi. Mātāpissa cintesi – ‘‘na mayā puttassa ajjhāsayo bhinditabbo’’ti. Evaṃ dārakassa nāmakaraṇamaṅgalaṃ katvā puna tassa āhāraparibhogamaṅgalepi puna tassa kaṇṇavijjhanamaṅgalepi dussagahaṇamaṅgalepi cūḷākappanamaṅgalepi sāriputtattherappamukhānaṃ pañcannaṃ bhikkhusatānaṃ appodakamadhupāyasameva adaṃsu.

Dārako vuddhimanvāya sattavassikakāle mātaraṃ āha – ‘‘amma, therassa santike pabbajissāmī’’ti. ‘‘Sādhu, tāta, pubbevāhaṃ ‘na mayā puttassa ajjhāsayo bhinditabbo’ti manaṃ akāsiṃ, pabbaja, puttā’’ti theraṃ nimantāpetvā tassa āgatassa bhikkhañca datvā, ‘‘bhante, tumhākaṃ dāso ‘pabbajissāmī’ti vadati, imaṃ ādāya sāyaṃ vihāraṃ āgamissāmā’’ti theraṃ uyyojetvā sāyanhasamaye mahantena sakkārasammānena puttaṃ ādāya vihāraṃ gantvā therassa niyyādesi. Thero tena saddhiṃ kathesi – ‘‘tissa, pabbajjā nāma dukkarā, uṇhena atthe sati sītaṃ labhati, sītena atthe sati uṇhaṃ labhati, pabbajitā kicchena jīvanti, tvañca sukhedhito’’ti. ‘‘Bhante, ahaṃ tumhehi vuttaniyāmeneva sabbaṃ kātuṃ sakkhissāmī’’ti. Thero ‘‘sādhū’’ti vatvā tassa paṭikūlamanasikāravasena tacapañcakakammaṭṭhānaṃ ācikkhitvā taṃ pabbājesi. Sakalampi hi dvattiṃsākāraṃ kathetuṃ vaṭṭatiyeva. Sabbaṃ kathetuṃ asakkontena pana tacapañcakakammaṭṭhānaṃ kathetabbameva. Idañhi kammaṭṭhānaṃ sabbabuddhānaṃ avijahitameva. Kesādīsu ekekakoṭṭhāsesu arahattaṃ pattānaṃ bhikkhūnampi bhikkhunīnampi upāsakānampi upāsikānampi paricchedo natthi. Abyattā bhikkhū pana pabbajentā arahattassūpanissayaṃ nāsenti. Tasmā thero kammaṭṭhānaṃ ācikkhitvā pabbājetvā dasasu sīlesu patiṭṭhāpesi.

Mātāpitaro puttassa pabbajitasakkāraṃ karontā sattāhaṃ vihāreyeva buddhappamukhassa bhikkhusaṅghassa appodakamadhupāyasameva adaṃsu. Bhikkhūpi ‘‘nibaddhaṃ appodakamadhupāyasaṃ paribhuñjituṃ na sakkomā’’ti ujjhāyiṃsu. Tassapi mātāpitaro sattame divase sāyaṃ gehaṃ agamaṃsu. Sāmaṇero aṭṭhame divase bhikkhūhi saddhiṃ piṇḍāya pāvisi. Sāvatthivāsino ‘‘sāmaṇero kira ajja piṇḍāya pavisissati, sakkāramassa karissāmā’’ti pañcahi sāṭakasatehi cumbaṭakāni katvā pañca piṇḍapātasatāni sajjetvā ādāya paṭipathe ṭhatvā adaṃsu, punadivase vihārassa upavanaṃ āgantvā adaṃsu. Evaṃ sāmaṇero dvīheva divasehi sāṭakasahassehi saddhiṃ piṇḍapātasahassaṃ labhitvā bhikkhusaṅghassa dāpesi. Brāhmaṇakāle dinnathūlasāṭakassa kiresa nissando. Athassa bhikkhū ‘‘piṇḍapātadāyakatisso’’ti nāmaṃ kariṃsu.

Punekadivasaṃ sāmaṇero sītakāle vihāracārikaṃ caranto bhikkhū tattha tattha aggisālādīsu visibbente disvā āha – ‘‘kiṃ, bhante, visibbentā nisinnātthā’’ti? ‘‘Sītaṃ no pīḷeti sāmaṇero’’ti. ‘‘Bhante, sītakāle nāma kambalaṃ pārupituṃ vaṭṭati. So hi sītaṃ paṭibāhituṃ samattho’’ti. Sāmaṇera ‘‘tvaṃ mahāpuñño kambalaṃ labheyyāsi, amhākaṃ kuto kambalo’’ti. ‘‘Tena hi, bhante, kambalatthikā mayā saddhiṃ āgacchantū’’ti sakalavihāre ārocāpesi. Atha bhikkhū ‘‘sāmaṇerena saddhiṃ gantvā kambalaṃ āharissāmā’’ti sattavassikasāmaṇeraṃ nissāya sahassamattā bhikkhū nikkhamiṃsu. So ‘‘ettakānaṃ bhikkhūnaṃ kuto kambalaṃ labhissāmī’’ti cittampi anuppādetvā te ādāya nagarābhimukho pāyāsi. Sudinnassa hi dānassa evarūpo ānubhāvo hoti. So bahinagareyeva gharapaṭipāṭiyā caranto pañca kambalasatāni labhitvā antonagaraṃ pāvisi. Manussā ito cito ca kambale āharanti.

Eko pana puriso āpaṇadvārena āgacchanto pañca kambalasatāni pasāretvā nisinnaṃ ekaṃ āpaṇikaṃ disvā āha – ‘‘ambho, eko sāmaṇero kambale saṃharanto āgacchati, tava kambale paṭicchādehī’’ti? ‘‘Kiṃ pana so dinnake gaṇhāti, udāhu adinnake’’ti? ‘‘Dinnake gaṇhātī’’ti. ‘‘Evaṃ sante sace icchāmi, dassāmi, no ce, na dassāmi, gaccha tva’’nti uyyojesi. Maccharino hi andhabālā evarūpesu dānaṃ dadamānesu maccharāyitvā asadisadānaṃ disvā maccharāyanto kāḷo (dha. pa. 177) viya niraye nibbattanti. Āpaṇiko cintesi – ‘‘ayaṃ puriso attano dhammatāya āgacchamāno ‘tava kambale paṭicchādehī’ti maṃ āha. ‘Sacepi so dinnakaṃ gaṇhā’ti, ahaṃ pana ‘mama santakaṃ sace icchāmi, dassāmi, no ce, na dassāmī’ti avacaṃ, diṭṭhakaṃ pana adentassa lajjā uppajjati, attano santakaṃ paṭicchādentassa doso natthi, imesu pañcakambalasatesu dve kambalāni satasahassagghanikāni, imāneva paṭicchādetuṃ vaṭṭatī’’ti. Dvepi kambale dasāya dasaṃ sambandhitvā tesaṃ antare pakkhipitvā paṭicchādesi. Sāmaṇeropi bhikkhusahassena saddhiṃ taṃ padesaṃ pāpuṇi. Āpaṇikassa sāmaṇeraṃ disvāva puttasineho uppajji, sakalasarīraṃ sinehena paripuṇṇaṃ ahosi. So cintesi – ‘‘tiṭṭhatu kambalāni, imaṃ disvā hadayamaṃsampi dātuṃ yutta’’nti. Te dvepi kambale nīharitvā sāmaṇerassa pādamūle ṭhapetvā vanditvā, ‘‘bhante, tayā diṭṭhadhammassa bhāgī assa’’nti avaca. Sopissa ‘‘evaṃ hotū’’ti anumodanaṃ akāsi.

Sāmaṇero antonagarepi pañca kambalasatāni labhi. Evaṃ ekadivasaṃyeva kambalasahassaṃ labhitvā bhikkhusahassassa adāsi. Athassa kambaladāyakatissattheroti nāmaṃ kariṃsu. Evaṃ nāmakaraṇadivase dinnakambalo sattavassikakāle kambalasahassabhāvaṃ pāpuṇi. Buddhasāsanañhi ṭhapetvā natthaññaṃ taṃ ṭhānaṃ, yattha appaṃ dinnaṃ bahuṃ hoti, bahuṃ dinnaṃ bahutaraṃ. Tenāha bhagavā –

‘‘Tathārūpoyaṃ, bhikkhave, bhikkhusaṅgho, yathārūpe bhikkhusaṅghe appaṃ dinnaṃ bahuṃ hoti, bahuṃ dinnaṃ bahutara’’nti (ma. ni. 3.146) –

Evaṃ sāmaṇero ekakambalassa nissandena sattavassikova kambalasahassaṃ labhi. Tassa jetavane viharantassa abhikkhaṇaṃ ñātidāyakā santikaṃ āgantvā kathāsallāpaṃ karonti. So cintesi – ‘‘mayā idha vasantena ñātidāyakesu āgantvā kathentesu akathetumpi na sakkā, etehi saddhiṃ kathāpapañcena attano patiṭṭhaṃ kātuṃ na sakkā, yaṃnūnāhaṃ satthu santike kammaṭṭhānaṃ uggaṇhitvā araññaṃ paviseyya’’nti. So satthāraṃ upasaṅkamitvā vanditvā yāva arahattā kammaṭṭhānaṃ kathāpetvā upajjhāyaṃ vanditvā pattacīvaramādāya vihārā nikkhamitvā ‘‘sace āsannaṭṭhāne vasissāmi, ñātakā maṃ pakkosissantī’’ti vīsati yojanasataṃ maggaṃ agamāsi. Athekena gāmadvārena gacchanto ekaṃ mahallakapurisaṃ disvā pucchi – ‘‘kiṃ nu kho, mahāupāsaka, imasmiṃ padese vasantānaṃ āraññakavihāro atthī’’ti? ‘‘Atthi, bhante’’ti. ‘‘Tena hi me maggaṃ ācikkhāhī’’ti. Mahallakaupāsakassa pana taṃ disvāva puttasineho udapādi. Athassa tattheva ṭhito anācikkhitvā ‘‘ehi, bhante, ācikkhissāmi te’’ti gahetvā agamāsi. Sāmaṇero tena saddhiṃ gacchanto antarāmagge nānāpupphaphalapaṭimaṇḍite rukkhapabbatapadese disvā ‘‘ayaṃ, upāsaka, kiṃ padeso nāma, ayaṃ upāsaka kiṃ padeso nāmā’’ti pucchi. Sopissa tesaṃ nāmāni ācikkhanto āraññakavihāraṃ patvā ‘‘idaṃ, bhante, phāsukaṭṭhānaṃ, idheva vasāhī’’ti vatvā, ‘‘bhante, ko nāmo tva’’nti nāmaṃ pucchitvā ‘‘ahaṃ vanavāsītisso nāma upāsakā’’ti vutte, ‘‘sve amhākaṃ gāme bhikkhāya carituṃ vaṭṭatī’’ti vatvā nivattitvā antogāmameva gato. ‘‘Vanavāsītisso nāma vihāraṃ āgato, tassa yāgubhattādīni paṭiyādethā’’ti manussānaṃ ārocesi.

Sāmaṇero paṭhamameva tisso nāma hutvā tato piṇḍapātadāyakatisso kambaladāyakatisso vanavāsītissoti tīṇi nāmāni labhitvā sattavassabbhantare cattāri nāmāni labhi. So punadivase pātova taṃ gāmaṃ piṇḍāya pāvisi. Manussā bhikkhaṃ datvā vandiṃsu. Sāmaṇero ‘‘sukhitā hotha, dukkhā muccathā’’ti āha. Ekamanussopi tassa bhikkhaṃ datvā puna gehaṃ gantuṃ nāsakkhi, sabbeva olokentā aṭṭhaṃsu. Sopi attano yāpanamattameva gaṇhi. Sakalagāmavāsino tassa pādamūle urena nipajjitvā, ‘‘bhante, tumhesu imaṃ temāsaṃ idha vasantesu mayaṃ tīṇi saraṇāni gahetvā pañcasu sīlesu patiṭṭhāya māsassa aṭṭha uposathakammāni upavasissāma, idha vasanatthāya no paṭiññaṃ dethā’’ti. So upakāraṃ sallakkhetvā tesaṃ paṭiññaṃ datvā nibaddhaṃ tattheva piṇḍapātacāraṃ cari. Vanditavanditakkhaṇe ca ‘‘sukhitā hotha, dukkhā muccathā’’ti padadvayameva kathetvā pakkāmi. So tatthevapaṭhamamāsañca dutiyamāsañca vītināmetvā tatiyamāse gacchante saha paṭisambhidāhi arahattaṃ pāpuṇi.

Athassa pavāretvā vuṭṭhavassakāle upajjhāyo satthāraṃ upasaṅkamitvā vanditvā āha – ‘‘ahaṃ, bhante, tissasāmaṇerassa santikaṃ gacchāmī’’ti. ‘‘Gaccha, sāriputtā’’ti. So attano parivāre pañcasate bhikkhū ādāya pakkanto, ‘‘āvuso moggallāna, ahaṃ tissasāmaṇerassa santikaṃ gacchāmī’’ti āha. Mahāmoggallānatthero ‘‘ahampi, āvuso, gacchāmī’’ti pañcahi bhikkhusatehi saddhiṃ nikkhami. Etenupāyena mahākassapatthero anuruddhatthero upālitthero puṇṇattheroti sabbe mahāsāvakā pañcahi pañcahi bhikkhusatehi saddhiṃ nikkhamiṃsu. Sabbepi mahāsāvakānaṃ parivārā cattālīsa bhikkhusahassāni ahesuṃ. Te vīsatiyojanasataṃ maggaṃ gantvā gocaragāmaṃ sampattā. Sāmaṇerassa nibaddhūpaṭṭhāko upāsako dvāreyeva disvā paccuggantvā vandi.

Atha naṃ sāriputtatthero pucchi – ‘‘atthi nu kho, upāsaka, imasmiṃ padese āraññakavihāro’’ti? ‘‘Atthi, bhante’’ti. ‘‘Sabhikkhuko, abhikkhuko’’ti? ‘‘Sabhikkhuko, bhante’’ti. ‘‘Ko nāmo tattha vasatī’’ti? ‘‘Vanavāsītisso, bhante’’ti. ‘‘Tena hi maggaṃ no ācikkhā’’ti. ‘‘Ke tumhe, bhante’’ti? ‘‘Mayaṃ sāmaṇerassa santikaṃ āgatā’’ti. Upāsako oloketvā dhammasenāpatiṃ ādiṃ katvā sabbepi mahāsāvake sañjānitvā nirantaraṃ pītiyā phuṭṭhasarīro hutvā ‘‘tiṭṭhatha tāva, bhante’’ti vegena gāmaṃ pavisitvā ‘‘ete, ayyā, sāriputtattheraṃ ādiṃ katvā asīti mahāsāvakā attano attano parivārehi saddhiṃ sāmaṇerassa santikaṃ āgatā, mañcapīṭhapaccattharaṇadīpatelādīni gahetvā vegena nikkhamathā’’ti ugghosesi. Manussā ‘‘tāvadeva mañcādīni gahetvā therānaṃ padānupadikā hutvā therehi saddhiṃyeva vihāraṃ pavisiṃsu. Sāmaṇero bhikkhusaṅghaṃ sañjānitvā katipayānaṃ mahātherānaṃ pattacīvarāni paṭiggahetvā vattamakāsi. Tassa therānaṃ vasanaṭṭhānaṃ saṃvidahantassa pattacīvaraṃ paṭisāmentasseva andhakāro jātā’’ti. Sāriputtatthero upāsake āha – ‘‘gacchatha, upāsakā, tumhākaṃ andhakāro jāto’’ti. ‘‘Bhante, ajja dhammassavanadivaso, na mayaṃ gamissāma, dhammaṃ suṇissāma, ito pubbe dhammassavanampi natthī’’ti. ‘‘Tena hi, sāmaṇera, dīpaṃ jāletvā dhammassavanassa kālaṃ ghosehī’’ti. So tathā akāsi. Atha naṃ thero āha – ‘‘tissa tava upaṭṭhākā ‘dhammaṃ sotukāmāmhā’ti vadanti, kathehi tesaṃ dhamma’’nti. Upāsakā ekappahāreneva uṭṭhāya, ‘‘bhante, amhākaṃ ayyo ‘sukhitā hotha, dukkhā muccathā’ti imāni dve padāni ṭhapetvā aññaṃ dhammakathaṃ na jānāti, amhākaṃ aññaṃ dhammakathikaṃ dethā’’ti vadiṃsu. ‘‘Sāmaṇero pana arahattaṃ patvāpi neva tesaṃ dhammakathaṃ kathesī’’ti.

Tadā pana naṃ upajjhāyo, ‘‘sāmaṇera, kathaṃ pana sukhitā honti, ‘kathaṃ pana dukkhā muccantī’ti imesaṃ no dvinnaṃ padānaṃ atthaṃ kathehī’’ti āha. So ‘‘sādhu, bhante’’ti cittabījaniṃ gahetvā dhammāsanaṃ āruyha pañcahi nikāyehi atthañca kāraṇañca ākaḍḍhitvā ghanavassaṃ vassanto cātuddīpakamahāmegho viya khandhadhātuāyatanabodhipakkhiyadhamme vibhajanto arahattakūṭena dhammakathaṃ kathetvā, ‘‘bhante, evaṃ arahattappattassa sukhaṃ hoti, arahattaṃ pattoyeva dukkhā muccati, sesajanā jātidukkhādīhi ceva nirayadukkhādīhi ca na parimuccantī’’ti āha. ‘‘Sādhu, sāmaṇera, sukathito te paṭibhāṇo, idāni sarabhaññaṃ bhaṇāhī’’ti. So sarabhaññampi bhaṇi. Aruṇe uggacchante sāmaṇerassa upaṭṭhākamanussā dve bhāgā ahesuṃ. Ekacce ‘‘na vata no ito pubbe evarūpo kakkhaḷo diṭṭhapubbo. Kathañhi nāma evarūpaṃ dhammakathaṃ jānanto ettakaṃ kālaṃ mātāpituṭṭhāne ṭhatvā upaṭṭhahantānaṃ manussānaṃ ekampi dhammapadaṃ na kathesī’’ti kujjhiṃsu. Ekacce ‘‘lābhā vata no, ye mayaṃ evarūpaṃ bhadantaṃ guṇaṃ vā aguṇaṃ vā ajānantāpi upaṭṭhahimha, idāni ca panassa santike dhammaṃ sotuṃ labhimhā’’ti tussiṃsu.

Sammāsambuddhopi taṃ divasaṃ paccūsasamaye lokaṃ volokento vanavāsītissassa upaṭṭhāke attano ñāṇajālassa anto paviṭṭhe disvā ‘‘kiṃ nu kho bhavissatī’’ti āvajjento imamatthaṃ upadhāresi ‘‘vanavāsītissasāmaṇerassa upaṭṭhākā ekacce tuṭṭhā, ekacce kuddhā, mayhaṃ puttassa pana sāmaṇerassa kuddhā nirayabhāgino bhavissanti, gantabbameva tattha mayā, mayi gate sabbepi te sāmaṇere mettacittaṃ katvā dukkhā muccissantī’’ti. Tepi manussā bhikkhusaṅghaṃ nimantetvā gāmaṃ gantvā maṇḍapaṃ kāretvā yāgubhattādīni sampādetvā āsanāni paññāpetvā saṅghassa āgamanamaggaṃ olokentā nisīdiṃsu. Bhikkhūpi sarīrapaṭijagganaṃ katvā bhikkhācāravelāya gāmaṃ piṇḍāya pavisantā sāmaṇeraṃ pucchiṃsu – ‘‘kiṃ, tissa, tvaṃ amhehi saddhiṃ gamissasi, udāhu pacchā’’ti? ‘‘Mama gamanavelāyameva gamissāmi, gacchatha tumhe, bhante’’ti. Bhikkhū pattacīvaramādāya pavisiṃsu.

Satthā jetavanasmiṃyeva cīvaraṃ pārupitvā pattamādāya ekacittakkhaṇeneva gantvā bhikkhūnaṃ purato ṭhitameva attānaṃ dassesi. ‘‘Sammāsambuddho āgato’’ti sakalagāmo saṅkhubhitvā ekakolāhalo ahosi. Manussā udaggacittā buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā yāguṃ datvā khajjakaṃ adaṃsu. Sāmaṇero bhatte aniṭṭhiteyeva antogāmaṃ pāvisi. Gāmavāsino nīharitvā tassa sakkaccaṃ bhikkhaṃ adaṃsu. So yāpanamattaṃ gahetvā satthu santikaṃ gantvā pattaṃ upanāmesi. Satthā ‘‘āhara, tissā’’ti hatthaṃ pasāretvā pattaṃ gahetvā ‘‘passa, sāriputta, tava sāmaṇerassa patta’’nti therassa dassesi. Thero satthu hatthato pattaṃ gahetvā sāmaṇerassa datvā ‘‘gaccha, attano pattaṭṭhāne nisīditvā bhattakiccaṃ karohī’’ti āha.

Gāmavāsino buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā satthāraṃ vanditvā anumodanaṃ yāciṃsu. Satthā anumodanaṃ karonto evamāha – ‘‘lābhā vata vo upāsakā, ye tumhe attano kulūpakaṃ sāmaṇeraṃ nissāya sāriputtaṃ moggallānaṃ kassapaṃ anuruddhanti asītimahāsāvake dassanāya labhatha, ahampi tumhākaṃ kulūpakameva nissāya āgato, buddhadassanampi vo imaṃ nissāyeva laddhaṃ, lābhā vo, suladdhaṃ vo’’ti. Manussā cintayiṃsu – ‘‘aho amhākaṃ lābhā, buddhānañceva bhikkhusaṅghassa ca ārādhanasamatthaṃ amhākaṃ ayyaṃ dassanāya labhāma, deyyadhammañcassa dātuṃ labhāmā’’ti sāmaṇerassa kuddhā manussā tussiṃsu. Tuṭṭhā manussā bhiyyosomattāya pasīdiṃsu. Anumodanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Satthā uṭṭhāyāsanā pakkāmi. Manussā satthāraṃ anugantvā vanditvā nivattiṃsu. Satthā sāmaṇerena saddhiṃ samadhurena gacchanto, ‘‘sāmaṇera, ayaṃ padeso konāmo, ayaṃ padeso konāmo’’ti pubbe tassa upāsakena dassitapadese pucchanto agamāsi. Sāmaṇeropi, ‘‘bhante, ayaṃ itthannāmo, ayaṃ itthannāmo’’ti ācikkhamānova agamāsi. Satthā tassa vasanaṭṭhānaṃ gantvā pabbatamatthakaṃ abhiruhi. Tattha ṭhitānaṃ pana mahāsamuddo paññāyati. Satthā sāmaṇeraṃ pucchi – ‘‘tissa, pabbatamatthake ṭhito ito cito ca oloketvā kiṃ passasī’’ti? ‘‘Mahāsamuddaṃ, bhante’’ti. ‘‘Mahāsamuddaṃ disvā kiṃ cintesī’’ti? ‘‘Mama dukkhitakāle rodantassa catūhi mahāsamuddehi atirekatarena assunā bhavitabbanti idaṃ, bhante, cintesi’’nti. ‘‘Sādhu sādhu, tissa, evametaṃ. Ekekassa hi sattassa dukkhitakāle paggharitaassūni catūhi mahāsamuddehi atirekatarānevā’’ti. Idañca pana vatvā imaṃ gāthamāha –

‘‘Catūsu samuddesu jalaṃ parittakaṃ,

Tato bahuṃ assujalaṃ anappakaṃ;

Dukkhena phuṭṭhassa narassa socanā,

Kiṃkāraṇā samma tuvaṃ pamajjasī’’ti.

Atha naṃ puna pucchi – ‘‘tissa, kahaṃ vasasī’’ti? ‘‘Imasmiṃ pabbhāre, bhante’’ti. ‘‘Tattha pana vasanto kiṃ cintesī’’ti? ‘‘Mayā marantena imasmiṃ ṭhāne katassa sarīranikkhepassa paricchedo ‘natthī’ti cintesiṃ, bhante’’ti. ‘‘Sādhu sādhu, tissa, evametaṃ. Imesañhi sattānaṃ pathaviyaṃ nipajjitvā amataṭṭhānaṃ nāma natthī’’ti vatvā –

‘‘Upasāḷakanāmāni, sahassāni catuddasa;

Asmiṃ padese daḍḍhāni, natthi loke anāmataṃ.

‘‘Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;

Etaṃ ariyā sevanti, etaṃ loke anāmata’’nti. (jā.1.2.31-32) –

Imaṃ dukanipāte upasāḷakajātakaṃ kathesi. Iti pathaviyaṃ sarīranikkhepaṃ katvā marantesu sattesu amatapubbapadese marantā nāma natthi, ānandattherasadisā pana amatapubbapadese parinibbāyanti.

Ānandatthero kira vīsavassasatikakāle āyusaṅkhāraṃ olokento parikkhīṇabhāvaṃ ñatvā ‘‘ito sattame divase parinibbāyissāmī’’ti ārocesi. Taṃ pavattiṃ sutvā rohiṇīnadiyā ubhayatīravāsikesu manussesu orimatīravāsikā ‘‘mayaṃ therassa bahūpakārā, amhākaṃ santike parinibbāyissatī’’ti vadiṃsu. Paratīravāsikāpi ‘‘mayaṃ therassa bahūpakārā, amhākaṃ santike parinibbāyissatī’’ti vadiṃsu. Thero tesaṃ vacanaṃ sutvā ‘‘ubhayatīravāsino mayhaṃ upakārā, ime nāma anupakārāti na sakkā vattuṃ, sacāhaṃ orimatīre parinibbāyissāmi, paratīravāsino dhātugahaṇatthaṃ tehi saddhiṃ kalahaṃ karissanti. Sace paratīre parinibbāyissāmi, orimatīravāsinopi tathā karissanti, kalaho uppajjamānopi maṃ nissāyeva uppajjissati, vūpasamamānopi maṃ nissāyeva vūpasamissatī’’ti cintetvā ‘‘orimatīravāsinopi mayhaṃ upakārā, paratīravāsinopi mayhaṃ upakārā, anupakārāpi nāma natthi, orimatīravāsino orimatīreyeva sannipatantu, paratīravāsinopi paratīreyevā’’ti āha. Tato sattame divase majjhenadiyā sattatālappamāṇe ākāse pallaṅkena nisīditvā mahājanassa dhammaṃ kathetvā ‘‘mama sarīraṃ majjhe bhijjitvā eko bhāgo orimatīre patatu, eko bhāgo paratīre’’ti adhiṭṭhāya yathānisinnova tejodhātuṃ samāpajji, jālā uṭṭhahiṃsu. Sarīraṃ majjhe bhijjitvā eko bhāgo orimatīre pati, eko bhāgo paratīre. Tato mahājano paridevi, pathaviundriyanasaddo viya ārodanasaddo ahosi. Satthu parinibbāne ārodanasaddatopi kāruññataro ahosi. Manussā cattāro māse rodantā paridevantā ‘‘satthu pattacīvaraggāhake tiṭṭhante satthu ṭhitakālo viya no ahosi, idāni no satthā parinibbuto’’ti vippalapantā viravantā vicariṃsūti.

Puna satthā sāmaṇeraṃ pucchi – ‘‘tissa, imasmiṃ vanasaṇḍe dīpiādīnaṃ saddena bhāyasi, na bhāyasī’’ti? ‘‘Na bhāyāmi bhagavā, apica kho pana me etesaṃ saddaṃ sutvā vanarati nāma uppajjatī’’ti vatvā saṭṭhimattāhi gāthāhi vanavaṇṇanaṃ nāma kathesi. Atha naṃ satthā ‘‘tissā’’ti āmantesi. ‘‘Kiṃ, bhante’’ti? ‘‘Mayaṃ gacchāma, tvaṃ gamissasi, nivattissasī’’ti. ‘‘Mayhaṃ upajjhāye maṃ ādāya gacchante gamissāmi, nivattente nivattissāmi, bhante’’ti. Satthā bhikkhusaṅghena saddhiṃ pakkāmi. Sāmaṇerassa pana nivattitumeva ajjhāsayo, thero taṃ ñatvā ‘‘tissa, sace nivattitukāmo, nivattā’’ti āha. So satthārañca bhikkhusaṅghañca vanditvā nivatti. Satthā jetavanameva agamāsi.

Bhikkhūnaṃ dhammasabhāyaṃ kathā udapādi – ‘‘aho vata vanavāsītissasāmaṇero dukkaraṃ karoti, paṭisandhiggahaṇato paṭṭhāyassa ñātakā sattasu maṅgalesu pañcannaṃ bhikkhusatānaṃ appodakamadhupāyasameva adaṃsu, pabbajitakāle antovihāre buddhappamukhassa bhikkhusaṅghassa satta divasāni appodakamadhupāyasameva adaṃsu. Pabbajitvā aṭṭhame divase antogāmaṃ pavisanto dvīheva divasehi sāṭakasahassena saddhiṃ piṇḍapātasahassaṃ labhi, punekadivasaṃ kambalasahassaṃ labhi. Itissa idha vasanakāle mahālābhasakkāro uppajji, idāni evarūpaṃ lābhasakkāraṃ chaḍḍetvā araññaṃ pavisitvā missakāhārena yāpeti, dukkarakārako vata tissasāmaṇero’’ti. Satthā āgantvā, ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘āma, bhikkhave, lābhūpanisā nāmesā aññā, nibbānagāminī paṭipadā aññā. ‘Evaṃ lābhaṃ labhissāmī’ti hi āraññikādidhutaṅgasamādānavasena lābhūpanisaṃ rakkhantassa bhikkhuno cattāro apāyā vivaṭadvārā eva tiṭṭhanti, nibbānagāminiyā pana paṭipadāya uppannaṃ lābhasakkāraṃ pahāya araññaṃ pavisitvā ghaṭento vāyamanto arahattaṃ gaṇhātī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

75.

‘‘Aññā hi lābhūpanisā, aññā nibbānagāminī;

Evametaṃ abhiññāya, bhikkhu buddhassa sāvako;

Sakkāraṃ nābhinandeyya, vivekamanubrūhaye’’ti.

Tattha aññā hi lābhūpanisā, aññā nibbānagāminīti lābhūpanisā nāmesā aññā eva, aññā nibbānagāminī paṭipadā. Lābhuppādakena hi bhikkhunā thokaṃ akusalakammaṃ kātuṃ vaṭṭati, kāyavaṅkādīni kātabbāni honti. Yasmiñhi kāle kāyavaṅkādīsu kiñci karoti, tadā lābho uppajjati. Pāyasapātiyañhi vaṅkaṃ akatvā ujukameva hatthaṃ otāretvā ukkhipantassa hattho makkhitamattakova hoti, vaṅkaṃ katvā otāretvā ukkhipantassa pana pāyasapiṇḍaṃ uddharantova nikkhamati, evaṃ kāyavaṅkādīni karaṇakāleyeva lābho uppajjati. Ayaṃ adhammikā lābhūpanissā nāma. Upadhisampadā cīvaradhāraṇaṃ bāhusaccaṃ parivāro araññavāsoti evarūpehi pana kāraṇehi uppanno lābho dhammiko nāma hoti. Nibbānagāminiṃ paṭipadaṃ pūrentena pana bhikkhunā kāyavaṅkādīni pahātabbāni. Anandheneva andhena viya, amūgeneva mūgena viya, abadhireneva badhirena viya bhavituṃ vaṭṭati. Asaṭhena amāyena bhavituṃ vaṭṭati. Evametanti etaṃ lābhuppādanaṃ paṭipadañca nibbānagāminiṃ paṭipadañca evaṃ ñatvā sabbesaṃ saṅkhatāsaṅkhatadhammānaṃ bujjhanaṭṭhena buddhassa savanante jātaṭṭhena ovādānusāsaniṃ vā savanaṭṭhena sāvako bhikkhu adhammikaṃ catupaccayasakkāraṃ nābhinandeyya, na ceva dhammikaṃ paṭikkoseyya, kāyavivekādikaṃ vivekaṃ anubrūhaye. Tattha kāyavivekoti kāyassa ekībhāvo. Cittavivekoti aṭṭha samāpattiyo. Upadhivivekoti nibbānaṃ. Tesu kāyaviveko gaṇasaṅgaṇikaṃ vinodeti, cittaviveko kilesasaṅgaṇikaṃ vinodeti, upadhiviveko saṅkhārasaṅgaṇikaṃ vinodeti. Kāyaviveko cittavivekassa paccayo hoti, cittaviveko upadhivivekassa paccayo hoti. Vuttampihetaṃ –

‘‘Kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti (mahāni. 150). –

Imaṃ tividhampi vivekaṃ brūheyya vaḍḍheyya, upasampajja vihareyyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Vanavāsītissasāmaṇeravatthu pannarasamaṃ.

Bālavaggavaṇṇanā niṭṭhitā.

Pañcamo vaggo.

6. Paṇḍitavaggo

1. Rādhattheravatthu

Nidhīnaṃva pavattāranti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ rādhattheraṃ ārabbha kathesi.

So kira gihikāle sāvatthiyaṃ duggatabrāhmaṇo ahosi. So ‘‘bhikkhūnaṃ santike jīvissāmī’’ti cintetvā vihāraṃ gantvā appaharitakaṃ karonto pariveṇaṃ sammajjanto mukhadhovanādīni dadanto antovihāreyeva vasi. Bhikkhūpi naṃ saṅgaṇhiṃsu, pabbājetuṃ pana na icchanti. So pabbajjaṃ alabhamāno kiso ahosi. Athekadivasaṃ satthā paccūsakāle lokaṃ volokento taṃ brāhmaṇaṃ disvā ‘‘kiṃ nu kho’’ti upadhārento ‘‘arahā bhavissatī’’ti ñatvā sāyanhasamaye vihāracārikaṃ caranto viya brāhmaṇassa santikaṃ gantvā, ‘‘brāhmaṇa, kiṃ karonto vicarasī’’ti āha. ‘‘Bhikkhūnaṃ vattapaṭivattaṃ karonto, bhante’’ti. ‘‘Labhasi nesaṃ santikā saṅgaha’’nti? ‘‘Āma, bhante, āhāramattaṃ labhāmi, na pana maṃ pabbājentī’’ti. Satthā etasmiṃ nidāne bhikkhusaṅghaṃ sannipātāpetvā tamatthaṃ pucchitvā, ‘‘bhikkhave, atthi koci imassa brāhmaṇassa adhikāraṃ saratī’’ti pucchi. Sāriputtatthero ‘‘ahaṃ, bhante, sarāmi, ayaṃ me rājagahe piṇḍāya carantassa attano abhihaṭaṃ kaṭacchubhikkhaṃ dāpesi, imamassāhaṃ adhikāraṃ sarāmī’’ti āha. So satthārā ‘‘kiṃ pana te, sāriputta, evaṃ katūpakāraṃ dukkhato mocetuṃ na vaṭṭatī’’ti vutte, ‘‘sādhu, bhante, pabbājessāmī’’ti taṃ brāhmaṇaṃ pabbājesi. Tassa bhattagge āsanapariyante āsanaṃ pāpuṇāti, yāgubhattādīhipi kilamati. Thero taṃ ādāya cārikaṃ pakkāmi, abhikkhaṇañca naṃ ‘‘idaṃ te kattabbaṃ, idaṃ te na kattabba’’nti ovadi anusāsi. So suvaco ahosi padakkhiṇaggāhī. Tasmā yathānusiṭṭhaṃ paṭipajjamāno katipāheneva arahattaṃ pāpuṇi.

Thero taṃ ādāya satthu santikaṃ gantvā vanditvā nisīdi. Atha naṃ satthā paṭisanthāraṃ katvā āha – ‘‘suvaco nu kho, sāriputta, te antevāsiko’’ti. ‘‘Āma, bhante, ativiya suvaco, kismiñci dose vuccamāne na kuddhapubbo’’ti. ‘‘Sāriputta, evarūpe saddhivihārike labhanto kittake gaṇheyyāsī’’ti? ‘‘Bhante, bahukepi gaṇheyyamevā’’ti. Athekadivasaṃ dhammasabhāya kathaṃ samuṭṭhāpesuṃ – ‘‘sāriputtatthero kira kataññū katavedī, kaṭacchubhikkhāmattaṃ upakāraṃ saritvā duggatabrāhmaṇaṃ pabbājesi. Theropi ovādakkhamo ovādakkhamameva labhī’’ti. Satthā tesaṃ kathaṃ sutvā ‘‘na, bhikkhave, idāneva, pubbepi sāriputto kataññū katavedīyevā’’ti vatvā tamatthaṃ pakāsetuṃ –

‘‘Alīnacittaṃ nissāya, pahaṭṭhā mahatī camū;

Kosalaṃ senāsantuṭṭhaṃ, jīvaggāhaṃ agāhayi.

‘‘Evaṃ nissayasampanno, bhikkhu āraddhavīriyo;

Bhāvayaṃ kusalaṃ dhammaṃ, yogakkhemassa pattiyā;

Pāpuṇe anupubbena, sabbasaṃyojanakkhaya’’nti. (jā. 1.2.11-12) –

Imaṃ dukanipāte alīnacittajātakaṃ vitthāretvā kathesi. Tadā kira vaḍḍhakīhi pādassa arogakaraṇabhāvena kahaṃ attano upakāraṃ ñatvā sabbasetassa hatthipotakassa dāyako ekacāriko hatthī sāriputtatthero ahosīti evaṃ theraṃ ārabbha jātakaṃ kathetvā rādhattheraṃ ārabbha, ‘‘bhikkhave, bhikkhunā nāma rādhena viya suvacena bhavitabbaṃ, dosaṃ dassetvā ovadiyamānenapi na kujjhitabbaṃ, ovādadāyako pana nidhiācikkhaṇako viya daṭṭhabbo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

76.

‘‘Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;

Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo’’ti.

Tattha nidhīnanti tattha tattha nidahitvā ṭhapitānaṃ hiraññasuvaṇṇādipūrānaṃ nidhikumbhīnaṃ. Pavattāranti kicchajīvike duggatamanusse anukampaṃ katvā ‘‘ehi, sukhena jīvanūpāyaṃ dassessāmī’’ti nidhiṭṭhānaṃ netvā hatthaṃ pasāretvā ‘‘imaṃ gahetvā sukhena jīvā’’ti ācikkhitāraṃ viya. Vajjadassinanti dve vajjadassino ‘‘iminā naṃ asāruppena vā khalitena vā saṅghamajjhe niggaṇhissāmī’’ti randhagavesako ca, aññātaṃ ñāpanatthāya ñātaṃ anuggahaṇatthāya sīlādīnamassa vuddhikāmatāya taṃ taṃ vajjaṃ olokanena ullumpanasabhāvasaṇṭhito ca. Ayaṃ idha adhippeto. Yathā hi duggatamanusso ‘‘imaṃ gaṇhāhī’’ti tajjetvāpi pothetvāpi nidhiṃ dassente kopaṃ na karoti, pamudito eva hoti, evameva evarūpe puggale asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭheneva bhavitabbaṃ, ‘‘bhante, mahantaṃ vo kammaṃ kataṃ, mayhaṃ ācariyupajjhāyaṭṭhāne ṭhatvā ovadantehi punapi maṃ vadeyyāthā’’ti pavāretabbameva. Niggayhavādinti ekacco hi saddhivihārikādīnaṃ asāruppaṃ vā khalitaṃ vā disvā ‘‘ayaṃ me mukhodakadānādīhi sakkaccaṃ upaṭṭhahati, sace naṃ vakkhāmi, na maṃ upaṭṭhahissati, evaṃ me parihāni bhavissatī’’ti vatthuṃ avisahanto na niggayhavādī nāma hoti. So imasmiṃ sāsane kacavaraṃ ākirati. Yo pana tathārūpaṃ vajjaṃ disvā vajjānurūpaṃ tajjento paṇāmento daṇḍakammaṃ karonto vihārā taṃ nīharanto sikkhāpeti, ayaṃ niggayhavādī nāma seyyathāpi sammāsambuddho. Vuttañhetaṃ – ‘‘niggayha niggayhāhaṃ, ānanda, vakkhāmi, pavayha pavayha, ānanda, vakkhāmi, yo sāro so ṭhassatī’’ti (ma. ni. 3.196). Medhāvinti dhammojapaññāya samannāgataṃ. Tādisanti evarūpaṃ paṇḍitaṃ bhajeyya payirupāseyya. Tādisañhi ācariyaṃ bhajamānassa antevāsikassa seyyo hoti, na pāpiyo vaḍḍhiyeva hoti, no parihānīti.

Desanāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Rādhattheravatthu paṭhamaṃ.

2. Assajipunabbasukavatthu

Ovadeyyānusāseyyāti imaṃ dhammadesanaṃ satthā jetavane viharanto assajipunabbasukabhikkhū ārabbha kathesi. Desanā pana kīṭāgirismiṃ samuṭṭhitā.

Te kira dve bhikkhū kiñcāpi aggasāvakānaṃ saddhivihārikā, alajjino pana ahesuṃ pāpabhikkhū. Te pāpakehi attano parivārehi pañcahi bhikkhusatehi saddhiṃ kīṭāgirismiṃ viharantā ‘‘mālāvacchaṃ ropentipi ropāpentipī’’tiādikaṃ (pārā. 431; cūḷava. 21) nānappakāraṃ anācāraṃ karontā kuladūsakakammaṃ katvā tato uppannehi paccayehi jīvikaṃ kappentā taṃ āvāsaṃ pesalānaṃ bhikkhūnaṃ anāvāsaṃ akaṃsu. Satthā taṃ pavattiṃ sutvā tesaṃ pabbājanīyakammakaraṇatthāya saparivāre dve aggasāvake āmantetvā ‘‘gacchatha, sāriputtā, tesu ye tumhākaṃ vacanaṃ na karonti, tesaṃ pabbājanīyakammaṃ karotha, ye pana karonti, te ovadatha anusāsatha. Ovadanto hi anusāsanto apaṇḍitānaṃyeva appiyo hoti amanāpo, paṇḍitānaṃ pana piyo hoti manāpo’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

77.

‘‘Ovadeyyānusāseyya, asabbhā ca nivāraye;

Satañhi so piyo hoti, asataṃ hoti appiyo’’ti.

Tattha ovadeyyāti uppanne vatthusmiṃ vadanto ovadati nāma, anuppanne vatthusmiṃ ‘‘ayasopi te siyā’’tiādivasena anāgataṃ dassento anusāsati nāma. Sammukhā vadanto ovadati nāma, parammukhā dūtaṃ vā sāsanaṃ vā pesento anusāsati nāma. Sakiṃ vadanto ovadati nāma, punappunaṃ vadanto anusāsati nāma. Ovadanto eva vā anusāsati nāmāti evaṃ ovadeyya anusāseyya. Asabbhā cāti akusaladhammā ca nivāreyya, kusaladhamme patiṭṭhāpeyyāti attho. Satañhi so piyo hotīti so evarūpo puggalo buddhādīnaṃ sappurisānaṃ piyo hoti. Ye pana adiṭṭhadhammā avitiṇṇaparalokā āmisacakkhukā jīvikatthāya pabbajitā, tesaṃ asataṃ so ovādako anusāsako, ‘‘‘na tvaṃ amhākaṃ upajjhāyo, na ācariyo, kasmā amhe ovadasī’ti evaṃ mukhasattīhi vijjhantānaṃ appiyo hotī’’ti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Sāriputtamoggallānāpi tattha gantvā te bhikkhū ovadiṃsu anusāsiṃsu. Tesu ekacce ovādaṃ sampaṭicchitvā sammā vattiṃsu, ekacce vibbhamiṃsu, ekacce pabbājanīyakammaṃ pāpuṇiṃsūti.

Assajipunabbasukavatthu dutiyaṃ.

3. Channattheravatthu

Na bhaje pāpake mitteti imaṃ dhammadesanaṃ satthā jetavane viharanto channattheraṃ ārabbha kathesi.

So kira āyasmā ‘‘ahaṃ amhākaṃ ayyaputtena saddhiṃ mahābhinikkhamanaṃ nikkhanto tadā aññaṃ ekampi na passāmi, idāni pana ‘ahaṃ sāriputto nāma, ahaṃ moggallāno nāma, mayaṃ aggasāvakamhā’ti vatvā ime vicarantī’’ti dve aggasāvake akkosati. Satthā bhikkhūnaṃ santikā taṃ pavattiṃ sutvā channattheraṃ pakkosāpetvā ovadati. So taṅkhaṇeyeva tuṇhī hutvā puna gantvā there akkosatiyeva. Evaṃ yāvatatiyaṃ akkosantaṃ pakkosāpetvā satthā ovaditvā ‘‘channa, dve aggasāvakā nāma tuyhaṃ kalyāṇamittā uttamapurisā, evarūpe kalyāṇamitte sevassu bhajassū’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

78.

‘‘Na bhaje pāpake mitte, na bhaje purisādhame;

Bhajetha mitte kalyāṇe, bhajetha purisuttame’’ti.

Tassattho – kāyaduccaritādiakusalakammābhiratā pāpamittā nāma. Sandhicchedanādike vā ekavīsatianesanādibhede vā aṭṭhāne niyojakā purisādhamā nāma. Ubhopi vā ete pāpamittā ceva purisādhamā ca, te na bhajeyya na payirupāseyya, viparītā pana kalyāṇamittā ceva sappurisā ca, te bhajetha payirupāsethāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Channatthero pana taṃ ovādaṃ sutvāpi purimanayeneva bhikkhū akkosati paribhāsati. Punapi satthu ārocesuṃ. Satthā, ‘‘bhikkhave, mayi dharante channaṃ sikkhāpetuṃ na sakkhissatha, mayi pana parinibbute sakkhissathā’’ti vatvā parinibbānakāle āyasmatā ānandena, ‘‘bhante, kathaṃ channatthere amhehi paṭipajjitabba’’nti vutte, ‘‘ānanda, channassa bhikkhuno brahmadaṇḍo dātabbo’’ti āṇāpesi. So satthari parinibbute ānandattherena ārocitaṃ brahmadaṇḍaṃ sutvā dukkhī dummano tikkhattuṃ mucchito patitvā ‘‘mā maṃ, bhante, nāsayitthā’’ti yācitvā sammā vattaṃ pūrento na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇīti.

Channattheravatthu tatiyaṃ.

4. Mahākappinattheravatthu

Dhammapīti sukhaṃ setīti imaṃ dhammadesanaṃ satthā jetavane viharanto mahākappinattheraṃ ārabbha kathesi.

Tatrāyaṃ anupubbī kathā – atīte kira āyasmā mahākappino padumuttarabuddhassa pādamūle katābhinīhāro saṃsāre saṃsaranto bārāṇasito avidūre ekasmiṃ pesakāragāme jeṭṭhakapesakāro hutvā nibbatti. Tadā sahassamattā paccekabuddhā aṭṭha māse himavante vasitvā vassike cattāro māse janapade vasanti. Te ekavāraṃ bārāṇasiyā avidūre otaritvā ‘‘senāsanakaraṇatthāya hatthakammaṃ yācathā’’ti rañño santikaṃ aṭṭha paccekabuddhe pahiṇiṃsu. Tadā pana rañño vappamaṅgalakālo hoti. So ‘‘paccekabuddhā kira āgatā’’ti sutvā tasmiṃ khaṇe nikkhamitvā āgatakāraṇaṃ pucchitvā ‘‘ajja, bhante, okāso natthi, sve amhākaṃ vappamaṅgalaṃ, tatiyadivase karissāmī’’ti vatvā paccekabuddhe animantetvāva pāvisi. Paccekabuddhā ‘‘aññattha gamissāmā’’ti pakkamiṃsu. Tasmiṃ khaṇe jeṭṭhapesakārassa bhariyā kenacideva karaṇīyena bārāṇasiṃ gacchantī te paccekabuddhe disvā vanditvā ‘‘kiṃ, bhante, avelāya, ayyā, āgatā’’ti pucchitvā ādito paṭṭhāya kathesuṃ. Taṃ pavattiṃ sutvā saddhāsampannā ñāṇasampannā itthī ‘‘sve, bhante, amhākaṃ bhikkhaṃ gaṇhathā’’ti nimantesi. ‘‘Bahukā mayaṃ bhaginī’’ti. ‘‘Kittakā, bhante’’ti? ‘‘Sahassamattā’’ti. ‘‘Bhante, imasmiṃ gāme sahassapesakārā vasimha. Ekeko ekekassa bhikkhaṃ dassati, bhikkhaṃ adhivāsetha, ahameva vo vasanaṭṭhānampi kāressāmī’’ti āha. Paccekabuddhā adhivāsayiṃsu.

Sā gāmaṃ pavisitvā ugghosesi – ‘‘ahaṃ sahassamatte paccekabuddhe disvā nimantayiṃ, ayyānaṃ nisīdanaṭṭhānaṃ saṃvidahatha, yāgubhattādīni sampādethā’’ti. Gāmamajjhe maṇḍapaṃ kāretvā āsanāni paññāpetvā punadivase paccekabuddhe nisīdāpetvā paṇītena khādanīyena bhojanīyena parivisitvā bhattakiccāvasāne tasmiṃ gāme sabbā itthiyo ādāya tāhi saddhiṃ paccekabuddhe vanditvā, ‘‘bhante, temāsaṃ vasanatthāya paṭiññaṃ dethā’’ti tesaṃ paṭiññaṃ gahetvā puna gāme ugghosesi – ‘‘ammatātā, ekekakulato ekeko puriso pharasuvāsiādīni gahetvā araññaṃ pavisitvā dabbasambhāre āharitvā ayyānaṃ vasanaṭṭhānaṃ karotū’’ti. Gāmavāsino tassāyeva vacanaṃ sutvā ekeko ekekaṃ katvā saddhiṃ rattiṭṭhānadivāṭṭhānehi paṇṇasālasahassaṃ kāretvā attano attano paṇṇasālāyaṃ vassūpagate paccekabuddhe ‘‘ahaṃ sakkaccaṃ upaṭṭhahissāmi, ahaṃ sakkaccaṃ upaṭṭhahissāmī’’ti upaṭṭhahiṃsu. Vassaṃvuṭṭhakāle ‘‘attano attano paṇṇasālāya vassaṃvuṭṭhānaṃ paccekabuddhānaṃ cīvarasāṭake sajjethā’’ti samādapetvā ekekassa sahassasahassamūlaṃ cīvaraṃ dāpesi. Paccekabuddhā vuṭṭhavassā anumodanaṃ katvā pakkamiṃsu.

Gāmavāsinopi idaṃ puññakammaṃ katvā ito cutā tāvatiṃsabhavane nibbattitvā gaṇadevaputtā nāma ahesuṃ. Te tattha dibbasampattiṃ anubhavitvā kassapasammāsambuddhakāle bārāṇasiyaṃ kuṭumbikagehesu nibbattiṃsu. Jeṭṭhakapesakāro jeṭṭhakakuṭumbikassa putto ahosi. Bhariyāpissa jeṭṭhakakuṭumbikasseva dhītā ahosi. Tā sabbāpi vayappattā parakulaṃ gacchantiyo tesaṃ tesaṃyeva gehāni agamiṃsu. Athekadivasaṃ vihāre dhammassavanaṃ saṅghuṭṭhaṃ. ‘‘Satthā dhammaṃ desessatī’’ti sutvā sabbepi te kuṭumbikā ‘‘dhammaṃ sossāmā’’ti bhariyāhi saddhiṃ vihāraṃ agamiṃsu. Tesaṃ vihāramajjhaṃ paviṭṭhakkhaṇe vassaṃ uṭṭhahi. Yesaṃ kulūpakā vā ñātisāmaṇerādayo vā atthi, te tesaṃ pariveṇāni pavisiṃsu. Te pana tathārūpānaṃ natthitāya katthaci, pavisituṃ avisahantā vihāramajjheyeva aṭṭhaṃsu. Atha ne jeṭṭhakakuṭumbiko āha – ‘‘passatha amhākaṃ vippakāraṃ, kulaputtehi nāma ettakena lajjituṃ yutta’’nti. ‘‘Ayya, kiṃ pana karomā’’ti? ‘‘Mayaṃ vissāsikaṭṭhānassa abhāvena imaṃ vippakāraṃ pattā, sabbe dhanaṃ saṃharitvā pariveṇaṃ karomā’’ti. ‘‘Sādhu, ayyā’’ti jeṭṭhako sahassaṃ adāsi, sesā pañca pañca satāni. Itthiyo aḍḍhateyyāni aḍḍhateyyāni satāni. Te taṃ dhanaṃ saṃharitvā sahassakūṭāgāraparivāraṃ satthu vasanatthāya mahāpariveṇaṃ nāma ārabhiṃsu. Navakammassa mahantatāya dhane appahonte pubbe dinnadhanato puna upaḍḍhūpaḍḍhaṃ adaṃsu. Niṭṭhite pariveṇe vihāramahaṃ karontā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ mahādānaṃ datvā vīsatiyā bhikkhusahassānaṃ cīvarāni sajjiṃsu.

Jeṭṭhakakuṭumbikassa pana bhariyā sabbehi samānaṃ akatvā attano paññāya ṭhitā ‘‘atirekataraṃ katvā satthāraṃ pūjessāmī’’ti anojapupphavaṇṇena sahassamūlena sāṭakena saddhiṃ anojapupphacaṅkoṭakaṃ gahetvā anumodanakāle satthāraṃ anojapupphehi pūjetvā taṃ sāṭakaṃ satthu pādamūle ṭhapetvā, ‘‘bhante, nibbattanibbattaṭṭhāne anojapupphavaṇṇaṃyeva me sarīraṃ hotu, anojā eva ca me nāmaṃ hotū’’ti patthanaṃ paṭṭhapesi. Satthā ‘‘evaṃ hotū’’ti anumodanaṃ akāsi. Te sabbepi yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattitvā imasmiṃ buddhuppāde devalokā cavitvā jeṭṭhakakuṭumbiko kukkuṭavatīnagare rājakule nibbattitvā vayappatto mahākappinarājā nāma ahosi, sesā amaccakule nibbattiṃsu. Jeṭṭhakakuṭumbikassa bhariyā maddaraṭṭhe sāgalanagare rājakule nibbatti, anojapupphavaṇṇamevassā sarīraṃ ahosi, anojātvevassā nāmaṃ kariṃsu. Sā vayappattā mahākappinarañño gehaṃ gantvā anojādevī nāma ahosi. Sesitthiyopi amaccakulesu nibbattitvā vayappattā tesaṃyeva amaccaputtānaṃ gehāni agamaṃsu. Te sabbe rañño sampattisadisaṃ sampattiṃ anubhaviṃsu. Yadā rājā sabbālaṅkārapaṭimaṇḍito hatthiṃ abhiruhitvā vicari, tadā tepi tatheva vicaranti. Tasmiṃ assena vā rathena vā vicarante tepi tatheva vicaranti? Evaṃ te ekato hutvā katānaṃ puññānaṃ ānubhāvena ekatova sampattiṃ anubhaviṃsu. Rañño pana balo, balavāhano, puppho, pupphavāhano, supattoti pañca assā honti. Rājā tesu supattaṃ assaṃ sayaṃ ārohati, itare cattāro assārohānaṃ sāsanāharaṇatthāya adāsi. Rājā te pātova bhojetvā ‘‘gacchatha dve vā tīṇi vā yojanāni āhiṇḍitvā buddhassa vā dhammassa vā saṅghassa vā uppannabhāvaṃ ñatvā mayhaṃ sukhasāsanaṃ āharathā’’ti pesesi. Te catūhi dvārehi nikkhamitvā tīṇi yojanāni āhiṇḍitvā sāsanaṃ alabhitvā paccāgacchanti.

Athekadivasaṃ rājā supattaṃ assaṃ āruyha amaccasahassaparivuto uyyānaṃ gacchanto kilantarūpe pañcasatavāṇijake nagaraṃ pavisante disvā ‘‘ime addhānakilantā, addhā imesaṃ santikā ekaṃ bhaddakaṃ sāsanaṃ sossāmī’’ti te pakkosāpetvā ‘‘kuto āgacchathā’’ti pucchi. ‘‘Atthi, deva, ito vīsatiyojanasatamatthake sāvatthi nāma nagaraṃ, tato āgacchāmā’’ti. ‘‘Atthi pana vo padese kiñci sāsanaṃ uppanna’’nti. ‘‘Deva, aññaṃ kiñci natthi, sammāsambuddho pana uppanno’’ti. Rājā tāvadeva pañcavaṇṇāya pītiyā phuṭṭhasarīro kiñci sallakkhetuṃ asakkonto muhuttaṃ vītināmetvā, ‘‘tātā, kiṃ vadethā’’ti pucchi. ‘‘Buddho, deva, uppanno’’ti. Rājā dutiyampi tatiyampi tatheva vītināmetvā catutthe vāre ‘‘kiṃ vadetha, tātā’’ti pucchitvā ‘‘buddho, deva, uppanno’’ti vutte, ‘‘tātā, vo satasahassaṃ dadāmī’’ti vatvā ‘‘aññampi kiñci sāsanaṃ atthī’’ti pucchi. ‘‘Atthi, deva, dhammo uppanno’’ti. Rājā tampi sutvā purimanayeneva tayo vāre vītināmetvā catutthe vāre ‘‘dhammo uppanno’’ti vutte ‘‘idhāpi vo satasahassaṃ dammī’’ti vatvā ‘‘aparampi sāsanaṃ atthi, tātā’’ti pucchi. ‘‘Atthi, deva, saṅgharatanaṃ uppanna’’nti. Rājā tampi sutvā tayo vāre vītināmetvā catutthe vāre ‘‘saṅgho’’ti pade vutte ‘‘idhāpi vo satasahassaṃ dammī’’ti vatvā amaccasahassaṃ oloketvā, ‘‘tātā, kiṃ karissathā’’ti pucchi. ‘‘Deva, tumhe kiṃ karissathā’’ti? ‘‘Ahaṃ, tātā, ‘buddho uppanno, dhammo uppanno, saṅgho uppanno’ti sutvā na puna nivattissāmi, satthāraṃ uddissa gantvā tassa santike pabbajissāmī’’ti. ‘‘Mayampi, deva, tumhehi saddhiṃ pabbajissāmā’’ti. Rājā suvaṇṇapaṭṭe akkharāni likhāpetvā vāṇijake āha – ‘‘anojā nāma devī tumhākaṃ tīṇi satasahassāni dassati, evañca pana naṃ vadeyyātha ‘rañño kira te issariyaṃ vissaṭṭhaṃ, yathāsukhaṃ sampattiṃ paribhuñjāhī’ti, sace pana vo ‘rājā kaha’nti pucchati, ‘satthāraṃ uddissa pabbajissāmīti vatvā gato’ti āroceyyāthā’’ti. Amaccāpi attano attano bhariyānaṃ tatheva sāsanaṃ pahiṇiṃsu. Rājā vāṇijake uyyojetvā assaṃ abhiruyha amaccasahassaparivuto taṃ khaṇaṃyeva nikkhami.

Satthāpi taṃ divasaṃ paccūsakāle lokaṃ volokento mahākappinarājānaṃ saparivāraṃ disvā ‘‘ayaṃ mahākappino vāṇijakānaṃ santikā tiṇṇaṃ ratanānaṃ uppannabhāvaṃ sutvā tesaṃ vacanaṃ tīhi satasahassehi pūjetvā rajjaṃ pahāya amaccasahassehi parivuto maṃ uddissa pabbajitukāmo sve nikkhamissati. So saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇissati, paccuggamanamassa karissāmī’’ti punadivase cakkavattī viya khuddakagāmabhojakaṃ paccuggacchanto sayameva pattacīvaraṃ gahetvā vīsayojanasataṃ maggaṃ paccuggantvā candabhāgāya nadiyā tīre nigrodharukkhamūle chabbaṇṇarasmiyo vissajjento nisīdi. ‘‘Rājāpi āgacchanto ekaṃ nadiṃ patvā ‘‘kā nāmesā’’ti pucchi. ‘‘Aparacchā nāma, devā’’ti. ‘‘Kimassā parimāṇaṃ, tātā’’ti? ‘‘Gambhīrato gāvutaṃ, puthulato dve gāvutāni, devā’’ti. ‘‘Atthi panettha nāvā vā uḷumpo vā’’ti? ‘‘Natthi, devā’’ti. ‘‘Nāvādīni olokente amhe jāti jaraṃ upaneti, jarā maraṇaṃ. Ahaṃ nibbematiko hutvā tīṇi ratanāni uddissa nikkhanto, tesaṃ me ānubhāvena imaṃ udakaṃ udakaṃ viya mā ahosī’’ti tiṇṇaṃ ratanānaṃ guṇaṃ āvajjetvā ‘‘itipi so bhagavā arahaṃ sammāsambuddho’’ti buddhānussatiṃ anussaranto saparivāro assasahassena udakapiṭṭhiṃ pakkhandi. Sindhavā piṭṭhipāsāṇe viya pakkhandiṃsu. Khurānaṃ aggā neva temiṃsu.

So taṃ uttaritvā purato gacchanto aparampi nadiṃ disvā ‘‘ayaṃ kā nāmā’’ti pucchi. ‘‘Nīlavāhinī nāma, devā’’ti. ‘‘Kimassā parimāṇa’’nti? ‘‘Gambhīratopi puthulatopi aḍḍhayojanaṃ, devā’’ti. Sesaṃ purimasadisameva. Taṃ pana nadiṃ disvā ‘‘svākkhāto bhagavatā dhammo’’ti dhammānussatiṃ anussaranto pakkhandi. Tampi atikkamitvā gacchanto aparampi nadiṃ disvā ‘‘ayaṃ kā nāmā’’ti pucchi. ‘‘Candabhāgā nāma, devā’’ti. ‘‘Kimassā parimāṇa’’nti? ‘‘Gambhīratopi puthulatopi yojanaṃ, devā’’ti. Sesaṃ purimasadisameva. Imaṃ pana nadiṃ disvā ‘‘suppaṭipanno bhagavato sāvakasaṅgho’’ti saṅghānussatiṃ anussaranto pakkhandi. Taṃ pana nadiṃ atikkamitvā gacchanto satthu sarīrato nikkhantā chabbaṇṇarasmiyo addasa. Nigrodharukkhassa sākhāviṭapapalāsāni sovaṇṇamayāni viya ahesuṃ. Rājā cintesi – ‘‘ayaṃ pana obhāso neva candassa, na sūriyassa, na devamārabrahmanāgasupaṇṇādīnaṃ aññatarassa, addhā ahaṃ satthāraṃ uddissa āgacchanto mahāgotamabuddhena diṭṭho bhavissāmī’’ti. So tāvadeva assapiṭṭhito otaritvā onatasarīro rasmianusārena satthāraṃ upasaṅkamitvā manosilārase nimujjanto viya buddharasmīnaṃ anto pavisitvā satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena, satthā tassa anupubbiṃ kathaṃ kathesi. Desanāvasāne rājā saparivāro sotāpattiphale patiṭṭhahi. Atha sabbeva uṭṭhahitvā pabbajjaṃ yāciṃsu. Satthā ‘‘āgamissati nu kho imesaṃ kulaputtānaṃ iddhimayapattacīvara’’nti upadhārento ‘‘ime kulaputtā paccekabuddhasahassassa cīvarasahassaṃ adaṃsu, kassapasammāsambuddhakāle vīsatiyā bhikkhusahassānampi vīsaticīvarasahassānipi adaṃsu. Anacchariyaṃ imesaṃ iddhimayapattacīvarāgamana’’nti ñatvā dakkhiṇahatthaṃ pasāretvā ‘‘etha, bhikkhavo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti āha. Te tāvadeva aṭṭhaparikkhāradharā vassasaṭṭhikattherā viya hutvā vehāsaṃ abbhuggantvā paccorohitvā satthāraṃ vanditvā nisīdiṃsu.

Tepi vāṇijakā rājakulaṃ gantvā raññā pahitabhāvaṃ ārocāpetvā deviyā ‘‘āgacchantū’’ti vutte pavisitvā vanditvā ekamantaṃ aṭṭhaṃsu. Atha ne devī pucchi – ‘‘tātā, kiṃ kāraṇā āgatātthā’’ti? ‘‘Mayaṃ raññā tumhākaṃ santikaṃ pahitā, tīṇi kira no satasahassāni dethā’’ti. ‘‘Tātā, atibahuṃ bhaṇatha, kiṃ tumhehi rañño kataṃ, kismiṃ vo rājā pasanno ettakaṃ dhanaṃ dāpesī’’ti? ‘‘Devi, na aññaṃ kiñci kataṃ, rañño pana ekaṃ sāsanaṃ ārocayimhā’’ti? ‘‘Sakkā pana, tātā, mayhaṃ ārocetu’’nti. ‘‘Sakkā, devī’’ti. ‘‘Tena hi, tātā, vadethā’’ti. ‘‘Devi buddho loke uppanno’’ti. Sāpi ‘‘taṃ sutvā purimanayeneva pītiyā phuṭṭhasarīrā tikkhattuṃ kiñci asallakkhetvā catutthe vāre ‘buddho’ti padaṃ sutvā, tātā, imasmiṃ pade raññā kiṃ dinna’’nti? ‘‘Satasahassaṃ, devī’’ti. ‘‘Tātā, ananucchavikaṃ raññā kataṃ evarūpaṃ sāsanaṃ sutvā tumhākaṃ satasahassaṃ dadamānena. Ahañhi vo mama duggatapaṇṇākāre tīṇi satasahassāni dammi, aparampi tumhehi rañño kiṃ ārocita’’nti? Te idañcidañcāti itarānipi dve sāsanāni ārocayiṃsu. Devī purimanayeneva pītiyā phuṭṭhasarīrā tikkhattuṃ kiñci asallakkhetvā catutthe vāre tatheva sutvā tīṇi tīṇi satasahassāni dāpesi, evaṃ te sabbānipi dvādasa satasahassāni labhiṃsu.

Atha ne devī pucchi – ‘‘rājā kahaṃ, tātā’’ti? Devi, ‘‘satthāraṃ uddissa ‘pabbajissāmī’ti gato’’ti. ‘‘Mayhaṃ tena kiṃ sāsanaṃ dinna’’nti? ‘‘Sabbaṃ kira tena tumhākaṃ issariyaṃ vissaṭṭhaṃ, tumhe kira yathāruciyā sampattiṃ anubhavathā’’ti. ‘‘Amaccā pana kahaṃ, tātā’’ti? Tepi ‘‘‘raññā saddhiṃyeva pabbajissāmā’ti gatā, devī’’ti. Sā tesaṃ bhariyāyo pakkosāpetvā, ammā, tumhākaṃ sāmikā ‘‘raññā saddhiṃ pabbajissāmā’’ti gatā, ‘‘tumhe kiṃ karissathā’’ti? ‘‘Kiṃ pana tehi amhākaṃ sāsanaṃ pahitaṃ, devī’’ti? ‘‘Tehi kira attano sampatti tumhākaṃ vissaṭṭhā, tumhe kira taṃ sampattiṃ yathāruci paribhuñjathā’’ti. ‘‘Tumhe pana, devi, kiṃ karissathā’’ti? ‘‘Ammā, so tāva rājā sāsanaṃ sutvā magge ṭhitakova tīhi satasahassehi tīṇi ratanāni pūjetvā kheḷapiṇḍaṃ viya sampattiṃ pahāya ‘pabbajissāmī’ti nikkhanto, mayā pana tiṇṇaṃ ratanānaṃ sāsanaṃ sutvā tīṇi ratanāni navahi satasahassehi pūjitāni, na kho panesā sampatti nāma raññoyeva dukkhā, mayhampi dukkhāyeva. Ko raññā chaḍḍitakheḷapiṇḍaṃ jāṇukehi patiṭṭhahitvā mukhena gaṇhissati, na mayhaṃ sampattiyā attho, ahampi satthāraṃ uddissa gantvā pabbajissāmī’’ti. ‘‘Devi, mayampi tumheheva saddhiṃ pabbajissāmā’’ti. ‘‘Sace sakkotha, sādhu, ammā’’ti? ‘‘Sakkoma, devī’’ti. ‘‘Sādhu, ammā, tena hi ethā’’ti rathasahassaṃ yojāpetvā rathaṃ āruyha tāhi saddhiṃ nikkhamitvā antarāmagge paṭhamaṃ nadiṃ disvā yathā raññā puṭṭhaṃ, tatheva pucchitvā sabbapavattiṃ sutvā ‘‘rañño gatamaggaṃ olokethā’’ti vatvā ‘‘sindhavānaṃ padavalañjaṃ na passāma, devī’’ti vutte ‘‘rājā tīṇi ratanāni uddissa nikkhanto saccakiriyaṃ katvā gato bhavissati. Ahampi tīṇi ratanāni uddissa nikkhantā, tesameva anubhāvena idaṃ udakaṃ viya mā ahosī’’ti tiṇṇaṃ ratanānaṃ guṇaṃ anussaritvā rathasahassaṃ pesesi. Udakaṃ piṭṭhipāsāṇasadisaṃ ahosi. Cakkānaṃ aggagganemivaṭṭiyo neva temiṃsu. Eteneva upāyena itarā dve nadiyo uttari.

Atha satthā tassāgamanabhāvaṃ ñatvā yathā attano santike nisinnā bhikkhū na paññāyanti, evamakāsi. Sāpi gacchantī gacchantī satthu sarīrato nikkhantā chabbaṇṇarasmiyo disvā tatheva cintetvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā pucchi – ‘‘bhante, mahākappino tumhākaṃ uddissa nikkhanto āgatettha maññe, kahaṃ so, amhākampi naṃ dassethā’’ti? ‘‘Nisīdatha tāva, idheva naṃ passissathā’’ti. Tā sabbāpi tuṭṭhacittā ‘‘idheva kira nisinnā sāmike passissāmā’’ti nisīdiṃsu. Satthā tāsaṃ anupubbiṃ kathaṃ kathesi, anojādevī desanāvasāne saparivārā sotāpattiphalaṃ pāpuṇi. Mahākappinatthero tāsaṃ vaḍḍhitadhammadesanaṃ suṇanto saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇi. Tasmiṃ khaṇe satthā tāsaṃ te bhikkhū arahattappatte dassesi. Tāsaṃ kira āgatakkhaṇeyeva attano sāmike kāsāvadhare muṇḍakasīse disvā cittaṃ ekaggaṃ na bhaveyya, tena maggaphalāni pattuṃ na sakkuṇeyyuṃ. Tasmā acalasaddhāya patiṭṭhitakāle tāsaṃ te bhikkhū arahattappatteyeva dassesi.

Tāpi te disvā pañcapatiṭṭhitena vanditvā, ‘‘bhante, tumhākaṃ tāva pabbajitakiccaṃ matthakaṃ patta’’nti vatvā satthāraṃ vanditvā ekamantaṃ ṭhitā pabbajjaṃ yāciṃsu. Evaṃ kira vutte ‘‘satthā uppalavaṇṇāya āgamanaṃ cintesī’’ti ekacce vadanti. Satthā pana tā upāsikāyo āha – ‘‘sāvatthiṃ gantvā bhikkhunīupassaye pabbajethā’’ti. Tā anupubbena janapadacārikaṃ caramānā antarāmagge mahājanena abhihaṭasakkārasammānā padasāva vīsayojanasatikaṃ gantvā bhikkhunīupassaye pabbajitvā arahattaṃ pāpuṇiṃsu. Satthāpi bhikkhusahassaṃ ādāya ākāseneva jetavanaṃ agamāsi. Tatra sudaṃ āyasmā mahākappino rattiṭṭhānadivāṭṭhānādīsu ‘‘aho sukhaṃ, aho sukha’’nti udānaṃ udānento vicarati. Bhikkhū bhagavato ārocesuṃ – ‘‘bhante, mahākappino ‘aho sukhaṃ, aho sukha’nti udānaṃ udānento vicarati, attano kāmasukhaṃ rajjasukhaṃ ārabbha kathesi maññe’’ti. Satthā taṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ, kappina, kāmasukhaṃ rajjasukhaṃ ārabbha udānaṃ udānesī’’ti. ‘‘Bhagavā me, bhante, taṃ ārabbha udānabhāvaṃ vā anudānabhāvaṃ vā jānātī’’ti? Satthā ‘‘na, bhikkhave, mama putto kāmasukhaṃ rajjasukhaṃ ārabbha udānaṃ udāneti, puttassa pana me dhammapīti nāma dhammarati nāma uppajjati, so amatamahānibbānaṃ ārabbha eva udānaṃ udānesī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

79.

‘‘Dhammapīti sukhaṃ seti, vippasannena cetasā;

Ariyappavedite dhamme, sadā ramati paṇḍito’’ti.

Tattha dhammapītīti dhammapāyako, dhammaṃ pivantoti attho. Dhammo ca nāmesa na sakkā bhājanena yāguādīni viya pātuṃ? Navavidhaṃ pana lokuttaradhammaṃ nāmakāyena phusanto ārammaṇato sacchikaronto pariññābhisamayādīhi dukkhādīni ariyasaccāni paṭivijjhanto dhammaṃ pivati nāma. Sukhaṃ setīti desanāmattamevetaṃ, catūhipi iriyāpathehi sukhaṃ viharatīti attho. Vippasannenāti anāvilena nirupakkilesena. Ariyappavediteti buddhādīhi ariyehi pavedite satipaṭṭhānādibhede bodhipakkhiyadhamme. Sadā ramatīti evarūpo dhammapīti vippasannena cetasā viharanto paṇḍiccena samannāgato sadā ramati abhiramatīti.

Desanāvasāne bahū sotāpannādayo ahesunti.

Mahākappinattheravatthu catutthaṃ.

5. Paṇḍitasāmaṇeravatthu

Udakañhi nayantīti imaṃ dhammadesanaṃ satthā jetavane viharanto paṇḍitasāmaṇeraṃ ārabbha kathesi.

Atīte kira kassapasammāsambuddho vīsatikhīṇāsavasahassaparivāro bārāṇasiṃ agamāsi. Manussā attano balaṃ sallakkhetvā aṭṭhapi dasapi ekato hutvā agantukadānādīni adaṃsu. Athekadivasaṃ satthā bhattakiccapariyosāne evaṃ anumodanamakāsi –

‘‘Upāsakā idha ekacco ‘attano santakameva dātuṃ vaṭṭati, kiṃ parena samādapitenā’ti attanāva dānaṃ deti, paraṃ na samādapeti. So nibbattanibbattaṭṭhāne bhogasampadaṃ labhati, no parivārasampadaṃ. Ekacco paraṃ samādapeti, attanā na deti. So nibbattanibbattaṭṭhāne parivārasampadaṃ labhati, no bhogasampadaṃ ekacco attanāpi na deti, parampi na samādapeti. So nibbattanibbattaṭṭhāne neva bhogasampadaṃ labhati, na parivārasampadaṃ, vighāsādova hutvā jīvati. Ekacco attanā ca deti, parañca samādapeti. So nibbattanibbattaṭṭhāne bhogasampadampi labhati parivārasampadampī’’ti.

Taṃ sutvā samīpe ṭhito eko paṇḍitapuriso cintesi – ‘‘ahaṃ dāni tathā karissāmi, yathā me dvepi sampattiyo bhavissantī’’ti. So satthāraṃ vanditvā āha – ‘‘bhante, svātanāya mayhaṃ bhikkhaṃ gaṇhathā’’ti. ‘‘Kittakehi te bhikkhūhi attho’’ti? ‘‘Kittako pana vo, bhante, parivāro’’ti? ‘‘Vīsati bhikkhusahassānī’’ti. ‘‘Bhante, sabbehi saddhiṃ svātanāya mayhaṃ bhikkhaṃ gaṇhathā’’ti. Satthā adhivāsesi. So gāmaṃ pavisitvā, ‘‘ammatātā, svātanāya mayā buddhappamukho bhikkhusaṅgho nimantito, tumhe yattakānaṃ bhikkhūnaṃ dātuṃ sakkhissatha, tattakānaṃ dānaṃ dethā’’ti ārocetvā vicaranto attano attano balaṃ sallakkhetvā ‘‘mayaṃ dasannaṃ dassāma, mayaṃ vīsatiyā, mayaṃ satassa, mayaṃ pañcasatāna’’nti vutte sabbesaṃ vacanaṃ ādito paṭṭhāya paṇṇe āropesi.

Tena ca samayena tasmiṃ nagare atiduggatabhāveneva ‘‘mahāduggato’’ti paññāto eko puriso atthi. So tampi sammukhāgataṃ disvā, samma mahāduggata, mayā svātanāya buddhappamukho bhikkhusaṅgho nimantito, sve nagaravāsino dānaṃ dassanti, ‘‘tvaṃ kati bhikkhū bhojessasī’’ti? ‘‘Sāmi, mayhaṃ kiṃ bhikkhūhi, bhikkhūhi nāma sadhanānaṃ attho, mayhaṃ pana sve yāguatthāya taṇḍulanāḷimattampi natthi, ahaṃ bhatiṃ katvā jīvāmi, kiṃ me bhikkhūhī’’ti? Samādapakena nāma byattena bhavitabbaṃ. Tasmā so tena ‘‘natthī’’ti vuttepi tuṇhībhūto ahutvā evamāha – ‘‘samma mahāduggata, imasmiṃ nagare subhojanaṃ bhuñjitvā sukhumavatthaṃ nivāsetvā nānābharaṇapaṭimaṇḍitā sirisayane sayamānā bahū janā sampattiṃ anubhavanti, tvaṃ pana divasaṃ bhatiṃ katvā kucchipūraṇamattampi na labhasi, evaṃ santepi ‘ahaṃ pubbe puññaṃ akatattā kiñci na labhāmī’ti na jānāsī’’ti? ‘‘Jānāmi, sāmī’’ti. ‘‘Atha kasmā idāni puññaṃ na karosi, tvaṃ yuvā balasampanno, kiṃ tayā bhatiṃ katvāpi yathābalaṃ dānaṃ dātuṃ na vaṭṭatī’’ti? So tasmiṃ kathenteyeva saṃvegappatto hutvā ‘‘mayhampi ekaṃ bhikkhuṃ paṇṇe āropehi, kiñcideva bhatiṃ katvā ekassa bhikkhaṃ dassāmī’’ti āha. Itaro ‘‘kiṃ ekena bhikkhunā paṇṇe āropitenā’’ti na āropesi? Mahāduggatopi gehaṃ gantvā bhariyaṃ āha – ‘‘bhadde, nagaravāsino sve saṅghabhattaṃ karissanti, ahampi samādapakena ‘ekassa bhikkhaṃ dehī’ti vutto, mayampi sve ekassa bhikkhaṃ dassāmā’’ti. Athassa bhariyā ‘‘mayaṃ daliddā, kasmā tayā sampaṭicchita’’nti avatvāva, ‘‘sāmi, bhaddakaṃ te kataṃ, mayaṃ pubbepi kiñci adatvā idāni duggatā jātā, mayaṃ ubhopi bhatiṃ katvā ekassa bhikkhaṃ dassāma, sāmī’’ti vatvā ubhopi gehā nikkhamitvā bhatiṭṭhānaṃ agamaṃsu.

Mahāseṭṭhi taṃ disvā ‘‘kiṃ, samma mahāduggata, bhatiṃ karissasī’’ti pucchi. ‘‘Āma, ayyā’’ti. ‘‘Kiṃ karissasī’’ti? ‘‘Yaṃ tumhe kāressatha, taṃ karissāmī’’ti. ‘‘Tena hi mayaṃ sve dve tīṇi bhikkhusatāni bhojessāma, ehi, dārūni phālehī’’ti vāsipharasuṃ nīharitvā dāpesi. Mahāduggato daḷhaṃ kacchaṃ bandhitvā mahussāhappatto vāsiṃ pahāya pharasuṃ gaṇhanto, pharasuṃ pahāya vāsiṃ gaṇhanto dārūni phāleti. Atha naṃ seṭṭhi āha – ‘‘samma, tvaṃ ajja ativiya ussāhappatto kammaṃ karosi, kiṃ nu kho kāraṇa’’nti? ‘‘Sāmi, ahaṃ sve ekaṃ bhikkhuṃ bhojessāmī’’ti. Taṃ sutvā seṭṭhi pasannamānaso cintesi – ‘‘aho iminā dukkaraṃ kataṃ, ‘ahaṃ duggato’ti tuṇhībhāvaṃ anāpajjitvā ‘bhatiṃ katvā ekaṃ bhikkhuṃ bhojessāmī’ti vadatī’’ti. Seṭṭhibhariyāpi tassa bhariyaṃ disvā, ‘‘amma, kiṃ kammaṃ karissasī’’ti pucchitvā ‘‘yaṃ tumhe kāressatha, taṃ karomī’’ti vutte udukkhalasālaṃ pavesetvā suppamusalādīni dāpesi. Sā naccantī viya tuṭṭhapahaṭṭhā vīhiṃ koṭṭeti ceva ophuṇāti ca. Atha naṃ seṭṭhibhariyā pucchi – ‘‘amma, tvaṃ ativiya tuṭṭhapahaṭṭhā kammaṃ karosi, kiṃ nu kho kāraṇa’’nti? ‘‘Ayye, imaṃ bhatiṃ katvā mayampi ekaṃ bhikkhuṃ bhojessāmā’’ti. Taṃ sutvā seṭṭhibhariyāpi tassaṃ ‘‘aho vatāyaṃ dukkarakārikā’’ti pasīdi. Seṭṭhi mahāduggatassa dārūnaṃ phālitakāle ‘‘ayaṃ te bhatī’’ti sālīnaṃ catasso nāḷiyo dāpetvā ‘‘ayaṃ te tuṭṭhidāyo’’ti aparāpi catasso nāḷiyo dāpesi.

So gehaṃ gantvā bhariyaṃ āha – ‘‘mayā bhatiṃ katvā sāli laddho, ayaṃ nivāpo bhavissati, tayā laddhāya bhatiyā dadhitelakaṭukabhaṇḍāni gaṇhāhī’’ti. Seṭṭhibhariyāpi puna tassā ekaṃ sappikaroṭikañceva dadhibhājanañca kaṭukabhaṇḍañca suddhataṇḍuḷināḷiñca dāpesi. Iti ca ubhinnampi nava taṇḍulanāḷiyo ahesuṃ. Te ‘‘deyyadhammo no laddho’’ti tuṭṭhahaṭṭhā pātova uṭṭhahiṃsu. Bhariyā mahāduggataṃ āha – ‘‘gaccha, sāmi, paṇṇaṃ pariyesitvā āharā’’ti. So antarāpaṇe paṇṇaṃ adisvā nadītīraṃ gantvā ‘‘ajja ayyānaṃ bhojanaṃ dātuṃ labhissāmī’’ti pahaṭṭhamānaso gāyanto paṇṇaṃ uccinati. Mahājālaṃ khipitvā ṭhito kevaṭṭo ‘‘mahāduggatassa saddena bhavitabba’’nti taṃ pakkositvā pucchi – ‘‘ativiya tuṭṭhacitto gāyasi, kiṃ nu kho kāraṇa’’nti? ‘‘Paṇṇaṃ uccināmi, sammā’’ti. ‘‘Kiṃ karissasī’’ti? ‘‘Ekaṃ bhikkhuṃ bhojessāmī’’ti. ‘‘Aho sukhito, bhikkhu, so tava kiṃ paṇṇaṃ khādissatī’’ti? ‘‘Kiṃ karomi, samma, attanā laddhapaṇṇena bhojessāmī’’ti? ‘‘Tena hi ehī’’ti. ‘‘Kiṃ karomi, sammā’’ti? ‘‘Ime macche gahetvā pādagghanakāni aḍḍhagghanakāni kahāpaṇagghanakāni ca uddānāni karohī’’ti. So tathā akāsi. Baddhabaddhe macche nagaravāsino nimantitanimantitānaṃ bhikkhūnaṃ atthāya hariṃsu. Tassa macchuddānāni karontasseva bhikkhācāravelā pāpuṇi. So velaṃ sallakkhetvā ‘‘gamissāmahaṃ, samma, ayaṃ bhikkhūnaṃ āgamanavelā’’ti āha. ‘‘Atthi pana kiñci macchuddāna’’nti? ‘‘Natthi, samma, sabbāni khīṇānī’’ti. ‘‘Tena hi mayā attano atthāya vālukāya nikhaṇitvā cattāro rohitamacchā ṭhapitā, sace bhikkhuṃ bhojetukāmosi, ime gahetvā gacchā’’ti te macche tassa adāsi.

Taṃ divasaṃ pana satthā paccūsakāle lokaṃ volokento mahāduggataṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā ‘‘kiṃ nu kho bhavissatī’’ti āvajjento ‘‘mahāduggato ‘ekaṃ bhikkhuṃ bhojessāmī’ti bhariyāya saddhiṃ hiyyo bhatiṃ akāsi, kataraṃ nu kho bhikkhuṃ labhissatī’’ti cintetvā ‘‘manussā paṇṇe āropitasaññāya bhikkhū gahetvā attano attano gehesu nisīdāpessanti, mahāduggato maṃ ṭhapetvā aññaṃ bhikkhuṃ na labhissatī’’ti upadhāresi. Buddhā kira duggatesu anukampaṃ karonti. Tasmā satthā pātova sarīrapaṭijagganaṃ katvā ‘‘mahāduggataṃ saṅgaṇhissāmī’’ti gandhakuṭiṃ pavisitvā nisīdi. Mahāduggatepi macche gahetvā gehaṃ pavisante sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So ‘‘kiṃ nu kho kāraṇa’’nti olokento ‘‘hiyyo, mahāduggato ‘ekassa bhikkhuno bhikkhaṃ dassāmī’ti attano bhariyāya saddhiṃ bhatiṃ akāsi, kataraṃ nu kho bhikkhuṃ labhissatī’’ti cintetvā ‘‘natthetassa añño bhikkhu, satthā pana mahāduggatassa saṅgahaṃ karissāmī’’ti gandhakuṭiyaṃ nisinno. Mahāduggato attano upakappanakaṃ yāgubhattaṃ paṇṇasūpeyyampi tathāgatassa dadeyya, ‘‘yaṃnūnāhaṃ mahāduggatassa gehaṃ gantvā bhattakārakakammaṃ kareyya’’nti aññātakavesena tassa gehasamīpaṃ gantvā ‘‘atthi nu kho kassaci kiñci bhatiyā kātabba’’nti pucchi. Mahāduggato taṃ disvā āha – ‘‘samma, kiṃ kammaṃ karissasī’’ti? ‘‘Ahaṃ, sāmi, sabbasippiko, mayhaṃ ajānanasippaṃ nāma natthi, yāgubhattādīnipi sampādetuṃ jānāmī’’ti. ‘‘Samma, mayaṃ tava kammena atthikā, tuyhaṃ pana kiñci dātabbaṃ bhatiṃ na passāmā’’ti. ‘‘Kiṃ pana te kattabba’’nti? ‘‘Ekassa bhikkhussa bhikkhaṃ dātukāmomhi, tassa yāgubhattasaṃvidhānaṃ icchāmī’’ti. ‘‘Sace bhikkhussa bhikkhaṃ dassasi, na me bhatiyā attho, kiṃ mama puññaṃ na vaṭṭatī’’ti? ‘‘Evaṃ sante sādhu, samma, pavisā’’ti. So tassa gehaṃ pavisitvā telataṇḍulādīni āharāpetvā ‘‘gaccha, attano pattabhikkhuṃ ānehī’’ti taṃ uyyojesi. Dānaveyyāvaṭikopi paṇṇe āropitaniyāmeneva tesaṃ tesaṃ gehāni bhikkhū pahiṇi.

Mahāduggato tassa santikaṃ gantvā ‘‘mayhaṃ pattabhikkhuṃ dehī’’ti āha. So tasmiṃ khaṇe satiṃ labhitvā ‘‘ahaṃ tava bhikkhuṃ pamuṭṭho’’ti āha. Mahāduggato tikhiṇāya sattiyā kucchiyaṃ pahaṭo viya, ‘‘sāmi, kasmā maṃ nāsesi, ahaṃ tayā hiyyo samādapito bhariyāya saddhiṃ divasaṃ bhatiṃ katvā ajja pātova paṇṇatthāya nadītīre āhiṇḍitvā āgato, dehi me ekaṃ bhikkhu’’nti bāhā paggayha paridevi. Manussā sannipatitvā ‘‘kimetaṃ, mahāduggatā’’ti pucchiṃsu. So tamatthaṃ ārocesi. Te veyyāvaṭikaṃ pucchiṃsu – ‘‘saccaṃ kira, samma, tayā esa ‘bhatiṃ katvā ekassa bhikkhussa bhikkhaṃ dehī’ti samādapito’’ti? ‘‘Āma, ayyā’’ti. ‘‘Bhāriyaṃ te kammaṃ kataṃ, yo tvaṃ ettake bhikkhū saṃvidahanto etassa ekaṃ bhikkhuṃ nādāsī’’ti. So tesaṃ vacanena maṅkubhūto taṃ āha – ‘‘samma mahāduggata, mā maṃ nāsayi, ahaṃ tava kāraṇā mahāvihesaṃ patto, manussā paṇṇe āropitaniyāmena attano attano pattabhikkhū nayiṃsu, attano gehe nisinnabhikkhuṃ nīharitvā dento nāma natthi, satthā pana mukhaṃ dhovitvā gandhakuṭiyameva nisinno, rājayuvarājasenāpatiādayo satthu gandhakuṭito nikkhamanaṃ olokentā nisinnā satthu pattaṃ gahetvā ‘gamissāmā’ti. Buddhā nāma duggate anukampaṃ karonti, tvaṃ vihāraṃ gantvā ‘duggatomhi, bhante, mama saṅgahaṃ karothā’ti satthāraṃ vanda, sace te puññaṃ atthi, addhā lacchasī’’ti.

So vihāraṃ agamāsi. Atha naṃ aññesu divasesu vihāre vighāsādabhāvena diṭṭhattā rājayuvarājādayo, ‘‘mahāduggata, na tāva bhattakālo, kasmā tvaṃ āgacchasī’’ti āhaṃsu. So ‘‘jānāmi, sāmi, ‘na tāva bhattakālo’ti. Satthāraṃ pana vandituṃ āgacchāmī’’ti vadanto gantvā gandhakuṭiyā ummāre sīsaṃ ṭhapetvā pañcapatiṭṭhitena vanditvā, ‘‘bhante, imasmiṃ nagare mayā duggatataro natthi, avassayo me hotha, karotha me saṅgaha’’nti āha. Satthā gandhakuṭidvāraṃ vivaritvā pattaṃ nīharitvā tassa hatthe ṭhapesi. So cakkavattisiriṃ patto viya ahosi, rājayuvarājādayo aññamaññassa mukhāni olokayiṃsu. Satthārā dinnapattañhi koci issariyavasena gahetuṃ samattho nāma natthi. Evaṃ pana vadiṃsu, ‘‘samma mahāduggata, satthu pattaṃ amhākaṃ dehi ettakaṃ nāma te dhanaṃ dassāma, tvaṃ duggato dhanaṃ gaṇhāhi, kiṃ te pattenā’’ti? Mahāduggato ‘‘na kassaci dassāmi, na me dhanena attho, satthāraṃyeva bhojessāmī’’ti āha. Avasesā taṃ yācitvā pattaṃ alabhitvā nivattiṃsu. Rājā pana ‘‘mahāduggato dhanena palobhiyamānopi satthu pattaṃ na deti, satthārā ca sayaṃ dinnapattaṃ koci gahetuṃ na sakkoti, imassa deyyadhammo nāma kittako bhavissati, iminā deyyadhammassa dinnakāle satthāraṃ ādāya gehaṃ netvā mayhaṃ sampāditaṃ āhāraṃ dassāmī’’ti cintetvā satthārā saddhiṃyeva agamāsi. Sakkopi devarājā yāgukhajjakabhattasūpeyyapaṇṇādīni sampādetvā satthu nisīdanārahaṃ āsanaṃ paññapetvā nisīdi.

Mahāduggato satthāraṃ netvā ‘‘pavisatha, bhante’’ti āha. Vasanagehañcassa nīcaṃ hoti, anonatena pavisituṃ na sakkā. Buddhā ca nāma gehaṃ pavisantā na onamitvā pavisanti. Gehañhi pavisanakāle mahāpathavī vā heṭṭhā ogacchati, gehaṃ vā uddhaṃ gacchati. Idaṃ tesaṃ sudinnadānassa phalaṃ. Puna nikkhamitvā gatakāle sabbaṃ pākatikameva hoti. Tasmā satthā ṭhitakova gehaṃ pavisitvā sakkena paññattāsane nisīdi. Satthari nisinne rājā āha – ‘‘samma mahāduggata, tayā amhākaṃ yācantānampi satthu patto na dinno, passāma tāva, kīdiso te satthu sakkāro kato’’ti? Athassa sakko yāgukhajjakādīni vivaritvā dassesi. Tesaṃ vāsagandho sakalanagaraṃ chādetvā aṭṭhāsi. Rājā yāguādīni oloketvā bhagavantaṃ āha – ‘‘bhante, ‘ahaṃ mahāduggatassa deyyadhammo kittako bhavissati, iminā deyyadhamme dinne satthāraṃ gehaṃ netvā attano sampāditaṃ āhāraṃ dassāmī’ti cintetvā āgato, mayā evarūpo āhāro na diṭṭhapubbo, mayi idha ṭhite mahāduggato kilameyya, gacchāmaha’’nti satthāraṃ vanditvā pakkāmi. Sakkopi satthāraṃ yāguādīni datvā sakkaccaṃ parivisi. Satthāpi katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi.

Sakko mahāduggatassa saññaṃ adāsi. So pattaṃ gahetvā satthāraṃ anugacchi. Sakko nivattitvā mahāduggatassa gehadvāre ṭhito ākāsaṃ olokesi. Tāvadeva ākāsato sattaratanavassaṃ vassitvā tassa gehe sabbabhājanāni pūretvā sakalaṃ gehaṃ pūresi. Tassa gehe okāso nāhosi. Tassa bhariyā dārake hatthesu gahetvā nīharitvā bahi aṭṭhāsi. So satthāraṃ anugantvā nivatto dārake bahi disvā ‘‘kiṃ ida’’nti pucchi. ‘‘Sāmi, sakalaṃ no gehaṃ sattahi ratanehi puṇṇaṃ, pavisituṃ okāso natthī’’ti. So ‘‘ajjeva me dānena vipāko dinno’’ti cintetvā rañño santikaṃ gantvā vanditvā, ‘‘kasmā āgatosī’’ti vutte āha –‘‘deva, gehaṃ me sattahi ratanehi puṇṇaṃ, taṃ dhanaṃ gaṇhathā’’ti. Rājā ‘‘aho buddhānaṃ dinnadānaṃ, ajjeva matthakaṃ patta’’nti cintetvā taṃ āha – ‘‘kiṃ te laddhuṃ vaṭṭatī’’ti? ‘‘Dhanaharaṇatthāya sakaṭasahassaṃ, devā’’ti. Rājā sakaṭasahassaṃ pesetvā dhanaṃ āharāpetvā rājaṅgaṇe okirāpesi. Tālappamāṇo rāsi ahosi. Rājā nagare sannipātāpetvā ‘‘imasmiṃ nagare atthi kassaci ettakaṃ dhana’’nti pucchi. ‘‘Natthi, devā’’ti. ‘‘Evaṃ mahādhanassa kiṃ kātuṃ vaṭṭatī’’ti? ‘‘Seṭṭhiṭṭhānaṃ dātuṃ vaṭṭati, devā’’ti. Rājā tassa mahāsakkāraṃ katvā seṭṭhiṭṭhānaṃ dāpesi.

Athassa pubbe ekassa seṭṭhino gehaṭṭhānaṃ ācikkhitvā ‘‘ettha jāte gacche harāpetvā gehaṃ uṭṭhāpetvā vasāhī’’ti āha. Tassa taṃ ṭhānaṃ sodhetvā samaṃ katvā bhūmiyā khaññamānāya aññamaññaṃ āhacca nidhikumbhiyo uṭṭhahiṃsu. Tena rañño ārocite ‘‘tava puññena nibbattā, tvameva gaṇhāhī’’ti āha. So gehaṃ kāretvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Tato parampi yāvatāyukaṃ tiṭṭhanto puññāni karitvā āyupariyosāne devaloke nibbatto.

Ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde tato cuto sāvatthiyaṃ sāriputtattherassūpaṭṭhākakule seṭṭhidhītu kucchiyaṃ paṭisandhiṃ gaṇhi. Athassā mātāpitaro gabbhassa patiṭṭhitabhāvaṃ ñatvā gabbhaparihāraṃ adaṃsu. Tassā aparena samayena evarūpo dohaḷo uppajji – ‘‘aho vatāhaṃ dhammadesanāpatiṃ ādiṃ katvā pañcannaṃ bhikkhusatānaṃ rohitamaccharasena dānaṃ datvā kāsāyāni vatthāni nivāsetvā āsanapariyante nisinnā tesaṃ bhikkhūnaṃ ucchiṭṭhabhattaṃ paribhuñjeyya’’nti. Sā mātāpitūnaṃ ārocetvā tathā akāsi, dohaḷo paṭipassambhi. Athassā tato aparesupi sattasu maṅgalesu rohitamaccharaseneva dhammasenāpatittherappamukhāni pañca bhikkhusatāni bhojesuṃ. Sabbaṃ tissakumārassa vatthumhi vuttaniyāmeneva veditabbaṃ. Ayamassa pana mahāduggatakāle dinnassa rohitamaccharasadānasseva nissando. Nāmaggahaṇadivase panassa, ‘‘bhante, dāsassa vo sikkhāpadāni dethā’’ti mātarā vutte thero āha – ‘‘konāmo ayaṃ dārako’’ti? ‘‘Bhante, imassa dārakassa kucchiyaṃ paṭisandhiggahaṇato paṭṭhāya imasmiṃ gehe jaḷā eḷamūgāpi paṇḍitā jātā, tasmā me puttassa paṇḍitotveva nāmaṃ bhavissatī’’ti. Thero sikkhāpadāni adāsi. Jātadivasato paṭṭhāya panassa ‘‘nāhaṃ mama puttassa ajjhāsayaṃ bhindissāmī’’ti mātu cittaṃ uppajji. So sattavassikakāle mātaraṃ āha – ‘‘amma, therassa santike pabbajissāmī’’ti. ‘‘Sādhu, tāta, ‘ahaṃ tava ajjhāsayaṃ na bhindissāmicceva manaṃ uppādesi’’’nti vatvā theraṃ nimantetvā bhojetvā, ‘‘bhante, dāso vo pabbajitukāmo, ahaṃ imaṃ sāyanhasamaye vihāraṃ ānessāmī’’ti theraṃ uyyojetvā ñātake sannipātāpetvā ‘‘mama puttassa gihikāle kattabbasakkāraṃ ajjeva karissāmā’’ti mahantaṃ sakkāraṃ kāretvā taṃ ādāya vihāraṃ gantvā ‘‘imaṃ, bhante, pabbājethā’’ti therassa adāsi.

Thero pabbajjāya dukkarabhāvaṃ ācikkhitvā ‘‘karissāmahaṃ, bhante, tumhākaṃ ovāda’’nti vutte ‘‘tena hi ehī’’ti kese temetvā tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. Mātāpitaropissa sattāhaṃ vihāreyeva vasantā buddhappamukhassa bhikkhusaṅghassa rohitamaccharaseneva dānaṃ datvā sattame divase sāyaṃ gehaṃ agamaṃsu. Thero aṭṭhame divase antogāmaṃ gacchanto taṃ ādāya gacchati, bhikkhusaṅghena saddhiṃ nāgamāsi. Kiṃ kāraṇā? Na tāvassa pattacīvaraggahaṇāni vā iriyāpatho vā pāsādiko hoti, apica vihāre therassa kattabbavattaṃ atthi. Thero hi bhikkhusaṅghe antogāmaṃ paviṭṭhe sakalavihāraṃ vicaranto asammajjanaṭṭhānaṃ sammajjitvā tucchabhājanesu pānīyaparibhojanīyāni upaṭṭhapetvā dunnikkhittāni mañcapīṭhādīni paṭisāmetvā pacchā gāmaṃ pavisati. Apica ‘‘aññatitthiyā tucchavihāraṃ pavisitvā ‘passatha samaṇassa gotamassa sāvakānaṃ nisinnaṭṭhānānī’ti vattuṃ mā labhiṃsū’’ti sakalavihāraṃ paṭijaggitvā pacchā gāmaṃ pavisati. Tasmā taṃ divasampi sāmaṇerena pattacīvaraṃ gāhāpetvā divātaraṃ piṇḍāya pāvisi.

Sāmaṇero upajjhāyena saddhiṃ gacchanto antarāmagge mātikaṃ disvā, ‘‘bhante, idaṃ kiṃ nāmā’’ti pucchi. ‘‘Mātikā nāma, sāmaṇerā’’ti. ‘‘Imāya kiṃ karontī’’ti? ‘‘Ito cito ca udakaṃ āharitvā attano sassakammaṃ sampādentī’’ti. ‘‘Kiṃ pana, bhante, udakassa cittaṃ atthī’’ti? ‘‘Natthāvuso’’ti. ‘‘Evarūpaṃ acittakaṃ attano icchitaṭṭhānaṃ haranti, bhante’’ti? ‘‘Āmāvuso’’ti. So cintesi – ‘‘sace evarūpampi acittakaṃ attano icchiticchitaṭṭhānaṃ haritvā kammaṃ karonti, kasmā sacittakāpi cittaṃ attano vase vattetvā samaṇadhammaṃ kātuṃ na sakkhissantī’’ti. Atheso purato gacchanto usukāre saradaṇḍakaṃ aggimhi tāpetvā akkhikoṭiyā oloketvā ujukaṃ karonte disvā, ‘‘ime, bhante, ke nāmā’’ti pucchi. ‘‘Usukārā nāmāvuso’’ti. ‘‘Kiṃ panete karontī’’ti? ‘‘Aggimhi tāpetvā saradaṇḍakaṃ ujuṃ karontī’’ti. ‘‘Sacittako, bhante, eso’’ti? ‘‘Acittako, āvuso’’ti. So cintesi – ‘‘sace acittakaṃ gahetvā aggimhi tāpetvā ujuṃ karonti, kasmā sacittakāpi attano cittaṃ vase vattetvā samaṇadhammaṃ kātuṃ na sakkhissantī’’ti. Atheso purato gacchanto dārūni araneminābhiādīni tacchante disvā, ‘‘bhante, ime ke nāmā’’ti pucchi. ‘‘Tacchakā nāmāvuso’’ti. ‘‘Kiṃ panete karontī’’ti? ‘‘Dārūni gahetvā yānakādīnaṃ cakkādīni karonti, āvuso’’ti. ‘‘Etāni pana sacittakāni, bhante’’ti? ‘‘Acittakāni, āvuso’’ti. Athassa etadahosi – ‘‘sace acittakāni kaṭṭhakaliṅgarāni gahetvā cakkādīni karonti, kasmā sacittakā attano cittaṃ vase vattetvā samaṇadhammaṃ kātuṃ na sakkhissantī’’ti. So imāni kāraṇāni disvā, ‘‘bhante, sace tumhākaṃ pattacīvare tumhe gaṇheyyātha, ahaṃ nivatteyya’’nti. Thero ‘‘ayaṃ adhunā pabbajito daharasāmaṇero maṃ anubandhamāno evaṃ vadetī’’ti cittaṃ anuppādetvāva ‘‘āhara, sāmaṇerā’’ti vatvā attano pattacīvaraṃ aggahesi.

Sāmaṇeropi upajjhāyaṃ vanditvā nivattanto, ‘‘bhante, mayhaṃ āhāraṃ āharanto rohitamaccharaseneva āhareyyāthā’’ti āha. ‘‘Kathaṃ labhissāmāvuso’’ti? ‘‘Bhante, attano puññena alabhantā mama puññena labhissathā’’ti āha. Thero ‘‘daharasāmaṇerassa bahi nisinnakassa paripanthopi bhaveyyā’’ti kuñjikaṃ datvā ‘‘mayhaṃ vasanagabbhassa dvāraṃ vivaritvā anto pavisitvā nisīdeyyāsī’’ti āha. So tathā katvā attano karajakāye ñāṇaṃ otāretvā attabhāvaṃ sammasanto nisīdi. Athassa guṇatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. So ‘‘kiṃ nu kho kāraṇa’’nti upadhārento ‘‘paṇḍitasāmaṇero upajjhāyassa pattacīvaraṃ datvā ‘samaṇadhammaṃ karissāmī’ti nivatto, mayāpi tattha gantuṃ vaṭṭatī’’ti cintetvā cattāro mahārāje āmantetvā ‘‘vihārassa upavane vasante sakuṇe palāpetvā samantato ārakkhaṃ gaṇhathā’’ti vatvā candadevaputtaṃ ‘‘candamaṇḍalaṃ ākaḍḍhitvā gaṇhāhī’’ti, sūriyadevaputtaṃ ‘‘sūriyamaṇḍalaṃ ākaḍḍhitvā gaṇhāhī’’ti vatvā sayaṃ gantvā āviñchanarajjuṭṭhāne ārakkhaṃ gahetvā aṭṭhāsi, vihāre purāṇapaṇṇassa patantassapi saddo nāhosi, sāmaṇerassa cittaṃ ekaggaṃ ahosi. So antarābhatteyeva attabhāvaṃ sammasitvā tīṇi phalāni pāpuṇi.

Theropi ‘‘sāmaṇero vihāre nisinno, tassa upakappanakaṃ bhojanaṃ asukakule nāma sakkā laddhu’’nti ekaṃ pemagāravayuttaṃ upaṭṭhākakulaṃ agamāsi. Tattha ca manussā taṃ divasaṃ rohitamacche labhitvā therasseva āgamanaṃ olokento nisīdiṃsu. Te theraṃ āgacchantaṃ disvā, ‘‘bhante, bhaddakaṃ vo kataṃ idhāgacchantehī’’ti antogehe pavesetvā yāgukhajjakādīni datvā rohitamaccharasenassa piṇḍapātaṃ adaṃsu. Thero haraṇākāraṃ dassesi. Manussā ‘‘paribhuñjatha, bhante, haraṇakabhattampi labhissathā’’ti vatvā therassa bhattakiccāvasāne pattaṃ rohitamaccharasabhojanassa pūretvā adaṃsu. Thero ‘‘sāmaṇero me chāto’’ti sīghaṃ agamāsi. Satthāpi taṃ divasaṃ kālasseva bhuñjitvā vihāraṃ gantvā evaṃ āvajjesi – ‘‘paṇḍitasāmaṇero upajjhāyassa pattacīvaraṃ datvā ‘samaṇadhammaṃ karissāmī’ti nivatto, nipphajjissati nu kho assa pabbajitakicca’’nti upadhārento tiṇṇaṃ phalānaṃ pattabhāvaṃ ñatvā ‘‘arahattassa upanissayo atthi, natthī’’ti āvajjento ‘‘atthī’’ti disvā ‘‘purebhattameva arahattaṃ pattuṃ sakkhissati, na sakkhissatī’’ti upadhārento ‘‘sakkhissatī’’ti aññāsi. Athassa etadahosi – ‘‘sāriputto sāmaṇerassa bhattaṃ ādāya sīghaṃ āgacchati, antarāyampissa kareyya dvārakoṭṭhake ārakkhaṃ gahetvā nisīdissāmi, atha naṃ pañhaṃ pucchissāmi, tasmiṃ pañhe vissajjiyamāne sāmaṇero saha paṭisambhidāhi arahattaṃ pāpuṇissatī’’ti. Tato gantvā dvārakoṭṭhake ṭhatvā sampattaṃ theraṃ cattāro pañhe pucchi, puṭṭhaṃ puṭṭhaṃ pañhaṃ vissajjesi.

Tatridaṃ pucchāvissajjanaṃ – satthā kira naṃ āha – ‘‘sāriputta, kiṃ te laddha’’nti? ‘‘Āhāro, bhante’’ti. ‘‘Āhāro nāma kiṃ āharati, sāriputtā’’ti? ‘‘Vedanaṃ, bhante’’ti. ‘‘Vedanaṃ kiṃ āharati, sāriputtā’’ti? ‘‘Rūpaṃ, bhante’’ti. ‘‘Rūpaṃ pana kiṃ āharati, sāriputtā’’ti? ‘‘Phassaṃ, bhante’’ti. Tatrāyaṃ adhippāyo – ‘‘jighacchitena hi paribhutto āhāro tassa khuddaṃ pariharitvā sukhaṃ vedanaṃ āharati. Āhāraparibhogena sukhitassa sukhāya vedanāya uppajjamānāya sarīre vaṇṇasampatti hoti. Evaṃ vedanā rūpaṃ āharati. Sukhito pana āhārajarūpavasena uppannasukhasomanasso ‘idāni me assādo jāto’ti nippajjanto vā nisīdanto vā sukhasamphassaṃ paṭilabhatī’’ti.

Evaṃ imesu catūsu pañhesu vissajjikesu sāmaṇero saha paṭisambhidāhi arahattaṃ patto. Satthāpi theraṃ āha – ‘‘gaccha, sāriputta, tava sāmaṇerassa bhattaṃ dehī’’ti. Thero gantvā dvāraṃ ākoṭesi. Sāmaṇero nikkhamitvā therassa hatthato pattaṃ gahetvā ekamantaṃ ṭhapetvā tālavaṇṭena theraṃ bīji. Atha naṃ thero āha – ‘‘sāmaṇera, bhattakiccaṃ karohī’’ti. ‘‘Tumhe pana, bhante’’ti. ‘‘Kataṃ mayā bhattakiccaṃ, tvaṃ karohī’’ti. Sattavassikadārako pabbajitvā aṭṭhame divase taṃ khaṇaṃ vikasitapadumuppalasadiso arahattaṃ patto, paccavekkhitaṭṭhānaṃ pana paccavekkhanto nisīditvā bhattakiccamakāsi. Tena pattaṃ dhovitvā paṭisāmitakāle candadevaputto candamaṇḍalaṃ vissajjesi, sūriyadevaputto sūriyamaṇḍalaṃ. Cattāro mahārājāno catuddisaṃ ārakkhaṃ vissajjesuṃ, sakko devarājā āviñchanake ārakkhaṃ vissajjesi. Sūriyo majjhaṭṭhānato galitvā gato.

Bhikkhū ujjhāyiṃsu, ‘‘chāyā adhikappamāṇā jātā, sūriyo majjhaṭṭhānato galitvā gato, sāmaṇerena ca idāneva bhuttaṃ, kiṃ nu kho eta’’nti. Satthā taṃ pavattiṃ ñatvā āgantvā pucchi – ‘‘bhikkhave, kiṃ kathethā’’ti? ‘‘Idaṃ nāma, bhante’’ti? ‘‘Āma, bhikkhave, puññavato samaṇadhammaṃ karaṇakāle candadevaputto candamaṇḍalaṃ, sūriyadevaputto sūriyamaṇḍalaṃ ākaḍḍhitvā gaṇhi, cattāro mahārājāno vihāropavane catuddisaṃ ārakkhaṃ gaṇhiṃsu, sakko devarājā āviñchanake ārakkhaṃ gaṇhi, ahampi ‘buddhomhī’ti appossukko nisīdituṃ nālatthaṃ, gantvā dvārakoṭṭhake mama puttassa ārakkhaṃ aggahesiṃ, nettike ca mātikāya udakaṃ harante, usukāre ca usuṃ ujuṃ karonte, tacchake ca dārūni tacchante disvā ettakaṃ ārammaṇaṃ gahetvā paṇḍitā attānaṃ dametvā arahattaṃ gaṇhantiyevā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

80.

‘‘Udakañhi nayanti nettikā, usukārā namayanti tejanaṃ;

Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā’’ti.

Tattha udakanti pathaviyā thalaṭṭhānaṃ khaṇitvā āvāṭaṭṭhānaṃ pūretvā mātikaṃ vā katvā rukkhadoṇiṃ vā ṭhapetvā attanā icchiticchitaṭṭhānaṃ udakaṃ. Nentīti nettikā. Tejananti kaṇḍaṃ. Idaṃ vuttaṃ hoti – nettikā attano ruciyā udakaṃ nayanti, usukārāpi tāpetvā tejanaṃ namayanti usuṃ ujuṃ karonti. Tacchakāpi nemiādīnaṃ atthāya tacchantā dāruṃ namayanti attano ruciyā ujuṃ vā vaṅkaṃ vā karonti. Evaṃ ettakaṃ ārammaṇaṃ katvā paṇḍitā sotāpattimaggādīni uppādentā attānaṃ damayanti, arahattappattā pana ekantadantā nāma hontīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Paṇḍitasāmaṇeravatthu pañcamaṃ.

6. Lakuṇḍakabhaddiyattheravatthu

Selo yathāti imaṃ dhammadesanaṃ satthā jetavane viharanto lakuṇḍakabhaddiyattheraṃ ārabbha kathesi.

Puthujjanā kira sāmaṇerādayo theraṃ disvā sīsepi kaṇṇesupi nāsāyapi gahetvā ‘‘kiṃ, cūḷapita, sāsanasmiṃ na ukkaṇṭhasi, abhiramasī’’ti vadanti. Thero tesu neva kujjhati, na dussati. Dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘passathāvuso, lakuṇḍakabhaddiyattheraṃ disvā sāmaṇerādayo evañcevañca viheṭhenti, so tesu neva kujjhati, na dussatī’’ti. Satthā āgantvā ‘‘kiṃ kathetha, bhikkhave’’ti pucchitvā ‘‘imaṃ nāma, bhante’’ti vutte ‘‘āma, bhikkhave, khīṇāsavā nāma neva kujjhanti, na dussanti. Ghanaselasadisā hete acalā akampiyā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

81.

‘‘Selo yathā ekaghano, vātena na samīrati;

Evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā’’ti.

Tattha nindāpasaṃsāsūti kiñcāpi idha dve lokadhammā vuttā, attho pana aṭṭhannampi vasena veditabbo. Yathā hi ekaghano asusiro selo puratthimādibhedena vātena na samīrati na iñjati na calati, evaṃ aṭṭhasupi lokadhammesu ajjhottharantesu paṇḍitā na samiñjanti, paṭighavasena vā anunayavasena vā na calanti na kampanti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Lakuṇḍakabhaddiyattheravatthu chaṭṭhaṃ.

7. Kāṇamātuvatthu

Yathāpi rahadoti imaṃ dhammadesanaṃ satthā jetavane viharanto kāṇamātaraṃ ārabbha kathesi. Vatthu vinaye (pāci. 230) āgatameva.

Tadā pana kāṇamātarā atucchahatthaṃ dhītaraṃ patikulaṃ pesetuṃ pakkesu pūvesu catukkhattuṃ catunnaṃ bhikkhūnaṃ dinnakāle satthārā tasmiṃ vatthusmiṃ sikkhāpade paññatte kāṇāya sāmikena aññāya pajāpatiyā ānītāya kāṇā taṃ pavattiṃ sutvā ‘‘imehi me gharāvāso nāsito’’ti diṭṭhadiṭṭhe bhikkhū akkosati paribhāsati. Bhikkhū taṃ vīthiṃ paṭipajjituṃ na visahiṃsu. Satthā taṃ pavattiṃ ñatvā tattha agamāsi. Kāṇamātā satthāraṃ vanditvā paññattāsane nisīdāpetvā yāgukhajjakaṃ adāsi. Satthā katapātarāso ‘‘kahaṃ kāṇā’’ti pucchi. ‘‘Esā, bhante, tumhe disvā maṅkubhūtā rodantī ṭhitā’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Esā, bhante, bhikkhū akkosati paribhāsati, tasmā tumhe disvā maṅkubhūtā rodamānā ṭhitā’’ti. Atha naṃ satthā pakkosāpetvā – ‘‘kāṇe, kasmā maṃ disvā maṅkubhūtā nilīyitvā rodasī’’ti. Athassā mātā tāya katakiriyaṃ ārocesi. Atha naṃ satthā āha – ‘‘kiṃ pana kāṇamāte mama sāvakā tayā dinnakaṃ gaṇhiṃsu, adinnaka’’nti? ‘‘Dinnakaṃ, bhante’’ti. ‘‘Sace mama sāvakā piṇḍāya carantā tava gehadvāraṃ pattā tayā dinnakaṃ gaṇhiṃsu, ko tesaṃ doso’’ti? ‘‘Natthi, bhante, ayyānaṃ doso’’. ‘‘Etissāyeva doso’’ti. Satthā kāṇaṃ āha – ‘‘kāṇe, mayhaṃ kira sāvakā piṇḍāya caramānā gehadvāraṃ āgatā, atha nesaṃ tava mātarā pūvā dinnā, ko nāmettha mama sāvakānaṃ doso’’ti? ‘‘Natthi, bhante, ayyānaṃ doso, mayhameva doso’’ti satthāraṃ vanditvā khamāpesi.

Athassā satthā anupubbiṃ kathaṃ kathesi, sā sotāpattiphalaṃ pāpuṇi. Satthā uṭṭhāyāsanā vihāraṃ gacchanto rājaṅgaṇena pāyāsi. Rājā disvā ‘‘satthā viya bhaṇe’’ti pucchitvā ‘‘āma, devā’’ti vutte ‘‘gacchatha, mama āgantvā vandanabhāvaṃ ārocethā’’ti pesetvā rājaṅgaṇe ṭhitaṃ satthāraṃ upasaṅkamitvā vanditvā ‘‘kahaṃ, bhante, gatātthā’’ti pucchi. ‘‘Kāṇamātāya gehaṃ, mahārājā’’ti. ‘‘Kiṃ kāraṇā, bhante’’ti? ‘‘Kāṇā kira bhikkhū akkosati paribhāsati, taṃkāraṇā gatomhī’’ti. ‘‘Kiṃ pana vo, bhante, tassā anakkosanabhāvo kato’’ti? ‘‘Āma, mahārāja, bhikkhūnañca anakkosikā katā, lokuttarakuṭumbasāminī cā’’ti. ‘‘Hotu, bhante, tumhehi sā lokuttarakuṭumbasāminī katā, ahaṃ pana naṃ lokiyakuṭumbasāminiṃ karissāmī’’ti vatvā rājā satthāraṃ vanditvā paṭinivatto paṭicchannamahāyoggaṃ pahiṇitvā kāṇaṃ pakkosāpetvā sabbābharaṇehi alaṅkaritvā jeṭṭhadhītuṭṭhāne ṭhapetvā ‘‘mama dhītaraṃ posetuṃ samatthā gaṇhantū’’ti āha. Atheko sabbatthakamahāmatto ‘‘ahaṃ devassa dhītaraṃ posessāmī’’ti taṃ attano gehaṃ netvā sabbaṃ issariyaṃ paṭicchāpetvā ‘‘yathāruci puññāni karohī’’ti āha. Tato paṭṭhāya kāṇā catūsu dvāresu purise ṭhapetvā attanā upaṭṭhātabbe bhikkhū ca bhikkhuniyo ca pariyesamānāpi na labhati. Kāṇāya gehadvāre paṭiyādetvā ṭhapitaṃ khādanīyabhojanīyaṃ mahogho viya pavattati. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘pubbe, āvuso, cattāro mahallakattherā kāṇāya vippaṭisāraṃ kariṃsu, sā evaṃ vippaṭisārinī hutvāpi satthāraṃ āgamma saddhāsampadaṃ labhi. Satthārā puna tassā gehadvāraṃ bhikkhūnaṃ upasaṅkamanārahaṃ kataṃ. Idāni upaṭṭhātabbe bhikkhū vā bhikkhuniyo vā pariyesamānāpi na labhati, aho buddhā nāma acchariyaguṇā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva tehi mahallakabhikkhūhi kāṇāya vippaṭisāro kato, pubbepi kariṃsuyeva. Na ca idāneva mayā kāṇā mama vacanakārikā katā, pubbepi katāyevā’’ti vatvā tamatthaṃ sotukāmehi bhikkhūhi yācito –

‘‘Yattheko labhate babbu, dutiyo tattha jāyati;

Tatiyo ca catuttho ca, idaṃ te babbukā bila’’nti. (jā. 1.1.137) –

Idaṃ babbujātakaṃ vitthārena kathetvā ‘‘tadā cattāro mahallakabhikkhū cattāro biḷārā ahesuṃ, mūsikā kāṇā, maṇikāro ahamevā’’ti jātakaṃ samodhānetvā ‘‘evaṃ, bhikkhave, atītepi kāṇā dummanā āvilacittā vikkhittacittā hutvā mama vacanena pasannaudakarahado viya vippasannacittā ahosī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

82.

‘‘Yathāpi rahado gambhīro, vippasanno anāvilo;

Evaṃ dhammāni sutvāna, vippasīdanti paṇḍitā’’ti.

Tattha rahadoti yo caturaṅginiyāpi senāya ogāhantiyā nakhubhati evarūpo udakaṇṇavo, sabbākārena pana caturāsītiyojanasahassagambhīro nīlamahāsamuddo rahado nāma. Tassa hi heṭṭhā cattālīsayojanasahassamatte ṭhāne udakaṃ macchehi calati, upari tāvattakeyeva ṭhāne udakaṃ vātena calati, majjhe catuyojanasahassamatte ṭhāne udakaṃ niccalaṃ tiṭṭhati. Ayaṃ gambhīro rahado nāma. Evaṃ dhammānīti desanādhammāni. Idaṃ vuttaṃ hoti – yathā nāma rahado anākulatāya vippasanno, acalatāya anāvilo, evaṃ mama desanādhammaṃ sutvā sotāpattimaggādivasena nirupakkilesacittataṃ āpajjantā vippasīdanti paṇḍitā, arahattappattā pana ekantavippasannāva hontīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Kāṇamātuvatthu sattamaṃ.

8. Pañcasatabhikkhuvatthu

Sabbattha ve sappurisā cajantīti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi. Desanā verañjāyaṃ samuṭṭhitā.

Paṭhamabodhiyañhi bhagavā verañjaṃ gantvā verañjena brāhmaṇena nimantito pañcahi bhikkhusatehi saddhiṃ vassaṃ upagañchi. Verañjo brāhmaṇo mārāvaṭṭanena āvaṭṭo ekadivasampi satthāraṃ ārabbha satiṃ na uppādesi. Verañjāpi dubbhikkhā ahosi, bhikkhū santarabāhiraṃ verañjaṃ piṇḍāya caritvā piṇḍapātaṃ alabhantā kilamiṃsu. Tesaṃ assavāṇijakā patthapatthapulakaṃ bhikkhaṃ paññāpesuṃ. Te kilamante disvā mahāmoggallānatthero pathavojaṃ bhojetukāmo, uttarakuruñca piṇḍāya pavesetukāmo ahosi, satthā taṃ paṭikkhipi. Bhikkhūnaṃ ekadivasampi piṇḍapātaṃ ārabbha parittāso nāhosi, icchācāraṃ vajjetvā eva vihariṃsu. Satthā tattha temāsaṃ vasitvā verañjaṃ brāhmaṇaṃ apaloketvā tena katasakkārasammāno taṃ saraṇesu patiṭṭhāpetvā tato nikkhanto anupubbena cārikaṃ caramāno ekasmiṃ samaye sāvatthiṃ patvā jetavane vihāsi, sāvatthivāsino satthu āgantukabhattāni kariṃsu. Tadā pana pañcasatamattā vighāsādā bhikkhū nissāya antovihāreyeva vasanti. Te bhikkhūnaṃ bhuttāvasesāni paṇītabhojanāni bhuñjitvā niddāyitvā uṭṭhāya nadītīraṃ gantvā nadantā vaggantā mallamuṭṭhiyuddhaṃ yujjhantā kīḷantā antovihārepi bahivihārepi anācārameva carantā vicaranti. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘passathāvuso, ime vighāsādā dubbhikkhakāle verañjāyaṃ kañci vikāraṃ na dassesuṃ, idāni pana evarūpāni paṇītabhojanāni bhuñjitvā anekappakāraṃ vikāraṃ dassentā vicaranti. Bhikkhū pana verañjāyampi upasantarūpā viharitvā idānipi upasantupasantāva viharantī’’ti. Satthā dhammasabhaṃ gantvā, ‘‘bhikkhave, kiṃ kathethā’’ti pucchitvā ‘‘idaṃ nāmā’’ti vutte ‘‘pubbepete gadrabhayoniyaṃ nibbattā pañcasatā gadrabhā hutvā pañcasatānaṃ ājānīyasindhavānaṃ allarasamuddikapānakapītāvasesaṃ ucchiṭṭhakasaṭaṃ udakena madditvā makacipilotikāhi parissāvitattā ‘volodaka’nti saṅkhyaṃ gataṃ apparasaṃ nihīnaṃ pivitvā madhumattā viya nadantā vicariṃsūti vatvā –

‘‘Vālodakaṃ apparasaṃ nihīnaṃ,

Pitvā mado jāyati gadrabhānaṃ;

Imañca pitvāna rasaṃ paṇītaṃ,

Mado na sañjāyati sindhavānaṃ.

‘‘Appaṃ pivitvāna nihīnajacco,

So majjatī tena janinda puṭṭho;

Dhorayhasīlī ca kulamhi jāto,

Na majjatī aggarasaṃ pivitvā’’ti. (jā. 1.2.65);

Idaṃ vālodakajātakaṃ vitthārena kathetvā ‘‘evaṃ, bhikkhave, sappurisā lokadhammaṃ vivajjetvā sukhitakālepi dukkhitakālepi nibbikārāva hontī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

83.

‘‘Sabbattha ve sappurisā cajanti,

Na kāmakāmā lapayanti santo;

Sukhena phuṭṭhā atha vā dukhena,

Na uccāvacaṃ paṇḍitā dassayantī’’ti.

Tattha sabbatthāti pañcakkhandhādibhedesu sabbadhammesu. Sappurisāti supurisā. Cajantīti arahattamaggañāṇena apakaḍḍhantā chandarāgaṃ vijahanti. Kāmakāmāti kāme kāmayantā kāmahetu kāmakāraṇā. Na lapayanti santoti buddhādayo santo kāmahetu neva attanā lapayanti, na paraṃ lapāpenti. Ye hi bhikkhāya paviṭṭhā icchācāre ṭhitā ‘‘kiṃ, upāsaka, sukhaṃ te puttadārassa, rājacorādīnaṃ vasena dvipadacatuppadesu natthi koci upaddavo’’tiādīni vadanti, tāva te lapayanti nāma. Tathā pana vatvā ‘‘āma, bhante, sabbesaṃ no sukhaṃ, natthi koci upaddavo, idāni no gehaṃ pahūtaannapānaṃ, idheva vasathā’’ti attānaṃ nimantāpentā lapāpenti nāma. Santo pana idaṃ ubhayampi na karonti. Sukhena phuṭṭhā atha vā dukhenāti desanāmattametaṃ, aṭṭhahi pana lokadhammehi phuṭṭhā tuṭṭhibhāvamaṅkubhāvavasena vā vaṇṇabhaṇanaavaṇṇabhaṇanavasena vā uccāvacaṃ ākāraṃ paṇḍitā na dassayantīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pañcasatabhikkhuvatthu aṭṭhamaṃ.

9. Dhammikattheravatthu

Na attahetūti imaṃ dhammadesanaṃ satthā jetavane viharanto dhammikattheraṃ ārabbha kathesi.

Sāvatthiyaṃ kireko upāsako dhammena samena agāraṃ ajjhāvasati. So pabbajitukāmo hutvā ekadivasaṃ bhariyāya saddhiṃ nisīditvā sukhakathaṃ kathento āha – ‘‘bhadde, icchāmahaṃ pabbajitu’’nti. ‘‘Tena hi, sāmi, āgamehi tāva, yāvāhaṃ kucchigataṃ dārakaṃ vijāyāmī’’ti. So āgametvā dārakassa padasā gamanakāle puna taṃ āpucchitvā ‘‘āgamehi tāva, sāmi, yāvāyaṃ vayappatto hotī’’ti vutte ‘‘kiṃ me imāya apalokitāya vā anapalokitāya vā, attano dukkhanissaraṇaṃ karissāmī’’ti nikkhamitvā pabbaji. So kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto attano pabbajitakiccaṃ niṭṭhapetvā tesaṃ dassanatthāya puna sāvatthiṃ gantvā puttassa dhammakathaṃ kathesi. Sopi nikkhamitvā pabbaji, pabbajitvā ca pana na cirasseva arahattaṃ pāpuṇi. Purāṇadutiyikāpissa ‘‘yesaṃ atthāya ahaṃ gharāvāse vaseyyaṃ, te ubhopi pabbajitā, idāni me kiṃ gharāvāsena, pabbajissāmī’’ti nikkhamitvā pabbaji, pabbajitvā ca pana na cirasseva arahattaṃ pāpuṇi. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, dhammikaupāsako attano dhamme patiṭṭhitattā nikkhamitvā pabbajitvā arahattaṃ patto puttadārassāpi patiṭṭhā jāto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘imāya nāmā’’’ti vutte, ‘‘bhikkhave, paṇḍitena nāma neva attahetu, na parahetu samiddhi icchitabbā, dhammikeneva pana dhammapaṭisaraṇena bhavitabba’’nti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

84.

‘‘Na attahetu na parassa hetu,

Na puttamicche na dhanaṃ na raṭṭhaṃ;

Na iccheyya adhammena samiddhimattano,

Sa sīlavā paññavā dhammiko siyā’’ti.

Tattha na attahetūti paṇḍito nāma attahetu vā parahetu vā pāpaṃ na karoti. Na puttamiccheti puttaṃ vā dhanaṃraṭṭhaṃ vā pāpakammena na iccheyya, etānipi icchato pāpakammaṃ na karotiyevāti attho. Samiddhimattanoti yā attano samiddhi, tampi adhammena na iccheyya,samiddhikāraṇāpi pāpaṃ na karotīti attho. Sa sīlavāti yo evarūpo puggalo, so eva sīlavā ca paññavā ca dhammikoca siyā, na aññoti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Dhammikattheravatthu navamaṃ.

10. Dhammassavanavatthu

Appakā te manussesūti imaṃ dhammadesanaṃ satthā jetavane viharanto dhammassavanaṃ ārabbha kathesi.

Sāvatthiyaṃ kira ekavīthivāsino manussā samaggā hutvā gaṇabandhena dānaṃ datvā sabbarattiṃ dhammassavanaṃ kāresuṃ, sabbarattiṃ pana dhammaṃ sotuṃ nāsakkhiṃsu. Ekacce kāmaratinissitā hutvā, puna gehameva gatā, ekacce dosanissitā hutvā, ekacce mānanissitā hutvā, ekacce thinamiddhasamaṅgino hutvā tattheva nisīditvā pacalāyantā sotuṃ nāsakkhiṃsu. Punadivase bhikkhū taṃ pavattiṃ ñatvā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, imā sattā nāma yebhuyyena bhavanissitā, bhavesu eva laggā viharanti, pāragāmino nāma appakā’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā āha –

85.

‘‘Appakā te manussesu, ye janā pāragāmino;

Athāyaṃ itarā pajā, tīramevānudhāvati.

86.

‘‘Ye ca kho sammadakkhāte, dhamme dhammānuvattino;

Te janā pāramessanti, maccudheyyaṃ suduttara’’nti.

Tattha appakāti thokā na bahū. Pāragāminoti nibbānapāragāmino. Athāyaṃ itarā pajāti yā panāyaṃ avasesā pajā sakkāyadiṭṭhitīrameva anudhāvati, ayameva bahutarāti attho. Sammadakkhāteti sammā akkhāte sukathite. Dhammeti desanādhamme. Dhammānuvattinoti taṃ dhammaṃ sutvā tadanucchavikaṃ paṭipadaṃ pūretvā maggaphalasacchikaraṇena dhammānuvattino. Pāramessantīti te evarūpā janā nibbānapāraṃ gamissanti. Maccudheyyanti kilesamārasaṅkhātassa maccussa nivāsaṭṭhānabhūtaṃ tebhūmikavaṭṭaṃ. Suduttaranti ye janā dhammānuvattino, te etaṃ suduttaraṃ duratikkamaṃ māradheyyaṃ taritvā atikkamitvā nibbānapāraṃ gamissantīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Dhammassavanavatthu dasamaṃ.

11. Pañcasataāgantukabhikkhuvatthu

Kaṇhaṃ dhammaṃ vippahāyāti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate āgantuke bhikkhū ārabbha kathesi.

Kosalaraṭṭhe kira pañcasatā bhikkhū vassaṃ vasitvā vuṭṭhavassā ‘‘satthāraṃ passissāmā’’ti jetavanaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tesaṃ cariyapaṭipakkhaṃ nisāmetvā dhammaṃ desento imā gāthā abhāsi –

87.

‘‘Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;

Okā anokamāgamma, viveke yattha dūramaṃ.

88.

‘‘Tatrābhiratimiccheyya, hitvā kāme akiñcano;

Pariyodapeyya attānaṃ, cittaklesehi paṇḍito.

89.

‘‘Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ;

Ādānapaṭinissagge, anupādāya ye ratā;

Khīṇāsavā jutimanto, te loke parinibbutā’’ti.

Tattha kaṇhaṃ dhammanti kāyaducaritādibhedaṃ akusalaṃ dhammaṃ vippahāya jahitvā. Sukkaṃ bhāvethāti paṇḍito bhikkhu abhinikkhamanato paṭṭhāya yāva arahattamaggā kāyasucaritādibhedaṃ sukkaṃ dhammaṃ bhāveyya. Kathaṃ? Okā anokamāgammāti okaṃ vuccati ālayo, anokaṃ vuccati anālayo, ālayato nikkhamitvā anālayasaṅkhātaṃ nibbānaṃ paṭicca ārabbha taṃ patthayamāno bhāveyyāti attho. Tatrābhiratimiccheyyāti yasmiṃ anālayasaṅkhāte viveke nibbāne imehi sattehi durabhiramaṃ, tatra abhiratiṃ iccheyya. Hitvā kāmeti vatthukāmakilesakāme hitvā akiñcano hutvā viveke abhiratiṃ iccheyyāti attho. Cittaklesehīti pañcahi nīvaraṇehi, attānaṃ pariyodapeyya vodāpeyya, parisodheyyāti attho. Sambodhiyaṅgesūti sambojjhaṅgesu. Sammā cittaṃ subhāvitanti hetunā nayena cittaṃ suṭṭhu bhāvitaṃ vaḍḍhitaṃ. Ādānapaṭinissaggeti ādānaṃ vuccati gahaṇaṃ, tassa paṭinissaggasaṅkhāte aggahaṇe catūhi upādānehi kiñci anupādiyitvā ye ratāti attho. Jutimantoti ānubhāvavanto, arahattamaggañāṇajutiyā khandhādibhede dhamme jotetvā ṭhitāti attho. Te loketi imasmiṃ khandhādiloke parinibbutā nāma arahattapattito paṭṭhāya kilesavaṭṭassa khepitattā saupādisesena, carimacittanirodhena khandhavaṭṭassa khepitattā anupādisesena cāti dvīhi parinibbānehi parinibbutā, anupādāno viya padīpo apaṇṇattikabhāvaṃ gatāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pañcasataāgantukabhikkhuvatthu ekādasamaṃ.

Paṇḍitavaggavaṇṇanā niṭṭhitā.

Chaṭṭho vaggo.

7. Arahantavaggo

1. Jīvakapañhavatthu

Gataddhinoti imaṃ dhammadesanaṃ satthā jīvakambavane viharanto jīvakena puṭṭhapañhaṃ ārabbha kathesi. Jīvakavatthu khandhake (mahāva. 326 ādayo) vitthāritameva.

Ekasmiṃ pana samaye devadatto ajātasattunā saddhiṃ ekato hutvā gijjhakūṭaṃ abhiruhitvā paduṭṭhacitto ‘‘satthāraṃ vadhissāmī’’ti silaṃ pavijjhi. Taṃ dve pabbatakūṭāni sampaṭicchiṃsu. Tato bhijjitvā gatā papaṭikā bhagavato pādaṃ paharitvā lohitaṃ uppādesi, bhusā vedanā pavattiṃsu. Bhikkhū satthāraṃ maddakucchiṃ nayiṃsu. Satthā tatopi jīvakambavanaṃ gantukāmo ‘‘tattha maṃ nethā’’ti āha. Bhikkhū bhagavantaṃ ādāya jīvakambavanaṃ agamaṃsu. Jīvako taṃ pavattiṃ sutvā satthu santikaṃ gantvā vaṇapaṭikammatthāya tikhiṇabhesajjaṃ datvā vaṇaṃ bandhitvā satthāraṃ etadavoca – ‘‘bhante, mayā antonagare ekassa manussassa bhesajjaṃ kataṃ, tassa santikaṃ gantvā puna āgamissāmi, idaṃ bhesajjaṃ yāva mamāgamanā baddhaniyāmeneva tiṭṭhatū’’ti. So gantvā tassa purisassa kattabbakiccaṃ katvā dvārapidahanavelāya āgacchanto dvāraṃ na sampāpuṇi. Athassa etadahosi – ‘‘aho mayā bhāriyaṃ kammaṃ kataṃ, yvāhaṃ aññatarassa purisassa viya tathāgatassa pāde tikhiṇabhesajjaṃ datvā vaṇaṃ bandhiṃ, ayaṃ tassa mocanavelā, tasmiṃ amuccamāne sabbarattiṃ bhagavato sarīre pariḷāho uppajjissatī’’ti. Tasmiṃ khaṇe satthā ānandattheraṃ āmantesi – ‘‘ānanda, jīvako sāyaṃ āgacchanto dvāraṃ na sampāpuṇi, ‘ayaṃ vaṇassa mocanavelā’ti pana cintesi, mocesi na’’nti. Thero mocesi, vaṇo rukkhato challi viya apagato. Jīvako antoaruṇeyeva satthu santikaṃ vegena āgantvā ‘‘kiṃ nu kho, bhante, sarīre vo pariḷāho uppanno’’ti pucchi. Satthā ‘‘tathāgatassa kho, jīvaka, bodhimaṇḍeyeva sabbapariḷāho vūpasanto’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

90.

‘‘Gataddhino visokassa, vippamuttassa sabbadhi;

Sabbaganthappahīnassa, pariḷāho na vijjatī’’ti.

Tattha gataddhinoti gatamaggassa kantāraddhā vaṭṭaddhāti dve addhā nāma. Tesu kantārapaṭipanno yāva icchitaṭṭhānaṃ na pāpuṇāti, tāva addhikoyeva, etasmiṃ pana patte gataddhi nāma hoti. Vaṭṭasannissitāpi sattā yāva vaṭṭe vasanti, tāva addhikā eva. Kasmā? Vaṭṭassa akhepitattā. Sotāpannādayopi addhikā eva, vaṭṭaṃ pana khepetvā ṭhito khīṇāsavo gataddhi nāma hoti. Tassa gataddhino. Visokassāti vaṭṭamūlakassa sokassa vigatattā visokassa. Vippamuttassa sabbadhīti sabbesu khandhādidhammesu vippamuttassa, sabbaganthappahīnassāti catunnampi ganthānaṃ pahīnattā sabbāganthappahīnassa. Pariḷāho na vijjatīti duvidho pariḷāho kāyiko cetasiko cāti. Tesu khīṇāsavassa sītuṇhādivasena uppannattā kāyikapariḷāho anibbutova, taṃ sandhāya jīvako pucchati. Satthā pana dhammarājatāya desanāvidhikusalatāya cetasikapariḷāhavasena desanaṃ vinivattento, ‘‘jīvaka, paramatthena evarūpassa khīṇāsavassa pariḷāho na vijjatī’’ti āha.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Jīvakapañhavatthu paṭhamaṃ.

2. Mahākassapattheravatthu

Uyyuñjantīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahākassapattheraṃ ārabbha kathesi.

Ekasmiñhi samaye satthā rājagahe vuṭṭhavasso ‘‘addhamāsaccayena cārikaṃ pakkamissāmī’’ti bhikkhūnaṃ ārocāpesi. Vattaṃ kiretaṃ buddhānaṃ bhikkhūhi saddhiṃ cārikaṃ caritukāmānaṃ ‘‘evaṃ bhikkhū attano pattapacanacīvararajanādīni katvā sukhaṃ gamissantī’’ti ‘‘idāni addhamāsaccayena cārikaṃ pakkamissāmī’’ti bhikkhūnaṃ ārocāpanaṃ. Bhikkhūsu pana attano pattacīvarādīni karontesu mahākassapattheropi cīvarāni dhovi. Bhikkhū ujjhāyiṃsu ‘‘thero kasmā cīvarāni dhovati, imasmiṃ nagare anto ca bahi ca aṭṭhārasa manussakoṭiyo vasanti. Tattha ye therassa na ñātakā, te upaṭṭhākā, ye na upaṭṭhākā, te ñātakā. Te therassa catūhi paccayehi sammānasakkāraṃ karonti. Ettakaṃ upakāraṃ pahāya esa kahaṃ gamissati? Sacepi gaccheyya, māpamādakandarato paraṃ na gamissatī’’ti. Satthā kira yaṃ kandaraṃ patvā nivattetabbayuttake bhikkhū ‘‘tumhe ito nivattatha, mā pamajjitthā’’ti vadati. Taṃ ‘‘māpamādakandara’’nti vuccati, taṃ sandhāyetaṃ vuttaṃ.

Satthāpi cārikaṃ pakkamanto cintesi – ‘‘imasmiṃ nagare anto ca bahi ca aṭṭhārasa manussakoṭiyo vasanti. Manussānaṃ maṅgalāmaṅgalaṭṭhānesu bhikkhūhi gantabbaṃ hoti, na sakkā vihāraṃ tucchaṃ kātuṃ, kaṃ nu kho nivattessāmī’’ti? Athassa etadahosi –‘‘kassapassa hete manussā ñātakā ca upaṭṭhākā ca, kassapaṃ nivattetuṃ vaṭṭatī’’ti. So theraṃ āha – ‘‘kassapa, na sakkā vihāraṃ tucchaṃ kātuṃ, manussānaṃ maṅgalāmaṅgalaṭṭhānesu bhikkhūhi attho hoti, tvaṃ attano parisāya saddhiṃ nivattassū’’ti. ‘‘Sādhu, bhante’’ti thero parisaṃ ādāya nivatti. Bhikkhū upajjhāyiṃsu ‘‘diṭṭhaṃ vo, āvuso, nanu idāneva amhehi vuttaṃ ‘mahākassapo kasmā cīvarāni dhovati, na eso satthārā saddhiṃ gamissatī’ti, yaṃ amhehi vuttaṃ, tadeva jāta’’nti. Satthā bhikkhūnaṃ kathaṃ sutvā nivattitvā ṭhito āha – ‘‘bhikkhave, kiṃ nāmetaṃ kathethā’’ti? ‘‘Mahākassapattheraṃ ārabbha kathema, bhante’’ti attanā kathitaniyāmeneva sabbaṃ ārocesuṃ. Taṃ sutvā satthā ‘‘na, bhikkhave, tumhe kassapaṃ ‘kulesu ca paccayesu ca laggo’ti vadetha, so ‘mama vacanaṃ karissāmī’ti nivatto. Eso hi pubbe patthanaṃ karontoyeva ‘catūsu paccayesu alaggo candūpamo hutvā kulāni upasaṅkamituṃ samattho bhaveyya’nti patthanaṃ akāsi. Natthetassa kule vā paccaye vā laggo, ahaṃ candopamappaṭipadañceva (saṃ. ni. 2.146) ariyavaṃsappaṭipadañca kathento mama puttaṃ kassapaṃ ādiṃ katvā kathesi’’nti āha.

Bhikkhū satthāraṃ pucchiṃsu – ‘‘bhante, kadā pana therena patthanā ṭhapitā’’ti? ‘‘Sotukāmāttha, bhikkhave’’ti? ‘‘Āma, bhante’’ti. Satthā tesaṃ, ‘‘bhikkhave, ito kappasatasahassamatthake padumuttaro nāma buddho loke udapādī’’ti vatvā padumuttarapādamūle tena ṭhapitapatthanaṃ ādiṃ katvā sabbaṃ therassa pubbacaritaṃ kathesi. Taṃ therapāḷiyaṃ (theragā. 1054 ādayo) vitthāritameva. Satthā pana imaṃ therassa pubbacaritaṃ vitthāretvā ‘‘iti kho, bhikkhave, ahaṃ candopamappaṭipadañceva ariyavaṃsappaṭipadañca mama puttaṃ kassapaṃ ādiṃ katvā kathesiṃ, mama puttassa kassapassa paccayesu vā kulesu vā vihāresu vā pariveṇesu vā laggo nāma natthi, pallale otaritvā tattha caritvā gacchanto rājahaṃso viya katthaci alaggoyeva mama putto’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

91.

‘‘Uyyuñjanti satīmanto, na nikete ramanti te;

Haṃsāva pallalaṃ hitvā, okamokaṃ jahanti te’’ti.

Tattha uyyuñjanti satīmantoti sativepullappattā khīṇāsavā attanā paṭividdhaguṇesu jhānavipassanādīsu āvajjanasamāpajjanavuṭṭhānādhiṭṭhānapaccavekkhaṇāhi yuñjanti ghaṭenti. Na nikete ramanti teti tesaṃ ālaye rati nāma natthi. Haṃsāvāti desanāsīsametaṃ, ayaṃ panettha attho – yathā gocarasampanne pallale sakuṇā attano gocaraṃ gahetvā gamanakāle ‘‘mama udakaṃ, mama padumaṃ, mama uppalaṃ, mama kaṇṇikā’’ti tasmiṃ ṭhāne kañci ālayaṃ akatvā anapekkhāva taṃ ṭhānaṃ pahāya uppatitvā ākāse kīḷamānā gacchanti; evamevaṃ khīṇāsavā yattha katthaci viharantāpi kulādīsu alaggā eva viharitvā gamanasamayepi taṃ ṭhānaṃ pahāya gacchantā ‘‘mama vihāro, mama pariveṇaṃ, mamūpaṭṭhākā’’ti anālayā anupekkhāva gacchanti. Okamokanti ālayālayaṃ, sabbālaye pariccajantīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahākassapattheravatthu dutiyaṃ.

3. Belaṭṭhasīsattheravatthu

Yesaṃ sannicayo natthīti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ belaṭṭhasīsaṃ ārabbha kathesi.

So kirāyasmā antogāme ekaṃ vīthiṃ piṇḍāya caritvā bhattakiccaṃ katvā puna aparaṃ vīthiṃ caritvā sukkhaṃ kūraṃ ādāya vihāraṃ haritvā paṭisāmetvā ‘‘nibaddhaṃ piṇḍapātapariyesanaṃ nāma dukkha’’nti katipāhaṃ jhānasukhena vītināmetvā āhārena atthe sati taṃ paribhuñjati. Bhikkhū ñatvā ujjhāyitvā tamatthaṃ bhagavato ārocesuṃ. Satthā etasmiṃ nidāne āyatiṃ sannidhikāraparivajjanatthāya bhikkhūnaṃ sikkhāpadaṃ paññapetvāpi therena pana apaññatte sikkhāpade appicchataṃ nissāya katattā tassa dosābhāvaṃ pakāsento anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

92.

‘‘Yesaṃ sannicayo natthi, ye pariññātabhojanā;

Suññato animitto ca, vimokkho yesaṃ gocaro;

Ākāseva sakuntānaṃ, gati tesaṃ durannayā’’ti.

Tattha sannicayoti dve sannicayā – kammasannicayo ca, paccayasannicayo ca. Tesu kusalākusalakammaṃ kammasannicayo nāma, cattāro paccayā paccayasannicayo nāma. Tattha vihāre vasantassa bhikkhuno ekaṃ guḷapiṇḍaṃ, catubhāgamattaṃ sappiṃ, ekañca taṇḍulanāḷiṃ ṭhapentassa paccayasannicayo natthi, tato uttari hoti. Yesaṃ ayaṃ duvidhopi sannicayo natthi. Pariññātabhojanāti tīhi pariññāhi pariññātabhojanā. Yāguādīnañhi yāgubhāvādijānanaṃ ñātapariññā, āhāre paṭikūlasaññāvasena pana bhojanassa parijānanaṃ tīraṇapariññā, kabaḷīkārāhāre chandarāgaapakaḍḍhanañāṇaṃ pahānapariññā. Imāhi tīhi pariññāhi ye pariññātabhojanā. Suññato animitto cāti ettha appaṇihitavimokkhopi gahitoyeva. Tīṇipi cetāni nibbānasseva nāmāni. Nibbānañhi rāgadosamohānaṃ abhāvena suññato, tehi ca vimuttanti suññato vimokkho, tathā rāgādinimittānaṃ abhāvena animittaṃ, tehi ca vimuttanti animitto vimokkho, rāgādipaṇidhīnaṃ pana abhāvena appaṇihitaṃ, tehi ca vimuttanti appaṇihito vimokkhoti vuccati. Phalasamāpattivasena taṃ ārammaṇaṃ katvā viharantānaṃ ayaṃ tividho vimokkho yesaṃ gocaro. Gati tesaṃ durannayāti yathā nāma ākāsena gatānaṃ sakuṇānaṃ padanikkhepassa adassanena gati durannayā na sakkā jānituṃ, evameva yesaṃ ayaṃ duvidho sannicayo natthi, imāhi ca tīhi pariññāhi pariññātabhojanā, yesañca ayaṃ vuttappakāro vimokkho gocaro, tesaṃ tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattāvāsāti imesu pañcasu koṭṭhāsesu iminā nāma gatāti gamanassa apaññāyanato gati durannayā na sakkā paññāpetunti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Belaṭṭhasīsattheravatthu tatiyaṃ.

4. Anuruddhattheravatthu

Yassāsavāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto anuruddhattheraṃ ārabbha kathesi.

Ekasmiñhi divase thero jiṇṇacīvaro saṅkārakūṭādīsu cīvaraṃ pariyesati. Tassa ito tatiye attabhāve purāṇadutiyikā tāvatiṃsabhavane nibbattitvā jālinī nāma devadhītā ahosi. Sā theraṃ coḷakāni pariyesamānaṃ disvā therassa atthāya terasahatthāyatāni catuhatthavitthatāni tīṇi dibbadussāni gahetvā ‘‘sacāhaṃ imāni iminā nīhārena dassāmi, thero na gaṇhissatī’’ti cintetvā tassa coḷakāni pariyesamānassa purato ekasmiṃ saṅkārakūṭe yathā nesaṃ dasantamattameva paññāyati, tathā ṭhapesi. Thero tena maggena coḷakapariyesamānaṃ caranto nesaṃ dasantaṃ disvā tattheva gahetvā ākaḍḍhamāno vuttappamāṇāni dibbadussāni disvā ‘‘ukkaṭṭhapaṃsukūlaṃ vata ida’’nti ādāya pakkāmi. Athassa cīvarakaraṇadivase satthā pañcasatabhikkhuparivāro vihāraṃ gantvā nisīdi, asītimahātherāpi tattheva nisīdiṃsu, cīvaraṃ sibbetuṃ mahākassapatthero mūle nisīdi, sāriputtatthero majjhe, ānandatthero agge, bhikkhusaṅgho suttaṃ vaṭṭesi, satthā sūcipāsake āvuṇi, mahāmoggallānatthero yena yena attho, taṃ taṃ upanento vicari.

Devadhītāpi antogāmaṃ pavisitvā ‘‘bhontā ayyassa no anuruddhattherassa cīvaraṃ karonto satthā asītimahāsāvakaparivuto pañcahi bhikkhusatehi saddhiṃ vihāre nisīdi, yāguādīni ādāya vihāraṃ gacchathā’’ti bhikkhaṃ samādapesi. Mahāmoggallānattheropi antarābhatte mahājambupesiṃ āhari, pañcasatā bhikkhū parikkhīṇaṃ khādituṃ nāsakkhiṃsu. Sakko cīvarakaraṇaṭṭhāne bhūmiparibhaṇḍamakāsi, bhūmi alattakarasarañjitā viya ahosi. Bhikkhūhi paribhuttāvasesānaṃ yāgukhajjakabhattānaṃ mahārāsi ahosi. Bhikkhū ujjhāyiṃsu ‘‘ettakānaṃ bhikkhūnaṃ kiṃ evaṃbahukehi yāguādīhi, nanu nāma pamāṇaṃ sallakkhetvā ettakaṃ nāma āharathā’’ti ñātakā ca upaṭṭhākā ca vattabbā siyuṃ, anuruddhatthero attano ñātiupaṭṭhākānaṃ bahubhāvaṃ ñāpetukāmo maññe’’ti, atha ne satthā ‘‘kiṃ, bhikkhave, kathethā’’ti pucchitvā, ‘‘bhante, idaṃ nāmā’’ti vutte ‘‘kiṃ pana tumhe, bhikkhave, ‘idaṃ anuruddhena āharāpita’nti maññathā’’ti? ‘‘Āma, bhante’’ti. ‘‘Na, bhikkhave, mama putto anuruddho evarūpaṃ vadeti. Na hi khīṇāsavā paccayapaṭisaṃyuttaṃ kathaṃ kathenti, ayaṃ pana piṇḍapāto devatānubhāvena nibbatto’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

93.

‘‘Yassāsavā parikkhīṇā, āhāre ca anissito;

Suññato animitto ca, vimokkho yassa gocaro;

Ākāseva sakuntānaṃ, padaṃ tassa durannaya’’nti.

Tattha yassāsavāti yassa cattāro āsavā parikkhīṇā. Āhāre ca anissitoti āhārasmiñca taṇhādiṭṭhinissayehi anissito. Padaṃ tassa durannayanti yathā ākāse gacchantānaṃ sakuṇānaṃ ‘‘imasmiṃ ṭhāne pādehi akkamitvā gatā, idaṃ ṭhānaṃ urena paharitvā gatā, idaṃ sīsena, idaṃ pakkhehī’’ti na sakkā ñātuṃ, evameva evarūpassa bhikkhuno ‘‘nirayapadena vā gato, tiracchānayonipadena vā’’tiādinā nayena padaṃ paññāpetuṃ nāma na sakkoti.

Desanāvasāne bahū sotāpatti phalādīni pāpuṇiṃsūti.

Anuruddhattheravatthu catutthaṃ.

5. Mahākaccāyanattheravatthu

Yassindriyānīti imaṃ dhammadesanaṃ satthā pubbārāme viharanto mahākaccāyanattheraṃ ārabbha kathesi.

Ekasmiñhi samaye bhagavā mahāpavāraṇāya migāramātuyā pāsādassa heṭṭhā mahāsāvakaparivuto nisīdi. Tasmiṃ samaye mahākaccāyanatthero avantīsu viharati. So panāyasmā dūratopi āgantvā dhammassavanaṃ paggaṇhātiyeva. Tasmā mahātherā nisīdantā mahākaccāyanattherassa āsanaṃ ṭhapetvā nisīdiṃsu. Sakko devarājā dvīhi devalokehi devaparisāya saddhiṃ āgantvā dibbagandhamālādīhi satthāraṃ pūjetvā ṭhito mahākaccāyanattheraṃ adisvā kiṃ nu kho mama, ayyo, na dissati, sādhu kho panassa sace āgaccheyyāti. Theropi taṃ khaṇaññeva āgantvā attano āsane nisinnameva attānaṃ dassesi. Sakko theraṃ disvā gopphakesu daḷhaṃ gahetvā ‘‘sādhu vata me, ayyo, āgato, ahaṃ ayyassa āgamanameva paccāsīsāmī’’ti vatvā ubhohi hatthehi pāde sambāhitvā gandhamālādīhi pūjetvā vanditvā ekamantaṃ aṭṭhāsi. Bhikkhū ujjhāyiṃsu. ‘‘Sakko mukhaṃ oloketvā sakkāraṃ karoti, avasesamahāsāvakānaṃ evarūpaṃ sakkāraṃ akaritvā mahākaccāyanaṃ disvā vegena gopphakesu gahetvā ‘sādhu vata me, ayyo, āgato, ahaṃ ayyassa āgamanameva paccāsīsāmī’ti vatvā ubhohi hatthehi pāde sambāhitvā pūjetvā vanditvā ekamantaṃ ṭhito’’ti. Satthā tesaṃ taṃ kathaṃ sutvā, ‘‘bhikkhave, mama puttena mahākaccāyanena sadisā indriyesu guttadvārā bhikkhū devānampi manussānampi piyāyevā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

94.

‘‘Yassindriyāni samathaṅgatāni,

Assā yathā sārathinā sudantā;

Pahīnamānassa anāsavassa,

Devāpi tassa pihayanti tādino’’ti.

Tassattho yassa bhikkhuno chekena sārathinā sudantā assā viya cha indriyāni samathaṃ dantabhāvaṃ nibbisevanabhāvaṃ gatāni, tassa navavidhaṃ mānaṃ pahāya ṭhitattā pahīnamānassa catunnaṃ āsavānaṃ abhāvena anāsavassa. Tādinoti tādibhāvasaṇṭhitassa tathārūpassa devāpi pihayanti, manussāpi dassanañca āgamanañca patthentiyevāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahākaccāyanattheravatthu pañcamaṃ.

6. Sāriputtattheravatthu

Pathavisamoti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.

Ekasmiñhi samaye āyasmā sāriputto vuṭṭhavasso cārikaṃ pakkamitukāmo bhagavantaṃ āpucchitvā vanditvā attano parivārena saddhiṃ nikkhami. Aññepi bahū bhikkhū theraṃ anugacchiṃsu. Thero ca nāmagottavasena paññāyamāne bhikkhū nāmagottavasena kathetvā nivattāpesi. Aññataro nāmagottavasena apākaṭo bhikkhu cintesi – ‘‘aho vata mampi nāmagottavasena paggaṇhanto kathetvā nivattāpeyyā’’ti thero mahābhikkhusaṅghassa antare taṃ na sallakkhesi. So ‘‘aññe viya bhikkhū na maṃ paggaṇhātī’’ti there āghātaṃ bandhi. Therassapi saṅghāṭikaṇṇo tassa bhikkhuno sarīraṃ phusi, tenāpi āghātaṃ bandhiyeva. So ‘‘dāni thero vihārūpacāraṃ atikkanto bhavissatī’’ti ñatvā satthāraṃ upasaṅkamitvā ‘‘āyasmā maṃ, bhante, sāriputto tumhākaṃ aggasāvakomhīti kaṇṇasakkhaliṃ bhindanto viya paharitvā akhamāpetvāva cārikaṃ pakkanto’’ti āha. Satthā theraṃ pakkosāpesi.

Tasmiṃ khaṇe mahāmoggallānatthero ca ānandatthero ca cintesuṃ – ‘‘amhākaṃ aggajeṭṭhabhātarā imassa bhikkhuno apahaṭabhāvaṃ satthā no na jānāti, sīhanādaṃ pana nadāpetukāmo bhavissatīti parisaṃ sannipātāpessāmā’’ti. Te kuñcikahatthā pariveṇadvārāni vivaritvā ‘‘abhikkamathāyasmanto, abhikkamathāyasmanto, idānāyasmā sāriputto bhagavato sammukhā sīhanādaṃ nadissatī’’ti (a. ni. 9.11) mahābhikkhusaṅghaṃ sannipātesuṃ. Theropi āgantvā satthāraṃ vanditvā nisīdi. Atha naṃ satthā tamatthaṃ pucchi. Thero ‘‘nāyaṃ bhikkhu mayā pahaṭo’’ti avatvāva attano guṇakathaṃ kathento ‘‘yassa nūna, bhante, kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyyā’’ti vatvā ‘‘seyyathāpi, bhante, pathaviyaṃ sucimpi nikkhipanti, asucimpi nikkhipantī’’tiādinā nayena attano pathavīsamacittatañca āpotejovāyo rajoharaṇacaṇḍālakumārakausabhachinnavisāṇasamacittatañca ahikuṇapādīhi viya attano kāyena aṭṭiyanañca medakathālikā viya attano kāyapariharaṇañca pakāsesi. Imāhi ca pana navahi upamāhi there attano guṇe kathente navasupi ṭhānesu udakapariyantaṃ katvā mahāpathavī kampi. Rajoharaṇacaṇḍālakumārakamedakathāliko pamānaṃ pana āharaṇakāle puthujjanā bhikkhū assūni sandhāretuṃ nāsakkhiṃsu, khīṇāsavānaṃ dhammasaṃvego udapādi.

There attano guṇaṃ kathenteyeva abbhācikkhanakassa bhikkhuno sakalasarīre ḍāho uppajji, so tāvadeva bhagavato pādesu patitvā attano abbhācikkhanadosaṃ pakāsetvā accayaṃ desesi. Satthā theraṃ āmantetvā, ‘‘sāriputta, khama imassa moghapurisassa, yāvassa sattadhā muddhā na phalatī’’ti āha. Thero ukkuṭikaṃ nisīditvā añjaliṃ paggayha ‘‘khamāmahaṃ, bhante, tassa āyasmato, khamatu ca me so āyasmā, sace mayhaṃ doso atthī’’ti āha. Bhikkhū kathayiṃsu ‘‘passatha dānāvuso, therassa anopamaguṇaṃ, evarūpassa nāma musāvādena abbhācikkhanakassa bhikkhuno upari appamattakampi kopaṃ vā dosaṃ vā akatvā sayameva ukkuṭikaṃ nisīditvā añjaliṃ paggayha khamāpetī’’ti. ‘‘Satthā taṃ kathaṃ sutvā, bhikkhave, kiṃ kathethā’’ti pucchitvā ‘‘idaṃ nāma, bhante’’ti vutte, ‘‘na bhikkhave, sakkā sāriputtasadisānaṃ kopaṃ vā dosaṃ vā uppādetuṃ, mahāpathavīsadisaṃ, bhikkhave, indakhīlasadisaṃ pasannaudakarahadasadisañca sāriputtassa citta’’nti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

95.

‘‘Pathavisamo no virujjhati,

Indakhilupamo tādi subbato;

Rahadova apetakaddamo,

Saṃsārā na bhavanti tādino’’ti.

Tassattho – bhikkhave, yathā nāma pathaviyaṃ sucīni gandhamālādīnipi nikkhipanti, asucīni muttakarīsādīnipi nikkhipanti, yathā nāma nagaradvāre nikhātaṃ indakhīlaṃ dārakādayo omuttentipi ūhadantipi, apare pana taṃ gandhamālādīhi sakkaronti. Tattha pathaviyā indakhīlassa ca neva anurodho uppajjati, na virodho; evameva yvāyaṃ khīṇāsavo bhikkhu aṭṭhahi lokadhammehi akampiyabhāvena tādi, vatānaṃ sundaratāya subbato. So ‘‘ime maṃ catūhi paccayehi sakkaronti, ime pana na sakkarontī’’ti sakkārañca asakkārañca karontesu neva anurujjhati, no virujjhati, atha kho pathavisamo ca indakhilupamo eva ca hoti. Yathā ca apagatakaddamo rahado pasannodako hoti, evaṃ apagatakilesatāya rāgakaddamādīhi akaddamo vippasannova hoti. Tādinoti tassa pana evarūpassa sugatiduggatīsu saṃsaraṇavasena saṃsārā nāma na hontīti.

Desanāvasāne nava bhikkhusahassāni saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti.

Sāriputtattheravatthu chaṭṭhaṃ.

7. Kosambivāsītissattherasāmaṇeravatthu

Santaṃ tassa manaṃ hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto tissattherassa sāmaṇeraṃ ārabbha kathesi.

Eko kira kosambivāsī kulaputto satthu sāsane pabbajitvā laddhupasampado ‘‘kosambivāsītissatthero’’ti paññāyi. Tassa kosambiyaṃ vuṭṭhavassassa upaṭṭhāko ticīvarañceva sappiphāṇitañca āharitvā pādamūle ṭhapesi. Atha naṃ thero āha – ‘‘kiṃ idaṃ upāsakā’’ti. ‘‘Nanu mayā, bhante, tumhe vassaṃ vāsitā, amhākañca vihāre vuṭṭhavassā imaṃ lābhaṃ labhanti, gaṇhatha, bhante’’ti. ‘‘Hotu, upāsaka, na mayhaṃ iminā attho’’ti. ‘‘Kiṃ kāraṇā, bhante’’ti? ‘‘Mama santike kappiyakārako sāmaṇeropi natthi, āvuso’’ti. ‘‘Sace, bhante, kappiyakārako natthi, mama putto ayyassa santike sāmaṇero bhavissatī’’ti. Thero adhivāsesi. Upāsako sattavassikaṃ attano puttaṃ therassa santikaṃ netvā ‘‘imaṃ pabbājethā’’ti adāsi. Athassa thero kese temetvā tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi.

Thero taṃ pabbājetvā aḍḍhamāsaṃ tattha vasitvā ‘‘satthāraṃ passissāmī’’ti sāmaṇeraṃ bhaṇḍakaṃ gāhāpetvā gacchanto antarāmagge ekaṃ vihāraṃ pāvisi. Sāmaṇero upajjhāyassa senāsanaṃ gahetvā paṭijaggi. Tassa taṃ paṭijaggantasseva vikālo jāto, tena attano senāsanaṃ paṭijaggituṃ nāsakkhi. Atha naṃ upaṭṭhānavelāyaṃ āgantvā nisinnaṃ thero pucchi – ‘‘sāmaṇera, attano vasanaṭṭhānaṃ paṭijaggita’’nti? ‘‘Bhante, paṭijaggituṃ okāsaṃ nālattha’’nti. ‘‘Tena hi mama vasanaṭṭhāneyeva vasa, dukkhaṃ te āgantukaṭṭhāne bahi vasitu’’nti taṃ gahetvāva senāsanaṃ pāvisi. Thero pana puthujjano nipannamattova niddaṃ okkami. Sāmaṇero cintesi – ‘‘ajja me upajjhāyena saddhiṃ tatiyo divaso ekasenāsane vasantassa, ‘sace nipajjitvā niddāyissāmi, thero sahaseyyaṃ āpajjeyyā’ti nisinnakova vītināmessāmī’’ti upajjhāyassa mañcakasamīpe pallaṅkaṃ ābhujitvā nisinnakova rattiṃ vītināmesi. Thero paccūsakāle paccuṭṭhāya ‘‘sāmaṇeraṃ nikkhamāpetuṃ vaṭṭatī’’ti mañcakapasse ṭhapitabījaniṃ gahetvā bījanipattassa aggena sāmaṇerassa kaṭasārakaṃ paharitvā bījaniṃ uddhaṃ ukkhipanto ‘‘sāmaṇera, bahi nikkhamā’’ti āha, bījanipattadaṇḍako akkhimhi paṭihaññi, tāvadeva akkhi bhijji. So ‘‘kiṃ, bhante’’ti vatvā uṭṭhāya ‘‘bahi nikkhamā’’ti vutte ‘‘akkhi me, bhante, bhinna’’nti avatvā ekena hatthena paṭicchādetvā nikkhami. Vattakaraṇakāle ca pana ‘‘akkhi me bhinna’’nti tuṇhī anisīditvā ekena hatthena akkhiṃ gahetvā ekena hatthena muṭṭhisammuñjaniṃ ādāya vaccakuṭiñca mukhadhovanaṭṭhānañca sammajjitvā mukhadhovanodakañca ṭhapetvā pariveṇaṃ sammajji. So upajjhāyassa dantakaṭṭhaṃ dadamāno ekeneva hatthena adāsi.

Atha naṃ upajjhāyo āha – ‘‘asikkhito vatāyaṃ sāmaṇero, ācariyupajjhāyānaṃ ekena hatthena dantakaṭṭhaṃ dātuṃ na vaṭṭatī’’ti. Jānāmahaṃ, bhante, ‘‘na evaṃ vaṭṭatī’’ti, eko pana me hattho na tucchoti. ‘‘Kiṃ sāmaṇerā’’ti? So ādito paṭṭhāya taṃ pavattiṃ ārocesi. Thero sutvāva saṃviggamānaso ‘‘aho vata mayā bhāriyaṃ kammaṃ kata’’nti vatvā ‘‘khamāhi me, sappurisa, nāhametaṃ jānāmi, avassayo me hohī’’ti añjaliṃ paggayha sattavassikadārakassa pādamūle ukkuṭikaṃ nisīdi. Atha naṃ sāmaṇero āha – ‘‘nāhaṃ, bhante, etadatthāya kathesiṃ, tumhākaṃ cittaṃ anurakkhantena mayā evaṃ vuttaṃ nevettha tumhākaṃ doso atthi, na mayhaṃ. Vaṭṭasseveso doso, mā cintayittha, mayā tumhākaṃ vippaṭisāraṃ rakkhanteneva nārocita’’nti. Thero sāmaṇerena assāsiyamānopi anassāsitvā uppannasaṃvego sāmaṇerassa bhaṇḍakaṃ gahetvā satthu santikaṃ pāyāsi. Satthāpissa āgamanaṃ olokentova nisīdi. So gantvā satthāraṃ vanditvā satthārā saddhiṃ paṭisammodanaṃ katvā ‘‘khamanīyaṃ te bhikkhu, kiñci atirekaṃ aphāsukaṃ atthī’’ti pucchito āha – ‘‘khamanīyaṃ, bhante, natthi me kiñci atirekaṃ aphāsukaṃ, apica kho pana me ayaṃ daharasāmaṇero viya añño atirekaguṇo na diṭṭhapubbo’’ti. ‘‘Kiṃ pana iminā kataṃ bhikkhū’’ti. So ādito paṭṭhāya sabbaṃ taṃ pavattiṃ bhagavato ārocento āha – ‘‘evaṃ, bhante, mayā khamāpiyamāno maṃ evaṃ vadesi ‘nevettha tumhākaṃ doso atthi, na mayhaṃ. Vaṭṭasseveso doso, tumhe mā cintayitthā’ti, iti maṃ assāsesiyeva, mayi neva kopaṃ, na dosamakāsi, na me, bhante, evarūpo guṇasampanno diṭṭhapubbo’’ti. Atha naṃ satthā ‘‘bhikkhu khīṇāsavā nāma na kassaci kuppanti, na dussanti, santindriyā santamānasāva hontī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

96.

‘‘Santaṃ tassa manaṃ hoti, santā vācā ca kamma ca;

Sammadaññā vimuttassa, upasantassa tādino’’ti.

Tattha santaṃ tassāti tassa khīṇāsavasāmaṇerassa abhijjhādīnaṃ abhāvena manaṃ santameva hoti upasantaṃ nibbutaṃ. Tathā musāvādādīnaṃ abhāvena vācā ca pāṇātipātādīnaṃ abhāvena kāyakammañca santameva hoti. Sammadaññā vimuttassāti nayena hetunā jānitvā pañcahi vimuttīhi vimuttassa. Upasantassāti abbhantare rāgādīnaṃ upasamena upasantassa. Tādinoti tathārūpassa guṇasampannassāti.

Desanāvasāne kosambivāsītissatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. Sesamahājanassāpi sātthikā dhammadesanā ahosīti.

Kosambivāsītissattherasāmaṇeravatthu sattamaṃ.

8. Sāriputtattheravatthu

Assaddhoti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.

Ekasmiñhi samaye tiṃsamattā āraññakā bhikkhū satthu santikaṃ āgantvā vanditvā nisīdiṃsu. Satthā tesaṃ saha paṭisambhidāhi arahattassūpanissayaṃ disvā sāriputtattheraṃ āmantetvā ‘‘saddahasi tvaṃ, sāriputta, saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amatapariyosāna’’nti (saṃ. ni. 5.514) evaṃ pañcindriyāni ārabbha pañhaṃ pucchi. Thero ‘‘na khvāhaṃ, bhante, ettha bhagavato saddhāya gacchāmi, saddhindriyaṃ…pe… amatapariyosānaṃ. Yesañhetaṃ, bhante, aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ. Saddhindriyaṃ…pe… amatapariyosāna’’nti (saṃ. ni. 5.514) evaṃ taṃ pañhaṃ byākāsi. Taṃ sutvā bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘sāriputtatthero micchāgahaṇaṃ neva vissajjesi, ajjāpi sammāsambuddhassa na saddahatiyevā’’ti. Taṃ sutvā satthā ‘‘kiṃ nāmetaṃ, bhikkhave, vadetha. Ahañhi ‘pañcindriyāni abhāvetvā samathavipassanaṃ avaḍḍhetvā maggaphalāni sacchikātuṃ samattho nāma atthīti saddahasi tvaṃ sāriputto’ti pucchiṃ. So ‘evaṃ sacchikaronto atthi nāmāti na saddahāmi, bhante’ti kathesi. Na dinnassa vā katassa vā phalaṃ vipākaṃ na saddahati, nāpi buddhādīnaṃ guṇaṃ na saddahati. Eso pana attanā paṭividdhesu jhānavipassanāmaggaphaladhammesu paresaṃ saddhāya na gacchati. Tasmā anupavajjo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

97.

‘‘Assaddho akataññū ca, sandhicchedo ca yo naro,

Hatāvakāso vantāso, sa ve uttamaporiso’’ti.

Tassatho – attano paṭividdhaguṇaṃ paresaṃ kathāya na saddahatīti assaddho. Akataṃ nibbānaṃ jānātīti akataññū, sacchikatanibbānoti attho. Vaṭṭasandhiṃ, saṃsārasandhiṃ chinditvā ṭhitoti sandhicchedo. Kusalākusalakammabījassa khīṇattā nibbattanāvakāso hato assāti hatāvakāso. Catūhi maggehi kattabbakiccassa katattā,sabbā āsā iminā vantāti vantāso. So evarūpo naro. Paṭividdhalokuttaradhammatāya purisesu uttamabhāvaṃ pattoti purisuttamoti.

Gāthāvasāne te āraññakā tiṃsamattā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Sesajanassāpi satthikā dhammadesanā ahosīti.

Sāriputtattheravatthu aṭṭhamaṃ.

9. Khadiravaniyarevatattheravatthu

Gāme vāti imaṃ dhammadesanaṃ satthā jetavane viharanto khadiravaniyarevatattheraṃ ārabbha kathesi.

Āyasmā hi sāriputto sattāsītikoṭidhanaṃ pahāya pabbajitvā cālā, upacālā, sīsūpacālāti tisso bhaginiyo, cundo upasenoti ime dve ca bhātaro pabbājesi. Revatakumāro ekova gehe avasiṭṭho. Athassa mātā cintesi – ‘‘mama putto upatisso ettakaṃ dhanaṃ pahāya pabbajitvā tisso ca bhaginiyo dve ca bhātaro pabbājesi, revato ekova avaseso. Sace imampi pabbājessati, ettakaṃ no dhanaṃ nassissati, kulavaṃso pacchijjissati, daharakāleyeva naṃ gharāvāsena bandhissāmī’’ti. Sāriputtattheropi paṭikacceva bhikkhū āṇāpesi ‘‘sace, āvuso, revato pabbajitukāmo āgacchati, āgatamattameva naṃ pabbājeyyātha, mama mātāpitaro micchādiṭṭhikā, kiṃ tehi āpucchitehi, ahameva tassa mātā ca pitā cā’’ti. Mātāpissa revatakumāraṃ sattavassikameva gharabandhanena bandhitukāmā samānajātike kule dārikaṃ vāretvā divasaṃ vavatthapetvā kumāraṃ maṇḍetvā pasādhetvā mahatā parivārena saddhiṃ ādāya kumārikāya ñātigharaṃ agamāsi. Atha nesaṃ katamaṅgalānaṃ dvinnampi ñātakesu sannipatitesu udakapātiyaṃ hatthe otāretvā maṅgalāni vatvā kumārikāya vuḍḍhiṃ ākaṅkhamānā ñātakā ‘‘tava ayyikāya diṭṭhadhammaṃ passa, ayyikā viya ciraṃ jīva, ammā’’ti āhaṃsu. Revatakumāro ‘‘ko nu kho imissā ayyikāya diṭṭhadhammo’’ti cintetvā ‘‘katarā imissā ayyikā’’ti pucchi. Atha naṃ āhaṃsu, ‘‘tāta, kiṃ na passasi imaṃ vīsavassasatikaṃ khaṇḍadantaṃ palitakesaṃ valittacaṃ tilakāhatagattaṃ gopānasivaṅkaṃ, esā etissā ayyikā’’ti. ‘‘Kiṃ pana ayampi evarūpā bhavissatī’’ti? ‘‘Sace jīvissati, bhavissati, tātā’’ti. So cintesi – ‘‘evarūpampi nāma sarīraṃ jarāya imaṃ vippakāraṃ pāpuṇissati, imaṃ me bhātarā upatissena diṭṭhaṃ bhavissati, ajjeva mayā palāyitvā pabbajituṃ vaṭṭatī’’ti. Atha naṃ ñātakā kumārikāya saddhiṃ ekayānaṃ āropetvā ādāya pakkamiṃsu.

So thokaṃ gantvā sarīrakiccaṃ apadisitvā ‘‘ṭhapetha tāva yānaṃ, otaritvā āgamissāmī’’ti yānā otaritvā ekasmiṃ gumbe thokaṃ papañcaṃ katvā agamāsi. Punapi thokaṃ gantvā teneva apadesena otaritvā abhiruhi, punapi tatheva akāsi. Athassa ñātakā ‘‘addhā imassa uṭṭhānāni vattantī’’ti sallakkhetvā nātidaḷhaṃ ārakkhaṃ kariṃsu. So punapi thokaṃ gantvā teneva apadesena otaritvā ‘‘tumhe pājento purato gacchatha, mayaṃ pacchato saṇikaṃ āgamissāmā’’ti vatvā otaritvā gumbābhimukho ahosi. Ñātakāpissa ‘‘pacchato āgamissatī’’ti saññāya yānaṃ pājentā gamiṃsu. Sopi tato palāyitvā ekasmiṃ padese tiṃsamattā bhikkhū vasanti, tesaṃ santikaṃ gantvā vanditvā āha – ‘‘pabbājetha maṃ, bhante’’ti. ‘‘Āvuso, tvaṃ sabbālaṅkārapaṭimaṇḍito, mayaṃ te rājaputtabhāvaṃ vā amaccaputtabhāvaṃ vā na jānāma, kathaṃ pabbājessāmā’’ti? ‘‘Tumhe maṃ, bhante, na jānāthā’’ti? ‘‘Na jānāmāvuso’’ti. ‘‘Ahaṃ upatissassa kaniṭṭhabhātiko’’ti. ‘‘Ko esa upatisso nāmā’’ti? ‘‘Bhante, bhaddantā mama bhātaraṃ ‘sāriputto’ti vadanti, tasmā mayā ‘upatisso’ti vutte na jānantī’’ti. ‘‘Kiṃ pana tvaṃ sāriputtattherassa kaniṭṭhabhātiko’’ti? ‘‘Āma, bhante’’ti. ‘‘Tena hi ehi, bhātarā te anuññātamevā’’ti vatvā bhikkhū tassa ābharaṇāni omuñcāpetvā ekamantaṃ ṭhapetvā taṃ pabbājetvā therassa sāsanaṃ pahiṇiṃsu. Thero taṃ sutvā bhagavato ārocesi – ‘‘bhante, ‘āraññikabhikkhūhi kira revato pabbājito’ti sāsanaṃ pahiṇiṃsu, gantvā taṃ passitvā āgamissāmī’’ti. Satthā ‘‘adhivāsehi tāva, sāriputtā’’ti gantuṃ na adāsi. Thero puna katipāhaccayena satthāraṃ āpucchi. Satthā ‘‘adhivāsehi tāva, sāriputta, mayampi āgamissāmā’’ti neva gantuṃ adāsi.

Sāmaṇeropi ‘‘sacāhaṃ idha vasissāmi, ñātakā maṃ anubandhitvā pakkosissantī’’ti tesaṃ bhikkhūnaṃ santike yāva arahattā kammaṭṭhānaṃ uggaṇhitvā pattacīvaramādāya cārikaṃ caramāno tato tiṃsayojanike ṭhāne khadiravanaṃ gantvā antovasseyeva temāsabbhantare saha paṭisambhidāhi arahattaṃ pāpuṇi. Theropi pavāretvā satthāraṃ puna tattha gamanatthāya āpucchi. Satthā ‘‘mayampi gamissāma, sāriputtā’’ti pañcahi bhikkhusatehi saddhiṃ nikkhami. Thokaṃ gatakāle ānandatthero dvedhāpathe ṭhatvā satthāraṃ āha – ‘‘bhante, revatassa santikaṃ gamanamaggesu ayaṃ parihārapatho saṭṭhiyojaniko manussāvāso, ayaṃ ujumaggo tiṃsayojaniko amanussapariggahito, katarena gacchāmā’’ti. ‘‘Sīvali, pana, ānanda, amhehi saddhiṃ āgato’’ti? ‘‘Āma, bhante’’ti. ‘‘Sace, sīvali, āgato, ujumaggameva gaṇhāhī’’ti. Satthā kira ‘‘ahaṃ tumhākaṃ yāgubhattaṃ uppādessāmi, ujumaggaṃ gaṇhāhī’’ti avatvā ‘‘tesaṃ tesaṃ janānaṃ puññassa vipākadānaṭṭhānaṃ eta’’nti ñatvā ‘‘sace, sīvali, āgato, ujumaggaṃ gaṇhāhī’’ti āha. Satthari pana taṃ maggaṃ paṭipanne devatā ‘‘amhākaṃ ayyassa sīvalittherassa sakkāraṃ karissāmā’’ti cintetvā ekekayojane vihāre kāretvā ekayojanato uddhaṃ gantuṃ adatvā pāto vuṭṭhāya dibbayāguādīni gahetvā, ‘‘ayyo, no sīvalitthero kahaṃ nisinno’’ti vicaranti. Thero attano abhihaṭaṃ buddhappamukhassa bhikkhusaṅghassa dāpesi. Evaṃ satthā saparivāro tiṃsayojanikaṃ kantāraṃ sīvalittherassa puññaṃ anubhavamānova āgamāsi. Revatattheropi satthu āgamanaṃ ñatvā bhagavato gandhakuṭiṃ māpetvā pañca kūṭāgārasatāni, pañca caṅkamanasatāni, pañcarattiṭṭhānadivāṭṭhānasatāni ca māpesi. Satthā tassa santike māsamattameva vasi. Tasmiṃ vasamānopi sīvalittherasseva puññaṃ anubhavi.

Tattha pana dve mahallakabhikkhū satthu khadiravanaṃ pavisanakāle evaṃ cintayiṃsu – ‘‘ayaṃ bhikkhu ettakaṃ navakammaṃ karonto kiṃ sakkhissati samaṇadhammaṃ kātuṃ, satthā ‘sāriputtassa kaniṭṭho’ti mukholokanakiccaṃ karonto evarūpassa navakammikassa bhikkhussa santikaṃ āgato’’ti. Satthāpi taṃ divasaṃ paccūsakāle lokaṃ voloketvā te bhikkhū disvā tesaṃ cittācāraṃ aññāsi. Tasmā tattha māsamattaṃ vasitvā nikkhamanadivase yathā te bhikkhū attano telanāḷiñca udakatumbañca upāhanāni ca pamussanti, tathā adhiṭṭhahitvā nikkhamanto vihārūpacārato bahi nikkhantakāle iddhiṃ vissajjesi. Atha te bhikkhū ‘‘mayā idañcidañca pamuṭṭhaṃ, mayāpi pamuṭṭha’’nti ubhopi nivattitvā taṃ ṭhānaṃ asallakkhetvā khadirarukkhakaṇṭakehi vijjhamānā vicaritvā ekasmiṃ khadirarukkhe olambantaṃ attano bhaṇḍakaṃ disvā ādāya pakkamiṃsu. Satthāpi bhikkhusaṅghaṃ ādāya puna māsamatteneva sīvalittherassa puññaṃ anubhavamāno paṭigantvā pubbārāmaṃ pāvisi.

Atha te mahallakabhikkhū pātova mukhaṃ dhovitvā ‘‘āgantukabhattadāyikāya visākhāya gharaṃ yāguṃ pivissāmā’’ti gantvā yāguṃ pivitvā khajjakaṃ khāditvā nisīdiṃsu. Atha ne visākhā pucchi – ‘‘tumhepi, bhante, satthārā saddhiṃ revatattherassa vasanaṭṭhānaṃ agamitthā’’ti. ‘‘Āma, upāsiketi, ramaṇīyaṃ, bhante, therassa vasanaṭṭhāna’’nti. ‘‘Kuto tassa ramaṇīyatā setakaṇṭakakhadirarukkhagahanaṃ petānaṃ nivāsanaṭṭhānasadisaṃ upāsike’’ti. Athaññe dve daharabhikkhū āgamiṃsu. Upāsikā tesampi yāgukhajjakaṃ datvā tatheva paṭipucchi. Te āhaṃsu – ‘‘na sakkā upāsike vaṇṇetuṃ, sudhammadevasabhāsadisaṃ iddhiyā abhisaṅkhataṃ viya therassa vasanaṭṭhāna’’nti. Upāsikā cintesi – ‘‘paṭhamaṃ āgatā bhikkhū aññathā vadiṃsu, ime aññathā vadanti, paṭhamaṃ āgatā bhikkhū kiñcideva pamussitvā iddhiyā vissaṭṭhakāle paṭinivattitvā gatā bhavissanti, ime pana iddhiyā abhisaṅkharitvā nimmitakāle gatā bhavissantī’’ti attano paṇḍitabhāvena etamatthaṃ ñatvā ‘‘satthāraṃ āgatakāle pucchissāmī’’ti aṭṭhāsi. Tato muhuttaṃyeva satthā bhikkhusaṅghaparivuto visākhāya gehaṃ gantvā paññattāsane nisīdi. Sā buddhappamukhaṃ bhikkhusaṅghaṃ sakkaccaṃ parivisitvā bhattakiccāvasāne satthāraṃ vanditvā paṭipucchi – ‘‘bhante, tumhehi saddhiṃ gatabhikkhūsu ekacce revatattherassa vasanaṭṭhānaṃ ‘khadiragahanaṃ arañña’nti vadanti, ekacce ‘ramaṇīya’nti, kiṃ nu kho eta’’nti? Taṃ sutvā satthā ‘‘upāsike gāmo vā hotu araññaṃ vā, yasmiṃ ṭhāne arahanto viharanti, taṃ ramaṇīyamevā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

98.

‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti.

Tattha kiñcāpi arahanto gāmante kāyavivekaṃ na labhanti, cittavivekaṃ pana labhanteva. Tesañhi dibbapaṭibhāgānipi ārammaṇāni cittaṃ cāletuṃ na sakkonti. Tasmā gāmo vā hotu araññādīnaṃ vā aññataraṃ, yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakanti so bhūmipadeso ramaṇīyo evāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aparena samayena bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, kena nu kho kāraṇena āyasmā sīvalitthero sattadivasasattamāsādhikāni satta vassāni mātu kucchiyaṃ vasi, kena niraye pacci, kena nissandena lābhaggayasaggappatto jāto’’ti? Satthā taṃ kathaṃ sutvā, ‘‘bhikkhave, kiṃ kathethā’’ti pucchitvā, ‘‘bhante, idaṃ nāmā’’ti vutte tassāyasmato pubbakammaṃ kathento āha –

Bhikkhave, ito ekanavutikappe vipassī bhagavā loke uppajjitvā ekasmiṃ samaye janapadacārikaṃ caritvā pitu nagaraṃ paccāgamāsi. Rājā buddhappamukhassa bhikkhusaṅghassa āgantukadānaṃ sajjetvā nāgarānaṃ sāsanaṃ pesesi ‘‘āgantvā mayhaṃ dāne sahāyakā hontū’’ti. Te tathā katvā ‘‘raññā dinnadānato atirekataraṃ dassāmā’’ti satthāraṃ nimantetvā punadivase dānaṃ paṭiyādetvā rañño sāsanaṃ pahiṇiṃsu. Rājā āgantvā tesaṃ dānaṃ disvā ‘‘ito adhikataraṃ dassāmī’’ti punadivasatthāya satthāraṃ nimantesi, neva rājā nāgare parājetuṃ sakkhi, na nāgarā rājānaṃ. Nāgarā chaṭṭhe vāre ‘‘sve dāni yathā ‘imasmiṃ dāne idaṃ nāma natthī’ti na sakkā hoti vattuṃ, evaṃ dānaṃ dassāmā’’ti cintetvā punadivase dānaṃ paṭiyādetvā ‘‘kiṃ nu kho ettha natthī’’ti olokentā allamadhumeva na addasaṃsu. Pakkamadhu pana bahuṃ atthi. Te allamadhussatthāya catūsu nagaradvāresu cattāri kahāpaṇasahassāni gāhāpetvā pahiṇiṃsu. Atheko janapadamanusso gāmabhojakaṃ passituṃ āgacchanto antarāmagge madhupaṭalaṃ disvā makkhikā palāpetvā sākhaṃ chinditvā sākhādaṇḍakeneva saddhiṃ madhupaṭalaṃ ādāya ‘‘gāmabhojakassa dassāmī’’ti nagaraṃ pāvisi. Madhuatthāya gato taṃ disvā, ‘‘ambho, vikkiṇiyaṃ madhu’’nti pucchi. ‘‘Na vikkiṇiyaṃ, sāmī’’ti. ‘‘Handa, imaṃ kahāpaṇaṃ gahetvā dehī’’ti. So cintesi – ‘‘imaṃ madhupaṭalaṃ pādamattampi na agghati, ayaṃ pana kahāpaṇaṃ deti. Bahukahāpaṇako maññe, mayā vaḍḍhetuṃ vaṭṭatī’’ti. Atha naṃ ‘‘na demī’’ti āha, ‘‘tena hi dve kahāpaṇe gaṇhāhī’’ti. ‘‘Dvīhipi na demī’’ti. Evaṃ tāva vaḍḍhesi, yāva so ‘‘tena hi idaṃ sahassaṃ gaṇhāhī’’ti bhaṇḍikaṃ upanesi.

Atha naṃ so āha – ‘‘kiṃ nu kho tvaṃ ummattako, udāhu kahāpaṇānaṃ ṭhapanokāsaṃ na labhasi, pādampi na agghanakaṃ madhuṃ ‘sahassaṃ gahetvā dehī’ti vadasi, ‘kiṃ nāmeta’’’nti? ‘Jānāmahaṃ, bho, iminā pana me kammaṃ atthi, tenevaṃ vadāmī’ti. ‘‘Kiṃ kammaṃ, sāmī’’ti? ‘‘Amhehi vipassībuddhassa aṭṭhasaṭṭhisamaṇasahassaparivārassa mahādānaṃ sajjitaṃ, tatrekaṃ allamadhumeva natthi, tasmā evaṃ gaṇhāmī’’ti. Evaṃ, sante, nāhaṃ mūlena dassāmi, sace ‘‘ahampi dāne pattiṃ labhissāmi, dassāmī’’ti. So gantvā nāgarānaṃ tamatthaṃ ārocesi. Nāgarā tassa saddhāya balavabhāvaṃ ñatvā, ‘‘sādhu, pattiko hotū’’ti paṭijāniṃsu, te buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā yāgukhajjakaṃ datvā mahatiṃ suvaṇṇapātiṃ āharāpetvā madhupaṭalaṃ pīḷāpesuṃ. Teneva manussena paṇṇākāratthāya dadhivārakopi āhaṭo atthi, so tampi dadhiṃ pātiyaṃ ākiritvā tena madhunā saṃsanditvā buddhappamukhassa bhikkhusaṅghassa ādito paṭṭhāya adāsi. Taṃ yāvadatthaṃ gaṇhantānaṃ sabbesaṃ pāpuṇi uttarimpi avasiṭṭhaṃ ahosiyeva. ‘‘Evaṃ thokaṃ madhu kathaṃ tāva bahūnaṃ pāpuṇī’’ti na cintetabbaṃ. Tañhi buddhānubhāvena pāpuṇi. Buddhavisayo na cintetabbo. Cattāri hi ‘‘acinteyyānī’’ti (a. ni. 4.77) vuttāni. Tāni cintento ummādasseva bhāgī hotīti. So puriso ettakaṃ kammaṃ katvā āyupariyosāne devaloke nibbattitvā ettakaṃ kālaṃ saṃsaranto ekasmiṃ samaye devalokā cavitvā bārāṇasiyaṃ rājakule nibbatto pitu accayena rajjaṃ pāpuṇi. So ‘‘ekaṃ nagaraṃ gaṇhissāmī’’ti gantvā parivāresi, nāgarānañca sāsanaṃ pahiṇi ‘‘rajjaṃ vā me dentu yuddhaṃ vā’’ti. Te ‘‘neva rajjaṃ dassāma, na yuddha’’nti vatvā cūḷadvārehi nikkhamitvā dārūdakādīni āharanti, sabbakiccāni karonti.

Itaropi cattāri mahādvārāni rakkhanto sattamāsādhikāni satta vassāni nagaraṃ uparundhi. Athassa mātā ‘‘kiṃ me putto karotī’’ti pucchitvā ‘‘idaṃ nāma devī’’ti taṃ pavattiṃ sutvā ‘‘bālo mama putto, gacchatha, tassa ‘cūḷadvārānipi pidhāya nagaraṃ uparundhatū’ti vadethā’’ti. So mātu sāsanaṃ sutvā tathā akāsi. Nāgarāpi bahi nikkhamituṃ alabhantā sattame divase attano rājānaṃ māretvā tassa rajjaṃ adaṃsu. So imaṃ kammaṃ katvā āyupariyosāne avīcimhi nibbattitvā yāvāyaṃ pathavī yojanamattaṃ ussannā, tāva niraye paccitvā catunnaṃ cūḷadvārānaṃ pidahitattā tato cuto tassā eva mātu kucchismiṃ paṭisandhiṃ gahetvā sattamāsādhikāni satta vassāni antokucchismiṃ vasitvā satta divasāni yonimukhe tiriyaṃ nipajji. Evaṃ, bhikkhave, sīvali, tadā nagaraṃ uparundhitvā gahitakammena ettakaṃ kālaṃ niraye paccitvā catunnaṃ cūḷadvārānaṃ pidahitattā tato cuto tassā eva mātu kucchiyaṃ paṭisandhiṃ gahetvā ettakaṃ kālaṃ kucchiyaṃ vasi. Navamadhuno dinnattā lābhaggayasaggappatto jātoti.

Punekadivasaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘aho sāmaṇerassa lābho, aho puññaṃ, yena ekakena pañcannaṃ bhikkhusatānaṃ pañcakūṭāgārasatādīni katānī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, mayhaṃ puttassa neva puññaṃ atthi, na pāpaṃ, ubhayamassa pahīna’’nti vatvā brāhmaṇavagge imaṃ gāthamāha –

‘‘Yodha puññañca pāpañca, ubho saṅgamupaccagā;

Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 412);

Khadiravaniyarevatattheravatthu navamaṃ.

10. Aññataraitthivatthu

Ramaṇīyānīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ itthiṃ ārabbha kathesi.

Eko kira piṇḍapātiko bhikkhu satthu santike kammaṭṭhānaṃ gahetvā ekaṃ jiṇṇauyyānaṃ pavisitvā samaṇadhammaṃ karoti. Ekā nagarasobhinī itthī purisena saddhiṃ ‘‘ahaṃ asukaṭṭhānaṃ nāma gamissāmi, tvaṃ tattha āgaccheyyāsī’’ti saṅketaṃ katvā agamāsi. So puriso nāgacchi. Sā tassa āgamanamaggaṃ olokentī taṃ adisvā ukkaṇṭhitvā ito cito ca vicaramānā taṃ uyyānaṃ pavisitvā theraṃ pallaṅkaṃ ābhujitvā nisinnaṃ disvā ito cito ca olokayamānā aññaṃ kañci adisvā ‘‘ayañca puriso eva, imassa cittaṃ pamohessāmī’’ti tassa purato ṭhatvā punappunaṃ nivatthasāṭakaṃ mocetvā nivāseti, kese muñcitvā bandhati, pāṇiṃ paharitvā hasati. Therassa saṃvego uppajjitvā sakalasarīraṃ phari. So ‘‘kiṃ nu kho ida’’nti cintesi. Satthāpi ‘‘mama santike kammaṭṭhānaṃ gahetvā ‘samaṇadhammaṃ karissāmī’ti gatassa bhikkhuno kā nu kho pavattī’’ti upadhārento taṃ itthiṃ disvā tassā anācārakiriyaṃ, therassa ca saṃveguppattiṃ ñatvā gandhakuṭiyaṃ nisinnova tena saddhiṃ kathesi – ‘‘bhikkhu, kāmagavesakānaṃ aramaṇaṭṭhānameva vītarāgānaṃ ramaṇaṭṭhānaṃ hotī’’ti. Evañca pana vatvā obhāsaṃ pharitvā tassa dhammaṃ desento imaṃ gāthamāha –

99.

‘‘Ramaṇīyāni araññāni, yattha na ramatī jano;

Vītarāgā ramissanti, na te kāmagavesino’’ti.

Tattha araññānīti supupphitataruvanasaṇḍapaṭimaṇḍitāni vimalasalilasampannāni araññāni nāma ramaṇīyāni. Yatthāti yesu araññesu vikasitesu padumavanesu gāmamakkhikā viya kāmagavesako jano na ramati. Vītarāgāti vigatarāgā pana khīṇāsavā nāma bhamaramadhukarā viya padumavanesu tathārūpesu araññesu ramissanti. Kiṃ kāraṇā? Na te kāmapavesino, yasmā te kāmagavesino na hontīti attho.

Desanāvasāne so thero yathānisinnova saha paṭisambhidāhi arahattaṃ pāpuṇitvā ākāsenāgantvā thutiṃ karonto tathāgatassa pāde vanditvā agamāsīti.

Aññataraitthivatthu dasamaṃ.

Arahantavaggavaṇṇanā niṭṭhitā.

Sattamo vaggo.

8. Sahassavaggo

1. Tambadāṭhikacoraghātakavatthu

Sahassamapi ce vācāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto tambadāṭhikacoraghātakaṃ ārabbha kathesi.

Ekūnapañcasatā kira corā gāmaghātakādīni karontā jīvikaṃ kappesuṃ. Atheko puriso nibbiddhapiṅgalo tambadāṭhiko tesaṃ santikaṃ gantvā ‘‘ahampi tumhehi saddhiṃ jīvissāmī’’ti āha. Atha naṃ corajeṭṭhakassa dassetvā ‘‘ayampi amhākaṃ santike vasituṃ icchatī’’ti āhaṃsu. Atha naṃ corajeṭṭhako oloketvā ‘‘ayaṃ mātu thanaṃ chinditvā pitu vā galalohitaṃ nīharitvā khādanasamattho atikakkhaḷo’’ti cintetvā ‘‘natthetassa amhākaṃ santike vasanakicca’’nti paṭikkhipi. So evaṃ paṭikkhittopi āgantvā ekaṃ tasseva antevāsikaṃ upaṭṭhahanto ārādhesi. So taṃ ādāya corajeṭṭhakaṃ upasaṅkamitvā, ‘‘sāmi, bhaddako esa, amhākaṃ upakārako, saṅgaṇhatha na’’nti yācitvā corajeṭṭhakaṃ paṭicchāpesi. Athekadivasaṃ nāgarā rājapurisehi saddhiṃ ekato hutvā te core gahetvā vinicchayamahāmaccānaṃ santikaṃ nayiṃsu. Amaccā tesaṃ pharasunā sīsacchedaṃ āṇāpesuṃ. Tato ‘‘ko nu kho ime māressatī’’ti pariyesantā te māretuṃ icchantaṃ kañci adisvā corajeṭṭhakaṃ āhaṃsu – ‘‘tvaṃ ime māretvā jīvitañceva labhissasi sammānañca, mārehi ne’’ti. Sopi attānaṃ nissāya vasitattā te māretuṃ na icchi. Etenūpāyena ekūnapañcasate pucchiṃsu, sabbepi na icchiṃsu. Sabbapacchā taṃ nibbiddhapiṅgalaṃ tambadāṭhikaṃ pucchiṃsu. So ‘‘sādhū’’ti sampaṭicchitvā te sabbepi māretvā jīvitañceva sammānañca labhi. Etenūpāyena nagarassa dakkhiṇatopi pañca corasatāni ānetvā amaccānaṃ dassetvā tehi tesampi sīsacchede āṇatte corajeṭṭhakaṃ ādiṃ katvā pucchantā kañci māretuṃ icchantaṃ adisvā ‘‘purimadivase eko puriso pañcasate core māresi, kahaṃ nu kho so’’ti. ‘‘Asukaṭṭhāne amheti diṭṭho’’ti vutte taṃ pakkosāpetvā ‘‘ime mārehi, sammānaṃ lacchasī’’ti āṇāpesuṃ. So ‘‘sādhū’’ti sampaṭicchitvā te sabbepi māretvā sammānaṃ labhi. Atha naṃ ‘‘bhaddako ayaṃ puriso, nibaddhaṃ coraghātakameva etaṃ karissāmā’’ti mantetvā tassa taṃ ṭhānantaraṃ datvāva sammānaṃ kariṃsu. So pacchimadisatopi uttaradisatopi ānīte pañcasate pañcasate core ghātesiyeva. Evaṃ catūhi disāhi ānītāni dve sahassāni māretvā tato paṭṭhāya devasikaṃ ekaṃ dveti ānīte te manusse māretvā pañcapaṇṇāsa saṃvaccharāni coraghātakakammaṃ akāsi.

So mahallakakāle ekappahāreneva sīsaṃ chindituṃ na sakkoti, dve tayo vāre paharanto manusse kilameti. Nāgarā cintayiṃsu – ‘‘aññopi coraghātako uppajjissati, ayaṃ ativiya manusse kilameti, kiṃ iminā’’ti tassa taṃ ṭhānantaraṃ hariṃsu. So pubbe coraghātakakammaṃ karonto ‘‘ahatasāṭake nivāsetuṃ, navasappinā saṅkhataṃ khīrayāguṃ pivituṃ, sumanapupphāni pilandhituṃ, gandhe vilimpitu’’nti imāni cattāri na labhi. So ṭhānā cāvitadivase ‘‘khīrayāguṃ me pacathā’’ti vatvā ahatavatthasumanamālāvilepanāni gāhāpetvā nadiṃ gantvā nhatvā ahatavatthāni nivāsetvā mālā pilandhitvā gandhehi anulittagatto gehaṃ āgantvā nisīdi. Athassa navasappinā saṅkhataṃ khīrayāguṃ purato ṭhapetvā hatthadhovanodakaṃ āhariṃsu. Tasmiṃ khaṇe sāriputtatthero samāpattito vuṭṭhāya ‘‘kattha nu kho ajja mayā gantabba’’nti attano bhikkhācāraṃ olokento tassa gehe khīrayāguṃ disvā ‘‘karissati nu kho me puriso saṅgaha’’nti upadhārento ‘‘maṃ disvā mama saṅgahaṃ karissati, karitvā ca pana mahāsampattiṃ labhissati ayaṃ kulaputto’’ti ñatvā cīvaraṃ pārupitvā pattaṃ ādāya tassa gehadvāre ṭhitameva attānaṃ dassesi.

So theraṃ disvā pasannacitto cintesi – ‘‘mayā ciraṃ coraghātakakammaṃ kataṃ, bahū manussā māritā, idāni me gehe khīrayāgu paṭiyattā, thero āgantvā mama gehadvāre ṭhito, idāni mayā ayyassa deyyadhammaṃ dātuṃ vaṭṭatī’’ti purato ṭhapitayāguṃ apanetvā theraṃ upasaṅkamitvā vanditvā antogehe nisīdāpetvā patte khīrayāguṃ ākiritvā navasappiṃ āsiñcitvā theraṃ bījamāno aṭṭhāsi. Athassa ca dīgharattaṃ aladdhapubbatāya khīrayāguṃ pātuṃ balavaajjhāsayo ahosi. Thero tassa ajjhāsayaṃ ñatvā ‘‘tvaṃ, upāsaka, attano yāguṃ pivā’’ti āha. So aññassa hatthe bījaniṃ datvā yāguṃ pivi. Thero bījamānaṃ purisaṃ ‘‘gaccha, upāsakameva bījāhī’’ti āha. So bījiyamāno kucchipūraṃ yāguṃ pivitvā āgantvā theraṃ bījamāno ṭhatvā katāhārakiccassa therassa pattaṃ aggahesi. Thero tassa anumodanaṃ ārabhi. So attano cittaṃ therassa dhammadesanānugaṃ kātuṃ nāsakkhi. Thero sallakkhetvā, ‘‘upāsaka, kasmā cittaṃ desanānugaṃ kātuṃ na sakkosī’’ti pucchi. ‘‘Bhante, mayā dīgharattaṃ kakkhaḷakammaṃ kataṃ, bahū manussā māritā, tamahaṃ attano kammaṃ anussaranto cittaṃ ayyassa desanānugaṃ kātuṃ nāsakkhi’’nti. Thero ‘‘vañcessāmi na’’nti cintetvā ‘‘kiṃ pana tvaṃ attano ruciyā akāsi, aññehi kāritosī’’ti? ‘‘Rājā maṃ kāresi, bhante’’ti. ‘‘Kiṃ nu kho te, upāsaka, evaṃ sante akusalaṃ hotī’’ti? Mandadhātuko upāsako therenevaṃ vutte ‘‘natthi mayhaṃ akusala’’nti saññī hutvā tena hi, ‘‘bhante, dhammaṃ kathethā’’ti. So there anumodanaṃ karonte ekaggacitto hutvā dhammaṃ suṇanto sotāpattimaggassa orato anulomikaṃ khantiṃ nibbattesi. Theropi anumodanaṃ katvā pakkāmi.

Upāsakaṃ theraṃ anugantvā nivattamānaṃ ekā yakkhinī dhenuvesena āgantvā ure paharitvā māresi. So kālaṃ katvā tusitapure nibbatti. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘coraghātako pañcapaṇṇāsa vassāni kakkhaḷakammaṃ katvā ajjeva tato mutto, ajjeva therassa bhikkhaṃ datvā ajjeva kālaṃ kato, kahaṃ nu kho nibbatto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, tusitapure nibbatto’’ti āha. ‘‘Kiṃ, bhante, vadetha, ettakaṃ kālaṃ ettake manusse ghātetvā tusitavimāne nibbatto’’ti. ‘‘Āma, bhikkhave, mahanto tena kalyāṇamitto laddho, so sāriputtassa dhammadesanaṃ sutvā anulomañāṇaṃ nibbattetvā ito cuto tusitavimāne nibbatto’’ti vatvā imaṃ gāthamāha –

‘‘Subhāsitaṃ suṇitvāna, nagare coraghātako;

Anulomakhantiṃ laddhāna, modatī tidivaṃ gato’’ti.

‘‘Bhante, anumodanakathā nāma na balavā, tena kataṃ akusalakammaṃ mahantaṃ, kathaṃ ettakena visesaṃ nibbattesī’’ti. Satthā ‘‘kiṃ, bhikkhave, ‘mayā desitadhammassa appaṃ vā bahuṃ vā’ti mā pamāṇaṃ gaṇhatha. Ekavācāpi hi atthanissitā seyyāvā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

100.

‘‘Sahassamapi ce vācā, anatthapadasaṃhitā;

Ekaṃ atthapadaṃ seyyo, yaṃ sutvā upasammatī’’ti.

Tattha sahassamapīti paricchedavacanaṃ, ekaṃ sahassaṃ dve sahassānīti evaṃ sahassena cepi paricchinnavācā honti, tā ca pana anatthapadasaṃhitā ākāsavaṇṇanāpabbatavaṇṇanāvanavaṇṇanādīni pakāsakehi aniyyānadīpakehi anatthakehi padehi saṃhitā yāva bahukā hoti, tāva pāpikā evāti attho. Ekaṃ atthapadanti yaṃ pana ‘‘ayaṃ kāyo, ayaṃ kāyagatāsati, tisso vijjā anuppatto, kataṃ buddhassa sāsana’’nti evarūpaṃ ekaṃ atthapadaṃ sutvā rāgādivūpasamena upasammati, taṃ atthasādhakaṃ nibbānappaṭisaṃyuttaṃ khandhadhātuāyatanaindriyabalabojjhaṅgasatipaṭṭhānaparidīpakaṃ ekampi padaṃ seyyoyevāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Tambadāṭhikacoraghātakavatthu paṭhamaṃ.

2. Bāhiyadārucīriyattheravatthu

Sahassamapi ce gāthāti imaṃ dhammadesanaṃ satthā jetavane viharanto dārucīriyattheraṃ ārabbha kathesi.

Ekasmiñhi kāle bahū manussā nāvāya mahāsamuddaṃ pakkhanditvā antomahāsamudde bhinnāya nāvāya macchakacchapabhakkhā ahesuṃ. Ekovettha ekaṃ phalakaṃ gahetvā vāyamanto suppārakapaṭṭanatīraṃ okkami, tassa nivāsanapārupanaṃ natthi. So aññaṃ kiñci apassanto sukkhakaṭṭhadaṇḍake vākehi paliveṭhetvā nivāsanapārupanaṃ katvā devakulato kapālaṃ gahetvā suppārakapaṭṭanaṃ agamāsi, manussā taṃ disvā yāgubhattādīni datvā ‘‘ayaṃ eko arahā’’ti sambhāvesuṃ. So vatthesu upanītesu ‘‘sacāhaṃ nivāsessāmi vā pārupissāmi vā, lābhasakkāro me parihāyissatī’’ti tāni vatthāni paṭikkhipitvā dārucīrāneva paridahi. Athassa bahūhi ‘‘arahā arahā’’ti vuccamānassa evaṃ cetaso parivitakko udapādi ‘‘ye kho keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataro’’ti. Athassa purāṇasālohitā devatā evaṃ cintesi.

Purāṇasālohitāti pubbe ekato katasamaṇadhammā. Pubbe kira kassapadasabalassa sāsane osakkamāne sāmaṇerādīnaṃ vippakāraṃ disvā satta bhikkhū saṃvegappattā ‘‘yāva sāsanassa antaradhānaṃ na hoti, tāva attano patiṭṭhaṃ karissāmā’’ti suvaṇṇacetiyaṃ vanditvā araññaṃ paviṭṭhā ekaṃ pabbataṃ disvā ‘‘jīvite sālayā nivattantu. Nirālayā imaṃ pabbataṃ abhiruhantū’’ti vatvā nisseṇiṃ bandhitvā sabbepi taṃ abhiruyha nisseṇiṃ pātetvā samaṇadhammaṃ kariṃsu. Tesu saṅghatthero ekarattātikkameneva arahattaṃ pāpuṇi. So anotattadahe nāgalatādantakaṭṭhaṃ khāditvā uttarakuruto piṇḍapātaṃ āharitvā te bhikkhū āha – ‘‘āvuso, imaṃ dantakaṭṭhaṃ khāditvā mukhaṃ dhovitvā imaṃ piṇḍapātaṃ paribhuñjathā’’ti. Kiṃ pana, bhante, amhehi evaṃ katikā katā ‘‘yo paṭhamaṃ arahattaṃ pāpuṇāti, tenābhataṃ piṇḍapātaṃ avasesā paribhuñjissantī’’ti? ‘‘No hetaṃ, āvuso’’ti. ‘‘Tena hi sace mayampi tumhe viya visesaṃ nibbattessāma, sayaṃ āharitvā paribhuñjissāmā’’ti na icchiṃsu. Dutiyadivase dutiyatthero anāgāmiphalaṃ pāpuṇi. Sopi tatheva piṇḍapātaṃ āharitvā itare nimantesi. Te evamāhaṃsu – ‘‘kiṃ pana, bhante, amhehi evaṃ katikā katā ‘mahātherena ābhataṃ piṇḍapātaṃ abhuñjitvā anutherena ābhataṃ bhuñjissāmā’’’ti? ‘‘No hetaṃ, āvuso’’ti. ‘‘Evaṃ sante tumhe viya mayampi visesaṃ nibbattetvā attano purisakārena bhuñjituṃ sakkontā bhuñjissāmā’’ti na icchiṃsu. Tesu arahattaṃ patto bhikkhu parinibbāyi, anāgāmī brahmaloke nibbatti. Itare pañca therā visesaṃ nibbattetuṃ asakkontā sussitvā sattame divase kālaṃ katvā devaloke nibbattitvā imasmiṃ buddhuppāde tato cavitvā tattha tattha kulagharesu nibbattiṃsu. Tesu eko pukkusāti rājā (ma. ni. 3.342) ahosi, eko kumārakassapo (ma. ni. 1.249), eko dārucīriyo (udā. 10), eko dabbo mallaputto (pārā. 380; udā. 79) eko sabhiyo paribbājakoti (su. ni. sabhiyasuttaṃ). Tattha yo brahmaloke nibbatto bhikkhu taṃ sandhāyetaṃ vuttaṃ ‘‘purāṇasālohitā devatā’’ti.

Tassa hi brahmuno etadahosi – ‘‘ayaṃ mayā saddhiṃ nisseṇiṃ bandhitvā pabbataṃ abhiruhitvā samaṇadhammaṃ akāsi, idāni imaṃ laddhiṃ gahetvā vicaranto vinasseyya, saṃvejessāmi na’’nti. Atha naṃ upasaṅkamitvā evamāha – ‘‘neva kho tvaṃ, bāhiya, arahā, napi arahattamaggaṃ vā samāpanno, sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpanno’’ti. Bāhiyo ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi – ‘‘aho bhāriyaṃ kammaṃ kataṃ, ahaṃ ‘arahantomhī’ti cintesiṃ, ayañca maṃ ‘na tvaṃ arahā, napi arahattamaggaṃ vā samāpannosī’ti vadati, atthi nu kho loke añño arahā’’ti. Atha naṃ pucchi – ‘‘atthi nu kho etarahi devate loke arahā vā arahattamaggaṃ vā samāpanno’’ti. Athassa devatā ācikkhi – ‘‘atthi, bāhiya, uttaresu janapadesu sāvatthi nāma nagaraṃ, tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi, bāhiya, bhagavā arahā ceva arahattatthāya ca dhammaṃ desetī’’ti.

Bāhiyo rattibhāge devatāya kathaṃ sutvā saṃviggamānaso taṃ khaṇaṃyeva suppārakā nikkhamitvā ekarattivāsena sāvatthiṃ agamāsi, sabbaṃ vīsayojanasatikaṃ maggaṃ ekarattivāseneva agamāsi. Gacchanto ca pana devatānubhāvena gato. ‘‘Buddhānubhāvenā’’tipi vadantiyeva. Tasmiṃ pana khaṇe satthā sāvatthiṃ piṇḍāya paviṭṭho hoti. So bhuttapātarāse kāyaālasiyavimocanatthaṃ abbhokāse caṅkamante sambahule bhikkhū ‘‘kahaṃ etarahi satthā’’ti pucchi. Bhikkhū ‘‘bhagavā sāvatthiṃ piṇḍāya paviṭṭho’’ti vatvā taṃ pucchiṃsu – ‘‘tvaṃ pana kuto āgatosī’’ti? ‘‘Suppārakā āgatomhī’’ti. ‘‘Kadā nikkhantosī’’ti? ‘‘Hiyyo sāyaṃ nikkhantomhī’’ti. ‘‘Dūratosi āgato, nisīda, tava pāde dhovitvā telena makkhetvā thokaṃ vissamāhi, āgatakāle satthāraṃ dakkhissasī’’ti. ‘‘Ahaṃ, bhante, satthu vā attano vā jīvitantarāyaṃ na jānāmi, ekarattenevamhi katthaci aṭṭhatvā anisīditvā vīsayojanasatikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmī’’ti. So evaṃ vatvā taramānarūpo sāvatthiṃ pavisitvā bhagavantaṃ anopamāya buddhasiriyā piṇḍāya carantaṃ disvā ‘‘cirassaṃ vata me gotamo sammāsambuddho diṭṭho’’ti diṭṭhaṭṭhānato paṭṭhāya onatasarīro gantvā antaravīthiyameva pañcapatiṭṭhitena vanditvā gopphakesu daḷhaṃ gahetvā evamāha – ‘‘desetu me, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā’’ti. Atha naṃ satthā ‘‘akālo kho tāva, bāhiya, antaragharaṃ paviṭṭhamhā piṇḍāyā’’ti paṭikkhipi.

Taṃ sutvā bāhiyo, bhante, saṃsāre saṃsarantena kabaḷīkārāhāro na aladdhapubbo, tumhākaṃ vā mayhaṃ vā jīvitantarāyaṃ na jānāmi, desetu me dhammanti. Satthā dutiyampi paṭikkhipiyeva. Evaṃ kirassa ahosi – ‘‘imassa maṃ diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ ajjhotthaṭaṃ hoti, balavapītivego dhammaṃ sutvāpi na sakkhissati paṭivijjhituṃ, majjhattupekkhāya tāva tiṭṭhatu, ekaratteneva vīsayojanasatikaṃ maggaṃ āgatattā darathopissa balavā, sopi tāva paṭippassambhatū’’ti. Tasmā dvikkhattuṃ paṭikkhipitvā tatiyaṃ yācito antaravīthiyaṃ ṭhitova ‘‘tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ ‘diṭṭhe diṭṭhamattaṃ bhavissatī’’’tiādinā (udā. 10) nayena dhammaṃ desesi. So satthu dhammaṃ suṇantoyeva sabbāsave khepetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tāvadeva ca pana bhagavantaṃ pabbajjaṃ yāci, ‘‘paripuṇṇaṃ te pattacīvara’’nti puṭṭho ‘‘na paripuṇṇa’’nti āha. Atha naṃ satthā ‘‘tena hi pattacīvaraṃ pariyesāhī’’ti vatvā pakkāmi.

‘‘So kira vīsati vassasahassāni samaṇadhammaṃ karonto ‘bhikkhunā nāma attanā paccaye labhitvā aññaṃ anoloketvā sayameva paribhuñjituṃ vaṭṭatī’ti ekabhikkhussāpi pattena vā cīvarena vā saṅgahaṃ na akāsi, tenassa iddhimayapattacīvaraṃ na upajjissatī’’ti ñatvā ehibhikkhubhāvena pabbajjaṃ na adāsi. Tampi pattacīvaraṃ pariyesamānameva ekā yakkhinī dhenurūpena āgantvā uramhi paharitvā jīvitakkhayaṃ pāpesi. Satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ nikkhanto bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā bhikkhū āṇāpesi, ‘‘bhikkhave, ekasmiṃ gehadvāre ṭhatvā mañcakaṃ āharāpetvā imaṃ sarīraṃ nagarato nīharitvā jhāpetvā thūpaṃ karothā’’ti. Bhikkhū tathā kariṃsu, katvā ca pana vihāraṃ gantvā satthāraṃ upasaṅkamitvā attanā katakiccaṃ ārocetvā tassa abhisamparāyaṃ pucchiṃsu. Atha nesaṃ bhagavā tassa parinibbutabhāvaṃ ācikkhitvā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ yadidaṃ bāhiyo dārucīriyo’’ti (a. ni. 1.216) etadagge ṭhapesi. Atha naṃ bhikkhū pucchiṃsu – ‘‘bhante, tumhe ‘bāhiyo arahattaṃ patto’ti vadetha, kadā so arahattaṃ patto’’ti? ‘‘Mama dhammaṃ sutakāle, bhikkhave’’ti. ‘‘Kadā panassa, bhante, tumhehi dhammo kathito’’ti? ‘‘Piṇḍāya carantena antaravīthiyaṃ ṭhatvā’’ti. ‘‘Appamattako hi, bhante, tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo kathaṃ so tāvattakena visesaṃ nibbattesī’’ti, atha ne satthā ‘‘kiṃ, bhikkhave, mama dhammaṃ ‘appaṃ vā bahuṃ vā’ti mā pamāṇaṃ gaṇhatha. Anekānipi hi gāthāsahassāni anatthanissitāni na seyyo, atthanissitaṃ pana ekampi gāthāpadaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

101.

‘‘Sahassamapi ce gāthā, anatthapadasaṃhitā;

Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammatī’’ti.

Tattha ekaṃ gāthāpadaṃ seyyoti ‘‘appamādo amatapadaṃ…pe… yathā mayā’’ti (dha. pa. 21) evarūpā ekā gāthāpi seyyoti attho. Sesaṃ purimanayeneva veditabbaṃ.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Bāhiyadārucīriyattheravatthu dutiyaṃ.

3. Kuṇḍalakesittherīvatthu

Yo ca gāthāsataṃ bhāseti imaṃ dhammadesanaṃ satthā jetavane viharanto kuṇḍalakesiṃ ārabbha kathesi.

Rājagahe kira ekā seṭṭhidhītā soḷasavassuddesikā abhirūpā ahosi dassanīyā pāsādikā. Tasmiñca vaye ṭhitā nāriyo purisajjhāsayā honti purisalolā. Atha naṃ mātāpitaro sattabhūmikassa pāsādassa uparimatale sirigabbhe nivāsāpesuṃ. Ekamevassā dāsiṃ paricārikaṃ adaṃsu. Athekaṃ kulaputtaṃ corakammaṃ karontaṃ gahetvā pacchābāhaṃ bandhitvā catukke catukke kasāhi paharitvā āghātanaṃ nayiṃsu. Seṭṭhidhītā mahājanassa saddaṃ sutvā ‘‘kiṃ nu kho eta’’nti pāsādatale ṭhatvā olokentī taṃ disvā paṭibaddhacittā hutvā taṃ patthayamānā āhāraṃ paṭikkhipitvā mañcake nipajji. Atha naṃ mātā pucchi – ‘‘kiṃ idaṃ, ammā’’ti? ‘‘Sace etaṃ ‘coro’ti gahetvā niyyamānaṃ purisaṃ labhissāmi, jīvissāmi. No ce labhissāmi, jīvitaṃ me natthi, idheva marissāmī’’ti. ‘‘Amma, mā evaṃ kari, amhākaṃ jātiyā ca gottena ca bhogena ca sadisaṃ aññaṃ sāmikaṃ labhissasī’’ti. ‘‘Mayhaṃ aññena kiccaṃ natthi, imaṃ alabhamānā marissāmī’’ti. Mātā dhītaraṃ saññāpetuṃ asakkontī pituno ārocesi. Sopi naṃ saññāpetuṃ asakkonto ‘‘kiṃ sakkā kātu’’nti cintetvā taṃ coraṃ gahetvā gacchantassa rājapurisassa sahassabhaṇḍikaṃ pesesi – ‘‘imaṃ gahetvā etaṃ purisaṃ mayhaṃ dehī’’ti. So ‘‘sādhū’’ti kahāpaṇe gahetvā taṃ muñcitvā aññaṃ māretvā ‘‘mārito, deva, coro’’ti rañño ārocesi. Seṭṭhipi tassa dhītaraṃ adāsi.

Sā tato paṭṭhāya ‘‘sāmikaṃ ārādhessāmī’’ti sabbābharaṇapaṭimaṇḍitā sayameva tassa yāguādīni saṃvidahati, coro katipāhaccayena cintesi – ‘‘kadā nu kho imaṃ māretvā etissā ābharaṇāni gahetvā ekasmiṃ surāgehe vikkiṇitvā khādituṃ labhissāmī’’ti? So ‘‘attheko upāyo’’ti cintetvā āhāraṃ paṭikkhipitvā mañcake nipajji, atha naṃ sā upasaṅkamitvā ‘‘kiṃ te, sāmi, rujjatī’’ti pucchi. ‘‘Na kiñci me, bhaddeti, kacci pana me mātāpitaro tuyhaṃ kuddhā’’ti? ‘‘Na kujjhanti, bhadde’’ti. Atha ‘‘kiṃ nāmeta’’nti? ‘‘Bhadde, ahaṃ taṃ divasaṃ bandhitvā niyyamāno corapapāte adhivatthāya devatāya balikammaṃ paṭissuṇitvā jīvitaṃ labhiṃ, tvampi mayā tassā eva ānubhāvena laddhā, ‘taṃ me devatāya balikammaṃ ṭhapita’nti cintemi, bhadde’’ti. ‘‘Sāmi, mā cintayi, karissāmi balikammaṃ, vadehi, kenattho’’ti? ‘‘Appodakamadhupāyasena ca lājapañcamakapupphehi cā’’ti. ‘‘Sādhu, sāmi, ahaṃ paṭiyādessāmī’’ti sā sabbaṃ balikammaṃ paṭiyādetvā ‘‘ehi, sāmi, gacchāmā’’ti āha. ‘‘Tena hi, bhadde, tava ñātake nivattetvā mahagghāni vatthābharaṇāni gahetvā attānaṃ alaṅkarohi, hasantā kīḷantā sukhaṃ gamissāmā’’ti. Sā tathā akāsi.

Atha naṃ so pabbatapādaṃ gatakāle āha – ‘‘bhadde, ito paraṃ ubhova janā gamissāma, sesajanaṃ yānakena saddhiṃ nivattāpetvā balikammabhājanaṃ sayaṃ ukkhipitvā gaṇhāhī’’ti. Sā tathā akāsi. Coro taṃ gahetvā corapapātapabbataṃ abhiruhi. Tassa hi ekena passena manussā abhiruhanti, ekaṃ passaṃ chinnapapātaṃ. Pabbatamatthake ṭhitā tena passena core pātenti. Te khaṇḍākhaṇḍaṃ hutvā bhūmiyaṃ patanti. Tasmā ‘‘corapapāto’’ti vuccati. Sā tassa pabbatassa matthake ṭhatvā ‘‘balikammaṃ te, sāmi, karohī’’ti āha. So tuṇhī ahosi. Puna tāya ‘‘kasmā, sāmi, tuṇhībhūtosī’’ti vutte taṃ āha – ‘‘na mayhaṃ balikammenattho, vañcetvā pana taṃ ādāya āgatomhī’’ti. ‘‘Kiṃ kāraṇā, sāmī’’ti? ‘‘Taṃ māretvā tava ābharaṇāni gahetvā palāyanatthāyā’’ti. Sā maraṇabhayatajjitā āha – ‘‘sāmi, ahañca ābharaṇāni ca tava santakāneva, kasmā evaṃ vadesī’’ti? So, ‘‘mā evaṃ karohī’’ti, punappunaṃ yāciyamānopi ‘‘māremi evā’’ti āha. ‘‘Evaṃ sante kiṃ te mama maraṇena? Imāni ābharaṇāni gahetvā mayhaṃ jīvitaṃ dehi, ito paṭṭhāya maṃ ‘matā’ti dhārehi, dāsī vā te hutvā kammaṃ karissāmī’’ti vatvā imaṃ gāthamāha –

‘‘Idaṃ suvaṇṇakeyūraṃ, muttā veḷuriyā bahū;

Sabbaṃ harassu bhaddante, maṃ ca dāsīti sāvayā’’ti. (apa. therī 2.3.27);

Taṃ sutvā coro ‘‘evaṃ kate tvaṃ gantvā mātāpitūnaṃ ācikkhissasi, māressāmiyeva, mā tvaṃ bāḷhaṃ paridevasī’’ti vatvā imaṃ gāthamāha –

‘‘Mā bāḷhaṃ paridevesi, khippaṃ bandhāhi bhaṇḍikaṃ;

Na tuyhaṃ jīvitaṃ atthi, sabbaṃ gaṇhāmi bhaṇḍaka’’nti. –

cintesi – ‘‘aho idaṃ kammaṃ bhāriyaṃ. Paññā nāma na pacitvā khādanatthāya katā, atha kho vicāraṇatthāya katā, jānissāmissa kattabba’’nti, atha naṃ āha – ‘‘sāmi, yadā tvaṃ ‘coro’ti gahetvā nīyasi, tadāhaṃ mātāpitūnaṃ ācikkhiṃ, te sahassaṃ vissajjetvā taṃ āharāpetvā gehe kariṃsu. Tato paṭṭhāya ahaṃ tuyhaṃ upakārikā, ajja me sudiṭṭhaṃ katvā attānaṃ vandituṃ dehī’’ti. So ‘‘sādhu, bhadde, sudiṭṭhaṃ katvā vandāhī’’ti vatvā pabbatante aṭṭhāsi. Atha naṃ sā tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā, ‘‘sāmi, idaṃ te pacchimadassanaṃ, idāni tuyhaṃ vā mama dassanaṃ, mayhaṃ vā tava dassanaṃ natthī’’ti purato ca pacchato ca āliṅgitvā pamattaṃ hutvā pabbatante ṭhitaṃ piṭṭhipasse ṭhatvā ekena hatthena khandhe gahetvā ekena piṭṭhikacchāya gahetvā pabbatapapāte khipi. So pabbatakucchiyaṃ paṭihato khaṇḍākhaṇḍikaṃ hutvā bhūmiyaṃ pati. Corapapātamatthake adhivatthā devatā tesaṃ dvinnampi kiriyaṃ disvā tassā itthiyā sādhukāraṃ datvā imaṃ gāthamāha –

‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā’’ti. (apa. therī 2.3.31);

Sāpi coraṃ papāte khipitvā cintesi – ‘‘sacāhaṃ gehaṃ gamissāmi, ‘sāmiko te kuhi’nti pucchissanti, sacāhaṃ evaṃ puṭṭhā ‘mārito me’ti vakkhāmi, ‘dubbinīte sahassaṃ datvā taṃ āharāpetvā idāni naṃ māresī’ti maṃ mukhasattīhi vijjhissanti, ‘ābharaṇatthāya so maṃ māretukāmo ahosī’ti vuttepi na saddahissanti, alaṃ me gehenā’’ti tatthevābharaṇāni chaḍḍetvā araññaṃ pavisitvā anupubbena vicarantī ekaṃ paribbājakānaṃ assamaṃ patvā vanditvā ‘‘mayhaṃ, bhante, tumhākaṃ santike pabbajjaṃ dethā’’ti āha. Atha naṃ pabbājesuṃ. Sā pabbajitvāva pucchi – ‘‘bhante, tumhākaṃ pabbajjāya kiṃ uttama’’nti? ‘‘Bhadde, dasasu vā kasiṇesu parikammaṃ katvā jhānaṃ nibbattetabbaṃ, vādasahassaṃ vā uggaṇhitabbaṃ, ayaṃ amhākaṃ pabbajjāya uttamattho’’ti. ‘‘Jhānaṃ tāva nibbattetuṃ ahaṃ na sakkhissāmi, vādasahassaṃ pana uggaṇhissāmi, ayyā’’ti. Atha naṃ te vādasahassaṃ uggaṇhāpetvā ‘‘uggahitaṃ te sippaṃ, idāni tvaṃ jambudīpatale vicaritvā attanā saddhiṃ pañhaṃ kathetuṃ samatthaṃ olokehī’’ti tassa hatthe jambusākhaṃ datvā uyyojesuṃ – ‘‘gaccha, bhadde, sace koci gihibhūto tayā saddhiṃ pañhaṃ kathetuṃ sakkoti, tasseva pādaparicārikā bhavāhi, sace pabbajito sakkoti, tassa santike pabbajāhī’’ti.

Sā nāmena jambuparibbājikā nāma hutvā tato nikkhamitvā diṭṭhe diṭṭhe pañhaṃ pucchantī vicarati. Tāya saddhiṃ kathetuṃ samattho nāma nāhosi. ‘‘Ito jambuparibbājikā āgacchatī’’ti sutvāva manussā palāyanti. Sā gāmaṃ vā nigamaṃ vā bhikkhāya pavisantī gāmadvāre vālukarāsiṃ katvā tattha jambusākhaṃ ṭhapetvā ‘‘mayā saddhiṃ kathetuṃ samattho jambusākhaṃ maddatū’’ti vatvā gāmaṃ pāvisi. Taṃ ṭhānaṃ upasaṅkamituṃ samattho nāma nāhosi. Sāpi milātāya jambusākhāya aññaṃ jambusākhaṃ gaṇhāti, iminā nīhārena vicarantī sāvatthiṃ patvā gāmadvāre vālukarāsiṃ katvā jambusākhaṃ ṭhapetvā vuttanayeneva vatvā bhikkhāya pāvisi. Sambahulā gāmadārakā jambusākhaṃ parivāretvā aṭṭhaṃsu. Tadā sāriputtatthero piṇḍāya caritvā katabhattakicco nagarā nikkhanto te dārake jambusākhaṃ parivāretvā ṭhite disvā ‘‘kiṃ ida’’nti pucchi. Dārakā therassa taṃ pavattiṃ ācikkhiṃsu. ‘‘Tena hi dārakā imaṃ sākhaṃ maddathā’’ti. ‘‘Bhāyāma, bhante’’ti. ‘‘Ahaṃ pañhaṃ kathessāmi, maddatha tumhe’’ti. Te therassa vacanena sañjātussāhā tathā katvā maddantā jambusākhaṃ ukkhipiṃsu. Paribbājikā āgantvā te paribhāsitvā ‘‘tumhehi saddhiṃ mama pañhena kiccaṃ natthi, kasmā me sākhaṃ maddathā’’ti āha. ‘‘Ayyenamhā maddāpitā’’ti āhaṃsu. ‘‘Bhante, tumhehi me sākhā maddāpitā’’ti? ‘‘Āma, bhaginī’’ti. ‘‘Tena hi mayā saddhiṃ pañhaṃ kathethā’’ti. ‘‘Sādhu kathessāmī’’ti.

Sā vaḍḍhamānakacchāyāya pañhaṃ pucchituṃ therassa santikaṃ agamāsi, sakalanagaraṃ saṅkhubhi. ‘‘Dvinnaṃ paṇḍitānaṃ kathaṃ suṇissāmā’’ti nāgarā tāya saddhiṃyeva gantvā theraṃ vanditvā ekamantaṃ nisīdiṃsu. Paribbājikā theraṃ āha – ‘‘bhante, pucchāmi te pañha’’nti. ‘‘Puccha, bhaginī’’ti. Sā vādasahassaṃ pucchi, pucchitaṃ pucchitaṃ thero vissajjesi. Atha naṃ thero āha – ‘‘ettakā eva te pañhā, aññepi atthī’’ti? ‘‘Ettakā eva, bhante’’ti. ‘‘Tayā bahū pañhā puṭṭhā, mayampi ekaṃ pucchāma, vissajjissasi no’’ti? ‘‘Jānamānā vissajjissāmi pucchatha, bhante’’ti. Thero ‘‘ekaṃ nāma ki’’nti (khu. pā. 4.1) pañhaṃ pucchi. Sā ‘‘evaṃ nāmesa vissajjetabbo’’ti ajānantī ‘‘kiṃ nāmetaṃ, bhante’’ti pucchi. ‘‘Buddhapañho nāma, bhaginī’’ti. ‘‘Mayhampi taṃ detha, bhante’’ti. ‘‘Sace mādisā bhavissasi, dassāmī’’ti. ‘‘Tena hi maṃ pabbājethā’’ti. Thero bhikkhunīnaṃ ācikkhitvā pabbājesi. Sā pabbajitvā laddhūpasampadā kuṇḍalakesittherī nāma hutvā katipāhaccayeneva saha paṭisambhidāhi arahattaṃ pāpuṇi.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘kuṇḍalakesittheriyā dhammassavanañca bahuṃ natthi, pabbajitakiccañcassā matthakaṃ pattaṃ, ekena kira corena saddhiṃ mahāsaṅgāmaṃ katvā jinitvā āgatā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, mayā desitadhammaṃ ‘appaṃ vā bahuṃ vā’ti pamāṇaṃ mā gaṇhatha, anatthakaṃ padasatampi seyyo na hoti, dhammapadaṃ pana ekampi seyyova. Avasesacore jinantassa ca jayo nāma na hoti, ajjhattikakilesacore jinantasseva pana jayo nāma hotī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –

102.

‘‘Yo ca gāthāsataṃ bhāse, anatthapadasaṃhitā;

Ekaṃ dhammapadaṃ seyyo, yaṃ sutvā upasammati.

103.

‘‘Yo sahassaṃ sahassena, saṅgāme mānuse jine;

Ekañca jeyyamattānaṃ, sa ve saṅgāmajuttamo’’ti.

Tattha gāthāsatanti yo ca puggalo sataparicchedā bahūpi gāthā bhāseyyāti attho. Anatthapadasaṃhitāti ākāsavaṇṇanādivasena anatthakehi padehi saṃhitā. Dhammapadanti atthasādhakaṃ khandhādipaṭisaṃyuttaṃ, ‘‘cattārimāni paribbājakā dhammapadāni. Katamāni cattāri? Anabhijjhā paribbājakā dhammapadaṃ, abyāpādo paribbājakā dhammapadaṃ, sammāsati paribbājakā dhammapadaṃ, sammāsamādhi paribbājakā dhammapada’’nti (a. ni. 4.30) evaṃ vuttesu catūsu dhammapadesu ekampi dhammapadaṃ seyyo. Yo sahassaṃ sahassenāti yo eko saṅgāmayodho sahassena guṇitaṃ sahassaṃ mānuse ekasmiṃ saṅgāme jineyya, dasamanussasatasahassaṃ jinitvā jayaṃ āhareyya, ayampi saṅgāmajinataṃ uttamo pavaro nāma na hoti. Ekañca jeyyamattānanti yo rattiṭṭhānadivāṭṭhānesu ajjhattikakammaṭṭhānaṃ sammasanto attano lobhādikilesajayena attānaṃ jineyya. Sa ve saṅgāmajuttamoti so saṅgāmajinānaṃ uttamo pavaro saṅgāmasīsayodhoti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Kuṇḍalakesittherīvatthu tatiyaṃ.

4. Anatthapucchakabrāhmaṇavatthu

Attā haveti imaṃ dhammadesanaṃ satthā jetavane viharanto anatthapucchakaṃ brāhmaṇaṃ ārabbha kathesi.

So kira brāhmaṇo ‘‘kiṃ nu kho sammāsambuddho atthameva jānāti, udāhu anatthampi, pucchissāmi na’’nti satthāraṃ upasaṅkamitvā pucchi – ‘‘bhante, tumhe atthameva jānātha maññe, no anattha’’nti? ‘‘Atthañcāhaṃ, brāhmaṇa, jānāmi anatthañcā’’ti. ‘‘Tena hi me anatthaṃ kathethā’’ti. Athassa satthā imaṃ gāthamāha –

‘‘Ussūraseyyaṃ ālasyaṃ, caṇḍikkaṃ dīghasoṇḍiyaṃ;

Ekassaddhānagamanaṃ paradārūpasevanaṃ;

Etaṃ brāhmaṇa sevassu, anatthaṃ te bhavissatī’’ti.

Taṃ sutvā brāhmaṇo sādhukāramadāsi ‘‘sādhu sādhu, gaṇācariya, gaṇajeṭṭhaka, tumhe atthañca jānātha anatthañcā’’ti. ‘‘Evaṃ kho, brāhmaṇa, atthānatthajānanako nāma mayā sadiso natthī’’ti. Athassa satthā ajjhāsayaṃ upadhāretvā, ‘‘brāhmaṇa, kena kammena jīvasī’’ti pucchi. ‘‘Jūtakammena, bho gotamā’’ti. ‘‘Kiṃ pana te jayo hoti parājayo’’ti. ‘‘Jayopi hoti parājayopī’’ti vutte, ‘‘brāhmaṇa, appamattako esa, paraṃ jinantassa jayo nāma na seyyo. Yo pana kilesajayena attānaṃ jināti, tassa jayo seyyo. Na hi taṃ jayaṃ koci apajayaṃ kātuṃ sakkotī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –

104.

‘‘Attā have jitaṃ seyyo, yā cāyaṃ itarā pajā;

Attadantassa posassa, niccaṃ saññatacārino.

105.

‘‘Neva devo na gandhabbo, na māro saha brahmunā;

Jitaṃ apajitaṃ kayirā, tathārūpassa jantuno’’ti.

Tattha haveti nipāto. Jitanti liṅgavipallāso, attano kilesajayena attā jito seyyoti attho. Yā cāyaṃ itarā pajāti yā panāyaṃ avasesā pajā jūtena vā dhanaharaṇena vā saṅgāmena vā balābhibhavena vā jitā bhaveyya, taṃ jinantena yaṃ jitaṃ, na taṃ seyyoti attho. Kasmā pana tadeva jitaṃ seyyo, idaṃ na seyyoti? Yasmā attadantassa…pe… tathārūpassa jantunoti. Idaṃ vuttaṃ hoti – yasmā hi yvāyaṃ nikkilesatāya attadanto poso, tassa attadantassa kāyādīhi niccaṃ saññatacārino evarūpassa imehi kāyasaññamādīhi saññatassa jantuno devogandhabbomārobrahmunā saha uṭṭhahitvā ‘‘ahamassa jitaṃ apajitaṃ karissāmi, maggabhāvanāya pahīne kilese puna uppādessāmī’’ti ghaṭentopi vāyamantopi yathā dhanādīhi parājito pakkhantaro hutvā itarena jitaṃ puna jinanto apajitaṃ kareyya, ‘‘evaṃ apajitaṃ kātuṃ neva sakkuṇeyyā’’ti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Anatthapucchakabrāhmaṇavatthu catutthaṃ.

5. Sāriputtattherassa mātulabrāhmaṇavatthu

Māse māseti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattherassa mātulabrāhmaṇaṃ ārabbha kathesi.

Thero kira tassa santikaṃ gantvā āha – ‘‘kiṃ nu kho, brāhmaṇa, kiñcideva kusalaṃ karosī’’ti? ‘‘Karomi, bhante’’ti. ‘‘Kiṃ karosī’’ti? ‘‘Māse māse sahassapariccāgena dānaṃ dammī’’ti. ‘‘Kassa desī’’ti? ‘‘Nigaṇṭhānaṃ, bhante’’ti. ‘‘Kiṃ patthayanto’’ti? ‘‘Brahmalokaṃ, bhante’’ti. ‘‘Kiṃ pana brahmalokassa ayaṃ maggo’’ti? ‘‘Āma, bhante’’ti. ‘‘Ko evamāhā’’ti? ‘‘Ācariyehi me kathitaṃ, bhante’’ti. ‘‘No tvaṃ brahmalokassa maggaṃ jānāsi, nāpi te ācariyā, satthāva eko jānāti, ehi, brāhmaṇa, brahmalokassa te maggaṃ kathāpessāmī’’ti taṃ ādāya satthu santikaṃ netvā, ‘‘bhante, ayaṃ brāhmaṇo evamāhā’’ti, ‘‘taṃ pavattiṃ ārocetvā sādhu vatassa brahmalokassa maggaṃ kathethā’’ti. Satthā ‘‘evaṃ kira, brāhmaṇā’’ti pucchitvā ‘‘āma, bho gotamā’’ti vutte, ‘‘brāhmaṇa, tayā evaṃ dadamānena vassasataṃ dinnadānatopi muhuttamattaṃ pasannacittena mama sāvakassa olokanaṃ vā kaṭacchubhikkhāmattadānaṃ vā mahapphalatara’’nti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

106.

‘‘Māse māse sahassena, yo yajetha sataṃ samaṃ;

Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;

Sāyeva pūjanā seyyo, yañce vassasataṃ huta’’nti.

Tattha sahassenāhi sahassapariccāgena. Yo yajetha sataṃ samanti yo vassasataṃ māse māse sahassaṃ pariccajanto lokiyamahājanassa dānaṃ dadeyya, ekañca bhāvitattānanti yo pana ekaṃ sīlādiguṇavisesena vaḍḍhitaattānaṃ heṭṭhimakoṭiyā sotāpannaṃ, uparimakoṭiyā khīṇāsavaṃ gharadvāraṃ sampattaṃ kaṭacchubhikkhādānavasena vā yāpanamattaāhāradānavasena vā thūlasāṭakadānamattena vā pūjeyya. Yaṃ itarena vassasataṃ hutaṃ. Tato sāyeva pūjanā seyyo. Seṭṭho uttamoti atthoti.

Desanāvasāne so brāhmaṇo sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāriputtattherassa mātulabrāhmaṇavatthu pañcamaṃ.

6. Sāriputtattherassa bhāgineyyavatthu

Yo ca vassasataṃ jantūti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattherassa bhāgineyyaṃ ārabbha kathesi.

Tampi hi thero upasaṅkamitvā āha – ‘‘kiṃ, brāhmaṇa, kusalaṃ karosī’’ti? ‘‘Āma, bhante’’ti. ‘‘Kiṃ karosī’’ti? ‘‘Māse māse ekaṃ ekaṃ pasuṃ ghātetvā aggiṃ paricarāmī’’ti. ‘‘Kimatthaṃ evaṃ karosī’’ti? ‘‘Brahmalokamaggo kireso’’ti. ‘‘Kenevaṃ kathita’’nti? ‘‘Ācariyehi me, bhante’’ti. ‘‘Neva tvaṃ brahmalokassa maggaṃ jānāsi, nāpi te ācariyā, ehi, satthu santikaṃ gamissāmā’’ti taṃ satthu santikaṃ netvā taṃ pavattiṃ ārocetvā ‘‘imassa, bhante, brahmalokassa maggaṃ kathethā’’ti āha. Satthā ‘‘evaṃ kirā’’ti pucchitvā ‘‘evaṃ, bho gotamā’’ti vutte, ‘‘brāhmaṇa, vassasatampi evaṃ aggiṃ paricarantassa tava aggipāricariyā mama sāvakassa taṅkhaṇamattaṃ pūjampi na pāpuṇātī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

107.

‘‘Yo ca vassasataṃ jantu, aggiṃ paricare vane;

Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;

Sāyeva pūjanā seyyo, yañce vassasataṃ huta’’nti.

Tattha jantūti sattādhivacanametaṃ. Aggiṃ paricare vaneti nippapañcabhāvapatthanāya vanaṃ pavisitvāpi tattha aggiṃ paricareyya. Sesaṃ purimasadisamevāti.

Desanāvasāne so brāhmaṇo sotāpattiphalaṃ pāpuṇi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāriputtattherassa bhāgineyyavatthu chaṭṭhaṃ.

7. Sāriputtattherassa sahāyakabrāhmaṇavatthu

Yaṃ kiñci yiṭṭhaṃ vāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattherassa sahāyakabrāhmaṇaṃ ārabbha kathesi.

Tampi hi thero upasaṅkamitvā ‘‘kiṃ, brāhmaṇa, kiñci kusalaṃ karosī’’ti pucchi. ‘‘Āma, bhante’’ti. ‘‘Kiṃ karosī’’ti? ‘‘Yiṭṭhayāgaṃ yajāmī’’ti. ‘‘Tadā kira taṃ yāgaṃ mahāpariccāgena yaja’’nti. Ito paraṃ thero purimanayeneva pucchitvā taṃ satthu santikaṃ netvā taṃ pavattiṃ ārocetvā ‘‘imassa, bhante, brahmalokassa maggaṃ kathethā’’ti āha. Satthā, ‘‘brāhmaṇa, evaṃ kirā’’ti pucchitvā ‘‘evaṃ, bho gotamā’’ti vutte, ‘‘brāhmaṇa, tayā saṃvaccharaṃ yiṭṭhayāgaṃ yajantena lokiyamahājanassa dinnadānaṃ pasannacittena mama sāvakānaṃ vandantānaṃ uppannakusalacetanāya catubhāgamattampi na agghatī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

108.

‘‘Yaṃ kiñci yiṭṭhaṃ va hutaṃ va loke,

Saṃvaccharaṃ yajetha puññapekkho;

Sabbampi taṃ na catubhāgameti,

Abhivādanā ujjugatesu seyyo’’ti.

Tattha yaṃ kiñcīti anavasesapariyādānavacanametaṃ. Yiṭṭhanti yebhuyyena maṅgalakiriyādivasesu dinnadānaṃ. Hutanti abhisaṅkharitvā kataṃ pāhunadānañceva, kammañca phalañca saddahitvā katadānañca. Saṃvaccharaṃ yajethāti ekasaṃvaccharaṃ nirantarameva vuttappakāraṃ dānaṃ sakalacakkavāḷepi lokiyamahājanassa dadeyya. Puññapekkhoti puññaṃ icchanto. Ujjugatesūti heṭṭhimakoṭiyā sotāpannesu uparimakoṭiyā khīṇāsavesu. Idaṃ vuttaṃ hoti – ‘‘evarūpesu pasannacittena sarīraṃ onamitvā vandantassa kusalacetanāya yaṃ phalaṃ, tato catubhāgampi sabbaṃ taṃ dānaṃ na agghati, tasmā ujugatesu abhivādanameva seyyo’’ti.

Desanāvasāne so brāhmaṇo sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāriputtattherassa sahāyakabrāhmaṇavatthu sattamaṃ.

8. Āyuvaḍḍhanakumāravatthu

Abhivādanasīlissāti imaṃ dhammadesanaṃ satthā dīghalaṅghikaṃ nissāya araññakuṭiyaṃ viharanto dīghāyukumāraṃ ārabbha kathesi.

Dīghalaṅghikanagaravāsino kira dve brāhmaṇā bāhirakapabbajjaṃ pabbajitvā aṭṭhacattālīsa vassāni tapacaraṇaṃ kariṃsu. Tesu eko ‘‘paveṇi me nassissati, vibbhamissāmī’’ti cintetvā attanā kataṃ tapaṃ paresaṃ vikkiṇitvā gosatena ceva kahāpaṇasatena ca saddhiṃ bhariyaṃ labhitvā kuṭumbaṃ saṇṭhapesi. Athassa bhariyā puttaṃ vijāyi. Itaro panassa sahāyako pavāsaṃ gantvā punadeva taṃ nagaraṃ paccāgami. So tassa āgatabhāvaṃ sutvā puttadāraṃ ādāya sahāyakassa dassanatthāya agamāsi. Gantvā puttaṃ mātu hatthe datvā sayaṃ tāva vandi, mātāpi puttaṃ pitu hatthe datvā vandi. So ‘‘dīghāyukā hothā’’ti āha, putte pana vandāpite tuṇhī ahosi. Atha naṃ ‘‘kasmā, bhante, amhehi vandite ‘dīghāyukā hothā’ti vatvā imassa vandanakāle kiñci na vadethā’’ti āha. ‘‘Imasseko antarāyo atthi, brāhmaṇā’’ti. ‘‘Kittakaṃ jīvissati, bhante’’ti? ‘‘Sattāhaṃ, brāhmaṇā’’ti. ‘‘Paṭibāhanakāraṇaṃ atthi, bhante’’ti? ‘‘Nāhaṃ paṭibāhanakāraṇaṃ jānāmī’’ti. ‘‘Ko pana jāneyya, bhante’’ti? ‘‘Samaṇo gotamo jāneyya, tassa santikaṃ gantvā pucchāhī’’ti. ‘‘Tattha gacchanto tapaparihānito bhāyāmī’’ti. ‘‘Sace te puttasineho atthi, tapaparihāniṃ acintetvā tassa santikaṃ gantvā pucchāhī’’ti.

So satthu santikaṃ gantvā sayaṃ tāva vandi. Satthā ‘‘dīghāyuko hohī’’ti āha, pajāpatiyā vandanakālepi tassā tatheva vatvā puttassa vandāpanakāle tuṇhī ahosi. So purimanayeneva satthāraṃ pucchi, satthāpi tatheva byākāsi. So kira brāhmaṇo sabbaññutaññāṇaṃ apaṭivijjhitvāva attano mantaṃ sabbaññutaññāṇena saṃsandesi, paṭibāhanūpāyaṃ pana na jānāti. Brāhmaṇo satthāraṃ pucchi – ‘‘atthi pana, bhante, paṭibāhanūpāyo’’ti? ‘‘Bhaveyya, brāhmaṇā’’ti. ‘‘Kiṃ bhaveyyā’’ti? ‘‘Sace tvaṃ attano gehadvāre maṇḍapaṃ kāretvā tassa majjhe pīṭhikaṃ kāretvā taṃ parikkhipanto aṭṭha vā soḷasa vā āsanāni paññāpetvā tesu mama sāvake nisīdāpetvā sattāhaṃ nirantaraṃ parittaṃ kātuṃ sakkuṇeyyāsi, evamassa antarāyo nasseyyā’’ti. ‘‘Bho gotama, mayā maṇḍapādīni sakkā kātuṃ, tumhākaṃ pana sāvake kathaṃ lacchāmī’’ti? ‘‘Tayā ettake kate ahaṃ mama sāvake pahiṇissāmī’’ti. ‘‘Sādhu, bho gotamā’’ti so attano gehadvāre sabbaṃ kiccaṃ niṭṭhāpetvā satthu santikaṃ agamāsi. Satthā bhikkhū pahiṇi, te gantvā tattha nisīdiṃsu, dārakampi pīṭhikāyaṃ nipajjāpesuṃ, bhikkhū sattarattindivaṃ nirantaraṃ parittaṃ bhaṇiṃsu, sattame divase sāyaṃ satthā āgacchi. Tasmiṃ āgate sabbacakkavāḷadevatā sannipatiṃsu. Eko pana avaruddhako nāma yakkho dvādasa saṃvaccharāni vessavaṇaṃ upaṭṭhahitvā tassa santikā varaṃ labhanto ‘‘ito sattame divase imaṃ dārakaṃ gaṇheyyāsī’’ti labhi. Tasmā sopi āgantvā aṭṭhāsi.

Satthari pana tattha gate mahesakkhāsu devatāsu sannipatitāsu appesakkhā devatā osakkitvā osakkitvā okāsaṃ alabhamānā dvādasa yojanāni paṭikkamiṃsu. Avaruddhakopi tatheva paṭikkami, satthāpi sabbarattiṃ parittamakāsi. Sattāhe vītivatte avaruddhako dārakaṃ na labhi. Aṭṭhame pana divase aruṇe uggatamatte dārakaṃ ānetvā satthāraṃ vandāpesuṃ. Satthā ‘‘dīghāyuko hohī’’ti āha. ‘‘Kīvaciraṃ pana, bho gotama, dārako ṭhassatī’’ti? ‘‘Vīsavassasataṃ, brāhmaṇā’’ti. Athassa ‘‘āyuvaḍḍhanakumāro’’ti nāmaṃ kariṃsu. So vuddhimanvāya pañcahi upāsakasatehi parivuto vicari. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘passathāvuso, āyuvaḍḍhanakumārena kira sattame divase maritabbaṃ abhavissa, so idāni vīsavassasataṭṭhāyī hutvā pañcahi upāsakasatehi parivuto vicarati, atthi maññe imesaṃ sattānaṃ āyuvaḍḍhanakāraṇa’’nti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, na kevalaṃ āyuvaḍḍhanameva, ime pana sattā guṇavante vandantā abhivādentā catūhi kāraṇehi vaḍḍhanti, parissayato muccanti, yāvatāyukameva tiṭṭhantī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

109.

‘‘Abhivādanasīlissa, niccaṃ vuḍḍhāpacāyino;

Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ bala’’nti.

Tattha abhivādanasīlissāti vandanasīlissa, abhiṇhaṃ vandanakiccapasutassāti attho. Vuḍḍhāpacāyinoti gihissa vā tadahupabbajite daharasāmaṇerepi, pabbajitassa vā pana pabbajjāya vā upasampadāya vā vuḍḍhatare guṇavuḍḍhe apacāyamānassa, abhivādanena vā niccaṃ pūjentassāti attho. Cattāro dhammā vaḍḍhantīti āyumhi vaḍḍhamāne yattakaṃ kālaṃ taṃ vaḍḍhati, tattakaṃ itarepi vaḍḍhantiyeva. Yena hi paññāsavassaāyusaṃvattanikaṃ kusalaṃ kataṃ, pañcavīsativassakāle cassa jīvitantarāyo uppajjeyya, so abhivādanasīlatāya paṭippassambhati, so yāvatāyukameva tiṭṭhati, vaṇṇādayopissa āyunāva saddhiṃ vaḍḍhanti. Ito uttaripi eseva nayo. Anantarāyena pavattassāyuno vaḍḍhanaṃ nāma natthi.

Desanāvasāne āyuvaḍḍhanakumāro pañcahi upāsakasatehi saddhiṃ sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.

Āyuvaḍḍhanakumāravatthu aṭṭhamaṃ.

9. Saṃkiccasāmaṇeravatthu

Yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto saṃkiccasāmaṇeraṃ ārabbha kathesi.

Sāvatthiyaṃ kira tiṃsamattā kulaputtā satthu dhammakathaṃ sutvā sāsane uraṃ datvā pabbajiṃsu. Te upasampadāya pañcavassā hutvā satthāraṃ upasaṅkamitvā ganthadhuraṃ vipassanādhuranti dve dhurānīti sutvā ‘‘mayaṃ mahallakakāle pabbajitā’’ti ganthadhure ussāhaṃ akatvā vipassanādhuraṃ pūretukāmā yāva arahattā kammaṭṭhānaṃ kathāpetvā, ‘‘bhante, ekaṃ araññāyatanaṃ gamissāmā’’ti satthāraṃ āpucchiṃsu. Satthā ‘‘kataraṃ ṭhānaṃ gamissathā’’ti pucchitvā ‘‘asukaṃ nāmā’’ti vutte ‘‘tattha tesaṃ ekaṃ vighāsādaṃ nissāya bhayaṃ uppajjissati, tañca pana saṃkiccasāmaṇere gate vūpasamissati, atha nesaṃ pabbajitakiccaṃ pāripūriṃ gamissatī’’ti aññāsi.

Saṃkiccasāmaṇero nāma sāriputtattherassa sāmaṇero sattavassiko jātiyā. Tassa kira mātā sāvatthiyaṃ aḍḍhakulassa dhītā. Sā tasmiṃ kucchigate ekena byādhinā taṅkhaṇaññeva kālamakāsi. Tassā jhāpiyamānāya ṭhapetvā gabbhamaṃsaṃ sesaṃ jhāyi. Athassā gabbhamaṃsaṃ citakato otāretvā dvīsu tīsu ṭhānesu sūlehi vijjhiṃsu. Sūlakoṭi dārakassa akkhikoṭiṃ pahari. Evaṃ gabbhamaṃsaṃ vijjhitvā aṅgārarāsimhi khipitvā aṅgāreheva paṭicchādetvā pakkamiṃsu. Gabbhamaṃsaṃ jhāyi, aṅgāramatthake pana suvaṇṇabimbasadiso dārako padumagabbhe nipanno viya ahosi. Pacchimabhavikassa sattassa hi sinerunā otthariyamānassapi arahattaṃ appatvā jīvitakkhayo nāma natthi. Punadivase ‘‘citakaṃ nibbāpessāmā’’ti āgatā tathānipannaṃ dārakaṃ disvā acchariyabbhutacittajātā ‘‘kathañhi nāma ettakesu dārūsu khīyamānesu sakalasarīre jhāpiyamāne dārako na jhāyi, kiṃ nu kho bhavissatī’’ti dārakaṃ ādāya antogāmaṃ gantvā nemittake pucchiṃsu. Nemittakā ‘‘sace ayaṃ dārako agāraṃ ajjhāvassissati, yāva sattamā kulaparivaṭṭā ñātakā duggatā bhavissanti? Sace pabbajissati, pañcahi samaṇasatehi parivuto vicarissatī’’ti āhaṃsu. Tassa saṅkunā akkhikoṭiyā bhinnattā saṃkiccanti nāmaṃ kariṃsu. So aparena samayena saṃkiccoti paññāyi. Atha naṃ ñātakā ‘‘hotu, vaḍḍhitakāle amhākaṃ ayyassa sāriputtassa santike pabbājessāmā’’ti posiṃsu. So sattavassikakāle ‘‘tava mātukucchiyaṃ vasanakāle mātā te kālamakāsi, tassā sarīre jhāpiyamānepi tvaṃ na jhāyī’’ti kumārakānaṃ kathaṃ sutvā ‘‘ahaṃ kira evarūpā bhayā mutto, kiṃ me gharāvāsena, pabbajissāmī’’ti ñātakānaṃ ārocesi. Te ‘‘sādhu, tātā’’ti sāriputtattherassa santikaṃ netvā, ‘‘bhante, imaṃ pabbājethā’’ti adaṃsu. Thero tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Ayaṃ saṃkiccasāmaṇero nāma.

Satthā ‘‘etasmiṃ gate taṃ bhayaṃ vūpasamissati, atha nesaṃ pabbajitakiccaṃ pāripūriṃ gamissatī’’ti ñatvā, ‘‘bhikkhave, tumhākaṃ jeṭṭhabhātikaṃ sāriputtattheraṃ oloketvā gacchathā’’ti āha. Te ‘‘sādhū’’ti vatvā therassa santikaṃ gantvā ‘‘kiṃ, āvuso’’ti vutte mayaṃ satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitukāmā hutvā āpucchimhā, atha no satthā evamāha – ‘‘tumhākaṃ jeṭṭhabhātikaṃ oloketvā gacchathā’’ti? ‘‘Tenamhā idhāgatā’’ti. Thero ‘‘satthārā ime ekaṃ kāraṇaṃ disvā idha pahitā bhavissanti, kiṃ nu kho eta’’nti āvajjento tamatthaṃ ñatvā āha – ‘‘atthi pana vo, āvuso, sāmaṇero’’ti? ‘‘Natthi, āvuso’’ti. ‘‘Sace natthi, imaṃ saṃkiccasāmaṇeraṃ gahetvā gacchathā’’ti. ‘‘Alaṃ, āvuso, sāmaṇeraṃ nissāya no palibodho bhavissati, kiṃ araññe vasantānaṃ sāmaṇerenā’’ti? ‘‘Nāvuso, imaṃ nissāya tumhākaṃ palibodho, apica kho pana tumhe nissāya imassa palibodho bhavissati. Satthāpi tumhe mama santikaṃ pahiṇanto tumhehi saddhiṃ sāmaṇerassa pahiṇanaṃ paccāsīsanto pahiṇi, imaṃ gahetvā gacchathā’’ti. Te ‘‘sādhū’’ti adhivāsetvā sāmaṇerena saddhiṃ ekatiṃsa janā theraṃ apaloketvā vihārā nikkhamma cārikaṃ carantā vīsayojanasatamatthake ekaṃ sahassakulaṃ gāmaṃ pāpuṇiṃsu.

Manussā te disvā pasannacittā sakkaccaṃ parivisitvā, ‘‘bhante, kattha gamissathā’’ti pucchitvā ‘‘yathāphāsukaṭṭhānaṃ, āvuso’’ti vutte pādamūle nipajjitvā ‘‘mayaṃ, bhante, ayyesu imaṃ ṭhānaṃ nissāya antovassaṃ vasantesu pañcasīlaṃ samādāya uposathakammaṃ karissāmā’’ti yāciṃsu. Therā adhivāsesuṃ. Atha nesaṃ manussā rattiṭṭhānadivāṭṭhānacaṅkamanapaṇṇasālāyo saṃvidahitvā ‘‘ajja mayaṃ, sve maya’’nti ussāhappattā upaṭṭhānamakaṃsu. Therā vassūpanāyikadivase katikavattaṃ kariṃsu, ‘‘āvuso, amhehi dharamānakabuddhassa santike kammaṭṭhānaṃ gahitaṃ, na kho pana sakkā aññatra paṭipattisampadāya buddhe ārādhetuṃ, amhākañca apāyadvārāni vivaṭāneva, tasmā aññatra pāto bhikkhācāravelaṃ, sāyaṃ therūpaṭṭhānavelañca sesakāle dve ekaṭṭhāne na bhavissāma, yassa aphāsukaṃ bhavissati, tena ghaṇḍiyā pahaṭāya tassa santikaṃ gantvā bhesajjaṃ karissāma, ito aññasmiṃ rattibhāge vā divasabhāge vā appamattā kammaṭṭhānamanuyuñjissāmā’’ti.

Tesu evaṃ katikaṃ katvā viharantesu eko duggatapuriso dhītaraṃ upanissāya jīvanto tasmiṃ ṭhāne dubbhikkhe uppanne aparaṃ dhītaraṃ upanissāya jīvitukāmo maggaṃ paṭipajji. Therāpi gāme piṇḍāya caritvā vasanaṭṭhānaṃ āgacchantā antarāmagge ekissā nadiyā nhatvā vālukapuline nisīditvā bhattakiccaṃ kariṃsu. Tasmiṃ khaṇe so puriso taṃ ṭhānaṃ patvā ekamantaṃ aṭṭhāsi. Atha naṃ therā ‘‘kahaṃ gacchasī’’ti pucchiṃsu. So tamatthaṃ ārocesi. Therā tasmiṃ kāruññaṃ uppādetvā, ‘‘upāsaka, ativiya chātosi, gaccha, paṇṇaṃ āhara, ekamekaṃ te bhattapiṇḍaṃ dassāmā’’ti vatvā tena paṇṇe āhaṭe attanā attanā bhuñjananiyāmeneva sūpabyañjanehi sannahitvā ekamekaṃ piṇḍaṃ adaṃsu. Etadeva kira vattaṃ, yaṃ bhojanakāle āgatassa bhattaṃ dadamānena bhikkhunā aggabhattaṃ adatvā attanā bhuñjananiyāmeneva thokaṃ vā bahuṃ vā dātabbaṃ. Tasmā tepi tathā adaṃsu. So katabhattakicco there vanditvā pucchi – ‘‘kiṃ, bhante, ayyā, kenaci nimantitā’’ti? ‘‘Natthi, upāsaka, nimantanaṃ, manussā devasikaṃ evarūpameva āhāraṃ dentī’’ti. So cintesi – ‘‘mayaṃ niccakālaṃ uṭṭhāya samuṭṭhāya kammaṃ karontāpi evarūpaṃ āhāraṃ laddhuṃ na sakkoma, kiṃ me aññattha gatena, imesaṃ santikeyeva jīvissāmī’’ti. Atha ne āha – ‘‘ahaṃ vattapaṭivattaṃ katvā ayyānaṃ santike vasituṃ icchāmī’’ti. ‘‘Sādhu, upāsakā’’ti. So tehi saddhiṃ tesaṃ vasanaṭṭhānaṃ gantvā sādhukaṃ vattapaṭivattaṃ karonto bhikkhū ativiya ārādhetvā dvemāsaccayena dhītaraṃ daṭṭhukāmo hutvā ‘‘sace, ayye, āpucchissāmi, na maṃ vissajjissanti, anāpucchā gamissāmī’’ti tesaṃ anācikkhitvāva nikkhami. Ettakameva kirassa oḷārikaṃ khalitaṃ ahosi, yaṃ bhikkhūnaṃ anārocetvā pakkāmi.

Tassa pana gamanamagge ekā aṭavī atthi. Tattha pañcasatānaṃ corānaṃ ‘‘yo imaṃ aṭaviṃ pavisati, taṃ māretvā tassa maṃsalohitena tuyhaṃ balikammaṃ karissāmā’’ti devatāya āyācanaṃ katvā vasantānaṃ sattamo divaso hoti. Tasmā sattame divase corajeṭṭhako rukkhaṃ āruyha olokento taṃ āgacchantaṃ disvā corānaṃ saññamadāsi. Te tassa aṭavimajjhaṃ paviṭṭhabhāvaṃ ñatvā parikkhipitvā taṃ gaṇhitvā gāḷhabandhanaṃ katvā araṇisahitena aggiṃ nibbattetvā dārūni saṅkaḍḍhitvā mahantaṃ aggikkhandhaṃ katvā sūlāni tacchiṃsu. So tesaṃ taṃ kiriyaṃ disvā, ‘‘sāmi, imasmiṃ ṭhāne neva sūkarā, na migādayo dissanti, kiṃ kāraṇā idaṃ karothā’’ti pucchi. ‘‘Taṃ māretvā tava maṃsalohitena devatāya balikammaṃ karissāmā’’ti. So maraṇabhayatajjito bhikkhūnaṃ taṃ upakāraṃ acintetvā kevalaṃ attano jīvitameva rakkhamāno evamāha – ‘‘sāmi, ahaṃ vighāsādo, ucchiṭṭhabhattaṃ bhuñjitvā vaḍḍhito, vighāsādo nāma kāḷakaṇṇiko, ayyā pana yato tato nikkhamitvā pabbajitāpi khattiyāva, asukasmiṃ ṭhāne ekatiṃsa bhikkhū vasanti, te māretvā balikammaṃ karotha, ativiya vo devatā tussissatī’’ti. Taṃ sutvā corā ‘‘bhaddakaṃ esa vadeti, kiṃ iminā kāḷakaṇṇinā, khattiye māretvā balikammaṃ karissāmā’’ti cintetvā ‘‘ehi, nesaṃ vasanaṭṭhānaṃ dassehī’’ti tameva maggadesakaṃ katvā taṃ ṭhānaṃ patvā vihāramajjhe bhikkhū adisvā ‘‘kahaṃ bhikkhū’’ti naṃ pucchiṃsu. So dve māse vasitattā tesaṃ katikavattaṃ jānanto evamāha – ‘‘attano divāṭṭhānarattiṭṭhānesu nisinnā, etaṃ ghaṇḍiṃ paharatha, ghaṇḍisaddena sannipatissantī’’ti. Corajeṭṭhako ghaṇḍiṃ pahari.

Bhikkhū ghaṇḍisaddaṃ sutvā ‘‘akāle ghaṇḍi pahaṭā, kassaci aphāsukaṃ bhavissatī’’ti āgantvā vihāramajjhe paṭipāṭiyā paññattesu pāsāṇaphalakesu nisīdiṃsu. Saṅghatthero core oloketvā pucchi – ‘‘upāsakā kenāyaṃ ghaṇḍi pahaṭā’’ti? Corajeṭṭhako āha – ‘‘mayā, bhante’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Amhehi aṭavidevatāya āyācitaṃ atthi, tassā balikammakaraṇatthāya ekaṃ bhikkhuṃ gahetvā gamissāmā’’ti. Taṃ sutvā mahāthero bhikkhū āha – ‘‘āvuso, bhātikānaṃ uppannakiccaṃ nāma jeṭṭhabhātikena nittharitabbaṃ, ahaṃ attano jīvitaṃ tumhākaṃ pariccajitvā imehi saddhiṃ gamissāmi, mā sabbesaṃ antarāyo hotu, appamattā samaṇadhammaṃ karothā’’ti. Anuthero āha – ‘‘bhante, jeṭṭhabhātu kiccaṃ nāma kaniṭṭhassa bhāro, ahaṃ gamissāmi, tumhe appamattā hothā’’ti. Iminā upāyena ‘‘ahameva ahamevā’’ti vatvā paṭipāṭiyā tiṃsapi janā uṭṭhahiṃsu, evaṃ te neva ekissā mātuyā puttā, na ekassa pituno, nāpi vītarāgā, atha ca pana avasesānaṃ atthāya paṭipāṭiyā jīvitaṃ pariccajiṃsu. Tesu ekopi ‘‘tvaṃ yāhī’’ti vattuṃ samattho nāma nāhosi.

Saṃkiccasāmaṇero tesaṃ kathaṃ sutvā, ‘‘bhante, tumhe tiṭṭhatha, ahaṃ tumhākaṃ jīvitaṃ pariccajitvā gamissāmī’’ti āha. Te āhaṃsu – ‘‘āvuso, mayaṃ sabbe ekato māriyamānāpi taṃ ekakaṃ na vissajjessāmā’’ti. ‘‘Kiṃ kāraṇā, bhante’’ti? ‘‘‘Āvuso, tvaṃ dhammasenāpatisāriputtattherassa sāmaṇero, sace taṃ vissajjessāma, sāmaṇeraṃ me ādāya gantvā corānaṃ niyyādiṃsū’ti thero no garahissati, taṃ nindaṃ nittharituṃ na sakkhissāma, tena taṃ na vissajjessāmā’’ti. ‘‘Bhante, sammāsambuddho tumhe mama upajjhāyassa santikaṃ pahiṇantopi, mama upajjhāyo maṃ tumhehi saddhiṃ pahiṇantopi idameva kāraṇaṃ disvā pahiṇi, tiṭṭhatha tumhe, ahameva gamissāmī’’ti so tiṃsa bhikkhū vanditvā ‘‘sace, bhante, me doso atthi, khamathā’’ti vatvā nikkhami. Tadā bhikkhūnaṃ mahāsaṃvego uppajji, akkhīni assupuṇṇāni hadayamaṃsaṃ pavedhi. Mahāthero core āha – ‘‘upāsakā ayaṃ daharako tumhe aggiṃ karonte, sūlāni tacchante, paṇṇāni attharante disvā bhāyissati, imaṃ ekamante ṭhapetvā tāni kiccāni kareyyāthā’’ti. Corā sāmaṇeraṃ ādāya gantvā ekamante ṭhapetvā sabbakiccāni kariṃsu.

Kiccapariyosāne corajeṭṭhako asiṃ abbāhitvā sāmaṇeraṃ upasaṅkami. Sāmaṇero nisīdamāno jhānaṃ samāpajjitvāva nisīdi. Corajeṭṭhako asiṃ parivattetvā sāmaṇerassa khandhe pātesi, asi namitvā dhārāya dhāraṃ pahari, so ‘‘na sammā pahari’’nti maññamāno puna taṃ ujukaṃ katvā pahari. Asi tālapaṇṇaṃ viya veṭhayamāno tharumūlaṃ agamāsi. Sāmaṇerañhi tasmiṃ kāle sinerunā avattharantopi māretuṃ samattho nāma natthi, pageva asinā. Taṃ pāṭihāriyaṃ disvā corajeṭṭhako cintesi – ‘‘pubbe me asi silāthambhaṃ vā khadirakhāṇuṃ vā kaḷīraṃ viya chindati, idāni ekavāraṃ nami, ekavāraṃ tālapattaveṭhako viya jāto. Ayaṃ nāma asi acetanā hutvāpi imassa guṇaṃ jānāti, ahaṃ sacetanopi na jānāmī’’ti. So asiṃ bhūmiyaṃ khipitvā tassa pādamūle urena nipajjitvā, ‘‘bhante, mayaṃ dhanakāraṇā aṭaviṃ paviṭṭhāmhā, amhe dūratova disvā sahassamattāpi manussā pavedhanti, dve tisso kathā kathetuṃ na sakkonti. Tava pana santāsamattampi natthi, ukkāmukhe suvaṇṇaṃ viya supupphitakaṇikāraṃ viya ca te mukhaṃ virocati, kiṃ nu kho kāraṇa’’nti pucchanto imaṃ gāthamāha –

‘‘Tassa te natthi bhītattaṃ, bhiyyo vaṇṇo pasīdati;

Kasmā na paridevesi, evarūpe mahabbhaye’’ti. (theragā. 706);

Sāmaṇero jhānā vuṭṭhāya tassa dhammaṃ desento, ‘‘āvuso gāmaṇi, khīṇāsavassa attabhāvo nāma sīse ṭhapitabhāro viya hoti, so tasmiṃ bhijjante vā nassante vā tussateva, na bhāyatī’’ti vatvā imā gāthā abhāsi –

‘‘Natthi cetasikaṃ dukkhaṃ, anapekkhassa gāmaṇi;

Atikkantā bhayā sabbe, khīṇasaṃyojanassa ve.

‘‘Khīṇāya bhavanettiyā, diṭṭhe dhamme yathātathe;

Na bhayaṃ maraṇe hoti, bhāranikkhepane yathā’’ti. (theragā. 707-708);

So tassa kathaṃ sutvā pañca corasatāni oloketvā āha – ‘‘tumhe kiṃ karissathā’’ti? ‘‘Tumhe pana, sāmī’’ti. ‘‘Mama tāva, bho, ‘evarūpaṃ pāṭihāriyaṃ disvā agāramajjhe kammaṃ natthi, ayyassa santike pabbajissāmī’ti. Mayampi tatheva karissāmā’’ti. ‘‘Sādhu, tātā’’ti tato pañcasatāpi corā sāmaṇeraṃ vanditvā pabbajjaṃ yāciṃsu. So tesaṃ asidhārāhi eva kese ceva vatthadasā ca chinditvā tambamattikāya rajitvā tāni kāsāyāni acchādāpetvā dasasu sīlesu patiṭṭhāpetvā te ādāya gacchanto cintesi – ‘‘sacāhaṃ there adisvāva gamissāmi, te samaṇadhammaṃ kātuṃ na sakkhissanti. Corānañhi maṃ gahetvā nikkhantakālato paṭṭhāya tesu ekopi assūni sandhāretuṃ nāsakkhi, ‘mārito nu kho sāmaṇero, no’ti cintentānaṃ kammaṭṭhānaṃ abhimukhaṃ na bhavissati, tasmā disvāva ne gamissāmī’’ti. So pañcasatabhikkhuparivāro tattha gantvā attano dassanena paṭiladdhaassāsehi tehi ‘‘kiṃ, sappurisa, saṃkicca, laddhaṃ te jīvita’’nti vutte, ‘‘āma, bhante, ime maṃ māretukāmā hutvā māretuṃ asakkontā mama guṇe pasīditvā dhammaṃ sutvā pabbajitā, ahaṃ ‘tumhe disvāva gamissāmī’ti āgato, appamattā samaṇadhammaṃ karotha, ahaṃ satthu santikaṃ gamissāmī’’ti te bhikkhū vanditvā itare ādāya upajjhāyassa santikaṃ gantvā ‘‘kiṃ saṃkicca, antevāsikā te laddhā’’ti vutte, ‘‘āma, bhante’’ti taṃ pavattiṃ ārocesi. Therena ‘‘gaccha saṃkicca, satthāraṃ passāhī’’ti vutte, ‘‘sādhū’’ti theraṃ vanditvā te ādāya satthu santikaṃ gantvā satthārāpi ‘‘kiṃ saṃkicca, antevāsikā te laddhā’’ti vutte, ‘‘āma, bhante’’ti taṃ pavattiṃ ārocesi. Satthā ‘‘evaṃ kira, bhikkhave’’ti pucchitvā, ‘‘āma, bhante’’ti vutte, ‘‘bhikkhave, tumhākaṃ corakammaṃ katvā dussīle patiṭṭhāya vassasataṃ jīvanato idāni sīle patiṭṭhāya ekadivasampi jīvitaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

110.

‘‘Yo ca vassasataṃ jīve, dussīlo asamāhito;

Ekāhaṃ jīvitaṃ seyyo, sīlavantassa jhāyino’’ti.

Tattha dussīloti nissīlo. Sīlavantassāti dussīlassa vassasataṃ jīvanato sīlavantassa dvīhi jhānehi jhāyino ekadivasampi ekamuhuttampi jīvitaṃ seyyo, uttamanti attho.

Desanāvasāne te pañcasatāpi bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, sampattamahājanassāpi sātthikā dhammadesanā ahosīti.

Aparena samayena saṃkicco upasampadaṃ labhitvā dasavasso hutvā sāmaṇeraṃ gaṇhi. So pana tasseva bhāgineyyo adhimuttasāmaṇero nāma. Atha naṃ thero paripuṇṇavassakāle āmantetvā ‘‘upasampadaṃ te karissāmi, gaccha, ñātakānaṃ santike vassaparimāṇaṃ pucchitvā ehī’’ti uyyojesi. So mātāpitūnaṃ santikaṃ gacchanto antarāmagge pañcasatehi corehi balikammatthāya māriyamāno tesaṃ dhammaṃ desetvā pasannacittehi tehi ‘‘na te imasmiṃ ṭhāne amhākaṃ atthibhāvo kassaci ārocetabbo’’ti vissaṭṭho paṭipathe mātāpitaro āgacchante disvā tameva maggaṃ paṭipajjantānampi tesaṃ saccamanurakkhanto nārocesi. Tesaṃ corehi viheṭhiyamānānaṃ ‘‘tvampi corehi saddhiṃ ekato hutvā maññe, amhākaṃ nārocesī’’ti paridevantānaṃ saddaṃ sutvā te mātāpitūnampi anārocitabhāvaṃ ñatvā pasannacittā pabbajjaṃ yāciṃsu. Sopi saṃkiccasāmaṇero viya te sabbe pabbājetvā upajjhāyassa santikaṃ ānetvā tena satthu santikaṃ pesito gantvā taṃ pavattiṃ ārocesi. Satthā ‘‘evaṃ kira, bhikkhave’’ti pucchitvā, ‘‘āma, bhante’’ti vutte purimanayeneva anusandhiṃ ghaṭetvā dhammaṃ desento imameva gāthamāha –

‘‘Yo ca vassasataṃ jīve, dussīlo asamāhito;

Ekāhaṃ jīvitaṃ seyyo, sīlavantassa jhāyino’’ti.

Idampi adhimuttasāmaṇeravatthu vuttanayamevāti.

Saṃkiccasāmaṇeravatthu navamaṃ.

10. Khāṇukoṇḍaññattheravatthu

Yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto khāṇukoṇḍaññattheraṃ ārabbha kathesi.

So kira thero satthu santike kammaṭṭhānaṃ gahetvā araññe viharanto arahattaṃ patvā ‘‘satthu ārocessāmī’’ti tato āgacchanto antarāmagge kilanto maggā okkamma ekasmiṃ piṭṭhipāsāṇe nisinno jhānaṃ samāpajji. Athekaṃ gāmaṃ vilumpitvā pañcasatā corā attano balānurūpena bhaṇḍikaṃ bandhitvā sīsenādāya gacchantā dūraṃ gantvā kilantarūpā ‘‘dūraṃ āgatāmha, imasmiṃ piṭṭhipāsāṇe vissamissāmā’’ti maggā okkamma piṭṭhipāsāṇassa santikaṃ gantvā theraṃ disvāpi ‘‘khāṇuko aya’’nti saññino ahesuṃ. Atheko coro therassa sīse bhaṇḍikaṃ ṭhapesi, aparopi taṃ nissāya bhaṇḍikaṃ ṭhapesi. Evaṃ pañcasatāpi corā pañcahi bhaṇḍikasatehi theraṃ parikkhipitvā sayampi nisinnā niddāyitvā aruṇuggamanakāle pabujjhitvā attano attano bhaṇḍikaṃ gaṇhantā theraṃ disvā ‘‘amanusso’’ti saññāya palāyituṃ ārabhiṃsu. Atha ne thero āha – ‘‘mā bhāyittha upāsakā, pabbajito aha’’nti. Te therassa pādamūle nipajjitvā ‘‘khamatha, bhante, mayaṃ khāṇukasaññino ahumhā’’ti theraṃ khamāpetvā corajeṭṭhakena ‘‘ahaṃ ayyassa santike pabbajissāmī’’ti vutte sesā ‘‘mayampi pabbajissāmā’’ti vatvā sabbepi ekacchandā hutvā theraṃ pabbajjaṃ yāciṃsu. Thero saṃkiccasāmaṇero viya sabbepi te pabbājesi. Tato paṭṭhāya khāṇukoṇḍaññoti paññāyi. So tehi bhikkhūhi saddhiṃ satthu santikaṃ gantvā satthārā ‘‘kiṃ, koṇḍañña, antevāsikā te laddhā’’ti vutte taṃ pavattiṃ ārocesi. Satthā ‘‘evaṃ kira, bhikkhave’’ti pucchitvā, ‘‘āma, bhante, na no aññassa evarūpo ānubhāvo diṭṭhapubbo, tenamhā pabbajitā’’ti vutte, ‘‘bhikkhave, evarūpe duppaññakamme patiṭṭhāya vassasataṃ jīvanato idāni vo paññāsampadāya vattamānānaṃ ekāhampi jīvitaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

111.

‘‘Yo ca vassasataṃ jīve, duppañño asamāhito;

Ekāhaṃ jīvitaṃ seyyo, paññavantassa jhāyino’’ti.

Tattha duppañño nippañño. Paññavantassāti sappaññassa. Sesaṃ purimasadisamevāti.

Desanāvasāne pañcasatāpi te bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Sampattamahājanassāpi sātthikā dhammadesanā ahosīti.

Khāṇukoṇḍaññattheravatthu dasamaṃ.

11. Sappadāsattheravatthu

Yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto sappadāsattheraṃ ārabbha kathesi.

Sāvatthiyaṃ kireko kulaputto satthu dhammadesanaṃ sutvā pabbajitvā laddhūpasampado aparena samayena ukkaṇṭhitvā ‘‘mādisassa kulaputtassa gihibhāvo nāma ayutto, pabbajjāya ṭhatvā maraṇamhi me seyyo’’ti cintetvā attano maraṇūpāyaṃ cintento vicarati. Athekadivasaṃ pātova katabhattakiccā bhikkhū vihāraṃ gantvā aggisālāya sappaṃ disvā taṃ ekasmiṃ kuṭe pakkhipitvā kuṭaṃ pidahitvā ādāya vihārā nikkhamiṃsu. Ukkaṇṭhitabhikkhupi bhattakiccaṃ katvā āgacchanto te bhikkhū disvā ‘‘kiṃ idaṃ, āvuso’’ti pucchitvā ‘‘sappo, āvuso’’ti vutte iminā ‘‘kiṃ karissathā’’ti? ‘‘Chaḍḍessāma na’’nti. Tesaṃ vacanaṃ sutvā ‘‘iminā attānaṃ ḍaṃsāpetvā marissāmī’’ti ‘‘āharatha, ahaṃ taṃ chaḍḍessāmī’’ti tesaṃ hatthato kuṭaṃ gahetvā ekasmiṃ ṭhāne nisinno tena sappena attānaṃ ḍaṃsāpeti, sappo ḍaṃsituṃ na icchati. So kuṭe hatthaṃ otāretvā ito cito ca āloleti, ghorasappassa mukhaṃ vivaritvā aṅguliṃ pakkhipati, neva naṃ sappo ḍaṃsi. So ‘‘nāyaṃ āsīviso, gharasappo eso’’ti taṃ pahāya vihāraṃ agamāsi. Atha naṃ bhikkhū ‘‘chaḍḍito te, āvuso, sappo’’ti āhaṃsu. ‘‘Na so, āvuso, ghorasappo, gharasappo eso’’ti. ‘‘Ghorasappoyevāvuso, mahantaṃ phaṇaṃ katvā susuyanto dukkhena amhehi gahito, kiṃ kāraṇā evaṃ tvaṃ vadesī’’ti āhaṃsu. ‘‘Ahaṃ, āvuso, tena attānaṃ ḍaṃsāpentopi mukhe aṅguliṃ pakkhipentopi taṃ ḍaṃsāpetuṃ nāsakkhi’’nti. Taṃ sutvā bhikkhū tuṇhī ahesuṃ.

Athekadivasaṃ nhāpito dve tayo khure ādāya vihāraṃ gantvā ekaṃ bhūmiyaṃ ṭhapetvā ekena bhikkhūnaṃ kese ohāreti. So bhūmiyaṃ ṭhapitaṃ khuraṃ gahetvā ‘‘iminā gīvaṃ chinditvā marissāmī’’ti ekasmiṃ rukkhe gīvaṃ upanidhāya khuradhāraṃ galanāḷiyaṃ katvā ṭhito upasampadāmāḷato paṭṭhāya attano sīlaṃ āvajjento vimalacandamaṇḍalaṃ viya sudhotamaṇikhandhamiva ca nimmalaṃ sīlaṃ addasa. Tassa taṃ olokentassa sakalasarīraṃ pharantī pīti uppajji. So pītiṃ vikkhambhetvā vipassanaṃ vaḍḍhento saha paṭisambhidāhi arahattaṃ patvā khuraṃ ādāya vihāramajjhaṃ pāvisi. Atha naṃ bhikkhū ‘‘kahaṃ gatosi, āvuso’’ti pucchiṃsu. ‘‘‘Iminā khurena galanāḷiṃ chinditvā marissāmī’ti gatomhi, āvuso’’ti. Atha ‘‘kasmā na matosī’’ti? Idānimhi satthaṃ āharituṃ abhabbo jāto. Ahañhi ‘‘iminā khurena galanāḷiṃ chindissāmī’’ti ñāṇakhurena sabbakilese chindinti. Bhikkhū ‘‘ayaṃ abhūtena aññaṃ byākarotī’’ti bhagavato ārocesuṃ. Bhagavā tesaṃ kathaṃ sutvā āha – ‘‘na, bhikkhave, khīṇāsavā nāma sahatthā attānaṃ jīvitā voropentī’’ti. Bhante, tumhe imaṃ ‘‘khīṇāsavo’’ti vadatha, evaṃ arahattūpanissayasampanno panāyaṃ kasmā ukkaṇṭhati, kimassa arahattūpanissayakāraṇaṃ ‘‘kasmā so sappo etaṃ na ḍaṃsatī’’ti? ‘‘Bhikkhave, so tāva sappo imassa ito tatiye attabhāve dāso ahosi, so attano sāmikassa sarīraṃ ḍaṃsituṃ na visahatī’’ti. Evaṃ tāva nesaṃ satthā ekaṃ kāraṇaṃ ācikkhi. Tato paṭṭhāya ca so bhikkhu sappadāso nāma jāto.

Kassapasammāsambuddhakāle kireko kulaputto satthu dhammakathaṃ sutvā uppannasaṃvego pabbajitvā laddhūpasampado aparena samayena anabhiratiyā uppannāya ekassa sahāyakassa bhikkhuno ārocesi. So tassa abhiṇhaṃ gihibhāve ādīnavaṃ kathesi. Taṃ sutvā itaro sāsane abhiramitvā pubbe anabhiratakāle malaggahite samaṇaparikkhāre ekasmiṃ soṇḍitīre nimmale karonto nisīdi. Sahāyakopissa santikeyeva nisinno. Atha naṃ so evamāha – ‘‘ahaṃ, āvuso, uppabbajanto ime parikkhāre tuyhaṃ dātukāmo ahosi’’nti. So lobhaṃ uppādetvā cintesi – ‘‘iminā mayhaṃ pabbajitena vā uppabbajitena vā ko attho, idāni parikkhāre gaṇhissāmī’’ti. So tato paṭṭhāya ‘‘kiṃ dānāvuso, amhākaṃ jīvitena, ye mayaṃ kapālahatthā parakulesu bhikkhāya carāma, puttadārehi saddhiṃ ālāpasallāpaṃ na karomā’’tiādīni vadanto gihibhāvassa guṇaṃ kathesi. So tassa kathaṃ sutvā puna ukkaṇṭhito hutvā cintesi – ‘‘ayaṃ mayā ‘ukkaṇṭhitomhī’ti vutte paṭhamaṃ gihibhāve ādīnavaṃ kathetvā idāni abhiṇhaṃ guṇaṃ katheti, ‘kiṃ nu kho kāraṇa’’’nti cintento ‘‘imesu samaṇaparikkhāresu lobhenā’’ti ñatvā sayameva attano cittaṃ nivattesi. Evamassa kassapasammāsambuddhakāle ekassa bhikkhuno ukkaṇṭhāpitattā idāni anabhirati uppannā. Yo pana teneva tadā vīsati vassasahassāni samaṇadhammo kato, svassa etarahi arahattūpanissayo jātoti.

Imamatthaṃ te bhikkhū bhagavato santikā sutvā uttariṃ pucchiṃsu – ‘‘bhante, ayaṃ kira bhikkhu khuradhāraṃ galanāḷiyaṃ katvā ṭhitova arahattaṃ pāpuṇāti, uppajjissati nu kho ettakena khaṇena arahattamaggo’’ti. ‘‘Āma, bhikkhave, āraddhavīriyassa bhikkhuno pādaṃ ukkhipitvā bhūmiyaṃ ṭhapentassa pāde bhūmiyaṃ asampatteyeva arahattamaggo uppajjati. Kusītassa puggalassa hi vassasataṃ jīvanato āraddhavīriyassa khaṇamattampi jīvitaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā imaṃ gāthamāha –

112.

‘‘Yo ca vassasataṃ jīve, kusīto hīnavīriyo;

Ekāhaṃ jīvikaṃ seyyo, vīriyamārabhato daḷha’’nti.

Tattha kusītoti kāmavitakkādīhi tīhi vitakkehi vītināmento puggalo. Hīnavīriyoti nibbīriyo. Vīriyamārabhato daḷhanti duvidhajjhānanibbattanasamatthaṃ thiraṃ vīriyaṃ ārabhantassa. Sesaṃ purimasadisameva.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sappadāsattheravatthu ekādasamaṃ.

12. Paṭācārātherīvatthu

Yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto paṭācāraṃ theriṃ ārabbha kathesi.

Sā kira sāvatthiyaṃ cattālīsakoṭivibhavassa seṭṭhino dhītā ahosi abhirūpā. Taṃ soḷasavassuddesikakāle sattabhūmikassa pāsādassa uparimatale rakkhantā vasāpesuṃ. Evaṃ santepi sā ekena attano cūḷūpaṭṭhākena saddhiṃ vippaṭipajji. Athassā mātāpitaro samajātikakule ekassa kumārassa paṭissuṇitvā vivāhadivasaṃ ṭhapesuṃ. Tasmiṃ upakaṭṭhe sā taṃ cūḷūpaṭṭhākaṃ āha – ‘‘maṃ kira asukakulassa nāma dassanti, mayi patikulaṃ gate mama paṇṇākāraṃ gahetvā āgatopi tattha pavesanaṃ na labhissasi, sace te mayi sineho atthi, idāneva maṃ gahetvā yena vā tena vā palāyassū’’ti. ‘‘So sādhu, bhadde’’ti. ‘‘Tena hi ahaṃ sve pātova nagaradvārassa asukaṭṭhāne nāma ṭhassāmi, tvaṃ ekena upāyena nikkhamitvā tattha āgaccheyyāsī’’ti vatvā dutiyadivase saṅketaṭṭhāne aṭṭhāsi. Sāpi pātova kiliṭṭhaṃ vatthaṃ nivāsetvā kese vikkiritvā kuṇḍakena sarīraṃ makkhitvā kuṭaṃ ādāya dāsīhi saddhiṃ gacchantī viya gharā nikkhamitvā taṃ ṭhānaṃ agamāsi. So taṃ ādāya dūraṃ gantvā ekasmiṃ gāme nivāsaṃ kappetvā araññe khettaṃ kasitvā dārupaṇṇādīni āharati. Itarā kuṭena udakaṃ āharitvā sahatthā koṭṭanapacanādīni karontī attano pāpassa phalaṃ anubhoti. Athassā kucchiyaṃ gabbho patiṭṭhāsi. Sā paripuṇṇagabbhā ‘‘idha me koci upakārako natthi, mātāpitaro nāma puttesu muduhadayā honti, tesaṃ santikaṃ maṃ nehi, tattha me gabbhavuṭṭhānaṃ bhavissatī’’ti sāmikaṃ yāci. So ‘‘kiṃ, bhadde, kathesi, maṃ disvā tava mātāpitaro vividhā kammakāraṇā kareyyuṃ, na sakkā mayā tattha gantu’’nti paṭikkhipi. Sā punappunaṃ yācitvāpi gamanaṃ alabhamānā tassa araññaṃ gatakāle paṭivissake āmantetvā ‘‘sace so āgantvā maṃ apassanto ‘kahaṃ gatā’ti pucchissati, mama attano kulagharaṃ gatabhāvaṃ ācikkheyyāthā’’ti vatvā gehadvāraṃ pidahitvā pakkāmi. Sopi āgantvā taṃ apassanto paṭivissake pucchitvā taṃ pavattiṃ sutvā ‘‘nivattessāmi na’’nti anubandhitvā taṃ disvā nānappakāraṃ yāciyamānopi nivattetuṃ nāsakkhi. Athassā ekasmiṃ ṭhāne kammajavātā caliṃsu. Sā ekaṃ gacchantaraṃ pavisitvā, ‘‘sāmi, kammajavātā me calitā’’ti vatvā bhūmiyaṃ nipajjitvā samparivattamānā kicchena dārakaṃ vijāyitvā ‘‘yassatthāyāhaṃ kulagharaṃ gaccheyyaṃ, so attho nipphanno’’ti punadeva tena saddhiṃ gehaṃ āgantvā vāsaṃ kappesi.

Tassā aparena samayena puna gabbho patiṭṭhahi. Sā paripuṇṇagabbhā hutvā purimanayeneva sāmikaṃ yācitvā gamanaṃ alabhamānā puttaṃ aṅkenādāya tatheva pakkamitvā tena anubandhitvā ‘‘tiṭṭhāhī’’ti vutte nivattituṃ na icchi. Atha nesaṃ gacchantānaṃ mahā akālamegho udapādi samantā vijjulatāhi ādittaṃ viya meghatthanitehi, bhijjamānaṃ viya udakadhārānipātanirantaraṃ nabhaṃ ahosi. Tasmiṃ khaṇe tassā kammajavātā caliṃsu. Sā sāmikaṃ āmantetvā, ‘‘sāmi, kammajavātā me calitā, na sakkomi sandhāretuṃ, anovassakaṭṭhānaṃ me jānāhī’’ti āha. So hatthagatāya vāsiyā ito cito ca upadhārento ekasmiṃ vammikamatthake jātaṃ gumbaṃ disvā chindituṃ ārabhi. Atha naṃ vammikato nikkhamitvā ghoraviso āsīviso ḍaṃsi. Taṅkhaṇaññevassa sarīraṃ antosamuṭṭhitāhi aggijālāhi ḍayhamānaṃ viya nīlavaṇṇaṃ hutvā tattheva pati. Itarāpi mahādukkhaṃ anubhavamānā tassa āgamanaṃ olokentīpi taṃ adisvāva aparampi puttaṃ vijāyi. Dve dārakā vātavuṭṭhivegaṃ asahamānā mahāviravaṃ viravanti. Sā ubhopi te urantare katvā dvīhi jaṇṇukehi ceva hatthehi ca bhūmiyaṃ uppīḷetvā tathā ṭhitāva rattiṃ vītināmesi. Sakalasarīraṃ nillohitaṃ viya paṇḍupalāsavaṇṇaṃ ahosi. Sā uṭṭhite aruṇe maṃsapesivaṇṇaṃ ekaṃ puttaṃ aṅkenādāya itaraṃ aṅguliyā gahetvā ‘‘ehi, tāta, pitā te ito gato’’ti vatvā sāmikassa gatamaggena gacchantī taṃ vammikamatthake kālaṃ katvā patitaṃ nīlavaṇṇaṃ thaddhasarīraṃ disvā ‘‘maṃ nissāya mama sāmiko panthe mato’’ti rodantī paridevantī pāyāsi.

Sā sakalarattiṃ devena vuṭṭhattā aciravatiṃ nadiṃ jaṇṇuppamāṇena kaṭippamāṇena thanappamāṇena udakena paripuṇṇaṃ disvā attano mandabuddhitāya dvīhi dārakehi saddhiṃ udakaṃ otarituṃ avisahantī jeṭṭhaputtaṃ orimatīre ṭhapetvā itaraṃ ādāya paratīraṃ gantvā sākhābhaṅgaṃ attharitvā nipajjāpetvā ‘‘itarassa santikaṃ gamissāmī’’ti bālaputtakaṃ pahāya tarituṃ asakkontī punappunaṃ nivattitvā olokayamānā pāyāsi. Athassā nadīmajjhaṃ gatakāle eko seno taṃ kumāraṃ disvā ‘‘maṃsapesī’’ti saññāya ākāsato bhassi. Sā taṃ puttassatthāya bhassantaṃ disvā ubho hatthe ukkhipitvā ‘‘sūsū’’ti tikkhattuṃ mahāsaddaṃ nicchāresi. Seno dūrabhāvena taṃ asutvāva kumārakaṃ gahetvā vehāsaṃ uppatitvā gato. Orimatīre ṭhitaputto mātaraṃ nadīmajjhe ubho hatthe ukkhipitvā mahāsaddaṃ nicchārayamānaṃ disvā ‘‘maṃ pakkosatī’’ti saññāya vegena udake pati. Itissā bālaputtaṃ seno hari, jeṭṭhaputto udakena vūḷho.

Sā ‘‘eko me putto senena gahito, eko udakena vūḷho, panthe me pati mato’’ti rodantī paridevantī gacchamānā sāvatthito āgacchantaṃ ekaṃ purisaṃ disvā pucchi – ‘‘kattha vāsikosi, tātā’’ti? ‘‘Sāvatthivāsikomhi, ammā’’ti. ‘‘Sāvatthinagare asukavīthiyaṃ evarūpaṃ asukakulaṃ nāma atthi, jānāsi, tātā’’ti? ‘‘Jānāmi, amma, taṃ pana mā pucchi, sace aññaṃ jānāsi pucchā’’ti. ‘‘Aññena me kammaṃ natthi, tadeva pucchāmi, tātā’’ti. ‘‘Amma, tvaṃ attano anācikkhituṃ na desi, ajja te sabbarattiṃ devo vassanto diṭṭho’’ti. ‘‘Diṭṭho me, tāta, mayhameveso sabbarattiṃ vuṭṭho, na aññassa. Mayhaṃ pana vuṭṭhakāraṇaṃ pacchā te kathessāmi, etasmiṃ tāva me seṭṭhigehe pavattiṃ kathehī’’ti. ‘‘Amma, ajja rattiṃ seṭṭhiñca seṭṭhibhariyañca seṭṭhiputtañcāti tayopi jane avattharamānaṃ gehaṃ pati, te ekacitakasmiṃ jhāyanti. Esa dhūmo paññāyati, ammā’’ti. Sā tasmiṃ khaṇe nivatthavatthaṃ patamānaṃ na sañjāni, ummattikabhāvaṃ patvā yathājātāva rodantī paridevantī –

‘‘Ubho puttā kālakatā, panthe mayhaṃ patī mato;

Mātā pitā ca bhātā ca, ekacitamhi ḍayhare’’ti. (apa. therī 2.2.498) –

Vilapantī paribbhami. Manussā taṃ disvā ‘‘ummattikā ummattikā’’ti kacavaraṃ gahetvā paṃsuṃ gahetvā matthake okirantā leḍḍūhi paharanti. Satthā jetavanamahāvihāre aṭṭhaparisamajjhe nisīditvā dhammaṃ desento taṃ āgacchamānaṃ addasa kappasatasahassaṃ pūritapāramiṃ abhinīhārasampannaṃ.

kira padumuttarabuddhakāle padumuttarasatthārā ekaṃ vinayadharattheriṃ bāhāya gahetvā nandanavane ṭhapentaṃ viya etadaggaṭṭhāne ṭhapiyamānaṃ disvā ‘‘ahampi tumhādisassa buddhassa santike vinayadharattherīnaṃ aggaṭṭhānaṃ labheyya’’nti adhikāraṃ katvā patthanaṃ ṭhapesi. Padumuttarabuddho anāgataṃsañāṇaṃ pattharitvā patthanāya samijjhanabhāvaṃ ñatvā ‘‘anāgate gotamabuddhassa nāma sāsane ayaṃ paṭācārā nāmena vinayadharattherīnaṃ aggā bhavissatī’’ti byākāsi. Taṃ evaṃ patthitapatthanaṃ abhinīhārasampannaṃ satthā dūratova āgacchantiṃ disvā ‘‘imissā ṭhapetvā maṃ añño avassayo bhavituṃ samattho nāma natthī’’ti cintetvā taṃ yathā vihārābhimukhaṃ āgacchati, evaṃ akāsi. Parisā taṃ disvāva ‘‘imissā ummattikāya ito āgantuṃ mā daditthā’’ti āha. Satthā ‘‘apetha, mā naṃ vārayitthā’’ti vatvā avidūraṭṭhānaṃ āgatakāle ‘‘satiṃ paṭilabha bhaginī’’ti āha. Sā taṃ khaṇaṃyeva buddhānubhāvena satiṃ paṭilabhi. Tasmiṃkāle nivatthavatthassa patitabhāvaṃ sallakkhetvā hirottappaṃ paccupaṭṭhāpetvā ukkuṭikaṃ nisīdi. Athassā eko puriso uttarasāṭakaṃ khipi. Sā taṃ nivāsetvā satthāraṃ upasaṅkamitvā suvaṇṇavaṇṇesu pādesu pañcapatiṭṭhitena vanditvā, ‘‘bhante, avassayo me hotha, patiṭṭhā me hotha. Ekañhi me puttaṃ seno gaṇhi, eko udakena vūḷho, panthe me pati mato, mātāpitaro ceva me bhātā ca gehena avatthaṭā ekacitakasmiṃ jhāyantī’’ti.

Satthā tassā vacanaṃ sutvā ‘‘paṭācāre, mā cintayi, tava tāṇaṃ saraṇaṃ avassayo bhavituṃ samatthasseva santikaṃ āgatāsi. Yathā hi tava idāni eko puttako senena gahito, eko udakena vūḷho, panthe pati mato, mātāpitaro ceva bhātā ca gehena avatthaṭā; evameva imasmiṃ saṃsāre puttādīnaṃ matakāle tava rodantiyā paggharitaassu catunnaṃ mahāsamuddānaṃ udakato bahutara’’nti vatvā imaṃ gāthamāha –

‘‘Catūsu samuddesu jalaṃ parittakaṃ,

Tato bahuṃ assujalaṃ anappakaṃ;

Dukkhena phuṭṭhassa narassa socanā,

Kiṃ kāraṇā amma tuvaṃ pamajjasī’’ti.

Evaṃ satthari anamataggapariyāyaṃ kathente tassa sarīre soko tanuttaṃ agamāsi. Atha naṃ tanubhūtasokaṃ ñatvā puna satthā āmantetvā ‘‘paṭācāre puttādayo nāma paralokaṃ gacchantassa tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkonti, tasmā vijjamānāpi te na santiyeva, paṇḍitena pana sīlaṃ visodhetvā attano nibbānagāmimaggaṃ khippameva sodhetuṃ vaṭṭatī’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

‘‘Na santi puttā tāṇāya, na pitā nāpi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā. (dha. pa. 288; apa. therī 2.2.501);

‘‘Etamatthavassaṃ ñatvā, paṇḍito sīlasaṃvuto;

Nibbānagamanaṃ maggaṃ, khippameva visodhaye’’ti. (dha. pa. 289);

Desanāvasāne paṭācārā mahāpathaviyaṃ paṃsuparimāṇe kilese jhāpetvā sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti. Sā pana sotāpannā hutvā satthāraṃ pabbajjaṃ yāci. Satthā taṃ bhikkhunīnaṃ santikaṃ pahiṇitvā pabbājesi. Sā laddhūpasampadā paṭitācārattā paṭācārātveva paññāyi. Sā ekadivasaṃ kuṭena udakaṃ ādāya pāde dhovantī udakaṃ āsiñci, taṃ thokaṃ gantvā pacchijji. Dutiyavāre āsittaṃ tato dūrataraṃ agamāsi. Tatiyavāre āsittaṃ tatopi dūrataranti. Sā tadeva ārammaṇaṃ gahetvā tayo vaye paricchinditvā ‘‘mayā paṭhamaṃ āsittaṃ udakaṃ viya ime sattā paṭhamavayepi maranti, tato dūrataraṃ gataṃ dutiyavāre āsittaṃ udakaṃ viya majjhimavayepi maranti, tatopi dūrataraṃ gataṃ tatiyavāre āsittaṃ udakaṃ viya pacchimavayepi marantiyevā’’ti cintesi. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe ṭhatvā kathento viya ‘‘evametaṃ paṭācāre, pañcannampi khandhānaṃ udayabbayaṃ apassantassa vassasataṃ jīvanato tesaṃ udayabbayaṃ passantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento gāthamāha –

113.

‘‘Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbaya’’nti.

Tattha apassaṃ udayabbayanti pañcannaṃ khandhānaṃ pañcavīsatiyā lakkhaṇehi udayañca vayañca apassanto. Passato udayabbayanti tesaṃ udayañca vayañca passantassa. Itarassa jīvanato ekāhampi jīvitaṃ seyyoti.

Desanāvasāne paṭācārā saha paṭisambhidāhi arahattaṃ pāpuṇi.

Paṭācārātherīvatthu dvādasamaṃ.

13. Kisāgotamīvatthu

Yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto kisāgotamiṃ ārabbha kathesi.

Sāvatthiyaṃ kirekassa seṭṭhissa gehe cattālīsakoṭidhanaṃ aṅgārā eva hutvā aṭṭhāsi. Seṭṭhi taṃ disvā uppannasoko āhāraṃ paṭikkhipitvā mañcake nipajji. Tasseko sahāyako gehaṃ gantvā, ‘‘samma, kasmā socasī’’ti pucchitvā taṃ pavattiṃ sutvā, ‘‘samma, mā soci, ahaṃ ekaṃ upāyaṃ jānāmi, taṃ karohī’’ti. ‘‘Kiṃ karomi, sammā’’ti? Attano āpaṇe kilañjaṃ pasāretvā tattha te aṅgāre rāsiṃ katvā vikkiṇanto viya nisīda, āgatāgatesu manussesu ye evaṃ vadanti – ‘‘sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, tvaṃ pana aṅgāre vikkiṇanto nisinno’’ti. Te vadeyyāsi – ‘‘attano santakaṃ avikkiṇanto kiṃ karomī’’ti? Yo pana taṃ evaṃ vadati ‘‘sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, tvaṃ pana hiraññasuvaṇṇaṃ vikkiṇanto nisinno’’ti. Taṃ vadeyyāsi ‘‘kahaṃ hiraññasuvaṇṇa’’nti. ‘‘Ida’’nti ca vutte ‘‘āhara, tāva na’’nti hatthehi paṭiccheyyāsi. Evaṃ dinnaṃ tava hatthe hiraññasuvaṇṇaṃ bhavissati. Sā pana sace kumārikā hoti, tava gehe puttassa naṃ āharitvā cattālīsakoṭidhanaṃ tassā niyyādetvā tāya dinnaṃ valañjeyyāsi. Sace kumārako hoti, tava gehe vayappattaṃ dhītaraṃ tassa datvā cattālīsakoṭidhanaṃ niyyādetvā tena dinnaṃ valañjeyyāsīti. So ‘‘bhaddako upāyo’’ti attano āpaṇe aṅgāre rāsiṃ katvā vikkiṇanto viya nisīdi. Ye pana naṃ evamāhaṃsu – ‘‘sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, kiṃ pana tvaṃ aṅgāre vikkiṇanto nisinno’’ti? Tesaṃ ‘‘attano santakaṃ avikkiṇanto kiṃ karomī’’ti paṭivacanaṃ adāsi. Athekā gotamī nāma kumārikā kisasarīratāya kisāgotamīti paññāyamānā parijiṇṇakulassa dhītā attano ekena kiccena āpaṇadvāraṃ gantvā taṃ seṭṭhiṃ disvā evamāha – ‘‘kiṃ, tāta, sesajanā vatthatelamadhuphāṇitādīni vikkiṇanti, tvaṃ hiraññasuvaṇṇaṃ vikkiṇanto nisinno’’ti? ‘‘Kahaṃ, amma, hiraññasuvaṇṇa’’nti? ‘‘Nanu ‘tvaṃ tadeva gahetvā nisinnosī’ti, āhara, tāva naṃ, ammā’’ti. Sā hatthapūraṃ gahetvā tassa hatthesu ṭhapesi, taṃ hiraññasuvaṇṇameva ahosi.

Atha naṃ seṭṭhi ‘‘kataraṃ te, amma, geha’’nti pucchitvā ‘‘asukaṃ nāmā’’ti vutte tassā assāmikabhāvaṃ ñatvā dhanaṃ paṭisāmetvā taṃ attano puttassa ānetvā cattālīsakoṭidhanaṃ paṭicchāpesi. Sabbaṃ hiraññasuvaṇṇameva ahosi. Tassā aparena samayena gabbho patiṭṭhahi. Sā dasamāsaccayena puttaṃ vijāyi. So padasā gamanakāle kālamakāsi. Sā adiṭṭhapubbamaraṇatāya taṃ jhāpetuṃ nīharante vāretvā ‘‘puttassa me bhesajjaṃ pucchissāmī’’ti matakaḷevaraṃ aṅkenādāya ‘‘api nu me puttassa bhesajjaṃ jānāthā’’ti pucchantī gharapaṭipāṭiyā vicarati. Atha naṃ manussā, ‘‘amma, tvaṃ ummattikā jātā, matakaputtassa bhesajjaṃ pucchantī vicarasī’’ti vadanti. Sā ‘‘avassaṃ mama puttassa bhesajjaṃ jānanakaṃ labhissāmī’’ti maññamānā vicarati. Atha naṃ eko paṇḍitapuriso disvā, ‘‘ayaṃ mama dhītā paṭhamaṃ puttakaṃ vijātā bhavissati adiṭṭhapubbamaraṇā, mayā imissā avassayena bhavituṃ vaṭṭatī’’ti cintetvā āha – ‘‘amma, ahaṃ bhesajjaṃ na jānāmi, bhesajjajānanakaṃ pana jānāmī’’ti. ‘‘Ko jānāti, tātā’’ti? ‘‘Satthā, amma, jānāti, gaccha, taṃ pucchāhī’’ti. Sā ‘‘gamissāmi, tāta, pucchissāmi, tātā’’ti vatvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā pucchi – ‘‘tumhe kira me puttassa bhesajjaṃ jānātha, bhante’’ti? ‘‘Āma, jānāmī’’ti. ‘‘Kiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Accharaggahaṇamatte siddhatthake laddhuṃ vaṭṭatī’’ti. ‘‘Labhissāmi, bhante’’. ‘‘Kassa pana gehe laddhuṃ vaṭṭatī’’ti? ‘‘Yassa gehe putto vā dhītā vā na koci matapubbo’’ti. Sā ‘‘sādhu, bhante’’ti satthāraṃ vanditvā mataputtakaṃ aṅkenādāya antogāmaṃ pavisitvā paṭhamagehassa dvāre ṭhatvā ‘‘atthi nu kho imasmiṃ gehe siddhatthako, puttassa kira me bhesajjaṃ eta’’nti vatvā ‘‘atthī’’ti vutte tena hi dethāti. Tehi āharitvā siddhatthakesu diyyamānesu ‘‘imasmiṃ gehe putto vā dhītā vā matapubbo koci natthi, ammā’’ti pucchitvā ‘‘kiṃ vadesi, amma? Jīvamānā hi katipayā, matakā eva bahukā’’ti vutte ‘‘tena hi gaṇhatha vo siddhatthake, netaṃ mama puttassa bhesajja’’nti paṭiadāsi.

Sā iminā nīyāmena ādito paṭṭhāya naṃ pucchantī vicari. Sā ekagehepi siddhatthake agahetvā sāyanhasamaye cintesi – ‘‘aho bhāriyaṃ kammaṃ, ahaṃ ‘mameva putto mato’ti saññamakāsiṃ, sakalagāmepi pana jīvantehi matakāva bahutarā’’ti. Tassā evaṃ cintayamānāya puttasinehaṃ mudukahadayaṃ thaddhabhāvaṃ agamāsi. Sā puttaṃ araññe chaḍḍetvā satthu santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ satthā ‘‘laddhā te ekaccharamattā siddhatthakā’’ti āha. ‘‘Na laddhā, bhante, sakalagāme jīvantehi matakāva bahutarā’’ti. Atha naṃ satthā ‘‘tvaṃ ‘mameva putto mato’ti sallakkhesi, dhuvadhammo esa sattānaṃ. Maccurājā hi sabbasatte aparipuṇṇajjhāsaye eva mahogho viya parikaḍḍhamānoyeva apāyasamudde pakkhipatī’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

‘‘Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ;

Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchatī’’ti. (dha. pa. 287);

Gāthāpariyosāne kisāgotamī sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sā pana satthāraṃ pabbajjaṃ yāci, satthā taṃ bhikkhunīnaṃ santikaṃ pesetvā pabbājesi. Sā laddhūpasampadā kisāgotamī therīti paññāyi. Sā ekadivasaṃ uposathāgāre vāraṃ patvā dīpaṃ jāletvā nisinnā dīpajālā uppajjantiyo ca bhijjantiyo ca disvā ‘‘evameva ime sattā uppajjanti ceva nirujjhanti ca, nibbānappattā eva na paññāyantī’’ti ārammaṇaṃ aggahesi. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe nisīditvā kathento viya ‘‘evameva, gotami, ime sattā dīpajālā viya uppajjanti ceva nirujjhanti ca, nibbānappattā eva na paññāyanti, evaṃ nibbānaṃ apassantānaṃ vassasataṃ jīvanato nibbānaṃ passantassa khaṇamattampi jīvitaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

114.

‘‘Yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato amataṃ pada’’nti.

Tattha amataṃ padanti maraṇavirahitakoṭṭhāsaṃ, amatamahānibbānanti attho. Sesaṃ purimasadisameva.

Desanāvasāne kisāgotamī yathānisinnāva saha paṭisambhidāhi arahatte patiṭṭhahīti.

Kisāgotamīvatthu terasamaṃ.

14. Bahuputtikattherīvatthu

Yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto bahuputtikaṃ theriṃ ārabbha kathesi.

Sāvatthiyaṃ kirekasmiṃ kule satta puttā satta ca dhītaro ahesuṃ. Te sabbepi vayappattā gehe patiṭṭhahitvā attano dhammatāya sukhappattā ahesuṃ. Tesaṃ aparena samayena pitā kālamakāsi. Mahāupāsikā sāmike naṭṭhepi na tāva kuṭumbaṃ vibhajati. Atha naṃ puttā āhaṃsu – ‘‘amma, amhākaṃ pitari naṭṭhe tuyhaṃ ko attho kuṭumbena, kiṃ mayaṃ taṃ upaṭṭhātuṃ na sakkomā’’ti. Sā tesaṃ kathaṃ sutvā tuṇhī hutvā punappunaṃ tehi vuccamānā ‘‘puttā maṃ paṭijaggissanti, kiṃ me visuṃ kuṭumbenā’’ti sabbaṃ sāpateyyaṃ majjhe bhinditvā adāsi. Atha naṃ katipāhaccayena jeṭṭhaputtassa bhariyā ‘‘aho amhākaṃ, ayyā, ‘jeṭṭhaputto me’ti dve koṭṭhāse datvā viya imameva gehaṃ āgacchatī’’ti āha. Sesaputtānaṃ bhariyāpi evameva vadiṃsu. Jeṭṭhadhītaraṃ ādiṃ katvā tāsaṃ gehaṃ gatakālepi naṃ evameva vadiṃsu. Sā avamānappattā hutvā ‘‘kiṃ imesaṃ santike vuṭṭhena, bhikkhunī hutvā jīvissāmī’’ti bhikkhunīupassayaṃ gantvā pabbajjaṃ yāci. Tā naṃ pabbājesuṃ. Sā laddhūpasampadā hutvā bahuputtikattherīti paññāyi. Sā ‘‘ahaṃ mahallakakāle pabbajitā, appamattāya me bhavitabba’’nti bhikkhunīnaṃ vattapaṭivattaṃ karontī ‘‘sabbarattiṃ samaṇadhammaṃ karissāmī’’ti heṭṭhāpāsāde ekaṃ thambhaṃ hatthena gahetvā taṃ āviñchamānāva samaṇadhammaṃ karoti, caṅkamamānāpi ‘‘andhakāraṭṭhāne me rukkhe vā katthaci vā sīsaṃ paṭihaññeyyā’’ti taṃ rukkhaṃ hatthena gahetvā taṃ āviñchamānāva samaṇadhammaṃ karoti, ‘‘satthārā desitadhammameva karissāmī’’ti dhammaṃ āvajjetvā dhammaṃ anussaramānāva samaṇadhammaṃ karoti. Atha satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā sammukhe nisinno viya tāya saddhiṃ kathento ‘‘bahuputtike mayā desitaṃ dhammaṃ anāvajjentassa apassantassa vassasataṃ jīvanato mayā desitaṃ dhammaṃ passantassa muhuttampi jīvitaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

115.

‘‘Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttama’’nti.

Tattha dhammamuttamanti navavidhaṃ lokuttaradhammaṃ. So hi uttamo dhammo nāma. Yo hi taṃ na passati, tassa vassasatampi jīvanato taṃ dhammaṃ passantassa paṭivijjhantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyoti.

Gāthāpariyosāne bahuputtikattherī saha paṭisambhidāhi arahatte patiṭṭhahīti.

Bahuputtikattherīvatthu cuddasamaṃ.

Sahassavaggavaṇṇanā niṭṭhitā.

Aṭṭhamo vaggo.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Dhammapada-aṭṭhakathā

(Dutiyo bhāgo)

9. Pāpavaggo

1. Cūḷekasāṭakabrāhmaṇavatthu

Abhittharetha kalyāṇeti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷekasāṭakabrāhmaṇaṃ ārabbha kathesi.

Vipassidasabalassa kālasmiñhi mahāekasāṭakabrāhmaṇo nāma ahosi, ayaṃ pana etarahi sāvatthiyaṃ cūḷekasāṭako nāma. Tassa hi eko nivāsanasāṭako ahosi, brāhmaṇiyāpi eko. Ubhinnampi ekameva pārupanaṃ, bahi gamanakāle brāhmaṇo vā brāhmaṇī vā taṃ pārupati. Athekadivasaṃ vihāre dhammassavane ghosite brāhmaṇo āha – ‘‘bhoti dhammassavanaṃ ghositaṃ, kiṃ divā dhammassavanaṃ gamissasi, udāhu rattiṃ. Pārupanassa hi abhāvena na sakkā amhehi ekato gantu’’nti. Brāhmaṇī, ‘‘sāmi, ahaṃ divā gamissāmī’’ti sāṭakaṃ pārupitvā agamāsi. Brāhmaṇo divasabhāgaṃ gehe vītināmetvā rattiṃ gantvā satthu purato nisinnova dhammaṃ assosi. Athassa sarīraṃ pharamānā pañcavaṇṇā pīti uppajji. So satthāraṃ pūjitukāmo hutvā ‘‘sace imaṃ sāṭakaṃ dassāmi, neva brāhmaṇiyā, na mayhaṃ pārupanaṃ bhavissatī’’ti cintesi. Athassa maccheracittānaṃ sahassaṃ uppajji, punekaṃ saddhācittaṃ uppajji. Taṃ abhibhavitvā puna maccherasahassaṃ uppajji. Itissa balavamaccheraṃ bandhitvā gaṇhantaṃ viya saddhācittaṃ paṭibāhatiyeva. Tassa ‘‘dassāmi, na dassāmī’’ti cintentasseva paṭhamayāmo apagato, majjhimayāmo sampatto. Tasmimpi dātuṃ nāsakkhi. Pacchimayāme sampatte so cintesi – ‘‘mama saddhācittena maccheracittena ca saddhiṃ yujjhantasseva dve yāmā vītivattā, idaṃ mama ettakaṃ maccheracittaṃ vaḍḍhamānaṃ catūhi apāyehi sīsaṃ ukkhipituṃ na dassati, dassāmi na’’nti. So maccherasahassaṃ abhibhavitvā saddhācittaṃ purecārikaṃ katvā sāṭakaṃ ādāya satthu pādamūle ṭhapetvā ‘‘jitaṃ me, jitaṃ me’’ti tikkhattuṃ mahāsaddamakāsi.

Rājā pasenadi kosalo dhammaṃ suṇanto taṃ saddaṃ sutvā ‘‘pucchatha naṃ, kiṃ kira tena jita’’nti āha. So rājapurisehi pucchito tamatthaṃ ārocesi. Taṃ sutvā rājā ‘‘dukkaraṃ kataṃ brāhmaṇena, saṅgahamassa karissāmī’’ti ekaṃ sāṭakayugaṃ dāpesi. So tampi tathāgatasseva adāsi. Puna rājā dve cattāri aṭṭha soḷasāti dviguṇaṃ katvā dāpesi. So tānipi tathāgatasseva adāsi. Athassa rājā dvattiṃsa yugāni dāpesi. Brāhmaṇo ‘‘attano aggahetvā laddhaṃ laddhaṃ vissajjesiyevā’’ti vādamocanatthaṃ tato ekaṃ yugaṃ attano, ekaṃ brāhmaṇiyāti dve yugāni gahetvā tiṃsa yugāni tathāgatasseva adāsi. Rājā pana tasmiṃ sattakkhattumpi dadante puna dātukāmoyeva ahosi. Pubbe mahāekasāṭako catusaṭṭhiyā sāṭakayugesu dve aggahesi, ayaṃ pana dvattiṃsāya laddhakāle dve aggahesi. Rājā purise āṇāpesi – ‘‘dukkaraṃ bhaṇe brāhmaṇena kataṃ, antepure mama dve kambalāni āharāpeyyāthā’’ti. Te tathā kariṃsu. Rājā satasahassagghanake dve kambale dāpesi. Brāhmaṇo ‘‘na ime mama sarīre upayogaṃ arahanti, buddhasāsanasseva ete anucchavikā’’ti ekaṃ kambalaṃ antogandhakuṭiyaṃ satthu sayanassa upari vitānaṃ katvā bandhi, ekaṃ attano ghare nibaddhaṃ bhuñjantassa bhikkhuno bhattakiccaṭṭhāne vitānaṃ katvā bandhi. Rājā sāyanhasamaye satthu santikaṃ gantvā taṃ kambalaṃ sañjānitvā, ‘‘bhante, kena pūjā katā’’ti pucchitvā ‘‘ekasāṭakenā’’ti vutte ‘‘brāhmaṇo mama pasādaṭṭhāneyeva pasīdatī’’ti vatvā ‘‘cattāro hatthī cattāro asse cattāri kahāpaṇasahassāni catasso itthiyo catasso dāsiyo cattāro purise caturo gāmavare’’ti evaṃ yāva sabbasatā cattāri cattāri katvā sabbacatukkaṃ nāma assa dāpesi.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘aho acchariyaṃ cūḷekasāṭakassa kammaṃ, taṃmuhuttameva sabbacatukkaṃ labhi, idāni katena kalyāṇakammena ajjameva vipāko dinno’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, sacāyaṃ ekasāṭako paṭhamayāme mayhaṃ dātuṃ asakkhissa, sabbasoḷasakaṃ alabhissa. Sace majjhimayāme asakkhissa, sabbaṭṭhakaṃ alabhissa. Balavapacchimayāme dinnattā panesa sabbacatukkaṃ labhi. Kalyāṇakammaṃ karontena hi uppannaṃ cittaṃ ahāpetvā taṅkhaṇaññeva kātabbaṃ. Dandhaṃ kataṃ kusalañhi sampattiṃ dadamānaṃ dandhameva dadāti, tasmā cittuppādasamanantarameva kalyāṇakammaṃ kātabba’’nti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

116.

‘‘Abhittharetha kalyāṇe, pāpā cittaṃ nivāraye;

Dandhañhi karoto puññaṃ, pāpasmiṃ ramatī mano’’ti.

Tattha abhittharethāti turitaturitaṃ sīghasīghaṃ kareyyāti attho. Gihinā vā hi ‘‘salākabhattadānādīsu kiñcideva kusalaṃ karissāmī’’ti citte uppanne yathā aññe okāsaṃ na labhanti, evaṃ ‘‘ahaṃ pure, ahaṃ pure’’ti turitaturitameva kātabbaṃ. Pabbajitena vā upajjhāyavattādīni karontena aññassa okāsaṃ adatvā ‘‘ahaṃ pure, ahaṃ pure’’ti turitaturitameva kātabbaṃ. Pāpā cittanti kāyaduccaritādipāpakammato vā akusalacittuppādato vā sabbathāmena cittaṃ nivāraye. Dandhañhi karototi yo pana ‘‘dassāmi, na dassāmi sampajjissati nu kho me, no’’ti evaṃ cikkhallamaggena gacchanto viya dandhaṃ puññaṃ karoti, tassa ekasāṭakassa viya maccherasahassaṃ pāpaṃ okāsaṃ labhati. Athassa pāpasmiṃ ramatī mano, kusalakammakaraṇakāleyeva hi cittaṃ kusale ramati, tato muccitvā pāpaninnameva hotīti.

Gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Cūḷekasāṭakabrāhmaṇavatthu paṭhamaṃ.

2. Seyyasakattheravatthu

Pāpañca purisoti imaṃ dhammadesanaṃ satthā jetavane viharanto seyyasakattheraṃ ārabbha kathesi.

So hi lāḷudāyittherassa saddhivihāriko, attano anabhiratiṃ tassa ārocetvā tena paṭhamasaṅghādisesakamme samādapito uppannuppannāya anabhiratiyā taṃ kammamakāsi (pārā. 234). Satthā tassa kiriyaṃ sutvā taṃ pakkosāpetvā ‘‘evaṃ kira tvaṃ karosī’’ti pucchitvā ‘‘āma, bhante’’ti vutte ‘‘kasmā bhāriyaṃ kammaṃ akāsi, ananucchavikaṃ moghapurisā’’ti nānappakārato garahitvā sikkhāpadaṃ paññāpetvā ‘‘evarūpañhi kammaṃ diṭṭhadhammepi samparāyepi dukkhasaṃvattanikameva hotī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

117.

‘‘Pāpañce puriso kayirā, na naṃ kayirā punappunaṃ;

Na tamhi chandaṃ kayirātha, dukkho pāpassa uccayo’’ti.

Tassattho – sace puriso sakiṃ pāpakammaṃ kareyya, taṅkhaṇeyeva paccavekkhitvā ‘‘idaṃ appatirūpaṃ oḷārika’’nti na naṃ kayirā punappunaṃ. Yopi tamhi chando vā ruci vā uppajjeyya, tampi vinodetvā na kayirātheva. Kiṃ kāraṇā? Dukkho pāpassa uccayo. Pāpassa hi uccayo vuḍḍhi idhalokepi samparāyepi dukkhameva āvahatīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Seyyasakattheravatthu dutiyaṃ.

3. Lājadevadhītāvatthu

Puññañceti imaṃ dhammadesanaṃ satthā jetavane viharanto lājadevadhītaraṃ ārabbha kathesi. Vatthu rājagahe samuṭṭhitaṃ.

Āyasmā hi mahākassapo pippaliguhāyaṃ viharanto jhānaṃ samāpajjitvā sattame divase vuṭṭhāya dibbena cakkhunā bhikkhācāraṭṭhānaṃ olokento ekaṃ sālikhettapālikaṃ itthiṃ sālisīsāni gahetvā lāje kurumānaṃ disvā ‘‘saddhā nu kho, assaddhā’’ti vīmaṃsitvā ‘‘saddhā’’ti ñatvā ‘‘sakkhissati nu kho me saṅgahaṃ kātuṃ, no’’ti upadhārento ‘‘visāradā kuladhītā mama saṅgahaṃ karissati, katvā ca pana mahāsampattiṃ labhissatī’’ti ñatvā cīvaraṃ pārupitvā pattamādāya sālikhettasamīpeyeva aṭṭhāsi. Kuladhītā theraṃ disvāva pasannacittā pañcavaṇṇāya pītiyā phuṭṭhasarīrā ‘‘tiṭṭhatha, bhante’’ti vatvā lāje ādāya vegena gantvā therassa patte ākiritvā pañcapatiṭṭhitena vanditvā, ‘‘bhante, tumhehi diṭṭhadhammassa bhāginī assa’’nti patthanaṃ akāsi. Thero ‘‘evaṃ hotū’’ti anumodanamakāsi. Sāpi theraṃ vanditvā attanā dinnadānaṃ āvajjamānā nivatti. Tāya ca pana kedāramariyādāya gamanamagge ekasmiṃ bile ghoraviso sappo nipajji. So therassa kāsāyapaṭicchannaṃ jaṅghaṃ ḍaṃsituṃ nāsakkhi. Itarā dānaṃ āvajjamānā nivattantī taṃ padesaṃ pāpuṇi. Sappo bilā nikkhamitvā taṃ ḍaṃsitvā tattheva pātesi. Sā pasannacittena kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne suttappabuddhā viya sabbālaṅkārapaṭimaṇḍitena tigāvutena attabhāvena nibbatti. Sā dvādasayojanikaṃ ekaṃ dibbavatthaṃ nivāsetvā ekaṃ pārupitvā accharāsahassaparivutā pubbakammapakāsanatthāya suvaṇṇalājabharitena olambakena suvaṇṇasarakena paṭimaṇḍite vimānadvāre ṭhitā attano sampattiṃ oloketvā ‘‘kiṃ nu kho me katvā ayaṃ sampatti laddhā’’ti dibbena cakkhunā upadhārentī ‘‘ayyassa me mahākassapattherassa dinnalājanissandena sā laddhā’’ti aññāsi.

Sā evaṃ parittakena kammena evarūpaṃ sampattiṃ labhitvā ‘‘na dāni mayā pamajjituṃ vaṭṭati, ayyassa vattapaṭivattaṃ katvā imaṃ sampattiṃ thāvaraṃ karissāmī’’ti cintetvā pātova kanakamayaṃ sammajjaniñceva kacavarachaḍḍanakañca pacchiṃ ādāya gantvā therassa pariveṇaṃ sammajjitvā pānīyaparibhojanīyaṃ upaṭṭhāpesi. Thero taṃ disvā ‘‘kenaci daharena vā sāmaṇerena vā vattaṃ kataṃ bhavissatī’’ti sallakkhesi. Sā dutiyadivasepi tatheva akāsi, theropi tatheva sallakkhesi. Tatiyadivase pana thero tassā sammajjanisaddaṃ sutvā tālacchiddādīhi ca paviṭṭhaṃ sarīrobhāsaṃ disvā dvāraṃ vivaritvā ‘‘ko esa sammajjatī’’ti pucchi. ‘‘Ahaṃ, bhante, tumhākaṃ upaṭṭhāyikā lājadevadhītā’’ti. ‘‘Nanu mayhaṃ evaṃnāmikā upaṭṭhāyikā nāma natthī’’ti. ‘‘Ahaṃ, bhante, sālikhettaṃ rakkhamānā lāje datvā pasannacittā nivattantī sappena daṭṭhā kālaṃ katvā tāvatiṃsadevaloke uppannā, mayā ayyaṃ nissāya ayaṃ sampatti laddhā, idānipi tumhākaṃ vattapaṭivattaṃ katvā ‘sampattiṃ thāvaraṃ karissāmī’ti āgatāmhi, bhante’’ti. ‘‘Hiyyopi parepi tayāvetaṃ ṭhānaṃ sammajjitaṃ, tayāva pānīyabhojanīyaṃ upaṭṭhāpita’’nti. ‘‘Āma, bhante’’ti. ‘‘Apehi devadhīte, tayā kataṃ vattaṃ kataṃva hotu, ito paṭṭhāya imaṃ ṭhānaṃ mā āgamī’’ti. ‘‘Bhante, mā maṃ nāsetha, tumhākaṃ vattaṃ katvā sampattiṃ me thiraṃ kātuṃ dethā’’ti. ‘‘Apehi devadhīte, mā maṃ anāgate cittabījaniṃ gahetvā nisinnehi dhammakathikehi ‘mahākassapattherassa kira ekā devadhītā āgantvā vattapaṭivattaṃ katvā pānīyaparibhojanīyaṃ upaṭṭhāpesī’ti vattabbataṃ kari, ito paṭṭhāya idha mā āgami, paṭikkamā’’ti. Sā ‘‘mā maṃ, bhante, nāsethā’’ti punappunaṃ yāciyeva. Thero ‘‘nāyaṃ mama vacanaṃ suṇātī’’ti cintetvā ‘‘tuvaṃ pamāṇaṃ na jānāsī’’ti accharaṃ pahari. Sā tattha saṇṭhātuṃ asakkontī ākāse uppatitvā añjaliṃ paggayha, ‘‘bhante, mayā laddhasampattiṃ mā nāsetha, thāvaraṃ kātuṃ dethā’’ti rodantī ākāse aṭṭhāsi.

Satthā jetavane gandhakuṭiyaṃ nisinnova tassā roditasaddaṃ sutvā obhāsaṃ pharitvā devadhītāya sammukhe nisīditvā kathento viya ‘‘devadhīte mama puttassa kassapassa saṃvarakaraṇameva bhāro, puññatthikānaṃ pana ‘ayaṃ no attho’ti sallakkhetvā puññakaraṇameva bhāro. Puññakaraṇañhi idha ceva samparāye ca sukhamevā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

118.

‘‘Puññañce puriso kayirā, kayirā naṃ punappunaṃ;

Tamhi chandaṃ kayirātha, sukho puññassa uccayo’’ti.

Tassattho – sace puriso puññaṃ kareyya, ‘‘ekavāraṃ me puññaṃ kataṃ, alaṃ ettāvatā’’ti anoramitvā punappunaṃ karotheva. Tassa akaraṇakkhaṇepi tamhi puññe chandaṃ ruciṃ ussāhaṃ karotheva. Kiṃ kāraṇā? Sukho puññassa uccayo. Puññassa hi uccayo vuḍḍhi idhalokaparalokasukhāvahanato sukhoti.

Desanāvasāne devadhītā pañcacattālīsayojanamatthake ṭhitāva sotāpattiphalaṃ pāpuṇīti.

Lājadevadhītāvatthu tatiyaṃ.

4. Anāthapiṇḍikaseṭṭhivatthu

Pāpopi passatī bhadranti imaṃ dhammadesanaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi.

Anāthapiṇḍiko hi vihārameva uddissa catupaṇṇāsakoṭidhanaṃ buddhasāsane vikiritvā satthari jetavane viharante devasikaṃ tīṇi mahāupaṭṭhānāni gacchati, gacchanto ca ‘‘kiṃ nu kho ādāya āgatoti sāmaṇerā vā daharā vā hatthampi me olokeyyu’’nti tucchahattho nāma na gatapubbo. Pātova gacchanto yāguṃ gāhāpetvāva gacchati, katapātarāso sappinavanītādīni bhesajjāni. Sāyanhasamaye mālāgandhavilepanavatthādīni gāhāpetvā gacchati. Evaṃ niccakālameva divase divase dānaṃ datvā sīlaṃ rakkhati. Aparabhāge dhanaṃ parikkhayaṃ gacchati. Vohārūpajīvinopissa hatthato aṭṭhārasakoṭidhanaṃ iṇaṃ gaṇhiṃsu, kulasantakāpissa aṭṭhārasahiraññakoṭiyo, nadītīre nidahitvā ṭhapitā udakena kūle bhinne mahāsamuddaṃ pavisiṃsu. Evamassa anupubbena dhanaṃ parikkhayaṃ agamāsi. So evaṃbhūtopi saṅghassa dānaṃ detiyeva, paṇītaṃ pana katvā dātuṃ na sakkoti.

So ekadivasaṃ satthārā ‘‘dīyati pana te, gahapati, kule dāna’’nti vutte ‘‘dīyati, bhante, tañca kho kaṇājakaṃ bilaṅgadutiya’’nti āha. Atha naṃ satthā, ‘‘gahapati, ‘lūkhaṃ dānaṃ demī’ti mā cintayi. Cittasmiñhi paṇīte buddhādīnaṃ dinnadānaṃ lūkhaṃ nāma natthi, apica tvaṃ aṭṭhannaṃ ariyapuggalānaṃ dānaṃ desi, ahaṃ pana velāmakāle sakalajambudīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattayamānopi tisaraṇagatampi kañci nālatthaṃ, dakkhiṇeyyā nāma evaṃ dullabhā. Tasmā ‘lūkhaṃ me dāna’nti mā cintayī’’ti vatvā velāmasuttamassa (a. ni. 9.20) kathesi. Athassa dvārakoṭṭhake adhivatthā devatā satthari ceva satthusāvakesu ca gehaṃ pavisantesu tesaṃ tejena saṇṭhātuṃ asakkontī, ‘‘yathā ime imaṃ gehaṃ na pavisanti, tathā gahapatiṃ paribhindissāmī’’ti taṃ vattukāmāpi issarakāle kiñci vattuṃ nāsakkhi, idāni ‘‘panāyaṃ duggato gaṇhissati me vacana’’nti rattibhāge seṭṭhissa sirigabbhaṃ pavisitvā ākāse aṭṭhāsi. Atha seṭṭhi naṃ disvā ‘‘ko eso’’ti āha. Ahaṃ te mahāseṭṭhi catutthadvārakoṭṭhake adhivatthā devatā, tuyhaṃ ovādadānatthāya āgatāti. Tena hi ovadehīti. Mahāseṭṭhi tayā pacchimakālaṃ anoloketvāva samaṇassa gotamassa sāsane bahuṃ dhanaṃ vippakiṇṇaṃ, idāni duggato hutvāpi taṃ na muñcasiyeva, evaṃ vattamāno katipāheneva ghāsacchādanamattampi na labhissasi, kiṃ te samaṇena gotamena, atipariccāgato oramitvā kammante payojento kuṭumbaṃ saṇṭhāpehīti. Ayaṃ me tayā dinnaovādoti. Āma, seṭṭhīti. Gaccha, nāhaṃ tādisīnaṃ satenapi sahassenapi satasahassenapi sakkā kampetuṃ, ayuttaṃ te vuttaṃ, kaṃ tayā mama gehe vasamānāya, sīghaṃ sīghaṃ me gharā nikkhamāhīti. Sā sotāpannassa ariyasāvakassa vacanaṃ sutvā ṭhātuṃ asakkontī dārake ādāya nikkhami, nikkhamitvā ca pana aññattha vasanaṭṭhānaṃ alabhamānā ‘‘seṭṭhiṃ khamāpetvā tattheva vasissāmī’’ti nagarapariggāhakaṃ devaputtaṃ upasaṅkamitvā attanā katāparādhaṃ ācikkhitvā ‘‘ehi, maṃ seṭṭhissa santikaṃ netvā khamāpetvā vasanaṭṭhānaṃ dāpehī’’ti āha. So ‘‘ayuttaṃ tayā vuttaṃ, nāhaṃ tassa santikaṃ gantuṃ ussahāmī’’ti taṃ paṭikkhipi. Sā catunnaṃ mahārājānaṃ santikaṃ gantvā tehipi paṭikkhittā sakkaṃ devarājānaṃ upasaṅkamitvā taṃ pavattiṃ ācikkhitvā, ‘‘ahaṃ, deva, vasanaṭṭhānaṃ alabhamānā dārake hatthena gahetvā anāthā vicarāmi, vasanaṭṭhānaṃ me dāpehī’’ti suṭṭhutaraṃ yāci.

Atha naṃ so ‘‘ahampi tava kāraṇā seṭṭhiṃ vattuṃ na sakkhissāmi, ekaṃ pana te upāyaṃ kathessāmī’’ti āha. Sādhu, deva, kathehīti. Gaccha, seṭṭhino āyuttakavesaṃ gahetvā seṭṭhissa hatthato paṇṇaṃ āropetvā vohārūpajīvīhi gahitaṃ aṭṭhārasakoṭidhanaṃ attano ānubhāvena sodhetvā tucchagabbhe pūretvā mahāsamuddaṃ paviṭṭhaṃ aṭṭhārasakoṭidhanaṃ atthi, aññampi asukaṭṭhāne nāma assāmikaṃ aṭṭhārasakoṭidhanaṃ atthi, taṃ sabbaṃ saṃharitvā tassa tucchagabbhe pūretvā daṇḍakammaṃ katvā khamāpehīti. Sā ‘‘sādhu, devā’’ti vuttanayeneva taṃ sabbaṃ katvā puna tassa sirigabbhaṃ obhāsayamānā ākāse ṭhatvā ‘‘ko eso’’ti vutte ahaṃ te catutthadvārakoṭṭhake adhivatthā andhabāladevatā, mayā andhabālatāya yaṃ tumhākaṃ santike kathitaṃ, taṃ me khamatha. Sakkassa hi me vacanena catupaṇṇāsakoṭidhanaṃ saṃharitvā tucchagabbhapūraṇaṃ daṇḍakammaṃ kataṃ, vasanaṭṭhānaṃ alabhamānā kilamāmīti. Anāthapiṇḍiko cintesi – ‘‘ayaṃ devatā ‘daṇḍakammañca me kata’nti vadati, attano ca dosaṃ paṭijānāti, sammāsambuddhassa naṃ dassessāmī’’ti. So taṃ satthu santikaṃ netvā tāya katakammaṃ sabbaṃ ārocesi. Devatā satthu pādesu sirasā nipatitvā, ‘‘bhante, yaṃ mayā andhabālatāya tumhākaṃ guṇe ajānitvā pāpakaṃ vacanaṃ vuttaṃ, taṃ me khamathā’’ti satthāraṃ khamāpetvā mahāseṭṭhiṃ khamāpesi. Satthā kalyāṇapāpakānaṃ kammānaṃ vipākavasena seṭṭhiñceva devatañca ovadanto ‘‘idha, gahapati, pāpapuggalopi yāva pāpaṃ na paccati, tāva bhadrampi passati. Yadā panassa pāpaṃ paccati, tadā pāpameva passati. Bhadrapuggalopi yāva bhadraṃ na paccati, tāva pāpāni passati. Yadā panassa bhadraṃ paccati, tadā bhadrameva passatī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –

119.

‘‘Pāpopi passatī bhadraṃ, yāva pāpaṃ na paccati;

Yadā ca paccatī pāpaṃ, atha pāpo pāpāni passati.

120.

‘‘Bhadropi passatī pāpaṃ, yāva bhadraṃ na paccati;

Yadā ca paccatī bhadraṃ, atha bhadro bhadrāni passatī’’ti.

Tattha pāpoti kāyaduccaritādinā pāpakammena yuttapuggalo. Sopi hi purimasucaritānubhāvena nibbattaṃ sukhaṃ anubhavamāno bhadrampi passati. Yāva pāpaṃ na paccatīti yāvassa taṃ pāpakammaṃ diṭṭhadhamme vā samparāye vā vipākaṃ na deti. Yadā panassa taṃ diṭṭhadhamme vā samparāye vā vipākaṃ deti, atha diṭṭhadhamme vividhā kammakāraṇā, samparāye ca apāyadukkhaṃ anubhonto so pāpo pāpāniyeva passati. Dutiyagāthāyapi kāyasucaritādinā bhadrakammena yutto bhadro. Sopi hi purimaduccaritānubhāvena nibbattaṃ dukkhaṃ anubhavamāno pāpaṃ passati. Yāva bhadraṃ na paccatīti yāvassa taṃ bhadraṃ kammaṃ diṭṭhadhamme vā samparāye vā vipākaṃ na deti. Yadā pana taṃ vipākaṃ deti, atha diṭṭhadhamme lābhasakkārādisukhaṃ, samparāye ca dibbasampattisukhaṃ anubhavamāno so bhadro bhadrāniyeva passatīti.

Desanāvasāne sā devatā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

Anāthapiṇḍikaseṭṭhivatthu catutthaṃ.

5. Asaññataparikkhārabhikkhuvatthu

Māvamaññetha pāpassāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ asaññataparikkhāraṃ bhikkhuṃ ārabbha kathesi.

So kira yaṃ kiñci mañcapīṭhādibhedaṃ parikkhāraṃ bahi paribhuñjitvā tattheva chaḍḍeti. Parikkhāro vassenapi ātapenapi upacikādīhipi vinassati. So bhikkhūhi ‘‘nanu, āvuso, parikkhāro nāma paṭisāmitabbo’’ti vutte ‘‘appakaṃ mayā kataṃ, āvuso, etaṃ, na etassa cittaṃ atthi, na pitta’’nti vatvā tatheva karoti. Bhikkhū tassa kiriyaṃ satthu ārocesuṃ. Satthā taṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ bhikkhu evaṃ karosī’’ti pucchi. So satthārā pucchitopi ‘‘kiṃ etaṃ bhagavā appakaṃ mayā kataṃ, na tassa cittaṃ atthi, nāssa pitta’’nti tatheva avamaññanto āha. Atha naṃ satthā ‘‘bhikkhūhi evaṃ kātuṃ na vaṭṭati, pāpakammaṃ nāma ‘appaka’nti na avamaññitabbaṃ. Ajjhokāse ṭhapitañhi vivaṭamukhaṃ bhājanaṃ deve vassante kiñcāpi ekabindunā na pūrati, punappunaṃ vassante pana pūrateva, evamevaṃ pāpaṃ karonto puggalo anupubbena mahantaṃ pāparāsiṃ karotī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

121.

‘‘Māvamaññetha pāpassa, na mandaṃ āgamissati;

Udabindunipātena, udakumbhopi pūrati;

Bālo pūrati pāpassa, thokaṃ thokampi ācina’’nti.

Tattha māvamaññethāti na avajāneyya. Pāpassāti pāpaṃ. Na mandaṃ āgamissatīti ‘‘appamattakaṃ me pāpakaṃ kataṃ, kadā etaṃ vipaccissatī’’ti evaṃ pāpaṃ nāvajāneyyāti attho. Udakumbhopīti deve vassante mukhaṃ vivaritvā ṭhapitaṃ yaṃ kiñci kulālabhājanaṃ yathā taṃ ekekassāpi udakabinduno nipātena anupubbena pūrati, evaṃ bālapuggalo thokaṃ thokampi pāpaṃ ācinanto karonto vaḍḍhento pāpassa pūratiyevāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Satthāpi ‘‘ajjhokāse seyyaṃ santharitvā paṭipākatikaṃ akaronto imaṃ nāma āpattimāpajjatī’’ti (pāci. 108-110) sikkhāpadaṃ paññāpesīti.

Asaññataparikkhārabhikkhuvatthu pañcamaṃ.

6. Biḷālapādakaseṭṭhivatthu

Māvamaññetha puññassāti imaṃ dhammadesanaṃ satthā jetavane viharanto biḷālapādakaseṭṭhiṃ ārabbha kathesi.

Ekasmiñhi samaye sāvatthivāsino vaggabandhanena buddhappamukhassa bhikkhusaṅghassa dānaṃ denti. Athekadivasaṃ satthā anumodanaṃ karonto evamāha –

‘‘Upāsakā idhekacco attanāva dānaṃ deti, paraṃ na samādapeti. So nibbattanibbattaṭṭhāne bhogasampadaṃ labhati, no parivārasampadaṃ. Ekacco attanā dānaṃ na deti, paraṃ samādapeti. So nibbattanibbattaṭṭhāne parivārasampadaṃ labhati, no bhogasampadaṃ. Ekacco attanā ca na deti, parañca na samādapeti. So nibbattanibbattaṭṭhāne neva bhogasampadaṃ labhati, na parivārasampadaṃ, vighāsādo hutvā vicarati. Ekacco attanā ca deti, parañca samādapeti. So nibbattanibbattaṭṭhāne bhogasampadañceva labhati, parivārasampadañcā’’ti.

Atheko paṇḍitapuriso taṃ dhammadesanaṃ sutvā ‘‘aho acchariyamidaṃ kāraṇaṃ, ahaṃ dāni ubhayasampattisaṃvattanikaṃ kammaṃ karissāmī’’ti cintetvā satthāraṃ uṭṭhāya gamanakāle āha – ‘‘bhante, sve amhākaṃ bhikkhaṃ gaṇhathā’’ti. Kittakehi pana te bhikkhūhi atthoti? Sabbabhikkhūhi, bhanteti. Satthā adhivāsesi. Sopi gāmaṃ pavisitvā, ‘‘ammatātā, mayā svātanāya buddhappamukho bhikkhusaṅgho nimantito, yo yattakānaṃ bhikkhūnaṃ sakkoti, so tattakānaṃ yāguādīnaṃ atthāya taṇḍulādīni detu, ekasmiṃ ṭhāne pacāpetvā dānaṃ dassāmā’’ti ugghosento vicari.

Atha naṃ eko seṭṭhi attano āpaṇadvāraṃ sampattaṃ disvā ‘‘ayaṃ attano pahonake bhikkhū animantetvā pana sakalagāmaṃ samādapento vicaratī’’ti kujjhitvā ‘‘tayā gahitabhājanaṃ āharā’’ti tīhi aṅgulīhi gahetvā thoke taṇḍule adāsi, tathā mugge, tathā māseti. So tato paṭṭhāya biḷālapādakaseṭṭhi nāma jāto, sappiphāṇitādīni dentopi karaṇḍaṃ kuṭe pakkhipitvā ekato koṇaṃ katvā binduṃ binduṃ paggharāyanto thokathokameva adāsi. Upāsako avasesehi dinnaṃ ekato katvā iminā dinnaṃ visuṃyeva aggahesi. So seṭṭhi tassa kiriyaṃ disvā ‘‘kiṃ nu kho esa mayā dinnaṃ visuṃ gaṇhātī’’ti cintetvā tassa pacchato pacchato ekaṃ cūḷupaṭṭhākaṃ pahiṇi ‘‘gaccha, yaṃ esa karoti, taṃ jānāhī’’ti. So gantvā ‘‘seṭṭhissa mahapphalaṃ hotū’’ti yāgubhattapūvānaṃ atthāya ekaṃ dve taṇḍule pakkhipitvā muggamāsepi telaphāṇitādibindūnipi sabbabhājanesu pakkhipi. Cūḷupaṭṭhāko gantvā seṭṭhissa ārocesi. Taṃ sutvā seṭṭhi cintesi – ‘‘sace me so parisamajjhe avaṇṇaṃ bhāsissati, mama nāme gahitamatteyeva naṃ paharitvā māressāmī’’ti nivāsanantare churikaṃ bandhitvā punadivase gantvā bhattagge aṭṭhāsi. So puriso buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā bhagavantaṃ āha – ‘‘bhante, mayā mahājanaṃ samādapetvā imaṃ dānaṃ dinnaṃ, tattha samādapitamanussā attano attano balena bahūnipi thokānipi taṇḍulādīni adaṃsu, tesaṃ sabbesaṃ mahapphalaṃ hotū’’ti. Taṃ sutvā so seṭṭhi cintesi – ‘‘ahaṃ ‘asukena nāma accharāya gaṇhitvā taṇḍulādīni dinnānīti mama nāme gahitamatte imaṃ māressāmī’ti āgato, ayaṃ pana sabbasaṅgāhikaṃ katvā ‘yehipi nāḷiādīhi minitvā dinnaṃ, yehipi accharāya gahetvā dinnaṃ, sabbesaṃ mahapphalaṃ hotū’ti vadati. Sacāhaṃ evarūpaṃ na khamāpessāmi, devadaṇḍo mama matthake patissatī’’ti. So tassa pādamūle nipajjitvā ‘‘khamāhi me, sāmī’’ti āha. ‘‘Kiṃ ida’’nti ca tena vutte sabbaṃ taṃ pavattiṃ ārocesi. Taṃ kiriyaṃ disvā satthā ‘‘kiṃ ida’’nti dānaveyyāvaṭikaṃ pucchi. So atītadivasato paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. Atha naṃ satthā ‘‘evaṃ kira seṭṭhī’’ti pucchitvā, ‘‘āma, bhante’’ti vutte, ‘‘upāsaka, puññaṃ nāma ‘appaka’nti na avamaññitabbaṃ, mādisassa buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā ‘appaka’nti na avamaññitabbaṃ. Paṇḍitamanussā hi puññaṃ karontā vivaṭabhājanaṃ viya udakena anukkamena puññena pūrantiyevā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

122.

‘‘Māvamaññetha puññassa, na mandaṃ āgamissati;

Udabindunipātena, udakumbhopi pūrati;

Dhīro pūrati puññassa, thokaṃ thokampi ācina’’nti.

Tassattho – paṇḍitamanusso puññaṃ katvā ‘‘appakamattaṃ mayā kataṃ, na mandaṃ vipākavasena āgamissati, evaṃ parittakaṃ kammaṃ kahaṃ maṃ dakkhissati, ahaṃ vā taṃ kahaṃ dakkhissāmi, kadā etaṃ vipaccissatī’’ti evaṃ puññaṃ māvamaññetha na avajāneyya. Yathā hi nirantaraṃ udabindunipātena vivaritvā ṭhapitaṃ kulālabhājanaṃ pūrati, evaṃ dhīro paṇḍitapuriso thokaṃ thokampi puññaṃ ācinanto puññassa pūratīti.

Desanāvasāne so seṭṭhi sotāpattiphalaṃ pāpuṇi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

Biḷālapādakaseṭṭhivatthu chaṭṭhaṃ.

7. Mahādhanavāṇijavatthu

Vāṇijovāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahādhanavāṇijaṃ ārabbha kathesi.

Tassa kira vāṇijassa gehe pañcasatā corā otāraṃ gavesamānā otāraṃ na labhiṃsu. Aparena samayena vāṇijo pañca sakaṭasatāni bhaṇḍassa pūretvā bhikkhūnaṃ ārocāpesi – ‘‘ahaṃ asukaṭṭhānaṃ nāma vāṇijjatthāya gacchāmi, ye, ayyā, taṃ ṭhānaṃ gantukāmā, te nikkhamantu, magge bhikkhāya na kilamissantī’’ti. Taṃ sutvā pañcasatā bhikkhū tena saddhiṃ maggaṃ paṭipajjiṃsu. Tepi corā ‘‘so kira vāṇijo nikkhanto’’ti gantvā aṭaviyaṃ aṭṭhaṃsu. Vāṇijopi gantvā aṭavimukhe ekasmiṃ gāme vāsaṃ katvā dve tayopi divase goṇasakaṭādīni saṃvidahi, tesaṃ pana bhikkhūnaṃ nibaddhaṃ bhikkhaṃ detiyeva. Corā tasmiṃ aticirāyante ‘‘gaccha, tassa nikkhamanadivasaṃ ñatvā ehī’’ti ekaṃ purisaṃ pahiṇiṃsu. So taṃ gāmaṃ gantvā ekaṃ sahāyakaṃ pucchi – ‘‘kadā vāṇijo nikkhamissatī’’ti. So ‘‘dvīhatīhaccayenā’’ti vatvā ‘‘kimatthaṃ pana pucchasī’’ti āha. Athassa so ‘‘mayaṃ pañcasatā corā etassatthāya aṭaviyaṃ ṭhitā’’ti ācikkhi. Itaro ‘‘tena hi gaccha, sīghaṃ nikkhamissatī’’ti taṃ uyyojetvā, ‘‘kiṃ nu kho core vāremi, udāhu vāṇija’’nti cintetvā, ‘‘kiṃ me corehi, vāṇijaṃ nissāya pañcasatā bhikkhū jīvanti, vāṇijassa saññaṃ dassāmī’’ti so tassa santikaṃ gantvā ‘‘kadā gamissathā’’ti pucchitvā ‘‘tatiyadivase’’ti vutte mayhaṃ vacanaṃ karotha, aṭaviyaṃ kira tumhākaṃ atthāya pañcasatā corā ṭhitā, mā tāva gamitthāti. Tvaṃ kathaṃ jānāsīti? Tesaṃ antare mama sahāyo atthi, tassa me kathāya ñātanti. ‘‘Tena hi ‘kiṃ me etto gatenā’ti nivattitvā gehameva gamissāmī’’ti āha. Tasmiṃ cirāyante puna tehi corehi pesito puriso āgantvā taṃ sahāyakaṃ pucchitvā taṃ pavattiṃ sutvā ‘‘nivattitvā gehameva kira gamissatī’’ti gantvā corānaṃ ārocesi. Taṃ sutvā corā tato nikkhamitvā itarasmiṃ magge aṭṭhaṃsu, tasmiṃ cirayante punapi te corā tassa santikaṃ purisaṃ pesesuṃ. So tesaṃ tattha ṭhitabhāvaṃ ñatvā puna vāṇijassa ārocesi. Vāṇijo ‘‘idhāpi me vekallaṃ natthi, evaṃ sante neva etto gamissāmi, na ito, idheva bhavissāmī’’ti bhikkhūnaṃ santikaṃ gantvā āha – ‘‘bhante, corā kira maṃ vilumpitukāmā magge ṭhitā, ‘puna nivattissatī’ti sutvā itarasmiṃ magge ṭhitā, ahaṃ etto vā ito vā agantvā thokaṃ idheva bhavissāmi, bhadantā idheva vasitukāmā vasantu, gantukāmā attano ruciṃ karontū’’ti. Bhikkhū ‘‘evaṃ sante mayaṃ nivattissāmā’’ti vāṇijaṃ āpucchitvā punadeva sāvatthiṃ gantvā satthāraṃ vanditvā nisīdiṃsu. Satthā ‘‘kiṃ, bhikkhave, mahādhanavāṇijena saddhiṃ na gamitthā’’ti pucchitvā ‘‘āma, bhante, mahādhanavāṇijassa vilumpanatthāya dvīsupi maggesu corā pariyuṭṭhiṃsu, tena so tattheva ṭhito, mayaṃ pana taṃ āpucchitvā āgatā’’ti vutte, ‘‘bhikkhave, mahādhanavāṇijo corānaṃ atthitāya maggaṃ parivajjati, jīvitukāmo viya puriso halāhalaṃ visaṃ parivajjeti, bhikkhunāpi ‘tayo bhavā corehi pariyuṭṭhitamaggasadisā’ti ñatvā pāpaṃ parivajjetuṃ vaṭṭatī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

123.

‘‘Vāṇijova bhayaṃ maggaṃ, appasattho mahaddhano;

Visaṃ jīvitukāmova, pāpāni parivajjaye’’ti.

Tattha bhayanti bhāyitabbaṃ, corehi pariyuṭṭhitattā sappaṭibhayanti attho. Idaṃ vuttaṃ hoti – yathā mahādhanavāṇijo appasattho sappaṭibhayaṃ maggaṃ, yathā ca jīvitukāmo halāhalaṃ visaṃ parivajjeti, evaṃ paṇḍito bhikkhu appamattakānipi pāpāni parivajjeyyāti.

Desanāvasāne te bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, sampattamahājanassāpi sātthikā dhammadesanā ahosīti.

Mahādhanavāṇijavatthu sattamaṃ.

8. Kukkuṭamittanesādavatthu

Pāṇimhi ceti imaṃ dhammadesanaṃ satthā veḷuvane viharanto kukkuṭamittaṃ nāma nesādaṃ ārabbha kathesi.

Rājagahe kira ekā seṭṭhidhītā vayappattā sattabhūmikapāsādassa upari sirigabbhe ārakkhaṇatthāya ekaṃ paricārikaṃ datvā mātāpitūhi vāsiyamānā ekadivasaṃ sāyanhasamaye vātapānena antaravīthiṃ olokentī pañca pāsasatāni pañca sūlasatāni ādāya mige vadhitvā jīvamānaṃ ekaṃ kukkuṭamittaṃ nāma nesādaṃ pañca migasatāni vadhitvā tesaṃ maṃsena mahāsakaṭaṃ pūretvā sakaṭadhure nisīditvā maṃsavikkiṇanatthāya nagaraṃ pavisantaṃ disvā tasmiṃ paṭibaddhacittā paricārikāya hatthe paṇṇākāraṃ datvā ‘‘gaccha, etassa paṇṇākāraṃ datvā gamanakālaṃ ñatvā ehī’’ti pesesi. Sā gantvā tassa paṇṇākāraṃ datvā pucchi – ‘‘kadā gamissasī’’ti? So ‘‘ajja maṃsaṃ vikkiṇitvā pātova asukadvārena nāma nikkhamitvā gamissāmī’’ti āha. Sā tena kathitakathaṃ sutvā āgantvā tassā ārocesi. Seṭṭhidhītā attanā gahetabbayuttakaṃ vatthābharaṇajātaṃ saṃvidahitvā pātova malinavatthaṃ nivāsetvā kuṭaṃ ādāya dāsīhi saddhiṃ udakatitthaṃ gacchantī viya nikkhamitvā taṃ ṭhānaṃ gantvā tassāgamanaṃ olokentī aṭṭhāsi. Sopi pātova sakaṭaṃ pājento nikkhami. Sā tassa pacchato pacchato pāyāsi. So taṃ disvā ‘‘ahaṃ taṃ ‘asukassa nāma dhītā’ti na jānāmi, mā maṃ anubandhi, ammā’’ti āha. Na maṃ tvaṃ pakkosasi, ahaṃ attano dhammatāya āgacchāmi, tvaṃ tuṇhī hutvā attano sakaṭaṃ pājehīti. So punappunaṃ taṃ nivāretiyeva. Atha naṃ sā āha – ‘‘sāmi, sirī nāma attano santikaṃ āgacchantī nivāretuṃ na vaṭṭatī’’ti. So tassā nissaṃsayena āgamanakāraṇaṃ ñatvā taṃ sakaṭaṃ āropetvā agamāsi. Tassā mātāpitaro ito cito ca pariyesāpetvā apassantā ‘‘matā bhavissatī’’ti matakabhattaṃ kariṃsu. Sāpi tena saddhiṃ saṃvāsamanvāya paṭipāṭiyā satta putte vijāyitvā te vayappatte gharabandhanena bandhi.

Athekadivasaṃ satthā paccūsasamaye lokaṃ volokento kukkuṭamittaṃ saputtaṃ sasuṇisaṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā, ‘‘kiṃ nu kho eta’’nti upadhārento tesaṃ pannarasannampi sotāpattimaggassa upanissayaṃ disvā pātova pattacīvaraṃ ādāya tassa pāsaṭṭhānaṃ agamāsi. Taṃ divasaṃ pāse baddho ekamigopi nāhosi. Satthā tassa pāsamūle padavalañjaṃ dassetvā purato ekassa gumbassa heṭṭhā chāyāyaṃ nisīdi. Kukkuṭamitto pātova dhanuṃ ādāya pāsaṭṭhānaṃ gantvā ādito paṭṭhāya pāse olokayamāno pāse baddhaṃ ekampi migaṃ adisvā satthu padavalañjaṃ addasa. Athassa etadahosi – ‘‘ko mayhaṃ baddhamige mocento vicaratī’’ti. So satthari āghātaṃ bandhitvā gacchanto gumbamūle nisinnaṃ satthāraṃ disvā, ‘‘iminā mama migā mocitā bhavissanti, māressāmi na’’nti dhanuṃ ākaḍḍhi. Satthā dhanuṃ ākaḍḍhituṃ datvā vissajjetuṃ nādāsi. So saraṃ vissajjetumpi oropetumpi asakkonto phāsukāhi bhijjantīhi viya mukhato kheḷena paggharantena kilantarūpo aṭṭhāsi. Athassa puttā gehaṃ gantvā ‘‘pitā no cirāyati, kiṃ nu kho eta’’nti vatvā ‘‘gacchatha, tātā, pitu santika’’nti mātarā pesitā dhanūni ādāya gantvā pitaraṃ tathāṭhitaṃ disvā ‘‘ayaṃ no pitu paccāmitto bhavissatī’’ti sattapi janā dhanūni ākaḍḍhitvā buddhānubhāvena yathā nesaṃ pitā ṭhito, tatheva aṭṭhaṃsu. Atha nesaṃ mātā ‘‘kiṃ nu kho me puttāpi cirāyantī’’ti vatvā sattahi suṇisāhi saddhiṃ gantvā te tathāṭhite disvā ‘‘kassa nu kho ime dhanūni ākaḍḍhitvā ṭhitā’’ti olokentī satthāraṃ disvā bāhā paggayha – ‘‘mā me pitaraṃ nāsetha, mā me pitaraṃ nāsethā’’ti mahāsaddamakāsi. Kukkuṭamitto taṃ saddaṃ sutvā cintesi – ‘‘naṭṭho vatamhi, sasuro kira me esa, aho mayā bhāriyaṃ kammaṃ kata’’nti. Puttāvissa ‘‘ayyako kira no esa, aho bhāriyaṃ kammaṃ kata’’nti cintayiṃsu. Kukkuṭamitto ‘‘ayaṃ sasuro me’’ti mettacittaṃ upaṭṭhapesi, puttāpissa ‘‘ayyako no’’ti mettacittaṃ upaṭṭhapesuṃ. Atha te nesaṃ mātā seṭṭhidhītā ‘‘khippaṃ dhanūni chaḍḍetvā pitaraṃ me khamāpethā’’ti āha.

Satthā tesaṃ muducittataṃ ñatvā dhanuṃ otāretuṃ adāsi. Te sabbe satthāraṃ vanditvā ‘‘khamatha no, bhante’’ti khamāpetvā ekamantaṃ nisīdiṃsu. Atha nesaṃ satthā anupubbiṃ kathaṃ kathesi. Desanāvasāne kukkuṭamitto saddhiṃ puttehi ceva suṇisāhi ca attapañcadasamo sotāpattiphale patiṭṭhahi. Satthā piṇḍāya caritvā pacchābhattaṃ vihāraṃ agamāsi. Atha naṃ ānandatthero pucchi – ‘‘bhante, kahaṃ gamitthā’’ti. Kukkuṭamittassa santikaṃ, ānandāti. Pāṇātipātakammassa vo, bhante, akārako katoti. Āmānanda, so attapañcadasamo acalasaddhāya patiṭṭhāya tīsu ratanesu nikkaṅkho hutvā pāṇātipātakammassa akārako jātoti. Bhikkhū āhaṃsu – ‘‘nanu, bhante, bhariyāpissa atthī’’ti. Āma, bhikkhave, sā kulagehe kumārikā hutvā sotāpattiphalaṃ pattāti. Bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘kukkuṭamittassa kira bhariyā kumārikakāle eva sotāpattiphalaṃ patvā tassa gehaṃ gantvā satta putte labhi, sā ettakaṃ kālaṃ sāmikena ‘dhanuṃ āhara, sare āhara, sattiṃ āhara, sūlaṃ āhara, jālaṃ āharā’ti vuccamānā tāni adāsi. Sopi tāya dinnāni ādāya gantvā pāṇātipātaṃ karoti, kiṃ nu kho sotāpannāpi pāṇātipātaṃ karontī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘na, bhikkhave, sotāpannā pāṇātipātaṃ karonti, sā pana ‘sāmikassa vacanaṃ karomī’ti tathā akāsi. ‘Idaṃ gahetvā esa gantvā pāṇātipātaṃ karotū’ti tassā cittaṃ natthi. Pāṇitalasmiñhi vaṇe asati visaṃ gaṇhantassa taṃ visaṃ anuḍahituṃ na sakkoti, evamevaṃ akusalacetanāya abhāvena pāpaṃ akarontassa dhanuādīni nīharitvā dadatopi pāpaṃ nāma na hotī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

124.

‘‘Pāṇimhi ce vaṇo nāssa, hareyya pāṇinā visaṃ;

Nābbaṇaṃ visamanveti, natthi pāpaṃ akubbato’’ti.

Tattha nāssāti na bhaveyya. Hareyyāti harituṃ sakkuṇeyya. Kiṃ kāraṇā? Yasmā nābbaṇaṃ visamanveti avaṇañhi pāṇiṃ visaṃ anvetuṃ na sakkoti, evameva dhanuādīni nīharitvā dentassāpi akusalacetanāya abhāvena pāpaṃ akubbato pāpaṃ nāma natthi, avaṇaṃ pāṇiṃ visaṃ viya nāssa cittaṃ pāpaṃ anugacchatīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aparena samayena bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘ko nu kho kukkuṭamittassa saputtassa sasuṇisassa sotāpattimaggassūpanissayo, kena kāraṇena nesādakule nibbatto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, bhikkhave, atīte kassapadasabalassa dhātucetiyaṃ saṃvidahantā evamāhaṃsu – ‘‘kiṃ nu kho imassa cetiyassa mattikā bhavissati, kiṃ udaka’’nti. Atha nesaṃ etadahosi – ‘‘haritālamanosilā mattikā bhavissati, tilatelaṃ udaka’’nti. Te haritālamanosilā koṭṭetvā tilatelena saṃsanditvā iṭṭhakāya ghaṭetvā suvaṇṇena khacitvā anto ciniṃsu, bahimukhe pana ekagghanasuvaṇṇaiṭṭhakāva ahesuṃ. Ekekā satasahassagghanikā ahosi. Te yāva dhātunidhānā cetiye niṭṭhite cintayiṃsu – ‘‘dhātunidhānakāle bahunā dhanena attho, kaṃ nu kho jeṭṭhakaṃ karomā’’ti.

Atheko gāmavāsiko seṭṭhi ‘‘ahaṃ jeṭṭhako bhavissāmī’’ti dhātunidhāne ekaṃ hiraññakoṭiṃ pakkhipi. Taṃ disvā raṭṭhavāsino ‘‘ayaṃ nagaraseṭṭhi dhanameva saṃharati, evarūpe cetiye jeṭṭhako bhavituṃ na sakkoti, gāmavāsī pana koṭidhanaṃ pakkhipitvā jeṭṭhako jāto’’ti ujjhāyiṃsu. So tesaṃ kathaṃ sutvā ‘‘ahaṃ dve koṭiyo datvā jeṭṭhako bhavissāmī’’ti dve koṭiyo adāsi. Itaro ‘‘ahameva jeṭṭhako bhavissāmī’’ti tisso koṭiyo adāsi. Evaṃ vaḍḍhetvā vaḍḍhetvā nagaravāsī aṭṭha koṭiyo adāsi. Gāmavāsino pana gehe navakoṭidhanameva atthi, nagaravāsino cattālīsakoṭidhanaṃ. Tasmā gāmavāsī cintesi – ‘‘sacāhaṃ nava koṭiyo dassāmi, ayaṃ ‘dasa koṭiyo dassāmī’ti vakkhati, atha me niddhanabhāvo paññāyissatī’’ti. So evamāha – ‘‘ahaṃ ettakañca dhanaṃ dassāmi, saputtadāro ca cetiyassa dāso bhavissāmī’’ti satta putte satta suṇisāyo bhariyañca gahetvā attanā saddhiṃ cetiyassa niyyādesi. Raṭṭhavāsino ‘‘dhanaṃ nāma sakkā uppādetuṃ, ayaṃ pana saputtadāro attānaṃ niyyādesi, ayameva jeṭṭhako hotū’’ti taṃ jeṭṭhakaṃ kariṃsu. Iti te soḷasapi janā cetiyassa dāsā ahesuṃ. Raṭṭhavāsino pana te bhujisse akaṃsu. Evaṃ santepi cetiyameva paṭijaggitvā yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattiṃsu. Tesu ekaṃ buddhantaraṃ devaloke vasantesu imasmiṃ buddhuppāde bhariyā tato cavitvā rājagahe seṭṭhino dhītā hutvā nibbatti. Sā kumārikāva hutvā sotāpattiphalaṃ pāpuṇi. Adiṭṭhasaccassa pana paṭisandhi nāma bhāriyāti tassā sāmiko samparivattamāno gantvā nesādakule nibbatti. Tassa saha dassaneneva seṭṭhidhītaraṃ pubbasineho ajjhotthari. Vuttampi cetaṃ –

‘‘Pubbeva sannivāsena, paccuppannahitena vā;

Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake’’ti. (jā. 1.2.174);

Sā pubbasineheneva nesādakulaṃ agamāsi. Puttāpissā devalokā cavitvā tassā eva kucchismiṃ paṭisandhiṃ gaṇhiṃsu, suṇisāyopissā tattha tattha nibbattitvā vayappattā tesaṃyeva gehaṃ agamaṃsu. Evaṃ te sabbepi tadā cetiyaṃ paṭijaggitvā tassa kammassānubhāvena sotāpattiphalaṃ pattāti.

Kukkuṭamittanesādavatthu aṭṭhamaṃ.

9. Kokasunakhaluddakavatthu

Yo appaduṭṭhassāti imaṃ dhammadesanaṃ satthā jetavane viharanto kokaṃ nāma sunakhaluddakaṃ ārabbha kathesi.

So kira ekadivasaṃ pubbaṇhasamaye dhanuṃ ādāya sunakhaparivuto araññaṃ gacchanto antarāmagge ekaṃ piṇḍāya pavisantaṃ bhikkhuṃ disvā kujjhitvā ‘‘kāḷakaṇṇi me diṭṭho, ajja kiñci na labhissāmī’’ti cintetvā pakkāmi. Theropi gāme piṇḍāya caritvā katabhattakicco puna vihāraṃ pāyāsi. Itaropi araññe vicaritvā kiñci alabhitvā paccāgacchanto puna theraṃ disvā ‘‘ajjāhaṃ imaṃ kāḷakaṇṇiṃ disvā araññaṃ gato kiñci na labhiṃ, idāni me punapi abhimukho jāto, sunakhehi naṃ khādāpessāmī’’ti saññaṃ datvā sunakhe vissajjesi. Theropi ‘‘mā evaṃ kari upāsakā’’ti yāci. So ‘‘ajjāhaṃ tava sammukhībhūtattā kiñci nālatthaṃ, punapi me sammukhībhāvamāgatosi, khādāpessāmeva ta’’nti vatvā sunakhe uyyojesi. Thero vegena ekaṃ rukkhaṃ abhiruhitvā purisappamāṇe ṭhāne nisīdi. Sunakhā rukkhaṃ parivāresuṃ. Luddako gantvā ‘‘rukkhaṃ abhiruhatopi te mokkho natthī’’ti taṃ saratuṇḍena pādatale vijjhi. Thero ‘‘mā evaṃ karohī’’ti taṃ yāciyeva. Itaro tassa yācanaṃ anādiyitvā punappunaṃ vijjhiyeva. Thero ekasmiṃ pādatale vijjhiyamāne taṃ ukkhipitvā dutiyaṃ pādaṃ olambitvā tasmiṃ vijjhiyamāne tampi ukkhipati, evamassa so yācanaṃ anādiyitvāva dvepi pādatalāni vijjhiyeva. Therassa sarīraṃ ukkāhi ādittaṃ viya ahosi. So vedanānuvattiko hutvā satiṃ paccupaṭṭhāpetuṃ nāsakkhi, pārutacīvaraṃ bhassantampi na sallakkhesi. Taṃ patamānaṃ kokaṃ sīsato paṭṭhāya parikkhipantameva pati. Sunakhā ‘‘thero patito’’ti saññāya cīvarantaraṃ pavisitvā attano sāmikaṃ luñjitvā khādantā aṭṭhimattāvasesaṃ kariṃsu. Sunakhā cīvarantarato nikkhamitvā bahi aṭṭhaṃsu.

Atha nesaṃ thero ekaṃ sukkhadaṇḍakaṃ bhañjitvā khipi. Sunakhā theraṃ disvā ‘‘sāmikova amhehi khādito’’ti ñatvā araññaṃ pavisiṃsu. Thero kukkuccaṃ uppādesi ‘‘mama cīvarantaraṃ pavisitvā esa naṭṭho, arogaṃ nu kho me sīla’’nti. So rukkhā otaritvā satthu santikaṃ gantvā ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocetvā – ‘‘bhante, mama cīvaraṃ nissāya so upāsako naṭṭho, kacci me arogaṃ sīlaṃ, atthi me samaṇabhāvo’’ti pucchi. Satthā tassa vacanaṃ sutvā ‘‘bhikkhu arogaṃ te sīlaṃ, atthi te samaṇabhāvo, so appaduṭṭhassa padussitvā vināsaṃ patto, na kevalañca idāneva, atītepi appaduṭṭhānaṃ padussitvā vināsaṃ pattoyevā’’ti vatvā tamatthaṃ pakāsento atītaṃ āhari –

Atīte kireko vejjo vejjakammatthāya gāmaṃ vicaritvā kiñci kammaṃ alabhitvā chātajjhatto nikkhamitvā gāmadvāre sambahule kumārake kīḷante disvā ‘‘ime sappena ḍaṃsāpetvā tikicchitvā āhāraṃ labhissāmī’’ti ekasmiṃ rukkhabile sīsaṃ niharitvā nipannaṃ sappaṃ dassetvā, ‘‘ambho, kumārakā eso sāḷikapotako, gaṇhatha na’’nti āha. Atheko kumārako sappaṃ gīvāyaṃ daḷhaṃ gahetvā nīharitvā tassa sappabhāvaṃ ñatvā viravanto avidūre ṭhitassa vejjassa matthake khipi. Sappo vejjassa khandhaṭṭhikaṃ parikkhipitvā daḷhaṃ ḍaṃsitvā tattheva jīvitakkhayaṃ pāpesi, evamesa koko sunakhaluddako pubbepi appaduṭṭhassa padussitvā vināsaṃ pattoyevāti.

Satthā imaṃ atītaṃ āharitvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

125.

‘‘Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;

Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto’’ti.

Tattha appaduṭṭhassāti attano vā sabbasattānaṃ vā aduṭṭhassa. Narassāti sattassa. Dussatīti aparajjhati. Suddhassāti niraparādhasseva. Posassāti idampi aparenākārena sattādhivacanameva. Anaṅgaṇassāti nikkilesassa. Paccetīti patieti. Paṭivātanti yathā ekena purisena paṭivāte ṭhitaṃ paharitukāmatāya khitto sukhumo rajoti tameva purisaṃ pacceti, tasseva upari patati, evameva yo puggalo apaduṭṭhassa purisassa pāṇippaharādīni dadanto padussati, tameva bālaṃ diṭṭheva dhamme, samparāye vā nirayādīsu vipaccamānaṃ taṃ pāpaṃ vipākadukkhavasena paccetīti attho.

Desanāvasāne so bhikkhu arahatte patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

Kokasunakhaluddakavatthu navamaṃ.

10. Maṇikārakulūpakatissattheravatthu

Gabbhameketi imaṃ dhammadesanaṃ satthā jetavane viharanto maṇikārakulūpakaṃ tissattheraṃ ārabbha kathesi.

So kira thero ekassa maṇikārassa kule dvādasa vassāni bhuñji. Tasmiṃ kule jayampatikā mātāpituṭṭhāne ṭhatvā theraṃ paṭijaggiṃsu. Athekadivasaṃ so maṇikāro therassa purato maṃsaṃ chindanto nisinno hoti. Tasmiṃ khaṇe rājā pasenadi kosalo ekaṃ maṇiratanaṃ ‘‘imaṃ dhovitvā vijjhitvā pahiṇatū’’ti pesesi. Maṇikāro salohiteneva hatthena taṃ paṭiggahetvā peḷāya upari ṭhapetvā hatthadhovanatthaṃ anto pāvisi. Tasmiṃ pana gehe posāvaniyakoñcasakuṇo atthi. So lohitagandhena maṃsasaññāya taṃ maṇiṃ therassa passantasseva gili. Maṇikāro āgantvā maṇiṃ apassanto ‘‘maṇi kena gahito’’ti bhariyañca puttake ca paṭipāṭiyā pucchitvā tehi ‘‘na gaṇhāmā’’ti vutte ‘‘therena gahito bhavissatī’’ti. Cintetvā bhariyāya saddhiṃ mantesi – ‘‘therena maṇi gahito bhavissatī’’ti. Sā, sāmi, mā evaṃ avaca, ettakaṃ kālaṃ mayā therassa na kiñci vajjaṃ diṭṭhapubbaṃ, na so maṇiṃ gaṇhātīti. Maṇikāro theraṃ pucchi – ‘‘bhante, imasmiṃ ṭhāne maṇiratanaṃ tumhehi gahita’’nti. Na gaṇhāmi, upāsakāti. Bhante, na idha añño atthi, tumhehiyeva gahito bhavissati, detha me maṇiratananti. So tasmiṃ asampaṭicchante puna bhariyaṃ āha – ‘‘thereneva maṇi gahito, pīḷetvā naṃ pucchissāmī’’ti. Sā, sāmi, mā no nāsayi, varaṃ amhehi dāsabyaṃ upagantuṃ, na ca theraṃ evarūpaṃ vattunti. So ‘‘sabbeva mayaṃ dāsattaṃ upagacchantā maṇimūlaṃ na agghāmā’’ti rajjuṃ gahetvā therassa sīsaṃ veṭhetvā daṇḍena ghaṭṭesi. Therassa sīsato ca kaṇṇanāsāhi ca lohitaṃ pagghari, akkhīni nikkhamanākārappattāni ahesuṃ, so vedanāpamatto bhūmiyaṃ pati. Koñco lohitagandhenā gantvā lohitaṃ pivi. Atha naṃ maṇikāro there uppannakodhavegena ‘‘tvaṃ kiṃ karosī’’ti pādena paharitvā khipi. So ekappahāreneva maritvā uttāno ahosi.

Thero taṃ disvā, upāsaka, sīse veṭhanaṃ tāva me sithilaṃ katvā imaṃ koñcaṃ olokehi ‘‘mato vā, no vā’’ti. Atha naṃ so āha – ‘‘eso viya tvampi marissasī’’ti. Upāsaka, iminā so maṇi gilito, sace ayaṃ na amarissā, na te ahaṃ marantopi maṇiṃ ācikkhissanti. So tassa udaraṃ phāletvā maṇiṃ disvā pavedhento saṃviggamānaso therassa pādamūle nipajjitvā ‘‘khamatha, me, bhante, ajānantena mayā kata’’nti āha. Upāsaka, neva tuyhaṃ doso atthi, na mayhaṃ, vaṭṭassevesa doso, khamāmi teti. Bhante, sace me khamatha, pakatiniyāmeneva me gehe nisīditvā bhikkhaṃ gaṇhathāti. ‘‘Upāsaka, na dānāhaṃ ito paṭṭhāya paresaṃ gehassa antochadanaṃ pavisissāmi, antogehapavesanasseva hi ayaṃ doso, ito paṭṭhāya pādesu āvahantesu gehadvāre ṭhitova bhikkhaṃ gaṇhissāmī’’ti vatvā dhutaṅgaṃ samādāya imaṃ gāthamāha –

‘‘Paccati munino bhattaṃ, thokaṃ thokaṃ kule kule;

Piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamā’’ti. (theragā. 248) –

Idañca pana vatvā thero teneva byādhinā na cirasseva parinibbāyi. Koñco maṇikārassa bhariyāya kucchismiṃ paṭisandhiṃ gaṇhi. Maṇikāro kālaṃ katvā niraye nibbatti. Maṇikārassa bhariyā there muducittatāya kālaṃ katvā devaloke nibbatti. Bhikkhū satthāraṃ tesaṃ abhisamparāyaṃ pucchiṃsu. Satthā, ‘‘bhikkhave, idhekacce gabbhe nibbattanti, ekacce pāpakārino niraye nibbattanti, ekacce katakalyāṇā devaloke nibbattanti, anāsavā pana parinibbāyantī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

126.

‘‘Gabbhameke uppajjanti, nirayaṃ pāpakammino;

Saggaṃ sugatino yanti, parinibbanti anāsavā’’ti.

Tattha gabbhanti idha manussagabbhova adhippeto. Sesamettha uttānatthameva.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Maṇikārakulūpakatissattheravatthu dasamaṃ.

11. Tayojanavatthu

Na antalikkheti imaṃ dhammadesanaṃ satthā jetavane viharanto tayo jane ārabbha kathesi.

Satthari kira jetavane viharante sambahulā bhikkhū satthu dassanatthāya āgacchantā ekaṃ gāmaṃ piṇḍāya pavisiṃsu. Gāmavāsino te sampatte ādāya āsanasālāya nisīdāpetvā yāgukhajjakaṃ datvā piṇḍapātavelaṃ āgamayamānā dhammaṃ suṇantā nisīdiṃsu. Tasmiṃ khaṇe bhattaṃ pacitvā sūpabyañjanaṃ dhūpayamānāya ekissā itthiyā bhājanato aggijālā uṭṭhahitvā chadanaṃ gaṇhi. Tato ekaṃ tiṇakaraḷaṃ uṭṭhahitvā jalamānaṃ ākāsaṃ pakkhandi. Tasmiṃ khaṇe eko kāko ākāsena gacchanto tattha gīvaṃ pavesetvā tiṇavalliveṭhito jhāyitvā gāmamajjhe pati. Bhikkhū taṃ disvā ‘‘aho bhāriyaṃ kammaṃ, passathāvuso, kākena pattaṃ vippakāraṃ, iminā katakammaṃ aññatra satthārā ko jānissati, satthāramassa kammaṃ pucchissāmā’’ti cintetvā pakkamiṃsu.

Aparesampi bhikkhūnaṃ satthu dassanatthāya nāvaṃ abhiruyha gacchantānaṃ nāvā samudde niccalā aṭṭhāsi. Manussā ‘‘kāḷakaṇṇinā ettha bhavitabba’’nti salākaṃ vicāresuṃ. Nāvikassa ca bhariyā paṭhamavaye ṭhitā dassanīyā pāsādikā, salākā tassā pāpuṇi. ‘‘Salākaṃ puna vicārethā’’ti vatvā yāvatatiyaṃ vicāresuṃ, tikkhattumpi tassā eva pāpuṇi. Manussā ‘‘kiṃ, sāmī’’ti nāvikassa mukhaṃ olokesuṃ. Nāviko ‘‘na sakkā ekissā atthāya mahājanaṃ nāsetuṃ, udake naṃ khipathā’’ti āha. Sā gahetvā udake khipiyamānā maraṇabhayatajjitā viravaṃ akāsi. Taṃ sutvā nāviko ko attho imissā ābharaṇehi naṭṭhehi, sabbābharaṇāni omuñcitvā ekaṃ pilotikaṃ nivāsāpetvā chaḍḍetha naṃ, ahaṃ panetaṃ udakapiṭṭhe plavamānaṃ daṭṭhuṃ na sakkhissāmī tasmā yathā naṃ ahaṃ na passāmi, tathā ekaṃ vālukakuṭaṃ gīvāya bandhitvā samudde khipathāti. Te tathā kariṃsu. Tampi patitaṭṭhāneyeva macchakacchapā vilumpiṃsu. Bhikkhū taṃ pavattiṃ ñatvā ‘‘ṭhapetvā satthāraṃ ko añño etissā itthiyā katakammaṃ jānissati, satthāraṃ tassā kammaṃ pucchissāmā’’ti icchitaṭṭhānaṃ patvā nāvāto oruyha pakkamiṃsu.

Aparepi satta bhikkhū satthu dassanatthāya gacchantā sāyaṃ ekaṃ vihāraṃ pavisitvā vasanaṭṭhānaṃ pucchiṃsu. Ekasmiñca leṇe satta mañcā honti. Tesaṃ tadeva labhitvā tattha nipannānaṃ rattibhāge kūṭāgāramatto pāsāṇo pavaṭṭamāno āgantvā leṇadvāraṃ pidahi. Nevāsikā bhikkhū ‘‘mayaṃ imaṃ leṇaṃ āgantukabhikkhūnaṃ pāpayimhā, ayañca mahāpāsāṇo leṇadvāraṃ pidahanto aṭṭhāsi, apanessāma na’’nti samantā sattahi gāmehi manusse sannipātetvā vāyamantāpi ṭhānā cāletuṃ nāsakkhiṃsu. Anto paviṭṭhabhikkhūpi vāyamiṃsuyeva. Evaṃ santepi sattāhaṃ pāsāṇaṃ cāletuṃ nāsakkhiṃsu. Āgantukā sattāhaṃ chātajjhattā mahādukkhaṃ anubhaviṃsu. Sattame divase pāsāṇo sayameva pavaṭṭitvā apagato. Bhikkhū nikkhamitvā ‘‘amhākaṃ imaṃ pāpaṃ aññatra satthārā ko jānissati, satthāraṃ pucchissāmā’’ti cintetvā pakkamiṃsu. Te purimehi saddhiṃ antarāmagge samāgantvā sabbe ekatova satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnā satthārā katapaṭisanthārā attanā attanā diṭṭhānubhūtāni kāraṇāni paṭipāṭiyā pucchiṃsu.

Satthāpi tesaṃ paṭipāṭiyā evaṃ byākāsi – ‘‘bhikkhave, so tāva kāko attanā katakammameva anubhosi. Atītakāle hi bārāṇasiyaṃ eko kassako attano goṇaṃ damento dametuṃ nāsakkhi. So hissa goṇo thokaṃ gantvā nipajji, pothetvā uṭṭhāpitopi thokaṃ gantvā punapi tatheva nipajji. So vāyamitvā taṃ dametuṃ asakkonto kodhābhibhūto hutvā ‘ito dāni paṭṭhāya sukhaṃ nipajjissasī’ti palālapiṇḍaṃ viya karonto palālena tassa gīvaṃ paliveṭhetvā aggimadāsi, goṇo tattheva jhāyitvā mato. Tadā, bhikkhave, tena kākena taṃ pāpakammaṃ kataṃ. So tassa vipākena dīgharattaṃ niraye paccitvā vipākāvasesena sattakkhattuṃ kākayoniyaṃ nibbattitvā evameva ākāse jhāyitvāva mato’’ti.

Sāpi, bhikkhave, itthī attanā katakammameva anubhosi. Sā hi atīte bārāṇasiyaṃ ekassa gahapatikassa bhariyā udakaharaṇakoṭṭanapacanādīni sabbakiccāni sahattheneva akāsi. Tassā eko sunakho taṃ gehe sabbakiccāni kurumānaṃ olokentova nisīdati. Khette bhattaṃ harantiyā dārupaṇṇādīnaṃ vā atthāya araññaṃ gacchantiyā tāya saddhiṃyeva gacchati. Taṃ disvā daharamanussā ‘‘ambho nikkhanto sunakhaluddako, ajja mayaṃ maṃsena bhuñjissāmā’’ti uppaṇḍenti. Sā tesaṃ kathāya maṅku hutvā sunakhaṃ leḍḍudaṇḍādīhi paharitvā palāpeti, sunakho nivattitvā puna anubandhati. So kirassā tatiye attabhāve bhattā ahosi, tasmā sinehaṃ chindituṃ na sakkoti. Kiñcāpi hi anamatagge saṃsāre jāyā vā pati vā abhūtapubbā nāma natthi, avidūre pana attabhāve ñātakesu adhimatto sineho hoti, tasmā so sunakho taṃ vijahituṃ na sakkoti. Sā tassa kujjhitvā khettaṃ sāmikassa yāguṃ haramānā rajjuṃ ucchaṅge ṭhapetvā agamāsi, sunakho tāyeva saddhiṃ gato. Sā sāmikassa yāguṃ datvā tucchakuṭaṃ ādāya ekaṃ udakaṭṭhānaṃ gantvā kuṭaṃ vālukāya pūretvā samīpe oloketvā ṭhitassa sunakhassa saddamakāsi. Sunakho ‘‘cirassaṃ vata me ajja madhurakathā laddhā’’ti naṅguṭṭhaṃ cālento taṃ upasaṅkami. Sā taṃ gīvāyaṃ daḷhaṃ gahetvā ekāya rajjukoṭiyā kuṭaṃ bandhitvā ekaṃ rajjukoṭiṃ sunakhassa gīvāyaṃ bandhitvā kuṭaṃ udakābhimukhaṃ pavaṭṭesi. Sunakho kuṭaṃ anubandhanto udake patitvā tattheva kālamakāsi. Sā tassa kammassa vipākena dīgharattaṃ niraye paccitvā vipākāvasesena attabhāvasate vālukakuṭaṃ gīvāyaṃ bandhitvā udake pakkhittā kālamakāsīti.

Tumhehipi, bhikkhave, attanā katakammameva anubhūtaṃ. Atītasmiñhi bārāṇasivāsino satta gopālakadārakā ekasmiṃ aṭavipadese sattāhavārena gāviyo vicarantā ekadivasaṃ gāviyo vicāretvā āgacchantā ekaṃ mahāgodhaṃ disvā anubandhiṃsu. Godhā palāyitvā ekaṃ vammikaṃ pāvisi. Tassa pana vammikassa satta chiddāni, dārakā ‘‘mayaṃ dāni gahetuṃ na sakkhissāma, sve āgantvā gaṇhissāmā’’ti ekeko ekekaṃ sākhabhaṅgamuṭṭhiṃ ādāya sattapi janā satta chiddāni pidahitvā pakkamiṃsu. Te punadivase taṃ godhaṃ amanasikatvā aññasmiṃ padese gāviyo vicāretvā sattame divase gāviyo ādāya gacchantā taṃ vammikaṃ disvā satiṃ paṭilabhitvā ‘‘kā nu kho tassā godhāya pavattī’’ti attanā attanā pidahitāni chiddāni vivariṃsu. Godhā jīvite nirālayā hutvā aṭṭhicammāvasesā pavedhamānā nikkhami. Te taṃ disvā anukampaṃ katvā ‘‘mā naṃ māretha, sattāhaṃ chinnabhattā jātā’’ti tassā piṭṭhiṃ parimajjitvā ‘‘sukhena gacchāhī’’ti vissajjesuṃ. Te godhāya amāritattā niraye tāva na pacciṃsu. Te pana satta janā ekato hutvā cuddasasu attabhāvesu satta satta divasāni chinnabhattā ahesuṃ. Tadā, bhikkhave, tumhehi sattahi gopālakehi hutvā taṃ kammaṃ katanti. Evaṃ satthā tehi puṭṭhapuṭṭhaṃ pañhaṃ byākāsi.

Atheko bhikkhu satthāraṃ āha – ‘‘kiṃ pana, bhante, pāpakammaṃ katvā ākāse uppatitassapi samuddaṃ pakkhandassāpi pabbatantaraṃ paviṭṭhassāpi mokkho natthī’’ti. Satthā ‘‘evametaṃ, bhikkhave, ākāsādīsupi ekapadesopi natthi, yattha ṭhito pāpakammato mucceyyā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

127.

‘‘Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;

Na vijjatī so jagatippadeso, yatthaṭṭhito mucceyya pāpakammā’’ti.

Tassattho – sace hi koci ‘‘iminā upāyena pāpakammato muccissāmī’’ti antalikkhe vā nisīdeyya, caturāsītiyojanasahassagambhīraṃ mahāsamuddaṃ vā paviseyya, pabbatantare vā nisīdeyya, neva pāpakammato mucceyya. Puratthimādīsu jagatipadesesu pathavībhāgesu na so vālaggamattopi okāso atthi, yattha ṭhito pāpakammato muccituṃ sakkuṇeyyāti.

Desanāvasāne te bhikkhū sotāpattiphalādīni pāpuṇiṃsu, sampattamahājanassāpi sātthikā dhammadesanā ahosīti.

Tayojanavatthu ekādasamaṃ.

12. Suppabuddhasakyavatthu

Na antalikkheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto suppabuddhaṃ sakkaṃ ārabbha kathesi.

So kira ‘‘ayaṃ mama dhītaraṃ chaḍḍetvā nikkhanto ca, mama puttaṃ pabbājetvā tassa veriṭṭhāne ṭhito cā’’ti imehi dvīhi kāraṇehi satthari āghātaṃ bandhitvā ekadivasaṃ ‘‘na dānissa nimantanaṭṭhānaṃ gantvā bhuñjituṃ dassāmī’’ti gamanamaggaṃ pidahitvā antaravīthiyaṃ suraṃ pivanto nisīdi. Athassa satthari bhikkhusaṅghaparivute taṃ ṭhānaṃ āgate ‘‘satthā āgato’’ti ārocesuṃ. So āha – ‘‘purato gacchāti tassa vadetha, nāyaṃ mayā mahallakataro, nāssa maggaṃ dassāmī’’ti punappunaṃ vuccamānopi tatheva vatvā nisīdi. Satthā mātulassa santikā maggaṃ alabhitvā tato nivatti. Sopi ekaṃ carapurisaṃ pesesi ‘‘gaccha, tassa kathaṃ sutvā ehī’’ti. Satthāpi nivattanto sitaṃ katvā ānandattherena ‘‘ko nu kho, bhante, sitassa pātukammassa paccayo’’ti puṭṭho āha – ‘‘passasi, ānanda, suppabuddha’’nti. Passāmi, bhanteti. Bhāriyaṃ tena kammaṃ kataṃ mādisassa buddhassa maggaṃ adentena, ito sattame divase heṭṭhāpāsāde sopānapādamūle pathaviṃ pavisissatīti. Carapuriso taṃ kathaṃ sutvā suppabuddhassa santikaṃ gantvā ‘‘kiṃ mama bhāgineyyena nivattantena vutta’’nti puṭṭho yathāsutaṃ ārocesi. So tassa vacanaṃ sutvā ‘‘na dāni mama bhāgineyyassa kathāya doso atthi, addhā yaṃ so vadati, taṃ tatheva hoti. Evaṃ santepi naṃ idāni musāvādena niggaṇhissāmi. So hi maṃ ‘sattame divase pathaviṃ pavisissatī’ti aniyamena avatvā ‘heṭṭhāpāsāde sopānapādamūle pathaviṃ pavisissatī’’’ti āha. ‘‘Ito dāni paṭṭhāyāhaṃ taṃ ṭhānaṃ na gamissāmi, atha naṃ tasmiṃ ṭhāne pathaviṃ apavisitvā musāvādena niggaṇhissāmī’’ti attano upabhogajātaṃ sabbaṃ sattabhūmikapāsādassa upari āropetvā sopānaṃ harāpetvā dvāraṃ pidahāpetvā ekekasmiṃ dvāre dve dve malle ṭhapetvā ‘‘sacāhaṃ pamādena heṭṭhā orohitukāmo homi, nivāreyyātha ma’’nti vatvā sattame pāsādatale sirigabbhe nisīdi. Satthā taṃ pavattiṃ sutvā, ‘‘bhikkhave, suppabuddho na kevalaṃ pāsādatale vehāsaṃ uppatitvā ākāse vā nisīdatu, nāvāya vā samuddaṃ pakkhandatu, pabbatantaraṃ vā pavisatu, buddhānaṃ kathāya dvidhābhāvo nāma natthi, mayā vuttaṭṭhāneyeva so pathaviṃ pavisissatī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

128.

‘‘Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;

Na vijjatī so jagatippadeso, yatthaṭṭhitaṃ nappasaheyya maccū’’ti.

Tattha yattha ṭhitaṃ nappasaheyya, maccūti yasmiṃ padese ṭhitaṃ maraṇaṃ nappasaheyya nābhibhaveyya, kesaggamattopi pathavippadeso natthi. Sesaṃ purimasadisamevāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sattame divase satthu bhikkhācāramaggassa niruddhavelāya heṭṭhāpāsāde suppabuddhassa maṅgalasso uddāmo hutvā taṃ taṃ bhittiṃ pahari. So upari nisinnovassa saddaṃ sutvā ‘‘kimeta’’nti pucchi. ‘‘Maṅgalasso uddāmo’’ti. So panasso suppabuddhaṃ disvāva sannisīdati. Atha naṃ so gaṇhitukāmo hutvā nisinnaṭṭhānā uṭṭhāya dvārābhimukho ahosi, dvārāni sayameva vivaṭāni, sopānaṃ sakaṭṭhāneyeva ṭhitaṃ. Dvāre ṭhitā mallā taṃ gīvāyaṃ gahetvā heṭṭhābhimukhaṃ khipiṃsu. Etenupāyena sattasupi talesu dvārāni sayameva vivaṭāni, sopānāni yathāṭhāne ṭhitāni. Tattha tattha mallā taṃ gīvāyameva gahetvā heṭṭhābhimukhaṃ khipiṃsu. Atha naṃ heṭṭhāpāsāde sopānapādamūlaṃ sampattameva mahāpathavī vivaramānā bhijjitvā sampaṭicchi, so gantvā avīcimhi nibbattīti.

Suppabuddhasakyavatthu dvādasamaṃ.

Pāpavaggavaṇṇanā niṭṭhitā.

Navamo vaggo.

10. Daṇḍavaggo

1. Chabbaggiyabhikkhuvatthu

Sabbe tasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi.

Ekasmiñhi samaye sattarasavaggiyehi senāsane paṭijaggite chabbaggiyā bhikkhū ‘‘nikkhamatha, mayaṃ mahallakatarā, amhākaṃ etaṃ pāpuṇātī’’ti vatvā tehi ‘‘na mayaṃ dassāma, amhehi paṭhamaṃ paṭijaggita’’nti vutte te bhikkhū pahariṃsu. Sattarasavaggiyā maraṇabhayatajjitā mahāviravaṃ viraviṃsu. Satthā tesaṃ saddaṃ sutvā ‘‘kiṃ ida’’nti pucchitvā ‘‘idaṃ nāmā’’ti ārocite ‘‘na, bhikkhave, ito paṭṭhāya bhikkhunā nāma evaṃ kattabbaṃ, yo karoti, so imaṃ nāma āpattiṃ āpajjatī’’ti pahāradānasikkhāpadaṃ (pāci. 449 ādayo) paññāpetvā, ‘‘bhikkhave, bhikkhunā nāma ‘yathā ahaṃ, tatheva aññepi daṇḍassa tasanti, maccuno bhāyantī’ti ñatvā paro na paharitabbo, na ghātetabbo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

129.

‘‘Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno;

Attānaṃ upamaṃ katvā, na haneyya na ghātaye’’ti.

Tattha sabbe tasantīti sabbepi sattā attani daṇḍe patante tassa daṇḍassa tasanti. Maccunoti maraṇassāpi bhāyantiyeva. Imissā ca desanāya byañjanaṃ niravasesaṃ, attho pana sāvaseso. Yathā hi raññā ‘‘sabbe sannipatantū’’ti bheriyā carāpitāyapi rājamahāmatte ṭhapetvā sesā sannipatanti, evamidha ‘‘sabbe tasantī’’ti vuttepi hatthājāneyyo assājāneyyo usabhājāneyyo khīṇāsavoti ime cattāro ṭhapetvā avasesāva tasantīti veditabbā. Imesu hi khīṇāsavo sakkāyadiṭṭhiyā pahīnattā maraṇakasattaṃ apassanto na bhāyati, itare tayo sakkāyadiṭṭhiyā balavattā attano paṭipakkhabhūtaṃ sattaṃ apassantā na bhāyantīti. Na haneyya na ghātayeti yathā ahaṃ, evaṃ aññepi sattāti neva paraṃ pahareyya na paharāpeyyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Chabbaggiyabhikkhuvatthu paṭhamaṃ.

2. Chabbaggiyabhikkhuvatthu

Sabbe tasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi.

Teyeva ekasmiñhi samaye teneva kāraṇena purimasikkhāpade sattarasavaggiye pahariṃsu. Teneva kāraṇena tesaṃ talasattikaṃ uggiriṃsu. Idhāpi satthā tesaṃ saddaṃ sutvā ‘‘kiṃ ida’’nti pucchitvā ‘‘idaṃ nāmā’’ti ārocite ‘‘na, bhikkhave, ito paṭṭhāya bhikkhunā nāma evaṃ kattabbaṃ, yo karoti, so imaṃ nāma āpattiṃ āpajjatī’’ti talasattikasikkhāpadaṃ (pāci. 454 ādayo) paññāpetvā, ‘‘bhikkhave, bhikkhunā nāma ‘yathā ahaṃ, tatheva aññepi daṇḍassa tasanti, yathā ca mayhaṃ, tatheva nesaṃ jīvitaṃ piya’nti ñatvā paro na paharitabbo na ghāṭetabbo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

130.

‘‘Sabbe tasanti daṇḍassa, sabbesaṃ jīvitaṃ piyaṃ;

Attānaṃ upamaṃ katvā, na haneyya na ghātaye’’ti.

Tattha sabbesaṃ jīvitaṃ piyanti khīṇāsavaṃ ṭhapetvā sesasattānaṃ jīvitaṃ piyaṃ madhuraṃ, khīṇāsavo pana jīvite vā maraṇe vā upekkhakova hoti. Sesaṃ purimasadisamevāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Chabbaggiyabhikkhuvatthu dutiyaṃ.

3. Sabbahulakumārakavatthu

Sukhakāmāni bhūtānīti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule kumārake ārabbha kathesi.

Ekasmiñhi samaye satthā sāvatthiyaṃ piṇḍāya pavisanto antarāmagge sambahule kumārake ekaṃ gharasappajātikaṃ ahiṃ daṇḍakena paharante disvā ‘‘kumārakā kiṃ karothā’’ti pucchitvā ‘‘ahiṃ, bhante, daṇḍakena paharāmā’’ti vutte ‘‘kiṃ kāraṇā’’ti puna pucchitvā ‘‘ḍaṃsanabhayena, bhante’’ti vutte ‘‘tumhe ‘attano sukhaṃ karissāmā’ti imaṃ paharantā nibbattanibbattaṭṭhāne sukhalābhino na bhavissatha. Attano sukhaṃ patthentena hi paraṃ paharituṃ na vaṭṭatī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –

131.

‘‘Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati;

Attano sukhamesāno, pecca so na labhate sukhaṃ.

132.

‘‘Sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati;

Attano sukhamesāno, pecca so labhate sukha’’nti.

Tattha yo daṇḍenāti yo puggalo daṇḍena vā leḍḍuādīhi vā viheṭheti. Pecca so na labhate sukhanti so puggalo paraloke manussasukhaṃ vā dibbasukhaṃ vā paramatthabhūtaṃ vā nibbānasukhaṃ na labhati. Dutiyagāthāya pecca so labhateti so puggalo paraloke vuttappakāraṃ tividhampi sukhaṃ labhatīti attho.

Desanāvasāne pañcasatāpi te kumārakā sotāpattiphale patiṭṭhahiṃsūti.

Sambahulakumārakavatthu tatiyaṃ.

4. Koṇḍadhānattheravatthu

Māvoca pharusaṃ kañcīti imaṃ dhammadesanaṃ satthā jetavane viharanto koṇḍadhānattheraṃ ārabbha kathesi.

Tassa kira pabbajitadivasato paṭṭhāya ekaṃ itthirūpaṃ therena saddhiṃyeva vicarati. Taṃ thero na passati, mahājano pana passati. Antogāmaṃ piṇḍāya caratopissa manussā ekaṃ bhikkhaṃ datvā, ‘‘bhante, ayaṃ tumhākaṃ hotu, ayaṃ pana tumhākaṃ sahāyikāyā’’ti vatvā dutiyampi dadanti.

Kiṃ tassa pubbakammanti? Kassapasammāsambuddhakāle kira dve sahāyakā bhikkhū ekamātukucchito nikkhantasadisā ativiya samaggā ahesuṃ. Dīghāyukabuddhakāle ca anusaṃvaccharaṃ vā anuchamāsaṃ vā bhikkhū uposathatthāya sannipatanti. Tasmā tepi ‘‘uposathaggaṃ gamissāmā’’ti vasanaṭṭhānā nikkhamiṃsu. Te ekā tāvatiṃsabhavane nibbattadevatā disvā ‘‘ime bhikkhū ativiya samaggā, sakkā nu kho ime bhinditu’’nti cintetvā attano bālatāya cintitasamanantarameva āgantvā tesu ekena, ‘‘āvuso, muhuttaṃ āgamehi, sarīrakiccenamhi atthiko’’ti vutte sā devatā ekaṃ manussitthivaṇṇaṃ māpetvā therassa gacchantaraṃ pavisitvā nikkhamanakāle ekena hatthena kesakalāpaṃ, ekena nivāsanaṃ saṇṭhāpayamānā tassa piṭṭhito nikkhami. So taṃ na passati, tamāgamayamāno pana purato ṭhitabhikkhu nivattitvā olokayamāno taṃ tathā katvā nikkhamantaṃ passi. Sā tena diṭṭhabhāvaṃ ñatvā antaradhāyi. Itaro taṃ bhikkhuṃ attano santikaṃ āgatakāle āha – ‘‘āvuso, sīlaṃ te bhinna’’nti. ‘‘Natthāvuso, mayhaṃ evarūpa’’nti. Idāneva te mayā pacchato nikkhamamānā taruṇaitthī idaṃ nāma karontī diṭṭhā, tvaṃ ‘‘natthi mayhaṃ evarūpa’’nti kiṃ vadesīti. So asaniyā matthake avatthaṭo viya mā maṃ, āvuso, nāsehi, natthi mayhaṃ evarūpanti. Itaro ‘‘mayā sāmaṃ akkhīhi diṭṭhaṃ, kiṃ tava saddahissāmī’’ti daṇḍako viya bhijjitvā pakkāmi, uposathaggepi ‘‘nāhaṃ iminā saddhiṃ uposathaṃ karissāmī’’ti nisīdi. Itaro ‘‘mayhaṃ, bhante, sīle aṇumattampi kāḷaṃ natthī’’ti bhikkhūnaṃ kathesi. Sopi ‘‘mayā sāmaṃ diṭṭha’’nti āha. Devatā taṃ tena saddhiṃ uposathaṃ kātuṃ anicchantaṃ disvā ‘‘bhāriyaṃ mayā kammaṃ kata’’nti cintetvā – ‘‘bhante, mayhaṃ ayyassa sīlabhedo natthi, mayā pana vīmaṃsanavasenetaṃ kataṃ, karotha tena saddhiṃ uposatha’’nti āha. So tassā ākāse ṭhatvā kathentiyā saddahitvā uposathaṃ akāsi, na pana there pubbe viya muducitto ahosi. Ettakaṃ devatāya pubbakammaṃ.

Āyupariyosāne pana te therā yathāsukhaṃ devaloke nibbattiṃsu. Devatā apīcimhi nibbattitvā ekaṃ buddhantaraṃ tattha paccitvā imasmiṃ buddhuppāde sāvatthiyaṃ nibbattitvā vuddhimanvāya sāsane pabbajitvā upasampadaṃ labhi. Tassa pabbajitadivasato paṭṭhāya taṃ itthirūpaṃ tatheva paññāyi. Tenevassa koṇḍadhānattheroti nāmaṃ kariṃsu. Taṃ tathāvicarantaṃ disvā bhikkhū anāthapiṇḍikaṃ āhaṃsu – ‘‘mahāseṭṭhi, imaṃ dussīlaṃ tava vihārā nīhara. Imañhi nissāya sesabhikkhūnaṃ ayaso uppajjissatī’’ti. Kiṃ pana, bhante, satthā vihāre natthīti? Atthi upāsakāti. Tena hi, bhante, satthāva jānissatīti. Bhikkhū gantvā visākhāyapi tatheva kathesuṃ. Sāpi nesaṃ tatheva paṭivacanaṃ adāsi.

Bhikkhūpi tehi asampaṭicchitavacanā rañño ārocesuṃ – ‘‘mahārāja, koṇḍadhānatthero ekaṃ itthiṃ gahetvā vicaranto sabbesaṃ ayasaṃ uppādesi, taṃ tumhākaṃ vijitā nīharathā’’ti. ‘‘Kahaṃ pana so, bhante’’ti? ‘‘Vihāre, mahārājā’’ti. ‘‘Katarasmiṃ senāsane viharatī’’ti? ‘‘Asukasmiṃ nāmā’’ti. ‘‘Tena hi gacchatha, ahaṃ taṃ gaṇhissāmī’’ti so sāyanhasamaye vihāraṃ gantvā taṃ senāsanaṃ purisehi parikkhipāpetvā therassa vasanaṭṭhānābhimukho agamāsi. Thero mahāsaddaṃ sutvā vihārā nikkhamitvā pamukhe aṭṭhāsi. Tampissa itthirūpaṃ piṭṭhipasse ṭhitaṃ rājā addasa. Thero rañño āgamanaṃ ñatvā vihāraṃ abhiruhitvā nisīdi. Rājā theraṃ na vandi, tampi itthiṃ nāddasa. So dvārantarepi heṭṭhāmañcepi olokento adisvāva theraṃ āha – ‘‘bhante, imasmiṃ ṭhāne ekaṃ itthiṃ addasaṃ, kahaṃ sā’’ti? ‘‘Na passāmi, mahārājā’’ti. ‘‘Idāni mayā tumhākaṃ piṭṭhipasse ṭhitā diṭṭhā’’ti vuttepi ‘‘ahaṃ na passāmi’’ccevāha. Rājā ‘‘kiṃ nu kho eta’’nti cintetvā, ‘‘bhante, ito tāva nikkhamathā’’ti āha. There nikkhamitvā pamukhe ṭhite puna sā therassa piṭṭhipasse aṭṭhāsi. Rājā taṃ disvā puna uparitalaṃ abhiruhi, tassa āgatabhāvaṃ ñatvā thero nisīdi. Puna rājā taṃ sabbaṭṭhānesu olokentopi adisvā, ‘‘bhante, kahaṃ sā itthī’’ti puna theraṃ pucchi. Nāhaṃ passāmi mahārājāti. ‘‘Kiṃ kathetha, bhante, mayā idāneva tumhākaṃ piṭṭhipasse ṭhitā diṭṭhā’’ti āha. Āma, mahārāja, mahājanopi ‘‘me pacchato pacchato itthī vicaratī’’ti vadati, ahaṃ pana na passāmīti. Rājā ‘‘paṭirūpakena bhavitabba’’nti sallakkhetvā puna theraṃ, ‘‘bhante, ito tāva otarathā’’ti vatvā there otaritvā pamukhe ṭhite puna taṃ tassa piṭṭhipasse ṭhitaṃ disvā uparitalaṃ abhiruhi. Puna nāddasa. So puna theraṃ pucchitvā tena ‘‘na passāmi’’cceva vutte ‘‘paṭirūpakameveta’’nti niṭṭhaṃ gantvā theraṃ āha – ‘‘bhante, evarūpe saṃkilese tumhākaṃ piṭṭhito vicarante añño koci tumhākaṃ bhikkhaṃ na dassati, nibaddhaṃ mama gehaṃ pavisatha, ahameva catūhi paccayehi upaṭṭhahissāmī’’ti theraṃ nimantetvā pakkāmi.

Bhikkhū ‘‘passathāvuso, rañño pāpakiriyaṃ, ‘etaṃ vihārato nīharā’ti vutte āgantvā catūhi paccayehi nimantetvā gato’’ti ujjhāyiṃsu. Tampi theraṃ āhaṃsu – ‘‘ambho, dussīla, idānisi rājakoṇḍo jāto’’ti. Sopi pubbe bhikkhū kiñci vattuṃ asakkonto ‘‘tumhe dussīlā, tumhe koṇḍā, tumhe itthiṃ gahetvā vicarathā’’ti āha. Te gantvā satthu ārocesuṃ – ‘‘bhante, koṇḍadhānatthero amhehi vutto amhe ‘dussīlā’tiādīni vatvā akkosatī’’ti. Satthā taṃ pakkosāpetvā pucchi – ‘‘saccaṃ kira tvaṃ, bhikkhu, evaṃ vadesī’’ti? ‘‘Saccaṃ, bhante’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Mayā saddhiṃ kathitakāraṇā’’ti. ‘‘Tumhe, bhikkhave, iminā saddhiṃ kasmā kathethā’’ti. ‘‘Imassa pacchato itthiṃ vicarantiṃ disvā, bhante’’ti. ‘‘Ime kira tayā saddhiṃ itthiṃ vicarantiṃ disvā vadanti, tvaṃ kasmā kathesi, ete tāva disvā kathenti. Tvaṃ adisvāva imehi saddhiṃ kasmā kathesi, nanu pubbe taveva pāpikaṃ diṭṭhiṃ nissāya idaṃ jātaṃ, idāni kasmā puna pāpikaṃ diṭṭhiṃ gaṇhāsī’’ti. Bhikkhū ‘‘kiṃ pana, bhante, iminā pubbe kata’’nti pucchiṃsu. Atha nesaṃ satthā tassa pubbakammaṃ kathetvā ‘‘bhikkhu idaṃ pāpakammaṃ nissāya tvaṃ imaṃ vippakāraṃ patto, idāni te puna tathārūpaṃ pāpikaṃ diṭṭhiṃ gahetuṃ na yuttaṃ, mā puna bhikkhūhi saddhiṃ kiñci kathehi, nissaddo mukhavaṭṭiyaṃ chinnakaṃsathālasadiso hohi, evaṃ karonto nibbānappatto nāma bhavissatī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –

133.

‘‘Māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ;

Dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ.

134.

‘‘Sace neresi attānaṃ, kaṃso upahato yathā;

Esa pattosi nibbānaṃ, sārambho te na vijjatī’’ti.

Tattha māvoca pharusaṃ kañcīti kañci ekapuggalampi pharusaṃ mā avaca. Vuttāti tayā pare ‘‘dussīlā’’ti vuttā, tampi tatheva paṭivadeyyuṃ. Sārambhakathāti esā karaṇuttarā yugaggāhakathā nāma dukkhā. Paṭidaṇḍāti kāyadaṇḍādīhi paraṃ paharantassa tādisā paṭidaṇḍā ca tava matthake pateyyuṃ. Sace neresīti sace attānaṃ niccalaṃ kātuṃ sakkhissasi. Kaṃso upahato yathāti mukhavaṭṭiyaṃ chinditvā talamattaṃ katvā ṭhapitakaṃsathālaṃ viya. Tañhi hatthapādehi vā daṇḍakena vā pahaṭampi saddaṃ na karoti, esa pattosīti sace evarūpo bhavituṃ sakkhissasi, imaṃ paṭipadaṃ pūrayamāno idāni appattopi eso nibbānappatto nāma. Sārambho te na vijjatīti evaṃ sante ca pana ‘‘tvaṃ dussīlo, tumhe dussīlā’’tievamādiko uttarakaraṇavācālakkhaṇo sārambhopi te na vijjati, na bhavissatiyevāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu, koṇḍadhānattheropi satthārā dinnaovāde ṭhatvā arahattaṃ pāpuṇi, na cirasseva ākāse uppatitvā paṭhamaṃ salākaṃ gaṇhīti.

Koṇḍadhānattheravatthu catutthaṃ.

5. Uposathikaitthīnaṃ vatthu

Yathā daṇḍenāti imaṃ dhammadesanaṃ satthā pubbārāme viharanto visākhādīnaṃ upāsikānaṃ uposathakammaṃ ārabbha kathesi.

Sāvatthiyaṃ kira ekasmiṃ mahāuposathadivase pañcasatamattā itthiyo uposathikā hutvā vihāraṃ agamiṃsu. Visākhā tāsu mahallakitthiyo upasaṅkamitvā pucchi, ‘‘ammā, kimatthaṃ uposathikā jātatthā’’ti. Tāhi ‘‘dibbasampattiṃ patthetvā’’ti vutte majjhimitthiyo pucchi, tāhi ‘‘sapattivāsā muccanatthāyā’’ti vutte taruṇitthiyo pucchi, tāhi ‘‘paṭhamagabbhe puttapaṭilābhatthāyā’’ti vutte kumārikāyo pucchi, tāhi ‘‘taruṇabhāveyeva patikulagamanatthāyā’’ti vutte taṃ sabbampi tāsaṃ kathaṃ sutvā tā ādāya satthu santikaṃ gantvā paṭipāṭiyā ārocesi. Taṃ sutvā satthā ‘‘visākhe imesaṃ sattānaṃ jātiādayo nāma daṇḍahatthakagopālakasadisā, jāti jarāya santikaṃ, jarā byādhino santikaṃ, byādhi maraṇassa santikaṃ pesetvā maraṇaṃ kuṭhāriyā chindantā viya jīvitaṃ chindati, evaṃ santepi vivaṭṭaṃ patthentā nāma natthi, vaṭṭameva pana patthentī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

135.

‘‘Yathā daṇḍena gopālo, gāvo pājeti gocaraṃ;

Evaṃ jarā ca maccu ca, āyuṃ pājenti pāṇina’’nti.

Tattha pājetīti cheko gopālo kedārantaraṃ pavisantiyo gāvo daṇḍena nivāretvā teneva pothento sulabhatiṇodakaṃ gocaraṃ neti. Āyuṃ pājentīti jīvitindriyaṃ chindanti khepenti. Gopālako viya hi jarā ca maccu ca, gogaṇo viya jīvitindriyaṃ, gocarabhūmi viya maraṇaṃ. Tattha jāti tāva sattānaṃ jīvitindriyaṃ jarāya santikaṃ pesesi, jarā byādhino santikaṃ, byādhi maraṇassa santikaṃ. Tameva maraṇaṃ kuṭhāriyā chedaṃ viya chinditvā gacchatīti idamettha opammasampaṭipādanaṃ.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Uposathikaitthīnaṃ vatthu pañcamaṃ.

6. Ajagarapetavatthu

Atha pāpāni kammānīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ajagarapetaṃ ārabbha kathesi.

Ekasmiñhi samaye mahāmoggallānatthero lakkhaṇattherena saddhiṃ gijjhakūṭato otaranto dibbena cakkhunā pañcavīsatiyojanikaṃ ajagarapetaṃ nāma addasa. Tassa sīsato aggijālā uṭṭhahitvā pariyantaṃ gacchanti, pariyantato uṭṭhahitvā sīsaṃ gacchanti, ubhayato uṭṭhahitvā majjhe otaranti. Thero taṃ disvā sitaṃ pātvākāsi. Lakkhaṇattherena sitakāraṇaṃ puṭṭho ‘‘akālo, āvuso, imassa pañhassa veyyākaraṇāya, satthu santike maṃ puccheyyāsī’’ti vatvā rājagahe piṇḍāya caritvā satthu santikaṃ gatakāle lakkhaṇattherena puṭṭho āha – ‘‘tatrāhaṃ, āvuso, ekaṃ petaṃ addasaṃ, tassa evarūpo nāma attabhāvo, ahaṃ taṃ disvā ‘na vata me evarūpo attabhāvo diṭṭhapubbo’ti sitaṃ pātvākāsi’’nti. Satthā ‘‘cakkhubhūtā vata, bhikkhave, sāvakā viharantī’’tiādīni (pārā. 228; saṃ. ni. 2.202) vadanto therassa kathaṃ patiṭṭhāpetvā ‘‘mayāpi eso, bhikkhave, peto bodhimaṇḍeyeva diṭṭho, ‘ye ca pana me vacanaṃ na saddaheyyuṃ, tesaṃ taṃ ahitāya assā’ti na kathesiṃ, idāni moggallānaṃ sakkhiṃ labhitvā kathemī’’ti vatvā bhikkhūhi tassa pubbakammaṃ puṭṭho byākāsi –

Kassapabuddhakāle kira sumaṅgalaseṭṭhi nāma suvaṇṇiṭṭhakāhi bhūmiṃ santharitvā vīsatiusabhaṭṭhāne tattakeneva dhanena vihāraṃ kāretvā tāvattakeneva vihāramahaṃ kāresi. So ekadivasaṃ pātova satthu santikaṃ gacchanto nagaradvāre ekissā sālāya kāsāvaṃ sasīsaṃ pārupitvā kalalamakkhitehi pādehi nipannaṃ ekaṃ coraṃ disvā ‘‘ayaṃ kalalamakkhitapādo rattiṃ vicaritvā divā nipannamanusso bhavissatī’’ti āha. Coro mukhaṃ vivaritvā seṭṭhiṃ disvā ‘‘hotu, jānissāmi te kattabba’’nti āghātaṃ bandhitvā sattakkhattuṃ khettaṃ jhāpesi, sattakkhattuṃ vaje gunnaṃ pāde chindi, sattakkhattuṃ gehaṃ jhāpesi, so ettakenāpi kopaṃ nibbāpetuṃ asakkonto tassa cūḷūpaṭṭhākena saddhiṃ mittasanthavaṃ katvā ‘‘kiṃ te seṭṭhino piya’’nti puṭṭho ‘‘gandhakuṭito aññaṃ tassa piyataraṃ natthī’’ti sutvā ‘‘hotu, gandhakuṭiṃ jhāpetvā kopaṃ nibbāpessāmī’’ti satthari piṇḍāya paviṭṭhe pānīyaparibhojanīyaghaṭe bhinditvā gandhakuṭiyaṃ aggiṃ adāsi. Seṭṭhi ‘‘gandhakuṭi kira jhāyatī’’ti sutvā āgacchanto jhāmakāle āgantvā gandhakuṭiṃ jhāmaṃ olokento vālaggamattampi domanassaṃ akatvā vāmabāhuṃ samañjitvā dakkhiṇena hatthena mahāapphoṭanaṃ apphoṭesi. Atha naṃ samīpe ṭhitā pucchiṃsu – ‘‘kasmā, sāmi, ettakaṃ dhanaṃ vissajjetvā katagandhakuṭiyā jhāmakāle apphoṭesī’’ti? So āha – ‘‘ettakaṃ me, tātā, aggiādīhi asādhāraṇe buddhassa sāsane dhanaṃ nidahituṃ laddhaṃ, ‘punapi ettakaṃ dhanaṃ vissajjetvā satthu gandhakuṭiṃ kātuṃ labhissāmī’ti tuṭṭhamānaso apphoṭesi’’nti. So puna tattakaṃ dhanaṃ vissajjetvā gandhakuṭiṃ kāretvā vīsatisahassabhikkhuparivārassa satthuno dānaṃ adāsi. Taṃ disvā coro cintesi – ‘‘ahaṃ imaṃ amāretvā maṅkukātuṃ na sakkhissāmi, hotu, māressāmi na’’nti nivāsanantare churikaṃ bandhitvā sattāhaṃ vihāre vicarantopi okāsaṃ na labhi. Mahāseṭṭhipi satta divasāni buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā satthāraṃ vanditvā āha – ‘‘bhante, mama ekena purisena sattakkhattuṃ khettaṃ jhāpitaṃ, sattakkhattuṃ vaje gunnaṃ pādā chinnā, sattakkhattuṃ gehaṃ jhāpitaṃ, idāni gandhakuṭipi teneva jhāpitā bhavissati, ahaṃ imasmiṃ dāne paṭhamaṃ pattiṃ tassa dammī’’ti.

Taṃ sutvā coro ‘‘bhāriyaṃ vata me kammaṃ kataṃ, evaṃ aparādhakārake mayi imassa kopamattampi natthi, imasmimpi dāne mayhameva paṭhamaṃ pattiṃ deti, ahaṃ imasmiṃ dubbhāmi, evarūpaṃ me purisaṃ akhamāpentassa devadaṇḍopi me matthake pateyyā’’ti gantvā seṭṭhissa pādamūle nipajjitvā ‘‘khamāhi me, sāmī’’ti vatvā ‘‘kiṃ ida’’nti vutte, ‘‘sāmi, evaṃ ayuttakaṃ kammaṃ mayā kataṃ, tassa me khamāhī’’ti āha. Atha naṃ seṭṭhi ‘‘tayā me idañcidañca kata’’nti sabbaṃ pucchitvā ‘‘āma, mayā kata’’nti vutte, ‘‘tvaṃ mayā na diṭṭhapubbo, kasmā me kujjhitvā evamakāsī’’ti pucchi. So ekadivasaṃ nagarā nikkhantena tena vuttavacanaṃ sāretvā ‘‘iminā me kāraṇena kopo uppādito’’ti āha. Seṭṭhi attanā vuttaṃ saritvā ‘‘āma, tāta, vuttaṃ mayā, taṃ me khamāhī’’ti coraṃ khamāpetvā ‘‘uṭṭhehi, tāta, khamāmi te, gaccha, tātā’’ti āha. Sace me, sāmi, khamasi, saputtadāraṃ maṃ gehe dāsaṃ karohīti. Tāta, tvaṃ mayā ettake kathite evarūpaṃ chedanaṃ akāsi, gehe vasantena pana saddhiṃ na sakkā kiñci kathetuṃ, na me tayā gehe vasantena kiccaṃ atthi, khamāmi te, gaccha, tātāti. Coro taṃ kammaṃ katvā āyupariyosāne avīcimhi nibbatto dīgharattaṃ tattha paccitvā vipākāvasesena idāni gijjhakūṭe pabbate paccatīti.

Evaṃ satthā tassa pubbakammaṃ kathetvā, ‘‘bhikkhave, bālā nāma pāpāni kammāni karontā na bujjhanti, pacchā pana attanā katakammehi ḍayhamānā attanāva attano dāvaggisadisāva hontī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

136.

‘‘Atha pāpāni kammāni, karaṃ bālo na bujjhati;

Sehi kammehi dummedho, aggiḍaḍḍhova tappatī’’ti.

Tattha atha pāpānīti na kevalaṃ bālo kodhavasena pāpāni karoti, karontopi pana na bujjhatīti attho. Pāpaṃ karonto ca ‘‘pāpaṃ karomī’’ti abujjhanako nāma natthi. ‘‘Imassa kammassa evarūpo nāma vipāko’’ti ajānanatāya ‘‘na bujjhatī’’ti vuttaṃ. Sehīti so tehi attano santakehi kammehi dummedho nippañño puggalo niraye nibbattitvā aggiḍaḍḍhova tappatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Ajagarapetavatthu chaṭṭhaṃ.

7. Mahāmoggallānattheravatthu

Yo daṇḍenāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahāmoggallānattheraṃ ārabbha kathesi.

Ekasmiñhi samaye titthiyā sannipatitvā mantesuṃ – ‘‘jānāthāvuso, ‘kena kāraṇena samaṇassa gotamassa lābhasakkāro mahā hutvā nibbatto’ti. Mayaṃ na jānāma, tumhe pana jānāthāti. Āma, jānāma, mahāmoggallānaṃ nāma ekaṃ nissāya uppanno. So hi devalokaṃ gantvā devatāhi katakammaṃ pucchitvā āgantvā manussānaṃ katheti ‘idaṃ nāma katvā evarūpaṃ sampattiṃ labhantī’ti. Niraye nibbattānampi kammaṃ pucchitvā āgantvā manussānaṃ katheti ‘idaṃ nāma katvā evarūpaṃ dukkhaṃ anubhavantī’ti. Manussā tassa kathaṃ sutvā mahantaṃ lābhasakkāraṃ abhiharanti, sace taṃ māretuṃ sakkhissāma, so lābhasakkāro amhākaṃ nibbattissatī’’ti. Te ‘‘attheko upāyo’’ti sabbe ekacchandā hutvā ‘‘yaṃkiñci katvā taṃ mārāpessāmā’’ti attano upaṭṭhāke samādapetvā kahāpaṇasahassaṃ labhitvā purisaghātakammaṃ katvā carante core pakkosāpetvā ‘‘mahāmoggallānatthero nāma kāḷasilāyaṃ vasati, tattha gantvā taṃ mārethā’’ti tesaṃ kahāpaṇe adaṃsu. Corā dhanalobhena sampaṭicchitvā ‘‘theraṃ māressāmā’’ti gantvā tassa vasanaṭṭhānaṃ parivāresuṃ. Thero tehi parikkhittabhāvaṃ ñatvā kuñcikacchiddena nikkhamitvā pakkāmi. Te corā taṃ divasaṃ theraṃ adisvā punekadivasaṃ gantvā parikkhipiṃsu. Thero ñatvā kaṇṇikāmaṇḍalaṃ bhinditvā ākāsaṃ pakkhandi. Evaṃ te paṭhamamāsepi majjhimamāsepi theraṃ gahetuṃ nāsakkhiṃsu. Pacchimamāse pana sampatte thero attanā katakammassa ākaḍḍhanabhāvaṃ ñatvā na apagacchi. Corā gantvā theraṃ gahetvā taṇḍulakaṇamattānissa aṭṭhīni karontā bhindiṃsu. Atha naṃ ‘‘mato’’ti saññāya ekasmiṃ gumbapiṭṭhe khipitvā pakkamiṃsu.

Thero ‘‘satthāraṃ passitvāva parinibbāyissāmī’’ti attabhāvaṃ jhānaveṭhanena veṭhetvā thiraṃ katvā ākāsena satthu santikaṃ gantvā satthāraṃ vanditvā, ‘‘bhante, parinibbāyissāmī’’ti āha. ‘‘Parinibbāyissasi, moggallānā’’ti? ‘‘Āma, bhante’’ti. ‘‘Kattha gantvā’’ti? ‘‘Kāḷasilāpadesaṃ, bhante’’ti. Tena hi, moggallāna, mayhaṃ dhammaṃ kathetvā yāhi. Tādisassa hi me sāvakassa idāni dassanaṃ natthīti. So ‘‘evaṃ karissāmi, bhante’’ti satthāraṃ vanditvā ākāsaṃ uppatitvā parinibbānadivase sāriputtatthero viya nānappakārā iddhiyo katvā dhammaṃ kathetvā satthāraṃ vanditvā kāḷasilāṭaviṃ gantvā parinibbāyi. ‘‘Theraṃ kira corā māresu’’nti ayampi kathā sakalajambudīpe patthari. Rājā ajātasattu core pariyesanatthāya carapurise payojesi. Tesupi coresu surāpāne suraṃ pivantesu eko ekassa piṭṭhiṃ paharitvā pātesi. So taṃ santejjetvā ‘‘ambho dubbinīta, tvaṃ kasmā me piṭṭhiṃ pātesī’’ti āha. Kiṃ pana hare duṭṭhacora, tayā mahāmoggallānatthero paṭhamaṃ pahaṭoti? Kiṃ pana mayā pahaṭabhāvaṃ tvaṃ na jānāsīti? Iti nesaṃ ‘‘mayā pahaṭo, mayā pahaṭo’’ti vadantānaṃ vacanaṃ sutvā te carapurisā te sabbe core gahetvā rañño ārocesuṃ. Rājā core pakkosāpetvā pucchi – ‘‘tumhehi thero mārito’’ti? ‘‘Āma, devā’’ti. ‘‘Kena tumhe uyyojitā’’ti? ‘‘Naggasamaṇakehi, devā’’ti. Rājā pañcasate naggasamaṇake gāhāpetvā pañcasatehi corehi saddhiṃ rājaṅgaṇe nābhippamāṇesu āvāṭesu nikhaṇāpetvā palālehi paṭicchādāpetvā aggiṃ dāpesi. Atha nesaṃ jhāmabhāvaṃ ñatvā ayanaṅgalehi kasāpetvā sabbe khaṇḍākhaṇḍikaṃ kārāpesi.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘mahāmoggallānatthero attano ananurūpameva maraṇaṃ patto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, moggallāno imasseva attabhāvassa ananurūpaṃ maraṇaṃ patto, pubbe pana tena katassa kammassa anurūpameva maraṇaṃ patto’’ti vatvā ‘‘kiṃ panassa, bhante, pubbakamma’’nti puṭṭho vitthāretvā kathesi –

Atīte kira bārāṇasivāsī eko kulaputto sayameva koṭṭanapacanādīni kammāni karonto mātāpitaro paṭijaggi. Athassa mātāpitaro naṃ, ‘‘tāta, tvaṃ ekakova gehe ca araññe ca kammaṃ karonto kilamasi, ekaṃ te kumārikaṃ ānessāmā’’ti vatvā, ‘‘ammatātā, na mayhaṃ evarūpāyattho, ahaṃ yāva tumhe jīvatha, tāva vo sahatthā upaṭṭhahissāmī’’ti tena paṭikkhittā punappunaṃ taṃ yācitvā kumārikaṃ ānayiṃsu. Sā katipāhameva te upaṭṭhahitvā pacchā tesaṃ dassanampi anicchantī ‘‘na sakkā tava mātāpitūhi saddhiṃ ekaṭṭhāne vasitu’’nti ujjhāyitvā tasmiṃ attano kathaṃ aggaṇhante tassa bahigatakāle makacivākakhaṇḍāni ca yāgupheṇañca gahetvā tattha tattha ākiritvā tenāgantvā ‘‘kiṃ ida’’nti puṭṭhā āha – ‘‘imesaṃ andhamahallakānaṃ etaṃ kammaṃ, sabbaṃ gehaṃ kiliṭṭhaṃ karontā vicaranti, na sakkā etehi saddhiṃ ekaṭṭhāne vasitu’’nti. Evaṃ tāya naṃ punappunaṃ kathayamānāya evarūpopi pūritapāramī satto mātāpitūhi saddhiṃ bhijji. So ‘‘hotu, jānissāmi nesaṃ kattabba’’nti te bhojetvā, ‘‘ammatātā, asukaṭṭhāne nāma tumhākaṃ ñātakā āgamanaṃ paccāsīsanti, tattha gamissāmā’’ti te yānakaṃ āropetvā ādāya gacchanto aṭavimajjhaṃ pattakāle, ‘‘tāta, rasmiyo gaṇhātha, gāvo patodasaññāya gamissanti, imasmiṃ ṭhāne corā vasanti, ahaṃ otarāmī’’ti pitu hatthe rasmiyo datvā otaritvā gacchanto saddaṃ parivattetvā corānaṃ uṭṭhitasaddamakāsi. Mātāpitaro saddaṃ sutvā ‘‘corā uṭṭhitā’’ti saññāya, ‘‘tāta, mayaṃ mahallakā, tvaṃ attānameva rakkhāhī’’ti āhaṃsu. So mātāpitaro tathāviravantepi corasaddaṃ karonto koṭṭetvā māretvā aṭaviyaṃ khipitvā paccāgami.

Satthā idaṃ tassa pubbakammaṃ kathetvā, ‘‘bhikkhave, moggallāno ettakaṃ kammaṃ katvā anekavassasatasahassāni niraye paccitvā vipākāvasesena attabhāvasate evameva koṭṭetvā saṃcuṇṇito maraṇaṃ patto. Evaṃ moggallānena attano kammānurūpameva maraṇaṃ laddhaṃ, pañcahi corasatehi saddhiṃ labhiṃsu. Appaduṭṭhesu hi padussanto dasahi kāraṇehi anayabyasanaṃ pāpuṇātiyevā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –

137.

‘‘Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati;

Dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.

138.

‘‘Vedanaṃ pharusaṃ jāniṃ, sarīrassa va bhedanaṃ;

Garukaṃ vāpi ābādhaṃ, cittakkhepaṃ va pāpuṇe.

139.

‘‘Rājato vā upasaggaṃ, abbhakkhānaṃ va dāruṇaṃ;

Parikkhayaṃ va ñātīnaṃ, bhogānaṃ va pabhaṅguraṃ.

140.

‘‘Atha vāssa agārāni, aggi ḍahati pāvako;

Kāyassa bhedā duppañño, nirayaṃ sopapajjatī’’ti.

Tattha adaṇḍesūti kāyadaṇḍādirahitesu khīṇāsavesu. Appaduṭṭhesūti paresu vā attani vā niraparādhesu. Dasannamaññataraṃ ṭhānanti dasasu dukkhakāraṇesu aññataraṃ kāraṇaṃ. Vedananti sīsarogādibhedaṃ pharusaṃ vedanaṃ. Jāninti kicchādhigatassa dhanassa jāniṃ. Bhedananti hatthacchedādikaṃ sarīrabhedanaṃ. Garukanti pakkhahataekacakkhukapīṭhasappikuṇībhāvakuṭṭharogādibhedaṃ garukābādhaṃ vā. Cittakkhepanti ummādaṃ. Upasagganti yasavilopasenāpatiṭṭhānādiacchindanādikaṃ rājato upasaggaṃ vā. Abbhakkhānanti adiṭṭhaasutaacintitapubbaṃ ‘‘idaṃ sandhicchedādikammaṃ, idaṃ vā rājāparādhitakammaṃ tayā kata’’nti evarūpaṃ dāruṇaṃ abbhakkhānaṃ vā. Parikkhayaṃ va ñātīnanti attano avassayo bhavituṃ samatthānaṃ ñātīnaṃ parikkhayaṃ vā. Pabhaṅguranti pabhaṅgubhāvaṃ pūtibhāvaṃ. Yaṃ hissa gehe dhaññaṃ, taṃ pūtibhāvaṃ āpajjati, suvaṇṇaṃ aṅgārabhāvaṃ, muttā kappāsaṭṭhibhāvaṃ, kahāpaṇaṃ kapālakhaṇḍādibhāvaṃ, dvipadacatuppadā kāṇakuṇādibhāvanti attho. Aggi ḍahatīti ekasaṃvacchare dvattikkhattuṃ aññasmiṃ ḍāhake avijjamānepi asaniaggi vā patitvā ḍahati, attanova dhammatāya uṭṭhito pāvako vā ḍahatiyeva. Nirayanti diṭṭheva dhamme imesaṃ dasannaṃ ṭhānānaṃ aññataraṃ patvāpi ekaṃsena samparāye pattabbaṃ dassetuṃ ‘‘nirayaṃ sopapajjatī’’ti vuttaṃ.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahāmoggallānattheravatthu sattamaṃ.

8. Bahubhaṇḍikabhikkhuvatthu

Na naggacariyāti imaṃ dhammadesanaṃ satthā jetavane viharanto bahubhaṇḍikaṃ bhikkhuṃ ārabbha kathesi.

Sāvatthivāsī kireko kuṭumbiko bhariyāya kālakatāya pabbaji. So pabbajanto attano pariveṇañca aggisālañca bhaṇḍagabbhañca kāretvā sabbampi bhaṇḍagabbhaṃ sappimadhutelādīhi pūretvā pabbaji, pabbajitvā ca pana attano dāse pakkosāpetvā yathārucikaṃ āhāraṃ pacāpetvā bhuñjati. Bahubhaṇḍo ca bahuparikkhāro ca ahosi. Rattiṃ aññaṃ nivāsanapārupanaṃ hoti, divā aññaṃ nivāsanapārupanaṃ hoti, divā aññaṃ vihārapaccante vasati. Tassekadivasaṃ cīvarapaccattharaṇāni sukkhāpentassa senāsanacārikaṃ āhiṇḍantā bhikkhū passitvā ‘‘kassimāni, āvuso’’ti pucchitvā ‘‘mayha’’nti vutte, ‘‘āvuso, bhagavatā ticīvarāni anuññātāni, tvañca pana evaṃ appicchassa buddhassa sāsane pabbajitvā evaṃ bahuparikkhāro jāto’’ti taṃ satthu santikaṃ netvā, ‘‘bhante, ayaṃ bhikkhu atibahubhaṇḍo’’ti ārocesuṃ. Satthā ‘‘saccaṃ kira taṃ bhikkhū’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte āha – ‘‘kasmā pana tvaṃ, bhikkhu, mayā appicchatāya dhamme desite evaṃ bahubhaṇḍo jāto’’ti. So tāvattakeneva kupito ‘‘iminā dāni nīhārena carissāmī’’ti pārupanaṃ chaḍḍetvā parisamajjhe ekacīvaro aṭṭhāsi. Atha naṃ satthā upatthambhayamāno nanu tvaṃ bhikkhu pubbe hirottappagavesako dakarakkhasakālepi hirottappaṃ gavesamāno dvādasa vassāni vihāsi, kasmā idāni evaṃ garuke buddhasāsane pabbajitvā catuparisamajjhe pārupanaṃ chaḍḍetvā hirottappaṃ pahāya ṭhitosīti. So satthu vacanaṃ sutvā hirottappaṃ paccupaṭṭhāpetvā taṃ cīvaraṃ pārupitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Bhikkhū tassa atthassa āvibhāvatthaṃ bhagavantaṃ yāciṃsu. Bhagavā atītaṃ āharitvā kathesi –

Atīte kira bārāṇasirañño aggamahesiyā kucchismiṃ bodhisatto paṭisandhiṃ gaṇhi. Tassa nāmaggahaṇadivase mahiṃsakumāroti nāmaṃ kariṃsu. Tassa kaniṭṭhabhātā candakumāro nāma ahosi. Tesaṃ mātari kālakatāya rājā aññaṃ aggamahesiṭṭhāne ṭhapesi. Sāpi puttaṃ vijāyi, sūriyakumārotissa nāmaṃ kariṃsu. Taṃ disvā rājā tuṭṭho ‘‘puttassa te varaṃ dammī’’ti āha. Sāpi kho, ‘‘deva, icchitakāle gaṇhissāmī’’ti vatvā puttassa vayappattakāle rājānaṃ āha – ‘‘devena mayhaṃ puttassa jātakāle varo dinno, idāni me puttassa rajjaṃ dehī’’ti. Rājā ‘‘mama dve puttā aggikkhandhā viya jalantā vicaranti, na sakkā tassa rajjaṃ dātu’’nti paṭikkhipitvāpi taṃ punappunaṃ yācamānameva disvā ‘‘ayaṃ me puttānaṃ anatthampi kareyyā’’ti putte pakkosāpetvā, ‘‘tātā, ahaṃ sūriyakumārassa jātakāle varaṃ adāsiṃ, idānissa mātā rajjaṃ yācati, ahaṃ tassa na dātukāmo, tassa mātā tumhākaṃ anatthampi kareyya, gacchatha tumhe, araññe vasitvā mamaccayenāgantvā rajjaṃ gaṇhathā’’ti uyyojesi. Te pitaraṃ vanditvā pāsādā otarante rājaṅgaṇe kīḷamāno sūriyakumāro disvā taṃ kāraṇaṃ ñatvā tehi saddhiṃ nikkhami. Tesaṃ himavantaṃ paviṭṭhakāle bodhisatto maggā okkamma aññatarasmiṃ rukkhamūle nisīditvā sūriyakumāraṃ āha – ‘‘tāta, etaṃ saraṃ gantvā nhatvā ca pivitvā ca amhākampi paduminipaṇṇehi udakaṃ āharā’’ti. So pana saro vessavaṇṇassa santikā ekena dakarakkhasena laddho hoti. Vessavaṇṇo ca taṃ āha – ‘‘ṭhapetvā devadhammajānanake ye ca aññe imaṃ saraṃ otaranti, te khādituṃ labhasī’’ti. Tato paṭṭhāya so taṃ saraṃ otiṇṇotiṇṇe devadhamme pucchitvā ajānante khādati, sūriyakumāropi taṃ saraṃ avīmaṃsitvāva otari, tena ca ‘‘devadhamme jānāsī’’ti pucchito ‘‘devadhammā nāma candimasūriyā’’ti āha. Atha naṃ ‘‘tvaṃ devadhamme na jānāsī’’ti udakaṃ pavesetvā attano bhavane ṭhapesi. Bodhisattopi taṃ cirāyantaṃ disvā candakumāraṃ pesesi. Sopi tena ‘‘devadhamme jānāsī’’ti pucchito ‘‘devadhammā nāma catasso disā’’ti āha. Dakarakkhaso tampi udakaṃ pavesetvā tattheva ṭhapesi.

Bodhisatto tasmimpi cirāyante ‘‘antarāyena bhavitabba’’nti sayaṃ gantvā dvinnampi otaraṇapadaṃyeva disvā ‘‘ayaṃ saro rakkhasapariggahito’’ti ñatvā khaggaṃ sannayhitvā dhanuṃ gahetvā aṭṭhāsi. Rakkhaso taṃ anotarantaṃ disvā vanakammikapurisavesenāgantvā āha – ‘‘bho purisa, tvaṃ maggakilanto, kasmā imaṃ saraṃ otaritvā nhatvā ca pivitvā ca bhisamulālaṃ khāditvā pupphāni pilandhitvā na gacchasī’’ti. Bodhisatto taṃ disvāva ‘‘esa so yakkho’’ti ñatvā ‘‘tayā me bhātaro gahitā’’ti āha. Āma, mayā gahitāti. Kiṃ kāraṇāti? Ahaṃ imaṃ saraṃ otiṇṇotiṇṇe labhāmīti. Kiṃ pana sabbeva labhasīti? Devadhammajānanake ṭhapetvā avasese labhāmīti. Atthi pana te devadhammehi atthoti? Āma, atthīti. Ahaṃ kathessāmīti. Tena hi kathehīti. Na sakkā kiliṭṭhena gattena kathetunti. Yakkho bodhisattaṃ nhāpetvā pānīyaṃ pāyetvā alaṅkaritvā alaṅkatamaṇḍapamajjhe pallaṅkaṃ āropetvā sayamassa pādamūle nisīdi. Atha naṃ bodhisatto ‘‘sakkaccaṃ suṇāhī’’ti vatvā imaṃ gāthamāha –

‘‘Hiriottappasampannā, sukkadhammasamāhitā;

Santo sappurisā loke, devadhammāti vuccare’’ti. (jā. 1.1.6);

Yakkho imaṃ dhammadesanaṃ sutvā pasanno bodhisattaṃ āha – ‘‘paṇḍita, ahaṃ te pasanno, ekaṃ bhātaraṃ dammi, kataraṃ ānemī’’ti? ‘‘Kaniṭṭhaṃ ānehī’’ti. Paṇḍita, tvaṃ kevalaṃ devadhamme jānāsiyeva, na pana tesu vattasīti. Kiṃ kāraṇāti? Yasmā jeṭṭhaṃ ṭhapetvā kaniṭṭhaṃ āharāpento jeṭṭhāpacāyikakammaṃ na karosīti, devadhamme cāhaṃ yakkha jānāmi, tesu ca vattāmi. Mayañhi etaṃ nissāya imaṃ araññaṃ paviṭṭhā. Etassa hi atthāya amhākaṃ pitaraṃ etassa mātā rajjaṃ yāci, amhākaṃ pana pitā taṃ varaṃ adatvā amhākaṃ anurakkhaṇatthāya araññe vāsaṃ anujāni, so kumāro anivattitvā amhehi saddhiṃ āgato. ‘‘Taṃ araññe eko yakkho khādī’’ti vuttepi na koci saddahissati. Tenāhaṃ garahabhayabhīto tamevāharāpemīti. Yakkho bodhisattassa pasīditvā ‘‘sādhu paṇḍita, tvameva devadhamme jānāsi, devadhammesu ca vattasī’’ti dve bhātaro ānetvā adāsi. Atha naṃ bodhisatto yakkhabhāve ādīnavaṃ kathetvā pañcasu sīlesu patiṭṭhāpesi. So tena susaṃvihitārakkho tasmiṃ araññe vasitvā pitari kālakate yakkhaṃ ādāya bārāṇasiṃ gantvā rajjaṃ gahetvā candakumārassa uparajjaṃ, sūriyakumārassa senāpatiṭṭhānaṃ datvā yakkhassa ramaṇīye ṭhāne āyatanaṃ kārāpetvā yathā so lābhaggappatto hoti, tathā akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ‘‘tadā rakkhaso bahubhaṇḍikabhikkhu ahosi, sūriyakumāro ānando, candakumāro sāriputto, mahiṃsakumāro pana ahamevā’’ti. Evaṃ satthā jātakaṃ kathetvā ‘‘evaṃ tvaṃ, bhikkhu, pubbe devadhamme gavesamāno hiriottappasampanno vicaritvā idāni catuparisamajjhe iminā nīhārena ṭhatvā mama purato ‘appicchomhī’ti vadanto ayuttaṃ akāsi. Na hi sāṭakapaṭikkhepādimattena samaṇo nāma hotī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

141.

‘‘Na naggacariyā na jaṭā na paṅkā, nānāsakā thaṇḍilasāyikā vā;

Rajojallaṃ ukkuṭikappadhānaṃ, sodhenti maccaṃ avitiṇṇakaṅkha’’nti.

Tattha nānāsakāti na anasakā, bhattapaṭikkhepakāti attho. Thaṇḍilasāyikāti bhūmisayanā. Rajojallanti kaddamalepanākārena sarīre sannihitarajo. Ukkuṭikappadhānanti ukkuṭikabhāvena āraddhavīriyaṃ. Idaṃ vuttaṃ hoti – yo hi macco ‘‘evaṃ ahaṃ lokanissaraṇasaṅkhātaṃ suddhiṃ pāpuṇissāmī’’ti imesu naggacariyādīsu yaṃ kiñci samādāya vatteyya, so kevalaṃ micchādassanañceva vaḍḍheyya, kilamathassa ca bhāgī assa. Na hi etāni susamādinnānipi aṭṭhavatthukāya kaṅkhāya avitiṇṇabhāvena avitiṇṇakaṅkhaṃ maccaṃ sodhentīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Bahubhaṇḍikabhikkhuvatthu aṭṭhamaṃ.

9. Santatimahāmattavatthu

Alaṅkato cepīti imaṃ dhammadesanaṃ satthā jetavane viharanto santatimahāmattaṃ ārabbha kathesi.

So hi ekasmiṃ kāle rañño pasenadikosalassa paccantaṃ kupitaṃ vūpasametvā āgato. Athassa rājā tuṭṭho satta divasāni rajjaṃ datvā ekaṃ naccagītakusalaṃ itthiṃ adāsi. So satta divasāni surāmadamatto hutvā sattame divase sabbālaṅkārapaṭimaṇḍito hatthikkhandhavaragato nhānatitthaṃ gacchanto satthāraṃ piṇḍāya pavisantaṃ dvārantare disvā hatthikkhandhavaragatova sīsaṃ cāletvā vanditvā pakkāmi. Satthā sitaṃ katvā ‘‘ko nu kho, bhante, sitapātukaraṇe hetū’’ti ānandattherena puṭṭho sitakāraṇaṃ ācikkhanto āha – ‘‘passānanda, santatimahāmattaṃ, ajja sabbābharaṇapaṭimaṇḍitova mama santikaṃ āgantvā catuppadikagāthāvasāne arahattaṃ patvā sattatālamatte ākāse nisīditvā parinibbāyissatī’’ti. Mahājano therena saddhiṃ kathentassa satthu vacanaṃ assosi. Tattha micchādiṭṭhikā cintayiṃsu – ‘‘passatha samaṇassa gotamassa kiriyaṃ, mukhappattameva bhāsati, ajja kira esa evaṃ surāmadamatto yathālaṅkatova etassa santike dhammaṃ sutvā parinibbāyissati, ajjeva taṃ musāvādena niggaṇhissāmā’’ti. Sammādiṭṭhikā cintesuṃ – ‘‘aho buddhānaṃ mahānubhāvatā, ajja buddhalīḷañceva santatimahāmattalīḷañca daṭṭhuṃ labhissāmā’’ti.

Santatimahāmattopi nhānatitthe divasabhāgaṃ udakakīḷaṃ kīḷitvā uyyānaṃ gantvā āpānabhūmiyaṃ nisīdi. Sāpi itthī raṅgamajjhaṃ otaritvā naccagītaṃ dassetuṃ ārabhi. Tassā sarīralīḷāya dassanatthaṃ sattāhaṃ appāhāratāya taṃ divasaṃ naccagītaṃ dassayamānāya antokucchiyaṃ satthakavātā samuṭṭhāya hadayamaṃsaṃ kantitvā agamaṃsu. Sā taṅkhaṇaññeva mukhena ceva akkhīhi ca vivaṭehi kālamakāsi. Santatimahāmatto ‘‘upadhāretha na’’nti vatvā ‘‘niruddhā, sāmī’’ti ca vuttamatteyeva balavasokena abhibhūto taṅkhaṇaññevassa sattāhaṃ pītasurā tattakapāle udakabindu viya parikkhayaṃ agamāsi. So ‘‘na me imaṃ sokaṃ aññe nibbāpetuṃ sakkhissanti aññatra tathāgatenā’’ti balakāyaparivuto sāyanhasamaye satthu santikaṃ gantvā vanditvā evamāha – ‘‘bhante, ‘evarūpo me soko uppanno, taṃ me tumhe nibbāpetuṃ sakkhissathā’ti āgatomhi, paṭisaraṇaṃ me hothā’’ti. Atha naṃ satthā ‘‘sokaṃ nibbāpetuṃ samatthasseva santikaṃ āgatosi. Imissā hi itthiyā imināva ākārena matakāle tava rodantassa paggharitaassūni catunnaṃ mahāsamuddānaṃ udakato atirekatarānī’’ti vatvā imaṃ gāthamāha –

‘‘Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasī’’ti. (su. ni. 955, 1105; cūḷani. jatukaṇṇimāṇavapucchāniddesa 68);

Gāthāpariyosāne santatimahāmatto arahattaṃ patvā attano āyusaṅkhāraṃ olokento tassa appavattanabhāvaṃ ñatvā satthāraṃ āha – ‘‘bhante, parinibbānaṃ me anujānāthā’’ti. Satthā tena katakammaṃ jānantopi ‘‘musāvādena niggaṇhanatthaṃ sannipatitā micchādiṭṭhikā okāsaṃ na labhissanti, ‘buddhalīḷañceva santatimahāmattalīḷañca passissāmā’ti sannipatitā sammādiṭṭhikā iminā katakammaṃ sutvā puññesu ādaraṃ karissantī’’ti sallakkhetvā ‘‘tena hi tayā katakammaṃ mayhaṃ kathehi, kathento ca bhūmiyaṃ ṭhito akathetvā sattatālamatte ākāse ṭhito kathehī’’ti āha. So ‘‘sādhu, bhante’’ti satthāraṃ vanditvā ekatālappamāṇaṃ uggamma orohitvā puna satthāraṃ vanditvā uggacchanto paṭipāṭiyā sattatālappamāṇe ākāse pallaṅkena nisīditvā ‘‘suṇātha me, bhante, pubbakamma’’nti vatvā āha –

Ito ekanavutikappe vipassīsammāsambuddhakāle ahaṃ bandhumatinagare ekasmiṃ kule nibbattitvā cintesiṃ – ‘‘kiṃ nu kho paresaṃ chedaṃ vā pīḷaṃ vā akaraṇakamma’’nti upadhārento dhammaghosakakammaṃ disvā tato paṭṭhāya taṃ kammaṃ karonto mahājanaṃ samādapetvā ‘‘puññāni karotha, uposathadivasesu uposathaṃ samādiyatha, dānaṃ detha, dhammaṃ suṇātha, buddharatanādīhi sadisaṃ aññaṃ nāma natthi, tiṇṇaṃ ratanānaṃ sakkāraṃ karothā’’ti ugghosento vicarāmi. Tassa mayhaṃ saddaṃ sutvā buddhapitā bandhumatimahārājā maṃ pakkosāpetvā, ‘‘tāta, kiṃ karonto vicarasī’’ti pucchitvā, ‘‘deva, tiṇṇaṃ ratanānaṃ guṇaṃ pakāsetvā mahājanaṃ puññakammesu samādapento vicarāmī’’ti vutte, ‘‘kattha nisinno vicarasī’’ti maṃ pucchitvā ‘‘padasāva, devā’’ti mayā vutte, ‘‘tāta, na tvaṃ evaṃ vicarituṃ arahasi, imaṃ pupphadāmaṃ pilandhitvā assapiṭṭhe nisinnova vicarā’’ti mayhaṃ muttādāmasadisaṃ pupphadāmaṃ datvā dantaṃ assaṃ adāsi. Atha maṃ raññā dinnaparihārena tatheva ugghosetvā vicarantaṃ puna rājā pakkosāpetvā, ‘‘tāta, kiṃ karonto vicarasī’’ti pucchitvā ‘‘tadeva, devā’’ti vutte, ‘‘tāta, assopi te nānucchaviko, idha nisīditvā vicarā’’ti catusindhavayuttarathaṃ adāsi. Tatiyavārepi me rājā saddaṃ sutvā pakkosāpetvā, ‘‘tāta, kiṃ karonto vicarasī’’ti pucchitvā ‘‘tadeva, devā’’ti vutte, ‘‘tāta, rathopi te nānucchaviko’’ti mayhaṃ mahantaṃ bhogakkhandhaṃ mahāpasādhanañca datvā ekañca hatthiṃ adāsi. Svāhaṃ sabbābharaṇapaṭimaṇḍito hatthikkhandhe nisinno asīti vassasahassāni dhammaghosakakammaṃ akāsiṃ, tassa me ettakaṃ kālaṃ kāyato candanagandho vāyati, mukhato uppalagandho vāyati. Idaṃ mayā katakammanti.

Evaṃ so attano pubbakammaṃ kathetvā ākāse nisinnova tejodhātuṃ samāpajjitvā parinibbāyi. Sarīre aggijālā uṭṭhahitvā maṃsalohitaṃ jhāpesi, sumanapupphāni viya dhātuyo avasissiṃsu. Satthā suddhavatthaṃ pasāresi, dhātuyo tattha patiṃsu. Tā patte pakkhipitvā catumahāpathe thūpaṃ kāresi ‘‘mahājano vanditvā puññabhāgī bhavissatī’’ti. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, santatimahāmatto gāthāvasāne arahattaṃ patvā alaṅkatapaṭiyattoyeva ākāse nisīditvā parinibbuto, kiṃ nu kho etaṃ ‘samaṇo’ti vattuṃ vaṭṭati udāhu brāhmaṇo’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, mama puttaṃ ‘samaṇo’tipi vattuṃ vaṭṭati, ‘brāhmaṇo’tipi vattuṃ vaṭṭatiyevā’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

142.

Alaṅkato cepi samaṃ careyya,

Santo danto niyato brahmacārī;

Sabbesu bhūtesu nidhāya daṇḍaṃ,

So brāhmaṇo so samaṇo sa bhikkhū’’ti.

Tattha alaṅkatoti vatthābharaṇehi paṭimaṇḍito. Tassattho – vatthālaṅkārādīhi alaṅkato cepi puggalo kāyādīhi samaṃ careyya, rāgādivūpasamena santo indriyadamanena danto catumagganiyamena niyato seṭṭhacariyāya brahmacārī kāyadaṇḍādīnaṃ oropitatāya sabbesu bhūtesu nidhāya daṇḍaṃ. So evarūpo bāhitapāpattā brāhmaṇotipi samitapāpattā samaṇotipi bhinnakilesattā bhikkhūtipi vattabboyevāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Santatimahāmattavatthu navamaṃ.

10. Pilotikatissattheravatthu

Hirīnisedhoti imaṃ dhammadesanaṃ satthā jetavane viharanto pilotikattheraṃ ārabbha kathesi.

Ekasmiñhi samaye ānandatthero ekaṃ pilotikakhaṇḍanivatthaṃ kapālaṃ ādāya bhikkhāya carantaṃ dārakaṃ disvā ‘‘kiṃ te evaṃ vicaritvā jīvanato pabbajjā na uttaritarā’’ti vatvā, ‘‘bhante, ko maṃ pabbājessatī’’ti vutte ‘‘ahaṃ pabbājessāmī’’ti taṃ ādāya gantvā sahatthā nhāpetvā kammaṭṭhānaṃ datvā pabbājesi. Tañca pana nivatthapilotikakhaṇḍaṃ pasāretvā olokento parissāvanakaraṇamattampi gayhūpagaṃ kañci padesaṃ adisvā kapālena saddhiṃ ekissā rukkhasākhāya ṭhapesi. So pabbajitvā laddhūpasampado buddhānaṃ uppannalābhasakkāraṃ paribhuñjamāno mahagghāni cīvarāni acchādetvā vicaranto thūlasarīro hutvā ukkaṇṭhitvā ‘‘kiṃ me janassa saddhādeyyaṃ nivāsetvā vicaraṇena, attano pilotikameva nivāsessāmī’’ti taṃ ṭhānaṃ gantvā pilotikaṃ gahetvā ‘‘ahirika nillajja evarūpānaṃ vatthānaṃ acchādanaṭṭhānaṃ pahāya imaṃ pilotikakhaṇḍaṃ nivāsetvā kapālahattho bhikkhāya carituṃ gacchasī’’ti taṃ ārammaṇaṃ katvā attanāva attānaṃ ovadi, ovadantasseva panassa cittaṃ sannisīdi. So taṃ pilotikaṃ tattheva paṭisāmetvā nivattitvā vihārameva gato. So katipāhaccayena punapi ukkaṇṭhitvā tatheva vatvā nivatti, punapi tathevāti. Taṃ evaṃ aparāparaṃ vicarantaṃ disvā bhikkhū ‘‘kahaṃ, āvuso, gacchasī’’ti pucchanti. So ‘‘ācariyassa santikaṃ gacchāmāvuso’’ti vatvā eteneva nīhārena attano pilotikakhaṇḍameva ārammaṇaṃ katvā attānaṃ nisedhetvā katipāheneva arahattaṃ pāpuṇi. Bhikkhū āhaṃsu – ‘‘kiṃ, āvuso, na dāni ācariyassa santikaṃ gacchasi, nanu ayaṃ te vicaraṇamaggo’’ti. Āvuso, ācariyena saddhiṃ saṃsagge sati gatomhi, idāni pana me chinno saṃsaggo, tenassa santikaṃ na gacchāmīti. Bhikkhū tathāgatassa ārocesuṃ – ‘‘bhante, pilotikatthero aññaṃ byākarotī’’ti. Kimāha, bhikkhaveti? Idaṃ nāma, bhanteti. Taṃ sutvā satthā ‘‘āma, bhikkhave, mama putto saṃsagge sati ācariyassa santikaṃ gato, idāni panassa saṃsaggo chinno, attanāva attānaṃ nisedhetvā arahattaṃ patto’’ti vatvā imā gāthā abhāsi –

143.

‘‘Hirīnisedho puriso, koci lokasmiṃ vijjati;

Yo niddaṃ apabodheti, asso bhadro kasāmiva.

144.

‘‘Asso yathā bhadro kasāniviṭṭho,

Ātāpino saṃvegino bhavātha;

Saddhāya sīlena ca vīriyena ca,

Samādhinā dhammavinicchayena ca;

Sampannavijjācaraṇā patissatā,

Jahissatha dukkhamidaṃ anappaka’’nti.

Tattha anto uppannaṃ akusalavitakkaṃ hiriyā nisedhetīti hirīnisedho. Koci lokasminti evarūpo puggalo dullabho, kocideva lokasmiṃ vijjati. Yo niddanti appamatto samaṇadhammaṃ karonto attano uppannaṃ niddaṃ apaharanto bujjhatīti apabodheti. Kasāmivāti yathā bhadro asso attani patamānaṃ kasaṃ apaharati, attani patituṃ na deti. Yo evaṃ niddaṃ apabodheti, so dullabhoti attho.

Dutiyagāthāya ayaṃ saṅkhepattho – ‘‘bhikkhave, yathā bhadro asso pamādamāgamma kasāya niviṭṭho, ahampi nāma kasāya pahaṭo’’ti aparabhāge ātappaṃ karoti, evaṃ tumhepi ātāpino saṃvegino bhavatha, evaṃbhūtā lokiyalokuttarāya duvidhāya saddhāya ca catupārisuddhisīlena ca kāyikacetasikavīriyena ca aṭṭhasamāpattisamādhinā ca kāraṇākāraṇajānanalakkhaṇena dhammavinicchayena ca samannāgatā hutvā tissannaṃ vā aṭṭhannaṃ vā vijjānaṃ, pañcadasannañca caraṇānaṃ sampattiyā sampannavijjācaraṇā. Upaṭṭhitasatitāya patissatā hutvā idaṃ anappakaṃ vaṭṭadukkhaṃ pajahissathāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pilotikatissattheravatthu dasamaṃ.

11. Sukhasāmaṇeravatthu

Udakañhi nayantīti imaṃ dhammadesanaṃ satthā jetavane viharanto sukhasāmaṇeraṃ ārabbha kathesi.

Atītasmiñhi bārāṇasiseṭṭhino gandhakumāro nāma putto ahosi. Rājā tassa pitari kālakate taṃ pakkosāpetvā samassāsetvā mahantena sakkārena tasseva seṭṭhiṭṭhānaṃ adāsi. So tato paṭṭhāya gandhaseṭṭhīti paññāyi. Athassa bhaṇḍāgāriko dhanagabbhadvāraṃ vivaritvā, ‘‘sāmi, idaṃ te ettakaṃ pitu dhanaṃ, ettakaṃ pitāmahādīna’’nti nīharitvā dassesi. So taṃ dhanarāsiṃ oloketvā āha – ‘‘kiṃ pana te imaṃ dhanaṃ gahetvā na gamiṃsū’’ti. ‘‘Sāmi, dhanaṃ gahetvā gatā nāma natthi. Attanā kataṃ kusalākusalameva hi ādāya sattā gacchantī’’ti. So cintesi – ‘‘te bālatāya dhanaṃ saṇṭhāpetvā pahāya gatā, ahaṃ panetaṃ gahetvāva gamissāmī’’ti. Evaṃ pana cintento ‘‘dānaṃ vā dassāmi, pūjaṃ vā karissāmī’’ti acintetvā ‘‘idaṃ sabbaṃ khāditvāva gamissāmī’’ti cintesi. So satasahassaṃ vissajjetvā phalikamayaṃ nhānakoṭṭhakaṃ kāresi, satasahassaṃ datvā phalikamayameva nhānaphalakaṃ, satasahassaṃ datvā nisīdanapallaṅkaṃ, satasahassaṃ datvā bhojanapātiṃ, satasahassameva datvā bhojanaṭṭhāne maṇḍapaṃ kārāpesi, satasahassaṃ datvā bhojanapātiyā āsittakūpadhānaṃ kāresi, satasahasseneva gehe sīhapañjaraṃ saṇṭhāpesi, attano pātarāsatthāya sahassaṃ adāsi, sāyamāsatthāyapi sahassameva. Puṇṇamadivase pana bhojanatthāya satasahassaṃ dāpesi, taṃ bhattaṃ bhuñjanadivase satasahassaṃ vissajjetvā nagaraṃ alaṅkaritvā bheriṃ carāpesi – ‘‘gandhaseṭṭhissa kira bhattabhuñjanākāraṃ olokentū’’ti.

Mahājano mañcātimañce bandhitvā sannipati. Sopi satasahassagghanake nhānakoṭṭhake satasahassagghanake phalake nisīditvā soḷasahi gandhodakaghaṭehi nhatvā taṃ sīhapañjaraṃ vivaritvā tasmiṃ pallaṅke nisīdi. Athassa tasmiṃ āsittakūpadhāne taṃ pātiṃ ṭhapetvā satasahassagghanakaṃ bhojanaṃ vaḍḍhesuṃ. So nāṭakaparivuto evarūpāya sampattiyā taṃ bhojanaṃ bhuñjati. Aparena samayena eko gāmikamanusso attano paribbayāharaṇatthaṃ dāruādīni yānake pakkhipitvā nagaraṃ gantvā sahāyakassa gehe nivāsaṃ gaṇhi. Tadā pana puṇṇamadivaso hoti. ‘‘Gandhaseṭṭhino bhuñjanalīḷaṃ olokentū’’ti nagare bheriṃ carāpesi. Atha naṃ sahāyako āha – ‘‘samma, gandhaseṭṭhino te bhuñjanalīḷaṃ diṭṭhapubba’’nti. ‘‘Na diṭṭhapubbaṃ, sammā’’ti. ‘‘Tena hi ehi, gacchāma, ayaṃ nagare bherī carati, etassa mahāsampattiṃ passāmā’’ti nagaravāsī janapadavāsiṃ gahetvā agamāsi. Mahājanopi mañcātimañce abhiruhitvā passati. Gāmavāsī bhattagandhaṃ ghāyitvāva nagaravāsiṃ āha – ‘‘mayhaṃ etāya pātiyā bhattapiṇḍe pipāsā jātā’’ti. Samma, mā etaṃ patthayi, na sakkā laddhunti. Samma, alabhanto na jīvissāmīti. So taṃ paṭibāhituṃ asakkonto parisapariyante ṭhatvā ‘‘paṇamāmi te, sāmī’’ti tikkhattuṃ mahāsaddaṃ nicchāretvā ‘‘ko eso’’ti vutte ahaṃ, sāmīti. ‘‘Kimeta’’nti. ‘‘Ayaṃ eko gāmavāsī tumhākaṃ pātiyaṃ bhattapiṇḍe pipāsaṃ upādesi, ekaṃ bhattapiṇḍaṃ dāpethā’’ti. ‘‘Na sakkā laddhu’’nti. ‘‘Kiṃ, samma, sutaṃ te’’ti? ‘‘Sutaṃ me, apica labhanto jīvissāmi, alabhantassa me maraṇaṃ bhavissatī’’ti. So punapi viravi – ‘‘ayaṃ kira, sāmi, alabhanto marissati, jīvitamassa dethā’’ti. Ambho bhattapiṇḍo nāma satampi agghati, satadvayampi agghati. Yo yo yācati, tassa tassa dadamāno ahaṃ kiṃ bhuñjissāmīti? Sāmi, ayaṃ alabhanto marissati, jīvitamassa dethāti. Na sakkāva mudhā laddhuṃ, yadi pana alabhanto na jīvati, tīṇi saṃvaccharāni mama gehe bhatiṃ karotu, evamassa bhattapātiṃ dāpessāmīti. Gāmavāsī taṃ sutvā ‘‘evaṃ hotu, sammā’’ti sahāyakaṃ vatvā puttadāraṃ pahāya ‘‘bhattapātiatthāya tīṇi saṃvaccharāni bhatiṃ karissāmī’’ti seṭṭhissa gehaṃ pāvisi. So bhatiṃ karonto sabbakiccāni sakkaccaṃ akāsi. Gehe vā araññe vā rattiṃ vā divā vā sabbāni kattabbakammāni katāneva paññāyiṃsu. ‘‘Bhattabhatiko’’ti ca vutte sakalanagarepi paññāyi. Athassa divase paripuṇṇe bhattaveyyāvaṭiko ‘‘bhattabhatikassa, sāmi, divaso puṇṇo, dukkaraṃ tena kataṃ tīṇi saṃvaccharāni bhatiṃ karontena, ekampi kammaṃ na kopitapubba’’nti āha.

Athassa seṭṭhi attano sāyapātarāsatthāya dve sahassāni, tassa pātarāsatthāya sahassanti tīṇi sahassāni dāpetvā āha – ‘‘ajja mayhaṃ kattabbaṃ parihāraṃ tasseva karothā’’ti. Vatvā ca pana ṭhapetvā ekaṃ cintāmaṇiṃ nāma piyabhariyaṃ avasesajanampi ‘‘ajja tameva parivārethā’’ti vatvā sabbasampattiṃ tassa niyyādesi. So seṭṭhino nhānodakena tasseva koṭṭhake tasmiṃ phalake nisinno nhatvā tasseva nivāsanasāṭake nivāsetvā tasseva pallaṅke nisīdi. Seṭṭhipi nagare bheriṃ carāpesi – ‘‘bhattabhatiko gandhaseṭṭhissa gehe tīṇi saṃvaccharāni bhatiṃ katvā pātiṃ labhi, tassa bhuñjanasampattiṃ olokentū’’ti. Mahājano mañcātimañce abhiruhitvā passati, gāmavāsissa olokitolokitaṭṭhānaṃ kampanākārappattaṃ ahosi. Nāṭakā parivāretvā aṭṭhasuṃ, tassa purato bhattapātiṃ vaḍḍhetvā ṭhapayiṃsu. Athassa hatthadhovanavelāya gandhamādane eko paccekabuddho sattame divase samāpattito vuṭṭhāya ‘‘kattha nu kho ajja bhikkhācāratthāya gacchāmī’’ti upadhārento bhattabhatikaṃ addasa. Atha so ‘‘ayaṃ tīṇi saṃvaccharāni bhatiṃ katvā bhattapātiṃ labhi, atthi nu kho etassa saddhā, natthī’’ti upadhārento ‘‘atthī’’ti ñatvā ‘‘saddhāpi ekacce saṅgahaṃ kātuṃ na sakkonti, sakkhissati nu kho me saṅgahaṃ kātu’’nti cintetvā ‘‘sakkhissati ceva mama ca saṅgahakaraṇaṃ nissāya mahāsampattiṃ labhissatī’’ti ñatvā cīvaraṃ pārupitvā pattamādāya vehāsaṃ abbhuggantvā parisantarena gantvā tassa purato ṭhitameva attānaṃ dassesi.

So paccekabuddhaṃ disvā cintesi – ‘‘ahaṃ pubbe adinnabhāvena ekissā bhattapātiyā atthāya tīṇi saṃvaccharāni paragehe bhatiṃ akāsiṃ, idāni me idaṃ bhattaṃ ekaṃ rattindivaṃ rakkheyya, sace pana naṃ ayyassa dassāmi, anekānipi kappakoṭisahassāni rakkhissati, ayyasseva naṃ dassāmī’’ti. So tīṇi saṃvaccharāni bhatiṃ katvā laddhabhattapātito ekapiṇḍampi mukhe aṭṭhapetvā taṇhaṃ vinodetvā sayameva pātiṃ ukkhipitvā paccekabuddhassa santikaṃ gantvā pātiṃ aññassa hatthe datvā pañcapatiṭṭhitena vanditvā pātiṃ vāmahatthena gahetvā dakkhiṇahatthena tassa patte bhattaṃ ākiri. Paccekabuddho bhattassa upaḍḍhasesakāle pattaṃ hatthena pidahi. Atha naṃ so āha – ‘‘bhante, ekova paṭiviso na sakkā dvidhā kātuṃ, mā maṃ idhalokena saṅgaṇhatha, paralokena saṅgahameva karotha, sāvasesaṃ akatvā niravasesameva dassāmī’’ti. Attano hi thokampi anavasesetvā dinnaṃ niravasesadānaṃ nāma, taṃ mahapphalaṃ hoti. So tathā karonto sabbaṃ datvā puna vanditvā āha – ‘‘bhante, ekaṃ bhattapātiṃ nissāya tīṇi saṃvaccharāni me paragehe bhatiṃ karontena dukkhaṃ anubhūtaṃ, idāni me nibbattanibbattaṭṭhāne sukhameva hotu, tumhehi diṭṭhadhammasseva bhāgī assa’’nti. Paccekabuddho ‘‘evaṃ hotu, cintāmaṇi viya te sabbakāmadado manosaṅkappā puṇṇacando viya pūrentū’’ti anumodanaṃ karonto –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā.

‘‘Icchitaṃ patthikaṃ tuyhaṃ, khippameva samijjhatu;

Sabbe pūrentu saṅkappā, maṇi jotiraso yathā’’ti. –

Vatvā ‘‘ayaṃ mahājano yāva gandhamādanapabbatagamanā maṃ passanto tiṭṭhatū’’ti adhiṭṭhāya ākāsena gandhamādanaṃ agamāsi.

Mahājanopi naṃ passantova aṭṭhāsi. So tattha gantvā taṃ piṇḍapātaṃ pañcasatānaṃ paccekabuddhānaṃ vibhajitvā adāsi. Sabbe attano pahonakaṃ gaṇhiṃsu. ‘‘Appo piṇḍapāto kathaṃ pahosī’’ti na cintetabbaṃ. Cattāri hi acinteyyāni (a. ni. 4.77) vuttāni, tatrāyaṃ paccekabuddhavisayoti. Mahājano paccekabuddhānaṃ piṇḍapātaṃ vibhajitvā diyyamānaṃ disvā sādhukārasahassāni pavattesi, asanisatanipākasaddo viya ahosi. Taṃ sutvā gandhaseṭṭhi cintesi – ‘‘bhattabhatiko mayā dinnasampattiṃ dhāretuṃ nāsakkhi maññe, tenāyaṃ mahājano parihāsaṃ karonto sannipatito nadatī’’ti. So tappavattijānanatthaṃ manusse pesesi. Te āgantvā ‘‘sampattidhārakā nāma, sāmi, evaṃ hontū’’ti vatvā taṃ pavattiṃ ārocesuṃ. Seṭṭhi taṃ sutvāva pañcavaṇṇāya pītiyā phuṭṭhasarīro hutvā ‘‘aho dukkaraṃ tena kataṃ, ahaṃ ettakaṃ kālaṃ evarūpāya sampattiyā ṭhito kiñci dātuṃ nāsakkhi’’nti taṃ pakkosāpetvā ‘‘saccaṃ kira tayā idaṃ nāma kata’’nti pucchitvā ‘‘āma, sāmī’’ti vutte, ‘‘handa, sahassaṃ gahetvā tava dāne mayhampi pattiṃ dehī’’ti āha. So tathā akāsi. Seṭṭhipissa sabbaṃ attano santakaṃ majjhe bhinditvā adāsi.

Catasso hi sampadā nāma – vatthusampadā, paccayasampadā, cetanāsampadā, guṇātirekasampadāti. Tattha nirodhasamāpattiraho arahā vā anāgāmī vā dakkhiṇeyyo vatthusampadā nāma. Paccayānaṃ dhammena samena uppatti paccayasampadā nāma. Dānato pubbe dānakāle pacchā bhāgeti tīsu kālesu cetanāya somanassasahagatañāṇasampayuttabhāvo cetanāsampadā nāma. Dakkhiṇeyyassa samāpattito vuṭṭhitabhāvo guṇātirekasampadā nāmāti. Imassa ca khīṇāsavo paccekabuddho dakkhiṇeyyā, bhatiṃ katvā laddhabhāvena paccayo dhammato uppanno, tīsu kālesu parisuddhā cetanā, samāpattito vuṭṭhitamatto paccekabuddho guṇātirekoti catassopi sampadā nipphannā. Etāsaṃ ānubhāvena diṭṭheva dhamme mahāsampattiṃ pāpuṇanti. Tasmā so seṭṭhino santikā sampattiṃ labhi. Aparabhāge ca rājāpi iminā katakammaṃ sutvā taṃ pakkosāpetvā sahassaṃ datvā pattiṃ gahetvā tuṭṭhamānaso mahantaṃ bhogakkhandhaṃ datvā seṭṭhiṭṭhānaṃ adāsi. Bhattabhatikaseṭṭhītissa nāmaṃ akāsi. So gandhaseṭṭhinā saddhiṃ sahāyo hutvā ekato khādanto pivanto yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbattitvā ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ sāriputtattherassūpaṭṭhākakule paṭisandhiṃ gaṇhi. Athassa mātā laddhagabbhaparihārā katipāhaccayena ‘‘aho vatāhaṃ pañcasatehi bhikkhūhi saddhiṃ sāriputtattherassa satarasabhojanaṃ datvā kāsāyavatthanivatthā suvaṇṇasarakaṃ ādāya āsanapariyante nisinnā tesaṃ bhikkhūnaṃ ucchiṭṭhāvasesakaṃ paribhuñjeyya’’nti dohaḷinī hutvā tatheva katvā dohaḷaṃ paṭivinodesi. Sā sesamaṅgalesupi tathārūpameva dānaṃ datvā puttaṃ vijāyitvā nāmaggahaṇadivase ‘‘puttassa me, bhante, sikkhāpadāni dethā’’ti theraṃ āha. Thero ‘‘kimassa nāma’’nti pucchi. ‘‘Bhante, puttassa me paṭisandhiggahaṇato paṭṭhāya imasmiṃ gehe kassaci dukkhaṃ nāma na bhūtapubbaṃ, tenevassa sukhakumāroti nāmaṃ bhavissatī’’ti vutte tadevassa nāmaṃ gahetvā sikkhāpadāni adāsi.

Tadā evañcassa mātu ‘‘nāhaṃ mama puttassa ajjhāsayaṃ bhindissāmī’’ti cittaṃ uppajji. Sā tassa kaṇṇavijjhanamaṅgalādīsupi tatheva dānaṃ adāsi. Kumāropi sattavassikakāle ‘‘icchāmahaṃ, amma, therassa santike pabbajitu’’nti āha. Sā ‘‘sādhu, tāta, nāhaṃ tava ajjhāsayaṃ bhindissāmī’’ti theraṃ nimantetvā bhojetvā, ‘‘bhante, putto me pabbajituṃ icchati, imāhaṃ sāyanhasamaye vihāraṃ ānessāmī’’ti theraṃ uyyojetvā ñātake sannipātetvā ‘‘puttassa me gihikāle kattabbaṃ kiccaṃ ajjeva karissāmā’’ti vatvā puttaṃ alaṅkaritvā mahantena sirisobhaggena vihāraṃ netvā therassa niyyādesi. Theropi taṃ, ‘‘tāta, pabbajjā nāma dukkarā, sakkhissasi abhiramitu’’nti vatvā ‘‘karissāmi vo, bhante, ovāda’’nti vutte kammaṭṭhānaṃ datvā pabbājesi. Mātāpitaropissa pabbajjāya sakkāraṃ karontā antovihāreyeva sattāhaṃ buddhappamukhassa bhikkhusaṅghassa satarasabhojanaṃ datvā sāyaṃ attano gehaṃ agamaṃsu. Aṭṭhame divase sāriputtatthero bhikkhusaṅghe gāmaṃ paviṭṭhe vihāre kattabbakiccaṃ katvā sāmaṇeraṃ pattacīvaraṃ gāhāpetvā gāmaṃ piṇḍāya pāvisi. Sāmaṇero antarāmagge mātikādīni disvā paṇḍitasāmaṇero viya pucchi. Theropi tassa tatheva byākāsi. Sāmaṇero tāni kāraṇāni sutvā ‘‘sace tumhe attano pattacīvaraṃ gaṇheyyātha, ahaṃ nivatteyya’’nti vatvā therena tassa ajjhāsayaṃ abhinditvā, ‘‘sāmaṇera, dehi mama pattacīvara’’nti pattacīvare gahite theraṃ vanditvā nivattamāno, ‘‘bhante, mayhaṃ āhāraṃ āharamāno satarasabhojanaṃ āhareyyāthā’’ti āha. Kuto taṃ labhissāmīti? Attano puññena alabhanto mama puññena labhissatha, bhanteti. Athassa thero kuñcikaṃ datvā gāmaṃ piṇḍāya pāvisi. Sopi vihāraṃ āgantvā therassa gabbhaṃ vivaritvā pavisitvā dvāraṃ pidhāya attano kāye ñāṇaṃ otāretvā nisīdi.

Tassa guṇatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. Sakko ‘‘kiṃ nu kho eta’’nti olokento sāmaṇeraṃ disvā ‘‘sukhasāmaṇero attano upajjhāyassa pattacīvaraṃ datvā ‘samaṇadhammaṃ karissāmī’ti nivatto, mayā tattha gantuṃ vaṭṭatī’’ti cintetvā cattāro mahārāje pakkosāpetvā ‘‘gacchatha, tātā, vihārassūpavane dussaddake sakuṇe palāpethā’’ti uyyojesi. Te tathā katvā sāmantā ārakkhaṃ gaṇhiṃsu. Candimasūriye ‘‘attano vimānāni gahetvā tiṭṭhathā’’ti āṇāpesi. Tepi tathā kariṃsu. Sayampi āviñchanaṭṭhāne ārakkhaṃ gaṇhi. Vihāro sannisinno niravo ahosi. Sāmaṇero ekaggacittena vipassanaṃ vaḍḍhetvā tīṇi maggaphalāni pāpuṇi. Thero ‘‘sāmaṇerena ‘satarasabhojanaṃ āhareyyāthā’ti vuttaṃ, kassa nu kho ghare sakkā laddhu’’nti olokento ekaṃ ajjhāsayasampannaṃ upaṭṭhākatulaṃ disvā tattha gantvā, ‘‘bhante, sādhu vo kataṃ ajja idhāgacchantehī’’ti tehi tuṭṭhamānasehi pattaṃ gahetvā nisīdāpetvā yāgukhajjakaṃ datvā yāva bhattakālaṃ dhammakathaṃ yācito tesaṃ sāraṇīyadhammakathaṃ kathetvā kālaṃ sallakkhetvā desanaṃ niṭṭhāpesi. Athassa satarasabhojanaṃ datvā taṃ ādāya gantukāmaṃ theraṃ disvā ‘‘bhuñjatha, bhante, aparampi te dassāmā’’ti theraṃ bhojetvā puna pattapūraṃ adaṃsu. Thero taṃ ādāya ‘‘sāmaṇero me chāto’’ti turitaturito vihāraṃ pāyāsi. Taṃ divasaṃ satthā pātova nikkhamitvā gandhakuṭiyaṃ nisinnova āvajjesi – ‘‘ajja sukhasāmaṇero upajjhāyassa pattacīvaraṃ datvā ‘samaṇadhammaṃ karissāmī’ti nivatto, nipphannaṃ nu kho tassa kicca’’nti. So tiṇṇaṃyeva maggaphalānaṃ pattabhāvaṃ disvā uttaripi upadhārento ‘‘sakkhissatāyaṃ ajja arahattaṃ pāpuṇituṃ, sāriputto pana ‘sāmaṇero me chāto’ti vegena bhattaṃ ādāya nikkhamati, sace imasmiṃ arahattaṃ appatte bhattaṃ āharissati, imassa antarāyo bhavissati, mayā gantvā dvārakoṭṭhake ārakkhaṃ gaṇhituṃ vaṭṭatī’’ti cintetvā gandhakuṭito nikkhamitvā dvārakoṭṭhake ṭhatvā ārakkhaṃ gaṇhi.

Theropi bhattaṃ āhari. Atha naṃ heṭṭhā vuttanayeneva cattāro pañhe pucchi. Pañhavissajjanāvasāne sāmaṇero arahattaṃ pāpuṇi. Satthā theraṃ āmantetvā ‘‘gaccha, sāriputta, sāmaṇerassa te bhattaṃ dehī’’ti āha. Thero gantvā dvāraṃ ākoṭesi. Sāmaṇeropi nikkhamitvā upajjhāyassa vattaṃ katvā ‘‘bhattakiccaṃ karohī’’ti vutte therassa bhattena anatthikabhāvaṃ ñatvā sattavassikakumāro taṅkhaṇaññeva arahattaṃ patto nīcāsanaṭṭhānaṃ paccavekkhanto bhattakiccaṃ katvā pattaṃ dhovi. Tasmiṃ kāle cattāro mahārājāno ārakkhaṃ vissajjesuṃ. Candimasūriyāpi vimānāni muñciṃsu. Sakkopi āviñchanaṭṭhāne ārakkhaṃ vissajjesi. Sūriyo nabhamajjhaṃ atikkantoyeva paññāyi. Bhikkhū ‘‘sāyanho paññāyati, sāmaṇerena ca idāneva bhattakiccaṃ kataṃ, kiṃ nu kho ajja pubbaṇho balavā jāto, sāyanho mando’’ti vadiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘bhante, ajja pubbaṇho balavā jāto, sāyanho mando, sāmaṇerena ca idāneva bhattakiccaṃ kataṃ, atha ca pana sūriyo nabhamajjhaṃ atikkantoyeva paññāyatī’’ti vutte, ‘‘bhikkhave, evamevaṃ hoti puññavantānaṃ samaṇadhammakaraṇakāle. Ajja hi cattāro mahārājāno sāmantā ārakkhaṃ gaṇhiṃsu, candimasūriyā vimānāni gahetvā aṭṭhaṃsu, sakko āviñchanake ārakkhaṃ gaṇhi, ahampi dvārakoṭṭhake ārakkhaṃ gaṇhiṃ, ajja sukhasāmaṇero mātikāya udakaṃ harante, usukāre usuṃ ujuṃ karonte, tacchake cakkādīni karonte disvā attānaṃ dametvā arahattaṃ patto’’ti vatvā imaṃ gāthamāha –

145.

‘‘Udakañhi nayanti nettikā, usukārā namayanti tejanaṃ;

Dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā’’ti.

Tattha subbatāti suvadā, sukhena ovaditabbā anusāsitabbāti attho. Sesaṃ heṭṭhā vuttanayameva.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sukhasāmaṇeravatthu ekādasamaṃ.

Daṇḍavaggavaṇṇanā niṭṭhitā.

Dasamo vaggo.

11. Jarāvaggo

1. Visākhāya sahāyikānaṃ vatthu

Ko nu hāso kimānandoti imaṃ dhammadesanaṃ satthā jetavane viharanto visākhāya sahāyikāyo ārabbha kathesi.

Sāvatthiyaṃ kira pañcasatā kulaputtā ‘‘evaṃ imā appamādavihāriniyo bhavissantī’’ti attano attano bhariyāyo visākhaṃ mahāupāsikaṃ sampaṭicchāpesuṃ. Tā uyyānaṃ vā vihāraṃ vā gacchantiyo tāya saddhiṃyeva gacchanti. Tā ekasmiṃ kāle ‘‘sattāhaṃ surāchaṇo bhavissatī’’ti chaṇe saṅghuṭṭhe attano attano sāmikānaṃ suraṃ paṭiyādesuṃ. Te sattāhaṃ surāchaṇaṃ kīḷitvā aṭṭhame divase kammantabheriyā nikkhantāya kammante agamaṃsu. Tāpi itthiyo ‘‘mayaṃ sāmikānaṃ sammukhā suraṃ pātuṃ na labhimhā, avasesā surā ca atthi, idaṃ yathā te na jānanti, tathā pivissāmā’’ti visākhāya santikaṃ gantvā ‘‘icchāma, ayye, uyyānaṃ daṭṭhu’’nti vatvā ‘‘sādhu, ammā, tena hi kattabbakiccāni katvā nikkhamathā’’ti vutte tāya saddhiṃ gantvā paṭicchannākārena suraṃ nīharāpetvā uyyāne pivitvā mattā vicariṃsu. Visākhāpi ‘‘ayuttaṃ imāhi kataṃ, idāni maṃ ‘samaṇassa gotamassa sāvikā visākhā suraṃ pivitvā vicaratī’ti titthiyāpi garahissantī’’ti cintetvā tā itthiyo āha – ‘‘ammā ayuttaṃ vo kataṃ, mamapi ayaso uppādito, sāmikāpi vo kujjhissanti, idāni kiṃ karissathā’’ti. Gilānālayaṃ dassayissāma, ayyeti. Tena hi paññāyissatha sakena kammenāti. Tā gehaṃ gantvā gilānālayaṃ kariṃsu. Atha tāsaṃ sāmikā ‘‘itthannāmā ca itthannāmā ca kaha’’nti pucchitvā ‘‘gilānā’’ti sutvā ‘‘addhā etāhi avasesasurā pītā bhavissantī’’ti sallakkhetvā tā pothetvā anayabyasanaṃ pāpesuṃ. Tā aparasmimpi chaṇavāre tatheva suraṃ pivitukāmā visākhaṃ upasaṅkamitvā, ‘‘ayye, uyyānaṃ no nehī’’ti vatvā ‘‘pubbepi me tumhehi ayaso uppādito, gacchatha, na vo ahaṃ nessāmī’’ti tāya paṭikkhittā ‘‘idāni evaṃ na karissāmā’’ti sammantayitvā puna taṃ upasaṅkamitvā āhaṃsu, ‘‘ayye, buddhapūjaṃ kātukāmāmhā, vihāraṃ no nehī’’ti. Idāni ammā yujjati, gacchatha, parivacchaṃ karothāti. Tā caṅkoṭakehi gandhamālādīni gāhāpetvā surāpuṇṇe muṭṭhivārake hatthehi olambetvā mahāpaṭe pārupitvā visākhaṃ upasaṅkamitvā tāya saddhiṃ vihāraṃ pavisamānā ekamantaṃ gantvā muṭṭhivārakeheva suraṃ pivitvā vārake chaḍḍetvā dhammasabhāyaṃ satthu purato nisīdiṃsu.

Visākhā ‘‘imāsaṃ, bhante, dhammaṃ kathethā’’ti āha. Tāpi madavegena kampamānasarīrā ‘‘iccāma, gāyāmā’’ti cittaṃ uppādesuṃ. Athekā mārakāyikā devatā ‘‘imāsaṃ sarīre adhimuccitvā samaṇassa gotamassa purato vippakāraṃ dassessāmī’’ti cintetvā tāsaṃ sarīre adhimucci. Tāsu ekaccā satthu purato pāṇiṃ paharitvā hasituṃ, ekaccā naccituṃ ārabhiṃsu. Satthā ‘‘kiṃ ida’’nti āvajjento taṃ kāraṇaṃ ñatvā ‘‘na idāni mārakāyikānaṃ otāraṃ labhituṃ dassāmi. Na hi mayā ettakaṃ kālaṃ pāramiyo pūrentena mārakāyikānaṃ otāralābhatthāya pūritā’’ti tā saṃvejetuṃ bhamukalomato rasmiyo vissajjesi, tāvadeva andhakāratimisā ahosi. Tā bhītā ahesuṃ maraṇabhayatajjitā. Tena tāsaṃ kucchiyaṃ surā jīri. Satthā nisinnapallaṅke antarahito sinerumuddhani ṭhatvā uṇṇālomato rasmiṃ vissajjesi, taṅkhaṇaṃyeva candasahassuggamanaṃ viya ahosi. Atha satthā tā itthiyo āmantetvā ‘‘tumhehi mama santikaṃ āgacchamānāhi pamattāhi āgantuṃ na vaṭṭati. Tumhākañhi pamādeneva mārakāyikā devatā otāraṃ labhitvā tumhe hasādīnaṃ akaraṇaṭṭhāne hasādīni kārāpesi, idāni tumhehi rāgādīnaṃ aggīnaṃ nibbāpanatthāya ussāhaṃ kātuṃ vaṭṭatī’’ti vatvā imaṃ gāthamāha –

146.

‘‘Ko nu hāso kimānando, niccaṃ pajjalite sati;

Andhakārena onaddhā, padīpaṃ na gavesathā’’ti.

Tattha ānandoti tuṭṭhi. Idaṃ vuttaṃ hoti – imasmiṃ lokasannivāse rāgādīhi ekādasahi aggīhi niccaṃ pajjalite sati ko nu tumhākaṃ hāso tuṭṭhi vā? Nanu esa akattabbarūpoyeva. Aṭṭhavatthukena hi avijjāndhakārena onaddhā tumhe tasseva andhakārassa vidhamanatthāya kiṃ kāraṇā ñāṇappadīpaṃ na gavesatha na karothāti.

Desanāvasāne pañcasatāpi tā itthiyo sotāpattiphale patiṭṭhahiṃsu.

Satthā tāsaṃ acalasaddhāya patiṭṭhitabhāvaṃ ñatvā sinerumatthakā otaritvā buddhāsane nisīdi. Atha naṃ visākhā āha – ‘‘bhante, surā nāmesā pāpikā. Evarūpā hi nāma imā itthiyo tumhādisassa buddhassa purato nisīditvā iriyāpathamattampi saṇṭhāpetuṃ asakkontiyo uṭṭhāya pāṇiṃ paharitvā hasanagītanaccādīni ārabhiṃsū’’ti. Satthā ‘‘āma, visākhe, pāpikā eva esā surā nāma. Etañhi nissāya aneke sattā anayabyasanaṃ pattā’’ti vatvā ‘‘kadā panesā, bhante, uppannā’’ti vutte tassā uppattiṃ vitthārena kathetuṃ atītaṃ āharitvā kumbhajātakaṃ (jā. 1.16.33 ādayo) kathesīti.

Visākhāya sahāyikānaṃ vatthu paṭhamaṃ.

2. Sirimāvatthu

Passa cittakatanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sirimaṃ ārabbha kathesi.

Sā kira rājagahe abhirūpā gaṇikā. Ekasmiṃ pana antovasse sumanaseṭṭhiputtassa bhariyāya puṇṇakaseṭṭhissa dhītāya uttarāya nāma upāsikāya aparajjhitvā taṃ pasādetukāmā tassā gehe bhikkhusaṅghena saddhiṃ katabhattakiccaṃ satthāraṃ khamāpetvā taṃ divasaṃ dasabalassa bhattānumodanaṃ sutvā –

‘‘Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;

Jine kadariyaṃ dānena, saccenālikavādina’’nti. (jā. 1.2.2; dha. pa. 223) –

Gāthāpariyosāne sotāpattiphalaṃ pāpuṇi. Ayamettha saṅkhepo, vitthārakathā pana kodhavagge anumodanagāthāvaṇṇanāyameva āvibhavissati. Evaṃ sotāpattiphalaṃ pattā pana sirimā dasabalaṃ nimantetvā punadivase mahādānaṃ datvā saṅghassa aṭṭhakabhattaṃ nibaddhaṃ dāpesi. Ādito paṭṭhāya nibaddhaṃ aṭṭha bhikkhū gehaṃ gacchanti. ‘‘Sappiṃ gaṇhatha, khīraṃ gaṇhathā’’tiādīni vatvā tesaṃ patte pūreti. Ekena laddhaṃ tiṇṇampi catunnampi pahoti. Devasikaṃ soḷasakahāpaṇaparibbayena piṇḍapāto dīyati. Athekadivasaṃ eko bhikkhu tassā gehe aṭṭhakabhattaṃ bhuñjitvā tiyojanamatthake ekaṃ vihāraṃ agamāsi. Atha naṃ sāyaṃ therupaṭṭhāne nisinnaṃ pucchiṃsu – ‘‘āvuso, kahaṃ bhikkhaṃ gahetvā āgatosī’’ti. Sirimāya aṭṭhakabhattaṃ me bhuttanti. Manāpaṃ katvā deti, āvusoti. ‘‘Na sakkā tassā bhattaṃ vaṇṇetuṃ, ativiya paṇītaṃ katvā deti, ekena laddhaṃ tiṇṇampi catunnampi pahoti, tassā pana deyyadhammatopi dassanameva uttaritaraṃ. Sā hi itthī evarūpā ca evarūpā cā’’ti tassā guṇe vaṇṇesi.

Atheko bhikkhu tassā guṇakathaṃ sutvā adassaneneva sinehaṃ uppādetvā ‘‘mayā gantvā taṃ daṭṭhuṃ vaṭṭatī’’ti attano vassaggaṃ kathetvā taṃ bhikkhuṃ ṭhitikaṃ pucchitvā ‘‘sve, āvuso, tasmiṃ gehe tvaṃ saṅghatthero hutvā aṭṭhakabhattaṃ labhissasī’’ti sutvā taṅkhaṇaññeva pattacīvaraṃ ādāya pakkantopi pātova aruṇe uggate salākaggaṃ pavisitvā ṭhito saṅghatthero hutvā tassā gehe aṭṭhakabhattaṃ labhi. Yo pana bhikkhu hiyyo bhuñjitvā pakkāmi, tassa gatavelāyameva assā sarīre rogo uppajji. Tasmā sā ābharaṇāni omuñcitvā nipajji. Athassā dāsiyo aṭṭhakabhattaṃ labhitvā āgate bhikkhū disvā ārocesuṃ. Sā sahatthā patte gahetvā nisīdāpetuṃ vā parivisituṃ vā asakkontī dāsiyo āṇāpesi – ‘‘ammā patte gahetvā, ayye, nisīdāpetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya patte pūretvā dethā’’ti. Tā ‘‘sādhu, ayye’’ti bhikkhū pavesetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya bhattassa patte pūretvā tassā ārocayiṃsu. Sā ‘‘maṃ pariggahetvā netha, ayye, vandissāmī’’ti vatvā tāhi pariggahetvā bhikkhūnaṃ santikaṃ nītā vedhamānena sarīrena bhikkhū vandi. So bhikkhu taṃ oloketvā cintesi – ‘‘gilānāya tāva evarūpā ayaṃ etissā rūpasobhā, arogakāle pana sabbābharaṇapaṭimaṇḍitāya imissā kīdisī rūpasampattī’’ti. Athassa anekavassakoṭisannicito kileso samudācari, so aññāṇī hutvā bhattaṃ bhuñjituṃ asakkonto pattamādāya vihāraṃ gantvā pattaṃ pidhāya ekamante ṭhapetvā cīvaraṃ pattharitvā nipajji.

Atha naṃ eko sahāyako bhikkhu yācantopi bhojetuṃ nāsakkhi. So chinnabhatto ahosi. Taṃ divasameva sāyanhasamaye sirimā kālamakāsi. Rājā satthu sāsanaṃ pesesi – ‘‘bhante, jīvakassa kaniṭṭhabhaginī, sirimā, kālamakāsī’’ti. Satthā taṃ sutvā rañño sāsanaṃ pahiṇi ‘‘sirimāya jhāpanakiccaṃ natthi, āmakasusāne taṃ yathā kākasunakhādayo na khādanti, tathā nipajjāpetvā rakkhāpethā’’ti. Rājāpi tathā akāsi. Paṭipāṭiyā tayo divasā atikkantā, catutthe divase sarīraṃ uddhumāyi, navahi vaṇamukhehi puḷavā pagghariṃsu, sakalasarīraṃ bhinnaṃ sālibhattacāṭi viya ahosi. Rājā nagare bheriṃ carāpesi – ‘‘ṭhapetvā geharakkhake dārake sirimāya dassanatthaṃ anāgacchantānaṃ aṭṭha kahāpaṇāni daṇḍo’’ti. Satthu santi kañca pesesi – ‘‘buddhappamukho kira bhikkhusaṅgho sirimāya dassanatthaṃ āgacchatū’’ti. Satthā bhikkhūnaṃ ārocesi – ‘‘sirimāya dassanatthaṃ gamissāmā’’ti. Sopi daharabhikkhu cattāro divase kassaci vacanaṃ aggahetvā chinnabhattova nipajji. Patte bhattaṃ pūtikaṃ jātaṃ, patte malaṃ uṭṭhahi. Atha naṃ so sahāyako bhikkhu upasaṅkamitvā, ‘‘āvuso, satthā sirimāya dassanatthaṃ gacchatī’’ti āha. So tathā chātajjhattopi ‘‘sirimā’’ti vuttapadeyeva sahasā uṭṭhahitvā ‘‘kiṃ bhaṇasī’’ti āha. ‘‘Satthā sirimaṃ daṭṭhuṃ gacchati, tvampi gamissasī’’ti vutte, ‘‘āma, gamissāmī’’ti bhattaṃ chaḍḍetvā pattaṃ dhovitvā thavikāya pakkhipitvā bhikkhusaṅghena saddhiṃ agamāsi. Satthā bhikkhusaṅghaparivuto ekapasse aṭṭhāsi, bhikkhunisaṅghopi rājaparisāpi upāsakaparisāpi upāsikāparisāpi ekekapasse aṭṭhaṃsu.

Satthā rājānaṃ pucchi – ‘‘kā esā, mahārājo’’ti. Bhante, jīvakassa bhaginī, sirimā, nāmāti. Sirimā, esāti. Āma, bhanteti. Tena hi nagare bheriṃ carāpehi ‘‘sahassaṃ datvā sirimaṃ gaṇhantū’’ti. Rājā tathā kāresi. Ekopi ‘ha’nti vā ‘hu’nti vā vadanto nāma nāhosi. Rājā satthu ārocesi – ‘‘na gaṇhanti, bhante’’ti. Tena hi, mahārāja, agghaṃ ohārehīti. Rājā ‘‘pañcasatāni datvā gaṇhantū’’ti bheriṃ carāpetvā kañci gaṇhanakaṃ adisvā ‘‘aḍḍhateyyāni satāni, dve satāni, sataṃ, paṇṇāsaṃ, pañcavīsati kahāpaṇe, dasa kahāpaṇe, pañca kahāpaṇe, ekaṃ kahāpaṇaṃ aḍḍhaṃ, pādaṃ, māsakaṃ, kākaṇikaṃ datvā sirimaṃ gaṇhantū’’ti bheriṃ carāpesi. Koci taṃ na icchi. ‘‘Mudhāpi gaṇhantū’’ti bheriṃ carāpesi. ‘Ha’nti vā ‘hu’nti vā vadanto nāma nāhosi. Rājā ‘‘mudhāpi, bhante, gaṇhanto nāma natthī’’ti āha. Satthā ‘‘passatha, bhikkhave, mahājanassa piyaṃ mātugāmaṃ, imasmiṃyeva nagare sahassaṃ datvā pubbe ekadivasaṃ labhiṃsu, idāni mudhā gaṇhantopi natthi, evarūpaṃ nāma rūpaṃ khayavayappattaṃ, passatha, bhikkhave, āturaṃ attabhāva’’nti vatvā imaṃ gāthamāha –

147.

‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;

Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhitī’’ti.

Tattha cittakatanti katacittaṃ, vatthābharaṇamālālattakādīhi vicittanti attho. Bimbanti dīghādiyuttaṭṭhānesu dīghādīhi aṅgapaccaṅgehi saṇṭhitaṃ attabhāvaṃ. Arukāyanti navannaṃ vaṇamukhānaṃ vasena arubhūtaṃ kāyaṃ. Samussitanti tīhi aṭṭhisatehi samussitaṃ. Āturanti sabbakālaṃ iriyāpathādīhi pariharitabbatāya niccagilānaṃ. Bahusaṅkappanti mahājanena bahudhā saṅkappitaṃ. Yassa natthi dhuvaṃ ṭhitīti yassa dhuvabhāvo vā ṭhitibhāvo vā natthi, ekantena bhedanavikiraṇaviddhaṃsanadhammamevetaṃ, imaṃ passathāti attho.

Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, sopi bhikkhu sotāpattiphale patiṭṭhahīti.

Sirimāvatthu dutiyaṃ.

3. Uttarātherīvatthu

Parijiṇṇamidanti imaṃ dhammadesanaṃ satthā jetavane viharanto uttarātheriṃ nāma bhikkhuniṃ ārabbha kathesi.

Therī kira vīsavassasatikā jātiyā piṇḍāya caritvā laddhapiṇḍapātā antaravīthiyaṃ ekaṃ bhikkhuṃ disvā piṇḍapātena āpucchitvā tassa apaṭikkhipitvā gaṇhantassa sabbaṃ datvā nirāhārā ahosi. Evaṃ dutiyepi tatiyepi divase tasseva bhikkhuno tasmiṃyeva ṭhāne bhattaṃ datvā nirāhārā ahosi, catutthe divase pana piṇḍāya carantī ekasmiṃ sambādhaṭṭhāne satthāraṃ disvā paṭikkamantī olambantaṃ attano cīvarakaṇṇaṃ akkamitvā saṇṭhātuṃ asakkontī parivattitvā pati. Satthā tassā santikaṃ gantvā, ‘‘bhagini, parijiṇṇo te attabhāvo na cirasseva bhijjissatī’’ti vatvā imaṃ gāthamāha –

148.

‘‘Parijiṇṇamidaṃ rūpaṃ, roganīḷaṃ pabhaṅguraṃ;

Bhijjati pūtisandeho, maraṇantañhi jīvita’’nti.

Tassattho – bhagini idaṃ tava sarīrasaṅkhātaṃ rūpaṃ mahallakabhāvena parijiṇṇaṃ, tañca kho sabbarogānaṃ nivāsaṭṭhānaṭṭhena roganīḷaṃ, yathā kho pana taruṇopi siṅgālo ‘‘jarasiṅgālo’’ti vuccati, taruṇāpi gaḷocīlatā ‘‘pūtilatā’’ti vuccati, evaṃ tadahujātaṃ suvaṇṇavaṇṇampi samānaṃ niccaṃ paggharaṇaṭṭhena pūtitāya pabhaṅguraṃ, so esa pūtiko samāno tava deho bhijjati, na cirasseva bhijjissatīti veditabbo. Kiṃ kāraṇā? Maraṇantañhi jīvitaṃ yasmā sabbasattānaṃ jīvitaṃ maraṇapariyosānamevāti vuttaṃ hoti.

Desanāvasāne sā therī sotāpattiphalaṃ pattā, mahājanassāpi sātthikā dhammadesanā ahosīti.

Uttarātherīvatthu tatiyaṃ.

4. Sambahulaadhimānikabhikkhuvatthu

Yānimānīti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule adhimānike bhikkhū ārabbha kathesi.

Pañcasatā kira bhikkhū satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā ghaṭentā vāyamantā jhānaṃ nibbattetvā ‘‘kilesānaṃ asamudācārena pabbajitakiccaṃ no nipphannaṃ, attanā paṭiladdhaguṇaṃ satthu ārocessāmā’’ti āgamiṃsu. Satthā tesaṃ bahidvārakoṭṭhakaṃ pattakāleyeva ānandattheraṃ āha – ‘‘ānanda, etesaṃ bhikkhūnaṃ pavisitvā mayā diṭṭhena kammaṃ natthi, āmakasusānaṃ gantvā tato āgantvā maṃ passantū’’ti. Thero gantvā tesaṃ tamatthaṃ ārocesi. Te ‘‘kiṃ amhākaṃ āmakasusānenā’’ti avatvāva ‘‘dīghadassinā buddhena kāraṇaṃ diṭṭhaṃ bhavissatī’’ti āmakasusānaṃ gantvā tattha kuṇapāni passantā ekāhadvīhapatitesu kuṇapesu āghātaṃ paṭilabhitvā taṃ khaṇaṃ patitesu allasarīresu rāgaṃ uppādayiṃsu, tasmiṃ khaṇe attano sakilesabhāvaṃ jāniṃsu. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tesaṃ bhikkhūnaṃ sammukhe kathento viya ‘‘nappatirūpaṃ nu kho, bhikkhave, tumhākaṃ evarūpaṃ aṭṭhisaṅghātaṃ disvā rāgaratiṃ uppādetu’’nti vatvā imaṃ gāthamāha –

149.

‘‘Yānimāni apatthāni, alābūneva sārade;

Kāpotakāni aṭṭhīni, tāni disvāna kā ratī’’ti.

Tattha apatthānīti chaḍḍitāni. Sāradeti saradakāle vātātapapahatāni tattha tattha vippakiṇṇaalābūni viya. Kāpotakānīti kapotakavaṇṇāni. Tāni disvānāti tāni evarūpāni aṭṭhīni disvā tumhākaṃ kā rati, nanu appamattakampi kāmaratiṃ kātuṃ na vaṭṭatiyevāti attho.

Desanāvasāne te bhikkhū yathāṭhitāva arahattaṃ patvā bhagavantaṃ abhitthavamānā āgantvā vandiṃsūti.

Sambahulaadhimānikabhikkhuvatthu catutthaṃ.

5. Janapadakalyāṇī rūpanandātherīvatthu

Aṭṭhīnaṃ nagaraṃ katanti imaṃ dhammadesanaṃ satthā jetavane viharanto janapadakalyāṇiṃ rūpanandātheriṃ ārabbha kathesi.

Sā kira ekadivasaṃ cintesi – ‘‘mayhaṃ jeṭṭhabhātiko rajjasiriṃ pahāya pabbajitvā loke aggapuggalo buddho jāto, puttopissa rāhulakumāro pabbajito, bhattāpi me pabbajito, mātāpi me pabbajitā, ahampi ettake ñātijane pabbajite gehe kiṃ karissāmi, pabbajissāmā’’ti. Sā bhikkhunupassayaṃ gantvā pabbaji ñātisineheneva, no saddhāya, abhirūpatāya pana rūpanandāti paññāyi. ‘‘Satthā kira ‘rūpaṃ aniccaṃ dukkhaṃ anattā, vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ dukkhaṃ anattā’ti vadetī’’ti sutvā sā evaṃ dassanīye pāsādike mamapi rūpe dosaṃ katheyyāti satthu sammukhībhāvaṃ na gacchati. Sāvatthivāsino pātova dānaṃ datvā samādinnuposathā suddhuttarāsaṅgā gandhamālādihatthā sāyanhasamaye jetavane sannipatitvā dhammaṃ suṇanti. Bhikkhunisaṅghopi satthu dhammadesanāya uppannacchando vihāraṃ gantvā dhammaṃ suṇāti. Dhammaṃ sutvā nagaraṃ pavisanto satthu guṇakathaṃ kathentova pavisati.

Catuppamāṇike hi lokasannivāse appakāva te sattā, yesaṃ tathāgataṃ passantānaṃ pasādo na uppajjati. Rūpappamāṇikāpi hi tathāgatassa lakkhaṇānubyañjanapaṭimaṇḍitaṃ suvaṇṇavaṇṇaṃ sarīraṃ disvā pasīdanti, ghosappamāṇikāpi anekāni jātisatāni nissāya pavattaṃ satthu guṇaghosañceva aṭṭhaṅgasamannāgataṃ dhammadesanāghosañca sutvā pasīdanti, lūkhappamāṇikāpissa cīvarādilūkhataṃ paṭicca pasīdanti, dhammappamāṇikāpi ‘‘evarūpaṃ dasabalassa sīlaṃ, evarūpo samādhi, evarūpā paññā, bhagavā sīlādīhi guṇehi asamo appaṭipuggalo’’ti pasīdanti. Tesaṃ tathāgatassa guṇaṃ kathentānaṃ mukhaṃ nappahoti. Rūpanandā bhikkhunīnañceva upāsikānañca santikā tathāgatassa guṇakathaṃ sutvā cintesi – ‘‘ativiya me bhātikassa vaṇṇaṃ kathentiyeva. Ekadivasampi me rūpe dosaṃ kathento kittakaṃ kathessati. Yaṃnūnāhaṃ bhikkhunīhi saddhiṃ gantvā attānaṃ adassetvāva tathāgataṃ passitvā dhammamassa suṇitvā āgaccheyya’’nti. Sā ‘‘ahampi ajja dhammassavanaṃ gamissāmī’’ti bhikkhunīnaṃ ārocesi.

Bhikkhuniyo ‘‘cirassaṃ vata rūpanandāya satthu upaṭṭhānaṃ gantukāmatā uppannā, ajja satthā imaṃ nissāya vicitradhammadesanaṃ nānānayaṃ desessatī’’ti tuṭṭhamānasā taṃ ādāya nikkhamiṃsu. Sā nikkhantakālato paṭṭhāya ‘‘ahaṃ attānaṃ neva dassessāmī’’ti cintesi. Satthā ‘‘ajja rūpanandā mayhaṃ upaṭṭhānaṃ āgamissati, kīdisī nu kho tassā dhammadesanā sappāyā’’ti cintetvā ‘‘rūpagarukā esā attabhāve balavasinehā, kaṇṭakena kaṇṭakuddharaṇaṃ viya rūpenevassā rūpamadanimmadanaṃ sappāya’’nti sanniṭṭhānaṃ katvā tassā vihāraṃ pavisanasamaye ekaṃ pana abhirūpaṃ itthiṃ soḷasavassuddesikaṃ rattavatthanivatthaṃ sabbābharaṇapaṭimaṇḍitaṃ bījaniṃ gahetvā attano santike ṭhatvā bījayamānaṃ iddhibalena abhinimmini. Taṃ kho pana itthiṃ satthā ceva passati rūpanandā ca. Sā bhikkhunīhi saddhiṃ vihāraṃ pavisitvā bhikkhunīnaṃ piṭṭhipasse ṭhatvā pañcapatiṭṭhitena satthāraṃ vanditvā bhikkhunīnaṃ antare nisinnā pādantato paṭṭhāya satthāraṃ olokentī lakkhaṇavicittaṃ anubyañjanasamujjalaṃ byāmappabhāparikkhittaṃ satthu sarīraṃ disvā puṇṇacandasassirikaṃ mukhaṃ olokentī samīpe ṭhitaṃ itthirūpaṃ addasa. Sā taṃ oloketvā attabhāvaṃ olokentī suvaṇṇarājahaṃsiyā purato kākīsadisaṃ attānaṃ avamaññi. Iddhimayarūpaṃ diṭṭhakālato paṭṭhāyeva hi tassā akkhīni bhamiṃsu. Sā ‘‘aho imissā kesā sobhanā, aho nalāṭaṃ sobhana’’nti sabbesaṃ sārīrappadesānaṃ rūpasiriyā samākaḍḍhitacittā tasmiṃ rūpe balavasinehā ahosi.

Satthā tassā tattha abhiratiṃ ñatvā dhammaṃ desentova taṃ rūpaṃ soḷasavassuddesikabhāvaṃ atikkamitvā vīsativassuddesikaṃ katvā dassesi. Rūpanandā oloketvā ‘‘na vatidaṃ rūpaṃ purimasadisa’’nti thokaṃ virattacittā ahosi. Satthā anukkameneva tassā itthiyā sakiṃ vijātavaṇṇaṃ majjhimitthivaṇṇaṃ jarājiṇṇamahallikitthivaṇṇañca dassesi. Sāpi anupubbeneva ‘‘idampi antarahitaṃ, idampi antarahita’’nti jarājiṇṇakāle taṃ virajjamānā khaṇḍadantiṃ palitasiraṃ obhaggaṃ gopānasivaṅkaṃ daṇḍaparāyaṇaṃ pavedhamānaṃ disvā ativiya virajji. Atha satthā taṃ byādhinā abhibhūtaṃ katvā dassesi. Sā taṅkhaṇaññeva daṇḍañca tālavaṇṭañca chaḍḍetvā mahāviravaṃ viravamānā bhūmiyaṃ patitvā sake muttakarīse nimuggā aparāparaṃ parivatti. Rūpanandā tampi disvā ativiya virajji. Satthāpi tassā itthiyā maraṇaṃ dassesi. Sā taṅkhaṇaṃyeva uddhumātakabhāvaṃ āpajji, navahi vaṇamukhehi pubbavaṭṭiyo ceva puḷavā ca pagghariṃsu, kākādayo sannipatitvā vilumpiṃsu. Rūpanandāpi taṃ oloketvā ‘‘ayaṃ itthī imasmiṃyeva ṭhāne jaraṃ pattā, byādhiṃ pattā, maraṇaṃ pattā, imassāpi me attabhāvassa evameva jarābyādhimaraṇāni āgamissantī’’ti attabhāvaṃ aniccato passi. Aniccato diṭṭhattā eva pana dukkhato anattato diṭṭhoyeva hoti. Athassā tayo bhavā ādittā gehā viya gīvāya baddhakuṇapaṃ viya ca upaṭṭhahiṃsu, kammaṭṭhānābhimukhaṃ cittaṃ pakkhandi. Satthā tāya aniccato diṭṭhabhāvaṃ ñatvā ‘‘sakkhissati nu kho sayameva attano patiṭṭhaṃ kātu’’nti olokento ‘‘na sakkhissati, bahiddhā paccayaṃ laddhuṃ vaṭṭatī’’ti cintetvā tassā sappāyavasena dhammaṃ desento āha –

‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitaṃ.

‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Dhātuto suññato passa, mā lokaṃ punarāgami;

Bhave chandaṃ virājetvā, upasanto carissatī’’ti. –

Itthaṃ sudaṃ bhagavā nandaṃ bhikkhuniṃ ārabbha imā gāthāyo abhāsitthāti. Nandā desanānusārena ñāṇaṃ pesetvā sotāpattiphalaṃ pāpuṇi. Athassā upari tiṇṇaṃ maggaphalānaṃ vipassanāparivāsatthāya suññatākammaṭṭhānaṃ kathetuṃ, ‘‘nande, mā ‘imasmiṃ sarīre sāro atthī’ti saññaṃ kari. Appamattakopi hi ettha sāro natthi, tīṇi aṭṭhisatāni ussāpetvā kataṃ aṭṭhinagarameta’’nti vatvā imaṃ gāthamāha –

150.

‘‘Aṭṭhīnaṃ nagaraṃ kataṃ, maṃsalohitalepanaṃ;

Yattha jarā ca maccu ca, māno makkho ca ohito’’ti.

Tassattho – yatheva hi pubbaṇṇāparaṇṇādīnaṃ odahanatthāya kaṭṭhāni ussāpetvā vallīhi bandhitvā mattikāya vilimpetvā nagarasaṅkhātaṃ bahiddhā gehaṃ karonti, evamidaṃ ajjhattikampi tīṇi aṭṭhisatāni ussāpetvā nhāruvinaddhaṃ maṃsalohitalepanaṃ tacapaṭicchannaṃ jīraṇalakkhaṇāya jarāya maraṇalakkhaṇassa maccuno ārohasampadādīni paṭicca maññanalakkhaṇassa mānassa sukatakāraṇavināsanalakkhaṇassa makkhassa ca odahanatthāya nagaraṃ kataṃ. Evarūpo eva hi ettha kāyikacetasiko ābādho ohito, ito uddhaṃ kiñci gayhūpagaṃ natthīti.

Desanāvasāne sā therī arahattaṃ pāpuṇi, mahājanassāpi sātthikā dhammadesanā ahosīti.

Janapadakalyāṇī rūpanandātherīvatthu pañcamaṃ.

6. Mallikādevīvatthu

Jīranti veti imaṃ dhammadesanaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi.

Sā kira ekadivasaṃ nhānakoṭṭhakaṃ paviṭṭhā mukhaṃ dhovitvā onatasarīrā jaṅghaṃ dhovituṃ ārabhi. Tāya ca saddhiṃyeva paviṭṭho eko vallabhasunakho atthi. So taṃ tathā onataṃ disvā asaddhammasanthavaṃ kātuṃ ārabhi. Sā phassaṃ sādiyantī aṭṭhāsi. Rājāpi uparipāsāde vātapānena olokento taṃ disvā tato āgatakāle ‘‘nassa, vasali, kasmā evarūpamakāsī’’ti āha. Kiṃ mayā kataṃ, devāti. Sunakhena saddhiṃ santhavoti. Natthetaṃ, devāti. Mayā sāmaṃ diṭṭhaṃ, nāhaṃ tava saddahissāmi, nassa, vasalīti. ‘‘Mahārāja, yo koci imaṃ koṭṭhakaṃ paviṭṭho iminā vātapānena olokentassa ekova dvidhā paññāyatī’’ti abhūtaṃ kathesi. Deva, sace me saddahasi, etaṃ koṭṭhakaṃ pavisa, ahaṃ taṃ iminā vātapānena olokessāmīti. Rājā mūḷhadhātuko tassā vacanaṃ saddahitvā koṭṭhakaṃ pāvisi. Sāpi kho devī vātapāne ṭhatvā olokentī ‘‘andhabāla, mahārāja, kiṃ nāmetaṃ, ajikāya saddhiṃ santhavaṃ karosī’’ti āha. ‘‘Nāhaṃ, bhadde, evarūpaṃ karomī’’ti ca vuttepi ‘‘mayā sāmaṃ diṭṭhaṃ, nāhaṃ tava saddahissāmī’’ti āha.

Taṃ sutvā rājā ‘‘addhā imaṃ koṭṭhakaṃ paviṭṭho ekova dvidhā paññāyatī’’ti saddahi. Mallikā cintesi – ‘‘ayaṃ rājā andhabālatāya mayā vañcito, pāpaṃ me kataṃ, ayañca me abhūtena abbhācikkhito, idaṃ me kammaṃ satthāpi jānissati, dve aggasāvakāpi asīti mahāsāvakāpi jānissanti, aho vata me bhāriyaṃ kammaṃ kata’’nti. Ayaṃ kira rañño asadisadāne sahāyikā ahosi. Tattha ca ekadivasaṃ katapariccāgo dhanassa cuddasakoṭiagghanako ahosi. Tathāgatassa setacchattaṃ nisīdanapallaṅko ādhārako pādapīṭhanti imāni pana cattāri anagghāneva ahesuṃ. Sā maraṇakāle evarūpaṃ mahāpariccāgaṃ nānussaritvā tadeva pāpakammaṃ anussarantī kālaṃ katvā avīcimhi nibbatti. Rañño pana sā ativiya piyā ahosi. So balavasokābhibhūto tassā sarīrakiccaṃ kāretvā ‘‘nibbattaṭṭhānamassā pucchissāmī’’ti satthu santikaṃ agamāsi. Satthā yathā so āgatakāraṇaṃ na sarati, tathā akāsi. So satthu santike sāraṇīyadhammakathaṃ sutvā gehaṃ paviṭṭhakāle saritvā ‘‘ahaṃ bhaṇe mallikāya nibbattaṭṭhānaṃ pucchissāmīti satthu santikaṃ gantvā pamuṭṭho, sve puna pucchissāmī’’ti punadivasepi agamāsi. Satthāpi paṭipāṭiyā satta divasāni yathā so na sarati, tathā akāsi. Sāpi sattāhameva niraye paccitvā aṭṭhame divase tato cutā tusitabhavane nibbatti. Kasmā panassa satthā asaraṇabhāvaṃ akāsīti? Sā kira tassa ativiya piyā ahosi manāpā, tasmā tassā niraye nibbattabhāvaṃ sutvā ‘‘sace evarūpā saddhāsampannā niraye nibbattā, dānaṃ datvā kiṃ karissāmī’’ti micchādiṭṭhiṃ gahetvā pañcannaṃ bhikkhusatānaṃ gehe pavattaṃ niccabhattaṃ harāpetvā niraye nibbatteyya, tenassa satthā sattāhaṃ asaraṇabhāvaṃ katvā aṭṭhame divase piṇḍāya caranto sayameva rājakuladvāraṃ agamāsi.

Rājā ‘‘satthā āgato’’ti sutvā nikkhamitvā pattaṃ ādāya pāsādaṃ abhiruhituṃ ārabhi. Satthā pana rathasālāya nisīdituṃ ākāraṃ dassesi. Rājā satthāraṃ tattheva nisīdāpetvā yāgukhajjakena paṭimānetvā vanditvā nisinnova ahaṃ, bhante, mallikāya deviyā nibbattaṭṭhānaṃ pucchissāmīti gantvā pamuṭṭho, kattha nu kho sā, bhante, nibbattāti. Tusitabhavane, mahārājāti, bhante, tāya tusitabhavane anibbattantiyā ko añño nibbattissati, bhante, natthi tāya sadisā itthī. Tassā hi nisinnaṭṭhānādīsu ‘‘sve tathāgatassa idaṃ dassāmi, idaṃ karissāmī’’ti dānasaṃvidhānaṃ ṭhapetvā aññaṃ kiccameva natthi, bhante, tassā paralokaṃ gatakālato paṭṭhāya sarīraṃ me na vahatīti. Atha naṃ satthā ‘‘mā cintayi, mahārāja, sabbesaṃ dhuvadhammo aya’’nti vatvā ‘‘ayaṃ, mahārāja, ratho kassā’’ti pucchi. Taṃ sutvā rājā sirasmiṃ añjaliṃ patiṭṭhāpetvā ‘‘pitāmahassa me, bhante’’ti āha. ‘‘Ayaṃ kassā’’ti? ‘‘Pitu me, bhante’’ti. ‘‘Ayaṃ pana ratho kassā’’ti? ‘‘Mama, bhante’’ti. Evaṃ vutte satthā, ‘‘mahārāja, tava pitāmahassa ratho tenevākārena tava pitu rathaṃ na pāpuṇi, tava pitu ratho tava rathaṃ na pāpuṇi, evarūpassa nāma kaṭṭhakaliṅgarassāpi jarā āgacchati, kimaṅgaṃ pana attabhāvassa. Mahārāja, sappurisadhammasseva hi jarā natthi, sattā pana ajīrakā nāma natthī’’ti vatvā imaṃ gāthamāha –

151.

‘‘Jīranti ve rājarathā sucittā,

Atho sarīrampi jaraṃ upeti;

Satañca dhammo na jaraṃ upeti,

Santo have sabbhi pavedayantī’’ti.

Tattha veti nipāto. Sucittāti sattahi ratanehi aparehi ca rathālaṅkārehi suṭṭhu cittitā rājūnaṃ rathāpi jīranti. Sarīrampīti na kevalaṃ rathā eva, idaṃ suppaṭijaggitaṃ sarīrampi khaṇḍiccādīni pāpuṇantaṃ jaraṃ upeti. Satañcāti buddhādīnaṃ pana santānaṃ navavidho lokuttaradhammo ca kiñci upaghātaṃ na upetīti na jaraṃ upeti nāma. Pavedayantīti evaṃ santo buddhādayo sabbhi paṇḍitehi saddhiṃ kathentīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mallikādevīvatthu chaṭṭhaṃ.

7. Lāḷudāyittheravatthu

Appassutāyanti imaṃ dhammadesanaṃ satthā jetavane viharanto lāḷudāyittheraṃ ārabbha kathesi.

So kira maṅgalaṃ karontānaṃ gehaṃ gantvā ‘‘tirokuṭṭesu tiṭṭhantī’’tiādinā (khu. pā. 7.1; pe. va. 14) nayena avamaṅgalaṃ katheti, avamaṅgalaṃ karontānaṃ gehaṃ gantvā tirokuṭṭādīsu kathetabbesu ‘‘dānañca dhammacariyā cā’’tiādinā (khu. pā. 5.7; su. ni. 266) nayena maṅgalagāthā vā ‘‘yaṃ kiñci vittaṃ idha vā huraṃ vā’’ti ratanasuttaṃ (khu. pā. 6.3; su. ni. 226) vā katheti. Evaṃ tesu tesu ṭhānesu ‘‘aññaṃ kathessāmī’’ti aññaṃ kathentopi ‘‘aññaṃ kathemī’’ti na jānāti. Bhikkhū tassa kathaṃ sutvā satthu ārocesuṃ – ‘‘kiṃ, bhante, lāḷudāyissa maṅgalāmaṅgalaṭṭhānesu gamanena, aññasmiṃ kathetabbe aññameva kathetī’’ti. Satthā ‘‘na, bhikkhave, idānevesa evaṃ katheti, pubbepi aññasmiṃ kathetabbe aññameva kathesī’’ti vatvā atītaṃ āhari –

Atīte kira bārāṇasiyaṃ aggidattassa nāma brāhmaṇassa putto somadattakumāro nāma rājānaṃ upaṭṭhahi. So raññā piyo ahosi manāpo. Brāhmaṇo pana kasikammaṃ nissāya jīvati. Tassa dveyeva goṇā ahesuṃ. Tesu eko mato. Brāhmaṇo puttaṃ āha – ‘‘tāta, somadatta, rājānaṃ me yācitvā ekaṃ goṇaṃ āharā’’ti. Somadatto ‘‘sacāhaṃ rājānaṃ yācissāmi, lahubhāvo me paññāyissatī’’ti cintetvā ‘‘tumheyeva, tāta, rājānaṃ yācathā’’ti vatvā ‘‘tena hi, tāta, maṃ gahetvā yāhī’’ti vutto cintesi – ‘‘ayaṃ brāhmaṇo dandhapañño abhikkamādivacanamattampi na jānāti, aññasmiṃ vattabbe aññameva vadati, sikkhāpetvā pana naṃ nessāmī’’ti. So taṃ ādāya bīraṇatthambhakaṃ nāma susānaṃ gantvā tiṇakalāpe bandhitvā ‘‘ayaṃ rājā, ayaṃ uparājā, ayaṃ senāpatī’’ti nāmāni katvā paṭipāṭiyā pitu dassetvā ‘‘tumhehi rājakulaṃ gantvā evaṃ abhikkamitabbaṃ, evaṃ paṭikkamitabbaṃ, evaṃ nāma rājā vattabbo, evaṃ nāma uparājā, rājānaṃ pana upasaṅkamitvā ‘jayatu bhavaṃ, mahārājā’ti vatvā evaṃ ṭhatvā imaṃ gāthaṃ vatvā goṇaṃ yāceyyāthā’’ti gāthaṃ uggaṇhāpesi –

‘‘Dve me goṇā mahārāja, yehi khettaṃ kasāmase;

Tesu eko mato deva, dutiyaṃ dehi khattiyā’’ti.

So hi saṃvaccharamattena taṃ gāthaṃ paguṇaṃ katvā paguṇabhāvaṃ puttassa ārocetvā ‘‘tena hi, tāta, kañcideva paṇṇākāraṃ ādāya āgacchatha, ahaṃ purimataraṃ gantvā rañño santike ṭhassāmī’’ti vutte ‘‘sādhu, tātā’’ti paṇṇākāraṃ gahetvā somadattassa rañño santike ṭhitakāle ussāhappatto rājakulaṃ gantvā raññā tuṭṭhacittena katapaṭisammodano, ‘‘tāta, cirassaṃ vata āgatattha, idamāsanaṃ nisīditvā vadatha, yenattho’’ti vutte imaṃ gāthamāha –

‘‘Dve me goṇā mahārāja, yehi khettaṃ kasāmase;

Tesu eko mato deva, dutiyaṃ gaṇha khattiyā’’ti.

Raññā ‘‘kiṃ vadesi, tāta, puna vadehī’’ti vuttepi tameva gāthaṃ āha. Rājā tena virajjhitvā kathitabhāvaṃ ñatvā sitaṃ katvā, ‘‘somadatta, tumhākaṃ gehe bahū maññe goṇā’’ti vatvā ‘‘tumhehi dinnā bahū bhavissanti, devā’’ti vutte bodhisattassa tussitvā brāhmaṇassa soḷasa goṇe alaṅkārabhaṇḍakaṃ nivāsagāmañcassa brahmadeyyaṃ datvā mahantena yasena brāhmaṇaṃ uyyojesīti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘tadā rājā ānando ahosi, brāhmaṇo lāḷudāyī, somadatto pana ahamevā’’ti jātakaṃ samodhānetvā ‘‘na, bhikkhave, idāneva, pubbepesa attano appassutatāya aññasmiṃ vattabbe aññameva vadati. Appassutapuriso hi balibaddasadiso nāma hotī’’ti vatvā imaṃ gāthamāha –

152.

‘‘Appassutāyaṃ puriso, balibaddova jīrati;

Maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhatī’’ti.

Tattha appassutāyanti ekassa vā dvinnaṃ vā paṇṇāsakānaṃ. Atha vā pana vaggānaṃ sabbantimena paricchedena ekassa vā dvinnaṃ vā suttantānaṃ vāpi abhāvena appassuto ayaṃ. Kammaṭṭhānaṃ pana uggahetvā anuyuñjanto bahussutova. Balibaddova jīratīti yathā hi balibaddo jīramāno vaḍḍhamāno neva mātu, na pitu, na sesañātakānaṃ atthāya vaḍḍhati, atha kho niratthakameva jīrati, evamevaṃ ayampi na upajjhāyavattaṃ karoti, na ācariyavattaṃ, na āgantukavattādīni, na bhāvanārāmataṃ anuyuñjati, niratthakameva jīrati, maṃsāni tassa vaḍḍhantīti yathā balibaddassa ‘‘yuganaṅgalādīni vahituṃ asamattho eso’’ti araññe vissaṭṭhassa tattheva vicarantassa khādantassa pivantassa maṃsāni vaḍḍhanti, evameva imassāpi upajjhāyādīhi vissaṭṭhassa saṅghaṃ nissāya cattāro paccaye labhitvā uddhavirecanādīni katvā kāyaṃ posentassa maṃsāni vaḍḍhanti, thūlasarīro hutvā vicarati. Paññā tassāti lokiyalokuttarā panassa paññā ekaṅgulamattāpi na vaḍḍhati, araññe pana gacchalatādīni viya cha dvārāni nissāya taṇhā ceva navavidhamāno ca vaḍḍhatīti attho.

Desanāvasāne mahājano sotāpattiphalādīni pāpuṇīti.

Lāḷudāyittheravatthu sattamaṃ.

8. Udānavatthu

Anekajātisaṃsāranti imaṃ dhammadesanaṃ satthā bodhirukkhamūle nisinno udānavasena udānetvā aparabhāge ānandattherena puṭṭho kathesi.

So hi bodhirukkhamūle nisinno sūriye anatthaṅgateyeva mārabalaṃ viddhaṃsetvā paṭhamayāme pubbenivāsapaṭicchādakaṃ tamaṃ padāletvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme sattesu kāruññataṃ paṭicca paccayākāre ñāṇaṃ otāretvā taṃ anulomapaṭilomavasena sammasanto aruṇuggamanavelāya sammāsambodhiṃ abhisambujjhitvā anekehi buddhasatasahassehi avijahitaṃ udānaṃ udānento imā gāthā abhāsi –

153.

‘‘Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

154.

‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā’’ti.

Tattha gahakāraṃ gavesantoti ahaṃ imassa attabhāvasaṅkhātassa gehassa kārakaṃ taṇhāvaḍḍhakiṃ gavesanto yena ñāṇena sakkā taṃ daṭṭhuṃ, tassa bodhiñāṇassatthāya dīpaṅkarapādamūle katābhinīhāro ettakaṃ kālaṃ anekajātisaṃsāraṃ anekajātisatasahassasaṅkhātaṃ imaṃ saṃsāravaṭṭaṃ anibbisaṃ taṃ ñāṇaṃ avindanto alabhantoyeva sandhāvissaṃ saṃsariṃ, aparāparaṃ anuvicarinti attho. Dukkhā jāti punappunanti idaṃ gahakārakagavesanassa kāraṇavacanaṃ. Yasmā jarābyādhimaraṇamissitāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati. Tasmā taṃ gavesanto sandhāvissanti attho. Diṭṭhosīti sabbaññutaññāṇaṃ paṭivijjhantena mayā idāni diṭṭhosi. Puna gehanti puna imasmiṃ saṃsāravaṭṭe attabhāvasaṅkhātaṃ mama gehaṃ na kāhasi. Sabbā te phāsukā bhaggāti tava sabbā avasesā kilesaphāsukā mayā bhaggā. Gahakūṭaṃ visaṅkhatanti imassa tayā katassa attabhāvagehassa avijjāsaṅkhātaṃ kaṇṇikamaṇḍalampi mayā viddhaṃsitaṃ. Visaṅkhāragataṃ cittanti idāni mama cittaṃ visaṅkhāraṃ nibbānaṃ ārammaṇakaraṇavasena gataṃ anupaviṭṭhaṃ. Taṇhānaṃ khayamajjhagāti taṇhānaṃ khayasaṅkhātaṃ arahattaṃ adhigatosmīti.

Udānavatthu aṭṭhamaṃ.

9. Mahādhanaseṭṭhiputtavatthu

Acaritvāti imaṃ dhammadesanaṃ satthā isipatane migadāye viharanto mahādhanaseṭṭhiputtaṃ ārabbha kathesi.

So kira bārāṇasiyaṃ asītikoṭivibhave kule nibbatti. Athassa mātāpitaro cintesuṃ – ‘‘amhākaṃ kule mahābhogakkhandho, puttassa no hatthe ṭhapetvā yathāsukhaṃ paribhogaṃ karissāma, aññena kammena kiccaṃ natthī’’ti. Taṃ naccagītavāditamattameva sikkhāpesuṃ. Tasmiṃyeva nagare aññasmiṃ asītikoṭivibhave kule ekā dhītāpi nibbatti. Tassāpi mātāpitaro tatheva cintetvā taṃ naccagītavāditamattameva sikkhāpesuṃ. Tesaṃ vayappattānaṃ āvāhavivāho ahosi. Atha nesaṃ aparabhāge mātāpitaro kālamakaṃsu. Dveasītikoṭidhanaṃ ekasmiṃyeva gehe ahosi. Seṭṭhiputto divasassa tikkhattuṃ rañño upaṭṭhānaṃ gacchati. Atha tasmiṃ nagare dhuttā cintesuṃ – ‘‘sacāyaṃ seṭṭhiputto surāsoṇḍo bhavissati, amhākaṃ phāsukaṃ bhavissati, uggaṇhāpema naṃ surāsoṇḍabhāva’’nti. Te suraṃ ādāya khajjakamaṃse ceva loṇasakkharā ca dussante bandhitvā mūlakande gahetvā tassa rājakulato āgacchantassa maggaṃ olokayamānā nisīditvā taṃ āgacchantaṃ disvā suraṃ pivitvā loṇasakkharaṃ mukhe khipitvā mūlakandaṃ ḍaṃsitvā ‘‘vassasataṃ jīva sāmi, seṭṭhiputta, taṃ nissāya mayaṃ khādanapivanasamatthā bhaveyyāmā’’ti āhaṃsu. So tesaṃ vacanaṃ sutvā pacchato āgacchantaṃ cūḷūpaṭṭhākaṃ pucchi – ‘‘kiṃ ete pivantī’’ti. Ekaṃ pānakaṃ, sāmīti. Manāpajātikaṃ etanti. Sāmi, imasmiṃ jīvaloke iminā sadisaṃ pātabbayuttakaṃ nāma natthīti. So ‘‘evaṃ sante mayāpi pātuṃ vaṭṭatī’’ti thokaṃ thokaṃ āharāpetvā pivati. Athassa nacirasseva te dhuttā pivanabhāvaṃ ñatvā taṃ parivārayiṃsu. Gacchante kāle parivāro mahā ahosi. So satenapi satadvayenapi suraṃ āharāpetvā pivanto iminā anukkameneva nisinnaṭṭhānādīsu kahāpaṇarāsiṃ ṭhapetvā suraṃ pivanto ‘‘iminā mālā āharatha, iminā gandhe, ayaṃ jano jute cheko, ayaṃ nacce, ayaṃ gīte, ayaṃ vādite. Imassa sahassaṃ detha, imassa dve sahassānī’’ti evaṃ vikiranto nacirasseva attano santakaṃ asītikoṭidhanaṃ khepetvā ‘‘khīṇaṃ te, sāmi, dhana’’nti vutte kiṃ bhariyāya me santakaṃ natthīti. Atthi, sāmīti. Tena hi taṃ āharathāti. Tampi tatheva khepetvā anupubbena khettaārāmuyyānayoggādikampi antamaso bhājanabhaṇḍakampi attharaṇapāvuraṇanisīdanampi sabbaṃ attano santakaṃ vikkiṇitvā khādi. Atha naṃ mahallakakāle yehissa kulasantakaṃ gehaṃ vikkiṇitvā gahitaṃ, te taṃ gehā nīhariṃsu. So bhariyaṃ ādāya parajanassa gehabhittiṃ nissāya vasanto kapālakhaṇḍaṃ ādāya bhikkhāya caritvā janassa ucchiṭṭhakaṃ bhuñjituṃ ārabhi.

Atha naṃ ekadivasaṃ āsanasālāya dvāre ṭhatvā daharasāmaṇerehi diyyamānaṃ ucchiṭṭhakabhojanaṃ paṭiggaṇhantaṃ disvā satthā sitaṃ pātvākāsi. Atha naṃ ānandatthero sitakāraṇaṃ pucchi. Satthā sitakāraṇaṃ kathento ‘‘passānanda, imaṃ mahādhanaseṭṭhiputtaṃ imasmiṃ nagare dveasītikoṭidhanaṃ khepetvā bhariyaṃ ādāya bhikkhāya carantaṃ. Sace hi ayaṃ paṭhamavaye bhoge akhepetvā kammante payojayissa, imasmiṃyeva nagare aggaseṭṭhi abhavissa. Sace pana nikkhamitvā pabbajissa, arahattaṃ pāpuṇissa, bhariyāpissa anāgāmiphale patiṭṭhahissa. Sace majjhimavaye bhoge akhepetvā kammante payojayissa, dutiyaseṭṭhi abhavissa, nikkhamitvā pabbajanto anāgāmī abhavissa. Bhariyāpissa sakadāgāmiphale patiṭṭhahissa. Sace pacchimavaye bhoge akhepetvā kammante payojayissa, tatiyaseṭṭhi abhavissa, nikkhamitvā pabbajantopi sakadāgāmī abhavissa, bhariyāpissa sotāpattiphale patiṭṭhahissa. Idāni panesa gihibhogatopi parihīno sāmaññatopi. Parihāyitvā ca pana sukkhapallale koñcasakuṇo viya jāto’’ti vatvā imā gāthā abhāsi –

155.

‘‘Acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ;

Jiṇṇakoñcāva jhāyanti, khīṇamaccheva pallale.

156.

‘‘Acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ;

Senti cāpātikhīṇāva, purāṇāni anutthuna’’nti.

Tattha acaritvāti brahmacariyavāsaṃ avasitvā. Yobbaneti anuppanne vā bhoge uppādetuṃ uppanne vā bhoge rakkhituṃ samatthakāle dhanampi alabhitvā. Khīṇamaccheti te evarūpā bālā udakassa abhāvā khīṇamacche pallale parikkhīṇapattā jiṇṇakoñcā viya avajhāyanti. Idaṃ vuttaṃ hoti – pallale udakassa abhāvo viya hi imesaṃ vasanaṭṭhānassa abhāvo, macchānaṃ khīṇabhāvo viya imesaṃ bhogānaṃ abhāvo, khīṇapattānaṃ koñcānaṃ uppatitvā gamanābhāvo viya imesaṃ idāni jalathalapathādīhi bhoge saṇṭhāpetuṃ asamatthabhāvo. Tasmā te khīṇapattā koñcā viya ettheva bajjhitvā avajhāyantīti. Cāpātikhīṇāvāti cāpato atikhīṇā, cāpā vinimuttāti attho. Idaṃ vuttaṃ hoti – yathā cāpā vinimuttā sarā yathāvegaṃ gantvā patitā, taṃ gahetvā ukkhipante asati tattheva upacikānaṃ bhattaṃ honti, evaṃ imepi tayo vaye atikkantā idāni attānaṃ uddharituṃ asamatthatāya maraṇaṃ upagamissanti. Tena vuttaṃ – ‘‘senti cāpātikhīṇāvā’’ti. Purāṇāni anutthunanti ‘‘iti amhehi khāditaṃ iti pīta’’nti pubbe katāni khāditapivitanaccagītavāditādīni anutthunantā socantā anusocantā sentīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahādhanaseṭṭhiputtavatthu navamaṃ.

Jarāvaggavaṇṇanā niṭṭhitā.

Ekādasamo vaggo.

12. Attavaggo

1. Bodhirājakumāravatthu

Attānañceti imaṃ dhammadesanaṃ satthā bhesakaḷāvane viharanto bodhirājakumāraṃ ārabbha kathesi.

So kira pathavītale aññehi pāsādehi asadisarūpaṃ ākāse uppatamānaṃ viya kokanudaṃ nāma pāsādaṃ kāretvā vaḍḍhakiṃ pucchi – ‘‘kiṃ tayā aññatthāpi evarūpo pāsādo katapubbo, udāhu paṭhamasippameva te ida’’nti. ‘‘Paṭhamasippameva, devā’’ti ca vutte cintesi – ‘‘sace ayaṃ aññassapi evarūpaṃ pāsādaṃ karissati, ayaṃ pāsādo anacchariyo bhavissati. Imaṃ mayā māretuṃ vā hatthapāde vāssa chindituṃ akkhīni vā uppāṭetuṃ vaṭṭati, evaṃ aññassa pāsādaṃ na karissatī’’ti. So tamatthaṃ attano piyasahāyakassa sañjīvakaputtassa nāma māṇavakassa kathesi. So cintesi – ‘‘nissaṃsayaṃ esa vaḍḍhakiṃ nāsessati, anaggho sippī, so mayi passante mā nassatu, saññamassa dassāmī’’ti. So taṃ upasaṅkamitvā ‘‘pāsāde te kammaṃ niṭṭhitaṃ, no’’ti pucchitvā ‘‘niṭṭhita’’nti vutte ‘‘rājakumāro taṃ nāsetukāmo attānaṃ rakkheyyāsī’’ti āha. Vaḍḍhakīpi ‘‘bhaddakaṃ te, sāmi, kataṃ mama ārocentena, ahamettha kattabbaṃ jānissāmī’’ti vatvā ‘‘kiṃ, samma, amhākaṃ pāsāde kammaṃ niṭṭhita’’nti rājakumārena puṭṭho ‘‘na tāva, deva, niṭṭhitaṃ, bahu avasiṭṭha’’nti āha. Kiṃ kammaṃ nāma avasiṭṭhanti? Pacchā, deva, ācikkhissāmi, dārūni tāva āharāpethāti. Kiṃ dārūni nāmāti? Nissārāni sukkhadārūni, devāti. So āharāpetvā adāsi. Atha naṃ āha – ‘‘deva, te ito paṭṭhāya mama santikaṃ nāgantabbaṃ. Kiṃ kāraṇā? Sukhumakammaṃ karontassa hi aññehi saddhiṃ sallapantassa me kammavikkhepo hoti, āhāravelāyaṃ pana me bhariyāva āhāraṃ āharissatī’’ti. Rājakumāropi ‘‘sādhū’’ti paṭissuṇi. Sopi ekasmiṃ gabbhe nisīditvā tāni dārūni tacchetvā attano puttadārassa anto nisīdanayoggaṃ garuḷasakuṇaṃ katvā āhāravelāya pana bhariyaṃ āha – ‘‘gehe vijjamānakaṃ sabbaṃ vikkiṇitvā hiraññasuvaṇṇaṃ gaṇhāhī’’ti. Rājakumāropi vaḍḍhakissa anikkhamanatthāya gehaṃ parikkhipitvā ārakkhaṃ ṭhapesi. Vaḍḍhakīpi sakuṇassa niṭṭhitakāle ‘‘ajja sabbepi dārake gahetvā āgaccheyyāsī’’ti bhariyaṃ vatvā bhuttapātarāso puttadāraṃ sakuṇassa kucchiyaṃ nisīdāpetvā vātapānena nikkhamitvā palāyi. So tesaṃ, ‘‘deva, vaḍḍhakī palāyatī’’ti kandantānaṃyeva gantvā himavante otaritvā ekaṃ nagaraṃ māpetvā kaṭṭhavāhanarājā nāma jāto.

Rājakumāropi ‘‘pāsādamahaṃ karissāmī’’ti satthāraṃ nimantetvā pāsāde catujjātiyagandhehi paribhaṇḍikaṃ katvā paṭhamaummārato paṭṭhāya celapaṭikaṃ patthari. So kira aputtako, tasmā ‘‘sacāhaṃ puttaṃ vā dhītaraṃ vā lacchāmi, satthā imaṃ akkamissatī’’ti cintetvā patthari. So satthari āgate satthāraṃ pañcapatiṭṭhitena vanditvā pattaṃ gahetvā ‘‘pavisatha, bhante’’ti āha. Satthā na pāvisi, so dutiyampi tatiyampi yāci. Satthā apavisitvāva ānandattheraṃ olokesi. Thero olokitasaññāyeva vatthānaṃ anakkamanabhāvaṃ ñatvā taṃ ‘‘saṃharatu, rājakumāra, dussāni, na bhagavā celapaṭikaṃ akkamissati, pacchimajanataṃ tathāgato oloketī’’ti dussāni saṃharāpesi. So dussāni saṃharitvā satthāraṃ antonivesanaṃ pavesatvā yāgukhajjakena sammānetvā ekamantaṃ nisinno vanditvā āha – ‘‘bhante, ahaṃ tumhākaṃ upakārako tikkhattuṃ saraṇaṃ gato, kucchigato ca kiramhi ekavāraṃ saraṇaṃ gato, dutiyaṃ taruṇadārakakāle, tatiyaṃ viññubhāvaṃ pattakāle. Tassa me kasmā celapaṭikaṃ na akkamitthā’’ti? ‘‘Kiṃ pana tvaṃ, kumāra, cintetvā celāni attharī’’ti? ‘‘Sace puttaṃ vā dhītaraṃ vā lacchāmi, satthā me celapaṭikaṃ akkamissatī’’ti idaṃ cintetvā, bhanteti. Tenevāhaṃ taṃ na akkaminti. ‘‘Kiṃ panāhaṃ, bhante, puttaṃ vā dhītaraṃ vā neva lacchāmī’’ti? ‘‘Āma, kumārā’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Purimakaattabhāve jāyāya saddhiṃ pamādaṃ āpannattā’’ti. ‘‘Kasmiṃ kāle, bhante’’ti? Athassa satthā atītaṃ āharitvā dassesi –

Atīte kira anekasatā manussā mahatiyā nāvāya samuddaṃ pakkhandiṃsu. Nāvā samuddamajjhe bhijji. Dve jayampatikā ekaṃ phalakaṃ gahetvā antaradīpakaṃ pavisiṃsu, sesā sabbe tattheva mariṃsu. Tasmiṃ kho pana dīpake mahāsakuṇasaṅgho vasati. Te aññaṃ khāditabbakaṃ adisvā chātajjhattā sakuṇaaṇḍāni aṅgāresu pacitvā khādiṃsu, tesu appahontesu sakuṇacchāpe gahetvā khādiṃsu. Evaṃ paṭhamavayepi majjhimavayepi pacchimavayepi khādiṃsuyeva. Ekasmimpi vaye appamādaṃ nāpajjiṃsu, ekopi ca nesaṃ appamādaṃ nāpajji.

Satthā idaṃ tassa pubbakammaṃ dassetvā ‘‘sace hi tvaṃ, kumāra, tadā ekasmimpi vaye bhariyāya saddhiṃ appamādaṃ āpajjissa, ekasmimpi vaye putto vā dhītā vā uppajjeyya. Sace pana vo ekopi appamatto abhavissa, taṃ paṭicca putto vā dhītā vā uppajjissa. Kumāra, attānañhi piyaṃ maññamānena tīsupi vayesu appamattena attā rakkhitabbo, evaṃ asakkontena ekavayepi rakkhitabboyevā’’ti vatvā imaṃ gāthamāha –

157.

‘‘Attānañce piyaṃ jaññā, rakkheyya naṃ surakkhitaṃ;

Tiṇṇaṃ aññataraṃ yāmaṃ, paṭijaggeyya paṇḍito’’ti.

Tattha yāmanti satthā attano dhammissaratāya desanākusalatāya ca idha tiṇṇaṃ vayānaṃ aññataraṃ vayaṃ yāmanti katvā desesi, tasmā evamettha attho veditabbo. Sace attānaṃ piyaṃ jāneyya, rakkheyya naṃ surakkhitanti yathā so surakkhito hoti, evaṃ naṃ rakkheyya. Tattha sace gīhī samāno ‘‘attānaṃ rakkhissāmī’’ti uparipāsādatale susaṃvutaṃ gabbhaṃ pavisitvā sampannārakkho hutvā vasantopi, pabbajito hutvā susaṃvute pihitadvāravātapāne leṇe viharantopi attānaṃ na rakkhatiyeva. Gihī pana samāno yathābalaṃ dānasīlādīni puññāni karonto, pabbajito vā pana vattapaṭivattapariyattimanasikāresu ussukkaṃ āpajjanto attānaṃ rakkhati nāma. Evaṃ tīsu vayesu asakkonto aññatarasmimpi vaye paṇḍitapuriso attānaṃ paṭijaggatiyeva. Sace hi gihibhūto paṭhamavaye khiḍḍāpasutatāya kusalaṃ kātuṃ na sakkoti, majjhimavaye appamattena hutvā kusalaṃ kātabbaṃ. Sace majjhimavaye puttadāraṃ posento kusalaṃ kātuṃ na sakkoti, pacchimavaye kātabbameva. Evampi karontena attā paṭijaggitova hoti. Evaṃ akarontassa pana attā piyo nāma na hoti, apāyaparāyaṇameva naṃ karoti. Sace pana pabbajito paṭhamavaye sajjhāyaṃ karonto dhārento vācento vattapaṭivattaṃ karonto pamādaṃ āpajjati, majjhimavaye appamattena samaṇadhammo kātabbo. Sace paṭhamavaye uggahitapariyattiyā aṭṭhakathaṃ vinicchayaṃ kāraṇākāraṇañca pucchanto majjhimavaye pamādaṃ āpajjati, pacchimavaye appamattena samaṇadhammo kātabboyeva. Evampi karontena attā paṭijaggitova hoti. Evaṃ akarontassa pana attā piyo nāma na hoti, pacchānutāpeneva naṃ tāpetīti.

Desanāvasāne bodhirājakumāro sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

Bodhirājakumāravatthu paṭhamaṃ.

2. Upanandasakyaputtattheravatthu

Attānameva paṭhamanti imaṃ dhammadesanaṃ satthā jetavane viharanto upanandaṃ sakyaputtaṃ ārabbha kathesi.

So kira thero dhammakathaṃ kathetuṃ cheko. Tassa appicchatādipaṭisaṃyuttaṃ dhammakathaṃ sutvā bahū bhikkhu taṃ ticīvarehi pūjetvā dhutaṅgāni samādiyiṃsu. Tehi vissaṭṭhaparikkhāre soyeva gaṇhi. So ekasmiṃ antovasse upakaṭṭhe janapadaṃ agamāsi. Atha naṃ ekasmiṃ vihāre daharasāmaṇerā dhammakathikapemena, ‘‘bhante, idha vassaṃ upethā’’ti vadiṃsu. ‘‘Idha kittakaṃ vassāvāsikaṃ labbhatī’’ti pucchitvā tehi ‘‘ekeko sāṭako’’ti vutte tattha upāhanā ṭhapetvā aññaṃ vihāraṃ agamāsi. Dutiyaṃ vihāraṃ gantvā ‘‘idha kiṃ labbhatī’’ti pucchitvā ‘‘dve sāṭakā’’ti vutte kattarayaṭṭhiṃ ṭhapesi. Tatiyaṃ vihāraṃ gantvā ‘‘idha kiṃ labbhatī’’ti pucchitvā ‘‘tayo sāṭakā’’ti vutte tattha udakatumbaṃ ṭhapesi. Catutthaṃ vihāraṃ gantvā ‘‘idha kiṃ labbhatī’’ti pucchitvā ‘‘cattāro sāṭakā’’ti vutte ‘‘sādhu idha vasissāmī’’ti tattha vassaṃ upagantvā gahaṭṭhānañceva bhikkhūnañca dhammakathaṃ kathesi. Te naṃ bahūhi vatthehi ceva cīvarehi ca pūjesuṃ. So vuṭṭhavasso itaresupi vihāresu sāsanaṃ pesetvā ‘‘mayā parikkhārassa ṭhapitattā vassāvāsikaṃ laddhabbaṃ, taṃ me pahiṇantū’’ti sabbaṃ āharāpetvā yānakaṃ pūretvā pāyāsi.

Athekasmiṃ vihāre dve daharabhikkhū dve sāṭake ekañca kambalaṃ labhitvā ‘‘tuyhaṃ sāṭakā hontu, mayhaṃ kambalo’’ti bhājetuṃ asakkontā maggasamīpe nisīditvā vivadanti. Te taṃ theraṃ āgacchantaṃ disvā, ‘‘bhante, tumhe no bhājetvā dethā’’ti vadiṃsu. Tumheyeva bhājethāti. Na sakkoma, bhante, tumheyeva no bhājetvā dethāti. Tena hi mama vacane ṭhassathāti. Āma, ṭhassāmāti. ‘‘Tena hi sādhū’’ti tesaṃ dve sāṭake datvā ‘‘ayaṃ dhammakathaṃ kathentānaṃ amhākaṃ pārupanāraho’’ti mahagghaṃ kambalaṃ ādāya pakkāmi. Daharabhikkhū vippaṭisārino hutvā satthu santikaṃ gantvā tamatthaṃ ārocesuṃ. Satthā ‘‘na, bhikkhave, idāneva tumhākaṃ santakaṃ gahetvā tumhe vippaṭisārino karoti, pubbepi akāsiyevā’’ti vatvā atītaṃ āhari –

Atītasmiṃ anutīracārī ca gambhīracārī cāti dve uddā mahantaṃ rohitamacchaṃ labhitvā ‘‘mayhaṃ sīsaṃ hotu, tava naṅguṭṭha’’nti vivādāpannā bhājetuṃ asakkontā ekaṃ siṅgālaṃ disvā āhaṃsu – ‘‘mātula, imaṃ no bhājetvā dehī’’ti. Ahaṃ raññā vinicchayaṭṭhāne ṭhapito, tattha ciraṃ nisīditvā jaṅghavihāratthāya āgatomhi, idāni me okāso natthīti. Mātula, mā evaṃ karotha, bhājetvā eva no dethāti. Mama vacane ṭhassathāti. Ṭhassāma, mātulāti. ‘‘Tena hi sādhū’’ti so sīsaṃ chinditvā ekamante akāsi, naṅguṭṭhaṃ ekamante. Katvā ca pana, ‘‘tātā, yena vo anutīre caritaṃ, so naṅguṭṭhaṃ gaṇhātu. Yena gambhīre caritaṃ, tassa sīsaṃ hotu. Ayaṃ pana majjhimo khaṇḍo mama vinicchayadhamme ṭhitassa bhavissatī’’ti te saññāpento –

‘‘Anutīracāri naṅguṭṭhaṃ, sīsaṃ gambhīracārino;

Accāyaṃ majjhimo khaṇḍo, dhammaṭṭhassa bhavissatī’’ti. (jā. 1.7.33) –

Imaṃ gāthaṃ vatvā majjhimakhaṇḍaṃ ādāya pakkāmi. Tepi vippaṭisārino taṃ oloketvā aṭṭhaṃsu.

Satthā imaṃ atītaṃ dassetvā ‘‘evamesa atītepi tumhe vippaṭisārino akāsiyevā’’ti te bhikkhū saññāpetvā upanandaṃ garahanto, ‘‘bhikkhave, paraṃ ovadantena nāma paṭhamameva attā patirūpe patiṭṭhāpetabbo’’ti vatvā imaṃ gāthamāha –

158.

‘‘Attānameva paṭhamaṃ, patirūpe nivesaye;

Athaññamanusāseyya, na kilisseyya paṇḍito’’ti.

Tattha patirūpe nivesayeti anucchavike guṇe patiṭṭhāpeyya. Idaṃ vuttaṃ hoti – yo appicchatādiguṇehi vā ariyavaṃsapaṭipadādīhi vā paraṃ anusāsitukāmo, so attānameva paṭhamaṃ tasmiṃ guṇe patiṭṭhāpeyya. Evaṃ patiṭṭhāpetvā athaññaṃ tehi guṇehi anusāseyya. Attānañhi tattha anivesetvā kevalaṃ parameva anusāsamāno parato nindaṃ labhitvā kilissati nāma, tattha attānaṃ nivesetvā anusāsamāno parato pasaṃsaṃ labhati, tasmā na kilissati nāma. Evaṃ karonto paṇḍito na kilisseyyāti.

Desanāvasāne te bhikkhū sotāpattiphale patiṭṭhahiṃsu, mahājanassāpi sātthikā dhammadesanā ahosīti.

Upanandasakyaputtattheravatthu dutiyaṃ.

3. Padhānikatissattheravatthu

Attānañceti imaṃ dhammadesanaṃ satthā jetavane viharanto padhānikatissattheraṃ ārabbha kathesi.

So kira satthu santike kammaṭṭhānaṃ gahetvā pañcasate bhikkhū ādāya araññe vassaṃ upagantvā, ‘‘āvuso, dharamānakassa buddhassa santike vo kammaṭṭhānaṃ gahitaṃ, appamattāva samaṇadhammaṃ karothā’’ti ovaditvā sayaṃ gantvā nipajjitvā supati. Te bhikkhū paṭhamayāme caṅkamitvā majjhimayāme vihāraṃ pavisanti. So niddāyitvā pabuddhakāle tesaṃ santikaṃ gantvā ‘‘kiṃ tumhe ‘nipajjitvā niddāyissāmā’ti āgatā, sīghaṃ nikkhamitvā samaṇadhammaṃ karothā’’ti vatvā sayaṃ gantvā tatheva supati. Itare majjhimayāme bahi caṅkamitvā pacchimayāme vihāraṃ pavisanti. So punapi pabujjhitvā tesaṃ santikaṃ gantvā te vihārā nīharitvā sayaṃ puna gantvā tatheva supati. Tasmiṃ niccakālaṃ evaṃ karonte te bhikkhū sajjhāyaṃ vā kammaṭṭhānaṃ vā manasikātuṃ nāsakkhiṃsu, cittaṃ aññathattaṃ agamāsi. Te ‘‘amhākaṃ ācariyo ativiya āraddhavīriyo, pariggaṇhissāma na’’nti pariggaṇhantā tassa kiriyaṃ disvā ‘‘naṭṭhamhā, āvuso, ācariyo no tuccharavaṃ ravatī’’ti vadiṃsu. Tesaṃ ativiya niddāya kilamantānaṃ ekabhikkhupi visesaṃ nibbattetuṃ nāsakkhi. Te vuṭṭhavassā satthu santikaṃ gantvā satthārā katapaṭisanthārā ‘‘kiṃ, bhikkhave, appamattā hutvā samaṇadhammaṃ karitthā’’ti pucchitā tamatthaṃ ārocesuṃ. Satthā ‘‘na, bhikkhave, idāneva, pubbepesa tumhākaṃ antarāyamakāsiyevā’’ti vatvā tehi yācito –

‘‘Amātāpitarasaṃvaḍḍho, anācerakule vasaṃ;

Nāyaṃ kālaṃ akālaṃ vā, abhijānāti kukkuṭo’’ti. (jā. 1.1.119) –

Imaṃ akālarāvikukkuṭajātakaṃ vitthāretvā kathesi. ‘‘Tadā hi so kukkuṭo ayaṃ padhānikatissatthero ahosi, ime pañca satā bhikkhū te māṇavā ahesuṃ, disāpāmokkho ācariyo ahamevā’’ti satthā imaṃ jātakaṃ vitthāretvā, ‘‘bhikkhave, paraṃ ovadantena nāma attā sudanto kātabbo. Evaṃ ovadanto hi sudanto hutvā dameti nāmā’’ti vatvā imaṃ gāthamāha –

159.

‘‘Attānañce tathā kayirā, yathāññamanusāsati;

Sudanto vata dametha, attā hi kira duddamo’’ti.

Tassattho – yo hi bhikkhu ‘‘paṭhamayāmādīsu caṅkamitabba’’nti vatvā paraṃ ovadati, sayaṃ caṅkamanādīni adhiṭṭhahanto attānañce tathā kayirā, yathāññamanusāsati, evaṃ sante sudanto vata damethāti yena guṇena paraṃ anusāsati, tena attanā sudanto hutvā dameyya. Attā hi kira duddamoti ayañhi attā nāma duddamo. Tasmā yathā so sudanto hoti, tathā dametabboti.

Desanāvasāne pañca satāpi te bhikkhū arahattaṃ pāpuṇiṃsūti.

Padhānikatissattheravatthu tatiyaṃ.

4. Kumārakassapamātutherīvatthu

Attā hi attano nāthoti imaṃ dhammadesanaṃ satthā jetavane viharanto kumārakassapattherassa mātaraṃ ārabbha kathesi.

Sā kira rājagahanagare seṭṭhidhītā viññutaṃ pattakālato paṭṭhāya pabbajjaṃ yāci. Atha sā punappunaṃ yācamānāpi mātāpitūnaṃ santikā pabbajjaṃ alabhitvā vayappattā patikulaṃ gantvā patidevatā hutvā agāraṃ ajjhāvasi. Athassā na cirasseva kucchismiṃ gabbho patiṭṭhahi. Sā gabbhassa patiṭṭhitabhāvaṃ ajānitvāva sāmikaṃ ārādhetvā pabbajjaṃ yāci. Atha naṃ so mahantena sakkārena bhikkhunupassayaṃ netvā ajānanto devadattapakkhikānaṃ bhikkhunīnaṃ santike pabbājesi. Aparena samayena bhikkhuniyo tassā gabbhinibhāvaṃ ñatvā tāhi ‘‘kiṃ ida’’nti vuttā nāhaṃ, ayye, jānāmi ‘‘kimetaṃ’’, sīlaṃ vata me arogamevāti. Bhikkhuniyo taṃ devadattassa santikaṃ netvā ‘‘ayaṃ bhikkhunī saddhāpabbajitā, imissā mayaṃ gabbhassa patiṭṭhitabhāvaṃ jānāma, kālaṃ na jānāma, kiṃ dāni karomā’’ti pucchiṃsu. Devadatto ‘‘mā mayhaṃ ovādakārikānaṃ bhikkhunīnaṃ ayaso uppajjatū’’ti ettakameva cintetvā ‘‘uppabbājetha na’’nti āha. Taṃ sutvā sā daharā mā maṃ, ayye, nāsetha, nāhaṃ devadattaṃ uddissa pabbajitā, etha, maṃ satthu santikaṃ jetavanaṃ nethāti. Tā taṃ ādāya jetavanaṃ gantvā satthu ārocesuṃ. Satthā ‘‘tassā gihikāle gabbho patiṭṭhito’’ti jānantopi paravādamocanatthaṃ rājānaṃ pasenadikosalaṃ mahāanāthapiṇḍikaṃ cūḷaanāthapiṇḍikaṃ visākhāupāsikaṃ aññāni ca mahākulāni pakkosāpetvā upālittheraṃ āṇāpesi – ‘‘gaccha, imissā daharāya bhikkhuniyā catuparisamajjhe kammaṃ parisodhehī’’ti. Thero rañño purato visākhaṃ pakkosāpetvā taṃ adhikaraṇaṃ paṭicchāpesi. Sā sāṇipākāraṃ parikkhipāpetvā antosāṇiyaṃ tassā hatthapādanābhiudarapariyosānāni oloketvā māsadivase samānetvā ‘‘gihibhāve imāya gabbho laddho’’ti ñatvā therassa tamatthaṃ ārocesi. Athassā thero parisamajjhe parisuddhabhāvaṃ patiṭṭhāpesi. Sā aparena samayena padumuttarabuddhassa pādamūle patthitapatthanaṃ mahānubhāvaṃ puttaṃ vijāyi.

Athekadivasaṃ rājā bhikkhunupassayasamīpena gacchanto dārakasaddaṃ sutvā ‘‘kiṃ ida’’nti pucchitvā, ‘‘deva, ekissā bhikkhuniyā putto jāto, tassesa saddo’’ti vutte taṃ kumāraṃ attano gharaṃ netvā dhātīnaṃ adāsi. Nāmaggahaṇadivase cassa kassapoti nāmaṃ katvā kumāraparihārena vaḍḍhitattā kumārakassapoti sañjāniṃsu. So kīḷāmaṇḍale dārake paharitvā ‘‘nimmātāpitikenamhā pahaṭā’’ti vutte rājānaṃ upasaṅkamitvā, ‘‘deva, maṃ ‘nimmātāpitiko’ti vadanti, mātaraṃ me ācikkhathā’’ti pucchitvā raññā dhātiyo dassetvā ‘‘imā te mātaro’’ti vutte ‘‘na ettikā me mātaro, ekāya me mātarā bhavitabbaṃ, taṃ me ācikkhathā’’ti āha. Rājā ‘‘na sakkā imaṃ vañcetu’’nti cintetvā, tāta, tava mātā bhikkhunī, tvaṃ mayā bhikkhunupassayā ānītoti. So tāvatakeneva samuppannasaṃvego hutvā, ‘‘tāta, pabbājetha ma’’nti āha. Rājā ‘‘sādhu, tātā’’ti taṃ mahantena sakkārena satthu santike pabbājesi. So laddhūpasampado kumārakassapattheroti paññāyi. So satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā vāyamitvā visesaṃ nibbattetuṃ asakkonto ‘‘puna kammaṭṭhānaṃ visesetvā gahessāmī’’ti satthu santikaṃ gantvā andhavane vihāsi.

Atha naṃ kassapabuddhakāle ekato samaṇadhammaṃ katvā anāgāmiphalaṃ patvā brahmaloke nibbattabhikkhu brahmalokato āgantvā pannarasa pañhe pucchitvā ‘‘ime pañhe ṭhapetvā satthāraṃ añño byākātuṃ samattho nāma natthi, gaccha, satthu santike imesaṃ atthaṃ uggaṇhā’’ti uyyojesi. So tathā katvā pañhavissajjanāvasāne arahattaṃ pāpuṇi. Tassa pana nikkhantadivasato paṭṭhāya dvādasa vassāni mātubhikkhuniyā akkhīhi assūni pavattiṃsu. Sā puttaviyogadukkhitā assutinteneva mukhena bhikkhāya caramānā antaravīthiyaṃ theraṃ disvāva, ‘‘putta, puttā’’ti viravantī taṃ gaṇhituṃ upadhāvamānā parivattitvā pati. Sā thanehi khīraṃ muñcantehi uṭṭhahitvā allacīvarā gantvā theraṃ gaṇhi. So cintesi – ‘‘sacāyaṃ mama santikā madhuravacanaṃ labhissati, vinassissati. Thaddhameva katvā imāya saddhiṃ sallapissāmī’’ti. Atha naṃ āha – ‘‘kiṃ karontī vicarasi, sinehamattampi chindituṃ na sakkosī’’ti. Sā ‘‘aho kakkhaḷā therassa kathā’’ti cintetvā ‘‘kiṃ vadesi, tātā’’ti vatvā punapi tena tatheva vuttā cintesi – ‘‘ahaṃ imassa kāraṇā dvādasa vassāni assūni sandhāretuṃ na sakkomi, ayaṃ panevaṃ thaddhahadayo, kiṃ me iminā’’ti puttasinehaṃ chinditvā taṃdivasameva arahattaṃ pāpuṇi.

Aparena samayena dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, devadattena evaṃ upanissayasampanno kumārakassapo ca therī ca nāsitā, satthā pana tesaṃ patiṭṭhā jāto, aho buddhā nāma lokānukampakā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva ahaṃ imesaṃ paccayo patiṭṭhā jāto, pubbepi nesaṃ ahaṃ patiṭṭhā ahosiṃyevā’’ti vatvā –

‘‘Nigrodhameva seveyya, na sākhamupasaṃvase;

Nigrodhasmiṃ mataṃ seyyo, yañce sākhasmi jīvita’’nti. (jā. 1.1.12; 1.10.81) –

Imaṃ nigrodhajātakaṃ vitthārena kathetvā ‘‘tadā sākhamigo devadatto ahosi, parisāpissa devadattaparisā, vārappattā migadhenu therī ahosi, putto kumārakassapo, gabbhinīmigiyā jīvitaṃ pariccajitvā gato nigrodhamigarājā pana ahamevā’’ti jātakaṃ samodhānetvā puttasinehaṃ chinditvā theriyā attanāva attano patiṭṭhānakatabhāvaṃ pakāsento, ‘‘bhikkhave, yasmā parassa attani ṭhitena saggaparāyaṇena vā maggaparāyaṇena vā bhavituṃ na sakkā, tasmā attāva attano nātho, paro kiṃ karissatī’’ti vatvā imaṃ gāthamāha –

160.

‘‘Attā hi attano nātho, ko hi nātho paro siyā;

Attanā hi sudantena, nāthaṃ labhati dullabha’’nti.

Tattha nāthoti patiṭṭhā. Idaṃ vuttaṃ hoti – yasmā attani ṭhitena attasampannena kusalaṃ katvā saggaṃ vā pāpuṇituṃ, maggaṃ vā bhāvetuṃ, phalaṃ vā sacchikātuṃ sakkā. Tasmā hi attāva attano patiṭṭhā hoti, paro ko nāma kassa patiṭṭhā siyā. Attanā eva hi sudantena nibbisevanena arahattaphalasaṅkhātaṃ dullabhaṃ nāthaṃ labhati. Arahattañhi sandhāya idha ‘‘nāthaṃ labhati dullabha’’nti vuttaṃ.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Kumārakassapamātutherīvatthu catutthaṃ.

5. Mahākālaupāsakavatthu

Attanā hi kataṃ pāpanti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ mahākālaṃ nāma sotāpannaupāsakaṃ ārabbha kathesi.

So kira māsassa aṭṭhadivasesu uposathiko hutvā vihāre sabbarattiṃ dhammakathaṃ suṇāti. Atha rattiṃ corā ekasmiṃ gehe sandhiṃ chinditvā bhaṇḍakaṃ gahetvā lohabhājanasaddena pabuddhehi sāmikehi anubaddhā gahitabhaṇḍaṃ chaḍḍetvā palāyiṃsu. Sāmikāpi te anubandhiṃsuyeva, te disā pakkhandiṃsu. Eko pana vihāramaggaṃ gahetvā mahākālassa rattiṃ dhammakathaṃ sutvā pātova pokkharaṇitīre mukhaṃ dhovantassa purato bhaṇḍikaṃ chaḍḍetvā palāyi. Core anubandhitvā āgatamanussā bhaṇḍikaṃ disvā ‘‘tvaṃ no gehasandhiṃ chinditvā bhaṇḍikaṃ haritvā dhammaṃ suṇanto viya vicarasī’’ti taṃ gahetvā pothetvā māretvā chaḍḍetvā agamiṃsu. Atha naṃ pātova pānīyaghaṭaṃ ādāya gatā daharasāmaṇerā disvā ‘‘vihāre dhammakathaṃ sutvā sayitaupāsako ayuttaṃ maraṇaṃ labhatī’’ti vatvā satthu ārocesuṃ. Satthā ‘‘āma, bhikkhave, imasmiṃ attabhāve kālena appatirūpaṃ maraṇaṃ laddhaṃ, pubbe katakammassa pana tena yuttameva laddha’’nti vatvā tehi yācito tassa pubbakammaṃ kathesi –

Atīte kira bārāṇasirañño vijite ekassa paccantagāmassa aṭavimukhe corā paharanti. Rājā aṭavimukhe ekaṃ rājabhaṭaṃ ṭhapesi, so bhatiṃ gahetvā manusse orato pāraṃ neti, pārato oraṃ āneti. Atheko manusso abhirūpaṃ attano bhariyaṃ cūḷayānakaṃ āropetvā taṃ ṭhānaṃ agamāsi. Rājabhaṭo taṃ itthiṃ disvāva sañjātasineho tena ‘‘aṭaviṃ no, sāmi, atikkāmehī’’ti vuttepi ‘‘idāni vikālo, pātova atikkāmessāmī’’ti āha. So sakālo, sāmi, idāneva no nehīti. Nivatta, bho, amhākaṃyeva gehe āhāro ca nivāso ca bhavissatīti. So neva nivattituṃ icchi. Itaro purisānaṃ saññaṃ datvā yānakaṃ nivattāpetvā anicchantasseva dvārakoṭṭhake nivāsaṃ datvā āhāraṃ paṭiyādāpesi. Tassa pana gehe ekaṃ maṇiratanaṃ atthi. So taṃ tassa yānakantare pakkhipāpetvā paccūsakāle corānaṃ paviṭṭhasaddaṃ kāresi. Athassa purisā ‘‘maṇiratanaṃ, sāmi, corehi haṭa’’nti ārocesuṃ. So gāmadvāresu ārakkhaṃ ṭhapetvā ‘‘antogāmato nikkhamante vicinathā’’ti āha. Itaropi pātova yānakaṃ yojetvā pāyāsi. Athassa yānakaṃ sodhentā attanā ṭhapitaṃ maṇiratanaṃ disvā santajjetvā ‘‘tvaṃ maṇiṃ gahetvā palāyasī’’ti pothetvā ‘‘gahito no, sāmi, coro’’ti gāmabhojakassa dassesuṃ. So ‘‘bhatakassa vata me gehe nivāsaṃ datvā bhattaṃ dinnaṃ, maṇiṃ gahetvā gato, gaṇhatha naṃ pāpapurisa’’nti pothāpetvā māretvā chaḍḍāpesi. Idaṃ tassa pubbakammaṃ. So tato cuto avīcimhi nibbattitvā tattha dīgharattaṃ paccitvā vipākāvasesena attabhāvasate tatheva pothito maraṇaṃ pāpuṇi.

Evaṃ satthā mahākālassa pubbakammaṃ dassetvā, ‘‘bhikkhave, evaṃ ime satte attanā katapāpakammameva catūsu apāyesu abhimatthatī’’ti vatvā imaṃ gāthamāha –

161.

‘‘Attanā hi kataṃ pāpaṃ, attajaṃ attasambhavaṃ;

Abhimatthati dummedhaṃ, vajiraṃvasmamayaṃ maṇi’’nti.

Tattha vajiraṃvasmamayaṃ maṇinti vajiraṃva asmamayaṃ maṇiṃ. Idaṃ vuttaṃ hoti – yathā pāsāṇamayaṃ pāsāṇasambhavaṃ vajiraṃ tameva asmamayaṃ maṇiṃ attano uṭṭhānaṭṭhānasaṅkhātaṃ pāsāṇamaṇiṃ khāditvā chiddaṃ chiddaṃ khaṇḍaṃ khaṇḍaṃ katvā aparibhogaṃ karoti, evameva attanā kataṃ attani jātaṃ attasambhavaṃ pāpaṃ dummedhaṃ nippaññaṃ puggalaṃ catūsu apāyesu abhimatthati kantati viddhaṃsetīti.

Desanāvasāne sampattabhikkhū sotāpattiphalādīni pāpuṇiṃsūti.

Mahākālaupāsakavatthu pañcamaṃ.

6. Devadattavatthu

Yassa accantadussīlyanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi.

Ekasmiñhi divase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, devadatto dussīlo pāpadhammo dussīlyakāraṇena vaḍḍhitāya taṇhāya ajātasattuṃ saṅgaṇhitvā mahantaṃ lābhasakkāraṃ nibbattetvā ajātasattuṃ pituvadhe samādapetvā tena saddhiṃ ekato hutvā nānappakārena tathāgatassa vadhāya parisakkatī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi devadatto nānappakārena mayhaṃ vadhāya parisakkatī’’ti vatvā kuruṅgamigajātakādīni (jā. 1.2.111-2) kathetvā, ‘‘bhikkhave, accantadussīlapuggalaṃ nāma dussīlyakāraṇā uppannā taṇhā māluvā viya sālaṃ pariyonandhitvā sambhañjamānā nirayādīsu pakkhipatī’’ti vatvā imaṃ gāthāmāha –

162.

‘‘Yassa accantadussīlyaṃ, māluvā sālamivotthataṃ;

Karoti so tathattānaṃ, yathā naṃ icchatī diso’’ti.

Tattha accantadussīlyanti ekantadussīlabhāvo. Gihī vā jātito paṭṭhāya dasa akusalakammapathe karonto, pabbajito vā upasampannadivasato paṭṭhāya garukāpattiṃ āpajjamāno accantadussīlo nāma. Idha pana yo dvīsu tīsu attabhāvesu dussīlo, etassa gatiyā āgataṃ dussīlabhāvaṃ sandhāyetaṃ vuttaṃ. Dussīlabhāvoti cettha dussīlassa cha dvārāni nissāya uppannā taṇhā veditabbā. Māluvā sālamivotthatanti yassa puggalassa taṃ taṇhāsaṅkhātaṃ dussīlyaṃ yathā nāma māluvā sālaṃ ottharantī deve vassante pattehi udakaṃ sampaṭicchitvā sambhañjanavasena sabbatthakameva pariyonandhati, evaṃ attabhāvaṃ otthataṃ pariyonandhitvā ṭhitaṃ. So māluvāya sambhañjitvā bhūmiyaṃ pātiyamāno rukkho viya tāya dussīlyasaṅkhātāya taṇhāya sambhañjitvā apāyesu pātiyamāno, yathā naṃ anatthakāmo diso icchati, tathā attānaṃ karoti nāmāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Devadattavatthu chaṭṭhaṃ.

7. Saṅghabhedaparisakkanavatthu

Sukarānīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto saṅghabhedaparisakkanaṃ ārabbha kathesi.

Ekadivasañhi devadatto saṅghabhedāya parisakkanto āyasmantaṃ ānandaṃ piṇḍāya carantaṃ disvā attano adhippāyaṃ ārocesi. Taṃ sutvā thero satthu santikaṃ gantvā bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. Addasā kho maṃ, bhante, devadatto rājagahe piṇḍāya carantaṃ. Disvā yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ etadavoca – ‘ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghena uposathaṃ karissāmi saṅghakammañcā’ti. Ajja bhagavā devadatto saṅghaṃ bhindissati, uposathañca karissati saṅghakammāni cā’’ti. Evaṃ vutte satthā –

‘‘Sukaraṃ sādhunā sādhu, sādhu pāpena dukkaraṃ;

Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkara’’nti. (udā. 48) –

Imaṃ udānaṃ udānetvā, ‘‘ānanda, attano ahitakammaṃ nāma sukaraṃ, hitakammameva dukkara’’nti vatvā imaṃ gāthamāha –

163.

‘‘Sukarāni asādhūni, attano ahitāni ca;

Yaṃ ve hitañca sādhuñca, taṃ ve paramadukkara’’nti.

Tassattho – yāni kammāni asādhūni sāvajjāni apāyasaṃvattanikattāyeva attano ahitāni ca honti, tāni sukarāni. Yaṃ pana sugatisaṃvattanikattā attano hitañca anavajjatthena sādhuñca sugatisaṃvattanikañceva nibbānasaṃvattanikañca kammaṃ, taṃ pācīnaninnāya gaṅgāya ubbattetvā pacchāmukhakaraṇaṃ viya atidukkaranti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Saṅghabhedaparisakkanavatthu sattamaṃ.

8. Kālattheravatthu

Yo sāsananti imaṃ dhammadesanaṃ satthā jetavane viharanto kālattheraṃ ārabbha kathesi.

Sāvatthiyaṃ kirekā itthī mātuṭṭhāne ṭhatvā taṃ theraṃ upaṭṭhahi. Tassā paṭivissakagehe manussā satthu santike dhammaṃ sutvā āgantvā ‘‘aho buddhā nāma acchariyā, aho dhammadesanā madhurā’’ti pasaṃsanti. Sā itthī tesaṃ kathaṃ sutvā, ‘‘bhante, ahampi satthu dhammadesanaṃ sotukāmā’’ti tassa ārocesi. So ‘‘tattha mā gamī’’ti taṃ nivāresi. Sā punadivase punadivasepīti yāvatatiyaṃ tena nivāriyamānāpi sotukāmāva ahosi. Kasmā so panetaṃ nivāresīti? Evaṃ kirassa ahosi – ‘‘satthu santike dhammaṃ sutvā mayi bhijjissatī’’ti. Sā ekadivasaṃ pātova bhuttapātarāsā uposathaṃ samādiyitvā, ‘‘amma, sādhukaṃ ayyaṃ pariviseyyāsī’’ti dhītaraṃ āṇāpetvā vihāraṃ agamāsi. Dhītāpissā taṃ bhikkhuṃ āgatakāle parivisitvā ‘‘kuhiṃ mahāupāsikā’’ti vuttā ‘‘dhammassavanāya vihāraṃ gatā’’ti āha. So taṃ sutvāva kucchiyaṃ uṭṭhitena ḍāhena santappamāno ‘‘idāni sā mayi bhinnā’’ti vegena gantvā satthu santike dhammaṃ suṇamānaṃ disvā satthāraṃ āha, ‘‘bhante, ayaṃ itthī dandhā sukhumaṃ dhammakathaṃ na jānāti, imissā khandhādipaṭisaṃyuttaṃ sukhumaṃ dhammakathaṃ akathetvā dānakathaṃ vā sīlakathaṃ vā kathetuṃ vaṭṭatī’’ti. Satthā tassajjhāsayaṃ viditvā ‘‘tvaṃ duppañño pāpikaṃ diṭṭhiṃ nissāya buddhānaṃ sāsanaṃ paṭikkosasi. Attaghātāyeva vāyamasī’’ti vatvā imaṃ gāthamāha –

164.

‘‘Yo sāsanaṃ arahataṃ, ariyānaṃ dhammajīvinaṃ;

Paṭikkosati dummedho, diṭṭhiṃ nissāya pāpikaṃ;

Phalāni kaṭṭhakasseva, attaghātāya phallatī’’ti.

Tassattho – yo dummedho puggalo attano sakkārahānibhayena pāpikaṃ diṭṭhiṃ nissāya ‘‘dhammaṃ vā sossāma, dānaṃ vā dassāmā’’ti vadante paṭikkosanto arahataṃ ariyānaṃ dhammajīvinaṃ buddhānaṃ sāsanaṃ paṭikkosati, tassa taṃ paṭikkosanaṃ sā ca pāpikā diṭṭhi veḷusaṅkhātassa kaṭṭhakassa phalāni viya hoti. Tasmā yathā kaṭṭhako phalāni gaṇhanto attaghātāya phallati, attano ghātatthameva phalati, evaṃ sopi attaghātāya phallatīti. Vuttampi cetaṃ –

‘‘Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;

Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā’’ti. (cūḷava. 335; a. ni. 4.68);

Desanāvasāne upāsikā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

Kālattheravatthu aṭṭhamaṃ.

9. Cūḷakālaupāsakavatthu

Attanā hi katanti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷakālaṃ upāsakaṃ ārabbha kathesi.

Ekadivasañhi mahākālavatthusmiṃ vuttanayeneva umaṅgacorā sāmikehi anubaddhā rattiṃ vihāre dhammakathaṃ sutvā pātova vihārā nikkhamitvā sāvatthiṃ āgacchantassa tassa upāsakassa purato bhaṇḍikaṃ chaḍḍetvā palāyiṃsu. Manussā taṃ disvā ‘‘ayaṃ rattiṃ corakammaṃ katvā dhammaṃ suṇanto viya carati, gaṇhatha na’’nti taṃ pothayiṃsu. Kumbhadāsiyo udakatitthaṃ gacchamānā taṃ disvā ‘‘apetha, sāmi, nāyaṃ evarūpaṃ karotī’’ti taṃ mocesuṃ. So vihāraṃ gantvā, ‘‘bhante, ahamhi manussehi nāsito, kumbhadāsiyo me nissāya jīvitaṃ laddha’’nti bhikkhūnaṃ ārocesi. Bhikkhū tathāgatassa tamatthaṃ ārocesuṃ. Satthā tesaṃ kathaṃ sutvā, ‘‘bhikkhave, cūḷakālaupāsako kumbhadāsiyo ceva nissāya, attano ca akaraṇabhāvena jīvitaṃ labhi. Ime hi nāma sattā attanā pāpakammaṃ katvā nirayādīsu attanāva kilissanti, kusalaṃ katvā pana sugatiñceva nibbānañca gacchantā attanāva visujjhantī’’ti vatvā imaṃ gāthamāha –

165.

‘‘Attanā hi kataṃ pāpaṃ, attanā saṃkilissati;

Attanā akataṃ pāpaṃ, attanāva visujjhati;

Suddhī asuddhi paccattaṃ, nāñño aññaṃ visodhaye’’ti.

Tassattho – yena attanā akusalakammaṃ kataṃ hoti, so catūsu apāyesu dukkhaṃ anubhavanto attanāva saṃkilissati. Yena pana attanā akataṃ pāpaṃ, so sugatiñceva nibbānañca gacchanto attanāva visujjhati. Kusalakammasaṅkhātā suddhi akusalakammasaṅkhātā ca asuddhi paccattaṃ kārakasattānaṃ attaniyeva vipaccati. Añño puggalo aññaṃ puggalaṃ na visodhaye neva visodheti, na kilesetīti vuttaṃ hoti.

Desanāvasāne cūḷakālo sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

Cūḷakālaupāsakavatthu navamaṃ.

10. Attadatthattheravatthu

Attadatthanti imaṃ dhammadesanaṃ satthā jetavane viharanto attadatthattheraṃ ārabbha kathesi.

Satthārā hi parinibbānakāle, ‘‘bhikkhave, ahaṃ ito catumāsaccayena parinibbāyissāmī’’ti vutte uppannasaṃvegā sattasatā puthujjanā bhikkhū satthu santikaṃ avijahitvā ‘‘kiṃ nu kho, āvuso, karissāmā’’ti sammantayamānā vicaranti. Attadatthatthero pana cintesi – ‘‘satthā kira catumāsaccayena parinibbāyissati, ahañcamhi avītarāgo, satthari dharamāneyeva arahattatthāya vāyamissāmī’’ti. So bhikkhūnaṃ santikaṃ na gacchati. Atha naṃ bhikkhū ‘‘kasmā, āvuso, tvaṃ neva amhākaṃ santikaṃ āgacchasi, na kiñci mantesī’’ti vatvā satthu santikaṃ netvā ‘‘ayaṃ, bhante, evaṃ nāma karotī’’ti ārocayiṃsu. So satthārāpi ‘‘kasmā evaṃ karosī’’ti vutte ‘‘tumhe kira, bhante, catumāsaccayena parinibbāyissatha, ahaṃ tumhesu dharantesuyeva arahattappattiyā vāyamissāmī’’ti. Satthā tassa sādhukāraṃ datvā, ‘‘bhikkhave, yassa mayi sineho atthi, tena attadatthena viya bhavituṃ vaṭṭati. Na hi gandhādīhi pūjentā maṃ pūjenti, dhammānudhammapaṭipattiyā pana maṃ pūjenti. Tasmā aññenapi attadatthasadiseneva bhavitabba’’nti vatvā imaṃ gāthamāha –

166.

‘‘Attadatthaṃ paratthena, bahunāpi na hāpaye;

Attadatthamabhiññāya, sadatthapasuto siyā’’ti.

Tassattho – gihibhūtā tāva kākaṇikamattampi attano atthaṃ sahassamattenāpi parassa atthena na hāpaye. Kākaṇikamattenāpi hissa attadatthova khādanīyaṃ vā bhojanīyaṃ vā nipphādeyya, na parattho. Idaṃ pana evaṃ akathetvā kammaṭṭhānasīsena kathitaṃ, tasmā ‘‘attadatthaṃ na hāpemī’’ti bhikkhunā nāma saṅghassa uppannaṃ cetiyapaṭisaṅkharaṇādikiccaṃ vā upajjhāyādivattaṃ vā na hāpetabbaṃ. Ābhisamācārikavattañhi pūrentoyeva ariyaphalādīni sacchikaroti, tasmā ayampi attadatthova. Yo pana accāraddhavipassako ‘‘ajja vā suve vā’’ti paṭivedhaṃ patthayamāno vicarati, tena upajjhāyavattādīnipi hāpetvā attano kiccameva kātabbaṃ. Evarūpañhi attadatthamabhiññāya ‘‘ayaṃ me attano attho’’ti sallakkhetvā, sadatthapasuto siyāti tasmiṃ sake atthe uyyuttapayutto bhaveyyāti.

Desanāvasāne so thero arahatte patiṭṭhahi, sampattabhikkhūnampi sātthikā dhammadesanā ahosīti.

Attadatthattheravatthu dasamaṃ.

Attavaggavaṇṇanā niṭṭhitā.

Dvādasamo vaggo.

13. Lokavaggo

1. Daharabhikkhuvatthu

Hīnaṃ dhammanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ daharabhikkhuṃ ārabbha kathesi.

Aññataro kira thero daharabhikkhunā saddhiṃ pātova visākhāya gehaṃ agamāsi. Visākhāya gehe pañcasatānaṃ bhikkhūnaṃ dhuvayāgu niccapaññattā hoti. Thero tattha yāguṃ pivitvā daharabhikkhuṃ nisīdāpetvā sayaṃ aññaṃ gehaṃ agamāsi. Tena ca samayena visākhāya puttassa dhītā ayyikāya ṭhāne ṭhatvā bhikkhūnaṃ veyyāvaccaṃ karoti. Sā tassa daharassa udakaṃ parissāventī cāṭiyaṃ attano mukhanimittaṃ disvā hasi, daharopi taṃ oloketvā hasi. Sā taṃ hasamānaṃ disvā ‘‘chinnasīso hasatī’’ti āha. Atha naṃ daharo ‘‘tvaṃ chinnasīsā, mātāpitaropi te chinnasīsā’’ti akkosi. Sā rodamānā mahānase ayyikāya santikaṃ gantvā ‘‘kiṃ idaṃ, ammā’’ti vutte tamatthaṃ ārocesi. Sā daharassa santikaṃ āgantvā, ‘‘bhante, mā kujjhi, na etaṃ chinnakesanakhassa chinnanivāsanapārupanassa majjhe chinnakapālaṃ ādāya bhikkhāya carantassa ayyassa agaruka’’nti āha. Daharo āma, upāsike, tvaṃ mama chinnakesādibhāvaṃ jānāsi, imissā maṃ ‘‘chinnasīso’’ti katvā akkosituṃ vaṭṭissatīti. Visākhā neva daharaṃ saññāpetuṃ asakkhi, napi dārikaṃ. Tasmiṃ khaṇe thero āgantvā ‘‘kimidaṃ upāsike’’ti pucchitvā tamatthaṃ sutvā daharaṃ ovadanto āha – ‘‘apehi, āvuso, nāyaṃ chinnakesanakhavatthassa majjhe chinnakapālaṃ ādāya bhikkhāya carantassa akkoso, tuṇhī hohī’’ti. Āma, bhante, kiṃ tumhe attano upaṭṭhāyikaṃ atajjetvā maṃ tajjetha, maṃ ‘‘chinnasīso’’ti akkosituṃ vaṭṭissatīti. Tasmiṃ khaṇe satthā āgantvā ‘‘kiṃ ida’’nti pucchi. Visākhā ādito paṭṭhāya taṃ pavattiṃ ārocesi. Satthā tassa daharassa sotāpattiphalūpanissayaṃ disvā ‘‘mayā imaṃ daharaṃ anuvattituṃ vaṭṭatī’’ti cintetvā visākhaṃ āha – ‘‘kiṃ pana visākhe tava dārikāya chinnakesādimattakeneva mama sāvake chinnasīse katvā akkosituṃ vaṭṭatī’’ti? Daharo tāvadeva uṭṭhāya añjaliṃ paggahetvā, ‘‘bhante, etaṃ pañhaṃ tumheva suṭṭhu jānātha, amhākaṃ upajjhāyo ca upāsikā ca suṭṭhu na jānantī’’ti āha. Satthā daharassa attano anukulabhāvaṃ ñatvā ‘‘kāmaguṇaṃ ārabbha hasanabhāvo nāma hīno dhammo, hīnañca nāma dhammaṃ sevituṃ pamādena saddhiṃ saṃvasituṃ na vaṭṭatī’’ti vatvā imaṃ gāthamāha –

167.

‘‘Hīnaṃ dhammaṃ na seveyya, pamādena na saṃvase;

Micchādiṭṭhiṃ na seveyya, na siyā lokavaḍḍhano’’ti.

Tattha hīnaṃ dhammanti pañcakāmaguṇaṃ dhammaṃ. So hi hīno dhammo na antamaso oṭṭhagoṇādīhipi paṭisevitabbo. Hīnesu ca nirayādīsu ṭhānesu nibbattāpetīti hīno nāma, taṃ na seveyya. Pamādenāti sativossaggalakkhaṇena pamādenāpi na saṃvase. Na seveyyāti micchādiṭṭhimpi na gaṇheyya. Lokavaḍḍhanoti yo hi evaṃ karoti, so lokavaḍḍhano nāma hoti. Tasmā evaṃ akaraṇena na siyā lokavaḍḍhanoti.

Desanāvasāne so daharo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Daharabhikkhuvatthu paṭhamaṃ.

2. Suddhodanavatthu

Uttiṭṭheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto pitaraṃ ārabbha kathesi.

Ekasmiñhi samaye satthā paṭhamagamanena kapilapuraṃ gantvā ñātīhi katapaccuggamano nigrodhārāmaṃ patvā ñātīnaṃ mānabhindanatthāya ākāse ratanacaṅkamaṃ māpetvā tattha caṅkamanto dhammaṃ desesi. Ñātī pasannacittā suddhodanamahārājānaṃ ādiṃ katvā vandiṃsu. Tasmiṃ ñātisamāgame pokkharavassaṃ vassi. Taṃ ārabbha mahājanena kathāya samuṭṭhāpitāya ‘‘na, bhikkhave, idāneva, pubbepi mayhaṃ ñātisamāgame pokkharavassaṃ vassiyevā’’ti vatvā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathesi. Dhammadesanaṃ sutvā pakkamantesu ñātīsu ekopi satthāraṃ na nimantesi. Rājāpi ‘‘mayhaṃ putto mama gehaṃ anāgantvā kahaṃ gamissatī’’ti animantetvāva agamāsi. Gantvā ca pana gehe vīsatiyā bhikkhusahassānaṃ yāguādīni paṭiyādāpetvā āsanāni paññāpesi. Punadivase satthā piṇḍāya pavisanto ‘‘kiṃ nu kho atītabuddhā pitu nagaraṃ patvā ujukameva ñātikulaṃ pavisiṃsu, udāhu paṭipāṭiyā piṇḍāya cariṃsū’’ti āvajjento ‘‘paṭipāṭiyā cariṃsū’’ti disvā paṭhamagehato paṭṭhāya piṇḍāya caranto pāyāsi. Rāhulamātā pāsādatale nisinnāva disvā taṃ pavattiṃ rañño ārocesi. Rājā sāṭakaṃ saṇṭhāpento vegena nikkhamitvā satthāraṃ vanditvā – ‘‘putta, kasmā maṃ nāsesi, ativiya te piṇḍāya carantena lajjā uppāditā, yuttaṃ nāma vo imasmiṃyeva nagare suvaṇṇasivikādīhi vicaritvā piṇḍāya carituṃ, kiṃ maṃ lajjāpesī’’ti? ‘‘Nāhaṃ taṃ, mahārāja, lajjāpemi, attano pana kulavaṃsaṃ anuvattāmī’’ti. ‘‘Kiṃ pana, tāta, piṇḍāya caritvā jīvanavaṃso mama vaṃso’’ti? ‘‘Neso, mahārāja, tava vaṃso, mama paneso vaṃso. Anekāni hi buddhasahassāni piṇḍāya caritvāva jīviṃsū’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

168.

‘‘Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

169.

‘‘Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti.

Tattha uttiṭṭheti uṭṭhahitvā paresaṃ gharadvāre ṭhatvā gahetabbapiṇḍe. Nappamajjeyyāti piṇḍacārikavattañhi hāpetvā paṇītabhojanāni pariyesanto uttiṭṭhe pamajjati nāma, sapadānaṃ piṇḍāya caranto pana na pamajjati nāma. Evaṃ karonto uttiṭṭhe nappamajjeyya. Dhammanti anesanaṃ pahāya sapadānaṃ caranto tameva bhikkhācariyadhammaṃ sucaritaṃ care. Sukhaṃ setīti desanāmattametaṃ, evaṃ panetaṃ bhikkhācariyadhammaṃ caranto dhammacārī idha loke catūhi iriyāpathehi sukhaṃ viharatīti attho. Na naṃ duccaritanti vesiyādibhede agocare caranto bhikkhācariyadhammaṃ duccaritaṃ carati nāma. Evaṃ acaritvā dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care. Sesaṃ vuttatthameva.

Desanāvasāne rājā sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Suddhodanavatthu dutiyaṃ.

3. Pañcasatavipassakabhikkhuvatthu

Yathā pubbuḷakanti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate vipassake bhikkhū ārabbha kathesi.

Te kira satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā ghaṭentā vāyamantā appavisesā ‘‘visesetvā kammaṭṭhānaṃ gahessāmā’’ti satthu santikaṃ āgacchantā antarāmagge marīcikammaṭṭhānaṃ bhāventāva āgamiṃsu. Tesaṃ vihāraṃ paviṭṭhakkhaṇeyeva devo vassi. Te tattha tattha pamukhesu ṭhatvā dhārāvegena uṭṭhahitvā bhijjante pubbaḷake disvā ‘‘ayampi attabhāvo uppajjitvā bhijjanatthena pubbuḷakasadisoyevā’’ti ārammaṇaṃ gaṇhiṃsu. Satthā gandhakuṭiyaṃ nisinnova te bhikkhū oloketvā tehi saddhiṃ kathento viya obhāsaṃ pharitvā imaṃ gāthamāha –

170.

‘‘Yathā pubbuḷakaṃ passe, yathā passe marīcikaṃ;

Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti.

Tattha marīcikanti mayūkhaṃ. Te hi dūratova gehasaṇṭhānādivasena upaṭṭhitāpi upagacchantānaṃ agayhūpagā rittakā tucchakāva. Tasmā yathā uppajjitvā bhijjanatthena pubbuḷakaṃ rittatucchādibhāveneva passeyya, evaṃ khandhādilokaṃ avekkhantaṃ maccurājā na passatīti attho.

Desanāvasāne te bhikkhū ṭhitaṭṭhāneyeva arahattaṃ pāpuṇiṃsūti.

Pañcasatavipassakabhikkhuvatthu tatiyaṃ.

4. Abhayarājakumāravatthu

Etha passathimaṃ lokanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto abhayarājakumāraṃ ārabbha kathesi.

Tassa kira paccantaṃ vūpasametvā āgatassa pitā bimbisāro tussitvā ekaṃ naccagītakusalaṃ nāṭakitthiṃ datvā sattāhaṃ rajjamadāsi. So sattāhaṃ gehā bahi anikkhantova rajjasiriṃ anubhavitvā aṭṭhame divase nadītitthaṃ gantvā nhatvā uyyānaṃ pavisitvā santatimahāmatto viya tassā itthiyā naccagītaṃ passanto nisīdi. Sāpi taṅkhaṇaññeva santatimahāmattassa nāṭakitthī viya satthakavātānaṃ vasena kālamakāsi. Kumāro tassā kālakiriyāya uppannasoko ‘‘na me imaṃ sokaṃ ṭhapetvā satthāraṃ añño nibbāpetuṃ sakkhissatī’’ti satthāraṃ upasaṅkamitvā, ‘‘bhante, sokaṃ me nibbāpethā’’ti āha. Satthā taṃ samassāsetvā ‘‘tayā hi, kumāra, imissā itthiyā evameva matakāle rodantena pavattitānaṃ assūnaṃ anamatagge saṃsāre pamāṇaṃ natthī’’ti vatvā tāya desanāya sokassa tanubhāvaṃ ñatvā, ‘‘kumāra, mā soci, bālajanānaṃ saṃsīdanaṭṭhānameta’’nti vatvā imaṃ gāthamāha –

171.

‘‘Etha passathimaṃ lokaṃ, cittaṃ rājarathūpamaṃ;

Yattha bālā visīdanti, natthi saṅgo vijānata’’nti.

Tattha te passathāti rājakumārameva sandhāyāha. Imaṃ lokanti imaṃ khandhalokādisaṅkhātaṃ attabhāvaṃ. Cittanti sattaratanādivicittaṃ rājarathaṃ viya vatthālaṅkārādicittitaṃ. Yattha bālāti yasmiṃ attabhāve bālā evaṃ visīdanti. Vijānatanti vijānantānaṃ paṇḍitānaṃ ettha rāgasaṅgādīsu ekopi saṅgo natthīti attho.

Desanāvasāne rājakumāro sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Abhayarājakumāravatthu catutthaṃ.

5. Sammajjanattheravatthu

Yo ca pubbeti imaṃ dhammadesanaṃ satthā jetavane viharanto sammajjanattheraṃ ārabbha kathesi.

So kira pāto vā sāyaṃ vāti velaṃ pamāṇaṃ akatvā abhikkhaṇaṃ sammajjantova vicarati. So ekadivasaṃ sammajjaniṃ gahetvā divāṭṭhāne nisinnassa revatattherassa santikaṃ gantvā ‘‘ayaṃ mahākusīto janassa saddhādeyyaṃ bhuñjitvā āgantvā nisīdati, kiṃ nāmetassa sammajjaniṃ gahetvā ekaṃ ṭhānaṃ sammajjituṃ na vaṭṭatī’’ti āha. Thero ‘‘ovādamassa dassāmī’’ti cintetvā ehāvusoti. Kiṃ, bhanteti? Gaccha nhatvā ehīti. So tathā akāsi. Atha naṃ thero ekamantaṃ nisīdāpetvā ovadanto āha – ‘‘āvuso, bhikkhunā nāma na sabbakālaṃ sammajjantena vicarituṃ vaṭṭati, pāto eva pana sammajjitvā piṇḍāya caritvā piṇḍapātapaṭikkantena āgantvā rattiṭṭhāne vā divāṭṭhāne vā nisinnena dvattiṃsākāraṃ sajjhāyitvā attabhāve khayavayaṃ paṭṭhapetvā sāyanhe uṭṭhāya sammajjituṃ vaṭṭati, niccakālaṃ asammajjitvā attanopi nāma okāso kātabbo’’ti. So therassa ovāde ṭhatvā na cirasseva arahattaṃ pāpuṇi. Taṃ taṃ ṭhānaṃ uklāpaṃ ahosi. Atha naṃ bhikkhū āhaṃsu – ‘‘āvuso sammajjanatthera, taṃ taṃ ṭhānaṃ uklāpaṃ kasmā na sammajjasī’’ti? ‘‘Bhante, mayā pamādakāle evaṃ kataṃ, idānāmhi appamatto’’ti. Bhikkhū ‘‘ayaṃ thero aññaṃ byākarotī’’ti satthu ārocesuṃ. Satthā ‘‘āma, bhikkhave, mama putto pubbe pamādakāle sammajjanto vicari, idāni pana maggaphalasukhena vītināmento na sammajjatī’’ti vatvā imaṃ gāthamāha –

172.

‘‘Yo ca pubbe pamajjitvā, pacchā so nappamajjati;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā’’ti.

Tassattho – yo puggalo pubbe vattapaṭivattakaraṇena vā sajjhāyādīhi vā pamajjitvā pacchā maggaphalasukhena vītināmento nappamajjati, so abbhādīhi mutto candova okāsalokaṃ maggañāṇena imaṃ khandhādilokaṃ obhāseti, ekālokaṃ karotīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sammajjanattheravatthu pañcamaṃ.

6. Aṅgulimālattheravatthu

Yassa pāpanti imaṃ dhammadesanaṃ satthā jetavane viharanto aṅgulimālattheraṃ ārabbha kathesi. Vatthu aṅgulimālasuttantavaseneva (ma. ni. 2.347 ādayo) veditabbaṃ.

Thero pana satthu santike pabbajitvā arahattaṃ pāpuṇi. Atha kho āyasmā aṅgulimālo rahogato paṭisallīno vimuttisukhapaṭisaṃvedī. Tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yo ca pubbe pamajjitvā, pacchā so nappamajjati;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā’’ti. –

Ādinā nayena udānaṃ udānetvā anupādisesāya nibbānadhātuyā parinibbuto. Bhikkhū ‘‘kahaṃ nu kho, āvuso, thero uppanno’’ti dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ? Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘bhante, aṅgulimālattherassa nibbattaṭṭhānakathāyā’’ti vutte ‘‘parinibbuto ca, bhikkhave, mama putto’’ti. ‘‘Bhante, ettake manusse māretvā parinibbuto’’ti? ‘‘Āma, bhikkhave, so pubbe ekaṃ kalyāṇamittaṃ alabhitvā ettakaṃ pāpamakāsi, pacchā pana kalyāṇamittapaccayaṃ labhitvā appamatto ahosi. Tenassa taṃ pāpakammaṃ kusalena pihita’’nti vatvā imaṃ gāthamāha –

173.

‘‘Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā’’ti.

Tattha kusalenāti arahattamaggaṃ sandhāya vuttaṃ. Sesaṃ uttānatthamevāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aṅgulimālattheravatthu chaṭṭhaṃ.

7. Pesakāradhītāvatthu

Andhabhūtoti imaṃ dhammadesanaṃ satthā aggāḷave cetiye viharanto ekaṃ pesakāradhītaraṃ ārabbha kathesi.

Ekadivasañhi āḷavivāsino satthari āḷaviṃ sampatte nimantetvā dānaṃ adaṃsu. Satthā bhattakiccāvasāne anumodanaṃ karonto ‘‘addhuvaṃ me jīvitaṃ, dhuvaṃ me maraṇaṃ, avassaṃ mayā maritabbameva, maraṇapariyosānaṃ me jīvitaṃ, jīvitameva aniyataṃ, maraṇaṃ niyatanti evaṃ maraṇassatiṃ bhāvetha. Yesañhi maraṇassati abhāvitā, te pacchime kāle āsīvisaṃ disvā bhītaadaṇḍapuriso viya santāsappattā bheravaravaṃ ravantā kālaṃ karonti. Yesaṃ pana maraṇassati bhāvitā, te dūratova āsīvisaṃ disvā daṇḍakena gahetvā chaḍḍetvā ṭhitapuriso viya pacchime kāle na santasanti, tasmā maraṇassati bhāvetabbā’’ti āha. Taṃ dhammadesanaṃ sutvā avasesajanā sakiccappasutāva ahesuṃ. Ekā pana soḷasavassuddesikā pesakāradhītā ‘‘aho buddhānaṃ kathā nāma acchariyā, mayā pana maraṇassatiṃ bhāvetuṃ vaṭṭatī’’ti rattindivaṃ maraṇassatimeva bhāvesi. Satthāpi tato nikkhamitvā jetavanaṃ agamāsi. Sāpi kumārikā tīṇi vassāni maraṇassatiṃ bhāvesiyeva.

Athekadivasaṃ satthā paccūsasamaye lokaṃ olokento taṃ kumārikaṃ attano ñāṇajālassa antopaviṭṭhaṃ disvā ‘‘kiṃ nu kho bhavissatī’’ti upadhārento ‘‘imāya kumārikāya mama dhammadesanāya sutadivasato paṭṭhāya tīṇi vassāni maraṇassati bhāvitā, idānāhaṃ tattha gantvā imaṃ kumārikaṃ cattāro pañhe pucchitvā tāya vissajjentiyā catūsu ṭhānesu sādhukāraṃ datvā imaṃ gāthaṃ bhāsissāmi. Sā gāthāvasāne sotāpattiphale patiṭṭhahissati, taṃ nissāya mahājanassāpi sātthikā dhammadesanā bhavissatī’’ti ñatvā pañcasatabhikkhuparivāro jetavanā nikkhamitvā anupubbena aggāḷavavihāraṃ agamāsi. Āḷavivāsino ‘‘satthā āgato’’ti sutvā taṃ vihāraṃ gantvā nimantayiṃsu. Tadā sāpi kumārikā satthu āgamanaṃ sutvā ‘‘āgato kira mayhaṃ pitā, sāmi, ācariyo puṇṇacandamukho mahāgotamabuddho’’ti tuṭṭhamānasā ‘‘ito me tiṇṇaṃ saṃvaccharānaṃ matthake suvaṇṇavaṇṇo satthā diṭṭhapubbo, idānissa suvaṇṇavaṇṇaṃ sarīraṃ daṭṭhuṃ madhurojañca varadhammaṃ sotuṃ labhissāmī’’ti cintesi. Pitā panassā sālaṃ gacchanto āha – ‘‘amma, parasantako me sāṭako āropito, tassa vidatthimattaṃ aniṭṭhitaṃ, taṃ ajja niṭṭhāpessāmi, sīghaṃ me tasaraṃ vaṭṭetvā āhareyyāsī’’ti. Sā cintesi – ‘‘ahaṃ satthu dhammaṃ sotukāmā, pitā ca maṃ evaṃ āha. Kiṃ nu kho satthu dhammaṃ suṇāmi, udāhu pitu tasaraṃ vaṭṭetvā harāmī’’ti? Athassā etadahosi ‘‘pitā maṃ tasare anāhariyamāne potheyyapi pahareyyapi, tasmā tasaraṃ vaṭṭetvā tassa datvā pacchā dhammaṃ sossāmī’’ti pīṭhake nisīditvā tasaraṃ vaṭṭesi.

Āḷavivāsinopi satthāraṃ parivisitvā pattaṃ gahetvā anumodanatthāya aṭṭhaṃsu. Satthā ‘‘yamahaṃ kuladhītaraṃ nissāya tiṃsayojanamaggaṃ āgato, sā ajjāpi okāsaṃ na labhati. Tāya okāse laddhe anumodanaṃ karissāmī’’ti tuṇhībhūto ahosi. Evaṃ tuṇhībhūtampi satthāraṃ sadevake loke koci kiñci vattuṃ na visahati. Sāpi kho kumārikā tasaraṃ vaṭṭetvā pacchiyaṃ ṭhapetvā pitu santikaṃ gacchamānā parisapariyante ṭhatvā satthāraṃ olokayamānāva aṭṭhāsi. Satthāpi gīvaṃ ukkhipitvā taṃ olokesi. Sā olokitākāreneva aññāsi – ‘‘satthā evarūpāya parisāya majjhe nisīditvāva maṃ olokento mamāgamanaṃ paccāsīsati, attano santikaṃ āgamanameva paccāsīsatī’’ti. Sā tasarapacchiṃ ṭhapetvā satthu santikaṃ agamāsi. Kasmā pana naṃ satthā olokesīti? Evaṃ kirassa ahosi ‘‘esā ettova gacchamānā puthujjanakālakiriyaṃ katvā aniyatagatikā bhavissati, mama santikaṃ āgantvā gacchamānā sotāpattiphalaṃ patvā niyatagatikā hutvā tusitavimāne nibbattissatī’’ti. Tassā kira taṃ divasaṃ maraṇato mutti nāma natthi. Sā olokitasaññāṇeneva satthāraṃ upasaṅkamitvā chabbaṇṇaraṃsīnaṃ antaraṃ pavisitvā vanditvā ekamantaṃ aṭṭhāsi. Tathārūpāya parisāya majjhe nisīditvā tuṇhībhūtaṃ satthāraṃ vanditvā ṭhitakkhaṇeyeva taṃ āha – ‘‘kumārike, kuto āgacchasī’’ti? ‘‘Na jānāmi, bhante’’ti. ‘‘Kattha gamissasī’’ti? ‘‘Na jānāmi, bhante’’ti. ‘‘Na jānāsī’’ti? ‘‘Jānāmi, bhante’’ti. ‘‘Jānāsī’’ti? ‘‘Na jānāmi, bhante’’ti. Iti naṃ satthā cattāro pañhe pucchi. Mahājano ujjhāyi – ‘‘ambho, passatha, ayaṃ pesakāradhītā sammāsambuddhena saddhiṃ icchiticchitaṃ kathesi, nanu nāma imāya ‘kuto āgacchasī’ti vutte ‘pesakāragehato’ti vattabbaṃ. ‘Kahaṃ gacchasī’ti vutte ‘pesakārasāla’nti vattabbaṃ siyā’’ti.

Satthā mahājanaṃ nissaddaṃ katvā, ‘‘kumārike, tvaṃ kuto āgacchasī’’ti vutte ‘‘kasmā na jānāmīti vadesī’’ti pucchi. Bhante, tumhe mama pesakāragehato āgatabhāvaṃ jānātha, ‘‘kuto āgatāsī’’ti pucchantā pana ‘‘kuto āgantvā idha nibbattāsī’’ti pucchatha. Ahaṃ pana na jānāmi ‘‘kuto ca āgantvā idha nibbattāmhī’’ti. Athassā satthā ‘‘sādhu sādhu, kumārike, mayā pucchitapañhova tayā vissajjito’’ti paṭhamaṃ sādhukāraṃ datvā uttarimpi pucchi – ‘‘kattha gamissasīti puna puṭṭhā kasmā ‘na jānāmī’ti vadesī’’ti? Bhante, tumhe maṃ tasarapacchiṃ gahetvā pesakārasālaṃ gacchantiṃ jānātha, ‘‘ito gantvā kattha nibbattissasī’’ti pucchatha. Ahañca ito cutā na jānāmi ‘‘kattha gantvā nibbattissāmī’’ti. Athassā satthā ‘‘mayā pucchitapañhoyeva tayā vissajjito’’ti dutiyaṃ sādhukāraṃ datvā uttarimpi pucchi – ‘‘atha kasmā ‘na jānāsī’ti puṭṭhā ‘jānāmī’ti vadesī’’ti? ‘‘Maraṇabhāvaṃ jānāmi, bhante, tasmā evaṃ vademī’’ti. Athassā satthā ‘‘mayā pucchitapañhoyeva tayā vissajjito’’ti tatiyaṃ sādhukāraṃ datvā uttarimpi pucchi – ‘‘atha kasmā ‘jānāsī’ti puṭṭhā ‘na jānāmī’ti vadesī’’ti. Mama maraṇabhāvameva ahaṃ jānāmi, bhante, ‘‘rattindivapubbaṇhādīsu pana asukakāle nāma marissāmī’’ti na jānāmi, tasmā evaṃ vademīti. Athassā satthā ‘‘mayā pucchitapañhoyeva tayā vissajjito’’ti catutthaṃ sādhukāraṃ datvā parisaṃ āmantetvā ‘‘ettakaṃ nāma tumhe imāya kathitaṃ na jānātha, kevalaṃ ujjhāyatheva. Yesañhi paññācakkhu natthi, te andhā eva. Yesaṃ paññācakkhu atthi, te eva cakkhumanto’’ti vatvā imaṃ gāthamāha –

174.

‘‘Andhabhūto ayaṃ loko, tanukettha vipassati;

Sakuṇo jālamuttova, appo saggāya gacchatī’’ti.

Tattha andhabhūto ayaṃ lokoti ayaṃ lokiyamahājano paññācakkhuno abhāvena andhabhūto. Tanuketthāti tanuko ettha, na bahu jano aniccādivasena vipassati. Jālamuttovāti yathā chekena sākuṇikena jālena ottharitvā gayhamānesu vaṭṭakesu kocideva jālato muccati. Sesā antojālameva pavisanti. Tathā maraṇajālena otthaṭesu sattesu bahū apāyagāmino honti, appo kocideva satto saggāya gacchati, sugatiṃ vā nibbānaṃ vā pāpuṇātīti attho.

Desanāvasāne kumārikā sotāpattiphale patiṭṭhahi, mahājanassāpi sātthikā dhammadesanā ahosīti.

Sāpi tasarapacchiṃ gahetvā pitu santikaṃ agamāsi, sopi nisinnakova niddāyi. Tassā asallakkhetvāva tasarapacchiṃ upanāmentiyā tasarapacchi vemakoṭiyaṃ paṭihaññitvā saddaṃ kurumānā pati. So pabujjhitvā gahitanimitteneva vemakoṭiṃ ākaḍḍhi. Vemakoṭi gantvā taṃ kumārikaṃ ure pahari, sā tattheva kālaṃ katvā tusitabhavane nibbatti. Athassā pitā taṃ olokento sakalasarīrena lohitamakkhitena patitvā mataṃ addasa. Athassa mahāsoko uppajji. So ‘‘na mama sokaṃ añño nibbāpetuṃ sakkhissatī’’ti rodanto satthu santikaṃ gantvā tamatthaṃ ārocetvā, ‘‘bhante, sokaṃ me nibbāpethā’’ti āha. Satthā taṃ samassāsetvā ‘‘mā soci, upāsaka. Anamataggasmiñhi saṃsāre tava evameva dhītu maraṇakāle paggharitaassu catunnaṃ mahāsamuddānaṃ udakato atirekatara’’nti vatvā anamataggakathaṃ kathesi. So tanubhūtasoko satthāraṃ pabbajjaṃ yācitvā laddhūpasampado na cirasseva arahattaṃ pāpuṇīti.

Pesakāradhītāvatthu sattamaṃ.

8. Tiṃsabhikkhuvatthu

Haṃsādiccapatheti imaṃ dhammadesanaṃ satthā jetavane viharanto tiṃsa bhikkhū ārabbha kathesi.

Ekasmiñhi divase tiṃsamattā disāvāsikā bhikkhū satthāraṃ upasaṅkamiṃsu. Ānandatthero satthu vattakaraṇavelāya āgantvā te bhikkhū disvā ‘‘satthārā imehi saddhiṃ paṭisanthāre kate vattaṃ karissāmī’’ti dvārakoṭṭhake aṭṭhāsi. Satthāpi tehi saddhiṃ paṭisanthāraṃ katvā tesaṃ sāraṇīyadhammaṃ kathesi. Taṃ sutvā te sabbepi arahattaṃ patvā uppatitvā ākāsena agamiṃsu. Ānandatthero tesu cirāyantesu satthāraṃ upasaṅkamitvā, ‘‘bhante, idāneva tiṃsamattā bhikkhū āgatā, te kuhi’’nti pucchi. ‘‘Gatā, ānandā’’ti. ‘‘Katarena maggena, bhante’’ti? ‘‘Ākāsenānandā’’ti. ‘‘Kiṃ pana te, bhante, khīṇāsavā’’ti? ‘‘Āmānanda, mama santike dhammaṃ sutvā arahattaṃ pattā’’ti. Tasmiṃ pana khaṇe ākāsena haṃsā āgamiṃsu. Satthā ‘‘yassa kho panānanda, cattāro iddhipādā subhāvitā, so haṃsā viya ākāsena gacchatī’’ti vatvā imaṃ gāthamāha –

175.

‘‘Haṃsādiccapathe yanti, ākāse yanti iddhiyā;

Nīyanti dhīrā lokamhā, jetvā māraṃ savāhini’’nti.

Tassattho – ime haṃsā ādiccapathe ākāse gacchanti. Yesaṃ iddhipādā subhāvitā, tepi ākāse yanti iddhiyā. Dhīrā paṇḍitā savāhiniṃ māraṃ jetvā imamhā vaṭṭalokā nīyanti, nibbānaṃ pāpuṇantīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Tiṃsabhikkhuvatthu aṭṭhamaṃ.

9. Ciñcamāṇavikāvatthu

Ekaṃ dhammanti dhammadesanaṃ satthā jetavane viharanto ciñcamāṇavikaṃ ārabbha kathesi.

Paṭhamabodhiyañhi dasabalassa puthubhūtesu sāvakesu appamāṇesu devamanussesu ariyabhūmiṃ okkantesu patthaṭe guṇasamudaye mahālābhasakkāro udapādi. Titthiyā sūriyuggamane khajjopanakasadisā ahesuṃ hatalābhasakkārā. Te antaravīthiyaṃ ṭhatvā ‘‘kiṃ samaṇo gotamova buddho, mayampi buddhā, kiṃ tasseva dinnaṃ mahapphalaṃ, amhākampi dinnaṃ mahapphalameva, amhākampi detha sakkarothā’’ti evaṃ manusse viññāpentāpi lābhasakkāraṃ alabhitvā raho sannipatitvā ‘‘kena nu kho upāyena samaṇassa gotamassa manussānaṃ antare avaṇṇaṃ uppādetvā lābhasakkāraṃ nāseyyāmā’’ti cintayiṃsu.

Tadā sāvatthiyaṃ ciñcamāṇavikā nāmekā paribbājikā uttamarūpadharā sobhaggappattā devaccharā viya. Assā sarīrato rasmiyo niccharanti. Atheko kharamantī evamāha – ‘‘ciñcamāṇavikaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsessāmā’’ti. Te ‘‘attheko upāyo’’ti sampaṭicchiṃsu. Atha sā titthiyārāmaṃ gantvā vanditvā aṭṭhāsi, titthiyā tāya saddhiṃ na kathesuṃ. Sā ‘‘ko nu kho me doso’’ti yāvatatiyaṃ ‘‘vandāmi, ayyā’’ti vatvā, ‘‘ayyā, ko nu kho me doso, kiṃ mayā saddhiṃ na kathethā’’ti āha. ‘‘Bhagini, samaṇaṃ gotamaṃ amhe viheṭhayantaṃ hatalābhasakkāre katvā vicarantaṃ na jānāsī’’ti? ‘‘Na jānāmi, ayyā, kiṃ panettha mayā kattabba’’nti. ‘‘Sace tvaṃ, bhagini, amhākaṃ sukhamicchasi, attānaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsehī’’ti.

Sā ‘‘sādhu, ayyā, mayhaṃveso bhāro, mā cintayitthā’’ti vatvā pakkamitvā itthimāyāsu kusalatāya tato paṭṭhāya sāvatthivāsīnaṃ dhammakathaṃ sutvā jetavanā nikkhamanasamaye indagopakavaṇṇaṃ paṭaṃ pārupitvā gandhamālādihatthā jetavanābhimukhī gacchati. ‘‘Imāya velāya kuhiṃ gacchasī’’ti vutte, ‘‘kiṃ tumhākaṃ mama gamanaṭṭhānenā’’ti vatvā jetavanasamīpe titthiyārāme vasitvā pātova ‘‘aggavandanaṃ vandissāmā’’ti nagarā nikkhamante upāsakajane jetavanassa antovuṭṭhā viya hutvā nagaraṃ pavisati. ‘‘Kuhiṃ vuṭṭhāsī’’ti vutte, ‘‘kiṃ tumhākaṃ mama vuṭṭhaṭṭhānenā’’ti vatvā māsaddhamāsaccayena pucchiyamānā jetavane samaṇena gotamena saddhiṃ ekagandhakuṭiyā vuṭṭhāmhīti. Puthujjanānaṃ ‘‘saccaṃ nu kho etaṃ, no’’ti kaṅkhaṃ uppādetvā temāsacatumāsaccayena pilotikāhi udaraṃ veṭhetvā gabbhinivaṇṇaṃ dassetvā upari rattapaṭaṃ pārupitvā ‘‘samaṇaṃ gotamaṃ paṭicca gabbho uppanno’’ti andhabāle saddahāpetvā aṭṭhanavamāsaccayena udare dārumaṇḍalikaṃ bandhitvā upari paṭaṃ pārupitvā hatthapādapiṭṭhiyo gohanukena koṭṭāpetvā ussade dassetvā kilantindriyā hutvā sāyanhasamaye tathāgate alaṅkatadhammāsane nisīditvā dhammaṃ desente dhammasabhaṃ gantvā tathāgatassa purato ṭhatvā, ‘‘mahāsamaṇa, mahājanassa tāva dhammaṃ desesi, madhuro te saddo, samphusitaṃ dantāvaraṇaṃ. Ahaṃ pana taṃ paṭicca gabbhaṃ labhitvā paripuṇṇagabbhā jātā, neva me sūtigharaṃ jānāsi, sappitelādīni sayaṃ akaronto upaṭṭhākānampi aññataraṃ kosalarājānaṃ vā anāthapiṇḍikaṃ vā visākhaṃ upāsikaṃ vā ‘imissā ciñcamāṇavikāya kattabbayuttakaṃ karohī’ti na vadesi, abhiramituṃyeva jānāsi, gabbhaparihāraṃ na jānāsī’’ti gūthapiṇḍaṃ gahetvā candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjhe tathāgataṃ akkosi. Tathāgato dhammakathaṃ ṭhapetvā sīho viya abhinadanto, ‘‘bhagini, tayā kathitassa tathabhāvaṃ vā vitathabhāvaṃ vā ahameva ca tvañca jānāmā’’ti āha. ‘‘Āma, mahāsamaṇa, tayā ca mayā ca ñātabhāvenetaṃ jāta’’nti.

Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjamāno ‘‘ciñcamāṇavikā tathāgataṃ abhūtena akkosatī’’ti ñatvā ‘‘idaṃ vatthuṃ sodhessāmī’’ti catūhi devaputtehi saddhiṃ āgami. Devaputtā mūsikapotakā hutvā dārumaṇḍalikassa bandhanarajjuke ekappahāreneva chindiṃsu, pārutapaṭaṃ vāto ukkhipi, dārumaṇḍalikaṃ patamānaṃ tassā pādapiṭṭhiyaṃ pati, ubho aggapādā chijjiṃsu. Manussā ‘‘dhī kāḷakaṇṇi, sammāsambuddhaṃ akkosī’’ti sīse kheḷaṃ pātetvā leḍḍudaṇḍādihattā jetavanā nīhariṃsu. Athassā tathāgatassa cakkhupathaṃ atikkantakāle mahāpathavī bhijjitvā vivaramadāsi, avīcito aggijālā uṭṭhahi. Sā kuladattiyaṃ kambalaṃ pārupamānā viya gantvā avīcimhi nibbatti. Aññatitthiyānaṃ lābhasakkāro parihāyi, dasabalassa bhiyyosomattāya vaḍḍhi. Punadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, ciñcamāṇavikā evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena akkositvā mahāvināsaṃ pattā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi esā maṃ abhūtena akkositvā vināsaṃ pattāyevā’’ti vatvā –

‘‘Nādaṭṭhā parato dosaṃ, aṇuṃ thūlāni sabbaso;

Issaro paṇaye daṇḍaṃ, sāmaṃ appaṭivekkhiyā’’ti. –

Imaṃ dvādasanipāte mahāpadumajātakaṃ (jā. 1.12.106) vitthāretvā kathesi –

Tadā kiresā mahāpadumakumārassa bodhisattassa mātu sapattī rañño aggamahesī hutvā mahāsattaṃ asaddhammena nimantetvā tassa manaṃ alabhitvā attanāva attani vippakāraṃ katvā gilānālayaṃ dassetvā ‘‘tava putto maṃ anicchantiṃ imaṃ vippakāraṃ pāpesī’’ti rañño ārocesi. Rājā kuddho mahāsattaṃ corapapāte khipi. Atha naṃ pabbatakucchiyaṃ adhivatthā devatā paṭiggahetvā nāgarājassa phaṇagabbhe patiṭṭhapesi. Nāgarājā taṃ nāgabhavanaṃ netvā upaḍḍharajjena sammānesi. So tattha saṃvaccharaṃ vasitvā pabbajitukāmo himavantappadesaṃ patvā pabbajitvā jhānābhiññāyo nibbattesi. Atha naṃ eko vanacarako disvā rañño ārocesi. Rājā tassa santikaṃ gantvā katapaṭisanthāro sabbaṃ taṃ pavattiṃ ñatvā mahāsattaṃ rajjena nimantetvā tena ‘‘mayhaṃ rajjena kiccaṃ natthi, tvaṃ pana dasa rājadhamme akopetvā agatigamanaṃ pahāya dhammena rajjaṃ kārehī’’ti ovadito uṭṭhāyāsanā roditvā nagaraṃ gacchanto antarāmagge amacce pucchi – ‘‘ahaṃ kaṃ nissāya evaṃ ācārasampannena puttena viyogaṃ patto’’ti? ‘‘Aggamahesiṃ nissāya, devā’’ti. Rājā taṃ uddhaṃpādaṃ gahetvā corapapāte khipāpetvā nagaraṃ pavisitvā dhammena rajjaṃ kāresi. Tadā mahāpadumakumāro satthā ahosi, mātu sapattī ciñcamāṇavikāti.

Satthā imamatthaṃ pakāsetvā, ‘‘bhikkhave, ekaṃ dhammañhi saccavacanaṃ pahāya musāvāde patiṭṭhitānaṃ vissaṭṭhaparalokānaṃ akattabbapāpakammaṃ nāma natthī’’ti vatvā imaṃ gāthamāha –

176.

‘‘Ekaṃ dhammaṃ atītassa, musāvādissa jantuno;

Vitiṇṇaparalokassa, natthi pāpaṃ akāriya’’nti.

Tattha ekaṃ dhammanti saccaṃ. Musāvādissāti yassa dasasu vacanesu ekampi saccaṃ natthi, evarūpassa musāvādino. Vitiṇṇaparalokassāti vissaṭṭhaparalokassa. Evarūpo hi manussasampattiṃ devasampattiṃ avasāne nibbānasampattinti imā tissopi sampattiyo na passati. Natthi pāpanti tassa evarūpassa idaṃ nāma pāpaṃ akattabbanti natthi.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Ciñcamāṇavikāvatthu navamaṃ.

10. Asadisadānavatthu

Na ve kadariyāti imaṃ dhammadesanaṃ satthā jetavane viharanto asadisadānaṃ ārabbha kathesi.

Ekasmiñhi samaye satthā cārikaṃ caritvā pañcasatabhikkhuparivāro jetavanaṃ pāvisi. Rājā vihāraṃ gantvā satthāraṃ nimantetvā punadivase āgantukadānaṃ sajjetvā ‘‘dānaṃ me passantū’’ti nāgare pakkosi. Nāgarā āgantvā rañño dānaṃ disvā punadivase satthāraṃ nimantetvā dānaṃ sajjetvā ‘‘amhākampi dānaṃ, devo, passatū’’ti rañño pahiṇiṃsu. Rājā tesaṃ dānaṃ disvā ‘‘imehi mama dānato uttaritaraṃ kataṃ, puna dānaṃ karissāmī’’ti punadivasepi dānaṃ sajjesi. Nāgarāpi taṃ disvā punadivase sajjayiṃsu. Evaṃ neva rājā nāgare parājetuṃ sakkoti, na nāgarā rājānaṃ. Atha chaṭṭhe vāre nāgarā sataguṇaṃ sahassaguṇaṃ vaḍḍhetvā yathā na sakkā hoti ‘‘idaṃ nāma imesaṃ dāne natthī’’ti vattuṃ, evaṃ dānaṃ sajjayiṃsu. Rājā taṃ disvā ‘‘sacāhaṃ imesaṃ dānato uttaritaraṃ kātuṃ na sakkhissāmi, kiṃ me jīvitenā’’ti upāyaṃ cintento nipajji. Atha naṃ mallikā devī upasaṅkamitvā, ‘‘kasmā, mahārāja, evaṃ nipannosi, kena te indriyāni kilantāni viyā’’ti pucchi. Rājā āha – ‘‘na dāni tvaṃ, devi, jānāsī’’ti. ‘‘Na jānāmi, devā’’ti. So tassā tamatthaṃ ārocesi.

Atha naṃ mallikā āha – ‘‘deva, mā cintayi, kahaṃ tayā pathavissaro rājā nāgarehi parājiyamāno diṭṭhapubbo vā sutapubbo vā, ahaṃ te dānaṃ saṃvidahissāmī’’ti. Itissa asadisadānaṃ saṃvidahitukāmatāya evaṃ vatvā, mahārāja, sālakalyāṇipadarehi pañcannaṃ bhikkhusatānaṃ anto āvaṭṭe nisīdanamaṇḍapaṃ kārehi, sesā bahiāvaṭṭe nisīdissanti. Pañca setacchattasatāni kārehi, tāni gahetvā pañcasatā hatthī pañcannaṃ bhikkhusatānaṃ matthake dhārayamānā ṭhassanti. Aṭṭha vā dasa vā rattasuvaṇṇanāvāyo kārehi, tā maṇḍapamajjhe bhavissanti. Dvinnaṃ dvinnaṃ bhikkhūnaṃ antare ekekā khattiyadhītā nisīditvā gandhe pisissati, ekekā khattiyadhītā bījanaṃ ādāya dve dve bhikkhū bījamānā ṭhassati, sesā khattiyadhītaro pise pise gandhe haritvā suvaṇṇanāvāsu pakkhipissanti, tāsu ekaccā khattiyadhītaro nīluppalakalāpe gahetvā suvaṇṇanāvāsu pakkhittagandhe āloḷetvā vāsaṃ gāhāpessanti. Nāgarānañhineva khattiyadhītaro atthi, na setacchattāni, na hatthino ca. Imehi kāraṇehi nāgarā parājissanti, evaṃ karohi, mahārājāti. Rājā ‘‘sādhu, devi, kalyāṇaṃ te kathita’’nti tāya kathitaniyāmena sabbaṃ kāresi. Ekassa pana bhikkhuno eko hatthi nappahosi. Atha rājā mallikaṃ āha – ‘‘bhadde, ekassa bhikkhuno eko hatthi nappahoti, kiṃ karissāmā’’ti. ‘‘Kiṃ, deva, pañca hatthisatāni natthī’’ti? ‘‘Atthi, devi, avasesā duṭṭhahatthino, te bhikkhū disvāva verambhavātā viya caṇḍā hontī’’ti. ‘‘Deva, ahaṃ ekassa duṭṭhahatthipotakassa chattaṃ gahetvā tiṭṭhanaṭṭhānaṃ jānāmī’’ti. ‘‘Kattha naṃ ṭhapessāmā’’ti? ‘‘Ayyassa aṅgulimālassa santike’’ti. Rājā tathā kāresi. Hatthipotako vāladhiṃ antarasatthimhi pakkhipitvā ubho kaṇṇe pātetvā akkhīni nimiletvā aṭṭhāsi. Mahājano ‘‘evarūpassa nāma caṇḍahatthino ayamākāro’’ti hatthimeva olokesi.

Rājā buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā satthāraṃ vanditvā, ‘‘bhante, yaṃ imasmiṃ dānagge kappiyabhaṇḍaṃ vā akappiyabhaṇḍaṃ vā, sabbaṃ taṃ tumhākameva dammī’’ti āha. Tasmiṃ pana dāne ekadivaseneva pariccattaṃ cuddasakoṭidhanaṃ hoti. Satthu pana setacchattaṃ nisīdanapallaṅko ādhārako pādapīṭhikāti cattāri anagghāneva. Puna evarūpaṃ katvā buddhānaṃ dānaṃ nāma dātuṃ samattho nāhosi, teneva taṃ ‘‘asadisadāna’’nti paññāyi. Taṃ kira sabbabuddhānaṃ ekavāraṃ hotiyeva, sabbesaṃ pana itthīyeva saṃvidahati. Rañño pana kāḷo ca juṇho cāti dve amaccā ahesuṃ. Tesu kāḷo cintesi – ‘‘aho rājakulassa parihāni, ekadivaseneva cuddasakoṭidhanaṃ khayaṃ gacchati, ime imaṃ dānaṃ bhuñjitvā gantvā nipannā niddāyissanti, aho naṭṭhaṃ rājakula’’nti. Juṇho cintesi – ‘‘aho rañño dānaṃ sudinnaṃ. Na hi sakkā rājabhāve aṭṭhitena evarūpaṃ dānaṃ dātuṃ, sabbasattānaṃ pattiṃ adento nāma natthi, ahaṃ panidaṃ dānaṃ anumodāmī’’ti.

Satthu bhattakiccāvasāne rājā anumodanatthāya pattaṃ gaṇhi. Satthā cintesi – ‘‘raññā mahoghaṃ pavattentena viya mahādānaṃ dinnaṃ, asakkhi nu kho mahājano cittaṃ pasādetuṃ, udāhu no’’ti. So tesaṃ amaccānaṃ cittācāraṃ ñatvā ‘‘sace rañño dānānucchavikaṃ anumodanaṃ karissāmi, kāḷassa muddhā sattadhā phalissati, juṇho sotāpattiphale patiṭṭhahissatī’’ti ñatvā kāḷe anukampaṃ paṭicca evarūpaṃ dānaṃ datvā ṭhitassa rañño catuppadikaṃ gāthameva vatvā uṭṭhāyāsanā vihāraṃ gato. Bhikkhū aṅgulimālaṃ pucchiṃsu – ‘‘na kiṃ nu kho, āvuso, duṭṭhahatthiṃ chattaṃ dhāretvā ṭhitaṃ disvā bhāyī’’ti? ‘‘Na bhāyiṃ, āvuso’’ti. Te satthāraṃ upasaṅkamitvā āhaṃsu – ‘‘aṅgulimālo, bhante, aññaṃ byākarosī’’ti. Satthā ‘‘na, bhikkhave, aṅgulimālo bhāyati. Khīṇāsavausabhānañhi antare jeṭṭhakausabhā mama puttasadisā bhikkhū na bhāyantī’’ti vatvā brāhmaṇavagge imaṃ gāthamāha –

‘‘Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;

Anejaṃ nhātakaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 422; su. ni. 651);

Rājāpi domanassappatto ‘‘evarūpāya nāma parisāya dānaṃ datvā ṭhitassa mayhaṃ anucchavikaṃ anumodanaṃ akatvā gāthameva vatvā satthā uṭṭhāyāsanā gato. Mayā satthu anucchavikaṃ dānaṃ akatvā ananucchavikaṃ kataṃ bhavissati, kappiyabhaṇḍaṃ adatvā akappiyabhaṇḍaṃ vā dinnaṃ bhavissati, satthārā me kupitena bhavitabbaṃ. Evañhi asadisadānaṃ nāma, dānānurūpaṃ anumodanaṃ kātuṃ vaṭṭatī’’ti vihāraṃ gantvā satthāraṃ vanditvā etadavoca – ‘‘kiṃ nu kho me, bhante, dātabbayuttakaṃ dānaṃ na dinnaṃ, udāhu dānānurūpaṃ kappiyabhaṇḍaṃ adatvā akappiyabhaṇḍameva dinna’’nti. ‘‘Kimetaṃ, mahārājā’’ti? ‘‘Na me tumhehi dānānucchavikā anumodanā katā’’ti? ‘‘Mahārāja, anucchavikameva te dānaṃ dinnaṃ. Etañhi asadisadānaṃ nāma, ekassa buddhassa ekavārameva sakkā dātuṃ, puna evarūpaṃ nāma dānaṃ duddada’’nti. ‘‘Atha kasmā, bhante, me dānānurūpaṃ anumodanaṃ na karitthā’’ti? ‘‘Parisāya asuddhattā, mahārājā’’ti. ‘‘Ko nu kho, bhante, parisāya doso’’ti? Athassa satthā dvinnampi amaccānaṃ cittācāraṃ ārocetvā kāḷe anukampaṃ paṭicca anumodanāya akatabhāvaṃ ācikkhi. Rājā ‘‘saccaṃ kira te, kāḷa, evaṃ cintita’’nti pucchitvā ‘‘sacca’’nti vutte ‘‘tava santakaṃ aggahetvā mama puttadārehi saddhiṃ mayi attano santakaṃ dente tuyhaṃ kā pīḷā. Gaccha, bho, yaṃ te mayā dinnaṃ, taṃ dinnameva hotu, raṭṭhato pana me nikkhamā’’ti taṃ raṭṭhā nīharitvā juṇhaṃ pakkosāpetvā ‘‘saccaṃ kira te evaṃ cintita’’nti pucchitvā ‘‘sacca’’nti vutte, ‘‘sādhu, mātula, pasannosmi, tvaṃ mama parijanaṃ gahetvā mayā dinnaniyāmeneva satta divasāni dānaṃ dehī’’ti sattāhaṃ rajjaṃ niyyādetvā satthāraṃ āha – ‘‘passatha, bhante, bālassa karaṇaṃ, mayā evaṃ dinnadāne pahāramadāsī’’ti. Satthā ‘‘āma, mahārāja, bālā nāma parassa dānaṃ anabhinanditvā duggatiparāyaṇā honti, dhīrā pana paresampi dānaṃ anumoditvā saggaparāyaṇā eva hontī’’ti vatvā imaṃ gāthamāha –

177.

‘‘Na ve kadariyā devalokaṃ vajanti, bālā have nappasaṃsanti dānaṃ;

Dhīro ca dānaṃ anumodamāno, teneva so hoti sukhī paratthā’’ti.

Tattha kadariyāti thaddhamaccharino. Bālāti idhalokaparalokaṃ ajānanakā. Dhīroti paṇḍito. Sukhī paratthāti teneva so dānānumodanapuññena paraloke dibbasampattiṃ anubhavamāno sukhī hotīti.

Desanāvasāne juṇho sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosi, juṇhopi sotāpanno hutvā sattāhaṃ raññā dinnaniyāmeneva dānaṃ adāsīti.

Asadisadānavatthu dasamaṃ.

11. Anāthapiṇḍakaputtakālavatthu

Pathabyā ekarajjenāti imaṃ dhammadesanaṃ satthā jetavane viharanto kālaṃ nāma anāthapiṇḍikassa puttaṃ ārabbha kathesi.

So kira tathāvidhassa saddhāsampannassa seṭṭhino putto hutvā neva satthu santikaṃ gantuṃ, na gehaṃ āgatakāle daṭṭhuṃ, na dhammaṃ sotuṃ, na saṅghassa veyyāvaccaṃ kātuṃ icchati. Pitarā ‘‘mā evaṃ, tāta, karī’’ti vuttopi tassa vacanaṃ na suṇāti. Athassa pitā cintesi – ‘‘ayaṃ evarūpaṃ diṭṭhiṃ gahetvā vicaranto avīciparāyaṇo bhavissati, na kho panetaṃ patirūpaṃ, yaṃ mayi passante mama putto nirayaṃ gaccheyya. Imasmiṃ kho pana loke dhanadānena abhijjanakasatto nāma natthi, dhanena naṃ bhindissāmī’’ti. Atha naṃ āha – ‘‘tāta, uposathiko hutvā vihāraṃ gantvā dhammaṃ sutvā ehi, kahāpaṇasataṃ te dassāmī’’ti. Dassatha, tātāti. Dassāmi, puttāti. So yāvatatiyaṃ paṭiññaṃ gahetvā uposathiko hutvā vihāraṃ agamāsi. Dhammassavanena panassa kiccaṃ natthi, yathāphāsukaṭṭhāne sayitvā pātova gehaṃ agamāsi. Athassa pitā ‘‘putto me uposathiko ahosi, sīghamassa yāguādīni āharathā’’ti vatvā dāpesi. So ‘‘kahāpaṇe aggahetvā na bhuñjissāmī’’ti āhaṭāhaṭaṃ paṭikkhipi. Athassa pitā pīḷaṃ asahanto kahāpaṇabhaṇḍaṃ dāpesi. So taṃ hatthena gahetvāva āhāraṃ paribhuñji.

Atha naṃ punadivase seṭṭhi, ‘‘tāta, kahāpaṇasahassaṃ te dassāmi, satthu purato ṭhatvā ekaṃ dhammapadaṃ uggaṇhitvā āgaccheyyāsī’’ti pesesi. Sopi vihāraṃ gantvā satthu purato ṭhatvāva ekameva padaṃ uggaṇhitvā palāyitukāmo ahosi. Athassa satthā asallakkhaṇākāraṃ akāsi. So taṃ padaṃ asallakkhetvā uparipadaṃ uggaṇhissāmīti ṭhatvā assosiyeva. Uggaṇhissāmīti suṇantova kira sakkaccaṃ suṇāti nāma. Evañca kira suṇantānaṃ dhammo sotāpattimaggādayo deti. Sopi uggaṇhissāmīti suṇāti, satthāpissa asallakkhaṇākāraṃ karoti. So ‘‘uparipadaṃ uggaṇhissāmī’’ti ṭhatvā suṇantova sotāpattiphale patiṭṭhāsi.

So punadivase buddhappamukhena bhikkhusaṅghena saddhiṃyeva sāvatthiṃ pāvisi. Mahāseṭṭhi taṃ disvā ‘‘ajja mama puttassa ākāro ruccatī’’ti cintesi. Tassapi etadahosi – ‘‘aho vata me pitā ajja satthu santike kahāpaṇe na dadeyya, kahāpaṇakāraṇā mayhaṃ uposathikabhāvaṃ paṭicchādeyyā’’ti. Satthā panassa hiyyova kahāpaṇassa kāraṇā uposathikabhāvaṃ aññāsi. Mahāseṭṭhi, buddhappamukhassa bhikkhusaṅghassa yāguṃ dāpetvā puttassapi dāpesi. So nisīditvā tuṇhībhūtova yāguṃ pivi, khādanīyaṃ khādi, bhattaṃ bhuñji. Mahāseṭṭhi satthu bhattakiccāvasāne puttassa purato sahassabhaṇḍikaṃ ṭhapāpetvā, ‘‘tāta, mayā te ‘sahassaṃ dassāmī’ti vatvā uposathaṃ samādāpetvā vihāraṃ pahito. Idaṃ te sahassa’’nti āha. So satthu purato kahāpaṇe diyyamāne disvā lajjanto ‘‘alaṃ me kahāpaṇehī’’ti vatvā, ‘‘gaṇha, tātā’’ti vuccamānopi na gaṇhi. Athassa pitā satthāraṃ vanditvā, ‘‘bhante, ajja me puttassa ākāro ruccatī’’ti vatvā ‘‘kiṃ, mahāseṭṭhī’’ti vutte ‘‘mayā esa purimadivase ‘kahāpaṇasataṃ te dassāmī’ti vatvā vihāraṃ pesito. Punadivase kahāpaṇe aggahetvā bhuñjituṃ na icchi, ajja pana diyyamānepi kahāpaṇe na icchatī’’ti āha. Satthā ‘‘āma, mahāseṭṭhi, ajja tava puttassa cakkavattisampattitopi devalokabrahmalokasampattīhipi sotāpattiphalameva vara’’nti vatvā imaṃ gāthamāha –

178.

‘‘Pathabyā ekarajjena, saggassa gamanena vā;

Sabbalokādhipaccena, sotāpattiphalaṃ vara’’nti.

Tattha pathabyā ekarajjenāti cakkavattirajjena. Saggassa gamanena vāti chabbīsatividhassa saggassa adhigamanena. Sabbalokādhipaccenāti na ekasmiṃ ettake loke nāgasupaṇṇavemānikapetehi saddhiṃ, sabbasmiṃ loke ādhipaccena. Sotāpattiphalaṃ varanti yasmā ettake ṭhāne rajjaṃ kāretvāpi nirayādīhi amuttova hoti, sotāpanno pana pihitāpāyadvāro hutvā sabbadubbalopi aṭṭhame bhave na nibbattati, tasmā sotāpattiphalameva varaṃ uttamanti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Anāthapiṇḍakaputtakālavatthu ekādasamaṃ.

Lokavaggavaṇṇanā niṭṭhitā.

Terasamo vaggo.

14. Buddhavaggo

1. Māradhītaravatthu

Yassa jitanti imaṃ dhammadesanaṃ satthā bodhimaṇḍe viharanto māradhītaro ārabbha kathesi. Desanaṃ pana sāvatthiyaṃ samuṭṭhāpetvā puna kururaṭṭhe māgaṇḍiyabrāhmaṇassa kathesi.

Kururaṭṭhe kira māgaṇḍiyabrāhmaṇassa dhītā māgaṇḍiyāyeva nāma ahosi uttamarūpadharā. Taṃ patthayamānā anekabrāhmaṇamahāsālā ceva khattiyamahāsālā ca ‘‘dhītaraṃ no detū’’ti māgaṇḍiyassa pahiṇiṃsu. Sopi ‘‘na tumhe mayhaṃ dhītu anucchavikā’’ti sabbe paṭikkhipateva. Athekadivasaṃ satthā paccūsasamaye lokaṃ volokento attano ñāṇajālassa anto paviṭṭhaṃ māgaṇḍiyabrāhmaṇaṃ disvā ‘‘kiṃ nu kho bhavissatī’’ti upadhārento brāhmaṇassa ca brāhmaṇiyā ca tiṇṇaṃ maggaphalānaṃ upanissayaṃ addasa. Brāhmaṇopi bahigāme nibaddhaṃ aggiṃ paricarati. Satthā pātova pattacīvaramādāya taṃ ṭhānaṃ agamāsi. Brāhmaṇo satthu rūpasiriṃ olokento ‘‘imasmiṃ loke iminā sadiso puriso nāma natthi, ayaṃ mayhaṃ dhītu anucchaviko, imassa me dhītaraṃ dassāmā’’ti cintetvā satthāraṃ āha – ‘‘samaṇa, mama ekā dhītā atthi, ahaṃ tassā anucchavikaṃ purisaṃ apassanto taṃ na kassaci adāsiṃ, tvaṃ panassā anucchaviko, ahaṃ te dhītaraṃ pādaparicārikaṃ katvā dātukāmo, yāva naṃ ānemi, tāva idheva tiṭṭhāhī’’ti. Satthā tassa kathaṃ sutvā neva abhinandi, na paṭikkosi.

Brāhmaṇopi gehaṃ gantvā brāhmaṇiṃ āha – ‘‘bhoti, ajja me dhītu anucchaviko puriso diṭṭho, tassa naṃ dassāmā’’ti dhītaraṃ alaṅkārāpetvā ādāya brāhmaṇiyā saddhiṃ taṃ ṭhānaṃ agamāsi. Mahājanopi kutūhalajāto nikkhami. Satthā brāhmaṇena vuttaṭṭhāne aṭṭhatvā tattha padacetiyaṃ dassetvā aññasmiṃ ṭhāne aṭṭhāsi. Buddhānaṃ kira padacetiyaṃ ‘‘idaṃ asuko nāma passatū’’ti adhiṭṭhahitvā akkantaṭṭhāneyeva paññāyati, sesaṭṭhāne taṃ passanto nāma natthi. Brāhmaṇo attanā saddhiṃ gacchamānāya brāhmaṇiyā ‘‘kahaṃ so’’ti puṭṭho ‘‘imasmiṃ ṭhāne tiṭṭhāhīti taṃ avaca’’nti olokento padavalañjaṃ disvā ‘‘idamassa pada’’nti dassesi. Sā lakkhaṇamantakusalatāya ‘‘na idaṃ, brāhmaṇa, kāmabhogino pada’’nti vatvā brāhmaṇena, ‘‘bhoti, tvaṃ udakapātimhi susumāraṃ passasi, mayā so samaṇo diṭṭho ‘dhītaraṃ te dassāmī’ti vutto, tenāpi adhivāsita’’nti vutte, ‘‘brāhmaṇa, kiñcāpi tvaṃ evaṃ vadesi, idaṃ pana nikkilesasseva pada’’nti vatvā imaṃ gāthamāha –

‘‘Rattassa hi ukkuṭikaṃ padaṃ bhave,

Duṭṭhassa hoti sahasānupīḷitaṃ;

Mūḷhassa hoti avakaḍḍhitaṃ padaṃ,

Vivaṭṭacchadassa idamīdisaṃ pada’’nti. (visuddhi. 1.45; a. ni. aṭṭha. 1.1.260-261; dha. pa. aṭṭha. 1.sāmāvatīvatthu);

Atha naṃ brāhmaṇo, ‘‘bhoti, mā viravi, tuṇhībhūtāva ehī’’ti gacchanto satthāraṃ disvā ‘‘ayaṃ so puriso’’ti tassā dassetvā satthāraṃ upasaṅkamitvā, ‘‘samaṇa, dhītaraṃ te dassāmī’’ti āha. Satthā ‘‘na me tava dhītāya attho’’ti avatvā, ‘‘brāhmaṇa, ekaṃ te kāraṇaṃ kathessāmi, suṇissasī’’ti vatvā ‘‘kathehi, bho samaṇa, suṇissāmī’’ti vutte abhinikkhamanato paṭṭhāya atītaṃ āharitvā dassesi.

Tatrāyaṃ saṅkhepakathā – mahāsatto rajjasiriṃ pahāya kaṇṭakaṃ āruyha channasahāyo abhinikkhamanto nagaradvāre ṭhitena mārena ‘‘siddhattha, nivatta, ito te sattame divase cakkaratanaṃ pātubhavissatī’’ti vutte, ‘‘ahametaṃ, māra, jānāmi, na me tenattho’’ti āha. Atha kimatthāya nikkhamasīti? Sabbaññutaññāṇatthāyāti. ‘‘Tena hi sace ajjato paṭṭhāya kāmavitakkādīnaṃ ekampi vitakkaṃ vitakkessasi, jānissāmi te kattabba’’nti āha. So tato paṭṭhāya otārāpekkho satta vassāni mahāsattaṃ anubandhi.

Satthāpi chabbassāni dukkarakārikaṃ caritvā paccattapurisakāraṃ nissāya bodhimūle sabbaññutaññāṇaṃ paṭivijjhitvā vimuttisukhaṃ paṭisaṃvedayamāno pañcamasattāhe ajapālanigrodhamūle nisīdi. Tasmiṃ samaye māro ‘‘ahaṃ ettakaṃ kālaṃ anubandhitvā otārāpekkhopi imassa kiñci khalitaṃ nāddasaṃ, atikkanto idāni esa mama visaya’’nti domanassappatto mahāmagge nisīdi. Athassa taṇhā aratī ragāti imā tisso dhītaro ‘‘pitā no na paññāyati, kahaṃ nu kho etarahī’’ti olokayamānā taṃ tathā nisinnaṃ disvā upasaṅkamitvā ‘‘kasmā, tāta, dukkhī dummanosī’’ti pucchiṃsu. So tāsaṃ tamatthaṃ ārocesi. Atha naṃ tā āhaṃsu – ‘‘tāta, mā cintayi, mayaṃ taṃ attano vase katvā ānessāmā’’ti. ‘‘Na sakkā ammā, esa kenaci vase kātunti. ‘‘Tāta, mayaṃ itthiyo nāma idāneva naṃ rāgapāsādīhi bandhitvā ānessāma, tumhe mā cintayitthā’’ti satthāraṃ upasaṅkamitvā ‘‘pāde te, samaṇa, paricāremā’’ti āhaṃsu. Satthā neva tāsaṃ vacanaṃ manasākāsi, na akkhīni ummīletvā olokesi.

Puna māradhītaro ‘‘uccāvacā kho purisānaṃ adhippāyā, kesañci kumārikāsu pemaṃ hoti, kesañci paṭhamavaye ṭhitāsu, kesañci majjhimavaye ṭhitāsu, kesañci pacchimavaye ṭhitāsu, nānappakārehi taṃ palobhessāmā’’ti ekekā kumārikavaṇṇādivasena sataṃ sataṃ attabhāve abhinimminitvā kumāriyo, avijātā, sakiṃ vijātā, duvijātā, majjhimitthiyo, mahallakitthiyo ca hutvā chakkhattuṃ bhagavantaṃ upasaṅkamitvā ‘‘pāde te, samaṇa, paricāremā’’ti āhaṃsu. Tampi bhagavā na manasākāsi yathā taṃ anuttare upadhisaṅkhaye vimuttoti. Atha satthā ettakenapi tā anugacchantiyo ‘‘apetha, kiṃ disvā evaṃ vāyamatha, evarūpaṃ nāma vītarāgānaṃ purato kātuṃ na vaṭṭati. Tathāgatassa pana rāgādayo pahīnā. Kena taṃ kāraṇena attano vasaṃ nessathā’’ti vatvā imā gāthā abhāsi –

179.

‘‘Yassa jitaṃ nāvajīyati,

Jitaṃ yassa noyāti koci loke;

Taṃ buddhamanantagocaraṃ,

Apadaṃ kena padena nessatha.

180.

‘‘Yassa jālinī visattikā,

Taṇhā natthi kuhiñci netave;

Taṃ buddhamanantagocaraṃ,

Apadaṃ kena padena nessathā’’ti.

Tattha yassa jitaṃ nāvajīyatīti yassa sammāsambuddhassa tena tena maggena jitaṃ rāgādikilesajātaṃ puna asamudācaraṇato nāvajīyati, dujjitaṃ nāma na hoti. Noyātīti na uyyāti, yassa jitaṃ kilesajātaṃ rāgādīsu koci eko kilesopi loke pacchato vattī nāma na hoti, nānubandhatīti attho. Anantagocaranti anantārammaṇassa sabbaññutaññāṇassa vasena apariyanta gocaraṃ. Kena padenāti yassa hi rāgapadādīsu ekapadampi atthi, taṃ tumhe tena padena nessatha. Buddhassa pana ekapadampi natthi, taṃ apadaṃ buddhaṃ tumhe kena padena nessatha.

Dutiyagāthāya taṇhā nāmesā saṃsibbitapariyonandhanaṭṭhena jālamassā atthītipi jālakārikātipi jālūpamātipi jālinī. Rūpādīsu ārammaṇesu visattatāya visattamanatāya visāharatāya visapupphatāya visaphalatāya visaparibhogatāya visattikā. Sā evarūpā taṇhā yassa kuhiñci bhave netuṃ natthi, taṃ tumhe apadaṃ buddhaṃ kena padena nessathāti attho.

Desanāvasāne bahūnaṃ devatānaṃ dhammābhisamayo ahosi. Māradhītaropi tattheva antaradhāyiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā, ‘‘māgaṇḍiya, ahaṃ pubbe imā tisso māradhītaro addasaṃ semhādīhi apalibuddhena suvaṇṇakkhandhasadisena attabhāvena samannāgatā, tadāpi methunasmiṃ chando nāhosiyeva. Tava dhītu sarīraṃ dvattiṃsākārakuṇapaparipūraṃ bahivicitto viya asucighaṭo. Sace hi mama pādo asucimakkhito bhaveyya, ayañca ummāraṭṭhāne tiṭṭheyya, tathāpissā sarīre ahaṃ pāde na phuseyya’’nti vatvā imaṃ gāthamāha –

‘‘Disvāna taṇhaṃ aratiṃ ragañca,

Nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ,

Pādāpi naṃ samphusituṃ na icche’’ti. (su. ni. 841; mahāni. 70);

Desanāvasāne ubhopi jayampatikā anāgāmiphale patiṭṭhahiṃsūti.

Māradhītaravatthu paṭhamaṃ.

2. Devorohaṇavatthu

Ye jhānapasutā dhīrāti imaṃ dhammadesanaṃ satthā saṅkassanagaradvāre bahū devamanusse ārabbha kathesi. Desanā pana rājagahe samuṭṭhitā.

Ekasmiñhi samaye rājagahaseṭṭhi parissayamocanatthañceva pamādena galitānaṃ ābharaṇādīnaṃ rakkhaṇatthañca jālakaraṇḍakaṃ parikkhipāpetvā gaṅgāya udakakīḷaṃ kīḷi. Atheko rattacandanarukkho gaṅgāya uparitīre jāto gaṅgodakena dhotamūlo patitvā tattha tattha pāsāṇesu saṃbhajjamāno vippakiri. Tato ekā ghaṭappamāṇā ghaṭikā pāsāṇehi ghaṃsiyamānā udakaūmīhi pothiyamānā maṭṭhā hutvā anupubbena vuyhamānā sevālapariyonaddhā āgantvā tassa jāle laggi. Seṭṭhi ‘‘kimeta’’nti vatvā ‘‘rukkhaghaṭikā’’ti sutvā taṃ āharāpetvā ‘‘kiṃ nāmeta’’nti upadhāraṇatthaṃ vāsikaṇṇena tacchāpesi. Tāvadeva alattakavaṇṇaṃ rattacandanaṃ paññāyi. Seṭṭhi pana neva sammādiṭṭhi na micchādiṭṭhi, majjhattadhātuko. So cintesi – ‘‘mayhaṃ gehe rattacandanaṃ bahu, kiṃ nu kho iminā karissāmī’’ti. Athassa etadahosi – ‘‘imasmiṃ loke ‘mayaṃ arahanto mayaṃ arahanto’ti vattāro bahū, ahaṃ ekaṃ arahantampi na passāmi. Gehe bhamaṃ yojetvā pattaṃ likhāpetvā sikkāya ṭhapetvā veḷuparamparāya saṭṭhihatthamatte ākāse olambāpetvā ‘sace arahā atthi, imaṃ ākāsenāgantvā gaṇhātū’ti vakkhāmi. Yo taṃ gahessati, taṃ saputtadāro saraṇaṃ gamissāmī’’ti. So cintitaniyāmeneva pattaṃ likhāpetvā veḷuparamparāya ussāpetvā ‘‘yo imasmiṃ loke arahā, so ākāsenāgantvā imaṃ pattaṃ gaṇhātū’’ti āha.

Cha satthāro ‘‘amhākaṃ esa anucchaviko, amhākameva naṃ dehī’’ti vadiṃsu. So ‘‘ākāsenāgantvā gaṇhathā’’ti āha. Atha chaṭṭhe divase nigaṇṭho nāṭaputto antevāsike pesesi – ‘‘gacchatha, seṭṭhiṃ evaṃ vadetha – ‘amhākaṃ ācariyasseva anucchavikoyaṃ, mā appamattakassa kāraṇā ākāsenāgamanaṃ kari, dehi kira me taṃ patta’’’nti. Te gantvā seṭṭhiṃ tathā vadiṃsu. Seṭṭhi ‘‘ākāsenāgantvā gaṇhituṃ samatthova gaṇhātū’’ti āha. Nāṭaputto sayaṃ gantukāmo antevāsikānaṃ saññaṃ adāsi – ‘‘ahaṃ ekaṃ hatthañca pādañca ukkhipitvā uppatitukāmo viya bhavissāmi, tumhe maṃ, ‘ācariya, kiṃ karotha, dārumayapattassa kāraṇā paṭicchannaṃ arahattaguṇaṃ mahājanassa mā dassayitthā’ti vatvā maṃ hatthesu ca pādesu ca gahetvā ākaḍḍhantā bhūmiyaṃ pāteyyāthā’’ti. So tattha gantvā seṭṭhiṃ āha, ‘‘mahāseṭṭhi, mayhaṃ ayaṃ patto anucchaviko, aññesaṃ nānucchaviko, mā te appamattakassa kāraṇā mama ākāse uppatanaṃ rucci, dehi me patta’’nti. Bhante, ākāse uppatitvāva gaṇhathāti. Tato nāṭaputto ‘‘tena hi apetha apethā’’ti antevāsike apanetvā ‘‘ākāse uppatissāmī’’ti ekaṃ hatthañca pādañca ukkhipi. Atha naṃ antevāsikā, ‘‘ācariya, kiṃ nāmetaṃ karotha, chavassa lāmakassa dārumayapattassa kāraṇā paṭicchannaguṇena mahājanassa dassitena ko attho’’ti taṃ hatthapādesu gahetvā ākaḍḍhitvā bhūmiyaṃ pātesuṃ. So seṭṭhiṃ āha – ‘‘ime, mahāseṭṭhi, uppatituṃ na denti, dehi me patta’’nti. Uppatitvā gaṇhatha, bhanteti. Evaṃ titthiyā cha divasāni vāyamitvāpi taṃ pattaṃ na labhiṃsuyeva.

Sattame divase āyasmato mahāmoggallānassa ca āyasmato piṇḍolabhāradvājassa ca ‘‘rājagahe piṇḍāya carissāmā’’ti gantvā ekasmiṃ piṭṭhipāsāṇe ṭhatvā cīvaraṃ pārupanakāle dhuttakā kathaṃ samuṭṭhāpesuṃ ‘‘ambho pubbe cha satthāro loke ‘mayaṃ arahantamhā’ti vicariṃsu., Rājagahaseṭṭhino pana ajja sattamo divaso pattaṃ ussāpetvā ‘sace arahā atthi, ākāsenāgantvā gaṇhātū’ti vadantassa, ekopi ‘ahaṃ arahā’ti ākāse uppatanto natthi. Ajja no loke arahantānaṃ natthibhāvo ñāto’’ti. Taṃ kathaṃ sutvā āyasmā mahāmoggallāno āyasmantaṃ piṇḍolabhāradvājaṃ āha – ‘‘sutaṃ te, āvuso bhāradvāja, imesaṃ vacanaṃ, ime buddhassa sāsanaṃ pariggaṇhantā viya vadanti. Tvañca mahiddhiko mahānubhāvo, gaccha taṃ pattaṃ ākāsena gantvā gaṇhāhī’’ti. Āvuso mahāmoggallāna, tvaṃ iddhimantānaṃ aggo, tvaṃ etaṃ gaṇhāhi, tayi pana aggaṇhante ahaṃ gaṇhissāmīti. ‘‘Gaṇhāvuso’’ti vutte āyasmā piṇḍolabhāradvājo abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā uṭṭhāya tigāvutaṃ piṭṭhipāsāṇaṃ pādantena paṭicchādento tulapicu viya ākāse uṭṭhāpetvā rājagahanagarassa upari sattakkhattuṃ anupariyāyi. So tigāvutapamāṇassa nagarassa pidhānaṃ viya paññāyi. Nagaravāsino ‘‘pāsāṇo no avattharitvā gaṇhātī’’ti bhītā suppādīni matthake katvā tattha tattha nilīyiṃsu. Sattame vāre thero piṭṭhipāsāṇaṃ bhinditvā attānaṃ dassesi. Mahājano theraṃ disvā, ‘‘bhante piṇḍolabhāradvāja, tava pāsāṇaṃ daḷhaṃ katvā gaṇha, mā no sabbe nāsayī’’ti. Thero pāsāṇaṃ pādantena khipitvā vissajjesi. So gantvā yathāṭhāneyeva patiṭṭhāsi. Thero seṭṭhissa gehamatthake aṭṭhāsi. Taṃ disvā seṭṭhi urena nipajjitvā ‘‘otaratha sāmī’’ti vatvā ākāsato otiṇṇaṃ theraṃ nisīdāpetvā pattaṃ otārāpetvā catumadhurapuṇṇaṃ katvā therassa adāsi. Thero pattaṃ gahetvā vihārābhimukho pāyāsi. Athassa ye araññagatā vā suññāgāragatā vā taṃ pāṭihāriyaṃ nāddasaṃsu. Te sannipatitvā, ‘‘bhante, amhākampi pāṭihāriyaṃ dassehī’’ti theraṃ anubandhiṃsu. So tesaṃ tesaṃ pāṭihāriyaṃ dassetvā vihāraṃ agamāsi.

Satthā taṃ anubandhitvā unnādentassa mahājanassa saddaṃ sutvā, ‘‘ānanda, kasseso saddo’’ti pucchitvā, ‘‘bhante, piṇḍolabhāradvājena ākāse uppatitvā candanapatto gahito, tassa santike eso saddo’’ti sutvā bhāradvājaṃ pakkosāpetvā ‘‘saccaṃ kira tayā evaṃ kata’’nti pucchitvā ‘‘saccaṃ, bhante’’ti vutte, ‘‘kasmā te, bhāradvāja, evaṃ kata’’nti theraṃ garahitvā taṃ pattaṃ khaṇḍākhaṇḍaṃ bhedāpetvā bhikkhūnaṃ añjanapisanatthāya dāpetvā pāṭihāriyassa akaraṇatthāya sāvakānaṃ sikkhāpadaṃ (cūḷava. 252) paññāpesi.

Titthiyā ‘‘samaṇo kira gotamo taṃ pattaṃ bhedāpetvā pāṭihāriyassa akaraṇatthāya sāvakānaṃ sikkhāpadaṃ paññāpesī’’ti sutvā ‘‘samaṇassa gotamassa sāvakā paññattaṃ sikkhāpadaṃ jīvitahetupi nātikkamanti, samaṇopi gotamo taṃ rakkhissateva. Idāni amhehi okāso laddho’’ti nagaravīthīsu ārocentā vicariṃsu ‘‘mayaṃ attano guṇaṃ rakkhantā pubbe dārumayapattassa kāraṇā attano guṇaṃ mahājanassa na dassayimhā, samaṇassa gotamassa sāvakā pattakamattassa kāraṇā attano guṇaṃ mahājanassa dassesuṃ. Samaṇo gotamo attano paṇḍitatāya pattaṃ bhedāpetvā sikkhāpadaṃ paññāpesi, idāni mayaṃ teneva saddhiṃ pāṭihāriyaṃ karissāmā’’ti.

Rājā bimbisāro taṃ kathaṃ sutvā satthu santikaṃ gantvā ‘‘tumhehi kira, bhante, pāṭihāriyassa akaraṇatthāya sāvakānaṃ sikkhāpadaṃ paññatta’’nti? ‘‘Āma, mahārājā’’ti. Idāni titthiyā ‘‘tumhehi saddhiṃ pāṭihāriyaṃ karissāmā’’ti vadanti, kiṃ idāni karissathāti? ‘‘Tesu karontesu karissāmi, mahārājā’’ti. Nanu tumhehi sikkhāpadaṃ paññattanti. Nāhaṃ, mahārāja, attano sikkhāpadaṃ paññāpesiṃ, taṃ mameva sāvakānaṃ paññattanti. Tumhe ṭhapetvā aññattha sikkhāpadaṃ paññattaṃ nāma hoti, bhanteti. Tena hi, mahārāja, tamevettha paṭipucchāmi, ‘‘atthi pana te, mahārāja, vijite uyyāna’’nti. ‘‘Atthi, bhante’’ti. ‘‘Sace te, mahārāja, uyyāne mahājano ambādīni khādeyya, kimassa kattabba’’nti? ‘‘Daṇḍo, bhante’’ti. ‘‘Tvaṃ pana khādituṃ labhasī’’ti? ‘‘Āma, bhante, mayhaṃ daṇḍo natthi, ahaṃ attano santakaṃ khādituṃ labhāmī’’ti. ‘‘Mahārāja, yathā tava tiyojanasatike rajje āṇā pavattati, attano uyyāne ambādīni khādantassa daṇḍo natthi, aññesaṃ atthi, evaṃ mamapi cakkavāḷakoṭisatasahasse āṇā pavattati, attano sikkhāpadapaññattiyā atikkamo nāma natthi, aññesaṃ pana atthi, karissāmahaṃ pāṭihāriya’’nti. Titthiyā taṃ kathaṃ sutvā ‘‘idānamhā naṭṭhā, samaṇena kira gotamena sāvakānaṃyeva sikkhāpadaṃ paññattaṃ, na attano. Sayameva kira pāṭihāriyaṃ kattukāmo, kiṃ nu kho karomā’’ti mantayiṃsu.

Rājā satthāraṃ pucchi – ‘‘bhante, kadā pāṭihāriyaṃ karissathā’’ti. ‘‘Ito catumāsaccayena āsāḷhipuṇṇamāyaṃ, mahārājā’’ti. ‘‘Kattha karissatha, bhante’’ti? ‘‘Sāvatthiṃ nissāya, mahārājā’’ti. ‘‘Kasmā pana satthā evaṃ dūraṭṭhānaṃ apadisī’’ti? ‘‘Yasmā taṃ sabbabuddhānaṃ mahāpāṭihāriyakaraṇaṭṭhānaṃ, apica mahājanassa sannipātanatthāyapi dūraṭṭhānameva apadisī’’ti. Titthiyā taṃ kathaṃ sutvā ‘‘ito kira catunnaṃ māsānaṃ accayena samaṇo gotamo sāvatthiyaṃ pāṭihāriyaṃ karissati, idāni taṃ amuñcitvāva anubandhissāma, mahājano amhe disvā ‘kiṃ ida’nti pucchissati. Athassa vakkhāma ‘mayaṃ samaṇena gotamena saddhiṃ pāṭihāriyaṃ karissāmā’ti vadimhā. So palāyati, mayamassa palāyituṃ adatvā anubandhāmā’’ti. Satthā rājagahe piṇḍāya caritvā nikkhami. Titthiyāpissa pacchatova nikkhamitvā bhattakiccaṭṭhāne vasanti. Vasitaṭṭhāne punadivase pātarāsaṃ karonti. Te manussehi ‘‘kimida’’nti pucchitā heṭṭhā cintitaniyāmeneva ārocesuṃ. Mahājanopi ‘‘pāṭihāriyaṃ passissāmā’’ti anubandhi.

Satthā anupubbena sāvatthiṃ pāpuṇi. Titthiyāpi tena saddhiṃyeva gantvā upaṭṭhāke samādapetvā satasahassaṃ labhitvā khadirathambhehi maṇḍapaṃ kāretvā nīluppalehi chādāpetvā ‘‘idha pāṭihāriyaṃ karissāmā’’ti nisīdiṃsu. Rājā pasenadi kosalo satthāraṃ upasaṅkamitvā, ‘‘bhante, titthiyehi maṇḍapo kārito, ahampi tumhākaṃ maṇḍapaṃ karissāmī’’ti. ‘‘Alaṃ, mahārāja, atthi mayhaṃ maṇḍapakārako’’ti. ‘‘Bhante, maṃ ṭhapetvā ko añño kātuṃ sakkhissatī’’ti? ‘‘Sakko, devarājā’’ti. ‘‘Kahaṃ pana, bhante, pāṭihāriyaṃ karissathā’’ti? ‘‘Kaṇḍambarukkhamūle, mahārājā’’ti. Titthiyā ‘‘ambarukkhamūle kira pāṭihāriyaṃ karissatī’’ti sutvā attano upaṭṭhākānaṃ ārocetvā yojanabbhantare ṭhāne antamaso tadahujātampi ambapotakaṃ uppāṭetvā araññe khipāpesuṃ.

Satthā āsāḷhipuṇṇamadivase antonagaraṃ pāvisi. Raññopi uyyānapālo kaṇḍo nāma ekaṃ piṅgalakipillikehi katapattapuṭassa antare mahantaṃ ambapakkaṃ disvā tassa gandharasalobhena sampatante vāyase palāpetvā rañño khādanatthāya ādāya gacchanto antarāmagge satthāraṃ disvā cintesi – ‘‘rājā imaṃ ambaṃ khāditvā mayhaṃ aṭṭha vā soḷasa vā kahāpaṇe dadeyya, taṃ me ekattabhāvepi jīvitavuttiyā nālaṃ. Sace panāhaṃ satthu imaṃ dassāmi, avassaṃ taṃ me dīghakālaṃ hitāvahaṃ bhavissatī’’ti. So taṃ ambapakkaṃ satthu upanāmesi. Satthā ānandattheraṃ olokesi. Athassa thero catumahārājadattiyaṃ pattaṃ nīharitvā hatthe ṭhapesi. Satthā pattaṃ upanāmetvā ambapakkaṃ paṭiggahetvā tattheva nisīdanākāraṃ dassesi. Thero cīvaraṃ paññāpetvā adāsi. Athassa tasmiṃ nisinne thero pānīyaṃ parissāvetvā ambapakkaṃ madditvā pānakaṃ katvā adāsi. Satthā ambapānakaṃ pivitvā kaṇḍaṃ āha – ‘‘imaṃ ambaṭṭhiṃ idheva paṃsuṃ viyūhitvā ropehī’’ti. So tathā akāsi. Satthā tassa upari hatthaṃ dhovi. Hatthe dhovitamatteyeva naṅgalasīsamattakkhandho hutvā ubbedhena paṇṇāsahattho ambarukkho uṭṭhahi. Catūsu disāsu ekekā, uddhaṃ ekāti pañca mahāsākhā paṇṇāsahatthā ahesuṃ. So tāvadeva pupphaphalasañchanno hutvā ekekasmiṃ ṭhāne paripakkaambapiṇḍidharo ahosi. Pacchato āgacchantā bhikkhū ambapakkāni khādantā eva āgamiṃsu. Rājā ‘‘evarūpo kira ambarukkho uṭṭhito’’ti sutvā ‘‘mā naṃ koci chindī’’ti ārakkhaṃ ṭhapesi. So pana kaṇḍena ropitattā kaṇḍambarukkhotveva paññāyi. Dhuttakāpi ambapakkāni khāditvā ‘‘hare duṭṭhatitthiyā ‘samaṇo kira gotamo kaṇḍambarukkhamūle pāṭihāriyaṃ karissatī’ti tumhehi yojanabbhantare tadahujātāpi ambapotakā uppāṭāpitā, kaṇḍambo nāma aya’’nti vatvā te ucchiṭṭhaambaṭṭhīhi pahariṃsu.

Sakko vātavalāhakaṃ devaputtaṃ āṇāpesi ‘‘titthiyānaṃ maṇḍapaṃ vātehi uppāṭetvā ukkārabhūmiyaṃ khipāpehī’’ti. So tathā akāsi. Sūriyampi devaputtaṃ āṇāpesi ‘‘sūriyamaṇḍalaṃ nikaḍḍhanto tāpehī’’ti. So tathā akāsi. Puna vātavalāhakaṃ āṇāpesi ‘‘vātamaṇḍalaṃ uṭṭhāpento yāhī’’ti. So tathā karonto titthiyānaṃ paggharitasedasarīre rajovaṭṭiyā okiri. Te tambamattikasadisā ahesuṃ. Vassavalāhakampi āṇāpesi ‘‘mahantāni bindūni pātehī’’ti. So tathā akāsi. Atha nesaṃ kāyo kabaragāvisadiso ahosi. Te nigaṇṭhā lajjamānā hutvā sammukhasammukhaṭṭhāneneva palāyiṃsu. Evaṃ palāyantesu purāṇakassapassa upaṭṭhāko eko kassako ‘‘idāni me ayyānaṃ pāṭihāriyakaraṇavelā, gantvā pāṭihāriyaṃ passissāmī’’ti goṇe vissajjetvā pātova ābhataṃ yāgukuṭañceva yottakañca gahetvā āgacchanto purāṇaṃ tathā palāyantaṃ disvā, bhante, ajja ‘ayyānaṃ pāṭihāriyaṃ passissāmī’ti āgacchāmi, tumhe kahaṃ gacchathā’’ti. Kiṃ te pāṭihāriyena, imaṃ kuṭañca yottañca dehīti. So tena dinnaṃ kuṭañca yottañca ādāya nadītīraṃ gantvā kuṭaṃ yottena attano gīvāya bandhitvā lajjanto kiñci akathetvā rahade patitvā udakapubbuḷe uṭṭhāpento kālaṃ katvā avīcimhi nibbatti.

Sakko ākāse ratanacaṅkamaṃ māpesi. Tassa ekā koṭi pācīnacakkavāḷamukhavaṭṭiyaṃ ahosi, ekā pacchimacakkavāḷamukhavaṭṭiyaṃ. Satthā sannipatitāya chattiṃsayojanikāya parisāya vaḍḍhamānakacchāyāya ‘‘idāni pāṭihāriyakaraṇavelā’’ti gandhakuṭito nikkhamitvā pamukhe aṭṭhāsi. Atha naṃ gharaṇī nāma iddhimantī ekā anāgāmiupāsikā upasaṅkamitvā, ‘‘bhante, mādisāya dhītari vijjamānāya tumhākaṃ kilamanakiccaṃ natthi, ahaṃ pāṭihāriyaṃ karissāmī’’ti āha. ‘‘Kathaṃ tvaṃ karissasi, gharaṇī’’ti? ‘‘Bhante, ekasmiṃ cakkavāḷagabbhe mahāpathaviṃ udakaṃ katvā udakasakuṇikā viya nimujjitvā pācīnacakkavāḷamukhavaṭṭiyaṃ attānaṃ dassessāmi, tathā pacchimauttaradakkhiṇacakkavāḷamukhavaṭṭiyaṃ, tathā majjhe’’. Mahājano maṃ disvā ‘‘kā esā’’ti vutte vakkhati ‘‘gharaṇī nāmesā, ayaṃ tāva ekissā itthiyā ānubhāvo, buddhānubhāvo pana kīdiso bhavissatī’’ti. Evaṃ titthiyā tumhe adisvāva palāyissantīti. Atha naṃ satthā ‘‘jānāmi te gharaṇī evarūpaṃ pāṭihāriyaṃ kātuṃ samatthabhāvaṃ, na panāyaṃ tavatthāya baddho mālāpuṭo’’ti vatvā paṭikkhipi. Sā ‘‘na me satthā anujānāti, addhā mayā uttaritaraṃ pāṭihāriyaṃ kātuṃ samattho añño atthī’’ti ekamantaṃ aṭṭhāsi. Satthāpi ‘‘evameva tesaṃ guṇo pākaṭo bhavissatīti evaṃ chattiṃsayojanikāya parisāya majjhe sīhanādaṃ nadissatī’’ti maññamāno aparepi pucchi – ‘‘tumhe kathaṃ pāṭihāriyaṃ karissathā’’ti. Te ‘‘evañca evañca karissāma, bhante’’ti satthu purato ṭhitāva sīhanādaṃ nadiṃsu. Tesu kira cūḷaanāthapiṇḍiko ‘‘mādise anāgāmiupāsake putte vijjamāne satthu kilamanakiccaṃ natthī’’ti cintetvā ‘‘ahaṃ, bhante, pāṭihāriyaṃ karissāmī’’ti vatvā ‘‘kathaṃ karissasī’’ti puṭṭho ‘‘ahaṃ, bhante, dvādasayojanikaṃ brahmattabhāvaṃ nimminitvā imissā parisāya majjhe mahāmeghagajjitasadisena saddena brahmaapphoṭanaṃ nāma apphoṭessāmī’’ti. Mahājano ‘‘kiṃ nāmeso saddo’’ti pucchitvā ‘‘cūḷaanāthapiṇḍikassa kira brahmaapphoṭanasaddo nāmā’’ti vakkhati. Titthiyā ‘‘gahapatikassa kira tāva eso ānubhāvo, buddhānubhāvo kīdiso bhavissatī’’ti tumhe adisvāva palāyissantīti. Satthā ‘‘jānāmi te ānubhāva’’nti tassapi tatheva vatvā pāṭihāriyakaraṇaṃ nānujāni.

Athekā paṭisambhidappattā sattavassikā cīrasāmaṇerī kira nāma satthāraṃ vanditvā ‘‘ahaṃ, bhante, pāṭihāriyaṃ karissāmī’’ti āha. ‘‘Kathaṃ karissasi cīre’’ti? ‘‘Bhante, sineruñca cakkavāḷapabbatañca himavantañca āharitvā imasmiṃ ṭhāne paṭipāṭiyā ṭhapetvā ahaṃ haṃsasakuṇī viya tato tato nikkhamitvā asajjamānā gamissāmi, mahājano maṃ disvā ‘kā esā’ti pucchitvā ‘cīrasāmaṇerī’ti vakkhati. Titthiyā ‘sattavassikāya tāva sāmaṇeriyā ayamānubhāvo, buddhānubhāvo kīdiso bhavissatī’ti tumhe adisvāva palāyissantī’’ti. Ito paraṃ evarūpāni vacanāni vuttānusāreneva veditabbāni. Tassāpi bhagavā ‘‘jānāmi te ānubhāva’’nti vatvā pāṭihāriyakaraṇaṃ nānujāni. Atheko paṭisambhidappatto khīṇāsavo cundasāmaṇero nāma jātiyā sattavassiko satthāraṃ vanditvā ‘‘ahaṃ bhagavā pāṭihāriyaṃ karissāmī’’ti vatvā ‘‘kathaṃ karissasī’’ti puṭṭho āha – ‘‘ahaṃ, bhante, jambudīpassa dhajabhūtaṃ mahājamburukkhaṃ khandhe gahetvā cāletvā mahājambupesiyo āharitvā imaṃ parisaṃ khādāpessāmi, pāricchattakakusumāni ca āharitvā tumhe vandissāmī’’ti. Satthā ‘‘jānāmi te ānubhāva’’nti tassa pāṭihāriyakaraṇaṃ paṭikkhipi.

Atha uppalavaṇṇā therī satthāraṃ vanditvā ‘‘ahaṃ, bhante, pāṭihāriyaṃ karissāmī’’ti vatvā ‘‘kathaṃ karissasī’’ti puṭṭhā āha – ‘‘ahaṃ, bhante, samantā dvādasayojanikaṃ parisaṃ dassetvā āvaṭṭato chattiṃsayojanāya parisāya parivuto cakkavattirājā hutvā āgantvā tumhe vandissāmī’’ti. Satthā ‘‘jānāmi te ānubhāva’’nti tassāpi pāṭihāriyakaraṇaṃ paṭikkhipi. Atha mahāmoggallānatthero bhagavantaṃ vanditvā ‘‘ahaṃ, bhante, pāṭihāriyaṃ karissāmī’’ti vatvā ‘‘kathaṃ karissasī’’ti puṭṭho āha – ‘‘ahaṃ, bhante, sinerupabbatarājānaṃ dantantare ṭhapetvā māsasāsapabījaṃ viya khādissāmī’’ti. ‘‘Aññaṃ kiṃ karissasī’’ti? ‘‘Imaṃ mahāpathaviṃ kaṭasārakaṃ viya saṃvellitvā aṅgulantare nikkhipissāmī’’ti. ‘‘Aññaṃ kiṃ karissasī’’ti? ‘‘Mahāpathaviṃ kulālacakkaṃ viya parivattetvā mahājanaṃ pathavojaṃ khādāpessāmī’’ti. ‘‘Aññaṃ kiṃ karissasī’’ti? ‘‘Vāmahatthe pathaviṃ katvā ime satte dakkhiṇahatthena aññasmiṃ dīpe ṭhapessāmī’’ti. ‘‘Aññaṃ kiṃ karissasī’’ti? ‘‘Sineruṃ chattadaṇḍaṃ viya katvā mahāpathaviṃ ukkhipitvā tassupari ṭhapetvā chattahattho bhikkhu viya ekahatthenādāya ākāse caṅkamissāmī’’ti. Satthā ‘‘jānāmi te ānubhāva’’nti tassapi pāṭihāriyakaraṇaṃ nānujāni. So ‘‘jānāti maññe satthā mayā uttaritaraṃ pāṭihāriyaṃ kātuṃ samattha’’nti ekamantaṃ aṭṭhāsi.

Atha naṃ satthā ‘‘nāyaṃ moggallānaṃ tavatthāya baddho bālāpuṭo. Ahañhi asamadhuro, mama dhuraṃ añño vahituṃ samattho nāma natthi. Anacchariyametaṃ, yaṃ idāni mama dhuraṃ vahituṃ samattho nāma bhaveyya. Ahetukatiracchānayoniyaṃ nibbattakālepi mama dhuraṃ añño vahituṃ samattho nāma nāhosiyevā’’ti vatvā ‘‘kadā pana, bhante’’ti therena puṭṭho atītaṃ āharitvā –

‘‘Yato yato garu dhuraṃ, yato gambhīravattanī;

Tadāssu kaṇhaṃ yuñjanti, svāssu taṃ vahate dhura’’nti. –

Idaṃ kaṇhausabhajātakaṃ (jā. 1.1.29) vitthāretvā puna tameva vatthuṃ visesetvā dassento –

‘‘Manuññameva bhāseyya, nāmanuññaṃ kudācanaṃ;

Manuññaṃ bhāsamānassa, garuṃ bhāraṃ udaddhari;

Dhanañca naṃ alābhesi, tena cattamano ahū’’ti. –

Idaṃ nandivisālajātakaṃ vitthāretvā kathesi. Kathetvā ca pana satthā ratanacaṅkamaṃ abhiruhi, purato dvādasayojanikā parisā ahosi tathā pacchato ca uttarato ca dakkhiṇato ca. Ujukaṃ pana catuvīsatiyojanikāya parisāya majjhe bhagavā yamakapāṭihāriyaṃ akāsi.

Taṃ pāḷito tāva evaṃ veditabbaṃ (paṭi. ma. 1.116) – katamaṃ tathāgatassa yamakapāṭihāriye ñāṇaṃ? Idhaṃ tathāgato yamakapāṭihāriyaṃ karoti asādhāraṇaṃ sāvakehi, uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati. Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati. Puratthimakāyato, pacchimakāyato; pacchimakāyato, puratthimakāyato; dakkhiṇaakkhito, vāmaakkhito; vāmaakkhito, dakkhiṇaakkhito; dakkhiṇakaṇṇasotato, vāmakaṇṇasotato; vāmakaṇṇasotato, dakkhiṇakaṇṇasotato; dakkhiṇanāsikāsotato, vāmanāsikāsotato; vāmanāsikāsotato, dakkhiṇanāsikāsotato; dakkhiṇaaṃsakūṭato, vāmaaṃsakūṭato; vāmaaṃsakūṭato, dakkhiṇaaṃsakūṭato; dakkhiṇahatthato, vāmahatthato; vāmahatthato, dakkhiṇahatthato; dakkhiṇapassato, vāmapassato; vāmapassato, dakkhiṇapassato; dakkhiṇapādato, vāmapādato; vāmapādato, dakkhiṇapādato; aṅgulaṅgulehi, aṅgulantarikāhi; aṅgulantarikāhi, aṅgulaṅgulehi; ekekalomakūpato aggikkhandho pavattati, ekekalomato udakadhārā pavattati. Ekekalomato aggikkhandho pavattati, ekekalomakūpato udakadhārā pavattati channaṃ vaṇṇānaṃ nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjeṭṭhānaṃ pabhassarānaṃ. Bhagavā caṅkamati, buddhanimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti…pe… nimmito seyyaṃ kappeti, bhagavā caṅkamati vā tiṭṭhati vā nisīdati vā. Idaṃ tathāgatassa yamakapāṭihāriye ñāṇanti.

Idaṃ pana pāṭihāriyaṃ bhagavā tasmiṃ caṅkame caṅkamitvā akāsi. Tassa tejokasiṇasamāpattivasena uparimakāyato aggikkhandho pavattati, āpokasiṇasamāpattivasena heṭṭhimakāyato udakadhārā pavattati. Na pana udakadhārāya pavattanaṭṭhānato aggikkhandho pavattati, aggikkhandhassa pavattanaṭṭhānato udakadhārā pavattatīti dassetuṃ ‘‘heṭṭhimakāyato uparimakāyato’’ti vuttaṃ. Eseva nayo sabbapadesu. Aggikkhandho panettha udakadhārāya asammisso ahosi, tathā udakadhārā aggikkhandhena. Ubhayampi kira cetaṃ yāva brahmalokā uggantvā cakkavāḷamukhavaṭṭiyaṃ patati. ‘‘Channaṃ vaṇṇāna’’nti vuttā panassa chabbaṇṇaraṃsiyo ghaṭehi āsiñcamānaṃ vilīnasuvaṇṇaṃ viya yantanālikato nikkhantasuvaṇṇarasadhārā viya ca ekacakkavāḷagabbhato uggantvā brahmalokaṃ āhacca paṭinivattitvā cakkavāḷamukhavaṭṭimeva gaṇhiṃsu. Ekacakkavāḷagabbhaṃ vaṅkagopānasikaṃ viya bodhigharaṃ ahosi ekālokaṃ.

Taṃdivasaṃ satthā caṅkamitvā pāṭihāriyaṃ karonto antarantarā mahājanassa dhammaṃ kathesi. Kathento ca janaṃ nirassāsaṃ akatvā tassa assāsavāraṃ deti. Tasmiṃ khaṇe mahājano sādhukāraṃ pavattesi. Tassa sādhukārapavattanakāle satthā tāvamahatiyā parisāya cittaṃ olokento ekekassa soḷasannaṃ ākārānaṃ vasena cittācāraṃ aññāsi. Evaṃ lahukaparivattaṃ buddhānaṃ cittaṃ. Yo yo yasmiñca dhamme yasmiñca pāṭihīre pasanno, tassa tassa ajjhāsayavaseneva dhammañca kathesi, pāṭihīrañca akāsi. Evaṃ dhamme desiyamāne pāṭihīre ca kariyamāne mahājanassa dhammābhisamayo ahosi. Satthā pana tasmiṃ samāgame attano manaṃ gahetvā aññaṃ pañhaṃ pucchituṃ samatthaṃ adisvā nimmitabuddhaṃ māpesi. Tena pucchitaṃ pañhaṃ satthā vissajjesi, satthārā pucchitaṃ so vissajjesi. Bhagavato caṅkamanakāle nimmito ṭhānādīsu aññataraṃ kappesi, nimmitassa caṅkamanakāle bhagavā ṭhānādīsu aññataraṃ kappesi. Tamatthaṃ dassetuṃ ‘‘nimmito caṅkamati vā’’tiādi vuttaṃ. Evaṃ karontassa satthu pāṭihāriyaṃ disvā dhammakathaṃ sutvā tasmiṃ samāgame vīsatiyā pāṇakoṭīnaṃ dhammābhisamayo ahosi.

Satthā pāṭihīraṃ karontova ‘‘kattha nu kho atītabuddhā idaṃ pāṭihīraṃ katvā vassaṃ upentī’’ti āvajjetvā ‘‘tāvatiṃsabhavane vassaṃ upagantvā mātu abhidhammapiṭakaṃ desentī’’ti disvā dakkhiṇapādaṃ ukkhipitvā yugandharamatthake ṭhapetvā itaraṃ pādaṃ ukkhipitvā sinerumatthake ṭhapesi. Evaṃ aṭṭhasaṭṭhiyojanasatasahassaṭṭhāne tayo padavārā ahesuṃ, dve pādachiddāni. Satthā pādaṃ pasāretvā akkamīti na sallakkhetabbaṃ. Tassa hi pādukkhipanakāleyeva pabbatā pādamūlaṃ āgantvā sampaṭicchiṃsu, satthārā akkamanakāle te pabbatā uṭṭhāya sakaṭṭhāneyeva aṭṭhaṃsu. Sakko satthāraṃ disvā cintesi – ‘‘paṇḍukambalasilāya maññe satthā imaṃ vassāvāsaṃ upessati, bahūnañca devatānaṃ upakāro bhavissati, satthari panettha vassāvāsaṃ upagate aññā devatā hatthampi ṭhapetuṃ na sakkhissanti. Ayaṃ kho pana paṇḍukambalasilā dīghato saṭṭhiyojanā, vitthārato paṇṇāsayojanā, puthulato pannarasayojanā, satthari nisinnepi tucchaṃ bhavissatī’’ti. Satthā tassa ajjhāsayaṃ viditvā attano saṅghāṭiṃ silāsanaṃ paṭicchādayamānaṃ khipi. Sakko cintesi – ‘‘cīvaraṃ tāva paṭicchādayamānaṃ khipi, sayaṃ pana parittake ṭhāne nisīdissatī’’ti. Satthā tassa ajjhāsayaṃ viditvā nīcapīṭhakaṃ mahāpaṃsukūliko viya paṇḍukambalasilaṃ antocīvarabhogeyeva katvā nisīdi. Mahājanopi taṃkhaṇaññeva satthāraṃ olokento nāddasa, candassa atthaṅgamitakālo viya sūriyassa ca atthaṅgamitakālo viya ahosi. Mahājano –

‘‘Gato nu cittakūṭaṃ vā, kelāsaṃ vā yugandharaṃ;

Na no dakkhemu sambuddhaṃ, lokajeṭṭhaṃ narāsabha’’nti. –

Imaṃ gāthaṃ vadanto paridevi. Apare ‘‘satthā nāma pavivekarato, so ‘evarūpāya me parisāya evarūpaṃ pāṭihīraṃ kata’nti lajjāya aññaṃ raṭṭhaṃ vā janapadaṃ vā gato bhavissati, na dāni taṃ dakkhissāmā’’ti paridevantā imaṃ gāthamāhaṃsu –

‘‘Pavivekarato dhīro, nimaṃ lokaṃ punehiti;

Na no dakkhemu sambuddhaṃ, lokajeṭṭhaṃ narāsabha’’nti.

Te mahāmoggallānaṃ pucchiṃsu – ‘‘kahaṃ, bhante, satthā’’ti? So sayaṃ jānantopi ‘‘paresampi guṇā pākaṭā hontū’’ti ajjhāsayena ‘‘anuruddhaṃ pucchathā’’ti āha. Te theraṃ tathā pucchiṃsu – ‘‘kahaṃ, bhante, satthā’’ti? Tāvatiṃsabhavane paṇḍukambalasilāyaṃ vassaṃ upagantvā mātu abhidhammapiṭakaṃ desetuṃ gatoti. ‘‘Kadā āgamissati, bhante’’ti? ‘‘Tayo māse abhidhammapiṭakaṃ desetvā mahāpavāraṇadivase’’ti. Te ‘‘satthāraṃ adisvā na gamissāmā’’ti tattheva khandhāvāraṃ bandhiṃsu. Ākāsameva kira nesaṃ chadanaṃ ahosi. Tāya ca mahatiyā parisāya sarīranighaṃso nāma na paññāyi, pathavī vivaraṃ adāsi, sabbattha parisuddhameva bhūmitalaṃ ahosi.

Satthā paṭhamameva moggallānattheraṃ avoca – ‘‘moggallāna, tvaṃ etissāya parisāya dhammaṃ deseyyāsi, cūḷaanāthapiṇḍiko āhāraṃ dassatī’’ti. Tasmā taṃ temāsaṃ cūḷaanāthapiṇḍikova tassā parisāya yāpanaṃ yāgubhattaṃ khādanīyaṃ tambulatelagandhamālāpilandhanāni ca adāsi. Mahāmoggallāno dhammaṃ desesi, pāṭihāriyadassanatthaṃ āgatāgatehi puṭṭhapañhe ca vissajjesi. Satthārampi mātu abhidhammadesanatthaṃ paṇḍukambalasilāyaṃ vassaṃ upagataṃ dasasahassacakkavāḷadevatā parivārayiṃsu. Tena vuttaṃ –

‘‘Tāvatiṃse yadā buddho, silāyaṃ paṇḍukambale;

Pāricchattakamūlamhi, vihāsi purisuttamo.

‘‘Dasasu lokadhātūsu, sannipatitvāna devatā;

Payirupāsanti sambuddhaṃ, vasantaṃ nāgamuddhani.

‘‘Na koci devo vaṇṇena, sambuddhassa virocati;

Sabbe deve atikkamma, sambuddhova virocatī’’ti. (pe. va. 317-319);

Evaṃ sabbā devatā attano sarīrappabhāya abhibhavitvā nisinnassa panassa mātā tusitavimānato āgantvā dakkhiṇapasse nisīdi. Indakopi devaputto āgantvā dakkhiṇapasseyeva nisīdi, aṅkuro vāmapasse nisīdi. So mahesakkhāsu devatāsu sannipatantīsu apagantvā dvādasayojanike ṭhāne okāsaṃ labhi, indako tattheva nisīdi. Satthā te ubhopi oloketvā attano sāsane dakkhiṇeyyapuggalānaṃ dinnadānassa mahapphalabhāvaṃ ñāpetukāmo evamāha – ‘‘aṅkura, tayā dīghamantare dasavassasahassaparimāṇakāle dvādasayojanikaṃ uddhanapantiṃ katvā mahādānaṃ dinnaṃ, idāni mama samāgamaṃ āgantvā dvādasayojanike ṭhāne okāsaṃ labhi, kiṃ nu kho ettha kāraṇa’’nti? Vuttampi cetaṃ –

‘‘Oloketvāna sambuddho, aṅkurañcāpi indakaṃ;

Dakkhiṇeyyaṃ sambhāvento, idaṃ vacanamabravi.

‘‘Mahādānaṃ tayā dinnaṃ, aṅkura dīghamantare;

Atidūre nisinnosi, āgaccha mama santike’’ti. (pe. va. 321-322);

So saddho pathavītalaṃ pāpuṇi. Sabbāpi naṃ sā parisā assosi. Evaṃ vutte –

‘‘Codito bhāvitattena, aṅkuro etamabravi;

Kiṃ mayhaṃ tena dānena, dakkhiṇeyyena suññataṃ.

‘‘Ayaṃ so indako yakkho, dajjā dānaṃ parittakaṃ;

Atirocati amhehi, cando tārāgaṇe yathā’’ti. (pe. va. 323-324);

Tattha dajjāti datvā. Evaṃ vutte satthā indakaṃ āha – ‘‘indaka, tvaṃ mama dakkhiṇapasse nisinno, kasmā anapagantvāva nisīdasī’’ti? So ‘‘ahaṃ, bhante, sukhette appakabījaṃ vapanakassako viya dakkhiṇeyyasampadaṃ alattha’’nti dakkhiṇeyyaṃ pabhāvento āha –

‘‘Ujjaṅgale yathā khette, bījaṃ bahumpi ropitaṃ;

Na phalaṃ vipulaṃ hoti, napi toseti kassakaṃ.

‘‘Tatheva dānaṃ bahukaṃ, dussīlesu patiṭṭhitaṃ;

Na phalaṃ vipulaṃ hoti, napi toseti dāyakaṃ.

‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

Sammā dhāraṃ pavecchante, phalaṃ toseti kassakaṃ.

‘‘Tatheva sīlavantesu, guṇavantesu tādisu;

Appakampi kataṃ kāraṃ, puññaṃ hoti mahapphala’’nti. (pe. va. 325-328);

Kiṃ panetassa pubbakammanti? So kira anuruddhattherassa antogāmaṃ piṇḍāya paviṭṭhassa attano ābhataṃ kaṭacchubhikkhaṃ dāpesi. Tadā tassa puññaṃ aṅkurena dasavassasahassāni dvādasayojanikaṃ uddhanapantiṃ katvā dinnadānato mahapphalataraṃ jātaṃ. Tasmā evamāha.

Evaṃ vutte satthā, ‘‘aṅkura, dānaṃ nāma viceyya dātuṃ vaṭṭati, evaṃ taṃ sukhettesu vuttabījaṃ viya mahapphalaṃ hoti. Tvaṃ pana na tathā akāsi, tena te dānaṃ mahapphalaṃ na jāta’’nti imamatthaṃ vibhāvento –

‘‘Viceyya dānaṃ dātabbaṃ, yattha dinnaṃ mahapphalaṃ…pe….

‘‘Viceyya dānaṃ sugatappasatthaṃ,

Ye dakkhiṇeyyā idha jīvaloke;

Etesu dinnāni mahapphalāni,

Bījāni vuttāni yathā sukhette’’ti. (pe. va. 329-330) –

Vatvā uttarimpi dhammaṃ desento imā gāthā abhāsi –

‘‘Tiṇadosāni khettāni, rāgadosā ayaṃ pajā;

Tasmā hi vītarāgesu, dinnaṃ hoti mahapphalaṃ.

‘‘Tiṇadosāni khettāni, dosadosā ayaṃ pajā;

Tasmā hi vītadosesu, dinnaṃ hoti mahapphalaṃ.

‘‘Tiṇadosāni khettāni, mohadosā ayaṃ pajā;

Tasmā hi vītamohesu, dinnaṃ hoti mahapphalaṃ.

‘‘Tiṇadosāni khettāni, icchādosā ayaṃ pajā;

Tasmā hi vigaticchesu, dinnaṃ hoti mahapphala’’nti.

Desanāvasāne aṅkuro ca indako ca sotāpattiphale patiṭṭhahiṃsu, mahājanassāpi sātthikā dhammadesanā ahosīti.

Atha satthā devaparisāya majjhe nisinno mātaraṃ ārabbha ‘‘kusalā dhammā, akusalā dhammā, abyākatā dhammā’’ti abhidhammapiṭakaṃ paṭṭhapesi. Evaṃ tayo māse nirantaraṃ abhidhammapiṭakaṃ kathesi. Kathento pana bhikkhācāravelāya ‘‘yāva mamāgamanā ettakaṃ nāma dhammaṃ desetū’’ti nimmitabuddhaṃ māpetvā himavantaṃ gantvā nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā uttarakuruto piṇḍapātaṃ āharitvā mahāsālamāḷake nisinno bhattakiccaṃ akāsi. Sāriputtatthero tattha gantvā satthu vattaṃ karoti. Satthā bhattakiccapariyosāne, ‘‘sāriputta, ajja mayā ettako nāma dhammo bhāsito, tvaṃ attano antevāsikānaṃ bhikkhūnaṃ vācehī’’ti therassa kathesi. Yamakapāṭihīre kira pasīditvā pañcasatā kulaputtā therassa santike pabbajiṃsu. Te sandhāya theraṃ evamāha. Vatvā ca pana devalokaṃ gantvā nimmitabuddhena desitaṭṭhānato paṭṭhāya sayaṃ dhammaṃ desesi. Theropi gantvā tesaṃ bhikkhūnaṃ dhammaṃ desesi. Te satthari devaloke viharanteyeva sattapakaraṇikā ahesuṃ.

Te kira kassapabuddhakāle khuddakavagguliyo hutvā ekasmiṃ pabbhāre olambantā dvinnaṃ therānaṃ caṅkamitvā abhidhammaṃ sajjhāyantānaṃ saddaṃ sutvā sare nimittaṃ aggahesuṃ. Te ‘‘ime khandhā nāma, imā dhātuyo nāmā’’ti ajānitvā sare nimittagahaṇamatteneva tato cutā devaloke nibbattā, ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā tato cavitvā sāvatthiyaṃ kulagharesu nibbattā. Yamakapāṭihīre uppannapasādā therassa santike pabbajitvā sabbapaṭhamaṃ sattapakaraṇikā ahesuṃ. Satthāpi teneva nīhārena taṃ temāsaṃ abhidhammaṃ desesi. Desanāvasāne asītikoṭisahassānaṃ devatānaṃ dhammābhisamayo ahosi, mahāmāyāpi sotāpattiphale patiṭṭhahi.

Sāpi kho chattiṃsayojanaparimaṇḍalā parisā ‘‘idāni sattame divase mahāpavāraṇā bhavissatī’’ti mahāmoggallānattheraṃ upasaṅkamitvā āha – ‘‘bhante satthu, orohaṇadivasaṃ saññātuṃ vaṭṭati, na hi mayaṃ satthāraṃ adisvā gamissāmā’’ti. Āyasmā mahāmoggallāno taṃ kathaṃ sutvā ‘‘sādhāvuso’’ti vatvā tattheva pathaviyaṃ nimuggo sinerupādaṃ gantvā ‘‘maṃ abhiruhantaṃ parisā passatū’’ti adhiṭṭhāya maṇiratanena āvutaṃ paṇḍukambalasuttaṃ viya paññāyamānarūpova sinerumajjhena abhiruhi. Manussāpi naṃ ‘‘ekayojanaṃ abhiruḷho, dviyojanaṃ abhiruḷho’’ti olokayiṃsu. Theropi satthu pāde sīsena ukkhipanto viya abhiruhitvā vanditvā evamāha – ‘‘bhante, parisā tumhe disvāva gantukāmā, kadā orohissathā’’ti. ‘‘Kahaṃ pana te, moggallāna, jeṭṭhabhātiko sāriputto’’ti. ‘‘Bhante, saṅkassanagare vassaṃ upagato’’ti. Moggallāna, ahaṃ ito sattame divase mahāpavāraṇāya saṅkassanagaradvāre otarissāmi, maṃ daṭṭhukāmā tattha āgacchantu, sāvatthito saṅkassanagaradvāraṃ tiṃsayojanāni, ettake magge kassaci pātheyyakiccaṃ natthi, uposathikā hutvā dhuravihāraṃ dhammassavanatthāya gacchantā viya āgaccheyyāthāti tesaṃ āroceyyāsīti. Thero ‘‘sādhu, bhante’’ti gantvā tathā ārocesi.

Satthā vuṭṭhavasso pavāretvā sakkassa ārocesi – ‘‘mahārāja, manussapathaṃ gamissāmī’’ti. Sakko suvaṇṇamayaṃ maṇimayaṃ rajatamayanti tīṇi sopānāni māpesi. Tesaṃ pādā saṅkassanagaradvāre patiṭṭhahiṃsu, sīsāni sinerumuddhani. Tesu dakkhiṇapasse suvaṇṇamayaṃ sopānaṃ devatānaṃ ahosi, vāmapasse rajatamayaṃ sopānaṃ mahābrahmānaṃ ahosi, majjhe maṇimayaṃ sopānaṃ tathāgatassa ahosi. Satthāpi sinerumuddhani ṭhatvā devorohaṇasamaye yamakapāṭihāriyaṃ katvā uddhaṃ olokesi, yāva brahmalokā ekaṅgaṇā ahesuṃ. Adho olokesi, yāva avīcito ekaṅgaṇaṃ ahosi. Disāvidisā olokesi, anekāni cakkavāḷasatasahassāni ekaṅgaṇāni ahesuṃ. Devā manusse passiṃsu, manussāpi deve passiṃsu, sabbe sammukhāva passiṃsu.

Bhagavā chabbaṇṇaraṃsiyo vissajjesi. Taṃ divasaṃ buddhasiriṃ oloketvā chattiṃsayojana parimaṇḍalāya parisāya ekopi buddhabhāvaṃ apatthento nāma natthi. Suvaṇṇasopānena devā otariṃsu, rajatasopānena mahābrahmāno otariṃsu, maṇisopānena sammāsambuddho otari. Pañcasikho gandhabbadevaputto beluvapaṇḍuvīṇaṃ ādāya dakkhiṇapasse ṭhatvā satthu gandhabbamadhuradibbavīṇāya saddena pūjaṃ karonto otari, mātali, saṅgāhako vāmapasse ṭhatvā dibbagandhamālāpupphaṃ gahetvā namassamāno pūjaṃ katvā otari, mahābrahmā chattaṃ dhāresi, suyāmo vālabījaniṃ dhāresi. Satthā iminā parivārena saddhiṃ otaritvā saṅkassanagaradvāre patiṭṭhahi. Sāriputtattheropi āgantvā satthāraṃ vanditvā yasmā sāriputtattherena tathārūpāya buddhasiriyā otaranto satthā ito pubbe na diṭṭhapubbo, tasmā –

‘‘Na me diṭṭho ito pubbe, na suto uda kassaci;

Evaṃ vagguvado satthā, tusitā gaṇimāgato’’ti. (su. ni. 961; mahāni. 190) –

Ādīhi attano tuṭṭhiṃ pakāsetvā, ‘‘bhante, ajja sabbepi devamanussā tumhākaṃ pihayanti, patthentī’’ti āha. Atha naṃ satthā, ‘‘sāriputta, evarūpehi guṇehi samannāgatā buddhā devamanussānaṃ piyā hontiyevā’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

181.

‘‘Ye jhānapasutā dhīrā, nekkhammūpasame ratā;

Devāpi tesaṃ pihayanti, sambuddhānaṃ satīmata’’nti.

Tattha ye jhānapasutāti lakkhaṇūpanijjhānaṃ ārammaṇūpanijjhānanti imesu dvīsu jhānesu āvajjanasamāpajjanaadhiṭṭhānavuṭṭhānapaccavekkhaṇehi yuttappayuttā. Nekkhammūpasame ratāti ettha pabbajjā nekkhammanti na gahetabbā, kilesavūpasamanibbānaratiṃ pana sandhāyetaṃ vuttaṃ. Devāpīti devāpi manussāpi tesaṃ pihayanti patthenti. Satīmatanti evarūpaguṇānaṃ tesaṃ satiyā samannāgatānaṃ sambuddhānaṃ. ‘‘Aho vata mayaṃ buddhā bhaveyyāmā’’ti buddhabhāvaṃ icchamānā pihayantīti attho.

Desanāvasāne tiṃsamattānaṃ pāṇakoṭīnaṃ dhammābhisamayo ahosi, therassa saddhivihārikā pañcasatabhikkhū arahatte patiṭṭhahiṃsu.

Sabbabuddhānaṃ kira avijahitameva yamakapāṭihīraṃ katvā devaloke vassaṃ vasitvā saṅkassanagaradvāre otaraṇaṃ. Tattha pana dakkhiṇapādassa patiṭṭhitaṭṭhānaṃ acalacetiyaṭṭhānaṃ nāma hoti. Satthā tattha ṭhatvā puthujjanādīnaṃ visaye pañhaṃ pucchi, puthujjanā attano visaye pañhe vissajjetvā sotāpannavisaye pañhaṃ vissajjetuṃ nāsakkhiṃsu. Tathā sakadāgāmiādīnaṃ visaye sotāpannādayo, mahāmoggallānavisaye sesamahāsāvakā, sāriputtattherassa visaye mahāmoggallāno, buddhavisaye ca sāriputtopi vissajjetuṃ nāsakkhiyeva. So pācīnadisaṃ ādiṃ katvā sabbadisā olokesi, sabbattha ekaṅgaṇameva ahosi. Aṭṭhasu disāsu devamanussā uddhaṃ yāva brahmalokā heṭṭhā bhūmaṭṭhā ca yakkhanāgasupaṇṇā añjaliṃ paggahetvā, ‘‘bhante, idha tassa pañhassa vissajjetā natthi, ettheva upadhārethā’’ti āhaṃsu. Satthā sāriputto kilamati. Kiñcāpi hesa –

‘‘Ye ca saṅkhātadhammāse, ye ca sekhā puthū idha;

Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā’’ti. (su. ni. 1044; cūḷani. ajitamāṇavapucchāniddesa 7) –

Imaṃ buddhavisaye puṭṭhapañhaṃ sutvā ‘satthā maṃ sekhāsekhānaṃ āgamanapaṭipadaṃ pucchatī’ti pañhe nikkaṅkho, khandhādīsu pana katarena nu kho mukhena imaṃ paṭipadaṃ kathento ‘ahaṃ satthu ajjhāsayaṃ gaṇhituṃ na sakkhissāmī’ti mama ajjhāsaye kaṅkhati, so mayā naye adinne kathetuṃ na sakkhissati, nayamassa dassāmīti nayaṃ dassento ‘‘bhūtamidaṃ, sāriputta, samanupassasī’’ti āha. Evaṃ kirassa ahosi ‘‘sāriputto mama ajjhāsayaṃ gahetvā kathento khandhavasena kathessatī’’ti. Therassa saha nayadānena so pañho nayasatena nayasahassena nayasatasahassena upaṭṭhāsi. So satthārā dinnanaye ṭhatvā taṃ pañhaṃ kathesi. Ṭhapetvā kira sammāsambuddhaṃ añño sāriputtattherassa paññaṃ pāpuṇituṃ samattho nāma natthi. Teneva kira thero satthu purato ṭhatvā sīhanādaṃ nadi – ‘‘ahaṃ, bhante, sakalakappampi deve vuṭṭhe ‘ettakāni bindūni mahāsamudde patitāni, ettakāni bhūmiyaṃ, ettakāni pabbate’ti gaṇetvā lekhaṃ āropetuṃ samattho’’ti. Satthāpi naṃ ‘‘jānāmi, sāriputta, gaṇetuṃ samatthabhāva’’nti āha. Tassa āyasmato paññāya upamā nāma natthi. Tenevāha –

‘‘Gaṅgāya vālukā khīye, udakaṃ khīye mahaṇṇave;

Mahiyā mattikā khīye, na khīye mama buddhiyā’’ti.

Idaṃ vuttaṃ hoti – sace hi, bhante, buddhisampannalokanātha, mayā ekasmiṃ pañhe vissajjite ekaṃ vā vālukaṃ ekaṃ vā udakabinduṃ ekaṃ vā paṃsukhaṇḍaṃ akhipitvā pañhānaṃ satena vā sahassenavā satasahassena vā vissajjite gaṅgāya vālukādīsu ekekaṃ ekamante khipeyya, khippataraṃ gaṅgādīsu vālukādayo parikkhayaṃ gaccheyyuṃ, na tveva mama pañhānaṃ vissajjananti. Evaṃ mahāpaññopi hi bhikkhu buddhavisaye pañhassa antaṃ vā koṭiṃ vā adisvā satthārā dinnanaye ṭhatvāva pañhaṃ vissajjesi. Taṃ sutvā bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘yaṃ pañhaṃ puṭṭho sabbopi jano kathetuṃ na sakkhi, taṃ dhammasenāpati sāriputto ekakova kathesī’’ti. Satthā taṃ kathaṃ sutvā ‘‘na idāneva sāriputto yaṃ pañhaṃ mahājano vissajjetuṃ nāsakkhi, taṃ vissajjesi, pubbepi anena vissajjitoyevā’’ti vatvā atītaṃ āharituṃ –

‘‘Parosahassampi samāgatānaṃ,

Kandeyyuṃ te vassasataṃ apaññā;

Ekova seyyo puriso sapañño,

Yo bhāsitassa vijānāti attha’’nti. (jā. 1.1.99) –

Imaṃ jātakaṃ vitthārena kathesīti.

Devorohaṇavatthu dutiyaṃ.

3. Erakapattanāgarājavatthu

Kiccho manussapaṭilābhoti imaṃ dhammadesanaṃ satthā bārāṇasiyaṃ upanissāya sattasirīsakarukkhamūle viharanto erakapattaṃ nāma nāgarājaṃ ārabbha kathesi.

So kira pubbe kassapabuddhasāsane daharabhikkhu hutvā gaṅgāya nāvaṃ abhiruyha gacchanto ekasmiṃ erakagumbe erakapattaṃ gahetvā nāvāya vegasā gacchamānāyapi na muñci, erakapattaṃ chijjitvā gataṃ. So ‘‘appamattakaṃ eta’’nti āpattiṃ adesetvā vīsati vassasahassāni araññe samaṇadhammaṃ katvāpi maraṇakāle erakapattena gīvāya gahito viya āpattiṃ desetukāmopi aññaṃ bhikkhuṃ apassamāno ‘‘aparisuddhaṃ me sīla’’nti uppannavippaṭisāro tato cavitvā ekarukkhadoṇikanāvappamāṇo nāgarājā hutvā nibbatti, erakapattotvevassa nāmaṃ ahosi. So nibbattakkhaṇeyeva attabhāvaṃ oloketvā ‘‘ettakaṃ nāma kālaṃ samaṇadhammaṃ katvā ahetukayoniyaṃ maṇḍūkabhakkhaṭṭhāne nibbattomhī’’ti vippaṭisārī ahosi. So aparabhāge ekaṃ dhītaraṃ labhitvā majjhe gaṅgāya udakapiṭṭhe mahantaṃ phalaṃ ukkhipitvā dhītaraṃ tasmiṃ ṭhapetvā naccāpetvā gāyāpesi. Evaṃ kirassa ahosi – ‘‘addhā ahaṃ idha iminā upāyena buddhe uppanne tassa uppannabhāvaṃ suṇissāmī’’ti. Yo me gītassa paṭigītaṃ āharati, tassa mahantena nāgabhavanena saddhiṃ dhītaraṃ dassāmīti anvaḍḍhamāsaṃ uposathadivase taṃ dhītaraṃ phaṇe ṭhapesi. Sā tattha ṭhitā naccantī –

‘‘Kiṃsu adhippatī rājā, kiṃsu rājā rajjissaro;

Kathaṃsu virajo hoti, kathaṃ bāloti vuccatī’’ti. –

Imaṃ gītaṃ gāyati.

Sakalajambudīpavāsino ‘‘nāgamāṇavikaṃ gaṇhissāmā’’ti gantvā attano attano paññābalena paṭigītaṃ katvā gāyanti. Sā taṃ paṭikkhipati. Tassā anvaḍḍhamāsaṃ phaṇe ṭhatvā evaṃ gāyantiyāva ekaṃ buddhantaraṃ vītivattaṃ. Atha amhākaṃ satthā loke uppajjitvā ekadivasaṃ paccūsakāle lokaṃ volokento erakapattaṃ ādiṃ katvā uttaramāṇavaṃ nāma attano ñāṇajālassa anto paviṭṭhaṃ disvā ‘‘kiṃ nu kho bhavissatī’’ti āvajjento ‘‘ajja erakapattassa dhītaraṃ phaṇe ṭhapetvā naccāpanadivaso, ayaṃ uttaramāṇavo mayā dinnaṃ paṭigītaṃ gaṇhantova sotāpanno hutvā taṃ ādāya nāgarājassa santikaṃ gamissati. So taṃ sutvā ‘buddho uppanno’ti ñatvā mama santikaṃ āgamissati, ahaṃ tasmiṃ āgate mahāsamāgame gāthaṃ kathessāmi, gāthāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissatī’’ti addasa. So tattha gantvā bārāṇasito avidūre satta sirīsakarukkhā atthi, tesu ekassa mūle nisīdi. Jambudīpavāsino gītapaṭigītaṃ ādāya sannipatiṃsu. Satthā avidūre ṭhāne gacchantaṃ uttaramāṇavaṃ disvā ‘‘ehi, uttarā’’ti āha. ‘‘Kiṃ, bhante’’ti? ‘‘Ito tāva ehī’’ti. Atha naṃ āgantvā vanditvā nisinnaṃ āha ‘‘kahaṃ gacchasī’’ti? ‘‘Erakapattassa dhītu gāyanaṭṭhāna’’nti. ‘‘Jānāsi pana gītapaṭigīta’’nti? ‘‘Jānāmi, bhante’’ti. ‘‘Vadehi tāva na’’nti? Atha naṃ attano jānananiyāmeneva vadantaṃ ‘‘na uttaraṃ etaṃ paṭigītaṃ, ahaṃ te paṭigītaṃ dassāmi, ādāya naṃ gamissasī’’ti. ‘‘Sādhu, bhante’’ti. Atha naṃ satthā, uttara, tvaṃ nāgamāṇavikāya gītakāle –

‘‘Chadvārādhippatī rājā, rajjamāno rajjissaro;

Arajjaṃ virajo hoti, rajjaṃ bāloti vuccatī’’ti. –

Imaṃ paṭigītaṃ gāyeyyāsīti āha.

Māṇavikāya gītassa attho – kiṃsu adhippatī rājāti kiṃ adhippati rājā nāma hoti? Kiṃsu rājā rajjissaroti kathaṃ pana rājā rajjissaro nāma hoti? Kathaṃsu virajo hotīti kathaṃ nu kho so rājā virajo nāma hotīti?

Paṭigītassa pana attho – chadvārādhippatī rājāti yo channaṃ dvārānaṃ adhippati, ekadvārepi rūpādīhi anabhibhūto, ayaṃ rājā nāma. Rajjamāno rajjissaroti yo pana tesu ārammaṇesu rajjati, so rajjamāno rajjissaro nāma. Arajjanti arajjamāno pana virajo nāma hoti. Rajjanti rajjamāno bāloti vuccatīti.

Evamassa satthā paṭigītaṃ datvā, uttara, tayā imasmiṃ gīte gāyite imassa gītassa imaṃ paṭigītaṃ gāyissati –

‘‘Kenassu vuyhati bālo, kathaṃ nudati paṇḍito;

Yogakkhemī kathaṃ hoti, taṃ me akkhāhi pucchito’’ti.

Athassa tvaṃ idaṃ paṭigītaṃ gāyeyyāsi –

‘‘Oghena vuyhati bālo, yogā nudati paṇḍito;

Sabbayogavisaṃyutto, yogakkhemīti vuccatī’’ti.

Tassattho – ‘‘kāmoghādinā catubbidhena oghena bālo vuyhati, taṃ oghaṃ paṇḍito sammappadhānasaṅkhātena yogena nudati. So sabbehi kāmayogādīhi visaṃyutto yogakkhemī nāma vuccatī’’ti.

Uttaro imaṃ paṭigītaṃ gaṇhantova sotāpattiphale patiṭṭhahi. So sotāpanno hutvā taṃ gāthaṃ ādāya gantvā, ‘‘ambho, mayā gītapaṭigītaṃ āhaṭaṃ, okāsaṃ me dethā’’ti vatvā nirantaraṃ ṭhitassa mahājanassa jaṇṇunā akkamanto agamāsi. Nāgamāṇavikā pitu phaṇe ṭhatvā naccamānā ‘‘kiṃsu adhippatī rājā’’ti gītaṃ gāyati? Uttaro ‘‘chadvārādhippatī rājā’’ti paṭigītaṃ gāyi. Puna nāgamāṇavikā ‘‘kenassu vuyhatī’’ti tassa gītaṃ gāyati? Athassā paṭigītaṃ gāyanto uttaro ‘‘oghena vuyhatī’’ti imaṃ gāthamāha. Nāgarājā taṃ sutvāva buddhassa uppannabhāvaṃ ñatvā ‘‘mayā ekaṃ buddhantaraṃ evarūpaṃ padaṃ nāma na sutapubbaṃ, uppanno vata, bho, loke buddho’’ti tuṭṭhamānaso naṅguṭṭhena udakaṃ pahari, mahāvīciyo uṭṭhahiṃsu, ubho tīrāni bhijjiṃsu. Ito cito ca usabhamatte ṭhāne manussā udake nimujjiṃsu. So ettakaṃ mahājanaṃ phaṇe ṭhapetvā ukkhipitvā thale patiṭṭhapesi. So uttaraṃ upasaṅkamitvā ‘‘kahaṃ, sāmi, satthā’’ti pucchi. ‘‘Ekasmiṃ rukkhamūle nisinno, mahārājā’’ti. So ‘‘ehi, sāmi, gacchāmā’’ti uttarena saddhiṃ agamāsi. Mahājanopi tena saddhiṃyeva gato. Nāgarājā gantvā chabbaṇṇaraṃsīnaṃ antaraṃ pavisitvā satthāraṃ vanditvā rodamāno aṭṭhāsi. Atha naṃ satthā āha – ‘‘kiṃ idaṃ, mahārājā’’ti? ‘‘Ahaṃ, bhante, tumhādisassa buddhassa sāvako hutvā vīsati vassasahassāni samaṇadhammaṃ akāsiṃ, sopi maṃ samaṇadhammo niddhāretuṃ nāsakkhi. Appamattakaṃ erakapattachindanamattaṃ nissāya ahetukapaṭisandhiṃ gahetvā urena parisakkanaṭṭhāne nibbattosmi, ekaṃ buddhantaraṃ neva manussattaṃ labhāmi, na saddhammassavanaṃ, na tumhādisassa buddhassa dassana’’nti satthā tassa kathaṃ sutvā, ‘‘mahārāja, manussattaṃ nāma dullabhameva, tathā saddhammassavanaṃ, tathā buddhuppādo, idaṃ kicchena kasirena labbhatī’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

182.

‘‘Kiccho manussapaṭilābho, kicchaṃ maccāna jīvitaṃ;

Kicchaṃ saddhammassavanaṃ, kiccho buddhānamuppādo’’ti.

Tassattho – mahantena hi vāyāmena mahantena kusalena laddhattā manussattapaṭilābho nāma kiccho dullabho. Nirantaraṃ kasikammādīni katvā jīvitavuttiṃ ghaṭanatopi parittaṭṭhāyitāyapi maccānaṃ jīvitaṃ kicchaṃ. Anekesupi kappesu dhammadesakassa puggalassa dullabhatāya saddhammassavanampi kicchaṃ. Mahantena vāyāmena abhinīhārassa samijjhanato samiddhābhinīhārassa ca anekehipi kappakoṭisahassehi dullabhuppādato buddhānaṃ uppādopi kicchoyeva, ativiya dullabhoti.

Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Nāgarājāpi taṃdivasaṃ sotāpattiphalaṃ labheyya, tiracchānagatattā pana nālattha. So yesu paṭisandhigahaṇatacajahanavissaṭṭhaniddokkamanasajātiyāmethunasevanacutisaṅkhātesu pañcasu ṭhānesu nāgasarīrameva gahetvā kilamanti, tesu akilamanabhāvaṃ patvā māṇavarūpeneva vicarituṃ labhatīti.

Erakapattanāgarājavatthu tatiyaṃ.

4. Ānandattherapañhavatthu

Sabbapāpassa akaraṇanti imaṃ dhammadesanaṃ satthā jetavane viharanto ānandattherassa pañhaṃ ārabbha kathesi.

Thero kira divāṭṭhāne nisinno cintesi – ‘‘satthārā sattannaṃ buddhānaṃ mātāpitaro āyuparicchedo bodhi sāvakasannipāto aggasāvakasannipāto aggasāvakaupaṭṭhākoti idaṃ sabbaṃ kathitaṃ, uposatho pana akathito, kiṃ nu kho tesampi ayameva uposatho, añño’’ti? So satthāraṃ upasaṅkamitvā tamatthaṃ pucchi. Yasmā pana tesaṃ buddhānaṃ kālabhedova ahosi, na kathābhedo. Vipassī sammāsambuddho hi sattame sattame saṃvacchare uposathaṃ akāsi. Ekadivasaṃ dinnovādoyeva hissa sattannaṃ saṃvaccharānaṃ alaṃ hoti. Sikhī ceva vessabhū ca chaṭṭhe chaṭṭhe saṃvacchare uposathaṃ kariṃsu, kakusandho koṇāgamano ca saṃvacchare saṃvacchare. Kassapadasabalo chaṭṭhe chaṭṭhe māse uposathaṃ akāsi. Ekadivasaṃ dinnovādo eva hissa channaṃ māsānaṃ alaṃ ahosi. Tasmā satthā tesaṃ imaṃ kālabhedaṃ ārocetvā ‘‘ovādagāthā pana nesaṃ imāyevā’’ti vatvā sabbesaṃ ekameva uposathaṃ āvi karonto imā gāthā abhāsi –

183.

‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsanaṃ.

184.

‘‘Khantī paramaṃ tapo titikkhā,

Nibbānaṃ paramaṃ vadanti buddhā;

Na hi pabbajito parūpaghātī,

Na samaṇo hoti paraṃ viheṭhayanto.

185.

‘‘Anūpavādo anūpaghāto, pātimokkhe ca saṃvaro;

Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;

Adhicitte ca āyogo, etaṃ buddhāna sāsana’’nti.

Tattha sabbapāpassāti sabbassa akusalakammassa. Upasampadāti abhinikkhamanato paṭṭhāya yāva arahattamaggā kusalassa uppādanañceva uppāditassa ca bhāvanā. Sacittapariyodapananti pañcahi nīvaraṇehi attano cittassa vodāpanaṃ. Etaṃ buddhāna sāsananti sabbabuddhānaṃ ayamanusiṭṭhi.

Khantīti yā esā titikkhāsaṅkhātā khantī nāma, idaṃ imasmiṃ sāsane paramaṃ uttamaṃ tapo. Nibbānaṃ paramaṃ vadanti buddhāti buddhā ca paccekabuddhā ca anubuddhā cāti ime tayo buddhā nibbānaṃ uttamantī vadanti. Na hi pabbajitoti pāṇiādīhi paraṃ apahananto viheṭhento parūpaghātī pabbajito nāma na hoti. Na samaṇoti vuttanayeneva paraṃ viheṭhayanto samaṇopi na hotiyeva.

Anūpavādoti anūpavādanañceva anūpavādāpanañca. Anūpaghātoti anūpaghātanañceva anūpaghātāpanañca. Pātimokkheti jeṭṭhakasīle. Saṃvaroti pidahanaṃ. Mattaññutāti mattaññubhāvo pamāṇajānanaṃ. Pantanti vivittaṃ. Adhicitteti aṭṭhasamāpattisaṅkhāte adhicitte. Āyogoti payogakaraṇaṃ. Etanti etaṃ sabbesaṃ buddhānaṃ sāsanaṃ. Ettha hi anūpavādena vācasikaṃ sīlaṃ kathitaṃ, anūpaghātena kāyikasīlaṃ, ‘‘pātimokkhe ca saṃvaro’’ti sīlaṃ kathitaṃ, anūpaghātena kāyikasīlaṃ, ‘‘pātimokkhe ca saṃvaro’’ti iminā pātimokkhasīlañceva indriyasaṃvarañca, mattaññutāya ājīvapārisuddhi ceva paccayasannisitasīlañca, pantasenāsanena sappāyasenāsanaṃ, adhicittena aṭṭha samāpattiyo. Evaṃ imāya gāthāya tissopi sikkhā kathitā eva hontīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Ānandattherapañhavatthu catutthaṃ.

5. Anabhiratabhikkhuvatthu

Na kahāpaṇavassenāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ anabhiratabhikkhuṃ ārabbha kathesi.

So kira sāsane pabbajitvā laddhūpasampado ‘‘asukaṭṭhānaṃ nāma gantvā uddesaṃ uggaṇhāhī’’ti upajjhāyena pesito tattha agamāsi. Athassa pituno rogo uppajji. So puttaṃ daṭṭhukāmo hutvā taṃ pakkosituṃ samatthaṃ kañci alabhitvā puttasokena vippalapantoyeva āsannamaraṇo hutvā ‘‘idaṃ me puttassa pattacīvaramūlaṃ kareyyāsī’’ti kahāpaṇasataṃ kaniṭṭhassa hatthe datvā kālamakāsi. So daharassa āgatakāle pādamūle nipatitvā pavaṭṭento roditvā, ‘‘bhante, pitā te vippalapantova kālakato, mayhaṃ pana tena kahāpaṇasataṃ hatthe ṭhapitaṃ, tena kiṃ karomī’’ti āha. Daharo ‘‘na me kahāpaṇehi attho’’ti paṭikkhipitvā aparabhāge cintesi – ‘‘kiṃ me parakulesu piṇḍāya caritvā jīvitena, sakkā taṃ kahāpaṇasataṃ nissāya jīvituṃ, vibbhamissāmī’’ti. So anabhiratiyā pīḷito vissaṭṭhasajjhāyanakammaṭṭhāno paṇḍurogī viya ahosi. Atha naṃ daharasāmaṇerā ‘‘kiṃ ida’’nti pucchitvā ‘‘ukkaṇṭhitomhī’’ti vutte ācariyupajjhāyānaṃ ācikkhiṃsu. Atha naṃ te satthu santikaṃ netvā satthu dassesuṃ. Satthā ‘‘saccaṃ kira tvaṃ ukkaṇṭhito’’ti pucchitvā, ‘‘āma, bhante’’ti vutte ‘‘kasmā evamakāsi, atthi pana te koci jīvitapaccayo’’ti āha. ‘‘Āma, bhante’’ti. ‘‘Kiṃ te atthī’’ti? ‘‘Kahāpaṇasataṃ, bhante’’ti. Tena hi katthaci tāva sakkharā āhara, gaṇetvā jānissāma ‘‘sakkā vā tāvattakena jīvituṃ, no vā’’ti. So sakkharā āhari. Atha naṃ satthā āha – ‘‘paribhogatthāya tāva paṇṇāsaṃ ṭhapehi, dvinnaṃ goṇānaṃ atthāya catuvīsati, ettakaṃ nāma bījatthāya, yuganaṅgalatthāya, kuddālavāsipharasuatthāyā’’ti evaṃ gaṇiyamāne taṃ kahāpaṇasataṃ nappahoti. Atha naṃ satthā ‘‘bhikkhu tava kahāpaṇā appakā, kathaṃ ete nissāya taṇhaṃ pūressasi, atīte kira cakkavattirajjaṃ kāretvā apphoṭitamattena dvādasayojanaṭṭhāne kaṭippamāṇena ratanavassaṃ vassāpetuṃ samattho yāva chattiṃsa sakkā cavanti, ettakaṃ kālaṃ devarajjaṃ kāretvāpi maraṇakāle taṇhaṃ apūretvāva kālamakāsī’’ti vatvā tena yācito atītaṃ āharitvā mandhātujātakaṃ (jā. 1.3.22) vitthāretvā –

‘‘Yāvatā candimasūriyā pariharanti, disā bhanti virocanā;

Sabbeva dāsā mandhātu, ye pāṇā pathavissitā’’ti. –

Imissā gāthāya anantarā imā dve gāthā abhāsi –

186.

‘‘Na kahāpaṇavassena, titti kāmesu vijjati;

Appassādā dukhā kāmā, iti viññāya paṇḍito.

187.

‘‘Api dibbesu kāmesu, ratiṃ so nādhigacchati;

Taṇhakkhayarato hoti, sammāsambuddhasāvako’’ti.

Tattha kahāpaṇavassenāti yaṃ so apphoṭetvā sattaratanavassaṃ vassāpesi, taṃ idha kahāpaṇavassanti vuttaṃ. Tenapi hi vatthukāmakilesakāmesu titti nāma natthi. Evaṃ duppūrā esā taṇhā. Appassādāti supinasadisatāya parittasukhā. Dukhāti dukkhakkhandhādīsu āgatadukkhavasena pana bahudukkhāva. Iti viññāyāti evamete kāme jānitvā. Api dibbesūti sace hi devānaṃ upakappanakakāmehi nimanteyyāpi āyasmā samiddhi viya evampi tesu kāmesu ratiṃ na vindatiyeva. Taṇhakkhayaratoti arahatte ceva nibbāne ca abhirato hoti, taṃ patthayamāno viharati. Sammāsambuddhasāvakoti sammāsambuddhena desitassa dhammassa savanena jāto yogāvacarabhikkhūti.

Desanāvasāne so bhikkhu sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

Anabhiratabhikkhuvatthu pañcamaṃ.

6. Aggidattabrāhmaṇavatthu

Bahuṃ ve saraṇaṃ yantīti imaṃ dhammadesanaṃ satthā jetavane viharanto vālikarāsimhi nisinnaṃ aggidattaṃ nāma kosalarañño purohitaṃ ārabbha kathesi.

So kira mahākosalassa purohito ahosi. Atha naṃ pitari kālakate rājā pasenadi kosalo ‘‘pitu me purohito’’ti gāravena tasmiṃyeva ṭhāne ṭhapetvā tassa attano upaṭṭhānaṃ āgatakāle paccuggamanaṃ karoti, ‘‘ācariya, idha nisīdathā’’ti samānāsanaṃ dāpesi. So cintesi – ‘‘ayaṃ rājā mayi ativiya gāravaṃ karoti, na kho pana rājūnaṃ niccakālameva sakkā cittaṃ gahetuṃ. Samānavayeneva hi saddhiṃ rajjasukhaṃ nāma sukhaṃ hoti, ahañcamhi mahallako, pabbajituṃ me yutta’’nti. So rājānaṃ pabbajjaṃ anujānāpetvā nagare bheriṃ carāpetvā sattāhena sabbaṃ attano dhanaṃ dānamukhe vissajjetvā bāhirakapabbajjaṃ pabbaji. Taṃ nissāya dasa purisasahassāni anupabbajiṃsu. So tehi saddhiṃ aṅgamagadhānañca kururaṭṭhassa ca antare vāsaṃ kappetvā imaṃ ovādaṃ deti, ‘‘tātā, yassa kāmavitakkādayo uppajjanti, so nadito ekekaṃ vālukapuṭaṃ uddharitvā imasmiṃ okiratū’’ti. Te ‘‘sādhū’’ti paṭissuṇitvā kāmavitakkādīnaṃ uppannakāle tathā kariṃsu. Aparena samayena mahāvālukarāsi ahosi, taṃ ahichatto nāma nāgarājā paṭiggahesi. Aṅgamagadhavāsino ceva kururaṭṭhavāsino ca māse māse tesaṃ mahantaṃ sakkāraṃ abhiharitvā dānaṃ denti. Atha nesaṃ aggidatto imaṃ ovādaṃ adāsi – ‘‘pabbataṃ saraṇaṃ yātha, vanaṃ saraṇaṃ yātha, ārāmaṃ saraṇaṃ yātha, rukkhaṃ saraṇaṃ yātha, evaṃ sabbadukkhato muccissathā’’ti. Attano antevāsikepi iminā ovādena ovadi.

Bodhisattopi katābhinikkhamano sammāsambodhiṃ patvā tasmiṃ samaye sāvatthiṃ nissāya jetavane viharanto paccūsakāle lokaṃ volokento aggidattabrāhmaṇaṃ saddhiṃ antevāsikehi attano ñāṇajālassa anto paviṭṭhaṃ disvā ‘‘sabbepi ime arahattassa upanissayasampannā’’ti ñatvā sāyanhasamaye mahāmoggallānattheraṃ āha – ‘‘moggallāna, kiṃ passasi aggidattabrāhmaṇaṃ mahājanaṃ atitthe pakkhandāpentaṃ, gaccha tesaṃ ovādaṃ dehī’’ti. Bhante, bahū ete, ekakassa mayhaṃ avisayhā. Sace tumhepi āgamissatha, visayhā bhavissantīti. Moggallāna, ahampi āgamissāmi, tvaṃ purato yāhīti. Thero purato gacchantova cintesi – ‘‘ete balavanto ceva bahū ca. Sace sabbesaṃ samāgamaṭṭhāne kiñci kathessāmi, sabbepi vaggavaggena uṭṭhaheyyu’’nti attano ānubhāvena thūlaphusitakaṃ devaṃ vuṭṭhāpesi. Te thūlaphusitakesu patantesu uṭṭhāyuṭṭhāya attano attano paṇṇasālaṃ pavisiṃsu. Thero aggidattassa brāhmaṇassa paṇṇasāladvāre ṭhatvā ‘‘aggidattā’’ti āha. So therassa saddaṃ sutvā ‘‘maṃ imasmiṃ loke nāmena ālapituṃ samattho nāma natthi, ko nu kho maṃ nāmena ālapatī’’ti mānathaddhatāya ‘‘ko eso’’ti āha. ‘‘Ahaṃ, brāhmaṇā’’ti. ‘‘Kiṃ vadesī’’ti? ‘‘Ajja me ekarattiṃ idha vasanaṭṭhānaṃ tvaṃ ācikkhāhī’’ti. ‘‘Idha vasanaṭṭhānaṃ natthi, ekassa ekāva paṇṇasālā’’ti. ‘‘Aggidatta, manussā nāma manussānaṃ, gāvo gunnaṃ, pabbajitā pabbajitānaṃ santikaṃ gacchanti, mā evaṃ kari, dehi me vasanaṭṭhāna’’nti. ‘‘Kiṃ pana tvaṃ pabbajito’’ti? ‘‘Āma, pabbajitomhī’’ti. ‘‘Sace pabbajito, kahaṃ te khāribhaṇḍaṃ, ko pabbajitaparikkhāro’’ti. ‘‘Atthi me parikkhāro, visuṃ pana naṃ gahetvā vicarituṃ dukkhanti abbhantareneva naṃ gahetvā vicarāmi, brāhmaṇā’’ti. So ‘‘taṃ gahetvā vicarissasī’’ti therassa kujjhi. Atha naṃ so āha – ‘‘amhe, aggidatta, mā kujjhi, vasanaṭṭhānaṃ me ācikkhāhī’’ti. Natthi ettha vasanaṭṭhānanti. Etasmiṃ pana vālukarāsimhi ko vasatīti. Eko, nāgarājāti. Etaṃ me dehīti. Na sakkā dātuṃ, bhāriyaṃ etassa kammanti. Hotu, dehi meti. Tena hi tvaṃ eva jānāhīti.

Thero vālukarāsiabhimukho pāyāsi. Nāgarājā taṃ āgacchantaṃ disvā ‘‘ayaṃ samaṇo ito āgacchati, na jānāti maññe mama atthibhāvaṃ, dhūmāyitvā naṃ māressāmī’’ti dhūmāyi. Thero ‘‘ayaṃ nāgarājā ‘ahameva dhūmāyituṃ sakkomi, aññe na sakkontī’ti maññe sallakkhetī’’ti sayampi dhūmāyi. Dvinnampi sarīrato uggatā dhūmā yāva brahmalokā uṭṭhahiṃsu. Ubhopi dhūmā theraṃ abādhetvā nāgarājānameva bādhenti. Nāgarājā dhūmavegaṃ sahituṃ asakkonto pajjali. Theropi tejodhātuṃ samāpajjitvā tena saddhiṃyeva pajjali. Aggijālā yāva brahmalokā uṭṭhahiṃsu. Ubhopi theraṃ abādhetvā nāgarājānameva bādhayiṃsu. Athassa sakalasarīraṃ ukkāhi padittaṃ viya ahosi. Isigaṇo oloketvā cintesi – ‘‘nāgarājā, samaṇaṃ jhāpeti, bhaddako vata samaṇo amhākaṃ vacanaṃ asutvā naṭṭho’’ti. Thero nāgarājānaṃ dametvā nibbisevanaṃ katvā vālukarāsimhi nisīdi. Nāgarājā vālukarāsiṃ bhogehi parikkhipitvā kūṭāgārakucchipamāṇaṃ phaṇaṃ māpetvā therassa upari dhāresi.

Isigaṇā pātova ‘‘samaṇassa matabhāvaṃ vā amatabhāvaṃ vā jānissāmā’’ti therassa santikaṃ gantvā taṃ vālukarāsimatthake nisinnaṃ disvā añjaliṃ paggayha abhitthavantā āhaṃsu – ‘‘samaṇa, kacci nāgarājena na bādhito’’ti. ‘‘Kiṃ na passatha mama upariphaṇaṃ dhāretvā ṭhita’’nti? Te ‘‘acchariyaṃ vata bho, samaṇassa evarūpo nāma nāgarājā damito’’ti theraṃ parivāretvā aṭṭhaṃsu. Tasmiṃ khaṇe satthā āgato. Thero satthāraṃ disvā uṭṭhāya vandi. Atha naṃ isayo āhaṃsu – ‘‘ayampi tayā mahantataro’’ti. Eso bhagavā satthā, ahaṃ imassa sāvakoti. Satthā vālukarāsimatthake nisīdi, isigaṇo ‘‘ayaṃ tāva sāvakassa ānubhāvo, imassa pana ānubhāvo kīdiso bhavissatī’’ti añjaliṃ paggayha satthāraṃ abhitthavi. Satthā aggidattaṃ āmantetvā āha – ‘‘aggidatta, tvaṃ tava sāvakānañca upaṭṭhākānañca ovādaṃ dadamāno kinti vatvā desī’’ti. ‘‘Etaṃ pabbataṃ saraṇaṃ gacchatha, vanaṃ ārāmaṃ rukkhaṃ saraṇaṃ gacchatha. Etāni hi saraṇaṃ gato sabbadukkhā pamuccatī’’ti evaṃ tesaṃ ovādaṃ dammīti. Satthā ‘‘na kho, aggidatta, etāni saraṇaṃ gato sabbadukkhā pamuccati, buddhaṃ dhammaṃ saṅghaṃ pana saraṇaṃ gantvā sakalavaṭṭadukkhā pamuccatī’’ti vatvā imā gāthā abhāsi –

188.

‘‘Bahuṃ ve saraṇaṃ yanti, pabbatāni vanāni ca;

Ārāmarukkhacetyāni, manussā bhayatajjitā.

189.

‘‘Netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttamaṃ;

Netaṃ saraṇamāgamma, sabbadukkhā pamuccati.

190.

‘‘Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Cattāri ariyasaccāni, sammappaññāya passati.

191.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

192.

‘‘Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī’’ti.

Tattha bahunti bahu. Pabbatānīti tattha tattha isigilivepullavebhārādike pabbate ca mahāvanagosiṅgasālavanādīni vanāni ca veḷuvanajīvakambavanādayo ārāme ca udenacetiyagotamacetiyādīni rukkhacetyāni ca te te manussā tena tena bhayena tajjitā bhayato muccitukāmā puttalābhādīni vā patthayamānā saraṇaṃ yantīti attho. Netaṃ saraṇanti etaṃ sabbampi saraṇaṃ neva khemaṃ na uttamaṃ, na ca etaṃ paṭicca jātiādidhammesu sattesu ekopi jātiādito sabbadukkhā pamuccatīti attho.

Yo cāti idaṃ akhemaṃ anuttamaṃ saraṇaṃ dassetvā khemaṃ uttamaṃ saraṇaṃ dassanatthaṃ āraddhaṃ. Tassattho – yo ca gahaṭṭho vā pabbajito vā ‘‘itipi so bhagavā arahaṃ sammāsambuddho’’tiādikaṃ buddhadhammasaṅghānussatikammaṭṭhānaṃ nissāya seṭṭhavasena buddhañca dhammañca saṅghañca saraṇaṃ gato, tassapi taṃ saraṇagamanaṃ aññatitthiyavandanādīhi kuppati calati. Tassa pana acalabhāvaṃ dassetuṃ maggena āgatasaraṇameva pakāsanto cattāri ariyasaccāni sammappaññāya passatīti āha. Yo hi etesaṃ saccānaṃ dassanavasena etāni saraṇaṃ gato, etassa etaṃ saraṇaṃ khemañca uttamañca, so ca puggalo etaṃ saraṇaṃ paṭicca sakalasmāpi vaṭṭadukkhā pamuccati, tasmā etaṃ kho saraṇaṃ khemantiādi vuttaṃ.

Desanāvasāne sabbepi te isayo saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā pabbajjaṃ yāciṃsu. Satthāpi cīvaragabbhato hatthaṃ pasāretvā ‘‘etha bhikkhavo, caratha brahmacariya’’nti āha. Te taṅkhaṇeyeva aṭṭhaparikkhāradharā vassasaṭṭhikatherā viya ahesuṃ. So ca sabbesampi aṅgamagadhakururaṭṭhavāsīnaṃ sakkāraṃ ādāya āgamanadivaso ahosi. Te sakkāraṃ ādāya āgatā sabbepi te isayo pabbajite disvā ‘‘kiṃ nu kho amhākaṃ aggidattabrāhmaṇo mahā, udāhu samaṇo gotamo’’ti cintetvā samaṇassa gotamassa āgatattā ‘‘aggidattova mahā’’ti maññiṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā, ‘‘aggidatta, parisāya kaṅkhaṃ chindā’’ti āha. So ‘‘ahampi ettakameva paccāsīsāmī’’ti iddhibalena sattakkhattuṃ vehāsaṃ abbhuggantvā punappunaṃ oruyha satthāraṃ vanditvā ‘‘satthā me, bhante, bhagavā, sāvakohamasmī’’ti vatvā sāvakattaṃ pakāsesīti.

Aggidattabrāhmaṇavatthu chaṭṭhaṃ.

7. Ānandattherapañhavatthu

Dullabhoti imaṃ dhammadesanaṃ satthā jetavane viharanto ānandattherassa pañhaṃ ārabbha kathesi.

Thero hi ekadivasaṃ divāṭṭhāne nisinno cintesi – ‘‘hatthājānīyo chaddantakule vā uposathakule vā uppajjati, assājānīyo sindhavakule vā valāhakassarājakule vā, usabho goājanīyo dakkhiṇapathetiādīni vadantena satthārā hatthiājānīyādīnaṃ uppattiṭṭhānādīni kathitāni, purisājānīyo pana kahaṃ nu kho uppajjatī’’ti. So satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā etamatthaṃ pucchi. Satthā, ‘‘ānanda, purisājānīyo nāma sabbattha nuppajjati, ujukato pana tiyojanasatāyāme vitthārato aḍḍhateyyasate āvaṭṭato navayojanasatappamāṇe majjhimapadesaṭṭhāne uppajjati. Uppajjanto ca pana na yasmiṃ vā tasmiṃ vā kule uppajjati, khattiyamahāsālabrāhmaṇamahāsālakulānaṃ pana aññatarasmiṃyeva uppajjatī’’ti vatvā imaṃ gāthamāha –

193.

‘‘Dullabho purisājañño, na so sabbattha jāyati;

Yattha so jāyatī dhīro, taṃ kulaṃ sukhamedhatī’’ti.

Tattha dullabhoti purisājañño hi dullabho, na hatthiājānīyādayo viya sulabho, so sabbattha paccantadese vā nīcakule vā na jāyati, majjhimadesepi mahājanassa abhivādanādisakkārakaraṇaṭṭhāne khattiyabrāhmaṇakulānaṃ aññatarasmiṃ kule jāyati. Evaṃ jāyamāno yattha so jāyati dhīro uttamapañño sammāsambuddho, taṃ kulaṃ sukhamedhatīti sukhappattameva hotīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Ānandattherapañhavatthu sattamaṃ.

8. Sambahulabhikkhuvatthu

Sukho buddhānanti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahulānaṃ bhikkhūnaṃ kathaṃ ārabbha kathesi.

Ekadivasañhi pañcasatabhikkhū upaṭṭhānasālāyaṃ nisinnā, ‘‘āvuso, kiṃ nu kho imasmiṃ loke sukha’’nti kathaṃ samuṭṭhāpesuṃ? Tattha keci ‘‘rajjasukhasadisaṃ sukhaṃ nāma natthī’’ti āhaṃsu. Keci kāmasukhasadisaṃ, keci ‘‘sālimaṃsabhojanādisadisaṃ sukhaṃ nāma natthī’’ti āhaṃsu. Satthā tesaṃ nisinnaṭṭhānaṃ gantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, kiṃ kathetha? Idañhi sabbampi sukhaṃ vaṭṭadukkhapariyāpannameva, imasmiṃ loke buddhuppādo dhammassavanaṃ, saṅghasāmaggī, sammodamānabhāvoti idameva sukha’’nti vatvā imaṃ gāthamāha –

194.

‘‘Sukho buddhānamuppādo, sukhā saddhammadesanā;

Sukhā saṅghassa sāmaggī, samaggānaṃ tapo sukho’’ti.

Tattha buddhānamuppādoti yasmā buddhā uppajjamānā mahājanaṃ rāgakantārādīhi tārenti, tasmā buddhānaṃ uppādo sukho uttamo. Yasmā saddhammadesanaṃ āgamma jātiādidhammā sattā jātiādīhi muccanti, tasmā saddhammadesanā sukhā. Sāmaggīti samacittatā, sāpi sukhā eva. Samaggānaṃ pana ekacittānaṃ yasmā buddhavacanaṃ vā uggaṇhituṃ dhutaṅgāni vā pariharituṃ samaṇadhammaṃ vā kātuṃ sakkā, tasmā samaggānaṃ tapo sukhoti vuttaṃ. Tenevāha – ‘‘yāvakīvañca, bhikkhave, bhikkhū samaggā sannipatissanti, sammaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni karissanti, vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī’’ti (dī. ni. 2.136).

Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, mahājanassāpi sātthikā dhammadesanā ahosīti.

Sambahulabhikkhuvatthu aṭṭhamaṃ.

9. Kassapadasabalassa suvaṇṇacetiyavatthu

Pūjāraheti imaṃ dhammadesanaṃ satthā cārikaṃ caramāno kassapadasabalassa suvaṇṇacetiyaṃ ārabbha kathesi.

Tathāgato sāvatthito nikkhamitvā anupubbena bārāṇasiṃ gacchanto antarāmagge todeyyagāmassa samīpe mahābhikkhusaṅghaparivāro aññataraṃ devaṭṭhānaṃ sampāpuṇi. Tatra nisinno sugato dhammabhaṇḍāgārikaṃ pesetvā avidūre kasikammaṃ karontaṃ brāhmaṇaṃ pakkosāpesi. So brāhmaṇo āgantvā tathāgataṃ anabhivanditvā tameva devaṭṭhānaṃ vanditvā aṭṭhāsi. Sugatopi ‘‘imaṃ padesaṃ kinti maññasi brāhmaṇā’’ti āha. Amhākaṃ paveṇiyā āgatacetiyaṭṭhānanti vandāmi, bho gotamāti. ‘‘Imaṃ ṭhānaṃ vandantena tayā sādhu kataṃ brāhmaṇā’’ti sugato taṃ sampahaṃsesi. Taṃ sutvā bhikkhū ‘‘kena nu kho kāraṇena bhagavā evaṃ sampahaṃsesī’’ti saṃsayaṃ sañjanesuṃ. Tato tathāgato tesaṃ saṃsayamapanetuṃ majjhimanikāye ghaṭikārasuttantaṃ (ma. ni. 2.282 ādayo) vatvā iddhānubhāvena kassapadasabalassa yojanubbedhaṃ kanakacetiyaṃ aparañca kanakacetiyaṃ ākāse nimminitvā mahājanaṃ dassetvā, ‘‘brāhmaṇa, evaṃvidhānaṃ pūjārahānaṃ pūjā yuttatarāvā’’ti vatvā mahāparinibbānasutte (dī. ni. 2.206) dassitanayeneva buddhādike cattāro thūpārahe pakāsetvā sarīracetiyaṃ uddissacetiyaṃ paribhogacetiyanti tīṇi cetiyāni visesato paridīpetvā imā gāthā abhāsi –

195.

‘‘Pūjārahe pūjayato, buddhe yadi ca sāvake;

Papañcasamatikkante, tiṇṇasokapariddave.

196.

‘‘Te tādise pūjayato, nibbute akutobhaye;

Na sakkā puññaṃ saṅkhātuṃ, imettamapi kenacī’’ti. (apa. thera 1.10.1-2);

Tattha pūjituṃ arahā pūjārahā, pūjituṃ yuttāti attho. Pūjārahe pūjayatoti abhivādanādīhi ca catūhi ca paccayehi pūjentassa. Pūjārahe dasseti buddhetiādinā. Buddheti sammāsambuddhe. Yadīti yadi vā, atha vāti attho. Tattha paccekabuddheti kathitaṃ hoti, sāvake ca. Papañcasamatikkanteti samatikkantataṇhādiṭṭhimānapapañce. Tiṇṇasokapariddaveti atikkantasokapariddave, ime dve atikkanteti attho. Etehi pūjārahattaṃ dassitaṃ.

Teti buddhādayo. Tādiseti vuttagahaṇavasena. Nibbuteti rāgādinibbutiyā. Natthi kutoci bhavato vā ārammaṇato vā etesaṃ bhayanti akutobhayā, te akutobhaye. Na sakkā puññaṃ saṅkhātunti puññaṃ gaṇetuṃ na sakkā. Kathanti ce? Imettamapi kenacīti imaṃ ettakaṃ, imaṃ ettakanti kenacīti apisaddo idha sambandhitabbo, kenaci puggalena mānena vā. Tattha puggalenāti tena brahmādinā. Mānenāti tividhena mānena tīraṇena dhāraṇena pūraṇena vā. Tīraṇaṃ nāma idaṃ ettakanti nayato tīraṇaṃ. Dhāraṇanti tulāya dhāraṇaṃ. Pūraṇaṃ nāma aḍḍhapasatapatthanāḷikādivasena pūraṇaṃ. Kenaci puggalena imehi tīhi mānehi buddhādike pūjayato puññaṃ vipākavasena gaṇetuṃ na sakkā pariyantarahitatoti dvīsu ṭhānesu pūjayato kiṃ dānaṃ paṭhamaṃ dharamāne buddhādī pūjayato na sakkā puññaṃ saṅkhātuṃ, puna te tādise kilesaparinibbānanimittena khandhaparinibbānena nibbutepi pūjayato na sakkā saṅkhātunti bhedā yujjanti. Tena hi vimānavatthumhi –

‘‘Tiṭṭhante nibbute cāpi, same citte samaṃ phalaṃ;

Cetopaṇidhihetu hi, sattā gacchanti suggati’’nti. (vi. va. 806);

Desanāvasāne so brāhmaṇo sotāpanno ahosīti. Yojanikaṃ kanakacetiyaṃ sattāhamākāseva aṭṭhāsi, mahantena samāgamo cāhosi, sattāhaṃ cetiyaṃ nānappakārena pūjesuṃ. Tato bhinnaladdhikānaṃ laddhibhedo jāto, buddhānubhāvena taṃ cetiyaṃ sakaṭṭhānameva gataṃ, tattheva taṃkhaṇe mahantaṃ pāsāṇacetiyaṃ ahosi. Tasmiṃ samāgame caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Kassapadasabalassa suvaṇṇacetiyavatthu navamaṃ.

Buddhavaggavaṇṇanā niṭṭhitā.

Cuddasamo vaggo.

Paṭhamabhāṇavāraṃ niṭṭhitaṃ.

15. Sukhavaggo

1. Ñāātikalahavūpasamanavatthu

Susukhaṃ vatāti imaṃ dhammadesanaṃ satthā sakkesu viharanto kalahavūpasamanatthaṃ ñātake ārabbha kathesi.

Sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni karonti. Atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsikānampi kammakārā sannipatiṃsu. Tattha koliyanagaravāsino āhaṃsu – ‘‘idaṃ udakaṃ ubhayato hariyamānaṃ neva tumhākaṃ, na amhākaṃ pahossati, amhākaṃ pana sassaṃ ekaudakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā’’ti. Itarepi āhaṃsu – ‘‘tumhesu koṭṭhake pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe ca gahetvā pacchipasibbakādihatthā na sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākampi sassaṃ ekaudakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā’’ti. Na mayaṃ dassāmāti. Mayampi na dassāmāti evaṃ kathaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.

Koliyakammakārā vadanti – ‘‘tumhe kapilavatthuvāsike gahetvā gajjatha, ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ saṃvasiṃsu, etesaṃ hatthino ceva assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī’’ti. Sākiyakammakārāpi vadanti ‘‘tumhe idāni kuṭṭhino dārake gahetvā gajjatha, ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī’’ti. Te gantvā tasmiṃ kamme niyuttānaṃ amaccānaṃ kathayiṃsu, amaccā rājakulānaṃ kathesuṃ. Tato sākiyā ‘‘bhaginīhi saddhiṃ saṃvasitakānaṃ thāmañca balañca dassessāmā’’ti yuddhasajjā nikkhamiṃsu. Koliyāpi ‘‘kolarukkhavāsīnaṃ thāmañca balañca dassessāmā’’ti yuddhasajjā nikkhamiṃsu.

Satthāpi paccūsasamaye lokaṃ volokento ñātake disvā ‘‘mayi agacchante ime nassissanti, mayā gantuṃ vaṭṭatī’’ti cintetvā ekakova ākāsena gantvā rohiṇinadiyā majjhe ākāse pallaṅkena nisīdi. Ñātakā satthāraṃ disvā āvudhāni chaḍḍetvā vandiṃsu. Atha ne satthā āha – ‘‘kiṃ kalaho nāmesa, mahārājā’’ti? ‘‘Na jānāma, bhante’’ti. ‘‘Ko dāni jānissatī’’ti? Te ‘‘uparājā jānissati, senāpati jānissatī’’ti iminā upāyena yāva dāsakammakare pucchitvā, ‘‘bhante, udakakalaho’’ti āhaṃsu. ‘‘Udakaṃ kiṃ agghati, mahārājā’’ti? ‘‘Appagghaṃ, bhante’’ti. ‘‘Khattiyā kiṃ agghanti mahārājā’’ti? ‘‘Khattiyā nāma anagghā, bhante’’ti. ‘‘Ayuttaṃ tumhākaṃ appamattataṃ udakaṃ nissāya anagghe khattiye nāsetu’’nti. Te tuṇhī ahesuṃ. Atha te satthā āmantetvā ‘‘kasmā mahārājā evarūpaṃ karotha, mayi asante ajja lohitanadī pavattissati, ayuttaṃ vo kataṃ, tumhe pañcahi verehi saverā viharatha, ahaṃ avero viharāmi. Tumhe kilesāturā hutvā viharatha, ahaṃ anāturo. Tumhe kāmaguṇapariyesanussukkā hutvā viharatha, ahaṃ anussukko viharāmī’’ti vatvā imā gāthā abhāsi –

197.

‘‘Susukhaṃ vata jīvāma, verinesu averino,

Verinesu manussesu, viharāma averino.

198.

‘‘Susukhaṃ vata jīvāma, āturesu anāturā;

Āturesu manussesu, viharāma anāturā.

199.

‘‘Susukhaṃ vata jīvāma, ussukesu anussukā;

Ussukesu manussesu, viharāma anussukā’’ti.

Tattha susukhanti suṭṭhu sukhaṃ. Idaṃ vuttaṃ hoti – ye gihino sandhicchedādivasena, pabbajitā vā pana vejjakammādivasena jīvitavuttiṃ uppādetvā ‘‘sukhena jīvāmā’’ti vadanti, tehi mayameva susukhaṃ vata jīvāma, ye mayaṃ pañcahi verīhi verinesu manussesu averino, kilesāturesu manussesu nikkilesatāya anāturā, pañcakāmaguṇapariyesane ussukesu tāya pariyesanāya abhāvena anussukāti. Sesaṃ uttānatthameva.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Ñātikalahavūpasamanavatthu paṭhamaṃ.

2. Māravatthu

Susukhaṃ vata jīvāmāti imaṃ dhammadesanaṃ satthā pañcasālāya brāhmaṇagāme viharanto māraṃ ārabbha kathesi.

Ekadivasañhi satthā pañcasatānaṃ kumārikānaṃ sotāpattimaggassūpanissayaṃ disvā taṃ gāmaṃ upanissāya vihāsi. Tāpi kumārikāyo ekasmiṃ nakkhattadivase nadiṃ gantvā nhatvā alaṅkatapaṭiyattā gāmābhimukhiyo pāyiṃsu. Satthāpi taṃ gāmaṃ pavisitvā piṇḍāya carati. Atha māro sakalagāmavāsīnaṃ sarīre adhimuccitvā yathā satthā kaṭacchubhattamattampi na labhati, evaṃ katvā yathādhotena pattena nikkhamantaṃ satthāraṃ gāmadvāre ṭhatvā āha – ‘‘api, samaṇa, piṇḍapātaṃ labhitthā’’ti. ‘‘Kiṃ pana tvaṃ, pāpima, tathā akāsi, yathāhaṃ piṇḍaṃ na labheyya’’nti? ‘‘Tena hi, bhante, puna pavisathā’’ti. Evaṃ kirassa ahosi – ‘‘sace puna pavisati, sabbesaṃ sarīre adhimuccitvā imassa purato pāṇiṃ paharitvā hassakeḷiṃ karissāmī’’ti. Tasmiṃ khaṇe tā kumārikāyo gāmadvāraṃ patvā satthāraṃ disvā vanditvā ekamantaṃ aṭṭhaṃsu. Māropi satthāraṃ āha – ‘‘api, bhante, piṇḍaṃ alabhamānā jighacchādukkhena pīḷitatthā’’ti. Satthā ‘‘ajja mayaṃ, pāpima, kiñci alabhitvāpi ābhassaraloke mahābrahmāno viya pītisukheneva vītināmessāmā’’ti vatvā imaṃ gāthamāha –

200.

‘‘Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;

Pītibhakkhā bhavissāma, devā ābhassarā yathā’’ti.

Tattha yesaṃ noti yesaṃ amhākaṃ palibujjhanatthena rāgādīsu kiñcanesu ekampi kiñcanaṃ natthi. Pītibhakkhāti yathā ābhassarā devā pītibhakkhā hutvā pītisukheneva vītināmenti, evaṃ mayampi, pāpima, kiñci alabhitvā pītibhakkhā bhavissāmāti attho.

Desanāvasāne pañcasatāpi kumārikāyo sotāpattiphale patiṭṭhahiṃsūti.

Māravatthu dutiyaṃ.

3. Kosalarañño parājayavatthu

Jayaṃ veranti imaṃ dhammadesanaṃ satthā jetavane viharanto kosalarañño parājayaṃ ārabbha kathesi.

So kira kāsikagāmaṃ nissāya bhāgineyyena ajātasattunā saddhiṃ yujjhanto tena tayo vāre parājito tatiyavāre cintesi – ‘‘ahaṃ khīramukhampi dārakaṃ parājetuṃ nāsakkhiṃ, kiṃ me jīvitenā’’ti. So āhārūpacchedaṃ katvā mañcake nipajji. Athassa sā pavatti sakalanagaraṃ patthari. Bhikkhū tathāgatassa ārocesuṃ – ‘‘bhante, rājā kira kāsikagāmakaṃ nissāya tayo vāre parājito, so idāni parājitvā āgato ‘khīramukhampi dārakaṃ parājetuṃ nāsakkhiṃ, kiṃ me jīvitenā’ti āhārūpacchedaṃ katvā mañcake nipanno’’ti. Satthā tesaṃ kathaṃ sutvā, ‘‘bhikkhave, jinantopi veraṃ pasavati, parājito pana dukkhaṃ setiyevā’’ti vatvā imaṃ gāthamāha –

201.

‘‘Jayaṃ veraṃ pasavati, dukkhaṃ seti parājito;

Upasanto sukhaṃ seti, hitvā jayaparājaya’’nti.

Tattha jayanti paraṃ jinanto veraṃ paṭilabhati. Parājitoti parena parājito ‘‘kadā nu kho paccāmittassa piṭṭhiṃ daṭṭhuṃ sakkhissāmī’’ti dukkhaṃ seti sabbiriyāpathesu dukkhameva viharatīti attho. Upasantoti abbhantare upasantarāgādikileso khīṇāsavo jayañca parājayañca hitvā sukhaṃ seti, sabbiriyāpathesu sukhameva viharatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Kosalarañño parājayavatthu tatiyaṃ.

4. Aññatarakuladārikāvatthu

Natthi rāgasamoti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ kuladārikaṃ ārabbha kathesi.

Tassā kira mātāpitaro āvāhaṃ katvā maṅgaladivase satthāraṃ nimantayiṃsu. Satthā bhikkhusaṅghaparivuto tattha gantvā nisīdi. Sāpi kho vadhukā bhikkhusaṅghassa udakaparissāvanādīni karontī aparāparaṃ sañcarati. Sāmikopissā taṃ olokento aṭṭhāsi. Tassa rāgavasena olokentassa anto kileso samudācari. So aññāṇābhibhūto neva buddhaṃ upaṭṭhahi, na asīti mahāthere. Hatthaṃ pasāretvā ‘‘taṃ vadhukaṃ gaṇhissāmī’’ti pana cittaṃ akāsi. Satthā tassajjhāsayaṃ oloketvā yathā taṃ itthiṃ na passati, evamakāsi. So adisvā satthāraṃ olokento aṭṭhāsi. Satthā tassa oloketvā ṭhitakāle ‘‘kumāraka, na hi rāgagginā sadiso aggi nāma, dosakalinā sadiso kali nāma, khandhapariharaṇadukkhena sadisaṃ dukkhaṃ nāma atthi, nibbānasukhasadisaṃ sukhampi natthiyevā’’ti vatvā imaṃ gāthamāha –

202.

‘‘Natthi rāgasamo aggi, natthi dosasamo kali;

Natthi khandhasamā dukkhā, natthi santiparaṃ sukha’’nti.

Tattha natthi rāgasamoti dhūmaṃ vā jālaṃ vā aṅgāraṃ vā adassetvā antoyeva jhāpetvā bhasmamuṭṭhiṃ kātuṃ samattho rāgena samo añño aggi nāma natthi. Kalīti dosena samo aparādhopi natthi. Khandhasamāti khandhehi samā. Yathā parihariyamānā khandhā dukkhā, evaṃ aññaṃ dukkhaṃ nāma natthi. Santiparanti nibbānato uttariṃ aññaṃ sukhampi natthi. Aññañhi sukhaṃ sukhameva, nibbānaṃ paramasukhanti attho.

Desanāvasāne kumārikā ca kumārako ca sotāpattiphale patiṭṭhahiṃsu. Tasmiṃ samaye bhagavā tesaṃ aññamaññaṃ dassanākāraṃ akāsīti.

Aññatarakuladārikāvatthu catutthaṃ.

5. Ekaupāsakavatthu

Jighacchāti imaṃ dhammadesanaṃ satthā āḷaviyaṃ viharanto ekaṃ upāsakaṃ ārabbha kathesi.

Ekasmiñhi divase satthā jetavane gandhakuṭiyaṃ nisinnova paccūsakāle lokaṃ volokento āḷaviyaṃ ekaṃ duggatamanussaṃ disvā tassūpanissayasampattiṃ ñatvā pañcasatabhikkhuparivāro āḷaviṃ agamāsi. Āḷavivāsino satthāraṃ nimantayiṃsu. Sopi duggatamanusso ‘‘satthā kira āgato’’ti sutvā ‘‘satthu santike dhammaṃ sossāmī’’ti manaṃ akāsi. Taṃdivasameva cassa eko goṇo palāyi. So ‘‘kiṃ nu kho goṇaṃ pariyesissāmi, udāhu dhammaṃ suṇāmī’’ti cintetvā ‘‘goṇaṃ pariyesitvā pacchā dhammaṃ sossāmī’’ti pātova gehā nikkhami. Āḷavivāsinopi buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā parivisitvā anumodanatthāya pattaṃ gaṇhiṃsu. Satthā ‘‘yaṃ nissāya ahaṃ tiṃsayojanamaggaṃ āgato, so goṇaṃ pariyesituṃ araññaṃ paviṭṭho, tasmiṃ āgateyeva dhammaṃ desessāmī’’ti tuṇhī ahosi.

Sopi manusso divā goṇaṃ disvā gogaṇe pakkhipitvā ‘‘sacepi aññaṃ natthi, satthu vandanamattampi karissāmī’’ti jighacchāpīḷitopi gehaṃ gamanāya manaṃ akatvā vegena satthu santikaṃ āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhāsi. Satthā tassa ṭhitakāle dānaveyyāvaṭikaṃ āha – ‘‘atthi kiñci bhikkhusaṅghassa atirittabhatta’’nti? ‘‘Bhante, sabbaṃ atthī’’ti. Tena hi ‘‘imaṃ parivisāhī’’ti. So satthārā vuttaṭṭhāneyeva taṃ nisīdāpetvā yāgukhādanīyabhojanīyehi sakkaccaṃ parivisi. So bhuttabhatto mukhaṃ vikkhālesi. Ṭhapetvā kira imaṃ ṭhānaṃ tīsu piṭakesu aññattha gatāgatassa bhattavicāraṇaṃ nāma natthi. Tassa passaddhadarathassa cittaṃ ekaggaṃ ahosi. Athassa satthā anupubbiṃ kathaṃ kathetvā saccāni pakāsesi. So desanāvasāne sotāpattiphale patiṭṭhahi. Satthāpi anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Mahājano satthāraṃ anugantvā nivatti.

Bhikkhū satthārā saddhiṃ gacchantāyeva ujjhāyiṃsu – ‘‘passathāvuso, satthu kammaṃ, aññesu divasesu evarūpaṃ natthi, ajja panekaṃ manussaṃ disvāva yāguādīni vicāretvā dāpesī’’ti. Satthā nivattitvā ṭhitakova ‘‘kiṃ kathetha, bhikkhave’’ti pucchitvā tamatthaṃ sutvā ‘‘āma, bhikkhave, ahaṃ tiṃsayojanaṃ kantāraṃ āgacchanto tassa upāsakassūpanissayaṃ disvā āgato, so ativiya jighacchito, pātova paṭṭhāya goṇaṃ pariyesanto araññe vicari. ‘Jighacchadukkhena dhamme desiyamānepi paṭivijjhituṃ na sakkhissatī’ti cintetvā evaṃ akāsiṃ, jighacchārogasadiso rogo nāma natthī’’ti vatvā imaṃ gāthamāha –

203.

‘‘Jighacchāparamā rogā, saṅkhāraparamā dukhā;

Etaṃ ñatvā yathābhūtaṃ, nibbānaṃ paramaṃ sukha’’nti.

Tattha jighacchāparamā rogāti yasmā añño rogo sakiṃ tikicchito vinassati vā tadaṅgavasena vā pahīyati, jighacchā pana niccakālaṃ tikicchitabbāyevāti sesarogānaṃ ayaṃ paramā nāma. Saṅkhārāti pañca khandhā. Etaṃ ñatvāti jighacchāsamo rogo natthi, khandhapariharaṇasamaṃ dukkhaṃ nāma natthīti etamatthaṃ yathābhūtaṃ ñatvā paṇḍito nibbānaṃ sacchi karoti. Nibbānaṃ paramaṃ sukhanti tañhi sabbasukhānaṃ paramaṃ uttamaṃ sukhanti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Ekaupāsakavatthu pañcamaṃ.

6. Pasenadikosalavatthu

Ārogyaparamā lābhāti imaṃ dhammadesanaṃ satthā jetavane viharanto rājānaṃ pasenadikosalaṃ ārabbha kathesi.

Ekasmiñhi samaye rājā taṇḍuladoṇassa odanaṃ tadupiyena sūpabyañjanena bhuñjati. Ekadivasaṃ bhuttapātarāso bhattasammadaṃ avinodetvā satthu santikaṃ gantvā kilantarūpo ito cito ca samparivattati, niddāya abhibhūyamānopi ujukaṃ nipajjituṃ asakkonto ekamantaṃ nisīdi. Atha naṃ satthā āha – ‘‘kiṃ, mahārāja, avissamitvāva āgatosī’’ti? ‘‘Āma, bhante, bhuttakālato paṭṭhāya me mahādukkhaṃ hotī’’ti. Atha naṃ satthā, ‘‘mahārāja, atibahubhojanaṃ evaṃ dukkhaṃ hotī’’ti vatvā imaṃ gāthamāha –

‘‘Middhī yadā hoti mahagghaso ca,

Niddāyitā samparivattasāyī;

Mahāvarāhova nivāpapuṭṭho,

Punappunaṃ gabbhamupeti mando’’ti. (dha. pa. 325); –

Imāya gāthāya ovaditvā, ‘‘mahārāja, bhojanaṃ nāma mattāya bhuñjituṃ vaṭṭati. Mattabhojino hi sukhaṃ hotī’’ti uttari ovadanto imaṃ gāthamāha –

‘‘Manujassa sadā satīmato,

Mattaṃ jānato laddhabhojane;

Tanukassa bhavanti vedanā,

Saṇikaṃ jīrati āyupālaya’’nti. (saṃ. ni. 1.124);

Rājā gāthaṃ uggaṇhituṃ nāsakkhi, samīpe ṭhitaṃ pana bhāgineyyaṃ, sudassanaṃ nāma māṇavaṃ ‘‘imaṃ gāthaṃ uggaṇha, tātā’’ti āha. So taṃ gāthaṃ uggaṇhitvā ‘‘kiṃ karomi, bhante’’ti satthāraṃ pucchi. Atha naṃ satthā āha – ‘‘rañño bhuñjantassa osānapiṇḍakāle imaṃ gāthaṃ vadeyyāsi, rājā atthaṃ sallakkhetvā yaṃ piṇḍaṃ chaḍḍessati, tasmiṃ piṇḍe sitthagaṇanāya rañño bhattapacanakāle tattake taṇḍule hareyyāsī’’ti. So ‘‘sādhu, bhante’’ti sāyampi pātopi rañño bhuñjantassa osānapiṇḍakāle taṃ gāthaṃ udāharitvā tena chaḍḍitapiṇḍe sitthagaṇanāya taṇḍule hāpesi. Rājāpi tassa gāthaṃ sutvā sahassaṃ sahassaṃ dāpesi. So aparena samayena nāḷikodanaparamatāya saṇṭhahitvā sukhappatto tanusarīro ahosi.

Athekadivasaṃ satthu santikaṃ gantvā satthāraṃ vanditvā āha – ‘‘bhante, idāni me sukhaṃ jātaṃ, migampi assampi anubandhitvā gaṇhanasamattho jātomhi. Pubbe me bhāgineyyena saddhiṃ yuddhameva hoti, idāni vajīrakumāriṃ nāma dhītaraṃ bhāgineyyassa datvā so gāmo tassāyeva nhānacuṇṇamūlaṃ katvā dinno, tena saddhiṃ viggaho vūpasanto, imināpi me kāraṇena sukhameva jātaṃ. Kulasantakaṃ rājamaṇiratanaṃ no gehe purimadivase naṭṭhaṃ, tampi idāni hatthapattaṃ āgataṃ, imināpi me kāraṇena sukhameva jātaṃ. Tumhākaṃ sāvakehi saddhiṃ vissāsaṃ icchantena ñātidhītāpi no gehe katā, imināpi me kāraṇena sukhameva jāta’’nti. Satthā ‘‘ārogyaṃ nāma, mahārāja, paramo lābho, yathāladdhena santuṭṭhabhāvasadisampi dhanaṃ, vissāsasadiso ca paramā ñāti, nibbānasadisañca sukhaṃ nāma natthī’’ti vatvā imaṃ gāthamāha –

204.

‘‘Ārogyaparamā lābhā, santuṭṭhiparamaṃ dhanaṃ;

Vissāsaparamā ñāti, nibbānaparamaṃ sukha’’nti.

Tattha ārogyaparamā lābhāti arogabhāvaparamā lābhā. Rogino hi vijjamānāpi lābhā alābhāyeva, tasmā arogassa sabbalābhā āgatāva honti. Tenetaṃ vuttaṃ – ‘‘ārogyaparamā lābhā’’ti. Santuṭṭhiparamaṃ dhananti gihino vā pabbajitassa vā yaṃ attanā laddhaṃ attano santakaṃ, teneva tussanabhāvo santuṭṭhī nāma sesadhanehi paramaṃ dhanaṃ. Vissāsaparamā ñātīti mātā vā hotu pitā vā, yena saddhiṃ vissāso natthi, so aññātakova. Yena aññātakena pana saddhiṃ vissāso atthi, so asambandhopi paramo uttamo ñāti. Tena vuttaṃ – ‘‘vissāsaparamā ñātī’’ti. Nibbānasadisaṃ pana sukhaṃ nāma natthi, tenevāha – nibbānaparamaṃ sukhanti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pasenadikosalavatthu chaṭṭhaṃ.

7. Tissattheravatthu

Pavivekarasanti imaṃ dhammadesanaṃ satthā vesāliyaṃ viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.

Satthārā hi, ‘‘bhikkhave, ahaṃ ito catūhi māsehi parinibbāyissāmī’’ti vutte satthu santike satta bhikkhusatāni santāsaṃ āpajjiṃsu, khīṇāsavānaṃ dhammasaṃvego uppajji, puthujjanā assūni sandhāretuṃ nāsakkhiṃsu. Bhikkhū vaggā vaggā hutvā ‘‘kiṃ nu kho karissāmā’’ti mantentā vicaranti. Atheko tissatthero nāma bhikkhū ‘‘satthā kira catumāsaccayena parinibbāyissati, ahañcamhi avītarāgo, satthari dharamāneyeva mayā arahattaṃ gaṇhituṃ vaṭṭatī’’ti catūsu iriyāpathesu ekakova vihāsi. Bhikkhūnaṃ santike gamanaṃ vā kenaci saddhiṃ kathāsallāpo vā natthi. Atha naṃ bhikkhū āhaṃsu – ‘‘āvuso, tissa tasmā evaṃ karosī’’ti. So tesaṃ kathaṃ na suṇāti. Te tassa pavattiṃ satthu ārocetvā, ‘‘bhante, tumhesu tissattherassa sineho natthī’’ti āhaṃsu. Satthā taṃ pakkosāpetvā ‘‘kasmā tissa evaṃ akāsī’’ti pucchitvā tena attano adhippāye ārocite ‘‘sādhu, tissā’’ti sādhukāraṃ datvā, ‘‘bhikkhave, mayi sineho tissasadisova hotu. Gandhamālādīhi pūjaṃ karontāpi neva maṃ pūjenti, dhammānudhammaṃ paṭipajjamānāyeva pana maṃ pūjentī’’ti vatvā imaṃ gāthamāha –

205.

‘‘Pavivekarasaṃ pitvā, rasaṃ upasamassa ca;

Niddaro hoti nippāpo, dhammapītirasaṃ piva’’nti.

Tattha pavivekarasanti pavivekato uppannaṃ rasaṃ, ekībhāvasukhanti attho. Pitvāti dukkhapariññādīni karonto ārammaṇato sacchikiriyāvasena pivitvā. Upasamassa ti kilesūpasamanibbānassa ca rasaṃ pitvā. Niddaro hotīti tena ubhayarasapānena khīṇāsavo bhikkhu abbhantare rāgadarathādīnaṃ abhāvena niddaro ceva nippāpo ca hoti. Rasaṃ pivanti navavidhalokuttaradhammavasena uppannaṃ pītirasaṃ pivantopi niddaro nippāpo ca hoti.

Desanāvasāne tissatthero arahattaṃ pāpuṇi, mahājanassāpi sātthikā dhammadesanā ahosīti.

Tissattheravatthu sattamaṃ.

8. Sakkavatthu

Sāhu dassananti imaṃ dhammadesanaṃ satthā veḷuvagāmake viharanto sakkaṃ ārabbha kathesi.

Tathāgatassa hi āyusaṅkhāre vissaṭṭhe lohitapakkhandikābādhassa uppannabhāvaṃ ñatvā sakko devarājā ‘‘mayā satthu santikaṃ gantvā gilānupaṭṭhānaṃ kātuṃ vaṭṭatī’’ti cintetvā tigāvutappamāṇaṃ attabhāvaṃ vijahitvā satthāraṃ upasaṅkamitvā hatthehi pāde parimajji. Atha naṃ satthā āha ‘‘ko eso’’ti? ‘‘Ahaṃ, bhante, sakko’’ti. ‘‘Kasmā āgatosī’’ti? ‘‘Tumhe gilāne upaṭṭhahituṃ, bhante’’ti. ‘‘Sakka, devānaṃ manussagandho yojanasatato paṭṭhāya gale baddhakuṇapaṃ viya hoti, gaccha tvaṃ, atthi me gilānupaṭṭhakā bhikkhū’’ti. ‘‘Bhante, caturāsītiyojanasahassamatthake ṭhito tumhākaṃ sīlagandhaṃ ghāyitvā āgato, ahameva upaṭṭhahissāmī’’ti so satthu sarīravaḷañjanabhājanaṃ aññassa hatthenāpi phusituṃ adatvā sīseyeva ṭhapetvā nīharanto mukhasaṅkocanamattampi na akāsi, gandhabhājanaṃ pariharanto viya ahosi. Evaṃ satthāraṃ paṭijaggitvā satthu phāsukakāleyeva agamāsi.

Bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘aho satthari sakkassa sineho, evarūpaṃ nāma dibbasampattiṃ pahāya mukhasaṅkocanamattampi akatvā gandhabhājanaṃ nīharanto viya satthu sarīravaḷañjanabhājanaṃ sīsena nīharanto upaṭṭhānamakāsī’’ti. Satthā tesaṃ kathaṃ sutvā kiṃ vadetha, bhikkhave, anacchariyaṃ etaṃ, yaṃ sakko devarājā mayi sinehaṃ karoti. Ayaṃ sakko hi devarājā maṃ nissāya jarasakkabhāvaṃ vijahitvā sotāpanno hutvā taruṇasakkassa bhāvaṃ patto, ahaṃ hissa maraṇabhayatajjitassa pañcasikhagandhabbadevaputtaṃ purato katvā āgatakāle indasālaguhāyaṃ devaparisāya majjhe nisinnassa –

‘‘Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te’’ti. (dī. ni. 2.356) –

Vatvā tassa kaṅkhaṃ vinodento dhammaṃ desesiṃ. Desanāvasāne cuddasannaṃ pāṇakoṭīnaṃ dhammābhisamayo ahosi, sakkopi yathānisinnova sotāpattiphalaṃ patvā taruṇasakko jāto. Evamassāhaṃ bahūpakāro. Tassa mayi sineho nāma anacchariyo. Bhikkhave, ariyānañhi dassanampi sukhaṃ, tehi saddhiṃ ekaṭṭhāne sannivāsopi sukho. Bālehi saddhiṃ pana sabbametaṃ dukkhanti vatvā imā gāthā abhāsi –

206.

‘‘Sāhu dassanamariyānaṃ, sannivāso sadā sukho;

Adassanena bālānaṃ, niccameva sukhī siyā.

207.

‘‘Bālasaṅgatacārī hi, dīghamaddhāna socati;

Dukkho bālehi saṃvāso, amitteneva sabbadā;

Dhīro ca sukhasaṃvāso, ñātīnaṃva samāgamo’’.

Tasmā hi –

208.

‘‘Dhīrañca paññañca bahussutañca,dhorayhasīlaṃ vatavantamariyaṃ;

Taṃ tādisaṃ sappurisaṃ sumedhaṃ,bhajetha nakkhattapathaṃ va candimā’’ti.

Tattha sāhūti sundaraṃ bhaddakaṃ. Sannivāsoti na kevalañca tesaṃ dassanameva, tehi saddhiṃ ekaṭṭhāne nisīdanādibhāvopi tesaṃ vattapaṭivattaṃ kātuṃ labhanabhāvopi sādhuyeva. Bālasaṅgatacārī hīti yo bālena sahacārī. Dīghamaddhānanti so bālasahāyena ‘‘ehi sandhicchedādīni karomā’’ti vuccamāno tena saddhiṃ ekacchando hutvā tāni karonto hatthacchedādīni patvā dīghamaddhānaṃ socati. Sabbadāti yathā asihatthena vā amittena āsīvisādīhi vā saddhiṃ ekato vāso nāma niccaṃ dukkho, tatheva bālehi saddhinti attho. Dhīro ca sukhasaṃvāsoti ettha sukho saṃvāso etenāti sukhasaṃvāso, paṇḍitena saddhiṃ ekaṭṭhāne saṃvāso sukhoti attho. Kathaṃ? Ñātīnaṃva samāgamoti yathāpi ñātīnaṃ samāgamo sukho, evaṃ sukho.

Tasmā hīti yasmā bālehi saddhiṃ saṃvāso dukkho, paṇḍitena saddhiṃ sukho, tasmā hi dhitisampannaṃ dhīrañca, lokiyalokuttarapaññāsampannaṃ paññañca, āgamādhigamasampannaṃ bahussutañca, arahattapāpanakasaṅkhātāya dhuravahanasīlatāya dhorayhasīlaṃ, sīlavatena ceva dhutaṅgavatena ca vatavantaṃ, kilesehi ārakatāya ariyaṃ, tathārūpaṃ sappurisaṃ sobhanapañhaṃ yathā nimmalaṃ nakkhattapathasaṅkhātaṃ ākāsaṃ candimā bhajati, evaṃ bhajetha payirupāsethāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sakkavatthu aṭṭhamaṃ.

Sukhavaggavaṇṇanā niṭṭhitā.

Pannarasamo vaggo.

16. Piyavaggo

1. Tayojanapabbajitavatthu

Ayogeti imaṃ dhammadesanaṃ satthā jetavane viharanto tayo pabbajite ārabbha kathesi.

Sāvatthiyaṃ kira ekasmiṃ kule mātāpitūnaṃ ekaputtako ahosi piyo manāpo. So ekadivasaṃ gehe nimantitānaṃ bhikkhūnaṃ anumodanaṃ karontānaṃ dhammakathaṃ sutvā pabbajitukāmo hutvā mātāpitaro pabbajjaṃ yāci. Te nānujāniṃsu. Tassa etadahosi – ‘‘ahaṃ mātāpitūnaṃ apassantānaṃyeva bahi gantvā pabbajissāmī’’ti. Athassa pitā bahi nikkhamanto ‘‘imaṃ rakkheyyāsī’’ti mātaraṃ paṭicchāpesi, mātā bahi nikkhamantī pitaraṃ paṭicchāpesi. Athassa ekadivasaṃ pitari bahi gate mātā ‘‘puttaṃ rakkhissāmī’’ti ekaṃ dvārabāhaṃ nissāya ekaṃ pādehi uppīḷetvā chamāya nisinnā suttaṃ kantati. So ‘‘imaṃ vañcetvā gamissāmī’’ti cintetvā, ‘‘amma, thokaṃ tāva apehi, sarīravalañjaṃ karissāmī’’ti vatvā tāya pāde samiñjite nikkhamitvā vegena vihāraṃ gantvā bhikkhū upasaṅkamitvā ‘‘pabbājetha maṃ, bhante’’ti yācitvā tesaṃ santike pabbaji.

Athassa pitā āgantvā mātaraṃ pucchi – ‘‘kahaṃ me putto’’ti? ‘‘Sāmi, imasmiṃ padese ahosī’’ti. So ‘‘kahaṃ nu kho me putto’’ti olokento taṃ adisvā ‘‘vihāraṃ gato bhavissatī’’ti vihāraṃ gantvā puttaṃ pabbajitaṃ disvā kanditvā roditvā, ‘‘tāta, kiṃ maṃ nāsesī’’ti vatvā ‘‘mama putte pabbajite ahaṃ idāni gehe kiṃ karissāmī’’ti sayampi bhikkhū yācitvā pabbaji. Athassa mātāpi ‘‘kiṃ nu kho me putto ca pati ca cirāyanti, kacci vihāraṃ gantvā pabbajitā’’ti te olokentī vihāraṃ gantvā ubhopi pabbajite disvā ‘‘imesaṃ pabbajitakāle mama gehena ko attho’’ti sayampi bhikkhuniupassayaṃ gantvā pabbaji. Te pabbajitvāpi vinā bhavituṃ na sakkonti, vihārepi bhikkhuniupassayepi ekatova nisīditvā sallapantā divasaṃ vītināmenti. Tena bhikkhūpi bhikkhūniyopi ubbāḷhā honti.

Athekadivasaṃ bhikkhū nesaṃ kiriyaṃ satthuṃ ārocesuṃ. Satthā te pakkosāpetvā ‘‘saccaṃ kira tumhe evaṃ karothā’’ti pucchitvā ‘‘sacca’’nti vutte ‘‘kasmā evaṃ karotha? Na hi esa pabbajitānaṃ yogo’’ti. ‘‘Bhante, vinā bhavituṃ na sakkomā’’ti. ‘‘Pabbajitakālato paṭṭhāya evaṃ karaṇaṃ ayuttaṃ. Piyānañhi adassanaṃ, appiyānañca dassanaṃ dukkhameva. Tasmā sattesu ca saṅkhāresu ca kañci piyaṃ vā appiyaṃ vā kātuṃ na vaṭṭatī’’ti vatvā imā gāthā abhāsi –

209.

‘‘Ayoge yuñjamattānaṃ, yogasmiñca ayojayaṃ;

Atthaṃ hitvā piyaggāhī, pihetattānuyoginaṃ.

210.

‘‘Mā piyehi samāgañchi, appiyehi kudācanaṃ;

Piyānaṃ adassanaṃ dukkhaṃ, appiyānañca dassanaṃ.

211.

‘‘Tasmā piyaṃ na kayirātha, piyāpāyo hi pāpako;

Ganthā tesaṃ na vijjanti, yesaṃ natthi piyāppiya’’nti.

Tattha ayogeti ayuñjitabbe ayonisomanasikāre. Vesiyāgocarādibhedassa hi chabbidhassa agocarassa sevanaṃ idha ayonisomanasikāro nāma, tasmiṃ ayonisomanasikāre attānaṃ yuñjantoti attho. Yogasminti tabbiparīte ca yonisomanasikāre ayuñjantoti attho. Atthaṃ hitvāti pabbajitakālato paṭṭhāya adhisīlādisikkhattayaṃ attho nāma, taṃ atthaṃ hitvā. Piyaggāhīti pañcakāmaguṇasaṅkhātaṃ piyameva gaṇhanto. Pihetattānuyoginanti tāya paṭipattiyā sāsanato cuto gihibhāvaṃ patvā pacchā ye attānuyogaṃ anuyuttā sīlādīni sampādetvā devamanussānaṃ santikā sakkāraṃ labhanti, tesaṃ piheti, ‘‘aho vatāhampi evarūpo assa’’nti icchatīti attho.

Mā piyehīti piyehi sattehi vā saṅkhārehi vā kudācanaṃ ekakkhaṇepi na samāgaccheyya, tathā appiyehi. Kiṃ kāraṇā? Piyā nañhi viyogavasena adassanaṃ appiyānañca upasaṅkamanavasena dassanaṃ nāma dukkhaṃ. Tasmāti yasmā idaṃ ubhayampi dukkhaṃ, tasmā kañci sattaṃ vā saṅkhāraṃ vā piyaṃ nāma na kareyya. Piyāpāyo hīti piyehi apāyo viyogo. Pāpakoti lāmako. Ganthā tesaṃ na vijjantīti yesaṃ piyaṃ natthi, tesaṃ abhijjhākāyagantho pahīyati. Yesaṃ appiyaṃ natthi, tesaṃ byāpādo kāyagantho. Tesu pana dvīsu pahīnesu sesaganthā pahīnā honti. Tasmā piyaṃ vā appiyaṃ vā na kattabbanti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Tena pana tayo janā ‘‘mayaṃ vinā bhavituṃ na sakkomā’’ti vibbhamitvā gehameva agamiṃsūti.

Tayojanapabbajitavatthu paṭhamaṃ.

2. Aññatarakuṭumbikavatthu

Piyato jāyatīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ kuṭumbikaṃ ārabbha kathesi.

So hi attano putte kālakate puttasokābhibhūto āḷāhanaṃ gantvā rodati, puttasokaṃ sandhāretuṃ na sakkoti. Satthā paccūsakāle lokaṃ volokento tassa sotāpattimaggassūpanissayaṃ disvā piṇḍapātapaṭikkanto ekaṃ pacchāsamaṇaṃ gahetvā tassa gehadvāraṃ agamāsi. So satthu āgatabhāvaṃ sutvā ‘‘mayā saddhiṃ paṭisanthāraṃ kātukāmo bhavissatī’’ti satthāraṃ pavesetvā gehamajjhe āsanaṃ paññāpetvā satthari nisinne āgantvā ekamantaṃ nisīdi. Atha naṃ satthā ‘‘kiṃ nu kho, upāsaka, dukkhitosī’’ti pucchitvā tena puttaviyogadukkhe ārocite, ‘‘upāsaka, mā cintayi, idaṃ maraṇaṃ nāma na ekasmiṃyeva ṭhāne, na ca ekasseva hoti, yāvatā pana bhavuppatti nāma atthi, sabbasattānaṃ hotiyeva. Ekasaṅkhāropi nicco nāma natthi. Tasmā ‘maraṇadhammaṃ mataṃ, bhijjanadhammaṃ bhinna’nti yoniso paccavekkhitabbaṃ, na socitabbaṃ. Porāṇapaṇḍitāpi hi puttassa matakāle ‘maraṇadhammaṃ mataṃ, bhijjanadhammaṃ bhinna’nti sokaṃ akatvā maraṇassatimeva bhāvayiṃsū’’ti vatvā, ‘‘bhante, ke evamakaṃsu, kadā ca akaṃsu, ācikkhatha me’’ti yācito tassatthassa pakāsanatthaṃ atītaṃ āharitvā –

‘‘Uragova tacaṃ jiṇṇaṃ, hitvā gacchati saṃ tanuṃ;

Evaṃ sarīre nibbhoge, pete kālakate sati.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gatī’’ti. (jā. 1.5.19-20) –

Imaṃ pañcakanipāte uragajātakaṃ vitthāretvā ‘‘evaṃ pubbe paṇḍitā piyaputte kālakate yathā etarahi tvaṃ kammante vissajjetvā nirāhāro rodanto vicarasi, tathā avicaritvā maraṇassatibhāvanābalena sokaṃ akatvā āhāraṃ paribhuñjiṃsu, kammantañca adhiṭṭhahiṃsu. Tasmā ‘piyaputto me kālakato’ti mā cintayi. Uppajjamāno hi soko vā bhayaṃ vā piyameva nissāya uppajjatī’’ti vatvā imaṃ gāthamāha –

212.

‘‘Piyato jāyatī soko, piyato jāyatī bhayaṃ;

Piyato vippamuttassa, natthi soko kuto bhaya’’nti.

Tattha piyatoti vaṭṭamūlako hi soko vā bhayaṃ vā uppajjamānaṃ piyameva sattaṃ vā saṅkhāraṃ vā nissāya uppajjati, tato pana vippamuttassa ubhayampetaṃ natthīti attho.

Desanāvasāne kuṭumbiko sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Aññatarakuṭumbikavatthu dutiyaṃ.

3. Visākhāvatthu

Pemato jāyatīti imaṃ dhammadesanaṃ satthā jetavane viharanto visākhaṃ upāsikaṃ ārabbha kathesi.

Sā kira puttassa dhītaraṃ sudattaṃ nāma kumārikaṃ attano ṭhāne ṭhapetvā gehe bhikkhusaṅghassa veyyāvaccaṃ kāresi. Sā aparena samayena kālamakāsi. Sā tassā sarīranikkhepaṃ kāretvā sokaṃ sandhāretuṃ asakkontī dukkhinī dummanā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Atha naṃ satthā ‘‘kiṃ nu kho tvaṃ, visākhe, dukkhinī dummanā assumukhā rodamānā nisinnā’’ti āha. Sā tamatthaṃ ārocetvā ‘‘piyā me, bhante, sā kumārikā vattasampannā, idāni tathārūpaṃ na passāmī’’ti āha. ‘‘Kittakā pana, visākhe, sāvatthiyaṃ manussā’’ti? ‘‘Bhante, tumhehiyeva me kathitaṃ satta janakoṭiyo’’ti. ‘‘Sace panāyaṃ ettako jano tava nattāya sadiso bhaveyya, iccheyyāsi na’’nti? ‘‘Āma, bhante’’ti. ‘‘Kati pana janā sāvatthiyaṃ devasikaṃ kālaṃ karontī’’ti? ‘‘Bahū, bhante’’ti. ‘‘Nanu evaṃ, bhante, tava asocanakālo na bhaveyya, rattindivaṃ rodantīyeva vicareyyāsī’’ti. ‘‘Hotu, bhante, ñātaṃ mayā’’ti. Atha naṃ satthā ‘‘tena hi mā soci, soko vā bhayaṃ vā pematova jāyatī’’ti vatvā imaṃ gāthamāha –

213.

‘‘Pemato jāyatī soko, pemato jāyatī bhayaṃ;

Pemato vippamuttassa, natthi soko kuto bhaya’’nti.

Tattha pematoti puttadhītādīsu kataṃ pemameva nissāya soko jāyatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Visākhāvatthu tatiyaṃ.

4. Licchavīvatthu

Ratiyā jāyatīti imaṃ dhammadesanaṃ satthā vesāliṃ nissāya kūṭāgārasālāyaṃ viharanto licchavī ārabbha kathesi.

Te kira ekasmiṃ chaṇadivase aññamaññaṃ asadisehi alaṅkārehi alaṅkaritvā uyyānagamanatthāya nagarā nikkhamiṃsu. Satthā piṇḍāya pavisanto te disvā bhikkhū āmantesi – ‘‘passatha, bhikkhave, licchavayo, yehi devā tāvatiṃsā na diṭṭhapubbā, te ime olokentū’’ti vatvā nagaraṃ pāvisi. Tepi uyyānaṃ gacchantā ekaṃ nagarasobhiniṃ itthiṃ ādāya gantvā taṃ nissāya issābhibhūtā aññamaññaṃ paharitvā lohitaṃ nadiṃ viya pavattayiṃsu. Atha ne mañcenādāya ukkhipitvā āgamaṃsu. Satthāpi katabhattakicco nagarā nikkhami. Bhikkhūpi licchavayo tathā nīyamāne disvā satthāraṃ āhaṃsu – ‘‘bhante, licchavirājāno pātova alaṅkatapaṭiyattā devā viya nagarā nikkhamitvā idāni ekaṃ itthiṃ nissāya imaṃ byasanaṃ pattā’’ti. Satthā, ‘‘bhikkhave, soko vā bhayaṃ vā uppajjamānaṃ ratiṃ nissāya uppajjatiyevā’’ti vatvā imaṃ gāthamāha –

214.

‘‘Ratiyā jāyatī soko, ratiyā jāyatī bhayaṃ;

Ratiyā vippamuttassa, natthi soko kuto bhaya’’nti.

Tattha ratiyāti pañcakāmaguṇaratito, taṃ nissāyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Licchavīvatthu catutthaṃ.

5. Anitthigandhakumāravatthu

Kāmatoti imaṃ dhammadesanaṃ satthā jetavane viharanto anitthigandhakumāraṃ nāma ārabbha kathesi.

So kira brahmalokā cutasatto sāvatthiyaṃ mahābhogakule nibbatto jātadivasato paṭṭhāya itthisamīpaṃ upagantuṃ na icchati, itthiyā gayhamāno rodati. Vatthacumbaṭakena naṃ gahetvā thaññaṃ pāyenti. So vayappatto mātāpitūhi, ‘‘tāta, āvāhaṃ te karissāmā’’ti vutte ‘‘na me itthiyā attho’’ti paṭikkhipitvā punappunaṃ yāciyamāno pañcasate suvaṇṇakāre pakkosāpetvā rattasuvaṇṇanikkhasahassaṃ dāpetvā ativiya pāsādikaṃ ghanakoṭṭimaṃ itthirūpaṃ kāretvā puna mātāpitūhi, ‘‘tāta, tayi āvāhaṃ akaronte kulavaṃso na patiṭṭhahissati, kumārikaṃ te ānessāmā’’ti vutte ‘‘tena hi sace me evarūpaṃ kumārikaṃ ānessatha, karissāmi vo vacana’’nti taṃ suvaṇṇarūpakaṃ dasseti. Athassa mātāpitaro abhiññāte brāhmaṇe pakkosāpetvā ‘‘amhākaṃ putto mahāpuñño, avassaṃ iminā saddhiṃ katapuññā kumārikā bhavissati, gacchatha imaṃ suvaṇṇarūpakaṃ gahetvā evarūpaṃ kumārikaṃ āharathā’’ti pahiṇiṃsu. Te ‘‘sādhū’’ti cārikaṃ carantā maddaraṭṭhe sāgalanagaraṃ gatā. Tasmiñca nagare ekā soḷasavassuddesikā abhirūpā kumārikā ahosi, taṃ mātāpitaro sattabhūmikassa pāsādassūparimatale parivāsesuṃ. Tepi kho brāhmaṇā ‘‘sace idha evarūpā kumārikā bhavissati, imaṃ disvā ‘ayaṃ asukassa kulassa dhītā viya abhirūpā’ti vakkhantī’’ti taṃ suvaṇṇarūpakaṃ titthamagge ṭhapetvā ekamantaṃ nisīdiṃsu.

Athassa kumārikāya dhātī taṃ kumārikaṃ nhāpetvā sayampi nhāyitukāmā hutvā titthaṃ āgatā taṃ rūpakaṃ disvā ‘‘dhītā me’’ti saññāya ‘‘dubbinītāsi, idānevāhaṃ nhāpetvā nikkhantā, tvaṃ mayā puretaraṃ idhāgatāsī’’ti hatthena paharitvā thaddhabhāvañceva nibbikāratañca ñatvā ‘‘ahaṃ me, dhītāti saññamakāsiṃ, kiṃ nāmeta’’nti āha. Atha naṃ te brāhmaṇā ‘‘evarūpā te, amma, dhītā’’ti pucchiṃsu. Ayaṃ mama dhītu santike kiṃ agghatīti? Tena hi te dhītaraṃ amhākaṃ dassehīti. Sā tehi saddhiṃ gehaṃ gantvā sāmikānaṃ ārocesi. Te brāhmaṇehi saddhiṃ katapaṭisammodanā dhītaraṃ otāretvā heṭṭhāpāsāde suvaṇṇarūpakassa santike ṭhapesuṃ. Suvaṇṇarūpakaṃ nippabhaṃ ahosi, kumārikā sappabhā ahosi. Brāhmaṇā taṃ tesaṃ datvā kumārikaṃ paṭicchāpetvā gantvā anitthigandhakumārassa mātāpitūnaṃ ārocayiṃsu. Te tuṭṭhamānasā ‘‘gacchatha, naṃ sīghaṃ ānethā’’ti mahantena sakkārena pahiṇiṃsu.

Kumāropi taṃ pavattiṃ sutvā ‘‘kañcanarūpatopi kira abhirūpatarā dārikā atthī’’ti savanavaseneva sinehaṃ uppādetvā ‘‘sīghaṃ ānentū’’ti āha. Sāpi kho yānaṃ āropetvā ānīyamānā atisukhumālatāya yānugghātena samuppāditavātarogā antarāmaggeyeva kālamakāsi. Kumāropi ‘‘āgatā’’ti nirantaraṃ pucchati, tassa atisinehena pucchantassa sahasāva anārocetvā katipāhaṃ vikkhepaṃ katvā tamatthaṃ ārocayiṃsu. So ‘‘tathārūpāya nāma itthiyā saddhiṃ samāgamaṃ nālattha’’nti uppannadomanasso pabbatena viya sokadukkhena ajjhotthaṭo ahosi. Satthā tassūpanissayaṃ disvā piṇḍāya caranto taṃ gehadvāraṃ agamāsi. Athassa mātāpitaro satthāraṃ antogehaṃ pavesetvā sakkaccaṃ parivisiṃsu. Satthā bhattakiccāvasāne ‘‘kahaṃ anitthigandhakumāro’’ti pucchi. ‘‘Eso, bhante, āhārūpacchedaṃ katvā antogabbhe nisinno’’ti. ‘‘Pakkosatha na’’nti. So āgantvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā ‘‘kiṃ nu kho, kumāra, balavasoko uppanno’’ti vutte, ‘‘āma, bhante, ‘evarūpā nāma itthī antarāmagge kālakatā’ti sutvā balavasoko uppanno, bhattampi me nacchādetī’’ti. Atha naṃ satthā ‘‘jānāsi pana tvaṃ, kumāra, kiṃ te nissāya soko uppanno’’ti? ‘‘Na jānāmi, bhante’’ti. ‘‘Kāmaṃ nissāya, kumāra, balavasoko uppanno, soko vā bhayaṃ vā kāmaṃ nissāya uppajjatī’’ti vatvā imaṃ gāthamāha –

215.

‘‘Kāmato jāyatī soko, kāmato jāyatī bhayaṃ;

Kāmato vippamuttassa, natthi soko kuto bhaya’’nti.

Tattha kāmatoti vatthukāmakilesakāmato, duvidhampetaṃ kāmaṃ nissāyāti attho.

Desanāvasāne anitthigandhakumāro sotāpattiphale patiṭṭhahi.

Anitthigandhakumāravatthu pañcamaṃ.

6. Aññatarabrāhmaṇavatthu

Taṇhāya jāyatīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.

So kira micchādiṭṭhiko ekadivasaṃ nadītīraṃ gantvā khettaṃ sodheti. Satthā tassa upanissayasampattiṃ disvā tassa santikaṃ agamāsi. So satthāraṃ disvāpi sāmīcikammaṃ akatvā tuṇhī ahosi. Atha naṃ satthā puretaraṃ ālapitvā, ‘‘brāhmaṇa, kiṃ karosī’’ti āha. ‘‘Khettaṃ, bho gotama, sodhemī’’ti. Satthā ettakameva vatvā gato. Punadivasepi tassa khettaṃ kasituṃ āgatassa santikaṃ gantvā, ‘‘brāhmaṇa, kiṃ karosī’’ti pucchitvā ‘‘khettaṃ kasāmi, bho gotamā’’ti sutvā pakkāmi. Punadivasādīsupi tatheva gantvā pucchitvā, ‘‘bho gotama, khettaṃ vapāmi niddemi rakkhāmī’’ti sutvā pakkāmi. Atha naṃ ekadivasaṃ brāhmaṇo āha – ‘‘bho gotama, tvaṃ mama khettasodhanadivasato paṭṭhāya āgato. Sace me sassaṃ sampajjissati, tuyhampi saṃvibhāgaṃ karissāmi, tuyhaṃ adatvā sayaṃ na khādissāmi, ito dāni paṭṭhāya tvaṃ mama sahāyo’’ti.

Athassa aparena samayena sassaṃ sampajji, tassa ‘‘sampannaṃ me sassaṃ, sve dāni lāyāpessāmī’’ti lāyanatthaṃ kattabbakiccassa rattiṃ mahāmegho vassitvā sabbaṃ sassaṃ hari, khettaṃ tacchetvā ṭhapitasadisaṃ ahosi. Satthā pana paṭhamadivasaṃyeva ‘‘taṃ sassaṃ na sampajjissatī’’ti aññāsi. Brāhmaṇo pātova ‘‘khettaṃ olokessāmī’’ti gato tucchaṃ khettaṃ disvā uppannabalavasoko cintesi – ‘‘samaṇo gotamo mama khettasodhanakālato paṭṭhāya āgato, ahampi naṃ ‘imasmiṃ sasse nipphanne tuyhampi saṃvibhāgaṃ karissāmi, tuyhaṃ adatvā sayaṃ na khādissāmi, ito paṭṭhāya dāni tvaṃ mama sahāyo’ti avacaṃ. Sopi me manoratho matthakaṃ na pāpuṇī’’ti āhārūpacchedaṃ katvā mañcake nipajji. Athassa satthā gehadvāraṃ agamāsi. So satthu āgamanaṃ sutvā ‘‘sahāyaṃ me ānetvā idha nisīdāpethā’’ti āha. Parijano tathā akāsi. Satthā nisīditvā ‘‘kahaṃ brāhmaṇo’’ti pucchitvā ‘‘gabbhe nipanno’’ti vutte ‘‘pakkosatha na’’nti pakkosāpetvā āgantvā ekamantaṃ nisinnaṃ āha ‘‘kiṃ, brāhmaṇā’’ti? Bho gotama, tumhe mama khettasodhanadivasato paṭṭhāya āgatā, ahampi ‘‘sasse nipphanne tumhākaṃ saṃvibhāgaṃ karissāmī’’ti avacaṃ. So me manoratho anipphanno, tena me soko uppanno, bhattampi me nacchādetīti. Atha naṃ satthā ‘‘jānāsi pana, brāhmaṇa, kiṃ te nissāya soko uppanno’’ti pucchitvā ‘‘na jānāmi, bho gotama, tvaṃ pana jānāsī’’ti vutte, ‘‘āma, brāhmaṇa, uppajjamāno soko vā bhayaṃ vā taṇhaṃ nissāya uppajjatī’’ti vatvā imaṃ gāthamāha –

216.

‘‘Taṇhāya jāyatī soko, taṇhāya jāyatī bhayaṃ;

Taṇhāya vippamuttassa, natthi soko kuto bhaya’’nti.

Tattha taṇhāyāti chadvārikāya taṇhāya, etaṃ taṇhaṃ nissāya uppajjatīti attho.

Desanāvasāne brāhmaṇo sotāpattiphale patiṭṭhahīti.

Aññatarabrāhmaṇavatthu chaṭṭhaṃ.

7. Pañcasatadārakavatthu

Sīladassanasampannanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto antarāmagge pañcasatadārake ārabbha kathesi.

Ekadivasañhi satthā asītimahātherehi saddhiṃ pañcasatabhikkhuparivāro rājagahaṃ piṇḍāya pavisanto ekasmiṃ chaṇadivase pañcasate dārake pūvapacchiyo ukkhipāpetvā nagarā nikkhamma uyyānaṃ gacchante addasa. Tepi satthāraṃ vanditvā pakkamiṃsu, te ekaṃ bhikkhumpi ‘‘pūvaṃ gaṇhathā’’ti na vadiṃsu. Satthā tesaṃ gatakāle bhikkhū āha – ‘‘khādissatha, bhikkhave, pūve’’ti. ‘‘Kahaṃ bhante, pūvā’’ti? ‘‘Kiṃ na passatha te dārake pūvapacchiyo ukkhipāpetvā atikkante’’ti? ‘‘Bhante, evarūpā nāma dārakā kassaci pūvaṃ na dentī’’ti. ‘‘Bhikkhave, kiñcāpi ete maṃ vā tumhe vā pūvehi na nimantayiṃsu, pūvasāmiko pana bhikkhu pacchato āgacchati, pūve khāditvāva gantuṃ vaṭṭatī’’ti. Buddhānañhi ekapuggalepi issā vā doso vā natthi, tasmā imaṃ vatvā bhikkhusaṅghaṃ ādāya ekasmiṃ rukkhamūle chāyāya nisīdi. Dārakā mahākassapattheraṃ pacchato āgacchantaṃ disvā uppannasinehā pītivegena paripuṇṇasarīrā hutvā pacchiyo otāretvā theraṃ pañcapatiṭṭhitena vanditvā pūve pacchīhi saddhiṃyeva ukkhipitvā ‘‘gaṇhatha, bhante’’ti theraṃ vadiṃsu. Atha ne thero āha – ‘‘esa satthā bhikkhusaṅghaṃ gahetvā rukkhamūle nisinno, tumhākaṃ deyyadhammaṃ ādāya gantvā bhikkhusaṅghassa saṃvibhāgaṃ karothā’’ti. Te ‘‘sādhu, bhante’’ti nivattitvā therena saddhiṃyeva gantvā pūve datvā olokayamānā ekamante ṭhatvā paribhogāvasāne udakaṃ adaṃsu. Bhikkhū ujjhāyiṃsu ‘‘dārakehi mukholokanena bhikkhā dinnā, sammāsambuddhaṃ vā mahāthere vā pūvehi anāpucchitvā mahākassapattheraṃ disvā pacchīhi saddhiṃyeva ādāya āgamiṃsū’’ti. Satthā tesaṃ kathaṃ sutvā, ‘‘bhikkhave, mama puttena mahākassapena sadiso bhikkhu devamanussānaṃ piyo hoti, te ca tassa catupaccayena pūjaṃ karontiyevā’’ti vatvā imaṃ gāthamāha –

217.

‘‘Sīladassanasampannaṃ, dhammaṭṭhaṃ saccavedinaṃ;

Attano kamma kubbānaṃ, taṃ jano kurute piya’’nti.

Tattha sīladassanasampannanti catupārisuddhisīlena ceva maggaphalasampayuttena ca sammādassanena sampannaṃ. Dhammaṭṭhanti navavidhalokuttaradhamme ṭhitaṃ, sacchikatalokuttaradhammanti attho. Saccavedinanti catunnaṃ saccānaṃ soḷasahākārehi sacchikatattā saccañāṇena saccavedinaṃ. Attano kamma kubbānanti attano kammaṃ nāma tisso sikkhā, tā pūrayamānanti attho. Taṃ janoti taṃ puggalaṃ lokiyamahājano piyaṃ karoti, daṭṭhukāmo vanditukāmo paccayena pūjetukāmo hotiyevāti attho.

Desanāvasāne sabbepi te dārakā sotāpattiphale patiṭṭhahiṃsūti.

Pañcasatadārakavatthu sattamaṃ.

8. Ekaanāgāmittheravatthu

Chandajātoti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ anāgāmittheraṃ ārabbha kathesi.

Ekadivasañhi taṃ theraṃ saddhivihārikā pucchiṃsu – ‘‘atthi pana vo, bhante, visesādhigamo’’ti. Thero ‘‘anāgāmiphalaṃ nāma gahaṭṭhāpi pāpuṇanti, arahattaṃ pattakāleyeva tehi saddhiṃ kathessāmī’’ti harāyamāno kiñci akathetvāva kālakato suddhāvāsadevaloke nibbatti. Athassa saddhivihārikā roditvā paridevitvā satthu santikaṃ gantvā satthāraṃ vanditvā rodantāva ekamantaṃ nisīdiṃsu. Atha ne satthā ‘‘kiṃ, bhikkhave, rodathā’’ti āha. ‘‘Upajjhāyo no, bhante, kālakato’’ti. ‘‘Hotu, bhikkhave, mā cintayittha, dhuvadhammo nāmeso’’ti? ‘‘Āma, bhante, mayampi jānāma, apica mayaṃ upajjhāyaṃ visesādhigamaṃ pucchimhā, so kiñci akathetvāva kālakato, tenamha dukkhitā’’ti. Satthā, ‘‘bhikkhave, mā cintayittha, upajjhāyena vo anāgāmiphalaṃ pattaṃ, so ‘gihīpetaṃ pāpuṇanti, arahattaṃ patvāva nesaṃ kathessāmī’ti harāyanto tumhākaṃ kiñci akathetvā kālaṃ katvā suddhāvāse nibbatto, assāsatha, bhikkhave, upajjhāyo vo kāmesu appaṭibaddhacittataṃ patto’’ti vatvā imaṃ gāthamāha –

218.

‘‘Chandajāto anakkhāte, manasā ca phuṭo siyā;

Kāmesu ca appaṭibaddhacitto, uddhaṃsototi vuccatī’’ti.

Tattha chandajātoti kattukāmatāvasena jātachando ussāhapatto. Anakkhāteti nibbāne. Tañhi ‘‘asukena kataṃ vā nīlādīsu evarūpaṃ vā’’ti avattabbatāya anakkhātaṃ nāma. Manasā ca phuṭo siyāti heṭṭhimehi tīhi maggaphalacittehi phuṭo pūrito bhaveyya. Appaṭibaddhacittoti anāgāmimaggavasena kāmesu appaṭibaddhacitto. Uddhaṃsototi evarūpo bhikkhu avihesu nibbattitvā tato paṭṭhāya paṭisandhivasena akaniṭṭhaṃ gacchanto uddhaṃsototi vuccati, tādiso vo upajjhāyoti attho.

Desanāvasāne te bhikkhū arahattaphale patiṭṭhahiṃsu, mahājanassāpi sātthikā dhammadesanā ahosīti.

Ekaanāgāmittheravatthu aṭṭhamaṃ.

9. Nandiyavatthu

Cirappavāsinti imaṃ dhammadesanaṃ satthā isipatane viharanto nandiyaṃ ārabbha kathesi.

Bārāṇasiyaṃ kira saddhāsampannassa kulassa nandiyo nāma putto ahosi, so mātāpitūnaṃ anurūpo saddhāsampanno saṅghupaṭṭhāko ahosi. Athassa mātāpitaro vayappattakāle sammukhagehato mātuladhītaraṃ revatiṃ nāma ānetukāmā ahesuṃ. Sā pana assaddhā adānasīlā, nandiyo taṃ na icchi. Athassa mātā revatiṃ āha – ‘‘amma, tvaṃ imasmiṃ gehe bhikkhusaṅghassa nisajjanaṭṭhānaṃ upalimpitvā āsanāni paññāpehi, ādhārake ṭhapehi, bhikkhūnaṃ āgatakāle pattaṃ gahetvā nisīdāpetvā dhammakaraṇena pānīyaṃ parissāvetvā bhuttakāle patte dhova, evaṃ me puttassa ārādhitā bhavissasī’’ti. Sā tathā akāsi. Atha naṃ ‘‘ovādakkhamā jātā’’ti puttassa ārocetvā tena sādhūti sampaṭicchite divasaṃ ṭhapetvā āvāhaṃ kariṃsu.

Atha naṃ nandiyo āha – ‘‘sace bhikkhusaṅghañca mātāpitaro ca me upaṭṭhahissasi, evaṃ imasmiṃ gehe vasituṃ labhissasi, appamattā hohī’’ti. Sā ‘‘sādhū’’ti paṭissuṇitvā katipāhaṃ saddhā viya hutvā bhattāraṃ upaṭṭhahantī dve putte vijāyi. Nandiyassāpi mātāpitaro kālamakaṃsu, gehe sabbissariyaṃ tassāyeva ahosi. Nandiyopi mātāpitūnaṃ kālakiriyato paṭṭhāya mahādānapati hutvā bhikkhusaṅghassa dānaṃ paṭṭhapesi. Kapaṇaddhikādīnampi gehadvāre pākavattaṃ paṭṭhapesi. So aparabhāge satthu dhammadesanaṃ sutvā āvāsadāne ānisaṃsaṃ sallakkhetvā isipatane mahāvihāre catūhi gabbhehi paṭimaṇḍitaṃ catusālaṃ kāretvā mañcapīṭhādīni attharāpetvā taṃ āvāsaṃ niyyādento buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā tathāgatassa dakkhiṇodakaṃ adāsi. Satthu hatthe dakkhiṇodakapatiṭṭhānena saddhiṃyeva tāvatiṃsadevaloke sabbadisāsu dvādasayojaniko uddhaṃ yojanasatubbedho sattaratanamayo nārīgaṇasampanno dibbapāsādo uggacchi.

Athekadivase mahāmoggallānatthero devacārikaṃ gantvā tassa pāsādassa avidūre ṭhito attano santike āgate devaputte pucchi – ‘‘kasseso accharāgaṇaparivuto dibbapāsādo nibbatto’’ti. Athassa devaputtā vimānasāmikaṃ ācikkhantā āhaṃsu – ‘‘bhante, yena nandiyena nāma gahapatiputtena isipatane satthu vihāraṃ kāretvā dinno, tassatthāya etaṃ vimānaṃ nibbatta’’nti. Accharāsaṅghopi naṃ disvā pāsādato orohitvā āha – ‘‘bhante, mayaṃ ‘nandiyassa paricārikā bhavissāmā’ti idha nibbattā, taṃ pana apassantī ativiya ukkaṇṭhitamhā, mattikapātiṃ bhinditvā suvaṇṇapātigahaṇaṃ viya manussasampattiṃ jahitvā dibbasampattigahaṇaṃ, idhāgamanatthāya naṃ vadeyyāthā’’ti. Thero tato āgantvā satthāraṃ upasaṅkamitvā pucchi – ‘‘nibbattati nu kho, bhante, manussaloke ṭhitānaṃyeva katakalyāṇānaṃ dibbasampattī’’ti. ‘‘Moggallāna, nanu te devaloke nandiyassa nibbattā dibbasampatti sāmaṃ diṭṭhā, kasmā maṃ pucchasī’’ti. ‘‘Evaṃ, bhante, nibbattatī’’ti.

Atha naṃ satthā ‘‘moggallānaṃ kiṃ nāmetaṃ kathesi. Yathā hi cirappavuṭṭhaṃ puttaṃ vā bhātaraṃ vā vippavāsato āgacchantaṃ gāmadvāre ṭhito kocideva disvā vegena gehaṃ āgantvā ‘asuko nāma āgato’ti āroceyya, athassa ñātakā haṭṭhapahaṭṭhā vegena nikkhamitvā ‘āgatosi, tāta, arogosi, tātā’ti taṃ abhinandeyyuṃ, evameva idha katakalyāṇaṃ itthiṃ vā purisaṃ vā imaṃ lokaṃ jahitvā paralokaṃ gataṃ dasavidhaṃ dibbapaṇṇākāraṃ ādāya ‘ahaṃ purato, ahaṃ purato’ti paccuggantvā devatā abhinandantī’’ti vatvā imā gāthā abhāsi –

219.

‘‘Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;

Ñātimittā suhajjā ca, abhinandanti āgataṃ.

220.

‘‘Tatheva katapuññampi, asmā lokā paraṃ gataṃ;

Puññāni paṭigaṇhanti, piyaṃ ñātīva āgata’’nti.

Tattha cirappavāsinti cirappavuṭṭhaṃ. Dūrato sotthimāgatanti vaṇijjaṃ vā rājaporisaṃ vā katvā laddhalābhaṃ nipphannasampattiṃ anupaddavena dūraṭṭhānato āgataṃ. Ñātimittā suhajjā cāti kulasambandhavasena ñātī ca sandiṭṭhādibhāvena mittā ca suhadayabhāvena suhajjā ca. Abhinandanti āgatanti naṃ disvā āgatanti vacanamattena vā añjalikaraṇamattena vā gehasampattaṃ pana nānappakārapaṇṇākārābhiharaṇavasena abhinandanti. Tathevāti tenevākārena katapuññampi puggalaṃ imasmā lokā paralokaṃ gataṃ dibbaṃ āyuvaṇṇasukhayasaādhipateyyaṃ, dibbaṃ rūpasaddagandharasaphoṭṭhabbanti imaṃ dasavidhaṃ paṇṇākāraṃ ādāya mātāpituṭṭhāne ṭhitāni puññāni abhinandantāni paṭiggaṇhanti. Piyaṃ ñātīvāti idhaloke piyañātakaṃ āgataṃ sesañātakā viyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Nandiyavatthu navamaṃ.

Piyavaggavaṇṇanā niṭṭhitā.

Soḷasamo vaggo.

17. Kodhavaggo

1. Rohinīkhattiyakaññāvatthu

Kodhaṃ jaheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto rohiniṃ nāma khattiyakaññaṃ ārabbha kathesi.

Ekasmiṃ kira samaye āyasmā anuruddho pañcasatehi bhikkhūhi saddhiṃ kapilavatthuṃ agamāsi. Athassa ñātakā ‘‘thero āgato’’ti sutvā therassa santikaṃ agamaṃsu ṭhapetvā rohiniṃ nāma therassa bhaginiṃ. Thero ñātake pucchi ‘‘kahaṃ, rohinī’’ti? ‘‘Gehe, bhante’’ti. ‘‘Kasmā idha nāgatā’’ti? ‘‘Sarīre tassā chavirogo uppannoti lajjāya nāgatā, bhante’’ti. Thero ‘‘pakkosatha na’’nti pakkosāpetvā paṭakañcukaṃ paṭimuñcitvā āgataṃ evamāha – ‘‘rohini, kasmā nāgatāsī’’ti? ‘‘Sarīre me, bhante, chavirogo uppanno, tasmā lajjāya nāgatāmhī’’ti. ‘‘Kiṃ pana te puññaṃ kātuṃ na vaṭṭatī’’ti? ‘‘Kiṃ karomi, bhante’’ti? ‘‘Āsanasālaṃ kārehī’’ti. ‘‘Kiṃ gahetvā’’ti? ‘‘Kiṃ te pasādhanabhaṇḍakaṃ natthī’’ti? ‘‘Atthi, bhante’’ti. ‘‘Kiṃ mūla’’nti? ‘‘Dasasahassamūlaṃ bhavissatī’’ti. ‘‘Tena hi taṃ vissajjetvā āsanasālaṃ kārehī’’ti. ‘‘Ko me, bhante, kāressatī’’ti? Thero samīpe ṭhitañātake oloketvā ‘‘tumhākaṃ bhāro hotū’’ti āha. ‘‘Tumhe pana, bhante, kiṃ karissathā’’ti? ‘‘Ahampi idheva bhavissāmī’’ti. ‘‘Tena hi etissā dabbasambhāre āharathā’’ti. Te ‘‘sādhu, bhante’’ti āhariṃsu.

Thero āsanasālaṃ saṃvidahanto rohiniṃ āha – ‘‘dvibhūmikaṃ āsanasālaṃ kāretvā upari padarānaṃ dinnakālato paṭṭhāya heṭṭhāsālaṃ nibaddhaṃ sammajjitvā āsanāni paññāpehi, nibaddhaṃ pānīyaghaṭe upaṭṭhāpehī’’ti. Sā ‘‘sādhu, bhante’’ti pasādhanabhaṇḍakaṃ vissajjetvā dvibhūmikaāsanasālaṃ kāretvā upari padarānaṃ dinnakālato paṭṭhāya heṭṭhāsālaṃ sammajjanādīni akāsi. Nibaddhaṃ bhikkhū nisīdanti. Athassā āsanasālaṃ sammajjantiyāva chavirogo milāyi. Sā āsanasālāya niṭṭhitāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā āsanasālaṃ pūretvā nisinnassa buddhappamukhassa bhikkhusaṅghassa paṇītaṃ khādanīyaṃ bhojanīyaṃ adāsi. Satthā katabhattakicco ‘‘kassetaṃ dāna’’nti pucchi. ‘‘Bhaginiyā me, bhante, rohiniyā’’ti. ‘‘Sā pana kaha’’nti? ‘‘Gehe, bhante’’ti. ‘‘Pakkosatha na’’nti? Sā āgantuṃ na icchi. Atha naṃ satthā anicchamānampi pakkosāpesiyeva. Āgantvā ca pana vanditvā nisinnaṃ āha – ‘‘rohini, kasmā nāgamitthā’’ti? ‘‘Sarīre me, bhante, chavirogo atthi, tena lajjamānā nāgatāmhī’’ti. ‘‘Jānāsi pana kiṃ te nissāya esa uppanno’’ti? ‘‘Na jānāmi, bhante’’ti. ‘‘Tava kodhaṃ nissāya uppanno eso’’ti. ‘‘Kiṃ pana me, bhante, kata’’nti? ‘‘Tena hi suṇāhī’’ti. Athassā satthā atītaṃ āhari.

Atīte bārāṇasirañño aggamahesī ekissā rañño nāṭakitthiyā āghātaṃ bandhitvā ‘‘dukkhamassā uppādessāmī’’ti cintetvā mahākacchuphalāni āharāpetvā taṃ nāṭakitthiṃ attano santikaṃ pakkosāpetvā yathā sā na jānāti, evamassā sayane ceva pāvārakojavādīnañca antaresu kacchucuṇṇāni ṭhapāpesi, keḷiṃ kurumānā viya tassā sarīrepi okiri. Taṃ khaṇaṃyeva tassā sarīraṃ uppakkuppakkaṃ gaṇḍāgaṇḍajātaṃ ahosi. Sā kaṇḍuvantī gantvā sayane nipajji, tatrāpissā kacchucuṇṇehi khādiyamānāya kharatarā vedanā uppajji. Tadā aggamahesī rohinī ahosīti.

Satthā imaṃ atītaṃ āharitvā, ‘‘rohini, tadā tayāvetaṃ kammaṃ kataṃ. Appamattakopi hi kodho vā issā vā kātuṃ na yuttarūpo evā’’ti vatvā imaṃ gāthamāha –

221.

‘‘Kodhaṃ jahe vippajaheyya mānaṃ,

Saṃyojanaṃ sabbamatikkameyya;

Taṃ nāmarūpasmimasajjamānaṃ,

Akiñcanaṃ nānupatanti dukkhā’’ti.

Tattha kodhanti sabbākārampi kodhaṃ navavidhampi mānaṃ jaheyya. Saṃyojananti kāmarāgasaṃyojanādikaṃ dasavidhampi sabbasaṃyojanaṃ atikkameyya. Asajjamānanti alaggamānaṃ. Yo hi ‘‘mama rūpaṃ mama vedanā’’tiādinā nayena nāmarūpaṃ paṭiggaṇhāti, tasmiñca bhijjamāne socati vihaññati, ayaṃ nāmarūpasmiṃ sajjati nāma. Evaṃ aggaṇhanto avihaññanto na sajjati nāma. Taṃ puggalaṃ evaṃ asajjamānaṃ rāgādīnaṃ abhāvena akiñcanaṃ dukkhā nāma nānupatantīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Rohinīpi sotāpattiphale patiṭṭhitā, taṅkhaṇaññevassā sarīraṃ suvaṇṇavaṇṇaṃ ahosi.

Sā tato cutā tāvatiṃsabhavane catunnaṃ devaputtānaṃ sīmantare nibbattitvā pāsādikā rūpasobhaggappattā ahosi. Cattāropi devaputtā taṃ disvā uppannasinehā hutvā ‘‘mama sīmāya anto nibbattā, mama sīmāya anto nibbattā’’ti vivadantā sakkassa devarañño santikaṃ gantvā, ‘‘deva, imaṃ no nissāya aḍḍo uppanno, taṃ vinicchināthā’’ti āhaṃsu. Sakkopi taṃ oloketvāva uppannasineho hutvā evamāha – ‘‘imāya vo diṭṭhakālato paṭṭhāya kathaṃ cittāni uppannānī’’ti. Atheko āha – ‘‘mama tāva uppannacittaṃ saṅgāmabheri viya sannisīdituṃ nāsakkhī’’ti. Dutiyo ‘‘mama cittaṃ pabbatanadī viya sīghaṃ pavattatiyevā’’ti. Tatiyo ‘‘mama imissā diṭṭhakālato paṭṭhāya kakkaṭassa viya akkhīni nikkhamiṃsū’’ti. Catuttho ‘‘mama cittaṃ cetiye ussāpitadhajo viya niccalaṃ ṭhātuṃ nāsakkhī’’ti. Atha ne sakko āha – ‘‘tātā, tumhākaṃ tāva cittāni pasayharūpāni, ahaṃ pana imaṃ labhanto jīvissāmi, alabhantassa me maraṇaṃ bhavissatī’’ti. Devaputtā, ‘‘mahārāja, tumhākaṃ maraṇena attho natthī’’ti taṃ sakkassa vissajjetvā pakkamiṃsu. Sā sakkassa piyā ahosi manāpā. ‘‘Asukakīḷaṃ nāma gacchāmā’’ti vutte sakko tassā vacanaṃ paṭikkhipituṃ nāsakkhīti.

Rohinīkhattiyakaññāvatthu paṭhamaṃ.

2. Aññatarabhikkhuvatthu

Yo ve uppatitanti imaṃ dhammadesanaṃ satthā aggāḷave cetiye viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.

Satthārā hi bhikkhusaṅghassa senāsane anuññāte rājagahaseṭṭhiādīhi senāsanesu kariyamānesu eko āḷaviko bhikkhu attano senāsanaṃ karonto ekaṃ manāparukkhaṃ disvā chindituṃ ārabhi. Tattha pana nibbattā ekā taruṇaputtā devatā puttaṃ aṅkenādāya ṭhitā yāci ‘‘mā me, sāmi, vimānaṃ chindi, na sakkhissāmi puttaṃ ādāya anāvāsā vicaritu’’nti. So ‘‘ahaṃ aññatra īdisaṃ rukkhaṃ na labhissāmī’’ti tassā vacanaṃ nādiyi. Sā ‘‘imampi tāva dārakaṃ oloketvā oramissatī’’ti puttaṃ rukkhasākhāya ṭhapesi. Sopi bhikkhu ukkhipitaṃ pharasuṃ sandhāretuṃ asakkonto dārakassa bāhuṃ chindi, devatā uppannabalavakodhā ‘‘paharitvā naṃ māressāmī’’ti ubho hatthe ukkhipitvā evaṃ tāva cintesi – ‘‘ayaṃ bhikkhu sīlavā. Sacāhaṃ imaṃ māressāmi, nirayagāminī bhavissāmi. Sesadevatāpi attano rukkhaṃ chindante bhikkhū disvā ‘asukadevatāya evaṃ nāma mārito bhikkhū’ti maṃ pamāṇaṃ katvā bhikkhū māressanti. Ayañca sasāmiko bhikkhu, sāmikasseva naṃ kathessāmī’’ti ukkhittahatthe apanetvā rodamānā satthu santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ satthā ‘‘kiṃ devate’’ti āha. Sā, ‘‘bhante, tumhākaṃ me sāvakena idaṃ nāma kataṃ, ahampi naṃ māretukāmā hutvā idaṃ nāma cintetvā amāretvāva idhāgatā’’ti sabbaṃ taṃ pavattiṃ vitthārato ārocesi.

Satthā taṃ sutvā ‘‘sādhu, sādhu devate, sādhu te kataṃ evaṃ uggataṃ kopaṃ bhantaṃ rathaṃ viya niggaṇhamānāyā’’ti vatvā imaṃ gāthamāha –

222.

‘‘Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye;

Tamahaṃ sārathiṃ brūmi, rasmiggāho itaro jano’’ti.

Tattha uppatitanti uppannaṃ. Rathaṃ bhantaṃ vāti yathā nāma cheko sārathi ativegena dhāvantaṃ rathaṃ niggaṇhitvā yathicchakaṃ ṭhapeti, evaṃ yo puggalo uppannaṃ kodhaṃ vāraye niggaṇhituṃ sakkoti. Tamahanti taṃ ahaṃ sārathiṃ brūmi. Itaro janoti itaro pana rājauparājādīnaṃ rathasārathijano rasmiggāho nāma hoti, na uttamasārathīti.

Desanāvasāne devatā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

Devatā pana sotāpannā hutvāpi rodamānā aṭṭhāsi. Atha naṃ satthā ‘‘kiṃ devate’’ti pucchitvā, ‘‘bhante, vimānaṃ me naṭṭhaṃ, idāni kiṃ karissāmī’’ti vutte, ‘‘alaṃ devate, mā cintayi, ahaṃ te vimānaṃ dassāmī’’ti jetavane gandhakuṭisamīpe purimadivase cutadevataṃ ekaṃ rukkhaṃ apadisanto ‘‘amukasmiṃ okāse rukkho vivitto, tattha upagacchā’’ti āha. Sā tattha upagañchi. Tato paṭṭhāya ‘‘buddhadattiyaṃ imissā vimāna’’nti mahesakkhadevatāpi āgantvā taṃ cāletuṃ nāsakkhiṃsu. Satthā taṃ atthuppattiṃ katvā bhikkhūnaṃ bhūtagāmasikkhāpadaṃ paññāpesīti.

Aññatarabhikkhuvatthu dutiyaṃ.

3. Uttarāupāsikāvatthu

Akkodhena jine kodhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto uttarāya gehe katabhattakicco uttaraṃ upāsikaṃ ārabbha kathesi.

Tatrāyamanupubbī kathā – rājagahe kira sumanaseṭṭhiṃ nissāya puṇṇo nāma daliddo bhatiṃ katvā jīvati. Tassa bhariyā ca uttarā nāma dhītā cāti dveyeva gehamānusakā. Athekadivasaṃ ‘‘sattāhaṃ nakkhattaṃ kīḷitabba’’nti rājagahe ghosanaṃ kariṃsu. Taṃ sutvā sumanaseṭṭhi pātova āgataṃ puṇṇaṃ āmantetvā, ‘‘tāta, amhākaṃ parijano nakkhattaṃ kīḷitukāmo, tvaṃ kiṃ nakkhattaṃ kīḷissasi, udāhu bhatiṃ karissasī’’ti āha. ‘‘Sāmi, nakkhattaṃ nāma sadhanānaṃ hoti, mama pana gehe svātanāya yāgutaṇḍulampi natthi, kiṃ me nakkhattena, goṇe labhanto kasituṃ gamissāmī’’ti. ‘‘Tena hi goṇe gaṇhāhī’’ti. So balavagoṇe ca naṅgalañca gahetvā, ‘‘bhadde, nāgarā nakkhattaṃ kīḷanti, ahaṃ daliddatāya bhatiṃ kātuṃ gamissāmi, mayhampi tāva ajja dviguṇaṃ nivāpaṃ pacitvā bhattaṃ āhareyyāsī’’ti bhariyaṃ vatvā khettaṃ agamāsi.

Sāriputtattheropi sattāhaṃ nirodhasamāpanno taṃ divasaṃ vuṭṭhāya ‘‘kassa nu kho ajja mayā saṅgahaṃ kātuṃ vaṭṭatī’’ti olokento puṇṇaṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā ‘‘saddho nu kho esa, sakkhissati vā me saṅgahaṃ kātu’’nti olokento tassa saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca tappaccayā cassa mahāsampattipaṭilābhañca ñatvā pattacīvaramādāya tassa kasanaṭṭhānaṃ gantvā āvāṭatīre ekaṃ gumbaṃ olokento aṭṭhāsi.

Puṇṇo theraṃ disvāva kasiṃ ṭhapetvā pañcapatiṭṭhitena theraṃ vanditvā ‘‘dantakaṭṭhena attho bhavissatī’’ti dantakaṭṭhaṃ kappiyaṃ katvā adāsi. Athassa thero pattañca parissāvanañca nīharitvā adāsi. So ‘‘pānīyena attho bhavissatī’’ti taṃ ādāya pānīyaṃ parissāvetvā adāsi. Thero cintesi – ‘‘ayaṃ paresaṃ pacchimagehe vasati. Sacassa gehadvāraṃ gamissāmi, imassa bhariyā maṃ daṭṭhuṃ na labhissati. Yāvassā bhattaṃ ādāya maggaṃ paṭipajjati, tāva idheva bhavissāmī’’ti. So tattheva thokaṃ vītināmetvā tassa maggāruḷhabhāvaṃ ñatvā antonagarābhimukho pāyāsi.

Sā antarāmagge theraṃ disvā cintesi – ‘‘appekadāhaṃ deyyadhamme sati ayyaṃ na passāmi, appekadā me ayyaṃ passantiyā deyyadhammo na hoti. Ajja pana me ayyo ca diṭṭho, deyyadhammo cāyaṃ atthi, karissati nu kho me saṅgaha’’nti. Sā bhattabhājanaṃ oropetvā theraṃ pañcapatiṭṭhitena vanditvā, ‘‘bhante, idaṃ lūkhaṃ vā paṇītaṃ vāti acintetvā dāsassa vo saṅgahaṃ karothā’’ti āha. Thero pattaṃ upanāmetvā tāya ekena hatthena bhājanaṃ dhāretvā ekena hatthena tato bhattaṃ dadamānāya upaḍḍhabhatte dinne ‘‘ala’’nti hatthena pattaṃ pidahi. Sā, ‘‘bhante, ekova paṭiviso, na sakkā dvidhā kātuṃ. Tumhākaṃ dāsassa idhalokasaṅgahaṃ akatvā paralokasaṅgahaṃ karotha, niravasesameva dātukāmamhī’’ti vatvā sabbameva therassa patte patiṭṭhapetvā ‘‘tumhehi diṭṭhadhammasseva bhāgī assa’’nti patthanaṃ akāsi. Thero ‘‘evaṃ hotū’’ti vatvā ṭhitakova anumodanaṃ karitvā ekasmiṃ udakaphāsukaṭṭhāne nisīditvā bhattakiccamakāsi. Sāpi nivattitvā taṇḍule pariyesitvā bhattaṃ paci. Puṇṇopi aḍḍhakarīsamattaṭṭhānaṃ kasitvā jighacchaṃ sahituṃ asakkonto goṇe vissajjetvā ekarukkhacchāyaṃ pavisitvā maggaṃ olokento nisīdi.

Athassa bhariyā bhattaṃ ādāya gacchamānā taṃ disvāva ‘‘esa jighacchāya pīḷito maṃ olokento nisinno. Sace maṃ ‘ativiya je cirāyī’ti tajjetvā patodalaṭṭhiyā maṃ paharissati, mayā katakammaṃ niratthakaṃ bhavissati. Paṭikaccevassa ārocessāmī’’ti cintetvā evamāha – ‘‘sāmi, ajjekadivasaṃ cittaṃ pasādehi, mā mayā katakammaṃ niratthakaṃ kari. Ahañhi pātova te bhattaṃ āharantī antarāmagge dhammasenāpatiṃ disvā tava bhattaṃ tassa datvā puna gantvā bhattaṃ pacitvā āgatā, pasādehi, sāmi, citta’’nti. So ‘‘kiṃ vadesi, bhadde’’ti pucchitvā puna tamatthaṃ sutvā, ‘‘bhadde, sādhu vata te kataṃ mama bhattaṃ ayyassa dadamānāya, mayāpissa ajja pātova dantakaṭṭhañca mukhodakañca dinna’’nti pasannamānaso taṃ vacanaṃ abhinanditvā ussure laddhabhattatāya kilantakāyo tassā aṅke sīsaṃ katvā niddaṃ okkami.

Athassa pātova kasitaṭṭhānaṃ paṃsucuṇṇaṃ upādāya sabbaṃ rattasuvaṇṇaṃ kaṇikārapuppharāsi viya sobhamānaṃ aṭṭhāsi. So pabuddho oloketvā bhariyaṃ āha – ‘‘bhadde, etaṃ kasitaṭṭhānaṃ sabbaṃ mama suvaṇṇaṃ hutvā paññāyati, kiṃ nu kho me atiussure laddhabhattatāya akkhīni bhamantī’’ti. ‘‘Sāmi, mayhampi evameva paññāyatī’’ti. So uṭṭhāya tattha gantvā ekapiṇḍaṃ gahetvā naṅgalasīse paharitvā suvaṇṇabhāvaṃ ñatvā ‘‘aho ayyassa dhammasenāpatissa me dinnadānena ajjeva vipāko dassito, na kho pana sakkā ettakaṃ dhanaṃ paṭicchādetvā paribhuñjitu’’nti bhariyāya ābhataṃ bhattapātiṃ suvaṇṇassa pūretvā rājakulaṃ gantvā raññā katokāso pavisitvā rājānaṃ abhivādetvā ‘‘kiṃ, tātā’’ti vutte, ‘‘deva, ajja mayā kasitaṭṭhānaṃ sabbaṃ suvaṇṇabharitameva hutvā ṭhitaṃ, idaṃ suvaṇṇaṃ āharāpetuṃ vaṭṭatī’’ti. ‘‘Kosi tva’’nti? ‘‘Puṇṇo nāma aha’’nti. ‘‘Kiṃ pana te ajja kata’’nti? ‘‘Dhammasenāpatissa me ajja pātova dantakaṭṭhañca mukhodakañca dinnaṃ, bhariyāyapi me mayhaṃ āharaṇabhattaṃ tasseva dinna’’nti.

Taṃ sutvā rājā ‘‘ajjeva kira, bho, dhammasenāpatissa dinnadānena vipāko dassito’’ti vatvā, ‘‘tāta, kiṃ karomī’’ti pucchi. ‘‘Bahūni sakaṭasahassāni pahiṇitvā suvaṇṇaṃ āharāpethā’’ti. Rājā sakaṭāni pahiṇi. Rājapurisesu ‘‘rañño santaka’’nti gaṇhantesu gahitagahitaṃ mattikāva hoti. Te gantvā rañño ārocetvā ‘‘tumhehi kinti vatvā gahita’’nti. Puṭṭhā ‘‘tumhākaṃ santaka’’nti āhaṃsu. Na mayhaṃ, tātā, santakaṃ, gacchatha ‘‘puṇṇassa santaka’’nti vatvā gaṇhathāti. Te tathā kariṃsu, gahitagahitaṃ suvaṇṇameva ahosi. Sabbampi āharitvā rājaṅgaṇe rāsimakaṃsu, asītihatthubbedho rāsi ahosi. Rājā nāgare sannipātetvā ‘‘imasmiṃ nagare atthi kassaci ettakaṃ suvaṇṇa’’nti? ‘‘Natthi, devā’’ti. ‘‘Kiṃ panassa dātuṃ vaṭṭatī’’ti? ‘‘Seṭṭhichattaṃ, devā’’ti. Rājā ‘‘bāhudhanaseṭṭhi nāma hotū’’ti mahantena bhogena saddhiṃ tassa seṭṭhichattamadāsi. Atha naṃ so āha – ‘‘mayaṃ, deva, ettakaṃ kālaṃ parakule vasimhā, vasanaṭṭhānaṃ no dethā’’ti. ‘‘Tena hi passa, esa gumbo paññāyati, etaṃ harāpetvā gehaṃ kārehī’’ti purāṇaseṭṭhissa gehaṭṭhānaṃ ācikkhi. So tasmiṃ ṭhāne katipāheneva gehaṃ kārāpetvā gehappavesanamaṅgalañca chattamaṅgalañca ekatova karonto sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi. Athassa satthā anumodanaṃ karonto anupubbiṃ kathaṃ kathesi. Dhammakathāvasāne puṇṇaseṭṭhi ca bhariyā cassa dhītā ca uttarāti tayo janā sotāpannā ahesuṃ.

Aparabhāge rājagahaseṭṭhi puṇṇaseṭṭhino dhītaraṃ attano puttassa vāresi. So ‘‘nāhaṃ dassāmī’’ti vatvā ‘‘mā evaṃ karotu, ettakaṃ kālaṃ amhe nissāya vasanteneva te sampatti laddhā, detu me puttassa dhītara’’nti vutte ‘‘so micchādiṭṭhiko, mama dhītā tīhi ratanehi vinā vattituṃ na sakkoti, nevassa dhītaraṃ dassāmī’’ti āha. Atha naṃ bahū seṭṭhigaṇādayo kulaputtā ‘‘mā tena saddhiṃ vissāsaṃ bhindi, dehissa dhītara’’nti yāciṃsu. So tesaṃ vacanaṃ sampaṭicchitvā āsāḷhipuṇṇamāyaṃ dhītaraṃ adāsi. Sā patikulaṃ gatakālato paṭṭhāya bhikkhuṃ vā bhikkhuniṃ vā upasaṅkamituṃ dānaṃ vā dātuṃ dhammaṃ vā sotuṃ nālattha. Evaṃ aḍḍhatiyesu māsesu vītivattesu santike ṭhitaṃ paricārikaṃ pucchi – ‘‘idāni kittakaṃ antovassassa avasiṭṭha’’nti? ‘‘Aḍḍhamāso, ayye’’ti. Sā pitu sāsanaṃ pahiṇi ‘‘kasmā maṃ evarūpe bandhanāgāre pakkhipiṃsu, varaṃ me lakkhaṇāhataṃ katvā paresaṃ dāsiṃ sāvetuṃ. Evarūpassa micchādiṭṭhikulassa dātuṃ na vaṭṭati. Āgatakālato paṭṭhāya bhikkhudassanādīsu ekampi puññaṃ kātuṃ na labhāmī’’ti.

Athassā pitā ‘‘dukkhitā vata me dhītā’’ti anattamanataṃ pavedetvā pañcadasa kahāpaṇasahassāni pesesi ‘‘imasmiṃ nagare sirimā nāma gaṇikā atthi, devasikaṃ sahassaṃ gaṇhāti. Imehi kahāpaṇehi taṃ ānetvā sāmikassa pādaparicārikaṃ katvā sayaṃ puññāni karotū’’ti. Sā sirimaṃ pakkosāpetvā ‘‘sahāyike ime kahāpaṇe gahetvā imaṃ aḍḍhamāsaṃ tava sahāyakaṃ paricarāhī’’ti āha. Sā ‘‘sādhū’’ti paṭissuṇi. Sā taṃ ādāya sāmikassa santikaṃ gantvā tena sirimaṃ disvā ‘‘kiṃ ida’’nti vutte, ‘‘sāmi, imaṃ aḍḍhamāsaṃ mama sahāyikā tumhe paricaratu, ahaṃ pana imaṃ aḍḍhamāsaṃ dānañceva dātukāmā dhammañca sotukāmā’’ti āha. So taṃ abhirūpaṃ itthiṃ disvā uppannasineho ‘‘sādhū’’ti sampaṭicchi.

Uttarāpi kho buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā, ‘‘bhante, imaṃ aḍḍhamāsaṃ aññattha agantvā idheva bhikkhā gahetabbā’’ti satthu paṭiññaṃ gahetvā ‘‘ito dāni paṭṭhāya yāva mahāpavāraṇā, tāva satthāraṃ upaṭṭhātuṃ dhammañca sotuṃ labhissāmī’’ti tuṭṭhamānasā ‘‘evaṃ yāguṃ pacatha, evaṃ pūve pacathā’’ti mahānase sabbakiccāni saṃvidahantī vicarati. Athassā sāmiko ‘‘sve pavāraṇā bhavissatī’’ti mahānasābhimukho vātapāne ṭhatvā ‘‘kiṃ nu kho karontī sā andhabālā vicaratī’’ti olokento taṃ seṭṭhīdhītaraṃ sedakilinnaṃ chārikāya okiṇṇaṃ aṅgāramasimakkhitaṃ tathā saṃvidahitvā vicaramānaṃ disvā ‘‘aho andhabālā evarūpe ṭhāne imaṃ sirisampattiṃ nānubhavati, ‘muṇḍakasamaṇe upaṭṭhahissāmī’ti tuṭṭhacittā vicaratī’’ti hasitvā apagañchi.

Tasmiṃ apagate tassa santike ṭhitā sirimā ‘‘kiṃ nu kho oloketvā esa hasī’’ti teneva vātapānena olokentī uttaraṃ disvā ‘‘imaṃ oloketvā iminā hasitaṃ, addhā imassa etāya saddhiṃ santhavo atthī’’ti cintesi. Sā kira aḍḍhamāsaṃ tasmiṃ gehe bāhirakaitthī hutvā vasamānāpi taṃ sampattiṃ anubhavamānā attano bāhirakaitthibhāvaṃ ajānitvā ‘‘ahaṃ gharasāminī’’ti saññamakāsi. Sā uttarāya āghātaṃ bandhitvā ‘‘dukkhamassā uppādessāmī’’ti pāsādā oruyha mahānasaṃ pavisitvā pūvapacanaṭṭhāne pakkuthitaṃ sappiṃ kaṭacchunā ādāya uttarābhimukhaṃ pāyāsi. Uttarā taṃ āgacchantiṃ disvā ‘‘mama sahāyikāya mayhaṃ upakāro kato, cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama sahāyikāya guṇova mahanto. Ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ labhiṃ. Sace mama etissā upari kopo atthi, idaṃ sappi maṃ dahatu. Sace natthi, mā dahatū’’ti taṃ mettāya phari. Tāya tassā matthake āsittaṃ pakkuthitasappi sītudakaṃ viya ahosi.

Atha naṃ ‘‘idaṃ sītalaṃ bhavissatī’’ti kaṭacchuṃ pūretvā ādāya āgacchantiṃ uttarāya dāsiyo disvā ‘‘apehi dubbinīte, na tvaṃ amhākaṃ ayyāya pakkuthitaṃ sappiṃ āsiñcituṃ anucchavikā’’ti santajjentiyo ito cito ca uṭṭhāya hatthehi ca pādehi ca pothetvā bhūmiyaṃ pātesuṃ. Uttarā vārentīpi vāretuṃ nāsakkhi. Athassā upari ṭhitā sabbā dāsiyo paṭibāhitvā ‘‘kissa te evarūpaṃ bhāriyaṃ kata’’nti sirimaṃ ovaditvā uṇhodakena nhāpetvā satapākatelena abbhañji. Tasmiṃ khaṇe sā attano bāhirakitthibhāvaṃ ñatvā cintesi – ‘‘mayā bhāriyaṃ kammaṃ kataṃ sāmikassa hasanamattakāraṇā imissā upari pakkuthitaṃ sappiṃ āsiñcantiyā, ayaṃ ‘gaṇhatha na’nti dāsiyo na āṇāpesi. Maṃ viheṭhanakālepi sabbadāsiyo paṭibāhitvā mayhaṃ kattabbameva akāsi. Sacāhaṃ imaṃ na khamāpessāmi, muddhā me sattadhā phaleyyā’’ti tassā pādamūle nipajjitvā, ‘‘ayye, khamāhi me’’ti āha. Ahaṃ sapitikā dhītā, pitari khamante khamāmīti. Hotu, ayye, pitaraṃ te puṇṇaseṭṭhiṃ khamāpessāmīti. Puṇṇo mama vaṭṭajanakapitā, vivaṭṭajanake pitari khamante panāhaṃ khamissāmīti. Ko pana te vivaṭṭajanakapitāti? Sammāsambuddhoti. Mayhaṃ tena saddhiṃ vissāso natthīti. Ahaṃ karissāmi, satthā sve bhikkhusaṅghaṃ ādāya idhāgamissati, tvaṃ yathāladdhaṃ sakkāraṃ gahetvā idheva āgantvā taṃ khamāpehīti. Sā ‘‘sādhu, ayye’’ti uṭṭhāya attano gehaṃ gantvā pañcasatā parivāritthiyo āṇāpetvā nānāvidhāni khādanīyāni ceva sūpeyyāni ca sampādetvā punadivase taṃ sakkāraṃ ādāya uttarāya gehaṃ āgantvā buddhappamukhassa bhikkhusaṅghassa patte patiṭṭhāpetuṃ avisahantī aṭṭhāsi. Taṃ sabbaṃ gahetvā uttarāva saṃvidahi. Sirimāpi bhattakiccāvasāne saddhiṃ parivārena satthu pādamūle nipajji.

Atha naṃ satthā pucchi – ‘‘ko te aparādho’’ti? Bhante, mayā hiyyo idaṃ nāma kataṃ, atha me sahāyikā maṃ viheṭhayamānā dāsiyo nivāretvā mayhaṃ upakārameva akāsi. Sāhaṃ imissā guṇaṃ jānitvā imaṃ khamāpesiṃ, atha maṃ esā ‘‘tumhesu khamantesu khamissāmī’’ti āha. ‘‘Evaṃ kira uttare’’ti? ‘‘Āma, bhante, sīse me sahāyikāya pakkuthitasappi āsitta’’nti. Atha ‘‘tayā kiṃ cintita’’nti? ‘‘Cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama sahāyikāya guṇova mahanto. Ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ alatthaṃ, sace me imissā upari kopo atthi, idaṃ maṃ dahatu. No ce, mā dahatū’’ti evaṃ cintetvā imaṃ mettāya phariṃ, bhanteti. Satthā ‘‘sādhu sādhu, uttare, evaṃ kodhaṃ jinituṃ vaṭṭati. Kodho hi nāma akkodhena, akkosakaparibhāsako anakkosantena aparibhāsantena, thaddhamaccharī attano santakassa dānena, musāvādī saccavacanena jinitabbo’’ti vatvā imaṃ gāthamāha –

223.

‘‘Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;

Jine kadariyaṃ dānena, saccenālikavādina’’nti.

Tattha akkodhenāti kodhano hi puggalo akkodhena hutvā jinitabbo. Asādhunti abhaddako bhaddakena hutvā jinitabbo. Kadariyanti thaddhamaccharī attano santakassa cāgacittena jinitabbo. Alikavādī saccavacanena jinitabbo. Tasmā evamāha – ‘‘akkodhena jine kodhaṃ…pe… saccenālikavādina’’nti.

Desanāvasāne sirimā saddhiṃ pañcasatāhi itthīhi sotāpattiphale patiṭṭhahīti.

Uttarāupāsikāvatthu tatiyaṃ.

4. Mahāmoggallānattherapañhavatthu

Saccaṃ bhaṇeti imaṃ dhammadesanaṃ satthā jetavane viharanto mahāmoggallānattherassa pañhaṃ ārabbha kathesi.

Ekasmiñhi samaye thero devacārikaṃ gantvā mahesakkhāya devatāya vimānadvāre ṭhatvā taṃ attano santikaṃ āgantvā vanditvā ṭhitaṃ evamāha – ‘‘devate mahatī te sampatti, kiṃ kammaṃ katvā imaṃ alatthā’’ti? ‘‘Mā maṃ, bhante, pucchathā’’ti. Devatā kira attano parittakammena lajjamānā evaṃ vadati. Sā pana therena ‘‘kathehiyevā’’ti vuccamānā āha – ‘‘bhante, mayā neva dānaṃ dinnaṃ, na pūjā katā, na dhammo suto, kevalaṃ saccamattaṃ rakkhita’’nti. Thero aññāni vimānadvārāni gantvā āgatāgatā aparāpi devadhītaro pucchi. Tāsupi tatheva niguhitvā theraṃ paṭibāhituṃ asakkontīsu ekā tāva āha – ‘‘bhante, mayā neva dānādīsu kataṃ nāma atthi, ahaṃ pana kassapabuddhakāle parassa dāsī ahosiṃ, tassā me sāmiko ativiya caṇḍo pharuso, gahitaggahiteneva kaṭṭhena vā kaliṅgarena vā sīsaṃ bhindati. Sāhaṃ uppanne kope ‘esa tava sāmiko lakkhaṇāhataṃ vā kātuṃ nāsādīni vā chindituṃ issaro, mā kujjhī’ti attānameva paribhāsetvā kopaṃ nāma na akāsiṃ, tena me ayaṃ sampatti laddhā’’ti. Aparā āha – ‘‘ahaṃ, bhante, ucchukhettaṃ rakkhamānā ekassa bhikkhuno ucchuyaṭṭhiṃ adāsiṃ’’. Aparā ekaṃ timbarusakaṃ adāsiṃ. Aparā ekaṃ eḷālukaṃ adāsiṃ. Aparā ekaṃ phārusakaṃ adāsiṃ. Aparā ekaṃ mūlamuṭṭhiṃ. Aparā ‘‘nimbamuṭṭhi’’ntiādinā nayena attanā attanā kataṃ parittadānaṃ ārocetvā ‘‘iminā iminā kāraṇena amhehi ayaṃ sampatti laddhā’’ti āhaṃsu.

Thero tāhi katakammaṃ sutvā satthāraṃ upasaṅkamitvā pucchi – ‘‘sakkā nu kho, bhante, saccakathanamattena, kopanibbāpanamattena, atiparittakena timbarusakādidānamattena dibbasampattiṃ laddhu’’nti. ‘‘Kasmā maṃ, moggallāna, pucchasi, nanu te devatāhi ayaṃ attho kathito’’ti? ‘‘Āma, bhante, labbhati maññe ettakena dibbasampattī’’ti. Atha naṃ satthā ‘‘moggallāna, saccamattaṃ kathetvāpi kopamattaṃ jahitvāpi parittakaṃ dānaṃ datvāpi devalokaṃ gacchatiyevā’’ti vatvā imaṃ gāthamāha –

224.

‘‘Saccaṃ bhaṇe na kujjheyya, dajjā appampi yācito;

Etehi tīhi ṭhānehi, gacche devāna santike’’ti.

Tattha saccaṃ bhaṇeti saccaṃ dīpeyya vohareyya, sacce patiṭṭhaheyyāti attho. Na kujjheyyāti parassa na kujjheyya. Yācitoti yācakā nāma sīlavanto pabbajitā. Te hi kiñcāpi ‘‘dethā’’ti ayācitvāva gharadvāre tiṭṭhanti, atthato pana yācantiyeva nāma. Evaṃ sīlavantehi yācito appasmiṃ deyyadhamme vijjamāne appamattakampi dadeyya. Etehi tīhīti etesu tīsu ekenāpi kāraṇena devalokaṃ gaccheyyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahāmoggallānattherapañhavatthu catutthaṃ.

5. Buddhapitubrāhmaṇavatthu

Ahiṃsakā yeti imaṃ dhammadesanaṃ satthā sāketaṃ nissāya añjanavane viharanto bhikkhūhi paṭṭhapañhaṃ ārabbha kathesi.

Bhagavato kira bhikkhusaṅghaparivutassa sāketaṃ piṇḍāya pavisanakāle eko sāketavāsī mahallakabrāhmaṇo nagarato nikkhamanto antaragharadvāre dasabalaṃ disvā pādesu nipatitvā gopphakesu daḷhaṃ gahetvā, ‘‘tāta, nanu nāma puttehi jiṇṇakāle mātāpitaro paṭijaggitabbā, kasmā ettakaṃ kālaṃ amhākaṃ attānaṃ na dassesi. Mayā tāva diṭṭhosi, mātarampi passituṃ ehī’’ti satthāraṃ gahetvā attano gehaṃ agamāsi. Satthā tattha gantvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Brāhmaṇīpi āgantvā satthu pādesu nipatitvā, ‘‘tāta, ettakaṃ kālaṃ kuhiṃ gatosi, nanu nāma mātāpitaro mahallakakāle upaṭṭhātabbā’’ti vatvā puttadhītaro ‘‘etha bhātaraṃ vandathā’’ti vandāpesi. Te ubhopi tuṭṭhamānasā buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā, ‘‘bhante, idheva nibaddhaṃ bhikkhaṃ gaṇhathā’’ti vatvā ‘‘buddhā nāma ekaṭṭhāneyeva nibaddhaṃ bhikkhaṃ na gaṇhantī’’ti vutte, ‘‘tena hi, bhante, ye vo nimantetuṃ āgacchanti, te amhākaṃ santikaṃ pahiṇeyyāthā’’ti āhaṃsu. Satthā tato paṭṭhāya nimantetuṃ āgate ‘‘gantvā brāhmaṇassa āroceyyāthā’’ti pesesi. Te gantvā ‘‘mayaṃ svātanāya satthāraṃ nimantemā’’ti brāhmaṇaṃ vadanti. Brāhmaṇo punadivase attano gehato bhattabhājanasūpeyyabhājanāni ādāya satthu nisīdanaṭṭhānaṃ gacchati. Aññatra pana nimantane asati satthā brāhmaṇasseva gehe bhattakiccaṃ karoti. Te ubhopi attano deyyadhammaṃ niccakālaṃ tathāgatassa dentā dhammakathaṃ suṇantā anāgāmiphalaṃ pāpuṇiṃsu.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, brāhmaṇo ‘tathāgatassa suddhodano pitā, mahāmāyā mātā’ti jānāti, jānantova saddhiṃ brāhmaṇiyā tathāgataṃ ‘amhākaṃ putto’ti vadati, satthāpi tatheva adhivāseti. Kiṃ nu kho kāraṇa’’nti? Satthā tesaṃ kathaṃ sutvā, ‘‘bhikkhave, ubhopi te attano puttameva puttoti vadantī’’ti vatvā atītaṃ āhari.

Atīte, bhikkhave, ayaṃ brāhmaṇo nirantaraṃ pañca jātisatāni mayhaṃ pitā ahosi, pañca jātisatāni cūḷapitā, pañca jātisatāni mahāpitā. Sāpi me brāhmaṇī nirantarameva pañca jātisatāni mātā ahosi, pañca jātisatāni cūḷamātā, pañca jātisatāni mahāmātā. Evāhaṃ diyaḍḍhajātisahassaṃ brāhmaṇassa hatthe saṃvaḍḍho, diyaḍḍhajātisahassaṃ brāhmaṇiyā hattheti tīṇi jātisahassāni tesaṃ puttabhāvaṃ dassetvā imā gāthā abhāsi –

‘‘Yasmiṃ mano nivisati, cittañcāpi pasīdati;

Adiṭṭhapubbake pose, kāmaṃ tasmimpi vissase. (jā. 1.1.68);

‘‘Pubbeva sannivāsena, paccuppannahitena vā;

Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake’’ti. (jā. 1.2.174);

Satthā temāsameva taṃ kulaṃ nissāya vihāsi. Te ubhopi arahattaṃ sacchikatvā parinibbāyiṃsu. Atha nesaṃ mahāsakkāraṃ katvā ubhopi ekakūṭāgārameva āropetvā nīhariṃsu. Satthāpi pañcasatabhikkhuparivāro tehi saddhiṃyeva āḷāhanaṃ agamāsi. ‘‘Buddhānaṃ kira mātāpitaro’’ti mahājano nikkhami. Satthāpi āḷāhanasamīpe ekaṃ sālaṃ pavisitvā aṭṭhāsi. Manussā satthāraṃ vanditvā ekamante ṭhatvā, ‘‘bhante, ‘mātāpitaro vo kālakatā’ti mā cintayitthā’’ti satthārā saddhiṃ paṭisanthāraṃ karonti. Satthā te ‘‘mā evaṃ avacutthā’’ti appaṭikkhipitvā parisāya āsayaṃ oloketvā taṅkhaṇānurūpaṃ dhammaṃ desento –

‘‘Appaṃ vata jīvitaṃ idaṃ,

Oraṃ vassasatāpi miyyati;

Yo cepi aticca jīvati,

Atha so jarasāpi miyyatī’’ti. (su. ni. 810; mahāni. 39) –

Idaṃ jarāsuttaṃ kathesi. Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Bhikkhū brāhmaṇassa ca brāhmaṇiyā ca parinibbutabhāvaṃ ajānantā, ‘‘bhante, tesaṃ ko abhisamparāyo’’ti pucchiṃsu. Satthā, ‘‘bhikkhave, evarūpānaṃ asekhamunīnaṃ abhisamparāyo nāma natthi. Evarūpā hi accutaṃ amataṃ mahānibbānameva pāpuṇantī’’ti vatvā imaṃ gāthamāha –

225.

‘‘Ahiṃsakā ye munayo, niccaṃ kāyena saṃvutā;

Te yanti accutaṃ ṭhānaṃ, yattha gantvā na socare’’ti.

Tattha munayoti moneyyapaṭipadāya maggaphalapattā asekhamunayo. Kāyenāti desanāmattamevetaṃ, tīhipi dvārehi susaṃvutāti attho. Accutanti sassataṃ. Ṭhānanti akuppaṭṭhānaṃ dhuvaṭṭhānaṃ. Yatthāti yasmiṃ nibbāne gantvā na socare na socanti na vihaññanti, taṃ ṭhānaṃ gacchantīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Buddhapitubrāhmaṇavatthu pañcamaṃ.

6. Puṇṇadāsīvatthu

Sadā jāgaramānānanti imaṃ dhammadesanaṃ satthā gijjhakūṭe viharanto puṇṇaṃ nāma rājagahaseṭṭhino dāsiṃ ārabbha kathesi.

Tassā kira ekadivasaṃ koṭṭanatthāya bahuvīhiṃ adaṃsu. Sā rattimpi dīpaṃ jāletvā vīhiṃ koṭṭentī vissamanatthāya sedatintena gattena bahivāte aṭṭhāsi. Tasmiṃ samaye dabbo mallaputto bhikkhūnaṃ senāsanapaññāpako ahosi. So dhammassavanaṃ sutvā attano attano senāsanaṃ gacchantānaṃ bhikkhūnaṃ aṅguliṃ jāletvā purato purato maggadesanatthāya gacchanto bhikkhūnaṃ ālokaṃ nimmini. Puṇṇā tenālokena pabbate vicarante bhikkhū disvā ‘‘ahaṃ tāva attano dukkhena upaddutā imāyapi velāya niddaṃ na upemi, bhaddantā kiṃ kāraṇā na niddāyantī’’ti cintetvā ‘‘addhā kassaci bhikkhuno aphāsukaṃ vā bhavissati, dīghajātikena vā upaddavo bhavissatī’’ti saññaṃ katvā pātova kuṇḍakaṃ ādāya udakena temetvā hatthatale pūvaṃ katvā aṅgāresu pacitvā ucchaṅge katvā titthamagge khādissāmīti ghaṭaṃ ādāya titthābhimukhī pāyāsi. Satthāpi gāmaṃ piṇḍāya pavisituṃ tameva maggaṃ paṭipajji.

Sā satthāraṃ disvā cintesi – ‘‘aññesu divasesu satthari diṭṭhepi mama deyyadhammo na hoti, deyyadhamme sati satthāraṃ na passāmi, idāni me deyyadhammo ca atthi, satthā ca sammukhībhūto. Sace lūkhaṃ vā paṇītaṃ vāti acintetvā gaṇheyya, dadeyyāhaṃ imaṃ pūva’’nti ghaṭaṃ ekamante nikkhipitvā satthāraṃ vanditvā, ‘‘bhante, imaṃ lūkhaṃ dānaṃ paṭiggaṇhantā mama saṅgahaṃ karothā’’ti āha. Satthā ānandattheraṃ oloketvā tena nīharitvā dinnaṃ mahārājadattiyaṃ pattaṃ upanāmetvā pūvaṃ gaṇhi. Puṇṇāpi taṃ satthu patte patiṭṭhapetvāva pañcapatiṭṭhitena vanditvā, ‘‘bhante, tumhehi diṭṭhadhammoyeva me samijjhatū’’ti āha. Satthā ‘‘evaṃ hotū’’ti ṭhitakova anumodanaṃ akāsi.

Puṇṇāpi cintesi – ‘‘kiñcāpi me satthā saṅgahaṃ karonto pūvaṃ gaṇhi, na panidaṃ khādissati. Addhā purato kākassa vā sunakhassa vā datvā rañño vā rājaputtassa vā gehaṃ gantvā paṇītabhojanaṃ bhuñjissatī’’ti. Satthāpi ‘‘kiṃ nu kho esā cintesī’’ti tassā cittācāraṃ ñatvā ānandattheraṃ oloketvā nisīdanākāraṃ dassesi. Thero cīvaraṃ paññāpetvā adāsi. Satthā bahinagareyeva nisīditvā bhattakiccaṃ akāsi. Devatā sakalacakkavāḷagabbhe devamanussānaṃ upakappanakaṃ ojaṃ madhupaṭalaṃ viya pīḷetvā tattha pakkhipiṃsu. Puṇṇā ca olokentī aṭṭhāsi. Bhattakiccāvasāne thero udakaṃ adāsi. Satthā katabhattakicco puṇṇaṃ āmantetvā ‘‘kasmā tvaṃ puṇṇe mama sāvake paribhavasī’’ti āha. Na paribhavāmi, bhanteti. Atha tayā mama sāvake oloketvā kiṃ kathitanti? ‘‘Ahaṃ tāva iminā dukkhupaddavena niddaṃ na upemi, bhaddantā kimatthaṃ niddaṃ na upenti, addhā kassaci aphāsukaṃ vā bhavissati, dīghajātikena vā upaddavo bhavissatī’’ti ettakaṃ mayā, bhante, cintitanti. Satthā tassā vacanaṃ sutvā ‘‘puṇṇe tvaṃ na tāva dukkhupaddavena niddāyasi, mama sāvakā sadā jāgariyamanuyuttatāya na niddāyantī’’ti vatvā imaṃ gāthamāha –

226.

‘‘Sadā jāgaramānānaṃ, ahorattānusikkhinaṃ;

Nibbānaṃ adhimuttānaṃ, atthaṃ gacchanti āsavā’’ti.

Tattha ahorattānusikkhinanti divā ca rattiñca tisso sikkhā sikkhamānānaṃ. Nibbānaṃ adhimuttānanti nibbānajjhāsayānaṃ. Atthaṃ gacchantīti evarūpānaṃ sabbepi āsavā atthaṃ vināsaṃ natthibhāvaṃ gacchantīti attho.

Desanāvasāne yathāṭhitā puṇṇā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

Satthā kuṇḍakaaṅgārapūvena bhattakiccaṃ katvā vihāraṃ agamāsi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘dukkaraṃ, āvuso, sammāsambuddhena kataṃ puṇṇāya dinnena kuṇḍakaaṅgārapūvena bhattakiccaṃ karontenā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi mayā imāya dinnakuṇḍakaṃ paribhuttamevā’’ti vatvā atītaṃ āharitvā –

‘‘Bhutvā tiṇaparighāsaṃ, bhutvā ācāmakuṇḍakaṃ;

Etaṃ te bhojanaṃ āsi, kasmā dāni na bhuñjasi.

‘‘Yattha posaṃ na jānanti, jātiyā vinayena vā;

Bahuṃ tattha mahābrahme, api ācāmakuṇḍakaṃ.

‘‘Tvañca kho maṃ pajānāsi, yādisāyaṃ hayuttamo;

Jānanto jānamāgamma, na te bhakkhāmi kuṇḍaka’’nti. (jā. 1.3.10-12) –

Imaṃ kuṇḍakasindhavapotakajātakaṃ vitthāretvā kathesi.

Puṇṇadāsīvatthu chaṭṭhaṃ.

7. Atulaupāsakavatthu

Porāṇametanti imaṃ dhammadesanaṃ satthā jetavane viharanto atulaṃ nāma upāsakaṃ ārabbha kathesi.

So hi sāvatthivāsī upāsako pañcasataupāsakaparivāro ekadivasaṃ te upāsake ādāya dhammassavanatthāya vihāraṃ gantvā revatattherassa santike dhammaṃ sotukāmo hutvā revatattheraṃ vanditvā nisīdi. So panāyasmā paṭisallānārāmo sīho viya ekacāro, tasmā tena saddhiṃ na kiñci kathesi. So ‘‘ayaṃ thero na kiñci kathesī’’ti kuddho uṭṭhāya sāriputtattherassa santikaṃ gantvā ekamantaṃ ṭhito therena ‘‘kenatthena āgatatthā’’ti vutte ‘‘ahaṃ, bhante, ime upāsake ādāya dhammassavanatthāya revatattheraṃ upasaṅkamiṃ, tassa me thero na kiñci kathesi, svāhaṃ tassa kujjhitvā idhāgato, dhammaṃ me kathethā’’ti āha. Atha thero ‘‘tena hi upāsakā nisīdathā’’ti vatvā bahukaṃ katvā abhidhammakathaṃ kathesi. Upāsakopi ‘‘abhidhammakathā nāma atisaṇhā, thero bahuṃ abhidhammameva kathesi, amhākaṃ iminā ko attho’’ti kujjhitvā parisaṃ ādāya ānandattherassa santikaṃ agamāsi.

Therenāpi ‘‘kiṃ upāsakā’’ti vutte, ‘‘bhante, mayaṃ dhammassavanatthāya revatattheraṃ upasaṅkamimhā, tassa santike ālāpasallāpamattampi alabhitvā kuddhā sāriputtattherassa santikaṃ agamimhā, sopi no atisaṇhaṃ bahuṃ abhidhammameva kathesi, ‘iminā amhākaṃ ko attho’ti etassāpi kujjhitvā idhāgamimhā, kathehi no, bhante, dhammakatha’’nti. Tena hi nisīditvā suṇāthāti thero tesaṃ suviññeyyaṃ katvā appakameva dhammaṃ kathesi. Te therassapi kujjhitvā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdiṃsu, atha ne satthā āha – ‘‘kasmā upāsakā āgatatthā’’ti? ‘‘Dhammassavanāya, bhante’’ti. ‘‘Suto pana vo dhammo’’ti? ‘‘Bhante, mayaṃ ādito revatattheraṃ upasaṅkamimhā, so amhehi saddhiṃ na kiñci kathesi, tassa kujjhitvā sāriputtattheraṃ upasaṅkamimhā, tena no bahu abhidhammo kathito, taṃ asallakkhetvā kujjhitvā ānandattheraṃ upasaṅkamimhā, tena no appamattakova dhammo kathito, tassapi kujjhitvā idhāgatamhā’’ti.

Satthā tassa kathaṃ sutvā, ‘‘atula, porāṇato paṭṭhāya āciṇṇamevetaṃ, tuṇhībhūtampi bahukathampi mandakathampi garahantiyeva. Ekantaṃ garahitabboyeva vā hi pasaṃsitabboyeva vā natthi. Rājānopi ekacce nindanti, ekacce pasaṃsanti. Mahāpathavimpi candimasūriyepi ākāsādayopi catuparisamajjhe nisīditvā dhammaṃ kathentampi sammāsambuddhaṃ ekacce garahanti, ekacce pasaṃsanti. Andhabālānañhi nindā vā pasaṃsā vā appamāṇā, paṇḍitena pana medhāvinā nindito nindito nāma, pasaṃsito ca pasaṃsito nāma hotī’’ti vatvā imā gāthā abhāsi –

227.

‘‘Porāṇametaṃ atula, netaṃ ajjatanāmiva;

Nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ;

Mitabhāṇimpi nindanti, natthi loke anindito.

228.

‘‘Na cāhu na ca bhavissati, na cetarahi vijjati;

Ekantaṃ nindito poso, ekantaṃ vā pasaṃsito.

229.

‘‘Yaṃ ce viññū pasaṃsanti, anuvicca suve suve;

Acchiddavuttiṃ medhāviṃ, paññāsīlasamāhitaṃ.

230.

‘‘Nikkhaṃ jambonadasseva, ko taṃ ninditumarahati;

Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito’’ti.

Tattha porāṇametanti purāṇakaṃ etaṃ. Atulāti taṃ upāsakaṃ nāmena ālapati. Netaṃ ajjatanāmivāti idaṃ nindanaṃ vā pasaṃsanaṃ vā ajjatanaṃ adhunā uppannaṃ viya na hoti. Tuṇhimāsīnanti kiṃ eso mūgo viya badhiro viya kiñci ajānanto viya tuṇhī hutvā nisinnoti nindanti. Bahubhāṇinanti kiṃ esa vātāhatatālapaṇṇaṃ viya taṭataṭāyati, imassa kathāpariyantoyeva natthīti nindanti. Mitabhāṇimpīti kiṃ esa suvaṇṇahiraññaṃ viya attano vacanaṃ maññamāno ekaṃ vā dve vā vatvā tuṇhī ahosīti nindanti. Evaṃ sabbathāpi imasmiṃ loke anindito nāma natthīti attho. Na cāhūti atītepi nāhosi, anāgatepi na bhavissati.

Yaṃ ce viññūti bālānaṃ nindā vā pasaṃsā vā appamāṇā, yaṃ pana paṇḍitā divase divase anuvicca nindakāraṇaṃ vā pasaṃsakāraṇaṃ vā jānitvā pasaṃsanti, acchiddāya vā sikkhāya acchiddāya vā jīvitavuttiyā samannāgatattā acchiddavuttiṃ dhammojapaññāya samannāgatattā medhāviṃ lokiyalokuttarapaññāya ceva catupārisuddhisīlena ca samannāgatattā paññāsīlasamāhitaṃ pasaṃsanti, taṃ suvaṇṇadosavirahitaṃ ghaṭṭanamajjanakkhamaṃ jambonadanikkhaṃ viya ko ninditumarahatīti attho. Devāpīti devatāpi paṇḍitamanussāpi taṃ bhikkhuṃ upaṭṭhāya thomenti pasaṃsanti. Brahmunāpīti na kevalaṃ devamanussehi, dasasahassacakkavāḷe mahābrahmunāpi esa pasaṃsitoyevāti attho.

Desanāvasāne pañcasatāpi upāsakā sotāpattiphale patiṭṭhahiṃsūti.

Atulaupāsakavatthu sattamaṃ.

8. Chabbaggiyavatthu

Kāyappakopanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto chabbaggiye bhikkhū ārabbha kathesi.

Ekadivasañhi satthā veḷuvane viharanto tesaṃ chabbaggiyānaṃ ubhohi hatthehi yaṭṭhiyo gahetvā kaṭṭhapādukā āruyha piṭṭhipāsāṇe caṅkamantānaṃ khaṭakhaṭātisaddaṃ sutvā, ‘‘ānanda, kiṃ saddo nāmeso’’ti pucchitvā ‘‘chabbaggiyānaṃ pādukā āruyha caṅkamantānaṃ khaṭakhaṭasaddo’’ti sutvā sikkhāpadaṃ paññāpetvā ‘‘bhikkhunā nāma kāyādīni rakkhituṃ vaṭṭatī’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

231.

‘‘Kāyappakopaṃ rakkheyya, kāyena saṃvuto siyā;

Kāyaduccaritaṃ hitvā, kāyena sucaritaṃ care.

232.

‘‘Vacīpakopaṃ rakkheyya, vācāya saṃvuto siyā;

Vacīduccaritaṃ hitvā, vācāya sucaritaṃ care.

233.

‘‘Manopakopaṃ rakkheyya, manasā saṃvuto siyā;

Manoduccaritaṃ hitvā, manasā sucaritaṃ care.

234.

‘‘Kāyena saṃvutā dhīrā, atho vācāya saṃvutā;

Manasā saṃvutā dhīrā, te ve suparisaṃvutā’’ti.

Tattha kāyappakopanti tividhaṃ kāyaduccaritaṃ rakkheyya. Kāyena saṃvutoti kāyadvāre duccaritapavesanaṃ nivāretvā saṃvuto pihitadvāro siyā. Yasmā pana kāyaduccaritaṃ hitvā kāyasucaritaṃ caranto ubhayampetaṃ karoti, tasmā kāyaduccaritaṃ hitvā, kāyena sucaritaṃ careti vuttaṃ. Anantaragāthāsupi eseva nayo. Kāyena saṃvutā dhīrāti ye paṇḍitā pāṇātipātādīni akarontā kāyena, musāvādādīni akarontā vācāya, abhijjhādīni asamuṭṭhapentā manasā saṃvutā, te idha lokasmiṃ susaṃvutā surakkhitā sugopitā supihitadvārāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Chabbaggiyavatthu aṭṭhamaṃ.

Kodhavaggavaṇṇanā niṭṭhitā.

Sattarasamo vaggo.

18. Malavaggo

1. Goghātakaputtavatthu

Paṇḍupalāsova dānisīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ goghātakaputtaṃ ārabbha kathesi.

Sāvatthiyaṃ kireko goghātako gāvo vadhitvā varamaṃsāni gahetvā pacāpetvā puttadārehi saddhiṃ nisīditvā maṃsañca khādati, mūlena ca vikkiṇitvā jīvikaṃ kappesi. So evaṃ pañcapaṇṇāsa vassāni goghātakakammaṃ karonto dhuravihāre viharantassa satthu ekadivasampi kaṭacchumattampi yāguṃ vā bhattaṃ vā na adāsi. So ca vinā maṃsena bhattaṃ na bhuñjati. So ekadivasaṃ divasabhāge maṃsaṃ vikkiṇitvā attano atthāya pacituṃ ekaṃ maṃsakhaṇḍaṃ bhariyāya datvā nhāyituṃ agamāsi. Athassa sahāyako gehaṃ gantvā bhariyaṃ āha – ‘‘thokaṃ me vikkiṇiyamaṃsaṃ dehi, gehaṃ me pāhunako āgato’’ti. Natthi vikkiṇiyamaṃsaṃ, sahāyako te maṃsaṃ vikkiṇitvā idāni nhāyituṃ gatoti. Mā evaṃ kari, sace maṃsakhaṇḍaṃ atthi, dehīti. Sahāyakassa te nikkhittamaṃsaṃ ṭhapetvā aññaṃ natthīti. So ‘‘sahāyakassa me atthāya ṭhapitamaṃsato aññaṃ maṃsaṃ natthi, so ca vinā maṃsena na bhuñjati, nāyaṃ dassatī’’ti sāmaṃyeva taṃ maṃsaṃ gahetvā pakkāmi.

Goghātakopi nhatvā āgato tāya attano pakkapaṇṇena saddhiṃ vaḍḍhetvā bhatte upanīte āha ‘‘kahaṃ maṃsa’’nti? ‘‘Natthi, sāmī’’ti. Nanu ahaṃ paccanatthāya maṃsaṃ datvā gatoti. Tava sahāyako āgantvā ‘‘pāhunako me āgato, vikkiṇiyamaṃsaṃ dehī’’ti vatvā mayā ‘‘sahāyakassa te ṭhapitamaṃsato aññaṃ maṃsaṃ natthi, so ca vinā maṃsena na bhuñjatī’’ti vuttepi balakkārena taṃ maṃsaṃ sāmaṃyeva gahetvā gatoti. Ahaṃ vinā maṃsena bhattaṃ na bhuñjāmi, harāhi nanti. Kiṃ sakkā kātuṃ, bhuñja, sāmīti. So ‘‘nāhaṃ bhuñjāmī’’ti taṃ bhattaṃ harāpetvā satthaṃ ādāya pacchāgehe ṭhito goṇo atthi, tassa santikaṃ gantvā mukhe hatthaṃ pakkhipitvā jivhaṃ nīharitvā satthena mūle chinditvā ādāya gantvā aṅgāresu pacāpetvā bhattamatthake ṭhapetvā nisinno ekaṃ bhattapiṇḍaṃ bhuñjitvā ekaṃ maṃsakhaṇḍaṃ mukhe ṭhapesi. Taṅkhaṇaññevassa jivhā chijjitvā bhattapātiyaṃ pati. Taṅkhaṇaññeva kammasarikkhakaṃ vipākaṃ labhi. Sopi kho goṇo viya lohitadhārāya mukhato paggharantiyā antogehaṃ pavisitvā jaṇṇukehi vicaranto viravi.

Tasmiṃ samaye goghātakassa putto pitaraṃ olokento samīpe ṭhito hoti. Atha naṃ mātā āha – ‘‘passa, putta, imaṃ goghātakaṃ goṇaṃ viya gehamajjhe jaṇṇukehi vicaritvā viravantaṃ, idaṃ dukkhaṃ tava matthake patissati, mamampi anoloketvā attano sotthiṃ karonto palāyassū’’ti. So maraṇabhayatajjito mātaraṃ vanditvā palāyi, palāyitvā ca pana takkasilaṃ agamāsi. Goghātakopi goṇo viya gehamajjhe viravanto vicaritvā kālakato avīcimhi nibbatti. Goṇopi kālamakāsi. Goghātakaputtopi takkasilaṃ gantvā suvaṇṇakārakammaṃ uggaṇhi. Athassācariyo gāmaṃ gacchanto ‘‘evarūpaṃ nāma alaṅkāraṃ kareyyāsī’’ti vatvā pakkāmi. Sopi tathārūpaṃ alaṅkāraṃ akāsi. Athassācariyo āgantvā alaṅkāraṃ disvā ‘‘ayaṃ yattha katthaci gantvā jīvituṃ samattho’’ti vayappattaṃ attano dhītaraṃ adāsi. So puttadhītāhi vaḍḍhi.

Athassa puttā vayappattā sippaṃ uggaṇhitvā aparabhāge sāvatthiyaṃ gantvā tattha gharāvāsaṃ saṇṭhapetvā vasantā saddhā pasannā ahesuṃ. Pitāpi nesaṃ takkasilāyaṃ kiñci kusalaṃ akatvāva jaraṃ pāpuṇi. Athassa puttā ‘‘pitā no mahallako’’ti attano santikaṃ pakkosāpetvā ‘‘pitu atthāya dānaṃ dassāmā’’ti buddhappamukhaṃ bhikkhusaṅghaṃ nimantayiṃsu. Te punadivase antogehe buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā sakkaccaṃ parivisitvā bhattakiccāvasāne satthāraṃ āhaṃsu – ‘‘bhante, amhehi idaṃ pitu jīvabhattaṃ dinnaṃ, pitu no anumodanaṃ karothā’’ti. Satthā taṃ āmantetvā, ‘‘upāsaka, tvaṃ mahallako paripakkasarīro paṇḍupalāsasadiso, tava paralokagamanāya kusalapātheyyaṃ natthi, attano patiṭṭhaṃ karohi, paṇḍito bhava, mā bālo’’ti anumodanaṃ karonto imā dve gāthā abhāsi –

235.

‘‘Paṇḍupalāsova dānisi,

Yamapurisāpi ca te upaṭṭhitā;

Uyyogamukhe ca tiṭṭhasi,

Pātheyyampi ca te na vijjati.

236.

‘‘So karohi dīpamattano,

Khippaṃ vāyama paṇḍito bhava;

Niddhantamalo anaṅgaṇo,

Dibbaṃ ariyabhūmiṃ upehisī’’ti.

Tattha paṇḍupalāsova dānisīti, upāsaka, tvaṃ idāni chijjitvā bhūmiyaṃ patitapaṇḍupalāso viya ahosi. Yamapurisāti yamadūtā vuccanti, idaṃ pana maraṇameva sandhāya vuttaṃ, maraṇaṃ te paccupaṭṭhitanti attho. Uyyogamukheti parihānimukhe, avuḍḍhimukhe ca ṭhitosīti attho. Pātheyyanti gamikassa taṇḍulādipātheyyaṃ viya paralokaṃ gacchantassa tava kusalapātheyyampi natthīti attho. So karohīti so tvaṃ samudde nāvāya bhinnāya dīpasaṅkhātaṃ patiṭṭhaṃ viya attano kusalapatiṭṭhaṃ karohi. Karonto ca khippaṃ vāyama, sīghaṃ sīghaṃ vīriyaṃ ārabha, attano kusalakammapatiṭṭhakaraṇena paṇḍito bhava. Yo hi maraṇamukhaṃ appatvā kātuṃ samatthakāleva kusalaṃ karoti, esa paṇḍito nāma, tādiso bhava, mā andhabāloti attho. Dibbaṃ ariyabhūminti evaṃ vīriyaṃ karonto rāgādīnaṃ malānaṃ nīhaṭatāya niddhantamalo aṅgaṇābhāvena anaṅgaṇo nikkileso hutvā pañcavidhaṃ suddhāvāsabhūmiṃ pāpuṇissasīti attho.

Desanāvasāne upāsako sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Te punadivasatthāyapi satthāraṃ nimantetvā dānaṃ datvā katabhattakiccaṃ satthāraṃ anumodanakāle āhaṃsu – ‘‘bhante, idampi amhākaṃ pitu jīvabhattameva, imasseva anumodanaṃ karothā’’ti. Satthā tassa anumodanaṃ karonto imā dve gāthā abhāsi –

237.

‘‘Upanītavayo ca dānisi,

Sampayātosi yamassa santikaṃ;

Vāso te natthi antarā,

Pātheyyampi ca te na vijjati.

238.

‘‘So karohi dīpamattano,

Khippaṃ vāyama paṇḍito bhava;

Niddhantamalo anaṅgaṇo,

Na puna jātijaraṃ upehisī’’ti.

Tattha upanītavayoti upāti nipātamattaṃ, nītavayoti vigatavayo atikkantavayo, tvañcasi dāni tayo vaye atikkamitvā maraṇamukhe ṭhitoti attho. Sampayātosi yamassa santikanti maraṇamukhaṃ gantuṃ sajjo hutvā ṭhitosīti attho. Vāso te natthi antarāti yathā maggaṃ gacchantā tāni tāni kiccāni karontā antarāmagge vasanti, na evaṃ paralokaṃ gacchantā. Na hi sakkā paralokaṃ gacchantena ‘‘adhivāsetha katipāhaṃ, dānaṃ tāva demi, dhammaṃ tāva suṇāmī’’tiādīni vattuṃ. Ito pana cavitvā paraloke nibbattova hoti. Imamatthaṃ sandhāyetaṃ vuttaṃ. Pātheyyanti idaṃ kiñcāpi heṭṭhā vuttameva, upāsakassa pana punappunaṃ daḷhīkaraṇatthaṃ idhāpi satthārā kathitaṃ. Jātijaranti ettha byādhimaraṇānipi gahitāneva honti. Heṭṭhimagāthāhi ca anāgāmimaggo kathito, idha arahattamaggo kathito. Evaṃ santepi yathā nāma raññā attano mukhapamāṇena kabaḷaṃ vaḍḍhetvā puttassa upanīte so kumāro attano mukhapamāṇeneva gaṇhāti, evameva satthārā uparimaggavasena dhamme desitepi upāsako attano upanissayavasena heṭṭhā sotāpattiphalaṃ patvā imissā anumodanāya avasāne anāgāmiphalaṃ patto. Sesaparisāyapi sātthikā dhammadesanā ahosīti.

Goghātakaputtavatthu paṭhamaṃ.

2. Aññatarabrāhmaṇavatthu

Anupubbenāti imaṃ dhammadesanaṃ satthā jetavane viharanto aññatarabrāhmaṇaṃ ārabbha kathesi.

So kira ekadivasaṃ pātova nikkhamitvā bhikkhūnaṃ cīvarapārupanaṭṭhāne bhikkhū cīvaraṃ pārupante olokento aṭṭhāsi. Taṃ pana ṭhānaṃ virūḷhatiṇaṃ hoti. Athekassa bhikkhuno cīvaraṃ pārupantassa cīvarakaṇṇo tiṇesu pavaṭṭento ussāvabindūhi temi. Brāhmaṇo ‘‘imaṃ ṭhānaṃ appaharitaṃ kātuṃ vaṭṭatī’’ti punadivase kuddālaṃ ādāya gantvā taṃ ṭhānaṃ tacchetvā khalamaṇḍalasadisaṃ akāsi. Punadivasepi taṃ ṭhānaṃ āgantvā bhikkhūsu cīvaraṃ pārupantesu ekassa cīvarakaṇṇaṃ bhūmiyaṃ patitvā paṃsumhi pavaṭṭamānaṃ disvā ‘‘idha vālukaṃ okirituṃ vaṭṭatī’’ti cintetvā vālukaṃ āharitvā okiri.

Athekadivasaṃ purebhattaṃ caṇḍo ātapo ahosi, tadāpi bhikkhūnaṃ cīvaraṃ pārupantānaṃ gattato sede muccante disvā ‘‘idha mayā maṇḍapaṃ kāretuṃ vaṭṭatī’’ti cintetvā maṇḍapaṃ kāresi. Punadivase pātova vassaṃ vassi, vaddalikaṃ ahosi. Tadāpi brāhmaṇo bhikkhū olokentova ṭhito tintacīvarake bhikkhū disvā ‘‘ettha mayā sālaṃ kāretuṃ vaṭṭatī’’ti sālaṃ kāretvā ‘‘idāni sālamahaṃ karissāmī’’ti cintetvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā anto ca bahi ca bhikkhū nisīdāpetvā bhattakiccāvasāne anumodanatthāya satthu pattaṃ gahetvā, ‘‘bhante, ahaṃ bhikkhūnaṃ cīvarapārupanakāle imasmiṃ ṭhāne olokento ṭhito idañcidañca disvā idañcidañca kāresi’’nti ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. Satthā tassa vacanaṃ sutvā, ‘‘brāhmaṇa, paṇḍitā nāma khaṇe khaṇe thokaṃ kusalaṃ karontā anupubbena attano akusalamalaṃ nīharantiyevā’’ti vatvā imaṃ gāthamāha –

239.

‘‘Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva, niddhame malamattano’’ti.

Tattha anupubbenāti anupaṭipāṭiyā. Medhāvīti dhammojapaññāya samannāgato. Khaṇe khaṇeti okāse okāse kusalaṃ karonto. Kammāro rajatassevāti yathā suvaṇṇakāro ekavārameva suvaṇṇaṃ tāpetvā koṭṭetvā malaṃ nīharitvā pilandhanavikatiṃ kātuṃ na sakkoti, punappunaṃ tāpento koṭṭento pana malaṃ nīharati, tato anekavidhaṃ pilandhanavikatiṃ karoti, evameva punappunaṃ kusalaṃ karonto paṇḍito attano rāgādimalaṃ niddhameyya, evaṃ niddhantamalo nikkilesova hotīti attho.

Desanāvasāne brāhmaṇo sotāpattiphale patiṭṭhati, mahājanassāpi sātthikā dhammadesanā ahosīti.

Aññatarabrāhmaṇavatthu dutiyaṃ.

3. Tissattheravatthu

Ayasāva malanti imaṃ dhammadesanaṃ satthā jetavane viharanto tissattheraṃ nāma bhikkhuṃ ārabbha kathesi.

Eko kira sāvatthivāsī kulaputto pabbajitvā laddhūpasampado tissattheroti paññāyi. So aparabhāge janapadavihāre vassūpagato aṭṭhahatthakaṃ thūlasāṭakaṃ labhitvā vutthavasso pavāretvā taṃ ādāya gantvā bhaginiyā hatthe ṭhapesi. Sā ‘‘na me eso sāṭako bhātu anucchaviko’’ti taṃ tikhiṇāya vāsiyā chinditvā hīrahīraṃ katvā udukkhale koṭṭetvā pavisetvā pothetvā vaṭṭetvā sukhumasuttaṃ kantitvā sāṭakaṃ vāyāpesi. Theropi suttañceva sūciyo ca saṃvidahitvā cīvarakārake daharasāmaṇere sannipātetvā bhaginiyā santikaṃ gantvā ‘‘taṃ me sāṭakaṃ detha, cīvaraṃ kāressāmī’’ti āha. Sā navahatthaṃ sāṭakaṃ nīharitvā kaniṭṭhabhātikassa hatthe ṭhapesi. So taṃ gahetvā vitthāretvā oloketvā ‘‘mama sāṭako thūlo aṭṭhahattho, ayaṃ sukhumo navahattho. Nāyaṃ mama sāṭako, tumhākaṃ esa, na me iminā attho, tameva me dethā’’ti āha. ‘‘Bhante, tumhākameva eso, gaṇhatha na’’nti? So neva icchi. Athassa attanā katakiccaṃ sabbaṃ ārocetvā, ‘‘bhante, tumhākamevesa, gaṇhatha na’’nti adāsi. So taṃ ādāya vihāraṃ gantvā cīvarakammaṃ paṭṭhapesi.

Athassa bhaginī cīvarakārānaṃ atthāya yāgubhattādīni sampādesi. Cīvarassa niṭṭhitadivase pana atirekasakkāraṃ kāresi. So cīvaraṃ oloketvā tasmiṃ uppannasineho ‘‘sve dāni naṃ pārupissāmī’’ti saṃharitvā cīvaravaṃse ṭhapetvā taṃ rattiṃ bhuttāhāraṃ jirāpetuṃ asakkonto kālaṃ katvā tasmiṃyeva cīvare ūkā hutvā nibbatti. Bhaginīpissa kālakiriyaṃ sutvā bhikkhūnaṃ pādesu pavattamānā rodi. Bhikkhū tassa sarīrakiccaṃ katvā gilānupaṭṭhākassa abhāvena saṅghasseva taṃ pāpuṇāti. ‘‘Bhājessāma na’’nti taṃ cīvaraṃ nīharāpesuṃ. Sā ūkā ‘‘ime mama santakaṃ vilumpantī’’ti viravantī ito cito ca sandhāvi. Satthā gandhakuṭiyaṃ nisinnova dibbāya sotadhātuyā taṃ saddaṃ sutvā, ‘‘ānanda, tissassa cīvaraṃ abhājetvā sattāhaṃ nikkhipituṃ vadehī’’ti āha. Thero tathā kāresi. Sāpi sattame divase kālaṃ katvā tusitavimāne nibbatti. Satthā ‘‘aṭṭhame divase tissassa cīvaraṃ bhājetvā gaṇhathā’’ti āṇāpesi. Bhikkhū tathā kariṃsu.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘kasmā nu kho satthā tissassa cīvaraṃ satta divase ṭhapāpetvā aṭṭhame divase gaṇhituṃ anujānī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, tisso attano cīvare ūkā hutvā nibbatto, tumhehi tasmiṃ bhājiyamāne ‘ime mama santakaṃ vilumpantī’ti viravantī ito cito ca dhāvi. Sā tumhehi cīvare gayhamāne tumhesu manaṃ padussitvā niraye nibbatteyya, tena cāhaṃ cīvaraṃ nikkhipāpesiṃ. Idāni pana sā tusitavimāne nibbattā, tena vo mayā cīvaragahaṇaṃ anuññāta’’nti vatvā puna tehi ‘‘bhāriyā vata ayaṃ, bhante, taṇhā nāmā’’ti vutte ‘‘āma, bhikkhave, imesaṃ sattānaṃ taṇhā nāma bhāriyā. Yathā ayato malaṃ uṭṭhahitvā ayameva khādati vināseti aparibhogaṃ karoti, evamevāyaṃ taṇhā imesaṃ sattānaṃ abbhantare uppajjitvā te satte nirayādīsu nibbattāpeti, vināsaṃ pāpetī’’ti vatvā imaṃ gāthamāha –

240.

‘‘Ayasāva malaṃ samuṭṭhitaṃ,

Tatuṭṭhāya tameva khādati;

Evaṃ atidhonacārinaṃ,

Sāni kammāni nayanti duggati’’nti.

Tattha ayasāvāti ayato samuṭṭhitaṃ. Tatuṭṭhāyāti tato uṭṭhāya. Atidhonacārinanti dhonā vuccati cattāro paccaye ‘‘idamatthaṃ ete’’ti paccavekkhitvā paribhuñjanapaññā, taṃ atikkamitvā caranto atidhonacārī nāma. Idaṃ vuttaṃ hoti – yathā ayato malaṃ samuṭṭhāya tato samuṭṭhitaṃ tameva khādati, evamevaṃ catupaccaye apaccavekkhitvā paribhuñjantaṃ atidhonacārinaṃ sāni kammāni attani ṭhitattā attano santakāneva tāni kammāni duggatiṃ nayantīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Tissattheravatthu tatiyaṃ.

4. Lāludāyittheravatthu

Asajjhāyamalāti imaṃ dhammadesanaṃ satthā jetavane viharanto lāludāyittheraṃ ārabbha kathesi.

Sāvatthiyaṃ kira pañcakoṭimattā ariyasāvakā vasanti, dve koṭimattā puthujjanā vasanti. Tesu ariyasāvakā purebhattaṃ dānaṃ datvā pacchābhattaṃ sappitelamadhuphāṇitavatthādīni gahetvā vihāraṃ gantvā dhammakathaṃ suṇanti. Dhammaṃ sutvā gamanakāle ca sāriputtamoggallānānaṃ guṇakathaṃ kathenti. Udāyitthero tesaṃ kathaṃ sutvā ‘‘etesaṃ tāva dhammaṃ sutvā tumhe evaṃ kathetha, mama dhammakathaṃ sutvā kiṃ nu kho na kathessathā’’ti vadati. Manussā tassa kathaṃ sutvā ‘‘ayaṃ eko dhammakathiko bhavissati, imassapi amhehi dhammakathaṃ sotuṃ vaṭṭatī’’ti te ekadivasaṃ theraṃ yācitvā, ‘‘bhante, ajja amhākaṃ dhammassavanadivaso’’ti saṅghassa dānaṃ datvā, ‘‘bhante, tumhe amhākaṃ divā dhammakathaṃ katheyyāthā’’ti āhaṃsu. Sopi tesaṃ adhivāsesi.

Tehi dhammassavanavelāya āgantvā, ‘‘bhante, no dhammaṃ kathethā’’ti vutte lāludāyitthero āsane nisīditvā cittabījaniṃ gahetvā cālento ekampi dhammapadaṃ adisvā ‘‘ahaṃ sarabhaññaṃ bhaṇissāmi, añño dhammakathaṃ kathetū’’ti vatvā otari. Te aññena dhammakathaṃ kathāpetvā sarabhāṇatthāya puna taṃ āsanaṃ āropayiṃsu. So punapi kiñci adisvā ‘‘ahaṃ rattiṃ kathessāmi, añño sarabhaññaṃ bhaṇatū’’ti vatvā āsanā otari. Te aññena sarabhaññaṃ bhaṇāpetvā puna rattiṃ theraṃ ānayiṃsu. So rattimpi kiñci adisvā ‘‘ahaṃ paccūsakāle kathessāmi, rattiṃ añño kathetū’’ti vatvā otari. Te aññena rattiṃ kathāpetvā puna paccūse taṃ ānayiṃsu. So punapi kiñci nāddasa. Mahājano leḍḍudaṇḍādīni gahetvā, ‘‘andhabāla, tvaṃ sāriputtamoggallānānaṃ vaṇṇe kathiyamāne evañcevañca vadesi, idāni kasmā na kathesī’’ti santajjetvā palāyantaṃ anubandhi. So palāyanto ekissā vaccakuṭiyā pati.

Mahājano kathaṃ samuṭṭhāpesi – ‘‘ajja lāludāyī sāriputtamoggallānānaṃ guṇakathāya pavattamānāya ussūyanto attano dhammakathikabhāvaṃ pakāsetvā manussehi sakkāraṃ katvā ‘dhammaṃ suṇomā’ti vutte catukkhattuṃ āsane nisīditvā kathetabbayuttakaṃ kiñci apassanto ‘tvaṃ amhākaṃ ayyehi sāriputtamoggallānattherehi saddhiṃ yugaggāhaṃ gaṇhāsī’ti leḍḍudaṇḍādīni gahetvā santajjetvā palāpiyamāno vaccakuṭiyā patito’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi eso gūthakūpe nimuggoyevā’’ti vatvā atītaṃ āharitvā –

‘‘Catuppado ahaṃ samma, tvampi samma catuppado;

Ehi samma nivattassu, kiṃ nu bhīto palāyasi.

‘‘Asucipūtilomosi, duggandho vāsi sūkara;

Sace yujjhitukāmosi, jayaṃ samma dadāmi te’’ti. (jā. 1.2.5-6) –

Imaṃ jātakaṃ vitthāretvā kathesi. Tadā sīho sāriputto ahosi, sūkaro lāludāyīti. Satthā imaṃ dhammadesanaṃ āharitvā, ‘‘bhikkhave, lāludāyinā appamattakova dhammo uggahito, sajjhāyaṃ pana neva akāsi, kiñci pariyattiṃ uggahetvā tassā asajjhāyakaraṇaṃ malamevā’’ti vatvā imaṃ gāthamāha –

241.

‘‘Asajjhāyamalā mantā, anuṭṭhānamalā gharā;

Malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato mala’’nti.

Tattha asajjhāyamalāti yākāci pariyatti vā sippaṃ vā yasmā asajjhāyantassa ananuyuñjantassa vinassati vā nirantaraṃ vā na upaṭṭhāti, tasmā ‘‘asajjhāyamalā mantā’’ti vuttaṃ. Yasmā pana gharāvāsaṃ vasantassa uṭṭhāyuṭṭhāya jiṇṇapaṭisaṅkharaṇādīni akarontassa gharaṃ nāma vinassati, tasmā ‘‘anuṭṭhānamalā gharā’’ti vuttaṃ. Yasmā gihissa vā pabbajitassa vā kosajjavasena sarīrapaṭijagganaṃ vā parikkhārapaṭijagganaṃ vā akarontassa kāyo dubbaṇṇo hoti, tasmā ‘‘malaṃ vaṇṇassa kosajja’’nti vuttaṃ. Yasmā gāvo rakkhantassa pamādavasena niddāyantassa vā kīḷantassa vā tā gāvo atitthapakkhandanādinā vā vāḷamigacorādiupaddavena vā paresaṃ sālikhettādīni otaritvā khādanavasena vināsaṃ āpajjanti, sayampi daṇḍaṃ vā paribhāsaṃ vā pāpuṇāti, pabbajitaṃ vā pana cha dvārāni arakkhantaṃ pamādavasena kilesā otaritvā sāsanā cāventi, tasmā ‘‘pamādo rakkhato mala’’nti vuttaṃ. So hissa vināsāvahanena malaṭṭhāniyattā malanti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Lāludāyittheravatthu catutthaṃ.

5. Aññatarakulaputtavatthu

Malitthiyā duccaritanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto aññataraṃ kulaputtaṃ ārabbha kathesi.

Tassa kira samānajātikaṃ kulakumārikaṃ ānesuṃ. Sā ānītadivasato paṭṭhāya aticārinī ahosi. So kulaputto tassā aticārena lajjito kassaci sammukhībhāvaṃ upagantuṃ asakkonto buddhupaṭṭhānādīni pacchinditvā katipāhaccayena satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno ‘‘kiṃ, upāsaka, na dissasī’’ti vutte tamatthaṃ ārocesi. Atha naṃ satthā, ‘‘upāsaka, pubbepi mayā ‘itthiyo nāma nadīādisadisā, tāsu paṇḍitena kodho na kātabbo’ti vuttaṃ, tvaṃ pana bhavapaṭicchannattā na sallakkhesī’’ti vatvā tena yācito –

‘‘Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā;

Evaṃ lokitthiyo nāma, velā tāsaṃ na vijjatī’’ti. (jā. 1.1.65; 1.12.9) –

Jātakaṃ vitthāretvā, ‘‘upāsaka, itthiyā hi aticārinibhāvo malaṃ, dānaṃ dentassa maccheraṃ malaṃ, idhalokaparalokesu sattānaṃ akusalakammaṃ vināsanatthena malaṃ, avijjā pana sabbamalānaṃ uttamamala’’nti vatvā imā gāthā abhāsi –

242.

‘‘Malitthiyā duccaritaṃ, maccheraṃ dadato malaṃ;

Malā ve pāpakā dhammā, asmiṃ loke paramhi ca.

243.

‘‘Tato malā malataraṃ, avijjā paramaṃ malaṃ;

Etaṃ malaṃ pahantvāna, nimmalā hotha bhikkhavo’’ti.

Tattha duccaritanti aticāro. Aticāriniñhi itthiṃ sāmikopi gehā nīharati, mātāpitūnaṃ santikaṃ gatampi ‘‘tvaṃ kulassa agāravabhūtā, akkhīhipi na daṭṭhabbā’’ti taṃ nīharanti. Sā anāthā vicarantī mahādukkhaṃ pāpuṇāti. Tenassā duccaritaṃ ‘‘mala’’nti vuttaṃ. Dadatoti dāyakassa. Yassa hi khettakasanakāle ‘‘imasmiṃ khette sampanne salākabhattādīni dassāmī’’ti cintetvā nipphanne sassepi maccheraṃ uppajjitvā cāgacittaṃ nivāreti, so maccheravasena cāgacitte avirūhante manussasampattiṃ dibbasampattiṃ nibbānasampattinti tisso sampattiyo na labhati. Tena vuttaṃ – ‘‘maccheraṃ dadato mala’’nti. Sesesupi eseva nayo. Pāpakā dhammāti akusaladhammā pana idhaloke ca paraloke ca malameva.

Tatoti heṭṭhā vuttamalato. Malataranti atirekamalaṃ vo kathemīti attho. Avijjāti aṭṭhavatthukaṃ aññāṇameva paramaṃ malaṃ. Pahantvānāti etaṃ malaṃ jahitvā, bhikkhave, tumhe nimmalā hothāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aññatarakulaputtavatthu pañcamaṃ.

6. Cūḷasārivatthu

Sujīvanti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷasāriṃ nāma sāriputtattherassa saddhivihārikaṃ ārabbha kathesi.

So kira ekadivase vejjakammaṃ katvā paṇītabhojanaṃ labhitvā ādāya nikkhamanto antarāmagge theraṃ disvā, ‘‘bhante, idaṃ mayā vejjakammaṃ katvā laddhaṃ, tumhe aññattha evarūpaṃ bhojanaṃ na labhissatha, imaṃ bhuñjatha, ahaṃ te vejjakammaṃ katvā niccakālaṃ evarūpaṃ āhāraṃ āharissāmī’’ti āha. Thero tassa vacanaṃ sutvā tuṇhībhūtova pakkāmi. Bhikkhū vihāraṃ gantvā satthu tamatthaṃ ārocesuṃ. Satthā, ‘‘bhikkhave, ahiriko nāma pagabbho kākasadiso hutvā ekavīsatividhāya anesanāya ṭhatvā sukhaṃ jīvati, hiriottappasampanno pana dukkhaṃ jīvatī’’ti vatvā imā gāthā abhāsi –

244.

‘‘Sujīvaṃ ahirikena, kākasūrena dhaṃsinā;

Pakkhandinā pagabbhena, saṃkiliṭṭhena jīvitaṃ.

245.

‘‘Hirīmatā ca dujjīvaṃ, niccaṃ sucigavesinā;

Alīnenāppagabbhena, suddhājīvena passatā’’ti.

Tattha ahirikenāti chinnahirottappakena. Evarūpena hi amātarameva ‘‘mātā me’’ti apitādayo eva ca ‘‘pitā me’’tiādinā nayena vatvā ekavīsatividhāya anesanāya patiṭṭhāya sukhena jīvatuṃ sakkā. Kākasūrenāti sūrakākasadisena. Yathā hi sūrakāko kulagharesu yāguādīni gaṇhitukāmo bhittiādīsu nisīditvā attano olokanabhāvaṃ ñatvā anolokento viya aññavihitako viya niddāyanto viya ca hutvā manussānaṃ pamādaṃ sallakkhetvā anupatitvā ‘‘sūsū’’ti vadantesuyeva bhājanato mukhapūraṃ gahetvā palāyati, evamevaṃ ahirikapuggalopi bhikkhūhi saddhiṃ gāmaṃ pavisitvā yāgubhattaṭṭhānādīni vavatthapeti. Tattha bhikkhū piṇḍāya caritvā yāpanamattaṃ ādāya āsanasālaṃ gantvā paccavekkhantā yāguṃ pivitvā kammaṭṭhānaṃ manasi karonti sajjhāyanti āsanasālaṃ sammajjanti. Ayaṃ pana akatvā gāmābhimukhova hoti.

So hi bhikkhūhi ‘‘passathima’’nti olokiyamānopi anolokento viya aññavihito viya niddāyanto viya gaṇṭhikaṃ paṭimuñcanto viya cīvaraṃ saṃvidahanto viya hutvā ‘‘asukaṃ nāma me kammaṃ atthī’’ti vadanto uṭṭhāyāsanā gāmaṃ pavisitvā pātova vavatthapitagehesu aññataraṃ gehaṃ upasaṅkamitvā gharamānusakesu thokaṃ kavāṭaṃ pidhāya dvāre nisīditvā kandantesupi ekena hatthena kavāṭaṃ paṇāmetvā anto pavisati. Atha naṃ disvā akāmakāpi āsane nisīdāpetvā yāguādīsu yaṃ atthi, taṃ denti. So yāvadatthaṃ bhuñjitvā avasesaṃ pattenādāya pakkamati. Ayaṃ kākasūro nāma. Evarūpena ahirikena sujīvanti attho.

Dhaṃsināti ‘‘asukatthero nāma appiccho’’tiādīni vadantesu – ‘‘kiṃ pana mayaṃ na appicchā’’tiādivacanena paresaṃ guṇadhaṃsanatāya dhaṃsinā. Tathārūpassa vacanaṃ sutvā ‘‘ayampi appicchatādiguṇe yutto’’ti maññamānā manussā dātabbaṃ maññanti. So pana tato paṭṭhāya viññūpurisānaṃ cittaṃ ārādhetuṃ asakkonto tamhāpi lābhā parihāyati. Evaṃ dhaṃsipuggalo attanopi parassapi lābhaṃ nāsetiyeva.

Pakkhandināti pakkhandacārinā. Paresaṃ kiccānipi attano kiccāni viya dassento pātova bhikkhūsu cetiyaṅgaṇādīsu vattaṃ katvā kammaṭṭhānamanasikārena thokaṃ nisīditvā uṭṭhāya gāmaṃ pavisantesu mukhaṃ dhovitvā paṇḍukāsāvapārupanaakkhiañjanasīsamakkhanādīhi attabhāvaṃ maṇḍetvā sammajjanto viya dve tayo sammajjanipahāre datvā dvārakoṭṭhakābhimukho hoti. Manussā pātova ‘‘cetiyaṃ vandissāma, mālāpūjaṃ karissāmā’’ti āgatā taṃ disvā ‘‘ayaṃ vihāro imaṃ daharaṃ nissāya paṭijagganaṃ labhati, imaṃ mā pamajjitthā’’ti vatvā tassa dātabbaṃ maññanti. Evarūpena pakkhandināpi sujīvaṃ. Pagabbhenāti kāyapāgabbhiyādīhi samannāgatena. Saṃkiliṭṭhena jīvitanti evaṃ jīvikaṃ kappetvā jīvantena hi puggalena saṃkiliṭṭhena hutvā jīvitaṃ nāma hoti, taṃ dujjīvitaṃ pāpamevāti attho.

Hirīmatā cāti hirottappasampannena puggalena dujjīvaṃ. So hi amātādayova ‘‘mātā me’’tiādīni avatvā adhammike paccaye gūthaṃ viya jigucchanto dhammena samena pariyesanto sapadānaṃ piṇḍāya caritvā jīvikaṃ kappento lūkhaṃ jīvikaṃ jīvatīti attho. Sucigavesināti sucīni kāyakammādīni gavesantena. Alīnenāti jīvitavuttimanallīnena. Suddhājīvena passatāti evarūpo hi puggalo suddhājīvo nāma hoti. Tena evaṃ suddhājīvena tameva suddhājīvaṃ sārato passatā lūkhajīvitavasena dujjīvaṃ hotīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Cūḷasārivatthu chaṭṭhaṃ.

7. Pañcaupāsakavatthu

Yo pāṇanti imaṃ dhammadesanaṃ satthā jetavane viharanto pañca upāsake ārabbha kathesi.

Tesu hi eko pāṇātipātāveramaṇisikkhāpadameva rakkhati, itare itarāni. Te ekadivasaṃ ‘‘ahaṃ dukkaraṃ karomi, dukkaraṃ rakkhāmī’’ti vivādāpannā satthu santikaṃ gantvā vanditvā tamatthaṃ ārocesuṃ. Satthā tesaṃ kathaṃ sutvā ekasīlampi kaniṭṭhakaṃ akatvā ‘‘sabbāneva durakkhānī’’ti vatvā imā gāthā abhāsi –

246.

‘‘Yo pāṇamatipāteti, musāvādañca bhāsati;

Loke adinnamādiyati, paradārañca gacchati.

247.

‘‘Surāmerayapānañca, yo naro anuyuñjati;

Idheva meso lokasmiṃ, mūlaṃ khaṇati attano.

248.

‘‘Evaṃ bho purisa jānāhi, pāpadhammā asaññatā;

Mā taṃ lobho adhammo ca, ciraṃ dukkhāya randhayu’’nti.

Tattha yo pāṇamatipātetīti yo sāhatthikādīsu chasu payogesu ekapayogenāpi parassa jīvitindriyaṃ upacchindati. Musāvādanti paresaṃ atthabhañjanakaṃ musāvādañca bhāsati. Loke adinnamādiyatīti imasmiṃ sattaloke theyyāvahārādīsu ekenapi avahārena parapariggahitaṃ ādiyati. Paradārañca gacchatīti parassa rakkhitagopitesu bhaṇḍesu aparajjhanto uppathacāraṃ carati. Surāmerayapānanti yassa kassaci surāya ceva merayassa ca pānaṃ. Anuyuñjatīti sevati bahulīkaroti. Mūlaṃ khaṇatīti tiṭṭhatu paraloko, so pana puggalo idha lokasmiṃyeva yena khettavatthuādinā mūlena patiṭṭhapeyya, tampi aṭṭhapetvā vā vissajjetvā vā suraṃ pivanto attano mūlaṃ khaṇati, anātho kapaṇo hutvā vicarati. Evaṃ, bhoti pañcadussīlyakammakārakaṃ puggalaṃ ālapati. Pāpadhammāti lāmakadhammā. Asaññatāti kāyasaññatādirahitā. Acetasātipi pāṭho, acittakāti attho. Lobho adhammo cāti lobho ceva doso ca. Ubhayampi hetaṃ akusalameva. Ciraṃ dukkhāya randhayunti cirakālaṃ nirayadukkhādīnaṃ atthāya taṃ ete dhammā mā randhentu mā matthentūti attho.

Desanāvasāne te pañca upāsakā sotāpattiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

Pañcaupāsakavatthu sattamaṃ.

8. Tissadaharavatthu

Dadāti veti imaṃ dhammadesanaṃ satthā jetavane viharanto tissadaharaṃ nāma ārabbha kathesi.

So kira anāthapiṇḍikassa gahapatino visākhāya upāsikāyāti pañcannaṃ ariyasāvakakoṭīnaṃ dānaṃ nindanto vicari, asadisadānampi nindiyeva. Tesaṃ tesaṃ dānagge sītalaṃ labhitvā ‘‘sītala’’nti nindi, uṇhaṃ labhitvā ‘‘uṇha’’nti nindi. Appaṃ dentepi ‘‘kiṃ ime appamattakaṃ dentī’’ti nindi, bahuṃ dentepi ‘‘imesaṃ gehe ṭhapanaṭṭhānaṃ maññe natthi, nanu nāma bhikkhūnaṃ yāpanamattaṃ dātabbaṃ, ettakaṃ yāgubhattaṃ niratthakameva vissajjatī’’ti nindi. Attano pana ñātake ārabbha ‘‘aho amhākaṃ ñātakānaṃ gehaṃ catūhi disāhi āgatāgatānaṃ bhikkhūnaṃ opānabhūta’’ntiādīni vatvā pasaṃsaṃ pavattesi. So panekassa dovārikassa putto janapadaṃ vicarantehi vaḍḍhakīhi saddhiṃ vicaranto sāvatthiṃ patvā pabbajito. Atha naṃ bhikkhū evaṃ manussānaṃ dānādīni nindantaṃ disvā ‘‘pariggaṇhissāma na’’nti cintetvā, ‘‘āvuso, tava ñātakā kahaṃ vasantī’’ti pucchitvā ‘‘asukagāme nāmā’’ti sutvāva katipaye dahare pesesuṃ. Te tattha gantvā gāmavāsikehi āsanasālāya nisīdāpetvā katasakkārā pucchiṃsu – ‘‘imamhā gāmā nikkhamitvā pabbajito tisso nāma daharo atthi. Tassa katame ñātakā’’ti? Manussā ‘‘idha kulagehato nikkhamitvā pabbajitadārako natthi, kiṃ nu kho ime vadantī’’ti cintetvā, ‘‘bhante, eko dovārikaputto vaḍḍhakīhi saddhiṃ vicaritvā pabbajitoti suṇoma, taṃ sandhāya vadetha maññe’’ti āhaṃsu. Daharabhikkhū tissassa tattha issarañātakānaṃ abhāvaṃ ñatvā sāvatthiṃ gantvā ‘‘akāraṇameva, bhante, tisso vilapanto vicaratī’’ti taṃ pavattiṃ bhikkhūnaṃ ārocesuṃ. Bhikkhūpi taṃ tathāgatassa ārocesuṃ.

Satthā ‘‘na, bhikkhave, idāneva vikatthento vicarati, pubbepi vikatthakova ahosī’’ti vatvā bhikkhūhi yācito atītaṃ āharitvā –

‘‘Bahumpi so vikattheyya, aññaṃ janapadaṃ gato;

Anvāgantvāna dūseyya, bhuñja bhoge kaṭāhakā’’ti. (jā. 1.1.125) –

Imaṃ kaṭāhajātakaṃ vitthāretvā, ‘‘bhikkhave, yo hi puggalo parehi appake vā bahuke vā lūkhe vā paṇīte vā dinne aññesaṃ vā datvā attano adinne maṅku hoti, tassa jhānaṃ vipassanaṃ vā maggaphalādīni vā na uppajjantī’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

249.

‘‘Dadāti ve yathāsaddhaṃ, yathāpasādanaṃ jano;

Tattha yo ca maṅku hoti, paresaṃ pānabhojane;

Na so divā vā rattiṃ vā, samādhimadhigacchati.

250.

‘‘Yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ samūhataṃ;

Sa ve divā vā rattiṃ vā, samādhimadhigacchatī’’ti.

Tattha dadāti ve yathāsaddhanti lūkhapaṇītādīsu yaṃkiñci dento jano yathāsaddhaṃ attano saddhānurūpameva deti. Yathāpasādananti theranavādīsu cassa yasmiṃ yasmiṃ pasādo uppajjati, tassa dento yathāpasādanaṃ attano pasādānurūpameva deti. Tatthāti tasmiṃ parassa dāne ‘‘mayā appaṃ vā laddhaṃ, lūkhaṃ vā laddha’’nti maṅkubhāvaṃ āpajjati. Samādhinti so puggalo divā vā rattiṃ vā upacārappanāvasena vā maggaphalavasena vā samādhiṃ nādhigacchati. Yassa cetanti yassa puggalassa etaṃ ekesu ṭhānesu maṅkubhāvasaṅkhātaṃ akusalaṃ samucchinnaṃ mūlaghaccaṃ katvā arahattamaggañāṇena samūhataṃ, so vuttappakāraṃ samādhiṃ adhigacchatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Tissadaharavatthu aṭṭhamaṃ.

9. Pañcaupāsakavatthu

Natthi rāgasamo aggīti imaṃ dhammadesanaṃ satthā jetavane viharanto pañca upāsake ārabbha kathesi.

Te kira dhammaṃ sotukāmā vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Buddhānañca ‘‘ayaṃ khattiyo, ayaṃ brāhmaṇo, ayaṃ aḍḍho, ayaṃ duggato, imassa uḷāraṃ katvā dhammaṃ desessāmi, imassa no’’ti cittaṃ na uppajjati. Yaṃkiñci ārabbha dhammaṃ desento dhammagāravaṃ purakkhatvā ākāsagaṅgaṃ otārento viya deseti. Evaṃ desentassa pana tathāgatassa santike nisinnānaṃ tesaṃ eko nisinnakova niddāyi, eko aṅguliyā bhūmiṃ likhanto nisīdi, eko ekaṃ rukkhaṃ cālento nisīdi, eko ākāsaṃ ullokento nisīdi, eko pana sakkaccaṃ dhammaṃ assosi.

Ānandatthero satthāraṃ bījayamāno tesaṃ ākāraṃ olokento satthāraṃ āha – ‘‘bhante, tumhe imesaṃ mahāmeghagajjitaṃ gajjantā viya dhammaṃ desetha, ete pana tumhesupi dhammaṃ kathentesu idañcidañca karontā nisinnā’’ti. ‘‘Ānanda, tvaṃ ete na jānāsī’’ti? ‘‘Āma, na jānāmi, bhante’’ti. Etesu hi yo esa niddāyanto nisinno, esa pañca jātisatāni sappayoniyaṃ nibbattitvā bhogesu sīsaṃ ṭhapetvā niddāyi, idānipissa niddāya titti natthi, nāssa kaṇṇaṃ mama saddo pavisatīti. Kiṃ pana, bhante, paṭipāṭiyā kathetha, udāhu antarantarāti. Ānanda, etassa hi kālena manussattaṃ, kālena devattaṃ, kālena nāgattanti evaṃ antarantarā uppajjantassa upapattiyo sabbaññutaññāṇenāpi na sakkā paricchindituṃ. Paṭipāṭiyā panesa pañca jātisatāni nāgayoniyaṃ nibbattitvā niddāyantopi niddāya atittoyeva. Aṅguliyā bhūmiṃ likhanto nisinnapurisopi pañca jātisatāni gaṇḍuppādayoniyaṃ nibbattitvā bhūmiṃ khaṇi, idānipi bhūmiṃ khaṇantova mama saddaṃ na suṇāti. Esa rukkhaṃ cālento nisinnapurisopi paṭipāṭiyā pañca jātisatāni makkaṭayoniyaṃ nibbatti, idānipi pubbāciṇṇavasena rukkhaṃ cāletiyeva, nāssa kaṇṇaṃ mama saddo pavisati. Esa ākāsaṃ ulloketvā nisinnapurisopi pañca jātisatāni nakkhattapāṭhako hutvā nibbatti, idāni pubbāciṇṇavasena ajjāpi ākāsameva ulloketi, nāssa kaṇṇaṃ mama saddo pavisati. Esa sakkaccaṃ dhammaṃ suṇanto nisinnapuriso pana paṭipāṭiyā pañca jātisatāni tiṇṇaṃ vedānaṃ pāragū mantajjhāyakabrāhmaṇo hutvā nibbatti, idānipi mantaṃ saṃsandanto viya sakkaccaṃ suṇātīti.

‘‘Bhante, tumhākaṃ dhammadesanā chaviādīni chinditvā aṭṭhimiñjaṃ āhacca tiṭṭhati, kasmā ime tumhesupi dhammaṃ desentesu sakkaccaṃ na suṇantī’’ti? ‘‘Ānanda, mama dhammo sussavanīyoti saññaṃ karosi maññe’’ti. ‘‘Kiṃ pana, bhante, dussavanīyo’’ti? ‘‘Āma, ānandā’’ti. ‘‘Kasmā, bhante’’ti? ‘‘Ānanda, buddhoti vā dhammoti vā saṅghoti vā padaṃ imehi sattehi anekesupi kappakoṭisatasahassesu asutapubbaṃ. Yasmā imaṃ dhammaṃ sotuṃ na sakkontā anamatagge saṃsāre ime sattā anekavihitaṃ tiracchānakathaṃyeva suṇantā āgatā, tasmā surāpānakeḷimaṇḍalādīsu gāyantā naccantā vicaranti, dhammaṃ sotuṃ na sakkontī’’ti. ‘‘Kiṃ nissāya panete na sakkonti, bhante’’ti?

Athassa satthā, ‘‘ānanda, rāgaṃ nissāya dosaṃ nissāya mohaṃ nissāya taṇhaṃ nissāya na sakkonti. Rāgaggisadiso aggi nāma natthi, so chārikampi asesetvā satte dahati. Kiñcāpi sattasūriyapātubhāvaṃ nissāya uppanno kappavināsako aggipi kiñci anavasesetvāva lokaṃ dahati, so pana aggi kadāciyeva dahati. Rāgaggino adahanakālo nāma natthi, tasmā rāgasamo vā aggi dosasamo vā gaho mohasamaṃ vā jālaṃ taṇhāsamā vā nadī nāma natthī’’ti vatvā imaṃ gāthamāha –

251.

‘‘Natthi rāgasamo aggi, natthi dosasamo gaho;

Natthi mohasamaṃ jālaṃ, natthi taṇhāsamā nadī’’ti.

Tattha rāgasamoti dhūmādīsu kiñci adassetvā antoyeva uṭṭhāya jhāpanavasena rāgena samo aggi nāma natthi. Dosasamoti yakkhagahaajagaragahakumbhilagahādayo ekasmiṃyeva attabhāve gaṇhituṃ sakkonti, dosagaho pana sabbattha ekantameva gaṇhātīti dosena samo gaho nāma natthi. Mohasamanti onandhanapariyonandhanaṭṭhena pana mohasamaṃ jālaṃ nāma natthi. Taṇhāsamāti gaṅgādīnaṃ nadīnaṃ puṇṇakālopi ūnakālopi sukkhakālopi paññāyati, taṇhāya pana puṇṇakālo vā sukkhakālo vā natthi, niccaṃ ūnāva paññāyatīti duppūraṇaṭṭhena taṇhāya samā nadī nāma natthīti attho.

Desanāvasāne sakkaccaṃ dhammaṃ suṇanto upāsako sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Pañcaupāsakavatthu navamaṃ.

10. Meṇḍakaseṭṭhivatthu

Sudassaṃ vajjanti imaṃ dhammadesanaṃ satthā bhaddiyanagaraṃ nissāya jātiyāvane viharanto meṇḍakaseṭṭhiṃ ārabbha kathesi.

Satthā kira aṅguttarāpesu cārikaṃ caranto meṇḍakaseṭṭhino ca, bhariyāya cassa candapadumāya, puttassa ca dhanañcayaseṭṭhino, suṇisāya ca sumanadeviyā, nattāya cassa visākhāya, dāsassa ca puṇṇassāti imesaṃ sotāpattiphalūpanissayaṃ disvā bhaddiyanagaraṃ gantvā jātiyāvane vihāsi. Meṇḍakaseṭṭhi satthu āgamanaṃ assosi. Kasmā panesa meṇḍakaseṭṭhi nāma jātoti? Tassa kira pacchimagehe aṭṭhakarīsamatte ṭhāne hatthiassausabhapamāṇā suvaṇṇameṇḍakā pathaviṃ bhinditvā piṭṭhiyā piṭṭhiṃ paharamānā uṭṭhahiṃsu. Tesaṃ mukhesu pañcavaṇṇānaṃ suttānaṃ geṇḍukā pakkhittā honti. Sappitelamadhuphāṇitādīhi vā vatthacchādanahiraññasuvaṇṇādīhi vā atthe sati tesaṃ mukhato geṇḍuke apanenti, ekassāpi meṇḍakassa mukhato jambudīpavāsīnaṃ pahonakaṃ sappitelamadhuphāṇitavatthacchādanahiraññasuvaṇṇaṃ nikkhamati. Tato paṭṭhāya meṇḍakaseṭṭhīti paññāyi.

Kiṃ panassa pubbakammanti? Vipassībuddhakāle kira esa avarojassa nāma kuṭumbikassa bhāgineyyo mātulena samānanāmo avarojo nāma ahosi. Athassa mātulo satthu gandhakuṭiṃ kātuṃ ārabhi. So tassa santikaṃ gantvā, ‘‘mātula, ubhopi saheva karomā’’ti vatvā ‘‘ahaṃ aññehi saddhiṃ asādhāraṇaṃ katvā ekakova karissāmī’’ti tena pana paṭikkhittakāle ‘‘imasmiṃ ṭhāne gandhakuṭiyā katāya imasmiṃ nāma ṭhāne kuñjarasālaṃ nāma laddhuṃ vaṭṭatī’’ti cintetvā araññato dabbasambhāre āharāpetvā ekaṃ thambhaṃ suvaṇṇakhacitaṃ, ekaṃ rajatakhacitaṃ, ekaṃ maṇikhacitaṃ, ekaṃ sattaratanakhacitanti evaṃ tulāsaṅghātadvārakavāṭavātapānagopānasīchadaniṭṭhakā sabbāpi suvaṇṇādikhacitāva kāretvā gandhakuṭiyā sammukhaṭṭhāne tathāgatassa sattaratanamayaṃ kuñjarasālaṃ kāresi. Tassā upari ghanarattasuvaṇṇamayā kambalā pavāḷamayā sikharathūpikāyo ahesuṃ. Kuñjarasālāya majjhe ṭhāne ratanamaṇḍapaṃ kāretvā dhammāsanaṃ patiṭṭhāpesi. Tassa ghanarattasuvaṇṇamayā pādā ahesuṃ, tathā catasso aṭaniyo. Cattāro pana suvaṇṇameṇḍake kārāpetvā āsanassa catunnaṃ pādānaṃ heṭṭhā ṭhapesi, dve meṇḍake kārāpetvā pādapīṭhakāya heṭṭhā ṭhapesi, cha suvaṇṇameṇḍake kārāpetvā maṇḍapaṃ parikkhipento ṭhapesi. Dhammāsanaṃ paṭhamaṃ suttamayehi rajjukehi vāyāpetvā majjhe suvaṇṇasuttamayehi upari muttamayehi suttehi vāyāpesi. Tassa candanamayo apassayo ahosi. Evaṃ kuñjarasālaṃ niṭṭhāpetvā sālāmahaṃ karonto aṭṭhasaṭṭhīhi bhikkhusatasahassehi saddhiṃ satthāraṃ nimantetvā cattāro māse dānaṃ datvā osānadivase ticīvaraṃ adāsi. Tattha saṅghanavakassa satasahassagghanikaṃ pāpuṇi.

Evaṃ vipassībuddhakāle puññakammaṃ katvā tato cuto devesu ca manussesu ca saṃsaranto imasmiṃ bhaddakappe bārāṇasiyaṃ mahābhogakule nibbattitvā bārāṇasiseṭṭhi nāma ahosi. So ekadivasaṃ rājūpaṭṭhānaṃ gacchanto purohitaṃ disvā ‘‘kiṃ, ācariya, nakkhattamuhuttaṃ, upadhārethā’’ti āha. Āma, upadhāremi, kiṃ aññaṃ amhākaṃ kammanti. Tena hi kīdisaṃ janapadacārittanti? Ekaṃ bhayaṃ bhavissatīti. Kiṃ bhayaṃ nāmāti? Chātakabhayaṃ seṭṭhīti. Kadā bhavissatīti? Ito tiṇṇaṃ saṃvaccharānaṃ accayenāti. Taṃ sutvā seṭṭhi bahuṃ kasikammaṃ kāretvā gehe vijjamānadhanenāpi dhaññameva gahetvā aḍḍhaterasāni koṭṭhasatāni kāretvā sabbakoṭṭhake vīhīhi paripūresi. Koṭṭhesu appahontesu cāṭiādīni pūretvā avasesaṃ bhūmiyaṃ āvāṭe katvā nikhaṇi. Nidhānāvasesaṃ mattikāya saddhiṃ madditvā bhittiyo limpāpesi.

So aparena samayena chātakabhaye sampatte yathānikkhittaṃ dhaññaṃ paribhuñjanto koṭṭhesu ca cāṭiādīsu ca nikkhittadhaññe parikkhīṇe parijane pakkosāpetvā āha – ‘‘gacchatha, tātā, pabbatapādaṃ pavisitvā jīvantā subhikkhakāle mama santikaṃ āgantukāmā āgacchatha, anāgantukāmā tattha tattheva jīvathā’’ti. Te rodamānā assumukhā hutvā seṭṭhiṃ vanditvā khamāpetvā sattāhaṃ nisīditvā tathā akaṃsu. Tassa pana santike veyyāvaccakaro ekova puṇṇo nāma dāso ohīyi, tena saddhiṃ seṭṭhijāyā seṭṭhiputto seṭṭhisuṇisāti pañceva janā ahesuṃ. Te bhūmiyaṃ āvāṭesu nihitadhaññepi parikkhīṇe bhittimattikaṃ pātetvā temetvā tato laddhadhaññena yāpayiṃsu. Athassa jāyā chātake avattharante mattikāya khīyamānāya bhittipādesu avasiṭṭhamattikaṃ pātetvā temetvā aḍḍhāḷhakamattaṃ vīhiṃ labhitvā koṭṭetvā ekaṃ taṇḍulanāḷiṃ gahetvā ‘‘chātakakāle corā bahū hontī’’ti corabhayena ekasmiṃ kuṭe pakkhipitvā pidahitvā bhūmiyaṃ nikhaṇitvā ṭhapesi. Atha naṃ seṭṭhi rājūpaṭṭhānato āgantvā āha – ‘‘bhadde, chātomhi, atthi kiñcī’’ti. Sā vijjamānaṃ ‘‘natthī’’ti avatvā ‘‘ekā taṇḍulanāḷi atthī’’ti āha. ‘‘Kahaṃ sā’’ti? ‘‘Corabhayena me nikhaṇitvā ṭhapitā’’ti. ‘‘Tena hi naṃ uddharitvā kiñci pacāhī’’ti. ‘‘Sace yāguṃ pacissāmi, dve vāre labhissati. Sace bhattaṃ pacissāmi, ekavārameva labhissati, kiṃ pacāmi, sāmī’’ti āha. ‘‘Amhākaṃ añño paccayo natthi, bhattaṃ bhuñjitvā marissāma, bhattameva pacāhī’’ti. Sā bhattaṃ pacitvā pañca koṭṭhāse katvā seṭṭhino koṭṭhāsaṃ vaḍḍhetvā purato ṭhapesi.

Tasmiṃ khaṇe gandhamādanapabbate paccekabuddho samāpattito vuṭṭhāti. Antosamāpattiyaṃ kira samāpattibalena jighacchā na bādhati. Samāpattito vuṭṭhitānaṃ pana balavatī hutvā udarapaṭalaṃ ḍayhantī viya uppajjati. Tasmā te labhanaṭṭhānaṃ oloketvā gacchanti. Taṃ divasañca tesaṃ dānaṃ datvā senāpatiṭṭhānādīsu aññatarasampattiṃ labhanti. Tasmā sopi dibbena cakkhunā olokento ‘‘sakalajambudīpe chātakabhayaṃ uppannaṃ, seṭṭhigehe ca pañcannaṃ janānaṃ nāḷikodanova pakko, saddhā nu kho ete, sakkhissanti vā mama saṅgahaṃ kātu’’nti tesaṃ saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca disvā pattacīvaramādāya mahāseṭṭhissa purato dvāre ṭhitameva attānaṃ dassesi. So taṃ disvā pasannacitto ‘‘pubbepi mayā dānassa adinnattā evarūpaṃ chātakaṃ diṭṭhaṃ, idaṃ kho pana bhattaṃ maṃ ekadivasameva rakkheyya. Ayyassa pana dinnaṃ anekāsu kappakoṭīsu mama hitasukhāvahaṃ bhavissatī’’ti taṃ bhattapātiṃ apanetvā paccekabuddhaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā gehaṃ pavesetvā āsane nisinnassa pāde dhovitvā suvaṇṇapādapīṭhe ṭhapetvā bhattapātimādāya paccekabuddhassa patte okiri. Upaḍḍhāvasese bhatte paccekabuddho hatthena pattaṃ pidahi. Atha naṃ, ‘‘bhante, ekāya taṇḍulanāḷiyā pañcannaṃ janānaṃ pakkaodanassa ayaṃ eko koṭṭhāso, imaṃ dvidhā kātuṃ na sakkā. Mā mayhaṃ idhaloke saṅgahaṃ karotha, ahaṃ niravasesaṃ dātukāmomhī’’ti vatvā sabbaṃ bhattamadāsi. Datvā ca pana patthanaṃ paṭṭhapesi, ‘‘mā, bhante, puna nibbattanibbattaṭṭhāne evarūpaṃ chātakabhayaṃ addasaṃ, ito paṭṭhāya sakalajambudīpavāsīnaṃ bījabhattaṃ dātuṃ samattho bhaveyyaṃ, sahatthena kammaṃ katvā jīvikaṃ na kappeyyaṃ, aḍḍhaterasa koṭṭhasatāni sodhāpetvā sīsaṃ nhāyitvā tesaṃ dvāre nisīditvā uddhaṃ olokitakkhaṇeyeva me rattasālidhārā patitvā sabbakoṭṭhe pūreyyuṃ. Nibbattanibbattaṭṭhāne ca ayameva bhariyā, ayameva putto, ayameva suṇisā, ayameva dāso hotū’’ti.

Bhariyāpissa ‘‘mama sāmike jighacchāya pīḷiyamāne na sakkā mayā bhuñjitu’’nti cintetvā attano koṭṭhāsaṃ paccekabuddhassa datvā patthanaṃ paṭṭhapesi, ‘‘bhante, idāni nibbattanibbattaṭṭhāne evarūpaṃ chātakabhayaṃ na passeyyaṃ, bhattathālikaṃ purato katvā sakalajambudīpavāsīnaṃ bhattaṃ dentiyāpi ca me yāva na uṭṭhahissāmi, tāva gahitagahitaṭṭhānaṃ pūritameva hotu. Ayameva sāmiko, ayameva putto, ayameva suṇisā, ayameva dāso hotū’’ti. Puttopissa attano koṭṭhāsaṃ paccekabuddhassa datvā patthanaṃ paṭṭhapesi, ‘‘bhante, ito paṭṭhāya evarūpaṃ chātakabhayaṃ na passeyyaṃ, ekañca me sahassathavikaṃ gahetvā sakalajambudīpavāsīnaṃ kahāpaṇaṃ dentassāpi ayaṃ sahassathavikā paripuṇṇāva hotu, imeyeva mātāpitaro hontu, ayaṃ bhariyā, ayaṃ dāso hotū’’ti.

Suṇisāpissa attano koṭṭhāsaṃ paccekabuddhassa datvā patthanaṃ paṭṭhapesi, ‘‘ito paṭṭhāya evarūpaṃ chātakabhayaṃ na passeyyaṃ, ekañca me dhaññapiṭakaṃ purato ṭhapetvā sakalajambudīpavāsīnaṃ bījabhattaṃ dentiyāpi khīṇabhāvo mā paññāyittha, nibbattanibbattaṭṭhāne imeyeva sasurā hontu, ayameva sāmiko, ayameva dāso hotū’’ti. Dāsopi attano koṭṭhāsaṃ paccekabuddhassa datvā patthanaṃ paṭṭhapesi, ‘‘ito paṭṭhāya evarūpaṃ chātakabhayaṃ na passeyyaṃ, sabbe ime sāmikā hontu, kasantassa ca me ito tisso, etto tisso, majjhe ekāti dāruambaṇamattā satta satta sītāyo gacchantū’’ti. So taṃ divasaṃ senāpatiṭṭhānaṃ patthetvā laddhuṃ samatthopi sāmikesu sinehena ‘‘imeyeva me sāmikā hontū’’ti patthanaṃ paṭṭhapesi. Paccekabuddho sabbesampi vacanāvasāne ‘‘evaṃ hotū’’ti vatvā –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā.

‘‘Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;

Sabbe pūrentu saṅkappā, maṇi jotiraso yathā’’ti. –

Paccekabuddhagāthāhi anumodanaṃ katvā ‘‘mayā imesaṃ cittaṃ pasādetuṃ vaṭṭatī’’ti cintetvā ‘‘yāva gandhamādanapabbatā ime maṃ passantū’’ti adhiṭṭhahitvā pakkāmi. Tepi oloketvāva aṭṭhaṃsu. So gantvā taṃ bhattaṃ pañcahi paccekabuddhasatehi saddhiṃ saṃvibhaji. Taṃ tassānubhāvena sabbesampi pahoti. Te olokentāyeva aṭṭhaṃsu.

Atikkante pana majjhanhike seṭṭhibhariyā ukkhaliṃ dhovitvā pidahitvā ṭhapesi. Seṭṭhipi jighacchāya pīḷito nipajjitvā niddaṃ okkami. So sāyanhe pabujjhitvā bhariyaṃ āha – ‘‘bhadde, ativiya chātomhi, atthi nu kho ukkhaliyā tale jhāmakasitthānī’’ti. Sā dhovitvā ukkhaliyā ṭhapitabhāvaṃ jānantīpi ‘‘natthī’’ti avatvā ‘‘ukkhaliṃ vivaritvā ācikkhissāmī’’ti uṭṭhāya ukkhalimūlaṃ gantvā ukkhaliṃ vivari, tāvadeva sumanamakulasadisavaṇṇassa bhattassa pūrā ukkhali pidhānaṃ ukkhipitvā aṭṭhāsi. Sā taṃ disvāva pītiyā phuṭṭhasarīrā seṭṭhiṃ āha – ‘‘uṭṭhehi, sāmi, ahaṃ ukkhaliṃ dhovitvā pidahiṃ, sā pana sumanamakulasadisavaṇṇassa bhattassa pūrā, puññāni nāma kattabbarūpāni, dānaṃ nāma kattabbayuttakaṃ. Uṭṭhehi, sāmi, bhuñjassū’’ti. Sā dvinnaṃ pitāputtānaṃ bhattaṃ adāsi. Tesu sutvā uṭṭhitesu suṇisāya saddhiṃ nisīditvā bhuñjitvā puṇṇassa bhattaṃ adāsi. Gahitagahitaṭṭhānaṃ na khīyati, kaṭacchunā sakiṃ gahitaṭṭhānameva paññāyati. Taṃdivasameva koṭṭhādayo pubbe pūritaniyāmeneva puna pūrayiṃsu. ‘‘Seṭṭhissa gehe bhattaṃ uppannaṃ, bījabhattehi atthikā āgantvā gaṇhantū’’ti nagare ghosanaṃ kāresi. Manussā tassa gehato bījabhattaṃ gaṇhiṃsu. Sakalajambudīpavāsino taṃ nissāya jīvitaṃ labhiṃsuyeva.

So tato cuto devaloke nibbattitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde bhaddiyanagare seṭṭhikule nibbatti. Bhariyāpissa mahābhogakule nibbattitvā vayappattā tasseva gehaṃ agamāsi. Tassa taṃ pubbakammaṃ nissāya pacchāgehe pubbe vuttappakārā meṇḍakā uṭṭhahiṃsu. Puttopi nesaṃ puttova, suṇisā suṇisāva, dāso dāsova ahosi. Athekadivasaṃ seṭṭhi attano puññaṃ vīmaṃsitukāmo aḍḍhaterasāni koṭṭhasatāni sodhāpetvā sīsaṃ nhāto dvāre nisīditvā uddhaṃ olokesi. Sabbānipi vuttappakārānaṃ rattasālīnaṃ pūrayiṃsu. So sesānampi puññāni vīmaṃsitukāmo bhariyañca puttādayo ca ‘‘tumhākampi puññāni vīmaṃsissathā’’ti āha.

Athassa bhariyā sabbālaṅkārehi alaṅkaritvā mahājanassa passantasseva taṇḍule mināpetvā tehi bhattaṃ pacāpetvā dvārakoṭṭhake paññattāsane nisīditvā suvaṇṇakaṭacchuṃ ādāya ‘‘bhattena atthikā āgacchantū’’ti ghosāpetvā āgatāgatānaṃ upanītabhājanāni pūretvā adāsi. Sakaladivasampi dentiyā kaṭacchunā gahitaṭṭhānameva paññāyati. Tassā pana purimabuddhānampi bhikkhusaṅghassa vāmahatthena ukkhaliṃ dakkhiṇahatthena kaṭacchuṃ gahetvā evameva patte pūretvā bhattassa dinnattā vāmahatthatalaṃ pūretvā padumalakkhaṇaṃ nibbatti, dakkhiṇahatthatalaṃ pūretvā candalakkhaṇaṃ nibbatti. Yasmā pana vāmahatthato dhammakaraṇaṃ ādāya bhikkhusaṅghassa udakaṃ parissāvetvā dadamānā aparāparaṃ vicari, tenassā dakkhiṇapādatalaṃ pūretvā candalakkhaṇaṃ nibbatti, vāmapādatalaṃ pūretvā padumalakkhaṇaṃ nibbatti. Tassā iminā kāraṇena candapadumāti nāmaṃ kariṃsu.

Puttopissa sīsaṃ nhāto sahassathavikaṃ ādāya ‘‘kahāpaṇehi atthikā āgacchantū’’ti vatvā āgatāgatānaṃ gahitabhājanāni pūretvā adāsi. Thavikāya kahāpaṇasahassaṃ ahosiyeva. Suṇisāpissa sabbālaṅkārehi alaṅkaritvā vīhipiṭakaṃ ādāya ākāsaṅgaṇe nisinnā ‘‘bījabhattehi atthikā āgacchantū’’ti vatvā āgatāgatānaṃ gahitabhājanāni pūretvā adāsi. Piṭakaṃ yathāpūritameva ahosi. Dāsopissa sabbālaṅkārehi alaṅkaritvā suvaṇṇayugesu suvaṇṇayottehi goṇe yojetvā suvaṇṇapatodayaṭṭhiṃ ādāya dvinnaṃ goṇānaṃ gandhapañcaṅgulikāni datvā visāṇesu suvaṇṇakosake paṭimuñcitvā khettaṃ gantvā pājesi. Ito tisso, etto tisso, majjhe ekāti satta sītā bhijjitvā agamaṃsu. Jambudīpavāsino bhattabījahiraññasuvaṇṇādīsu yathārucitaṃ seṭṭhigehatoyeva gaṇhiṃsu. Ime pañca mahāpuññā.

Evaṃ mahānubhāvo seṭṭhi ‘‘satthā kira āgato’’ti sutvā ‘‘satthu paccuggamanaṃ karissāmī’’ti nikkhamanto antarāmagge titthiye disvā tehi ‘‘kasmā taṃ, gahapati, kiriyavādo samāno akiriyavādassa samaṇassa gotamassa santikaṃ gacchasī’’ti nivāriyamānopi tesaṃ vacanaṃ anādiyitvā gantvā satthāraṃ vanditvā ekamantaṃ nisīdi. Athassa satthā anupubbiṃ kathaṃ kathesi. So desanāvasāne sotāpattiphalaṃ patvā satthu titthiyehi avaṇṇaṃ vatvā attano nivāritabhāvaṃ ārocesi. Atha naṃ satthā, ‘‘gahapati, ime sattā nāma mahantampi attano dosaṃ na passanti, avijjamānampi paresaṃ dosaṃ vijjamānaṃ katvā tattha tattha bhusaṃ viya opunantī’’ti vatvā imaṃ gāthamāha –

252.

‘‘Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ;

Paresañhi so vajjāni, opunāti yathā bhusaṃ;

Attano pana chādeti, kaliṃva kitavā saṭho’’ti.

Tattha sudassaṃ vajjanti parassa aṇumattampi vajjaṃ khalitaṃ sudassaṃ sukheneva passituṃ sakkā, attano pana atimahantampi duddasaṃ. Paresaṃ hīti teneva kāraṇena so puggalo saṅghamajjhādīsu paresaṃ vajjāni uccaṭṭhāne ṭhapetvā bhusaṃ opunanto viya opunāti. Kaliṃva kitavā saṭhoti ettha sakuṇesu aparajjhanabhāvena attabhāvo kali nāma, sākhabhaṅgādikaṃ paṭicchādanaṃ kitavā nāma, sākuṇiko saṭho nāma. Yathā sakuṇaluddako sakuṇe gahetvā māretukāmo kitavā viya attabhāvaṃ paṭicchādeti, evaṃ attano vajjaṃ chādetīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Meṇḍakaseṭṭhivatthu dasamaṃ.

11. Ujjhānasaññittheravatthu

Paravajjānupassissāti imaṃ dhammadesanaṃ satthā jetavane viharanto ujjhānasaññiṃ nāma ekaṃ theraṃ ārabbha kathesi.

So kira ‘‘ayaṃ evaṃ nivāseti, evaṃ pārupatī’’ti bhikkhūnaṃ antarameva gavesanto vicarati. Bhikkhū ‘‘asuko nāma, bhante, thero evaṃ karotī’’ti satthu ārocesuṃ. Satthā, ‘‘bhikkhave, vattasīse ṭhatvā evaṃ ovadanto ananupavādo. Yo pana niccaṃ ujjhānasaññitāya paresaṃ antaraṃ pariyesamāno evaṃ vatvā vicarati, tassa jhānādīsu ekopi viseso nuppajjati, kevalaṃ āsavāyeva vaḍḍhantī’’ti vatvā imaṃ gāthamāha –

253.

‘‘Paravajjānupassissa, niccaṃ ujjhānasaññino;

Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā’’ti.

Tattha ujjhānasaññinoti evaṃ nivāsetabbaṃ evaṃ pārupitabbanti paresaṃ antaragavesitāya ujjhānabahulassa puggalassa jhānādīsu ekadhammopi na vaḍḍhati, atha kho āsavāva tassa vaḍḍhanti. Teneva kāraṇena so arahattamaggasaṅkhātā āsavakkhayā ārā dūraṃ gatova hotīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Ujjhānasaññittheravatthu ekādasamaṃ.

12. Subhaddaparibbājakavatthu

Ākāseti idaṃ dhammadesanaṃ satthā kusinārāyaṃ upavattane mallānaṃ sālavane parinibbānamañcake nipanno subhaddaṃ paribbājakaṃ ārabbha kathesi.

So kira atīte kaniṭṭhabhātari ekasmiṃ sasse navakkhattuṃ aggadānaṃ dente dānaṃ dātuṃ anicchanto osakkitvā avasāne adāsi. Tasmā paṭhamabodhiyampi majjhimabodhiyampi satthāraṃ daṭṭhuṃ nālattha. Pacchimabodhiyaṃ pana satthu parinibbānakāle ‘‘ahaṃ tīsu pañhesu attano kaṅkhaṃ mahallake paribbājake pucchitvā samaṇaṃ gotamaṃ ‘daharo’ti saññāya na pucchiṃ, tassa ca dāni parinibbānakālo, pacchā me samaṇassa gotamassa apucchitakāraṇā vippaṭisāro uppajjeyyā’’ti satthāraṃ upasaṅkamitvā ānandattherena nivāriyamānopi satthārā okāsaṃ katvā, ‘‘ānanda, mā subhaddaṃ nivārayi, pucchatu maṃ pañha’’nti vutte antosāṇiṃ pavisitvā heṭṭhāmañcake nisinno, ‘‘bho samaṇa, kiṃ nu kho ākāse padaṃ nāma atthi, ito bahiddhā samaṇo nāma atthi, saṅkhārā sassatā nāma atthī’’ti ime pañhe pucchi. Athassa satthā tesaṃ abhāvaṃ ācikkhanto imāhi gāthāhi dhammaṃ desesi –

254.

‘‘Ākāseva padaṃ natthi, samaṇo natthi bāhire;

Papañcābhiratā pajā, nippapañcā tathāgatā.

255.

‘‘Ākāseva padaṃ natthi, samaṇo natthi bāhire;

Saṅkhārā sassatā natthi, natthi buddhānamiñjita’’nti.

Tattha padanti imasmiṃ ākāse vaṇṇasaṇṭhānavasena evarūpanti paññāpetabbaṃ kassaci padaṃ nāma natthi. Bāhireti mama sāsanato bahiddhā maggaphalaṭṭho samaṇo nāma natthi. Pajāti ayaṃ sattalokasaṅkhātā pajā taṇhādīsu papañcesuyevābhiratā. Nippapañcāti bodhimūleyeva sabbapapañcānaṃ samucchinnattā nippapañcā tathāgatā. Saṅkhārāti pañcakkhandhā. Tesu hi ekopi sassato nāma natthi. Iñjitanti buddhānaṃ pana taṇhāmānādīsu iñjitesu yena saṅkhārā sassatāti gaṇheyya, taṃ ekaṃ iñjitampi nāma natthīti attho.

Desanāvasāne subhaddo anāgāmiphale patiṭṭhahi, sampattaparisāyapi sātthikā dhammadesanā ahosīti.

Subhaddaparibbājakavatthu dvādasamaṃ.

Malavaggavaṇṇanā niṭṭhitā.

Aṭṭhārasamo vaggo.

19. Dhammaṭṭhavaggo

1. Vinicchayamahāmattavatthu

Na tena hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto vinicchayamahāmatte ārabbha kathesi.

Ekadivasañhi bhikkhū sāvatthiyaṃ uttaradvāragāme piṇḍāya caritvā piṇḍapātapaṭikkantā nagaramajjhena vihāraṃ āgacchanti. Tasmiṃ khaṇe megho uṭṭhāya pāvassi. Te sammukhāgataṃ vinicchayasālaṃ pavisitvā vinicchayamahāmatte lañjaṃ gahetvā sāmike asāmike karonte disvā ‘‘aho ime adhammikā, mayaṃ pana ‘ime dhammena vinicchayaṃ karontī’ti saññino ahumhā’’ti cintetvā vasse vigate vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinnā tamatthaṃ ārocesuṃ. Satthā ‘‘na, bhikkhave, chandādivasikā hutvā sāhasena atthaṃ vinicchinantā dhammaṭṭhā nāma honti, aparādhaṃ pana anuvijjitvā aparādhānurūpaṃ asāhasena vinicchayaṃ karontā eva dhammaṭṭhā nāma hontī’’ti vatvā imā gāthā abhāsi –

256.

‘‘Na tena hoti dhammaṭṭho, yenatthaṃ sāhasā naye;

Yo ca atthaṃ anatthañca, ubho niccheyya paṇḍito.

257.

‘‘Asāhasena dhammena, samena nayatī pare;

Dhammassa gutto medhāvī, dhammaṭṭhoti pavuccatī’’ti.

Tattha tenāti ettakeneva kāraṇena. Dhammaṭṭhoti rājā hi attano kātabbe vinicchayadhamme ṭhitopi dhammaṭṭho nāma na hoti. Yenāti yena kāraṇena. Atthanti otiṇṇaṃ vinicchitabbaṃ atthaṃ. Sāhasā nayeti chandādīsu patiṭṭhito sāhasena musāvādena viniccheyya. Yo hi chande patiṭṭhāya ñātīti vā mittoti vā musā vatvā asāmikameva sāmikaṃ karoti, dose patiṭṭhāya attano verīnaṃ musā vatvā sāmikameva asāmikaṃ karoti, mohe patiṭṭhāya lañjaṃ gahetvā vinicchayakāle aññavihito viya ito cito ca olokento musā vatvā ‘‘iminā jitaṃ, ayaṃ parājito’’ti paraṃ nīharati, bhaye patiṭṭhāya kassacideva issarajātikassa parājayaṃ pāpuṇantassāpi jayaṃ āropeti, ayaṃ sāhasena atthaṃ neti nāma. Eso dhammaṭṭho nāma na hotīti attho. Atthaṃ anatthañcāti bhūtañca abhūtañca kāraṇaṃ. Ubho niccheyyāti yo pana paṇḍito ubho atthānatthe vinicchinitvā vadati. Asāhasenāti amusāvādena. Dhammenāti vinicchayadhammena, na chandādivasena. Samenāti aparādhānurūpeneva pare nayati, jayaṃ vā parājayaṃ vā pāpeti. Dhammassa guttoti so dhammagutto dhammarakkhito dhammojapaññāya samannāgato medhāvī vinicchayadhamme ṭhitattā dhammaṭṭhoti pavuccatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Vinicchayamahāmattavatthu paṭhamaṃ.

2. Chabbaggiyavatthu

Na tena paṇḍito hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye ārabbha kathesi.

Te kira vihārepi gāmepi bhattaggaṃ ākulaṃ karontā vicaranti. Athekadivase bhikkhū gāme bhattakiccaṃ katvā āgate dahare sāmaṇere ca pucchiṃsu – ‘‘kīdisaṃ, āvuso, bhattagga’’nti? Bhante, mā pucchatha, chabbaggiyā ‘‘mayameva viyattā, mayameva paṇḍitā, ime paharitvā sīse kacavaraṃ ākiritvā nīharissāmā’’ti vatvā amhe piṭṭhiyaṃ gahetvā kacavaraṃ okirantā bhattaggaṃ ākulaṃ akaṃsūti. Bhikkhū satthu santikaṃ gantvā tamatthaṃ ārocesuṃ. Satthā ‘‘nāhaṃ, bhikkhave, bahuṃ bhāsitvā pare viheṭhayamānaṃ ‘paṇḍito’ti vadāmi, kheminaṃ pana averīnaṃ abhayameva paṇḍitoti vadāmī’’ti vatvā imaṃ gāthamāha –

258.

‘‘Na tena paṇḍito hoti, yāvatā bahu bhāsati;

Khemī averī abhayo, paṇḍitoti pavuccatī’’ti.

Tattha yāvatāti yattakena kāraṇena saṅghamajjhādīsu bahuṃ katheti, tena paṇḍito nāma na hoti. Yo pana sayaṃ khemī pañcannaṃ verānaṃ abhāvena averī nibbhayo, yaṃ vā āgamma mahājanassa bhayaṃ na hoti, so paṇḍito nāma hotīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Chabbaggiyavatthu dutiyaṃ.

3. Ekudānakhīṇāsavattheravatthu

Na tāvatāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekudānattheraṃ nāma khīṇāsavaṃ ārabbha kathesi.

So kira ekakova ekasmiṃ vanasaṇḍe viharati, ekamevassa udānaṃ paguṇaṃ –

‘‘Adhicetaso appamajjato,

Munino monapathesu sikkhato;

Sokā na bhavanti tādino,

Upasantassa sadā satīmato’’ti. (pāci. 153; udā. 37);

So kira uposathadivasesu sayameva dhammassavanaṃ ghosetvā imaṃ gāthaṃ vadati. Pathaviundriyanasaddo viya devatānaṃ sādhukārasaddo hoti. Athekasmiṃ uposathadivase pañcapañcasataparivārā dve tipiṭakadharā bhikkhū tassa vasanaṭṭhānaṃ agamaṃsu. So te disvāva tuṭṭhamānaso ‘‘sādhu vo kataṃ idha āgacchantehi, ajja mayaṃ tumhākaṃ dhammaṃ suṇissāmā’’ti āha. Atthi pana, āvuso, idha dhammaṃ sotukāmāti. Atthi, bhante, ayaṃ vanasaṇḍo dhammassavanadivase devatānaṃ sādhukārasaddena ekaninnādo hotīti. Tesu eko tipiṭakadharo dhammaṃ osāresi, eko kathesi. Ekadevatāpi sādhukāraṃ nādāsi. Te āhaṃsu – ‘‘tvaṃ, āvuso, dhammassavanadivase imasmiṃ vanasaṇḍe devatā mahantena saddena sādhukāraṃ dentīti vadesi, kiṃ nāmeta’’nti. Bhante, aññesu divasesu sādhukārasaddena ekaninnādo eva hoti, na ajja pana jānāmi ‘‘kimeta’’nti. ‘‘Tena hi, āvuso, tvaṃ tāva dhammaṃ kathehī’’ti. So bījaniṃ gahetvā āsane nisinno tameva gāthaṃ vadesi. Devatā mahantena saddena sādhukāramadaṃsu. Atha nesaṃ parivārā bhikkhū ujjhāyiṃsu ‘‘imasmiṃ vanasaṇḍe devatā mukholokanena sādhukāraṃ dadanti, tipiṭakadharabhikkhūsu ettakaṃ bhaṇantesupi kiñci pasaṃsanamattampi avatvā ekena mahallakattherena ekagāthāya kathitāya mahāsaddena sādhukāraṃ dadantī’’ti. Tepi vihāraṃ gantvā satthu tamatthaṃ ārocesuṃ.

Satthā ‘‘nāhaṃ, bhikkhave, yo bahumpi uggaṇhati vā bhāsati vā, taṃ dhammadharoti vadāmi. Yo pana ekampi gāthaṃ uggaṇhitvā saccāni paṭivijjhati, ayaṃ dhammadharo nāmā’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

259.

‘‘Na tāvatā dhammadharo, yāvatā bahu bhāsati;

Yo ca appampi sutvāna, dhammaṃ kāyena passati;

Sa ve dhammadharo hoti, yo dhammaṃ nappamajjatī’’ti.

Tattha yāvatāti yattakena uggahaṇadhāraṇavācanādinā kāraṇena bahuṃ bhāsati, tāvattakena dhammadharo na hoti, vaṃsānurakkhako pana paveṇipālako nāma hoti. Yo ca appampīti yo pana appamattakampi sutvā dhammamanvāya atthamanvāya dhammānudhammappaṭipanno hutvā nāmakāyena dukkhādīni parijānanto catusaccadhammaṃ passati, sa ve dhammadharo hoti. Yo dhammaṃ nappamajjatīti yopi āraddhavīriyo hutvā ajja ajjevāti paṭivedhaṃ ākaṅkhanto dhammaṃ nappamajjati, ayampi dhammadharoyevāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Ekudānakhīṇāsavattheravatthu tatiyaṃ.

4. Lakuṇḍakabhaddiyattheravatthu

Na tena thero so hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto lakuṇḍakabhaddiyattheraṃ ārabbha kathesi.

Ekadivasañhi tasmiṃ there satthu upaṭṭhānaṃ gantvā pakkantamatte tiṃsamattā āraññikā bhikkhū taṃ passantā eva āgantvā satthāraṃ vanditvā nisīdiṃsu. Satthā tesaṃ arahattūpanissayaṃ disvā imaṃ pañhaṃ pucchi – ‘‘ito gataṃ ekaṃ theraṃ passathā’’ti? ‘‘Na passāma, bhante’’ti. ‘‘Kiṃ nu diṭṭho vo’’ti? ‘‘Ekaṃ, bhante, sāmaṇeraṃ passimhā’’ti. ‘‘Na so, bhikkhave, sāmaṇero, thero eva so’’ti? ‘‘Ativiya khuddako, bhante’’ti. ‘‘Nāhaṃ, bhikkhave, mahallakabhāvena therāsane nisinnamattakena theroti vadāmi. Yo pana saccāni paṭivijjhitvā mahājanassa ahiṃsakabhāve ṭhito, ayaṃ thero nāmā’’ti vatvā imā gāthā abhāsi –

260.

‘‘Na tena thero so hoti, yenassa palitaṃ siro;

Paripakko vayo tassa, moghajiṇṇoti vuccati.

261.

‘‘Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;

Sa ve vantamalo dhīro, thero iti pavuccatī’’ti.

Tattha paripakkoti pariṇato, vuḍḍhabhāvaṃ pattoti attho. Moghajiṇṇoti anto therakarānaṃ dhammānaṃ abhāvena tucchajiṇṇo nāma. Yamhi saccañca dhammo cāti yamhi pana puggale soḷasahākārehi paṭividdhattā catubbidhaṃ saccaṃ, ñāṇena sacchikatattā navavidho lokuttaradhammo ca atthi. Ahiṃsāti ahiṃsanabhāvo. Desanāmattametaṃ, yamhi pana catubbidhāpi appamaññābhāvanā atthīti attho. Saṃyamo damoti sīlañceva indriyasaṃvaro ca. Vantamaloti maggañāṇena nīhaṭamalo. Dhīroti dhitisampanno. Theroti so imehi thirabhāvakārakehi samannāgatattā theroti vuccatīti attho.

Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsūti.

Lakuṇḍakabhaddiyattheravatthu catutthaṃ.

5. Sambahulabhikkhuvatthu

Na vākkaraṇamattenāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule bhikkhū ārabbha kathesi.

Ekasmiñhi samaye dahare ceva sāmaṇere ca attano dhammācariyānameva cīvararajanādīni veyyāvaccāni karonte disvā ekacce therā cintayiṃsu – ‘‘mayampi byañjanasamaye kusalā, amhākameva kiñci natthi. Yaṃnūna mayaṃ satthāraṃ upasaṅkamitvā evaṃ vadeyyāma, ‘bhante, mayaṃ byañjanasamaye kusalā, aññesaṃ santike dhammaṃ uggaṇhitvāpi imesaṃ santike asodhetvā mā sajjhāyitthāti daharasāmaṇere āṇāpethā’ti. Evañhi amhākaṃ lābhasakkāro vaḍḍhissatī’’ti. Te satthāraṃ upasaṅkamitvā tathā vadiṃsu.

Satthā tesaṃ vacanaṃ sutvā ‘‘imasmiṃ sāsane paveṇivaseneva evaṃ vattuṃ labhati, ime pana lābhasakkāre nissitāti ñatvā ahaṃ tumhe vākkaraṇamattena sādhurūpāti na vadāmi. Yassa panete issādayo dhammā arahattamaggena samucchinnā, eso eva sādhurūpo’’ti vatvā imā gāthā abhāsi –

262.

‘‘Na vākkaraṇamattena, vaṇṇapokkharatāya vā;

Sādhurūpo naro hoti, issukī maccharī saṭho.

263.

‘‘Yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ samūhataṃ;

Savantadoso medhāvī, sādhurūpoti vuccatī’’ti.

Tattha na vākkaraṇamattenāti vacīkaraṇamattena saddalakkhaṇasampannavacanamattena. Vaṇṇapokkharatāya vāti sarīravaṇṇassa manāpabhāvena vā. Naroti ettakeneva kāraṇena paralābhādīsu issāmanako pañcavidhena maccherena samannāgato kerāṭikabhāvena saṭho naro sādhurūpo na hoti. Yassa cetanti yassa ca puggalassetaṃ issādidosajātaṃ arahattamaggañāṇena samūlakaṃ chinnaṃ, mūlaghātaṃ katvā samūhataṃ, so vantadoso dhammojapaññāya samannāgato sādhurūpoti vuccatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sambahulabhikkhuvatthu pañcamaṃ.

6. Hatthakavatthu

Na muṇḍakena samaṇoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto hatthakaṃ ārabbha kathesi.

So kira vādakkhitto ‘‘tumhe asukavelāya asukaṭṭhānaṃ nāma āgaccheyyātha, vādaṃ karissāmā’’ti vatvā puretarameva tattha gantvā ‘‘passatha, titthiyā mama bhayena nāgatā, esova pana nesaṃ parājayo’’tiādīni vatvā vādakkhitto aññenaññaṃ paṭicaranto vicarati. Satthā ‘‘hatthako kira evaṃ karotī’’ti sutvā taṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ, hatthaka, evaṃ karosī’’ti pucchitvā ‘‘sacca’’nti vutte, ‘‘kasmā evaṃ karosi? Evarūpañhi musāvādaṃ karonto sīsamuṇḍanādimatteneva samaṇo nāma na hoti. Yo pana aṇūni vā thūlāni vā pāpāni sametvā ṭhito, ayameva samaṇo’’ti vatvā imā gāthā abhāsi –

264.

‘‘Na muṇḍakena samaṇo, abbato alikaṃ bhaṇaṃ;

Icchālobhasamāpanno, samaṇo kiṃ bhavissati.

265.

‘‘Yo ca sameti pāpāni, aṇuṃ thūlāni sabbaso;

Samitattā hi pāpānaṃ, samaṇoti pavuccatī’’ti.

Tattha muṇḍakenāti sīsamuṇḍanamattena. Abbatoti sīlavatena ca dhutaṅgavatena ca virahito. Alikaṃ bhaṇanti musāvādaṃ bhaṇanto asampattesu ārammaṇesu icchāya pattesu ca lobhena samannāgato samaṇo nāma kiṃ bhavissati? Sametīti yo ca parittāni vā mahantāni vā pāpāni vūpasameti, so tesaṃ samitattā samaṇoti pavuccatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Hatthakavatthu chaṭṭhaṃ.

7. Aññatarabrāhmaṇavatthu

Na tena bhikkhu so hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.

So kira bāhirasamaye pabbajitvā bhikkhaṃ caranto cintesi – ‘‘samaṇo gotamo attano sāvake bhikkhāya caraṇena ‘bhikkhū’ti vadati, mampi ‘bhikkhū’ti vattuṃ vaṭṭatī’’ti. So satthāraṃ upasaṅkamitvā, ‘‘bho gotama, ahampi bhikkhaṃ caritvā jīvāmi, mampi ‘bhikkhū’ti vadehī’’ti āha. Atha naṃ satthā ‘‘nāhaṃ, brāhmaṇa, bhikkhanamattena bhikkhūti vadāmi. Na hi vissaṃ dhammaṃ samādāya vattanto bhikkhu nāma hoti. Yo pana sabbasaṅkhāresu saṅkhāya carati, so bhikkhu nāmā’’ti vatvā imā gāthā abhāsi –

266.

‘‘Na tena bhikkhu so hoti, yāvatā bhikkhate pare;

Vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.

267.

‘‘Yodha puññañca pāpañca, bāhetvā brahmacariyavā;

Saṅkhāya loke carati, sa ve bhikkhūti vuccatī’’ti.

Tattha yāvatāti yattakena pare bhikkhate, tena bhikkhanamattena bhikkhu nāma na hoti. Vissanti visamaṃ dhammaṃ, vissagandhaṃ vā kāyakammādikaṃ dhammaṃ samādāya caranto bhikkhu nāma na hoti. Yodhāti yo idha sāsane ubhayampetaṃ puññañca pāpañca maggabrahmacariyena bāhetvā panuditvā brahmacariyavā hoti. Saṅkhāyāti ñāṇena. Loketi khandhādiloke ‘‘ime ajjhattikā khandhā, ime bāhirā’’ti evaṃ sabbepi dhamme jānitvā carati, so tena ñāṇena kilesānaṃ bhinnattā ‘‘bhikkhū’’ti vuccatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aññatarabrāhmaṇavatthu sattamaṃ.

8. Titthiyavatthu

Na monenāti imaṃ dhammadesanaṃ satthā jetavane viharanto titthiye ārabbha kathesi.

Te kira bhuttaṭṭhānesu manussānaṃ ‘‘khemaṃ hotu, sukhaṃ hotu, āyu vaḍḍhatu, asukaṭṭhāne nāma kalalaṃ atthi, asukaṭṭhāne nāma kaṇṭako atthi, evarūpaṃ ṭhānaṃ gantuṃ na vaṭṭatī’’tiādinā nayena maṅgalaṃ vatvā pakkamanti. Bhikkhū pana paṭhamabodhiyaṃ anumodanādīnaṃ ananuññātakāle bhattagge manussānaṃ anumodanaṃ akatvā pakkamanti. Manussā ‘‘titthiyānaṃ santikā maṅgalaṃ suṇāma, bhaddantā pana tuṇhībhūtā pakkamantī’’ti ujjhāyiṃsu. Bhikkhū tamatthaṃ satthu ārocesuṃ. Satthā, ‘‘bhikkhave, ito paṭṭhāya bhattaggādīsu yathāsukhaṃ anumodanaṃ karotha, upanisinnakathaṃ karotha, dhammaṃ kathethā’’ti anujāni. Te tathā kariṃsu. Manussā anumodanādīni suṇantā ussāhappattā bhikkhū nimantetvā sakkāraṃ karontā vicaranti. Titthiyā pana ‘‘mayaṃ munino monaṃ karoma, samaṇassa gotamassa sāvakā bhattaggādīsu mahākathaṃ kathentā vicarantī’’ti ujjhāyiṃsu.

Satthā tamatthaṃ sutvā ‘‘nāhaṃ, bhikkhave, tuṇhībhāvamattena ‘munī’ti vadāmi. Ekacce hi ajānantā na kathenti, ekacce avisāradatāya, ekacce ‘mā no imaṃ atisayatthaṃ aññe jāniṃsū’ti maccherena. Tasmā monamattena muni na hoti, pāpavūpasamena pana muni nāma hotī’’ti vatvā imā gāthā abhāsi –

268.

‘‘Na monena munī hoti, mūḷharūpo aviddasu;

Yo ca tulaṃva paggayha, varamādāya paṇḍito.

269.

‘‘Pāpāni parivajjeti, sa munī tena so muni;

Yo munāti ubho loke, muni tena pavuccatī’’ti.

Tattha na monenāti kāmañhi moneyyapaṭipadāsaṅkhātena maggañāṇamonena muni nāma hoti, idha pana tuṇhībhāvaṃ sandhāya ‘‘monenā’’ti vuttaṃ. Mūḷharūpoti tuccharūpo. Aviddasūti aviññū. Evarūpo hi tuṇhībhūtopi muni nāma na hoti. Atha vā monena muni nāma na hoti, tucchasabhāvo pana aviññū ca hotīti attho. Yo ca tulaṃva pagayhāti yathā hi tulaṃ gahetvā ṭhito atirekaṃ ce hoti, harati. Ūnaṃ ce hoti, pakkhipati. Evameva yo atirekaṃ haranto viya pāpaṃ harati parivajjeti, ūnake pakkhipanto viya kusalaṃ paripūreti. Evañca pana karonto sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātaṃ varaṃ uttamameva ādāya pāpāni akusalakammāni parivajjeti. Sa munīti so muni nāmāti attho. Tena so munīti kasmā pana so munīti ce? Yaṃ heṭṭhā vuttakāraṇaṃ, tena so munīti attho. So munāti ubho loketi yo puggalo imasmiṃ khandhādiloke tulaṃ āropetvā minanto viya ‘‘ime ajjhattikā khandhā, ime bāhirā’’tiādinā nayena ime ubho atthe munāti. Muni tena pavuccatīti tena kāraṇena munīti vuccatiyevāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Titthiyavatthu aṭṭhamaṃ.

9. Bālisikavatthu

Na tena ariyo hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ ariyaṃ nāma bālisikaṃ ārabbha kathesi.

Ekadivasañhi satthā tassa sotāpattimaggassūpanissayaṃ disvā sāvatthiyā uttaradvāragāme piṇḍāya caritvā bhikkhusaṅghaparivuto tato āgacchati. Tasmiṃ khaṇe so bālisiko balisena macche gaṇhanto buddhappamukhaṃ bhikkhusaṅghaṃ disvā balisayaṭṭhiṃ chaḍḍetvā aṭṭhāsi. Satthā tassa avidūre ṭhāne nivattitvā ṭhito ‘‘tvaṃ kiṃ nāmosī’’ti sāriputtattherādīnaṃ nāmāni pucchi. Tepi ‘‘ahaṃ sāriputto ahaṃ moggallāno’’ti attano attano nāmāni kathayiṃsu. Bālisiko cintesi – ‘‘satthā sabbesaṃ nāmāni pucchati, mamampi nāmaṃ pucchissati maññe’’ti. Satthā tassa icchaṃ ñatvā, ‘‘upāsaka, tvaṃ ko nāmosī’’ti pucchitvā ‘‘ahaṃ, bhante, ariyo nāmā’’ti vutte ‘‘na, upāsaka, tādisā pāṇātipātino ariyā nāma honti, ariyā pana mahājanassa ahiṃsanabhāve ṭhitā’’ti vatvā imaṃ gāthamāha –

270.

‘‘Na tena ariyo hoti, yena pāṇāni hiṃsati;

Ahiṃsā sabbapāṇānaṃ, ariyoti pavuccatī’’ti.

Tattha ahiṃsāti ahiṃsanena. Idaṃ vuttaṃ hoti – yena hi pāṇāni hiṃsati, na tena kāraṇena ariyo hoti. Yo pana sabbapāṇānaṃ pāṇiādīhi ahiṃsanena mettādibhāvanāya patiṭṭhitattā hiṃsato ārāva ṭhito, ayaṃ ariyoti vuccatīti attho.

Desanāvasāne bālisiko sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Bālisikavatthu navamaṃ.

10. Sambahulasīlādisampannabhikkhuvatthu

Na sīlabbatamattenāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule sīlādisampanne bhikkhū ārabbha kathesi.

Tesu kira ekaccānaṃ evaṃ ahosi – ‘‘mayaṃ sampannasīlā, mayaṃ dhutaṅgadharā, mayaṃ bahussutā, mayaṃ pantasenāsanavāsino, mayaṃ jhānalābhino, na amhākaṃ arahattaṃ dullabhaṃ, icchitadivaseyeva arahattaṃ pāpuṇissāmā’’ti. Yepi tattha anāgāmino, tesampi etadahosi – ‘‘na amhākaṃ idāni arahattaṃ dullabha’’nti. Te sabbepi ekadivasaṃ satthāraṃ upasaṅkamitvā vanditvā nisinnā ‘‘api nu kho vo, bhikkhave, pabbajitakiccaṃ matthakaṃ patta’’nti satthārā puṭṭhā evamāhaṃsu – ‘‘bhante, mayaṃ evarūpā evarūpā ca, tasmā ‘icchiticchitakkhaṇeyeva arahattaṃ pattuṃ samatthamhā’ti cintetvā viharāmā’’ti.

Satthā tesaṃ vacanaṃ sutvā, ‘‘bhikkhave, bhikkhunā nāma parisuddhasīlādimattakena vā anāgāmisukhappattamattakena vā ‘appakaṃ no bhavadukkha’nti vattuṃ na vaṭṭati, āsavakkhayaṃ pana appatvā ‘sukhitomhī’ti cittaṃ na uppādetabba’’nti vatvā imā gāthā abhāsi –

271.

‘‘Na sīlabbatamattena, bāhusaccena vā pana;

Atha vā samādhilābhena, vivittasayanena vā.

272.

‘‘Phusāmi nekkhammasukhaṃ, aputhujjanasevitaṃ;

Bhikkhu vissāsamāpādi, appatto āsavakkhaya’’nti.

Tattha sīlabbatamattenāti catupārisuddhisīlamattena vā terasadhutaṅgamattena vā. Bāhusaccena vāti tiṇṇaṃ piṭakānaṃ uggahitamattena vā. Samādhilābhenāti aṭṭhasamāpattiyā lābhena. Nekkhammasukhanti anāgāmisukhaṃ. Taṃ anāgāmisukhaṃ phusāmīti ettakamattena vā. Aputhujjanasevitanti puthujjanehi asevitaṃ ariyasevitameva. Bhikkhūti tesaṃ aññataraṃ ālapanto āha. Vissāsamāpādīti vissāsaṃ na āpajjeyya. Idaṃ vuttaṃ hoti – bhikkhu iminā sampannasīlādibhāvamattakeneva ‘‘mayhaṃ bhavo appako parittako’’ti āsavakkhayasaṅkhātaṃ arahattaṃ appatto hutvā bhikkhu nāma vissāsaṃ nāpajjeyya. Yathā hi appamattakopi gūtho duggandho hoti, evaṃ appamattakopi bhavo dukkhoti.

Desanāvasāne te bhikkhū arahatte patiṭṭhahaṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

Sambahulasīlādisampannabhikkhuvatthu dasamaṃ.

Dhammaṭṭhavaggavaṇṇanā niṭṭhitā.

Ekūnavīsatimo vaggo.

20. Maggavaggo

1. Pañcasatabhikkhuvatthu

Maggānaṭṭhaṅgikoti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi.

Te kira satthari janapadacārikaṃ caritvā puna sāvatthiṃ āgate upaṭṭhānasālāya nisīditvā ‘‘asukagāmato asukagāmassa maggo samo, asukagāmassa maggo visamo, sasakkharo, asakkharo’’tiādinā nayena attano vicaritamaggaṃ ārabbha maggakathaṃ kathesuṃ. Satthā tesaṃ arahattassūpanissayaṃ disvā taṃ ṭhānaṃ āgantvā paññattāsane nisinno ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, ayaṃ bāhirakamaggo, bhikkhunā nāma ariyamagge kammaṃ kātuṃ vaṭṭati, evañhi karonto bhikkhu sabbadukkhā pamuccatī’’ti vatvā imā gāthā abhāsi –

273.

‘‘Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;

Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.

274.

‘‘Eseva maggo natthañño, dassanassa visuddhiyā;

Etañhi tumhe paṭipajjatha, mārassetaṃ pamohanaṃ.

275.

‘‘Etañhi tumhe paṭipannā, dukkhassantaṃ karissatha;

Akkhāto vo mayā maggo, aññāya sallakantanaṃ.

276.

‘‘Tumhehi kiccamātappaṃ, akkhātāro tathāgatā;

Paṭipannā pamokkhanti, jhāyino mārabandhanā’’ti.

Tattha maggānaṭṭhaṅgikoti jaṅghamaggādayo vā hontu dvāsaṭṭhi diṭṭhigatamaggā vā, tesaṃ sabbesampi maggānaṃ sammādiṭṭhiādīhi aṭṭhahi aṅgehi micchādiṭṭhiādīnaṃ aṭṭhannaṃ pahānaṃ karonto nirodhaṃ ārammaṇaṃ katvā catūsupi saccesu dukkhaparijānanādikiccaṃ sādhayamāno aṭṭhaṅgiko maggo seṭṭho uttamo. Saccānaṃ caturo padāti ‘‘saccaṃ bhaṇe na kujjheyyā’’ti (dha. pa. 224) āgataṃ vacīsaccaṃ vā hotu, ‘‘sacco brāhmaṇo sacco khattiyo’’tiādibhedaṃ sammutisaccaṃ vā ‘‘idameva saccaṃ moghamañña’’nti (dha. sa. 1144; ma. ni. 2.187-188) diṭṭhisaccaṃ vā ‘‘dukkhaṃ ariyasacca’’ntiādibhedaṃ paramatthasaccaṃ vā hotu, sabbesampi imesaṃ saccānaṃ parijānitabbaṭṭhena sacchikātabbaṭṭhena pahātabbaṭṭhena bhāvetabbaṭṭhena ekapaṭivedhaṭṭhena ca tathapaṭivedhaṭṭhena ca dukkhaṃ ariyasaccantiādayo caturo padā seṭṭhā nāma. Virāgo seṭṭho dhammānanti ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34) vacanato sabbadhammānaṃ nibbānasaṅkhāto virāgo seṭṭho. Dvipadānañca cakkhumāti sabbesaṃ devamanussādibhedānaṃ dvipadānaṃ pañcahi cakkhūhi cakkhumā tathāgatova seṭṭho. Ca-saddo sampiṇḍanattho, arūpadhamme sampiṇḍeti. Tasmā arūpadhammānampi tathāgato seṭṭho uttamo.

Dassanassa visuddhiyāti maggaphaladassanassa visuddhatthaṃ yo mayā ‘‘seṭṭho’’ti vutto, esova maggo, natthañño. Etañhi tumheti tasmā tumhe etameva paṭipajjatha. Mārassetaṃ pamohananti etaṃ māramohanaṃ māramanthananti vuccati. Dukkhassantanti sakalassapi vaṭṭadukkhassa antaṃ paricchedaṃ karissathāti attho. Aññāya sallakantananti rāgasallādīnaṃ kantanaṃ nimmathanaṃ abbūhaṇaṃ etaṃ maggaṃ, mayā vinā anussavādīhi attapaccakkhato ñatvāva ayaṃ maggo akkhāto, idāni tumhehi kilesānaṃ ātāpanena ‘‘ātappa’’nti saṅkhaṃ gataṃ tassa adhigamatthāya sammappadhānavīriyaṃ kiccaṃ karaṇīyaṃ. Kevalañhi akkhātārova tathāgatā. Tasmā tehi akkhātavasena ye paṭipannā dvīhi jhānehi jhāyino, te tebhūmakavaṭṭasaṅkhātā mārabandhanā pamokkhantīti attho.

Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

Pañcasatabhikkhuvatthu paṭhamaṃ.

2. Aniccalakkhaṇavatthu

Sabbe saṅkhārā aniccāti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi.

Te kira satthu santike kammaṭṭhānaṃ gahetvā gantvā araññe vāyamantāpi arahattaṃ appatvā ‘‘visesetvā kammaṭṭhānaṃ uggaṇhissāmā’’ti satthu santikaṃ āgamiṃsu. Satthā ‘‘kiṃ nu kho imesaṃ sappāya’’nti vīmaṃsanto ‘‘ime kassapabuddhakāle vīsati vassasahassāni aniccalakkhaṇe anuyuñjiṃsu, tasmā aniccalakkhaṇeneva tesaṃ ekaṃ gāthaṃ desetuṃ vaṭṭatī’’ti cintetvā, ‘‘bhikkhave, kāmabhavādīsu sabbepi saṅkhārā hutvā abhāvaṭṭhena aniccā evā’’ti vatvā imaṃ gāthamāha –

277.

‘‘Sabbe saṅkhārā aniccāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā’’ti.

Tattha sabbe saṅkhārāti kāmabhavādīsu uppannā khandhā tattha tattheva nirujjhanato aniccāti yadā vipassanāpaññāya passati, atha imasmiṃ khandhapariharaṇadukkhe nibbindati, nibbindanto dukkhaparijānanādivasena saccāni paṭivijjhati. Esa maggo visuddhiyāti visuddhatthāya vodānatthāya esa maggoti attho.

Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, sampattaparisānampi sātthikā dhammadesanā ahosīti.

Aniccalakkhaṇavatthu dutiyaṃ.

3. Dukkhalakkhaṇavatthu

Dutiyagāthāyapi evarūpameva vatthu. Tadā hi bhagavā tesaṃ bhikkhūnaṃ dukkhalakkhaṇe katābhiyogabhāvaṃ ñatvā, ‘‘bhikkhave, sabbepi khandhā paṭipīḷanaṭṭhena dukkhā evā’’ti vatvā imaṃ gāthamāha –

278.

‘‘Sabbe saṅkhārā dukkhāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā’’ti.

Tattha dukkhāti paṭipīḷanaṭṭhena dukkhā. Sesaṃ purimasadisameva.

Dukkhalakkhaṇavatthu tatiyaṃ.

4. Anattalakkhaṇavatthu

Tatiyagāthāyapi eseva nayo. Kevalañhi ettha bhagavā tesaṃ bhikkhūnaṃ pubbe anattalakkhaṇe anuyuttabhāvaṃ ñatvā, ‘‘bhikkhave, sabbepi khandhā avasavattanaṭṭhena anattā evā’’ti vatvā imaṃ gāthamāha –

279.

‘‘Sabbe dhammā anattāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā’’ti.

Tattha sabbe dhammāti pañcakkhandhā eva adhippetā. Anattāti ‘‘mā jīyantu mā mīyantū’’ti vase vattetuṃ na sakkāti avasavattanaṭṭhena anattā attasuññā assāmikā anissarāti attho. Sesaṃ purimasadisamevāti.

Anattalakkhaṇavatthu catutthaṃ.

5. Padhānakammikatissattheravatthu

Uṭṭhānakālamhīti imaṃ dhammadesanaṃ satthā jetavane viharanto padhānakammikatissattheraṃ ārabbha kathesi.

Sāvatthivāsino kira pañcasatā kulaputtā satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā araññaṃ agamaṃsu. Tesu eko tattheva ohīyi. Avasesā araññe samaṇadhammaṃ karontā arahattaṃ patvā ‘‘paṭiladdhaguṇaṃ satthu ārocessāmā’’ti puna sāvatthiṃ agamaṃsu. Te sāvatthito yojanamatte ekasmiṃ gāmake piṇḍāya carante disvā eko upāsako yāgubhattādīhi patimānetvā anumodanaṃ sutvā punadivasatthāyapi nimantesi. Te tadaheva sāvatthiṃ gantvā pattacīvaraṃ paṭisāmetvā sāyanhasamaye satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Satthā tehi saddhiṃ ativiya tuṭṭhiṃ pavedayamāno paṭisanthāraṃ akāsi.

Atha nesaṃ tattha ohīno sahāyakabhikkhu cintesi – ‘‘satthu imehi saddhiṃ paṭisanthāraṃ karontassa mukhaṃ nappahoti, mayhaṃ pana maggaphalābhāvena mayā saddhiṃ na katheti, ajjeva arahattaṃ patvā satthāraṃ upasaṅkamitvā mayā saddhiṃ kathāpessāmī’’ti. Tepi bhikkhū, ‘‘bhante, mayaṃ āgamanamagge ekena upāsakena svātanāya nimantitā, tattha pātova gamissāmā’’ti satthāraṃ apalokesuṃ. Atha nesaṃ sahāyako bhikkhu sabbarattiṃ caṅkamanto niddāvasena caṅkamakoṭiyaṃ ekasmiṃ pāsāṇaphalake pati, ūruṭṭhi bhijji. So mahāsaddena viravi. Tassa te sahāyakā bhikkhū saddaṃ sañjānitvā ito cito ca upadhāviṃsu. Tesaṃ dīpaṃ jāletvā tassa kattabbakiccaṃ karontānaṃyeva aruṇo uṭṭhahi, te taṃ gāmaṃ gantuṃ okāsaṃ na labhiṃsu. Atha ne satthā āha – ‘‘kiṃ, bhikkhave, bhikkhācāragāmaṃ na gamitthā’’ti. Te ‘‘āma, bhante’’ti taṃ pavattiṃ ārocesuṃ. Satthā ‘‘na, bhikkhave, esa idāneva tumhākaṃ lābhantarāyaṃ karoti, pubbepi akāsiyevā’’ti vatvā tehi yācito atītaṃ āharitvā –

‘‘Yo pubbe karaṇīyāni, pacchā so kātumicchati;

Varuṇakaṭṭhabhañjova, sa pacchā manutappatī’’ti. (jā. 1.1.71) –

Jātakaṃ vitthāresi. Tadā kira te bhikkhū pañcasatā māṇavakā ahesuṃ, kusītamāṇavako ayaṃ bhikkhu ahosi, ācariyo pana tathāgatova ahosīti.

Satthā imaṃ dhammadesanaṃ āharitvā, ‘‘bhikkhave, yo hi uṭṭhānakāle uṭṭhānaṃ na karoti, saṃsannasaṅkappo hoti, kusīto so jhānādibhedaṃ visesaṃ nādhigacchatī’’ti vatvā imaṃ gāthamāha –

280.

‘‘Uṭṭhānakālamhi anuṭṭhahāno,

Yuvā balī ālasiyaṃ upeto;

Saṃsannasaṅkappamano kusīto,

Paññāya maggaṃ alaso na vindatī’’ti.

Tattha anuṭṭhahānoti anuṭṭhahanto avāyamanto. Yuvā balīti paṭhamayobbane ṭhito balasampannopi hutvā alasabhāvena upeto hoti, bhutvā sayati. Saṃsannasaṅkappamanoti tīhi micchāvitakkehi suṭṭhu avasannasammāsaṅkappacitto. Kusītoti nibbīriyo. Alasoti mahāalaso paññāya daṭṭhabbaṃ ariyamaggaṃ apassanto na vindati, na paṭilabhatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Padhānakammikatissattheravatthu pañcamaṃ.

6. Sūkarapetavatthu

Vācānurakkhīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sūkarapetaṃ ārabbha kathesi.

Ekasmiñhi divase mahāmoggallānatthero lakkhaṇattherena saddhiṃ gijjhakūṭā orohanto ekasmiṃ padese sitaṃ pātvākāsi. ‘‘Ko nu kho, āvuso, hetu sitassa pātukammāyā’’ti lakkhaṇattherena puṭṭho ‘‘akālo, āvuso, imassa pañhassa, satthu santike maṃ puccheyyāthā’’ti vatvā lakkhaṇattherena saddhiṃyeva rājagahe piṇḍāya caritvā piṇḍapātapaṭikkanto veḷuvanaṃ gantvā satthāraṃ vanditvā nisīdi. Atha naṃ lakkhaṇatthero tamatthaṃ pucchi. So āha – ‘‘āvuso, ahaṃ ekaṃ petaṃ addasaṃ, tassa tigāvutappamāṇaṃ sarīraṃ, taṃ manussasarīrasadisaṃ. Sīsaṃ pana sūkarassa viya, tassa mukhe naṅguṭṭhaṃ jātaṃ, tato puḷavā paggharanti. Svāhaṃ ‘na me evarūpo satto diṭṭhapubbo’ti taṃ disvā sitaṃ pātvākāsi’’nti. Satthā ‘‘cakkhubhūtā vata, bhikkhave, mama sāvakā viharantī’’ti vatvā ‘‘ahampetaṃ sattaṃ bodhimaṇḍeyeva addasaṃ. ‘Ye pana me na saddaheyyuṃ, tesaṃ ahitāya assā’ti paresaṃ anukampāya na kathesiṃ. Idāni moggallānaṃ sakkhiṃ katvā kathemi. Saccaṃ, bhikkhave, moggallāno āhā’’ti kathesi. Taṃ sutvā bhikkhū satthāraṃ pucchiṃsu – ‘‘kiṃ pana, bhante, tassa pubbakamma’’nti. Satthā ‘‘tena hi, bhikkhave, suṇāthā’’ti atītaṃ āharitvā tassa pubbakammaṃ kathesi.

Kassapabuddhakāle kira ekasmiṃ gāmakāvāse dve therā samaggavāsaṃ vasiṃsu. Tesu eko saṭṭhivasso, eko ekūnasaṭṭhivasso. Ekūnasaṭṭhivasso itarassa pattacīvaraṃ ādāya vicari, sāmaṇero viya sabbaṃ vattapaṭivattaṃ akāsi. Tesaṃ ekamātukucchiyaṃ vutthabhātūnaṃ viya samaggavāsaṃ vasantānaṃ vasanaṭṭhānaṃ eko dhammakathiko āgami. Tadā ca dhammassavanadivaso hoti. Therā naṃ saṅgaṇhitvā ‘‘dhammakathaṃ no kathehi sappurisā’’ti āhaṃsu. So dhammakathaṃ kathesi. Therā ‘‘dhammakathiko no laddho’’ti tuṭṭhacittā punadivase taṃ ādāya dhuragāmaṃ piṇḍāya pavisitvā tattha katabhattakiccā, ‘‘āvuso, hiyyo kathitaṭṭhānatova thokaṃ dhammaṃ kathehī’’ti manussānaṃ dhammaṃ kathāpesuṃ. Manussā dhammakathaṃ sutvā punadivasatthāyapi nimantayiṃsu. Evaṃ samantā bhikkhācāragāmesu dve dve divase taṃ ādāya piṇḍāya cariṃsu.

Dhammakathiko cintesi – ‘‘ime dvepi atimudukā, mayā ubhopete palāpetvā imasmiṃ vihāre vasituṃ vaṭṭatī’’ti. So sāyaṃ therūpaṭṭhānaṃ gantvā bhikkhūnaṃ uṭṭhāya gatakāle nivattitvā mahātheraṃ upasaṅkamitvā, ‘‘bhante, kiñci vattabbaṃ atthī’’ti vatvā ‘‘kathehi, āvuso’’ti vutte thokaṃ cintetvā, ‘‘bhante, kathā nāmesā mahāsāvajjā’’ti vatvā akathetvāva pakkāmi. Anutherassāpi santikaṃ gantvā tatheva akāsi. So dutiyadivase tatheva katvā tatiyadivase tesaṃ ativiya kotuhale uppanne mahātheraṃ upasaṅkamitvā, ‘‘bhante, kiñci vattabbaṃ atthi, tumhākaṃ pana santike vattuṃ na visahāmī’’ti vatvā therena ‘‘hotu, āvuso, kathehī’’ti nippīḷito āha – ‘‘kiṃ pana, bhante, anuthero tumhehi saddhiṃ saṃbhogo’’ti. Sappurisa, kiṃ nāmetaṃ kathesi, mayaṃ ekamātukucchiyaṃ vutthaputtā viya, amhesu ekena yaṃ laddhaṃ, itarenāpi laddhameva hoti. Mayā etassa ettakaṃ kālaṃ aguṇo nāma na diṭṭhapubboti? Evaṃ, bhanteti. Āmāvusoti. Bhante maṃ anuthero evamāha – ‘‘sappurisa, tvaṃ kulaputto, ayaṃ mahāthero lajjī pesaloti etena saddhiṃ saṃbhogaṃ karonto upaparikkhitvā kareyyāsī’’ti evamesa maṃ āgatadivasato paṭṭhāya vadatīti.

Mahāthero taṃ sutvāva kuddhamānaso daṇḍābhihataṃ kulālabhājanaṃ viya bhijji. Itaropi uṭṭhāya anutherassa santikaṃ gantvā tatheva avoca, sopi tatheva bhijji. Tesu kiñcāpi ettakaṃ kālaṃ ekopi visuṃ piṇḍāya paviṭṭhapubbo nāma natthi, punadivase pana visuṃ piṇḍāya pavisitvā anuthero puretaraṃ āgantvā upaṭṭhānasālāya aṭṭhāsi, mahāthero pacchā agamāsi. Taṃ disvā anuthero cintesi – ‘‘kiṃ nu kho imassa pattacīvaraṃ paṭiggahetabbaṃ, udāhu no’’ti. So ‘‘na idāni paṭiggahessāmī’’ti cintetvāpi ‘‘hotu, na mayā evaṃ katapubbaṃ, mayā attano vattaṃ hāpetuṃ na vaṭṭatī’’ti cittaṃ mudukaṃ katvā theraṃ upasaṅkamitvā, ‘‘bhante, pattacīvaraṃ dethā’’ti āha. Itaro ‘‘gaccha, dubbinīta, na tvaṃ mama pattacīvaraṃ paṭiggahetuṃ yuttarūpo’’ti accharaṃ paharitvā tenapi ‘‘āma, bhante, ahampi tumhākaṃ pattacīvaraṃ na paṭiggaṇhāmīti cintesi’’nti vutte, ‘‘āvuso navaka, kiṃ tvaṃ cintesi, mama imasmiṃ vihāre koci saṅgo atthī’’ti āha. Itaropi ‘‘tumhe pana, bhante, kiṃ evaṃ maññatha ‘mama imasmiṃ vihāre koci saṅgo atthī’ti, eso te vihāro’’ti vatvā pattacīvaraṃ ādāya nikkhami. Itaropi nikkhami. Te ubhopi ekamaggenāpi agantvā eko pacchimadvārena maggaṃ gaṇhi, eko puratthimadvārena. Dhammakathiko, ‘‘bhante, mā evaṃ karotha, mā evaṃ karothā’’ti vatvā ‘‘tiṭṭhāvuso’’ti vutte nivatti. So punadivase dhuragāmaṃ paviṭṭho manussehi, ‘‘bhante, bhaddantā kuhi’’nti vutte, ‘‘āvuso, mā pucchatha, tumhākaṃ kulupakā hiyyo kalahaṃ katvā nikkhamiṃsu, ahaṃ yācantopi nivattetuṃ nāsakkhi’’nti āha. Tesu bālā tuṇhī ahesuṃ. Paṇḍitā pana ‘‘amhehi ettakaṃ kālaṃ bhaddantānaṃ kiñci khalitaṃ nāma na diṭṭhapubbaṃ, tesaṃ bhayaṃ imaṃ nissāya uppannaṃ bhavissatī’’ti domanassappattā ahesuṃ.

Tepi therā gataṭṭhāne cittasukhaṃ nāma na labhiṃsu. Mahāthero cintesi – ‘‘aho navakassa bhikkhuno bhāriyaṃ kammaṃ kataṃ, muhuttaṃ diṭṭhaṃ nāma āgantukabhikkhuṃ āha – ‘mahātherena saddhiṃ saṃbhogaṃ mā akāsī’’’ti. Itaropi cintesi – ‘‘aho mahātherassa bhāriyaṃ kammaṃ kataṃ, muhuttaṃ diṭṭhaṃ nāma āgantukabhikkhuṃ āha – ‘iminā saddhiṃ saṃbhogaṃ mā akāsī’’’ti. Tesaṃ neva sajjhāyo na manasikāro ahosi. Te vassasataccayena pacchimadisāya ekaṃ vihāraṃ agamaṃsu. Tesaṃ ekameva senāsanaṃ pāpuṇi. Mahāthere pavisitvā mañcake nisinne itaropi pāvisi. Mahāthero taṃ disvāva sañjānitvā assūni sandhāretuṃ nāsakkhi. Itaropi mahātheraṃ sañjānitvā assupuṇṇehi nettehi ‘‘kathemi nu kho mā kathemī’’ti cintetvā ‘‘na taṃ saddheyyarūpa’’nti theraṃ vanditvā ‘‘ahaṃ, bhante, ettakaṃ kālaṃ tumhākaṃ pattacīvaraṃ gahetvā vicariṃ, api nu kho me kāyadvārādīsu tumhehi kiñci asāruppaṃ diṭṭhapubba’’nti. ‘‘Na diṭṭhapubbaṃ, āvuso’’ti. Atha kasmā dhammakathikaṃ avacuttha ‘‘mā etena saddhiṃ saṃbhogamakāsī’’ti? ‘‘Nāhaṃ, āvuso, evaṃ kathemi, tayā kira mama antare evaṃ vutta’’nti. ‘‘Ahampi, bhante, na vadāmī’’ti. Te tasmiṃ khaṇe ‘‘tena amhe bhinditukāmena evaṃ vuttaṃ bhavissatī’’ti ñatvā aññamaññaṃ accayaṃ desayiṃsu. Te vassasataṃ cittassādaṃ alabhantā taṃ divasaṃ samaggā hutvā ‘‘āyāma, naṃ tato vihārā nikkaḍḍhissāmā’’ti pakkamitvā anupubbena taṃ vihāraṃ agamaṃsu.

Dhammakathikopi there disvā pattacīvaraṃ paṭiggahetuṃ upagacchi. Therā ‘‘na tvaṃ imasmiṃ vihāre vasituṃ yuttarūpo’’ti accharaṃ pahariṃsu. So saṇṭhātuṃ asakkonto tāvadeva nikkhamitvā palāyi. Atha naṃ vīsati vassasahassāni kato samaṇadhammo sandhāretuṃ nāsakkhi, tato cavitvā avīcimhi nibbatto ekaṃ buddhantaraṃ paccitvā idāni gijjhakūṭe vuttappakārena attabhāvena dukkhaṃ anubhotīti.

Satthā idaṃ tassa pubbakammaṃ āharitvā, ‘‘bhikkhave, bhikkhunā nāma kāyādīhi upasantarūpena bhavitabba’’nti vatvā imaṃ gāthamāha –

281.

‘‘Vācānurakkhī manasā susaṃvuto,

Kāyena ca nākusalaṃ kayirā;

Ete tayo kammapathe visodhaye,

Ārādhaye maggamisippavedita’’nti.

Tassattho – catunnaṃ vacīduccaritānaṃ vajjanena vācānurakkhī abhijjhādīnaṃ anuppādanena manasā ca suṭṭhu saṃvuto pāṇātipātādayo pajahanto kāyena ca akusalaṃ na kayirā. Evaṃ ete tayo kammapathe visodhaye. Evaṃ visodhento hi sīlakkhandhādīnaṃ esakehi buddhādīhi isīhi paveditaṃ aṭṭhaṅgikamaggaṃ ārādheyyāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sūkarapetavatthu chaṭṭhaṃ.

7. Poṭṭhilattheravatthu

Yogā veti imaṃ dhammadesanaṃ satthā jetavane viharanto poṭṭhilaṃ nāma theraṃ ārabbha kathesi.

So kira sattannampi buddhānaṃ sāsane tepiṭako pañcannaṃ bhikkhusatānaṃ dhammaṃ vācesi. Satthā cintesi – ‘‘imassa bhikkhuno ‘attano dukkhanissaraṇaṃ karissāmī’ti cittampi natthi saṃvejessāmi na’’nti. Tato paṭṭhāya taṃ theraṃ attano upaṭṭhānaṃ āgatakāle ‘‘ehi, tucchapoṭṭhila, vanda, tucchapoṭṭhila, nisīda, tucchapoṭṭhila, yāhi, tucchapoṭṭhilā’’ti vadati. Uṭṭhāya gatakālepi ‘‘tucchapoṭṭhilo gato’’ti vadati. So cintesi – ‘‘ahaṃ sāṭṭhakathāni tīṇi piṭakāni dhāremi, pañcannaṃ bhikkhusatānaṃ aṭṭhārasa mahāgaṇe dhammaṃ vācemi, atha pana maṃ satthā abhikkhaṇaṃ, ‘tucchapoṭṭhilā’ti vadeti, addhā maṃ satthā jhānādīnaṃ abhāvena evaṃ vadetī’’ti. So uppannasaṃvego ‘‘dāni araññaṃ pavisitvā samaṇadhammaṃ karissāmī’’ti sayameva pattacīvaraṃ saṃvidahitvā paccūsakāle sabbapacchā dhammaṃ uggaṇhitvā nikkhamantena bhikkhunā saddhiṃ nikkhami. Pariveṇe nisīditvā sajjhāyantā naṃ ‘‘ācariyo’’ti na sallakkhesuṃ. So vīsayojanasatamaggaṃ gantvā ekasmiṃ araññāvāse tiṃsa bhikkhū vasanti, te upasaṅkamitvā saṅghattheraṃ vanditvā, ‘‘bhante, avassayo me hothā’’ti āha. Āvuso, tvaṃ dhammakathiko, amhehi nāma taṃ nissāya kiñci jānitabbaṃ bhaveyya, kasmā evaṃ vadesīti? Mā, bhante, evaṃ karotha, avassayo me hothāti. Te pana sabbe khīṇāsavāva. Atha naṃ mahāthero ‘‘imassa uggahaṃ nissāya māno atthiyevā’’ti anutherassa santikaṃ pahiṇi. Sopi naṃ tathevāha. Iminā nīhārena sabbepi taṃ pesentā divāṭṭhāne nisīditvā sūcikammaṃ karontassa sabbanavakassa sattavassikasāmaṇerassa santikaṃ pahiṇiṃsu. Evamassa mānaṃ nīhariṃsu.

So nihatamāno sāmaṇerassa santike añjaliṃ paggahetvā ‘‘avassayo me hohi sappurisā’’ti āha. Aho, ācariya, kiṃ nāmetaṃ kathetha, tumhe mahallakā bahussutā, tumhākaṃ santike mayā kiñci kāraṇaṃ jānitabbaṃ bhaveyyāti. Mā evaṃ kari, sappurisa, hohiyeva me avassayoti. Bhante, sacepi ovādakkhamā bhavissatha, bhavissāmi vo avassayoti. Homi, sappurisa, ahaṃ ‘‘aggiṃ pavisā’’ti vutte aggiṃ pavisāmiyevāti. Atha naṃ so avidūre ekaṃ saraṃ dassetvā, ‘‘bhante, yathānivatthapārutova imaṃ saraṃ pavisathā’’ti āha. So hissa mahagghānaṃ dupaṭṭacīvarānaṃ nivatthapārutabhāvaṃ ñatvāpi ‘‘ovādakkhamo nu kho’’ti vīmaṃsanto evamāha. Theropi ekavacaneneva udakaṃ otari. Atha naṃ cīvarakaṇṇānaṃ temitakāle ‘‘etha, bhante’’ti vatvā ekavacaneneva āgantvā ṭhitaṃ āha – ‘‘bhante, ekasmiṃ vammike cha chiddāni, tattha ekena chiddena godhā anto paviṭṭhā, taṃ gaṇhitukāmo itarāni pañca chiddāni thaketvā chaṭṭhaṃ bhinditvā paviṭṭhachiddeneva gaṇhāti, evaṃ tumhepi chadvārikesu ārammaṇesu sesāni pañcadvārāni pidhāya manodvāre kammaṃ paṭṭhapethā’’ti. Bahussutassa bhikkhuno ettakeneva padīpujjalanaṃ viya ahosi. So ‘‘ettakameva hotu sappurisā’’ti karajakāye ñāṇaṃ otāretvā samaṇadhammaṃ ārabhi.

Satthā vīsayojanasatamatthake nisinnova taṃ bhikkhuṃ oloketvā ‘‘yathevāyaṃ bhikkhu bhūripañño, evamevaṃ anena attānaṃ patiṭṭhāpetuṃ vaṭṭatī’’ti cintetvā tena saddhiṃ kathento viya obhāsaṃ pharitvā imaṃ gāthamāha –

282.

‘‘Yogā ve jāyatī bhūri, ayogā bhūrisaṅkhayo;

Etaṃ dvedhāpathaṃ ñatvā, bhavāya vibhavāya ca;

Tathāttānaṃ niveseyya, yathā bhūri pavaḍḍhatī’’ti.

Tattha yogāti aṭṭhatiṃsāya ārammaṇesu yoniso manasikārā. Bhūrīti pathavīsamāya vitthatāya paññāyetaṃ nāmaṃ. Saṅkhayoti vināso. Etaṃ dvedhāpathanti etaṃ yogañca ayogañca. Bhavāya vibhavāya cāti vuddhiyā ca avuddhiyā ca. Tathāti yathā ayaṃ bhūrisaṅkhātā paññā pavaḍḍhati, evaṃ attānaṃ niveseyyāti attho.

Desanāvasāne poṭṭhilatthero arahatte patiṭṭhahīti.

Poṭṭhilattheravatthu sattamaṃ.

8. Pañcamahallakattheravatthu

Vanaṃ chindathāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule mahallake bhikkhū ārabbha kathesi.

Te kira gihikāle sāvatthiyaṃ kuṭumbikā mahaddhanā aññamaññasahāyakā ekato puññāni karontā satthu dhammadesanaṃ sutvā ‘‘mayaṃ mahallakā, kiṃ no gharāvāsenā’’ti satthāraṃ pabbajjaṃ yācitvā pabbajiṃsu, mahallakabhāvena pana dhammaṃ pariyāpuṇituṃ asakkontā vihārapariyante paṇṇasālaṃ kāretvā ekatova vasiṃsu. Piṇḍāya carantāpi yebhuyyena puttadārasseva gehaṃ gantvā bhuñjiṃsu. Tesu ekassa purāṇadutiyikā madhurapācikā nāma, sā tesaṃ sabbesampi upakārikā ahosi. Kasmā sabbepi attanā laddhāhāraṃ gahetvā tassā eva gehe nisīditvā bhuñjanti? Sāpi nesaṃ yathāsannihitaṃ sūpabyañjanaṃ deti. Sā aññatarābādhena phuṭṭhā kālamakāsi. Atha te mahallakattherā sahāyakassa therassa paṇṇasālāya sannipatitvā aññamaññaṃ gīvāsu gahetvā ‘‘madhurapācikā upāsikā kālakatā’’ti vilapantā rodiṃsu. Bhikkhūhi ca samantato upadhāvitvā ‘‘kiṃ idaṃ, āvuso’’ti puṭṭhā, ‘‘bhante, sahāyakassa no purāṇadutiyikā kālakatā, sā amhākaṃ ativiya upakārikā. Idāni kuto tathārūpiṃ labhissāmāti iminā kāraṇena rodāmā’’ti āhaṃsu.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi te kākayoniyaṃ nibbattitvā samuddatīre caramānā samuddaūmiyā samuddaṃ pavesetvā māritāya kākiyā roditvā paridevitvā taṃ nīharissāmāti mukhatuṇḍakehi mahāsamuddaṃ ussiñcantā kilamiṃsū’’ti atītaṃ āharitvā –

‘‘Api nu hanukā santā, mukhañca parisussati;

Oramāma na pārema, pūrateva mahodadhī’’ti. (jā. 1.1.146);

Imaṃ kākajātakaṃ vitthāretvā te bhikkhū āmantetvā, ‘‘bhikkhave, rāgadosamohavanaṃ nissāya tumhehi idaṃ dukkhaṃ pattaṃ, taṃ vanaṃ chindituṃ vaṭṭati, evaṃ niddukkhā bhavissathā’’ti vatvā imā gāthā abhāsi –

283.

‘‘Vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ;

Chetvā vanañca vanathañca, nibbanā hotha bhikkhavo.

284.

‘‘Yāva hi vanatho na chijjati,

Aṇumattopi narassa nārisu;

Paṭibaddhamanova tāva so,

Vaccho khīrapakova mātarī’’ti.

Tattha mā rukkhanti satthārā hi ‘‘vanaṃ chindathā’’ti vutte tesaṃ acirapabbajitānaṃ ‘‘satthā amhe vāsiādīni gahetvā vanaṃ chindāpetī’’ti rukkhaṃ chinditukāmatā uppajji. Atha ne ‘‘mayā rāgādikilesavanaṃ sandhāyetaṃ vuttaṃ, na rukkhe’’ti paṭisedhento ‘‘mā rukkha’’nti āha. Vanatoti yathā pākatikavanato sīhādibhayaṃ jāyati, evaṃ jātiādibhayampi kilesavanato jāyatīti attho. Vanañca vanathañcāti ettha mahantā rukkhā vanaṃ nāma, khuddakā tasmiṃ vane ṭhitattā vanathā nāma. Pubbuppattikarukkhā vā vanaṃ nāma, aparāparuppattikā vanathā nāma. Evameva mahantamahantā bhavākaḍḍhanakā kilesā vanaṃ nāma, pavattiyaṃ vipākadāyakā vanathā nāma. Pubbappattikā vanaṃ nāma, aparāparuppattikā vanathā nāma. Taṃ ubhayaṃ catutthamaggañāṇena chinditabbaṃ. Tenāha – ‘‘chetvā vanañca vanathañca, nibbanā hotha bhikkhavo’’ti. Nibbanā hothāti nikkilesā hotha. Yāva hi vanathoti yāva esa aṇumattopi kilesavanatho narassa nārīsu na chijjati, tāva so khīrapako vaccho mātari viya paṭibaddhamano laggacittova hotīti attho.

Desanāvasāne pañcapi te mahallakattherā sotāpattiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

Pañcamahallakattheravatthu aṭṭhamaṃ.

9. Suvaṇṇakārattheravatthu

Ucchindāti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattherassa saddhivihārikaṃ ārabbha kathesi.

Eko kira suvaṇṇakāraputto abhirūpo sāriputtattherassa santike pabbaji. Thero ‘‘taruṇānaṃ rāgo ussanno hotī’’ti cintetvā tassa rāgapaṭighātāya asubhakammaṭṭhānaṃ adāsi. Tassa pana taṃ asappāyaṃ. Tasmā araññaṃ pavisitvā temāsaṃ vāyamanto cittekaggamattampi alabhitvā puna therassa santikaṃ āgantvā therena ‘‘upaṭṭhitaṃ te, āvuso, kammaṭṭhāna’’nti vutte taṃ pavattiṃ ārocesi. Athassa thero ‘‘kammaṭṭhānaṃ na sampajjatīti vosānaṃ āpajjituṃ na vaṭṭatī’’ti vatvā puna tadeva kammaṭṭhānaṃ sādhukaṃ kathetvā adāsi. So dutiyavārepi kiñci visesaṃ nibbattetuṃ asakkonto āgantvā therassa ārocesi. Athassa theropi sakāraṇaṃ saupamaṃ katvā tadeva kammaṭṭhānaṃ ācikkhi. So punapi āgantvā kammaṭṭhānassa asampajjanabhāvaṃ kathesi. Thero cintesi – ‘‘kārako bhikkhu attani vijjamāne kāmacchandādayo vijjamānāti avijjamāne avijjamānāti pajānāti. Ayaṃ bhikkhu kārako, no akārako, paṭipanno, no appaṭipanno, ahaṃ panetassa ajjhāsayaṃ na jānāmi, buddhaveneyyo eso bhavissatī’’ti taṃ ādāya sāyanhasamaye satthāraṃ upasaṅkamitvā ‘‘ayaṃ, bhante, mama saddhivihāriko, imassa mayā iminā kāraṇena idaṃ nāma kammaṭṭhānaṃ dinna’’nti sabbaṃ taṃ pavattiṃ ārocesi.

Atha naṃ satthā ‘‘āsayānusayañāṇaṃ nāmetaṃ pāramiyo pūretvā dasasahassilokadhātuṃ unnādetvā sabbaññutaṃ pattānaṃ buddhānaṃyeva visayo’’ti vatvā ‘‘katarakulā nu kho esa pabbajito’’ti āvajjento ‘‘suvaṇṇakārakulā’’ti ñatvā atīte attabhāve olokento tassa suvaṇṇakārakuleyeva paṭipāṭiyā nibbattāni pañca attabhāvasatāni disvā ‘‘iminā daharena dīgharattaṃ suvaṇṇakārakammaṃ karontena kaṇikārapupphapadumapupphādīni karissāmīti rattasuvaṇṇameva samparivattitaṃ, tasmā imassa asubhapaṭikūlakammaṭṭhānaṃ na vaṭṭati, manāpamevassa kammaṭṭhānaṃ sappāya’’nti cintetvā, ‘‘sāriputta, tayā kammaṭṭhānaṃ datvā cattāro māse kilamitaṃ bhikkhuṃ ajja pacchābhatteyeva arahattaṃ pattaṃ passissasi, gaccha tva’’nti theraṃ uyyojetvā iddhiyā cakkamattaṃ suvaṇṇapadumaṃ māpetvā pattehi ceva nālehi ca udakabindūni muñcantaṃ viya katvā ‘‘bhikkhu imaṃ padumaṃ ādāya vihārapaccante vālukarāsimhi ṭhapetvā sammukhaṭṭhāne pallaṅkena nisīditvā ‘lohitakaṃ lohitaka’nti parikammaṃ karohī’’ti adāsi. Tassa satthuhatthato padumaṃ gaṇhantasseva cittaṃ pasīdi. So vihārapaccantaṃ gantvā vālukaṃ ussāpetvā tattha padumanālaṃ pavesetvā sammukhe pallaṅkena nisinno ‘‘lohitakaṃ lohitaka’’nti parikammaṃ ārabhi. Athassa taṅkhaṇaññeva nīvaraṇāni vikkhambhiṃsu, upacārajjhānaṃ uppajji. Tadanantaraṃ paṭhamajjhānaṃ nibbattetvā pañcahākārehi vasībhāvaṃ pāpetvā yathānisinnova dutiyajjhānādīnipi patvā vasībhūto catutthajjhānena jhānakīḷaṃ kīḷanto nisīdi.

Satthā tassa jhānānaṃ uppannabhāvaṃ ñatvā ‘‘sakkhissati nu kho esa attano dhammatāya uttari visesaṃ nibbattetu’’nti olokento ‘‘na sakkhissatī’’ti ñatvā ‘‘taṃ padumaṃ milāyatū’’ti adhiṭṭhahi. Taṃ hatthehi madditapadumaṃ milāyantaṃ viya kāḷavaṇṇaṃ ahosi. So jhānā vuṭṭhāya taṃ oloketvā ‘‘kiṃ nu kho imaṃ padumaṃ jarāya pahaṭaṃ paññāyati, anupādiṇṇakepi evaṃ jarāya abhibhuyyamāne upādiṇṇake kathāva natthi. Idampi hi jarā abhibhavissatī’’ti aniccalakkhaṇaṃ passi. Tasmiṃ pana diṭṭhe dukkhalakkhaṇañca anattalakkhaṇañca diṭṭhameva hoti. Tassa tayo bhavā ādittā viya kaṇḍe baddhakuṇapā viya ca khāyiṃsu. Tasmiṃ khaṇe tassa avidūre kumārakā ekaṃ saraṃ otaritvā kumudāni bhañjitvā thale rāsiṃ karonti. So jale ca thale ca kumudāni olokesi. Athassa jale kumudāni abhirūpāni udakapaggharantāni viya upaṭṭhahiṃsu, itarāni aggaggesu parimilātāni. So ‘‘anupādiṇṇakaṃ jarā evaṃ paharati, upādiṇṇakaṃ kiṃ pana na paharissatī’’ti suṭṭhutaraṃ aniccalakkhaṇādīni addasa. Satthā ‘‘pākaṭībhūtaṃ idāni imassa bhikkhuno kammaṭṭhāna’’nti ñatvā gandhakuṭiyaṃ nisinnakova obhāsaṃ muñci, so tassa mukhaṃ pahari. Athassa ‘‘kiṃ nu kho eta’’nti olokentassa satthā āgantvā sammukhe ṭhito viya ahosi. So uṭṭhāya añjaliṃ paggaṇhi. Athassa satthā sappāyaṃ sallakkhetvā imaṃ gāthamāha –

285.

‘‘Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;

Santimaggameva brūhaya, nibbānaṃ sugatena desita’’nti.

Tattha ucchindāti arahattamaggena ucchinda. Sāradikanti saradakāle nibbattaṃ. Santimagganti nibbānagāmiṃ aṭṭhaṅgikaṃ maggaṃ. Brūhayāti vaḍḍhaya. Nibbānañhi sugatena desitaṃ, tasmā tassa maggaṃ bhāvehīti attho.

Desanāvasāne so bhikkhu arahatte patiṭṭhahi.

Suvaṇṇakārattheravatthu navamaṃ.

10. Mahādhanavāṇijavatthu

Idha vassanti imaṃ dhammadesanaṃ satthā jetavane viharanto mahādhanavāṇijaṃ nāma ārabbha kathesi.

So kira bārāṇasito kusumbharattānaṃ vatthānaṃ pañca sakaṭasatāni pūretvā vaṇijjāya sāvatthiṃ āgato nadītīraṃ patvā ‘‘sve nadiṃ uttarissāmī’’ti tattheva sakaṭāni mocetvā vasi. Rattiṃ mahāmegho uṭṭhahitvā vassi. Nadī sattāhaṃ udakassa pūrā aṭṭhāsi. Nāgarāpi sattāhaṃ nakkhattaṃ kīḷiṃsu. Kusumbharattehi vatthehi kiccaṃ na niṭṭhitaṃ. Vāṇijo cintesi – ‘‘ahaṃ dūraṃ āgato. Sace puna gamissāmi, papañco bhavissati. Idheva vassañca hemantañca gimhañca mama kammaṃ karonto vasitvā imāni vikkiṇissāmī’’ti. Satthā nagare piṇḍāya caranto tassa cittaṃ ñatvā sitaṃ pātukaritvā ānandattherena sitakāraṇaṃ puṭṭho āha – ‘‘diṭṭho te, ānanda, mahādhanavāṇijo’’ti? ‘‘Āma, bhante’’ti. So attano jīvitantarāyaṃ ajānitvā imaṃ saṃvaccharaṃ idheva vasitvā bhaṇḍaṃ vikkiṇituṃ cittamakāsīti. ‘‘Kiṃ pana tassa, bhante, antarāyo bhavissatī’’ti? Satthā ‘‘āmānanda, sattāhameva jīvitvā so maccumukhe patissatī’’ti vatvā imā gāthā abhāsi –

‘‘Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;

Na hi no saṅgaraṃ tena, mahāsenena maccunā.

‘‘Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;

Taṃ ve bhaddekarattoti, santo ācikkhate munī’’ti. (ma. ni. 3.272);

Gacchāmissa, bhante, ārocessāmīti. Vissattho gacchānandāti. Thero sakaṭaṭṭhānaṃ gantvā bhikkhāya cari. Vāṇijo theraṃ āhārena patimānesi. Atha naṃ thero āha – ‘‘kittakaṃ kālaṃ idha vasissasī’’ti? ‘‘Bhante, ahaṃ dūrato āgato’’. Sace puna gamissāmi, papañco bhavissati, imaṃ saṃvaccharaṃ idha vasitvā bhaṇḍaṃ vikkiṇitvā gamissāmīti. Upāsaka, dujjāno jīvitantarāyo, appamādaṃ kātuṃ vaṭṭatīti. ‘‘Kiṃ pana, bhante, antarāyo bhavissatī’’ti. ‘‘Āma, upāsaka, sattāhameva te jīvitaṃ pavattissatīti’’. So saṃviggamānaso hutvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ datvā anumodanatthāya pattaṃ gaṇhi. Athassa satthā anumodanaṃ karonto, ‘‘upāsaka, paṇḍitena nāma ‘idheva vassādīni vasissāmi, idañcidañca kammaṃ payojessāmī’ti cintetuṃ na vaṭṭati, attano pana jīvitantarāyameva cintetuṃ vaṭṭatī’’ti vatvā imaṃ gāthamāha –

286.

‘‘Idha vassaṃ vasissāmi, idha hemantagimhisu;

Iti bālo vicinteti, antarāyaṃ na bujjhatī’’ti.

Tattha idha vassanti imasmiṃ ṭhāne idañcidañca karonto catumāsaṃ vassaṃ vasissāmi. Hemantagimhisūti hemantagimhesupi ‘‘cattāro māse idañcidañca karonto idheva vasissāmī’’ti evaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ ajānanto bālo vicinteti. Antarāyanti ‘‘asukasmiṃ nāma kāle vā dese vā vaye vā marissāmī’’ti attano jīvitantarāyaṃ na bujjhatīti.

Desanāvasāne so vāṇijo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosi. Vāṇijopi satthāraṃ anugantvā nivattitvā ‘‘sīsarogo viya me uppanno’’ti sayane nipajji, tathānipannova kālaṃ katvā tusitavimāne nibbatti.

Mahādhanavāṇijavatthu dasamaṃ.

11. Kisāgotamīvatthu

Taṃ puttapasusammattanti imaṃ dhammadesanaṃ satthā jetavane viharanto kisāgotamiṃ ārabbha kathesi. Vatthu sahassavagge –

‘‘Yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato amataṃ pada’’nti. (dha. pa. 114) –

Gāthāvaṇṇanāya vitthāretvā kathitaṃ. Tadā hi satthā ‘‘kisāgotami laddhā te ekaccharamattā siddhatthakā’’ti āha. ‘‘Na laddhā, bhante, sakalagāme jīvantehi kira matakā eva bahutarā’’ti. Atha naṃ satthā ‘‘tvaṃ ‘mameva putto mato’ti sallakkhesi, dhuvadhammo esa sabbasattānaṃ. Maccurājā hi sabbasatte aparipuṇṇajjhāsaye eva mahogho viya parikaḍḍhamāno apāyasamudde pakkhipatī’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

287.

‘‘Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ;

Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchatī’’ti.

Tattha taṃ puttapasusammattanti taṃ rūpabalādisampanne putte ca pasū ca labhitvā ‘‘mama puttā abhirūpā balasampannā paṇḍitā sabbakiccasamatthā, mama goṇā abhirūpā arogā mahābhāravahā, mama gāvī bahukhīrā’’ti evaṃ puttehi ca pasūhi ca sammattaṃ naraṃ. Byāsattamanasanti hiraññasuvaṇṇādīsu vā pattacīvarādīsu vā kiñcideva labhitvā tato uttaritaraṃ patthanatāya āsattamānasaṃ vā, cakkhuviññeyyādīsu ārammaṇesu vuttappakāresu vā parikkhāresu yaṃ yaṃ laddhaṃ hoti, tattha tattheva lagganatāya byāsattamānasaṃ vā. Suttaṃ gāmanti niddaṃ upagataṃ sattanikāyaṃ. Mahoghovāti yathā evarūpaṃ gāmaṃ gambhīravitthato mahanto mahānadīnaṃ ogho antamaso sunakhampi asesetvā sabbaṃ ādāya gacchati, evaṃ vuttappakāraṃ naraṃ maccu ādāya gacchatīti attho.

Desanāvasāne kisāgotamī sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Kisāgotamīvatthu ekādasamaṃ.

12. Paṭācārāvatthu

Na santi puttāti imaṃ dhammadesanaṃ satthā jetavane viharanto paṭācāraṃ ārabbha kathesi. Vatthu sahassavagge –

‘‘Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbaya’’nti. (dha. pa. 113) –

Gāthāvaṇṇanāya vitthāretvā kathitaṃ. Tadā pana satthā paṭācāraṃ tanubhūtasokaṃ ñatvā ‘‘paṭācāre puttādayo nāma paralokaṃ gacchantassa tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkonti, tasmā vijjamānāpi te na santiyeva. Paṇḍitena pana sīlaṃ visodhetvā attano nibbānagāmimaggameva sodhetuṃ vaṭṭatī’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

288.

‘‘Na santi puttā tāṇāya, na pitā nāpi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā.

289.

‘‘Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;

Nibbānagamanaṃ maggaṃ, khippameva visodhaye’’ti.

Tattha tāṇāyāti tāṇabhāvāya patiṭṭhānatthāya. Bandhavāti putte ca mātāpitaro ca ṭhapetvā avasesā ñātisuhajjā. Antakenādhipannassāti maraṇena abhibhūtassa. Pavattiyañhi puttādayo annapānādidānena ceva uppannakiccanittharaṇena ca tāṇā hutvāpi maraṇakāle kenaci upāyena maraṇaṃ paṭibāhituṃ asamatthatāya tāṇatthāya leṇatthāya na santi nāma. Teneva vuttaṃ – ‘‘natthi ñātīsu tāṇatā’’ti. Etamatthavasanti evaṃ tesaṃ aññamaññassa tāṇaṃ bhavituṃ asamatthabhāvasaṅkhātaṃ kāraṇaṃ jānitvā paṇḍito catupārisuddhisīlena saṃvuto rakkhitagopito hutvā nibbānagamanaṃ aṭṭhaṅgikaṃ maggaṃ sīghaṃ sīghaṃ visodheyyāti attho.

Desanāvasāne paṭācārā sotāpattiphale patiṭṭhahi, aññe ca bahū sotāpattiphalādīni pāpuṇiṃsūti.

Paṭācārāvatthu dvādasamaṃ.

Maggavaggavaṇṇanā niṭṭhitā.

Vīsatimo vaggo.

21. Pakiṇṇakavaggo

1. Attanopubbakammavatthu

Mattāsukhapariccāgāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto attano pubbakammaṃ ārabbha kathesi.

Ekasmiñhi samaye vesālī iddhā ahosi phītā bahujanā ākiṇṇamanussā. Tattha hi vārena vārena rajjaṃ kārentānaṃ khattiyānaṃyeva sattasatādhikāni sattasahassāni satta ca khattiyā ahesuṃ. Tesaṃ vasanatthāya tattakāyeva pāsādā tattakāneva kūṭāgārāni uyyāne vihāratthāya tattakāyeva ārāmā ca pokkharaṇiyo ca ahesuṃ. Sā aparena samayena dubbhikkhā ahosi dussassā. Tattha chātakabhayena paṭhamaṃ duggatamanussā kālamakaṃsu. Tesaṃ tesaṃ tattha tattha chaḍḍitānaṃ kuṇapānaṃ gandhena amanussā nagaraṃ pavisiṃsu. Amanussūpaddavena bahutarā kālamakaṃsu. Tesaṃ kuṇapagandhapaṭikkūlatāya sattānaṃ ahivātarogo uppajji. Evaṃ dubbhikkhabhayaṃ amanussabhayaṃ rogabhayanti tīṇi bhayāni uppajjiṃsu.

Nagaravāsino sannipatitvā rājānaṃ āhaṃsu – ‘‘mahārāja, imasmiṃ nagare tīṇi bhayāni uppannāni, ito pubbe yāva sattamā rājaparivaṭṭā evarūpaṃ bhayaṃ nāma na uppannapubbaṃ. Adhammikarājūnañhi kāle evarūpaṃ bhayaṃ uppajjatī’’ti. Rājā santhāgāre sabbesaṃ sannipātaṃ kāretvā ‘‘sace me adhammikabhāvo atthi, taṃ vicinathā’’ti āha. Vesālivāsino sabbaṃ paveṇi vicinantā rañño kañci dosaṃ adisvā, ‘‘mahārāja, natthi te doso’’ti vatvā ‘‘kathaṃ nu kho idaṃ amhākaṃ bhayaṃ vūpasamaṃ gaccheyyā’’ti mantayiṃsu. Tattha ekaccehi ‘‘balikammena āyācanāya maṅgalakiriyāyā’’ti vutte sabbampi taṃ vidhiṃ katvā paṭibāhituṃ nāsakkhiṃsu. Athaññe evamāhaṃsu – ‘‘cha satthāro mahānubhāvā, tesu idhāgatamattesu bhayaṃ vūpasameyyā’’ti. Apare ‘‘sammāsambuddho loke uppanno. So hi bhagavā sabbasattahitāya dhammaṃ deseti, mahiddhiko mahānubhāvo. Tasmiṃ idha āgate imāni bhayāni vūpasameyyu’’nti āhaṃsu. Tesaṃ vacanaṃ sabbepi abhinanditvā ‘‘kahaṃ nu kho so bhagavā etarahi viharatī’’ti āhaṃsu. Tadā pana satthā upakaṭṭhāya vassūpanāyikāya rañño bimbisārassa paṭiññaṃ datvā veḷuvane viharati. Tena ca samayena bimbisārasamāgame bimbisārena saddhiṃ sotāpattiphalaṃ patto mahāli nāma licchavī tassaṃ parisāyaṃ nisinno hoti.

Vesālivāsino mahantaṃ paṇṇākāraṃ sajjetvā rājānaṃ bimbisāraṃ saññāpetvā ‘‘satthāraṃ idhānethā’’ti mahāliñceva licchaviṃ purohitaputtañca pahiṇiṃsu. Te gantvā rañño paṇṇākāraṃ datvā taṃ pavattiṃ nivedetvā, ‘‘mahārāja, satthāraṃ amhākaṃ nagaraṃ pesethā’’ti yāciṃsu. Rājā ‘‘tumheva jānāthā’’ti na sampaṭicchi. Te bhagavantaṃ upasaṅkamitvā vanditvā yāciṃsu – ‘‘bhante, vesāliyaṃ tīṇi bhayāni uppannāni, tāni tumhesu āgatesu vūpasamissanti, etha, bhante, gacchāmā’’ti. Satthā tesaṃ vacanaṃ sutvā āvajjento ‘‘vesāliyaṃ ratanasutte (khu. pā. 6.1 ādayo; su. ni. 224 ādayo) vutte sā rakkhā cakkavāḷānaṃ koṭisatasahassaṃ pharissati, suttapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati, tāni ca bhayāni vūpasamissantī’’ti ñatvā tesaṃ vacanaṃ sampaṭicchi.

Rājā bimbisāro ‘‘satthārā kira vesāligamanaṃ sampaṭicchita’’nti sutvā nagare ghosanaṃ kāretvā satthāraṃ upasaṅkamitvā ‘‘kiṃ, bhante, vesāligamanaṃ sampaṭicchita’’nti pucchitvā ‘‘āma, mahārājā’’ti vutte ‘‘tena hi, bhante, āgametha, tāva maggaṃ paṭiyādessāmī’’ti vatvā rājagahassa ca gaṅgāya ca antare pañcayojanabhūmiṃ samaṃ kāretvā yojane yojane vihāraṃ patiṭṭhāpetvā satthu gamanakālaṃ ārocesi. Satthā pañcahi bhikkhusatehi saddhiṃ maggaṃ paṭipajji. Rājā yojanantare jaṇṇumattena odhinā pañcavaṇṇāni pupphāni okirāpetvā dhajapaṭākakadalīādīni ussāpetvā bhagavato chattātichattaṃ katvā dve setacchattāni ekamekassa bhikkhuno ekamekaṃ setacchattaṃ upari dhāretvā saparivāro pupphagandhādīhi pūjaṃ karonto satthāraṃ ekekasmiṃ vihāre vasāpetvā mahādānādīni datvā pañcahi divasehi gaṅgātīraṃ pāpetvā tattha nāvaṃ alaṅkaronto vesālikānaṃ sāsanaṃ pesesi – ‘‘maggaṃ paṭiyādetvā satthu paccuggamanaṃ karontū’’ti. Te ‘‘diguṇaṃ pūjaṃ karissāmā’’ti vesāliyā ca gaṅgāya ca antare tiyojanabhūmiṃ samaṃ kāretvā bhagavato catūhi setacchattehi ekamekassa bhikkhuno dvīhi dvīhi setacchattehi chattātichattāni sajjetvā pūjaṃ kurumānā āgantvā gaṅgātīre aṭṭhaṃsu. Bimbisāro dve nāvā saṅghāṭetvā maṇḍapaṃ kāretvā pupphadāmādīhi alaṅkārāpetvā sabbaratanamayaṃ buddhāsanaṃ paññāpesi. Bhagavā tasmiṃ nisīdi. Bhikkhūpi nāvaṃ abhiruhitvā bhagavantaṃ parivāretvā nisīdiṃsu. Rājā anugacchanto galappamāṇaṃ udakaṃ otaritvā ‘‘yāva, bhante, bhagavā āgacchati, tāvāhaṃ idheva gaṅgātīre vasissāmī’’ti vatvā nāvaṃ uyyojetvā nivatti. Satthā yojanamattaṃ addhānaṃ gaṅgāya gantvā vesālikānaṃ sīmaṃ pāpuṇi.

Licchavīrājāno satthāraṃ paccuggantvā galappamāṇaṃ udakaṃ otaritvā nāvaṃ tīraṃ upanetvā satthāraṃ nāvāto otārayiṃsu. Satthārā otaritvā tīre akkantamatteyeva mahāmegho uṭṭhahitvā pokkharavassaṃ vassi. Sabbattha jaṇṇuppamāṇaūruppamāṇakaṭippamāṇādīni udakāni sandantāni sabbakuṇapāni gaṅgaṃ pavesayiṃsu, parisuddho bhūmibhāgo ahosi. Licchavīrājāno satthāraṃ yojane yojane vasāpetvā mahādānaṃ datvā diguṇaṃ pūjaṃ karontā tīhi divasehi vesāliṃ nayiṃsu. Sakko devarājā devagaṇaparivuto āgamāsi, mahesakkhānaṃ devānaṃ sannipātena amanussā yebhuyyena palāyiṃsu. Satthā sāyaṃ nagaradvāre ṭhatvā ānandattheraṃ āmantesi – ‘‘imaṃ, ānanda, ratanasuttaṃ uggaṇhitvā licchavīkumārehi saddhiṃ vicaranto vesāliyā tiṇṇaṃ pākārānaṃ antare parittaṃ karohī’’ti.

Thero satthārā dinnaṃ ratanasuttaṃ uggaṇhitvā satthu selamayapattena udakaṃ ādāya nagaradvāre ṭhito paṇidhānato paṭṭhāya tathāgatassa dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa pāramiyo pañca mahāpariccāge lokatthacariyā ñātatthacariyā buddhatthacariyāti tisso cariyāyo pacchimabhave gabbhavokkantiṃ jātiṃ abhinikkhamanaṃ padhānacariyaṃ bodhipallaṅke māravijayaṃ sabbaññutaññāṇapaṭivedhaṃ dhammacakkapavattanaṃ navalokuttaradhammeti sabbepime buddhaguṇe āvajjetvā nagaraṃ pavisitvā tiyāmarattiṃ tīsu pākārantaresu parittaṃ karonto vicari. Tena ‘‘yaṃkiñcī’’ti vuttamatteyeva uddhaṃ khittaudakaṃ amanussānaṃ upari pati. ‘‘Yānīdha bhūtānī’’ti gāthākathanato paṭṭhāya rajatavaṭaṃsakā viya udakabindūni ākāsena gantvā gilānamanussānaṃ upari patiṃsu. Tāvadeva vūpasantarogā manussā uṭṭhāyuṭṭhāya theraṃ parivāresuṃ. ‘‘Yaṃkiñcī’’ti vuttapadato paṭṭhāya pana udakaphusitehi phuṭṭhaphuṭṭhā sabbe apalāyantā saṅkārakūṭabhittipadesādinissitā amanussā tena tena dvārena palāyiṃsu. Dvārāni anokāsāni ahesuṃ. Te okāsaṃ alabhantā pākāraṃ bhinditvāpi palāyiṃsu.

Mahājano nagaramajjhe santhāgāraṃ sabbagandhehi upalimpetvā upari suvaṇṇatārakādivicittaṃ vitānaṃ bandhitvā buddhāsanaṃ paññāpetvā satthāraṃ ānesi. Satthā paññatte āsane nisīdi. Bhikkhusaṅghopi licchavīgaṇopi satthāraṃ parivāretvā nisīdi. Sakko devarājā devagaṇaparivuto patirūpe okāse aṭṭhāsi. Theropi sakalanagaraṃ anuvicaritvā vūpasantarogena mahājanena saddhiṃ āgantvā satthāraṃ vanditvā nisīdi. Satthā parisaṃ oloketvā tadeva ratanasuttaṃ abhāsi. Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Evaṃ punadivasepīti sattāhaṃ tadeva ratanasuttaṃ desetvā sabbabhayānaṃ vūpasantabhāvaṃ ñatvā licchavīgaṇaṃ āmantetvā vesālito nikkhami. Licchavīrājāno diguṇaṃ sakkāraṃ karontā puna tīhi divasehi satthāraṃ gaṅgātīraṃ nayiṃsu.

Gaṅgāya nibbattanāgarājāno cintesuṃ – ‘‘manussā tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karomā’’ti. Te suvaṇṇarajatamaṇimayā nāvāyo māpetvā suvaṇṇarajatamaṇimaye pallaṅke paññāpetvā pañcavaṇṇapadumasañchannaṃ udakaṃ karitvā, ‘‘bhante, amhākampi anuggahaṃ karothā’’ti attano attano nāvaṃ abhiruhaṇatthāya satthāraṃ yāciṃsu. ‘‘Manussā ca nāgā ca tathāgatassa pūjaṃ karonti, mayaṃ pana kiṃ na karomā’’ti bhūmaṭṭhakadevepi ādiṃ katvā yāva akaniṭṭhabrahmalokā sabbe devā sakkāraṃ kariṃsu. Tattha nāgā yojanikāni chattātichattāni ukkhipiṃsu. Evaṃ heṭṭhā nāgā bhūmitale rukkhagacchapabbatādīsu bhūmaṭṭhakā devatā, antalikkhe ākāsaṭṭhadevāti nāgabhavanaṃ ādiṃ katvā cakkavāḷapariyantena yāva brahmalokā chattātichattāni ussāpitāni ahesuṃ. Chattantaresu dhajā, dhajantaresu paṭākā, tesaṃ antarantarā pupphadāmavāsacuṇṇadhumādīhi sakkāro ahosi. Sabbalaṅkārapaṭimaṇḍitā devaputtā chaṇavesaṃ gahetvā ugghosayamānā ākāse vicariṃsu. Tayo eva kira samāgamā mahantā ahesuṃ – yamakapāṭihāriyasamāgamo devorohaṇasamāgamo ayaṃ gaṅgorohaṇasamāgamoti.

Paratīre bimbisāropi licchavīhi katasakkārato diguṇaṃ sakkāraṃ sajjetvā bhagavato āgamanaṃ udikkhamāno aṭṭhāsi. Satthā gaṅgāya ubhosu passesu rājūnaṃ mahantaṃ pariccāgaṃ oloketvā nāgādīnañca ajjhāsayaṃ viditvā ekekāya nāvāya pañcapañcabhikkhusataparivāraṃ ekekaṃ nimmitabuddhaṃ māpesi. So ekekassa setacchattassa ceva kapparukkhassa ca pupphadāmassa ca heṭṭhā nāgagaṇaparivuto nisinno hoti. Bhūmaṭṭhakadevatādīsupi ekekasmiṃ okāse saparivāraṃ ekekaṃ nimmitabuddhaṃ māpesi. Evaṃ sakalacakkavāḷagabbhe ekālaṅkāre ekussave ekachaṇeyeva ca jāte satthā nāgānamanuggahaṃ karonto ekaṃ ratananāvaṃ abhiruhi. Bhikkhūsupi ekeko ekekameva abhiruhi. Nāgarājāno buddhappamukhaṃ bhikkhusaṅghaṃ nāgabhavanaṃ pavesetvā sabbarattiṃ satthu santike dhammakathaṃ sutvā dutiyadivase dibbena khādanīyena bhojanīyena buddhappamukhaṃ bhikkhusaṅghaṃ parivisiṃsu. Satthā anumodanaṃ katvā nāgabhavanā nikkhamitvā sakalacakkavāḷadevatāhi pūjiyamāno pañcahi nāvāsatehi gaṅgānadiṃ atikkami.

Rājā paccuggantvā satthāraṃ nāvāto otāretvā āgamanakāle licchavīti katasakkārato diguṇaṃ sakkāraṃ katvā purimanayeneva pañcahi divasehi rājagahaṃ abhinesi. Dutiyadivase bhikkhū piṇḍapātapaṭikkantā sāyanhasamaye dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ – ‘‘aho buddhānaṃ mahānubhāvo, aho satthari devamanussānaṃ pasādo, gaṅgāya nāma orato ca pārato ca aṭṭhayojane magge buddhagatena pasādena rājūhi samatalaṃ bhūmiṃ katvā vālukā okiṇṇā, jaṇṇumattena odhinā nānāvaṇṇāni pupphāni santhatāni, gaṅgāya udakaṃ nāgānubhāvena pañcavaṇṇehi padumehi sañchannaṃ, yāva akaniṭṭhabhavanā chattātichattāni ussāpitāni, sakalacakkavāḷagabbhaṃ ekālaṅkāraṃ ekussavaṃ viya jāta’’nti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, esa pūjāsakkāro mayhaṃ buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena. Atīte pana appamattakapariccāgānubhāvena nibbatto’’ti vatvā bhikkhūhi yācito atītaṃ āhari.

Atīte takkasilāyaṃ saṅkho nāma brāhmaṇo ahosi. Tassa putto susīmo nāma māṇavo soḷasavassuddesiko ekadivasaṃ pitaraṃ upasaṅkamitvā āha – ‘‘icchāmahaṃ, tāta, bārāṇasiṃ gantvā mante ajjhāyitu’’nti. Atha naṃ pitā āha – ‘‘tena hi, tāta, asuko nāma brāhmaṇo mama sahāyako, tassa santikaṃ gantvā adhīyassū’’ti. So ‘‘sādhū’’ti paṭissuṇitvā anupubbena bārāṇasiṃ gantvā taṃ brāhmaṇaṃ upasaṅkamitvā pitarā pahitabhāvamācikkhi. Atha naṃ so ‘‘sahāyakassa me putto’’ti sampaṭicchitvā paṭipassaddhadarathaṃ bhaddakena divasena mante vācetumārabhi. So lahuñca gaṇhanto bahuñca gaṇhanto attano uggahituggahitaṃ suvaṇṇabhājane pakkhittasīhatelamiva avinassamānaṃ dhārento na cirasseva ācariyassa sammukhato uggaṇhitabbaṃ sabbaṃ uggaṇhitvā sajjhāyaṃ karonto attano uggahitasippassa ādimajjhameva passati, no pariyosānaṃ.

So ācariyaṃ upasaṅkamitvā ‘‘ahaṃ imassa sippassa ādimajjhameva passāmi, no pariyosāna’’nti vatvā ācariyena ‘‘ahampi, tāta, na passāmī’’ti vutte ‘‘atha ko, ācariya, pariyosānaṃ jānātī’’ti pucchitvā ‘‘ime, tāta, isayo isipatane viharanti, te jāneyyuṃ, tesaṃ santikaṃ upasaṅkamitvā pucchassū’’ti ācariyena vutte paccekabuddhe upasaṅkamitvā pucchi – ‘‘tumhe kira pariyosānaṃ jānāthā’’ti? ‘‘Āma, jānāmā’’ti. ‘‘Tena hi me ācikkhathā’’ti? ‘‘Na mayaṃ apabbajitassa ācikkhāma. Sace te pariyosānenattho, pabbajassū’’ti. So ‘‘sādhū’’ti sampaṭicchitvā tesaṃ santike pabbaji. Athassa te ‘‘idaṃ tāva sikkhassū’’ti vatvā ‘‘evaṃ te nivāsetabbaṃ, evaṃ pārupitabba’’ntiādinā nayena ābhisamācārikaṃ ācikkhiṃsu. So tattha sikkhanto upanissayasampannattā nacirasseva paccekasambodhiṃ abhisambujjhitvā sakalabārāṇasinagare gaganatale puṇṇacando viya pākaṭo lābhaggayasaggappatto ahosi, so appāyukasaṃvattanikassa kammassa katattā na cirasseva parinibbāyi. Athassa paccekabuddhā ca mahājano ca sarīrakiccaṃ katvā dhātuyo ca gahetvā nagaradvāre thūpaṃ kāresuṃ.

Saṅkhopi brāhmaṇo ‘‘putto me ciraṃ gato, pavattimassa jānissāmī’’ti taṃ daṭṭhukāmo takkasilāto nikkhamitvā anupubbena bārāṇasiṃ patvā mahājanakāyaṃ sannipatitaṃ disvā ‘‘addhā imesu ekopi me puttassa pavattiṃ jānissatī’’ti upasaṅkamitvā pucchi – ‘‘susīmo nāma māṇavo idhāgami, api nu kho tassa pavattiṃ jānāthā’’ti? ‘‘Āma, brāhmaṇa, jānāma, asukassa brāhmaṇassa santike tayo vede sajjhāyitvā pabbajitvā paccekasambodhiṃ sacchikatvā parinibbuto, ayamassa thūpo patiṭṭhāpito’’ti. So bhūmiṃ hatthena paharitvā roditvā kanditvā taṃ cetiyaṅgaṇaṃ gantvā tiṇāni uddharitvā uttarasāṭakena vālukaṃ āharitvā cetiyaṅgaṇe ākiritvā kamaṇḍaluto udakena paripphositvā vanapupphehi pūjaṃ katvā sāṭakena paṭākaṃ āropetvā thūpassa upari attano chattakaṃ bandhitvā pakkāmi.

Satthā idaṃ atītaṃ āharitvā ‘‘tadā, bhikkhave, ahaṃ saṅkho brāhmaṇo ahosiṃ. Mayā susīmassa paccekabuddhassa cetiyaṅgaṇe tiṇāni uddhaṭāni, tassa me kammassa nissandena aṭṭhayojanamaggaṃ vihatakhāṇukakaṇṭakaṃ katvā suddhaṃ samatalaṃ kariṃsu. Mayā tattha vālukā okiṇṇā, tassa me nissandena aṭṭhayojanamagge vālukaṃ okiriṃsu. Mayā tattha vanakusumehi pūjā katā, tassa me nissandena aṭṭhayojanamagge nānāvaṇṇāni pupphāni okiṇṇāni, ekayojanaṭṭhāne gaṅgāya udakaṃ pañcavaṇṇehi padumehi sañchannaṃ. Mayā tattha kamaṇḍaluudakena bhūmi paripphositā, tassa me nissandena vesāliyaṃ pokkharavassaṃ vassi. Mayā tattha paṭākā, āropitā, chattakañca baddhaṃ, tassa me nissandena yāva akaniṭṭhabhavanā dhajapaṭākachattātichattādīhi sakalacakkavāḷagabbhaṃ ekussavaṃ viya jātaṃ. Iti kho, bhikkhave, esa pūjāsakkāro mayhaṃ neva buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, atīte pana appamattakapariccāgānubhāvenā’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

290.

‘‘Mattāsukhapariccāgā, passe ce vipulaṃ sukhaṃ;

Caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukha’’nti.

Tattha mattāsukhapariccāgāti mattāsukhanti pamāṇayuttakaṃ parittasukhaṃ vuccati, tassa pariccāgena. Vipulaṃ sukhanti uḷāraṃ sukhaṃ nibbānasukhaṃ vuccati, taṃ ce passeyyāti attho. Idaṃ vuttaṃ hoti – ekañhi bhojanapātiṃ sajjāpetvā bhuñjantassa mattāsukhaṃ nāma uppajjati, taṃ pana pariccajitvā uposathaṃ vā karontassa dānaṃ vā dadantassa vipulaṃ uḷāraṃ nibbānasukhaṃ nāma nibbattati. Tasmā sace evaṃ tassa mattāsukhassa pariccāgā vipulaṃ sukhaṃ passati, athetaṃ vipulaṃ sukhaṃ sammā passanto paṇḍito taṃ mattāsukhaṃ cajeyyāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Attanopubbakammavatthu paṭhamaṃ.

2. Kukkuṭaaṇḍakhādikāvatthu

Paradukkhūpadhānenāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ kukkuṭaaṇḍakhādikaṃ ārabbha kathesi.

Sāvatthiyā kira avidūre paṇḍuraṃ nāma eko gāmo, tattheko kevaṭṭo vasati. So sāvatthiṃ gacchanto aciravatiyaṃ kacchapaaṇḍāni disvā tāni ādāya sāvatthiṃ gantvā ekasmiṃ gehe pacāpetvā khādanto tasmiṃ gehe kumārikāyapi ekaṃ aṇḍaṃ adāsi. Sā taṃ khāditvā tato paṭṭhāya aññaṃ khādanīyaṃ nāma na icchi. Athassā mātā kukkuṭiyā vijātaṭṭhānato ekaṃ aṇḍaṃ gahetvā adāsi. Sā taṃ khāditvā rasataṇhāya baddhā tato paṭṭhāya sayameva kukkuṭiyā aṇḍāni gahetvā khādati. Kukkuṭī vijātavijātakāle taṃ attano aṇḍāni gahetvā khādantiṃ disvā tāya upaddutā āghātaṃ bandhitvā ‘‘ito dāni cutā yakkhinī hutvā tava jātadārake khādituṃ samatthā hutvā nibbatteyya’’nti patthanaṃ paṭṭhapetvā kālaṃ katvā tasmiṃyeva gehe majjārī hutvā nibbatti. Itarāpi kālaṃ katvā tattheva kukkuṭī hutvā nibbatti. Kukkuṭī aṇḍāni vijāyi, majjārī āgantvā tāni khāditvā dutiyampi tatiyampi khādiyeva. Kukkuṭī ‘‘tayo vāre mama aṇḍāni khāditvā idāni mampi khāditukāmāsi, ito cutā saputtakaṃ taṃ khādituṃ labheyya’’nti patthanaṃ katvā tato cutā dīpinī hutvā nibbatti. Itarāpi kālaṃ katvā migī hutvā nibbatti. Tassā vijātakāle dīpinī āgantvā taṃ saddhiṃ puttehi khādi. Evaṃ khādantā pañcasu attabhāvasatesu aññamaññassa dukkhaṃ uppādetvā avasāne ekā yakkhinī hutvā nibbatti, ekā sāvatthiyaṃ kuladhītā hutvā nibbatti. Ito paraṃ ‘‘na hi verena verānī’’ti (dha. pa. 5) gāthāya vuttanayeneva veditabbaṃ. Idha pana satthā ‘‘verañhi averena upasammati, no verenā’’ti vatvā ubhinnampi dhammaṃ desento imaṃ gāthamāha –

291.

‘‘Paradukkhūpadhānena, attano sukhamicchati;

Verasaṃsaggasaṃsaṭṭho, verā so na parimuccatī’’ti.

Tattha paradukkhūpadhānenāti parasmiṃ dukkhūpadhānena, parassa dukkhuppādanenāti attho. Verasaṃsaggasaṃsaṭṭhoti yo puggalo akkosanapaccakkosanapaharaṇapaṭiharaṇādīnaṃ vasena aññamaññaṃ katena verasaṃsaggena saṃsaṭṭho. Verā so na parimuccatīti niccakālaṃ veravasena dukkhameva pāpuṇātīti attho.

Desanāvasāne yakkhinī saraṇesu patiṭṭhāya pañca sīlāni samādiyitvā verato mucci, itarāpi sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Kukkuṭaaṇḍakhādikāvatthu dutiyaṃ.

3. Bhaddiyabhikkhuvatthu

Yañhi kiccanti imaṃ dhammadesanaṃ satthā bhaddiyaṃ nissāya jātiyāvane viharanto bhaddiye bhikkhū ārabbha kathesi.

Te kira pādukamaṇḍane uyyuttā ahesuṃ. Yathāha – ‘‘tena kho pana samayena bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharanti, tiṇapādukaṃ karontipi kārāpentipi, muñjapādukaṃ karontipi kārāpentipi, pabbajapādukaṃ hintālapādukaṃ kamalapādukaṃ kambalapādukaṃ karontipi kārāpentipi, riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipañña’’nti (mahāva. 251). Bhikkhū tesaṃ tathākaraṇabhāvaṃ jānitvā ujjhāyitvā satthu ārocesuṃ. Satthā te bhikkhū garahitvā, ‘‘bhikkhave, tumhe aññena kiccena āgatā aññasmiṃyeva kicce uyyuttā’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

292.

‘‘Yañhi kiccaṃ apaviddhaṃ, akiccaṃ pana karīyati;

Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.

293.

‘‘Yesañca susamāraddhā, niccaṃ kāyagatā sati;

Akiccaṃ te na sevanti, kicce sātaccakārino;

Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavā’’ti.

Tattha yañhi kiccanti bhikkhuno hi pabbajitakālato paṭṭhāya aparimāṇasīlakkhandhagopanaṃ araññāvāso dhutaṅgapariharaṇaṃ bhāvanārāmatāti evamādīni kiccaṃ nāma. Imehi pana yaṃ attano kiccaṃ, taṃ apaviddhaṃ chaḍḍitaṃ. Akiccanti bhikkhuno chattamaṇḍanaṃ upāhanamaṇḍanaṃ pādukapattathālakadhammakaraṇakāyabandhanaaṃsabaddhakamaṇḍanaṃ akiccaṃ nāma. Yehi taṃ kayirati, tesaṃ mānanaḷaṃ ukkhipitvā caraṇena unnaḷānaṃ sativossaggena pamattānaṃ cattāro āsavā vaḍḍhantīti attho. Susamāraddhāti supaggahitā. Kāyagatā satīti kāyānupassanābhāvanā. Akiccanti te etaṃ chattamaṇḍanādikaṃ akiccaṃ na sevanti na karontīti attho. Kicceti pabbajitakālato paṭṭhāya kattabbe aparimāṇasīlakkhandhagopanādike karaṇīye. Sātaccakārinoti satatakārino aṭṭhitakārino. Tesaṃ satiyā avippavāsena satānaṃ sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti catūhi sampajaññehi sampajānānaṃ cattāropi āsavā atthaṃ gacchanti, parikkhayaṃ abhāvaṃ gacchantīti attho.

Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

Bhaddiyavatthu tatiyaṃ.

4. Lakuṇḍakabhaddiyattheravatthu

Mātaranti imaṃ dhammadesanaṃ satthā jetavane viharanto lakuṇḍakabhaddiyattheraṃ ārabbha kathesi.

Ekadivasañhi sambahulā āgantukā bhikkhū satthāraṃ divāṭṭhāne nisinnaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Tasmiṃ khaṇe lakuṇḍakabhaddiyatthero bhagavato avidūre atikkamati. Satthā tesaṃ bhikkhūnaṃ cittācāraṃ ñatvā oloketvā ‘‘passatha, bhikkhave, ayaṃ bhikkhu mātāpitaro hantvā niddukkho hutvā yātī’’ti vatvā tehi bhikkhūhi ‘‘kiṃ nu kho satthā vadatī’’ti aññamaññaṃ mukhāni oloketvā saṃsayapakkhandehi, ‘‘bhante, kiṃ nāmetaṃ vadethā’’ti vutte tesaṃ dhammaṃ desento imaṃ gāthamāha –

294.

‘‘Mātaraṃ pitaraṃ hantvā, rājāno dve ca khattiye;

Raṭṭhaṃ sānucaraṃ hantvā, anīgho yāti brāhmaṇo’’ti.

Tattha sānucaranti āyasādhakena āyuttakena sahitaṃ. Ettha hi ‘‘taṇhā janeti purisa’’nti (saṃ. ni. 1.55-57) vacanato tīsu bhavesu sattānaṃ jananato taṇhā mātā nāma. ‘‘Ahaṃ asukassa nāma rañño vā rājamahāmattassa vā putto’’ti pitaraṃ nissāya asmimānassa uppajjanato asmimāno pitā nāma. Loko viya rājānaṃ yasmā sabbadiṭṭhigatāni dve sassatucchedadiṭṭhiyo bhajanti, tasmā dve sassatucchedadiṭṭhiyo dve khattiyarājāno nāma. Dvādasāyatanāni vitthataṭṭhena raṭṭhadisattā raṭṭhaṃ nāma. Āyasādhako āyuttakapuriso viya tannissito nandirāgo anucaro nāma. Anīghoti niddukkho. Brāhmaṇoti khīṇāsavo. Etesaṃ taṇhādīnaṃ arahattamaggañāṇāsinā hatattā khīṇāsavo niddukkho hutvā yātīti ayametthattho.

Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu.

Dutiyagāthāyapi vatthu purimasadisameva. Tadā hi satthā lakuṇḍakabhaddiyattherameva ārabbha kathesi. Tesaṃ dhammaṃ desento imaṃ gāthamāha –

295.

‘‘Mātaraṃ pitaraṃ hantvā, rājāno dve ca sotthiye;

Veyagghapañcamaṃ hantvā, anīgho yāti brāhmaṇo’’ti.

Tattha dve ca sotthiyeti dve ca brāhmaṇe. Imissā gāthāya satthā attano dhammissaratāya ca desanāvidhikusalatāya ca sassatucchedadiṭṭhiyo dve brāhmaṇarājāno ca katvā kathesi. Veyagghapañcamanti ettha byagghānucarito sappaṭibhayo duppaṭipanno maggo veyaggho nāma, vicikicchānīvaraṇampi tena sadisatāya veyagghaṃ nāma, taṃ pañcamaṃ assāti nīvaraṇapañcakaṃ veyagghapañcamaṃ nāma. Idañca veyagghapañcamaṃ arahattamaggañāṇāsinā nissesaṃ hantvā anīghova yāti brāhmaṇoti ayametthattho. Sesaṃ purimasadisamevāti.

Lakuṇḍakabhaddiyattheravatthu catutthaṃ.

5. Dārusākaṭikaputtavatthu

Suppabuddhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto dārusākaṭikassa puttaṃ ārabbha kathesi.

Rājagahasmiñhi sammādiṭṭhikaputto micchādiṭṭhikaputtoti dve dārakā abhikkhaṇaṃ guḷakīḷaṃ kīḷanti. Tesu sammādiṭṭhikaputto guḷaṃ khipamāno buddhānussatiṃ āvajjetvā ‘‘namo buddhassā’’ti vatvā vatvā guḷaṃ khipati. Itaro titthiyaguṇe uddisitvā ‘‘namo arahantāna’’nti vatvā vatvā khipati. Tesu sammādiṭṭhikassa putto jināti, itaro pana parājayati. So tassa kiriyaṃ disvā ‘‘ayaṃ evaṃ anussaritvā evaṃ vatvā guḷaṃ khipanto mamaṃ jināti, ahampi evarūpaṃ karissāmī’’ti buddhānussatiyaṃ paricayamakāsi. Athekadivasaṃ tassa pitā sakaṭaṃ yojetvā dārūnaṃ atthāya gacchanto tampi dārakaṃ ādāya gantvā aṭaviyaṃ dārūnaṃ sakaṭaṃ pūretvā āgacchanto bahinagare susānasāmante udakaphāsukaṭṭhāne goṇe mocetvā bhattavissaggamakāsi. Athassa te goṇā sāyanhasamaye nagaraṃ pavisantena gogaṇena saddhiṃ nagarameva pavisiṃsu. Sākaṭikopi goṇe anubandhanto nagaraṃ pavisitvā sāyaṃ goṇe disvā ādāya nikkhamanto dvāraṃ na sampāpuṇi. Tasmiñhi asampatteyeva dvāraṃ pihitaṃ.

Athassa putto ekakova rattibhāge sakaṭassa heṭṭhā nipajjitvā niddaṃ okkami. Rājagahaṃ pana pakatiyāpi amanussabahulaṃ. Ayañca susānasantike nipanno. Tattha naṃ dve amanussā passiṃsu. Eko sāsanassa paṭikaṇḍako micchādiṭṭhiko, eko sammādiṭṭhiko. Tesu micchādiṭṭhiko āha – ‘‘ayaṃ no bhakkho, imaṃ khādissāmā’’ti. Itaro ‘‘alaṃ mā te ruccī’’ti nivāreti. So tena nivāriyamānopi tassa vacanaṃ anādiyitvā dārakaṃ pādesu gahetvā ākaḍḍhi. So buddhānussatiyā paricitattā tasmiṃ khaṇe ‘‘namo buddhassā’’ti āha. Amanusso mahābhayabhīto paṭikkamitvā aṭṭhāsi. Atha naṃ itaro ‘‘amhehi akiccaṃ kataṃ, daṇḍakammaṃ tassa karomā’’ti vatvā taṃ rakkhamāno aṭṭhāsi. Micchādiṭṭhiko nagaraṃ pavisitvā rañño bhojanapātiṃ pūretvā bhojanaṃ āhari. Atha naṃ ubhopi tassa mātāpitaro viya hutvā upaṭṭhāpetvā bhojetvā ‘‘imāni akkharāni rājāva passatu, mā añño’’ti taṃ pavattiṃ pakāsentā yakkhānubhāvena bhojanapātiyaṃ akkharāni chinditvā pātiṃ dārusakaṭe pakkhipitvā sabbarattiṃ ārakkhaṃ katvā pakkamiṃsu.

Punadivase ‘‘rājakulato corehi bhojanabhaṇḍaṃ avahaṭa’’nti kolāhalaṃ karontā dvārāni pidahitvā olokentā tattha apassantā nagarā nikkhamitvā ito cito ca olokentā dārusakaṭe suvaṇṇapātiṃ disvā ‘‘ayaṃ coro’’ti taṃ dārakaṃ gahetvā rañño dassesuṃ. Rājā akkharāni disvā ‘‘kiṃ etaṃ, tātā’’ti pucchitvā ‘‘nāhaṃ, deva, jānāmi, mātāpitaro me āgantvā rattiṃ bhojetvā rakkhamānā aṭṭhaṃsu, ahampi mātāpitaro maṃ rakkhantīti nibbhayova niddaṃ upagato. Ettakaṃ ahaṃ jānāmī’’ti. Athassa mātāpitaropi taṃ ṭhānaṃ āgamaṃsu. Rājā taṃ pavattiṃ ñatvā te tayopi jane ādāya satthu santikaṃ gantvā sabbaṃ ārocetvā ‘‘kiṃ nu kho, bhante, buddhānussati eva rakkhā hoti, udāhu dhammānussatiādayopī’’ti pucchi. Athassa satthā, ‘‘mahārāja, na kevalaṃ buddhānussatiyeva rakkhā, yesaṃ pana chabbidhena cittaṃ subhāvitaṃ, tesaṃ aññena rakkhāvaraṇena vā mantosadhehi vā kiccaṃ natthī’’ti vatvā cha ṭhānāni dassento imā gāthā abhāsi.

296.

‘‘Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, niccaṃ buddhagatā sati.

297.

‘‘Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, niccaṃ dhammagatā sati.

298.

‘‘Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, niccaṃ saṅghagatā sati.

299.

‘‘Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, niccaṃ kāyagatā sati.

300.

‘‘Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, ahiṃsāya rato mano.

301.

‘‘Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, bhāvanāya rato mano’’ti.

Tattha suppabuddhaṃ pabujjhantīti buddhagataṃ satiṃ gahetvā supantā, gahetvāyeva ca pabujjhantā suppabuddhaṃ pabujjhanti nāma. Sadā gotamasāvakāti gotamagottassa buddhassa savanante jātattā tasseva anusāsaniyā savanatāya gotamasāvakā. Buddhagatā satīti yesaṃ ‘‘itipi so bhagavā’’tiādippabhede buddhaguṇe ārabbha uppajjamānā sati niccakālaṃ atthi, te sadāpi suppabuddhaṃ pabujjhantīti attho. Tathā asakkontā pana ekadivasaṃ tīsu kālesu dvīsu kālesu ekasmimpi kāle buddhānussatiṃ manasi karontā suppabuddhaṃ pabujjhantiyeva nāma. Dhammagatā satīti ‘‘svākhāto bhagavatā dhammo’’tiādippabhede dhammaguṇe ārabbha uppajjamānā sati. Saṅghagatā satīti ‘‘suppaṭipanno bhagavato sāvakasaṅgho’’tiādippabhede saṅghaguṇe ārabbha uppajjamānā sati. Kāyagatā satīti dvattiṃsākāravasena vā navasivathikāvasena vā catudhātuvavatthānavasena vā ajjhattanīlakasiṇādirūpajjhānavasena vā uppajjamānā sati. Ahiṃsāya ratoti ‘‘so karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’ti (vibha. 642) evaṃ vuttāya karuṇābhāvanāya rato. Bhāvanāyāti mettābhāvanāya. Kiñcāpi heṭṭhā karuṇābhāvanāya vuttattā idha sabbāpi avasesā bhāvanā nāma, idha pana mettābhāvanāva adhippetā. Sesaṃ paṭhamagāthāya vuttanayeneva veditabbaṃ.

Desanāvasāne dārako saddhiṃ mātāpitūhi sotāpattiphale patiṭṭhahi. Pacchā pana pabbajitvā sabbepi arahattaṃ pāpuṇiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

Dārusākaṭikaputtavatthu pañcamaṃ.

6. Vajjiputtakabhikkhuvatthu

Duppabbajjanti imaṃ dhammadesanaṃ satthā vesāliṃ nissāya mahāvane viharanto aññataraṃ vajjiputtakaṃ bhikkhuṃ ārabbha kathesi. Taṃ sandhāya vuttaṃ – aññataro vajjiputtako bhikkhu vesāliyaṃ viharati aññatarasmiṃ vanasaṇḍe, tena kho pana samayena vesāliyaṃ sabbarattichaṇo hoti. Atha kho so bhikkhu vesāliyā tūriyatāḷitavāditanigghosasaddaṃ sutvā paridevamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –

‘‘Ekakā mayaṃ araññe viharāma,

Apaviddhaṃva vanasmiṃ dārukaṃ;

Etādisikāya rattiyā,

Kosu nāmamhehi pāpiyo’’ti. (saṃ. ni. 1.229);

So kira vajjiraṭṭhe rājaputto vārena sampattaṃ rajjaṃ pahāya pabbajito vesāliyaṃ cātumahārājikehi saddhiṃ ekābaddhaṃ katvā sakalanagare dhajapaṭākādīhi paṭimaṇḍite komudiyā puṇṇamāya sabbarattiṃ chaṇavāre vattamāne bheriyādīnaṃ tūriyānaṃ tāḷitānaṃ nigghosaṃ vīṇādīnañca vāditānaṃ saddaṃ sutvā yāni vesāliyaṃ satta rājasahassāni satta rājasatāni satta rājāno, tattakā eva ca nesaṃ uparājasenāpatiādayo, tesu alaṅkatapaṭiyattesu nakkhattakīḷanatthāya vīthiṃ otiṇṇesu saṭṭhihatthe mahācaṅkame caṅkamamāno gaganamajjhe ṭhitaṃ puṇṇacandaṃ disvā caṅkamakoṭiyaṃ phalakaṃ nissāya ṭhito veṭhanālaṅkāravirahitattā vane chaḍḍitadārukaṃ viya attabhāvaṃ oloketvā ‘‘atthi nu kho añño amhehi lāmakataro’’ti cintento pakatiyā āraññakādiguṇayuttopi tasmiṃ khaṇe anabhiratiyā pīḷito evamāha. So tasmiṃ vanasaṇḍe adhivatthāya devatāya ‘‘imaṃ bhikkhuṃ saṃvejessāmī’’ti adhippāyena –

‘‘Ekakova tvaṃ araññe viharasi, apaviddhaṃva vanasmiṃ dārukaṃ;

Tassa te bahukā pihayanti, nerayikā viya saggagāmina’’nti. (saṃ. ni. 1.229) –

Vuttaṃ imaṃ gāthaṃ sutvā punadivase satthāraṃ upasaṅkamitvā vanditvā nisīdi. Satthā taṃ pavattiṃ ñatvā gharāvāsassa dukkhataṃ pakāsetukāmo pañca dukkhāni samodhānetvā imaṃ gāthamāha –

302.

‘‘Duppabbajjaṃ durabhiramaṃ, durāvāsā gharā dukhā;

Dukkhosamānasaṃvāso, dukkhānupatitaddhagū;

Tasmā na caddhagū siyā, na ca dukkhānupatito siyā’’ti.

Tattha duppabbajjanti appaṃ vā mahantaṃ vā bhogakkhandhañceva ñātiparivaṭṭañca pahāya imasmiṃ sāsane uraṃ datvā pabbajjaṃ nāma dukkhaṃ. Durabhiramanti evaṃ pabbajitenāpi bhikkhācariyāya jīvitavuttiṃ ghaṭentena aparimāṇasīlakkhandhagopanadhammānudhammappaṭipattipūraṇavasena abhiramituṃ dukkhaṃ. Durāvāsāti yasmā pana gharaṃ āvasantena rājūnaṃ rājakiccaṃ, issarānaṃ issarakiccaṃ vahitabbaṃ, parijanā ceva dhammikā samaṇabrāhmaṇā ca saṅgahitabbā. Evaṃ santepi gharāvāso chiddaghaṭo viya mahāsamuddo viya ca duppūro. Tasmā gharāvāsā nāmete durāvāsā dukkhā āvasituṃ, teneva kāraṇena dukkhāti attho. Dukkho samānasaṃvāsoti gihino vā hi ye jātigottakulabhogehi pabbajitā vā sīlācārabāhusaccādīhi samānāpi hutvā ‘‘kosi tvaṃ, kosmi aha’’ntiādīni vatvā adhikaraṇapasutā honti, te asamānā nāma, tehi saddhiṃ saṃvāso dukkhoti attho. Dukkhānupatitaddhagūti ye vaṭṭasaṅkhātaṃ addhānaṃ paṭipannattā addhagū, te dukkhe anupatitāva. Tasmā na caddhagūti yasmā dukkhānupatitabhāvopi dukkho addhagūbhāvopi, tasmā vaṭṭasaṅkhātaṃ addhānaṃ gamanatāya addhagū na bhaveyya, vuttappakārena dukkhena anupatitopi na bhaveyyāti attho.

Desanāvasāne so bhikkhu pañcasu ṭhānesu dassite dukkhe nibbindanto pañcorambhāgiyāni pañca uddhambhāgiyāni saṃyojanāni padāletvā arahatte patiṭṭhahīti.

Vajjiputtakabhikkhuvatthu chaṭṭhaṃ.

7. Cittagahapativatthu

Saddhoti imaṃ dhammadesanaṃ satthā jetavane viharanto cittagahapatiṃ ārabbha kathesi. Vatthu bālavagge ‘‘asantaṃ bhāvanamiccheyyā’’ti gāthāvaṇṇanāya vitthāritaṃ. Gāthāpi tattheva vuttā. Vuttañhetaṃ tattha (dha. pa. aṭṭha. 1.74) –

‘‘Kiṃ pana, bhante, etassa tumhākaṃ santikaṃ āgacchantassevāyaṃ lābhasakkāro uppajjati, udāhu aññattha gacchantassāpi uppajjatī’’ti. ‘‘Ānanda, mama santikaṃ āgacchantassāpi aññattha gacchantassāpi tassa uppajjateva. Ayañhi upāsako saddho pasanno sampannasīlo, evarūpo puggalo yaṃ yaṃ padesaṃ bhajati, tattha tatthevassa lābhasakkāro nibbattatī’’ti vatvā imaṃ gāthamāha –

303.

‘‘Saddho sīlena sampanno, yasobhogasamappito;

Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito’’ti. (dha. pa. aṭṭha. 1.74);

Tattha saddhoti lokiyalokuttarasaddhāya samannāgato. Sīlenāti āgāriyasīlaṃ, anāgāriyasīlanti duvidhaṃ sīlaṃ. Tesu idha āgāriyasīlaṃ adhippetaṃ, tena samannāgatoti attho. Yasobhogasamappitoti yādiso anāthapiṇḍikādīnaṃ pañcaupāsakasataparivārasaṅkhāto āgāriyayaso, tādiseneva yasena dhanadhaññādiko ceva sattavidhaariyadhanasaṅkhāto cāti duvidho bhogo, tena samannāgatoti attho. Yaṃ yaṃ padesanti puratthimādīsu disāsu evarūpo kulaputto yaṃ yaṃ padesaṃ bhajati, tattha tattha evarūpena lābhasakkārena pūjitova hotīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Cittagahapativatthu sattamaṃ.

8. Cūḷasubhaddāvatthu

Dūre santoti imaṃ dhammadesanaṃ satthā jetavane viharanto anāthapiṇḍikassa dhītaraṃ cūḷasubhaddaṃ nāma ārabbha kathesi.

Anāthapiṇḍikassa kira daharakālato paṭṭhāya ugganagaravāsī uggo nāma seṭṭhiputto sahāyako ahosi. Te ekācariyakule sippaṃ uggaṇhantā aññamaññaṃ katikaṃ kariṃsu ‘‘amhākaṃ vayappattakāle puttadhītāsu jātāsu yo puttassa dhītaraṃ vāreti, tena tassa dhītā dātabbā’’ti. Te ubhopi vayappattā attano attano nagare seṭṭhiṭṭhāne patiṭṭhahiṃsu. Athekasmiṃ samaye uggaseṭṭhi vaṇijjaṃ payojento pañcahi sakaṭasatehi sāvatthiṃ agamāsi. Anāthapiṇḍiko attano dhītaraṃ cūḷasubhaddaṃ āmantetvā, ‘‘amma, pitā te uggaseṭṭhi nāma āgato, tassa kattabbakiccaṃ sabbaṃ tava bhāro’’ti āṇāpesi. Sā ‘‘sādhū’’ti paṭissuṇitvā tassa āgatadivasato paṭṭhāya sahattheneva sūpabyañjanādīni sampādeti, mālāgandhavilepanādīni abhisaṅkharoti, bhojanakāle tassa nhānodakaṃ paṭiyādāpetvā nhānakālato paṭṭhāya sabbakiccāni sādhukaṃ karoti.

Uggaseṭṭhi tassā ācārasampattiṃ disvā pasannacitto ekadivasaṃ anāthapiṇḍikena saddhiṃ sukhakathāya sannisinno ‘‘mayaṃ daharakāle evaṃ nāma katikaṃ karimhā’’ti sāretvā cūḷasubhaddaṃ attano puttassatthāya vāresi. So pana pakatiyāva micchādiṭṭhiko. Tasmā dasabalassa tamatthaṃ ārocetvā satthārā uggaseṭṭhissūpanissayaṃ disvā anuññāto bhariyāya saddhiṃ mantetvā tassa vacanaṃ sampaṭicchitvā divasaṃ vavatthapetvā dhītaraṃ visākhaṃ datvā uyyojento dhanañcayaseṭṭhi viya mahantaṃ sakkāraṃ katvā subhaddaṃ āmantetvā, ‘‘amma, sasurakule vasantiyā nāma antoaggi bahi na nīharitabbo’’ti (a. ni. aṭṭha. 1.1.259; dha. pa. aṭṭha. 1.52 visākhāvatthu) dhanañcayaseṭṭhinā visākhāya dinnanayeneva dasa ovāde datvā ‘‘sace me gataṭṭhāne dhītu doso uppajjati, tumhehi sodhetabbo’’ti aṭṭha kuṭumbike pāṭibhoge gahetvā tassā uyyojanadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā purimabhave dhītarā katānaṃ sucaritānaṃ phalavibhūtiṃ lokassa pākaṭaṃ katvā dassento viya mahantena sakkārena dhītaraṃ uyyojesi. Tassā anupubbena ugganagaraṃ pattakāle sasurakulena saddhiṃ mahājano paccuggamanamakāsi.

Sāpi attano sirivibhavaṃ pākaṭaṃ kātuṃ visākhā viya sakalanagarassa attānaṃ dassentī rathe ṭhatvā nagaraṃ pavisitvā nāgarehi pesite paṇṇākāre gahetvā anurūpavasena tesaṃ tesaṃ pesentī sakalanagaraṃ attano guṇehi ekābaddhamakāsi. Maṅgaladivasādīsu panassā sasuro acelakānaṃ sakkāraṃ karonto ‘‘āgantvā amhākaṃ samaṇe vandatū’’ti pesesi. Sā lajjāya nagge passituṃ asakkontī gantuṃ na icchati. So punappunaṃ pesetvāpi tāya paṭikkhitto kujjhitvā ‘‘nīharatha na’’nti āha. Sā ‘‘na sakkā mama akāraṇena dosaṃ āropetu’’nti kuṭumbike pakkosāpetvā tamatthaṃ ārocesi. Te tassā niddosabhāvaṃ ñatvā seṭṭhiṃ saññāpesuṃ. So ‘‘ayaṃ mama samaṇe ahirikāti na vandī’’ti bhariyāya ārocesi. Sā ‘‘kīdisā nu kho imissā samaṇā, ativiya tesaṃ pasaṃsatī’’ti taṃ pakkosāpetvā āha –

‘‘Kīdisā samaṇā tuyhaṃ, bāḷhaṃ kho ne pasaṃsasi;

Kiṃsīlā kiṃsamācārā, taṃ me akkhāhi pucchitā’’ti. (a. ni. aṭṭha. 2.4.24);

Athassā subhaddā buddhānañceva buddhasāvakānañca guṇe pakāsentī –

‘‘Santindriyā santamānasā, santaṃ tesaṃ gataṃ ṭhitaṃ;

Okkhittacakkhū mitabhāṇī, tādisā samaṇā mama. (a. ni. aṭṭha. 2.4.24);

‘‘Kāyakammaṃ suci nesaṃ, vācākammaṃ anāvilaṃ;

Manokammaṃ suvisuddhaṃ, tādisā samaṇā mama.

‘‘Vimalā saṅkhamuttābhā, suddhā antarabāhirā;

Puṇṇā suddhehi dhammehi, tādisā samaṇā mama.

‘‘Lābhena unnato loko, alābhena ca onato;

Lābhālābhena ekaṭṭhā, tādisā samaṇā mama.

‘‘Yasena unnato loko, ayasena ca onato;

Yasāyasena ekaṭṭhā, tādisā samaṇā mama.

‘‘Pasaṃsāyunnato loko, nindāyāpi ca onato;

Samā nindāpasaṃsāsu, tādisā samaṇā mama.

‘‘Sukhena unnato loko, dukkhenāpi ca onato;

Akampā sukhadukkhesu, tādisā samaṇā mamā’’ti. –

Evamādīhi vacanehi sassuṃ tosesi.

Atha naṃ ‘‘sakkā tava samaṇe amhākampi dassetu’’nti vatvā ‘‘sakkā’’ti vutte ‘‘tena hi yathā mayaṃ te passāma, tathā karohī’’ti vutte sā ‘‘sādhū’’ti buddhappamukhassa bhikkhusaṅghassa mahādānaṃ sajjetvā uparipāsādatale ṭhatvā jetavanābhimukhī sakkaccaṃ pañcapatiṭṭhitena vanditvā buddhaguṇe āvajjetvā gandhavāsapupphadhumehi pūjaṃ katvā, ‘‘bhante, svātanāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantemi, iminā me saññāṇena satthā nimantitabhāvaṃ jānātū’’ti sumanapupphānaṃ aṭṭha muṭṭhiyo ākāse khipi. Pupphāni gantvā catuparisamajjhe dhammaṃ desentassa satthuno upari mālāvitānaṃ hutvā aṭṭhaṃsu. Tasmiṃ khaṇe anāthapiṇḍikopi dhammakathaṃ sutvā svātanāya satthāraṃ nimantesi. Satthā ‘‘adhivutthaṃ mayā, gahapati, svātanāya bhatta’’nti vatvā, ‘‘bhante, mayā puretaraṃ āgato natthi, kassa nu kho vo adhivuttha’’nti vutte ‘‘cūḷasubhaddāya, gahapati, nimantito’’ti vatvā ‘‘nanu, bhante, cūḷasubhaddā dūre vasati ito vīsatiyojanasatamatthake’’ti vutte, ‘‘āma gahapati, dūre vasantāpi hi sappurisā abhimukhe ṭhitā viya pakāsentī’’ti vatvā imaṃ gāthamāha –

304.

‘‘Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā’’ti.

Tattha santoti rāgādīnaṃ santatāya buddhādayo santā nāma. Idha pana pubbabuddhesu katādhikārā ussannakusalamūlā bhāvitabhāvanā sattā santoti adhippetā. Pakāsentīti dūre ṭhitāpi buddhānaṃ ñāṇapathaṃ āgacchantā pākaṭā honti. Himavanto vāti yathā hi tiyojanasahassavitthato pañcayojanasatubbedho caturāsītiyā kūṭasahassehi paṭimaṇḍito himavantapabbato dūre ṭhitānampi abhimukhe ṭhito viya pakāseti, evaṃ pakāsentīti attho. Asantetthāti diṭṭhadhammagarukā vitiṇṇaparalokā āmisacakkhukā jīvikatthāya pabbajitā bālapuggalā asanto nāma, te ettha buddhānaṃ dakkhiṇassa jāṇumaṇḍalassa santike nisinnāpi na dissanti na paññāyanti. Rattiṃ khittāti rattiṃ caturaṅgasamannāgate andhakāre khittasarā viya tathārūpassa upanissayabhūtassa pubbahetuno abhāvena na paññāyantīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sakko devarājā ‘‘satthārā subhaddāya nimantanaṃ adhivāsita’’nti ñatvā vissakammadevaputtaṃ āṇāpesi – ‘‘pañca kūṭāgārasatāni nimminitvā sve buddhappamukhaṃ bhikkhusaṅghaṃ ugganagaraṃ nehī’’ti. So punadivase pañcasatāni kūṭāgārāni nimminitvā jetavanadvāre aṭṭhāsi. Satthā uccinitvā visuddhakhīṇāsavānaṃyeva pañcasatāni ādāya saparivāro kūṭāgāresu nisīditvā ugganagaraṃ agamāsi. Uggaseṭṭhipi saparivāro subhaddāya dinnanayeneva tathāgatassa āgatamaggaṃ olokento satthāraṃ mahantena sirivibhavena āgacchantaṃ disvā pasannamānaso mālādīhi mahantaṃ sakkāraṃ karonto saparivāro sampaṭicchitvā vanditvā mahādānaṃ datvā punappunaṃ nimantetvā sattāhaṃ mahādānaṃ adāsi. Satthāpissa sappāyaṃ sallakkhetvā dhammaṃ desesi. Taṃ ādiṃ katvā caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Satthā ‘‘cūḷasubhaddāya anuggahaṇatthaṃ tvaṃ idheva hohī’’ti anuruddhattheraṃ nivattāpetvā sāvatthimeva agamāsi. Tato paṭṭhāya taṃ nagaraṃ saddhāsampannaṃ ahosīti.

Cūḷasubhaddāvatthu aṭṭhamaṃ.

9. Ekavihārittheravatthu

Ekāsananti imaṃ dhammadesanaṃ satthā jetavane viharanto ekavihārittheraṃ nāma ārabbha kathesi.

So kira thero ekakova seyyaṃ kappeti, ekakova nisīdati, ekakova caṅkamati, ekakova tiṭṭhatīti catuparisantare pākaṭo ahosi. Atha naṃ bhikkhū, ‘‘bhante, evarūpo nāmāyaṃ thero’’ti tathāgatassārocesuṃ. Satthā ‘‘sādhu sādhū’’ti tassa sādhukāraṃ datvā ‘‘bhikkhunā nāma pavivittena bhavitabba’’nti viveke ānisaṃsaṃ kathetvā imaṃ gāthamāha –

305.

‘‘Ekāsanaṃ ekaseyyaṃ, eko caramatandito;

Eko damayamattānaṃ, vanante ramito siyā’’ti.

Tattha ekāsanaṃ ekaseyyanti bhikkhusahassamajjhepi mūlakammaṭṭhānaṃ avijahitvā teneva manasikārena nisinnassa āsanaṃ ekāsanaṃ nāma. Lohapāsādasadisepi ca pāsāde bhikkhusahassamajjhepi paññatte vicitrapaccattharaṇūpadhāne mahārahe sayane satiṃ upaṭṭhapetvā dakkhiṇena passena mūlakammaṭṭhānamanasikārena nipannassa bhikkhuno seyyā ekaseyyā nāma. Evarūpaṃ ekāsanañca ekaseyyañca bhajethāti attho. Atanditoti jaṅghabalaṃ nissāya jīvitakappanena akusīto hutvā sabbīriyāpathesu ekakova carantoti attho. Eko damayanti rattiṭṭhānādīsu kammaṭṭhānaṃ anuyuñjitvā maggaphalādhigamavasena ekova hutvā attānaṃ damentoti attho. Vanante ramito siyāti evaṃ attānaṃ damento itthipurisasaddādīhi pavivitte vananteyeva abhiramito bhaveyya. Na hi sakkā ākiṇṇavihārinā evaṃ attānaṃ dametunti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Tato paṭṭhāya mahājano ekavihārikameva patthesīti.

Ekavihārittheravatthu navamaṃ.

Pakiṇṇakavaggavaṇṇanā niṭṭhitā.

Ekavīsatimo vaggo.

22. Nirayavaggo

1. Sundarīparibbājikāvatthu

Abhūtavādīti imaṃ dhammadesanaṃ satthā jetavane viharanto sundariṃ paribbājikaṃ ārabbha kathesi.

‘‘Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito’’ti vatthu vitthārato udāne (udā. 38) āgatameva. Ayaṃ panettha saṅkhepo – bhagavato kira bhikkhusaṅghassa ca pañcannaṃ mahānadīnaṃ mahoghasadise lābhasakkāre uppanne hatalābhasakkārā aññatitthiyā sūriyuggamanakāle khajjopanakā viya nippabhā hutvā ekato sannipatitvā mantayiṃsu – ‘‘mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya hatalābhasakkārā, na no koci atthibhāvampi jānāti, kena nu kho saddhiṃ ekato hutvā samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāramassa antaradhāpeyyāmā’’ti. Atha nesaṃ etadahosi – ‘‘sundariyā saddhiṃ ekato hutvā sakkuṇissāmā’’ti. Te ekadivasaṃ sundariṃ titthiyārāmaṃ pavisitvā vanditvā ṭhitaṃ nālapiṃsu. Sā punappunaṃ sallapantīpi paṭivacanaṃ alabhitvā ‘‘api panayyā, kenaci viheṭhitatthā’’ti pucchi. ‘‘Kiṃ, bhagini, samaṇaṃ gotamaṃ amhe viheṭhetvā hatalābhasakkāre katvā vicarantaṃ na passasī’’ti? ‘‘Mayā ettha kiṃ kātuṃ vaṭṭatī’’ti? ‘‘Tvaṃ khosi, bhagini, abhirūpā sobhaggappattā, samaṇassa gotamassa ayasaṃ āropetvā mahājanaṃ tava kathaṃ gāhāpetvā hatalābhasakkāraṃ karohī’’ti. Sā taṃ sutvā ‘‘sādhū’’ti sampaṭicchitvā pakkantā tato paṭṭhāya mālāgandhavilepanakappūrakaṭukaphalādīni gahetvā sāyaṃ mahājanassa satthu dhammadesanaṃ sutvā nagaraṃ pavisanakāle jetavanābhimukhī gacchati, ‘‘kahaṃ gacchasī’’ti ca puṭṭhā ‘‘samaṇassa gotamassa santikaṃ gamissāmi, ahañhi tena saddhiṃ ekagandhakuṭiyaṃ vasāmī’’ti vatvā aññatarasmiṃ titthiyārāme vasitvā pātova jetavanamaggaṃ otaritvā nagarābhimukhī āgacchantī ‘‘kiṃ, sundari, kahaṃ gatāsī’’ti puṭṭhā ‘‘samaṇena gotamena saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ kilesaratiyā ramāpetvā āgatāmhī’’ti vadati.

Atha te katipāhaccayena dhuttānaṃ kahāpaṇe datvā ‘‘gacchatha sundariṃ māretvā samaṇassa gotamassa gandhakuṭiyā samīpe mālākacavarantare nikkhipitvā ethā’’ti vadiṃsu. Te tathā akaṃsu. Tato titthiyā ‘‘sundariṃ na passāmā’’ti kolāhalaṃ katvā rañño ārocetvā ‘‘kahaṃ vo āsaṅkā’’ti vuttā ‘‘imesu divasesu jetavane vasati, tatthassā pavattiṃ na jānāmā’’ti vatvā ‘‘tena hi gacchatha, naṃ vicinathā’’ti raññā anuññātā attano upaṭṭhāke gahetvā jetavanaṃ gantvā vicinantā mālākacavarantare taṃ disvā mañcakaṃ āropetvā nagaraṃ pavesetvā ‘‘samaṇassa gotamassa sāvakā ‘satthārā kataṃ pāpakammaṃ paṭicchādessāmā’ti sundariṃ māretvā mālākacavarantare nikkhipiṃsū’’ti rañño ārocayiṃsu. Rājā ‘‘tena hi gacchatha, nagaraṃ āhiṇḍathā’’ti āha. Te nagaravīthīsu ‘‘passatha samaṇānaṃ sakyaputtiyānaṃ kamma’’ntiādīni vatvā puna rañño nivesanadvāraṃ āgamiṃsu. Rājā sundariyā sarīraṃ āmakasusāne aṭṭakaṃ āropetvā rakkhāpesi. Sāvatthivāsino ṭhapetvā ariyasāvake sesā yebhuyyena ‘‘passatha samaṇānaṃ sakyaputtiyānaṃ kamma’’ntiādīni vatvā antonagarepi bahinagarepi bhikkhū akkosantā vicaranti. Bhikkhū taṃ pavattiṃ tathāgatassa ārocesuṃ. Satthā ‘‘tena hi tumhepi te manusse evaṃ paṭicodethā’’ti vatvā imaṃ gāthamāha –

306.

‘‘Abhūtavādī nirayaṃ upeti,

Yo vāpi katvā na karomicāha;

Ubhopi te pecca samā bhavanti,

Nihīnakammā manujā paratthā’’ti.

Tattha abhūtavādīti parassa dosaṃ adisvāva musāvādaṃ katvā tucchena paraṃ abbhācikkhanto. Katvāti yo vā pana pāpakammaṃ katvā ‘‘nāhaṃ etaṃ karomī’’ti āha. Pecca samā bhavantīti te ubhopi janā paralokaṃ gantvā nirayaṃ upagamanena gatiyā samā bhavanti. Gatiyeva nesaṃ paricchinnā, āyu pana nesaṃ na paricchinnaṃ. Bahukañhi pāpakammaṃ katvā ciraṃ niraye paccanti, parittaṃ katvā appamattakameva kālaṃ. Yasmā pana nesaṃ ubhinnampi lāmakameva kammaṃ, tena vuttaṃ – ‘‘nihīnakammā manujā paratthā’’ti. Paratthāti imassa pana padassa purato peccapadena sambandho. Pecca parattha ito gantvā te nihīnakammā paraloke samā bhavantīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Rājā ‘‘sundariyā aññehi māritabhāvaṃ jānāthā’’ti purise uyyojesi. Atha te dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ kalahaṃ kariṃsu. Eko ekaṃ āha – ‘‘tvaṃ sundariṃ ekappahāreneva māretvā mālākacavarantare nikkhipitvā tato laddhakahāpaṇehi suraṃ pivasi, hotu hotū’’ti. Rājapurisā te dhutte gahetvā rañño dassesuṃ. Atha ne rājā ‘‘tumhehi sā māritā’’ti pucchi. ‘‘Āma, devā’’ti. ‘‘Kehi mārāpitā’’ti? ‘‘Aññatitthiyehi, devā’’ti. Rājā titthiye pakkosāpetvā pucchi. Te tatheva vadiṃsu. Tena hi gacchatha tumhe evaṃ vadantā nagaraṃ āhiṇḍatha – ‘‘ayaṃ sundarī samaṇassa gotamassa avaṇṇaṃ āropetukāmehi amhehi mārāpitā, neva samaṇassa gotamassa, na sāvakānaṃ doso atthi, amhākameva doso’’ti. Te tathā kariṃsu. Bālamahājano tadā saddahi, titthiyāpi dhuttāpi purisavadhadaṇḍaṃ pāpuṇiṃsu. Tato paṭṭhāya buddhānaṃ sakkāro mahā ahosīti.

Sundarīparibbājikāvatthu paṭhamaṃ.

2. Duccaritaphalapīḷitavatthu

Kāsāvakaṇṭhāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto duccaritaphalānubhāvena pīḷite satte ārabbha kathesi.

Āyasmā hi moggallāno lakkhaṇattherena saddhiṃ gijjhakūṭā orohanto aṭṭhisaṅkhalikapetādīnaṃ attabhāve disvā sitaṃ karonto lakkhaṇattherena sitakāraṇaṃ puṭṭho ‘‘akālo, āvuso, imassa pañhassa, tathāgatassa santike maṃ puccheyyāsī’’ti vatvā tathāgatassa santike therena puṭṭho aṭṭhisaṅkhalikapetādīnaṃ diṭṭhabhāvaṃ ācikkhitvā ‘‘idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ, tassa saṅghāṭipi ādittā sampajjalitā sajotibhūtā…pe… kāyopi āditto’’tiādinā (pārā. 230; saṃ. ni. 2.218) nayena saddhiṃ pattacīvarakāyabandhanādīhi ḍayhamāne pañca sahadhammike ārocesi. Satthā tesaṃ kassapadasabalassa sāsane pabbajitvā pabbajjāya anurūpaṃ kātuṃ asakkontānaṃ pāpabhāvaṃ ācikkhitvā tasmiṃ khaṇe tattha nisinnānaṃ bahūnaṃ pāpabhikkhūnaṃ duccaritakammassa vipākaṃ dassento imaṃ gāthamāha –

307.

‘‘Kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā;

Pāpā pāpehi kammehi, nirayaṃ te upapajjare’’ti.

Tattha kāsāvakaṇṭhāti kāsāvena paliveṭhitakaṇṭhā. Pāpadhammāti lāmakadhammā. Asaññatāti kāyādisaṃyamarahitā, tathārūpā pāpapuggalā attanā katehi akusalakammehi nirayaṃ upapajjanti, te tattha paccitvā tato cutā vipākāvasesena petesupi evaṃ paccantīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Duccaritaphalapīḷitavatthu dutiyaṃ.

3. Vaggumudātīriyabhikkhuvatthu

Seyyo ayoguḷoti imaṃ dhammadesanaṃ satthā vesāliṃ upanissāya mahāvane viharanto vaggumudātīriye bhikkhū ārabbha kathesi. Vatthu uttarimanussadhammapārājike (pārā. 193 ādayo) āgatameva.

Tadā hi satthā te bhikkhū ‘‘kiṃ pana tumhe, bhikkhave, udarassatthāya gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsitthā’’ti vatvā tehi ‘‘āma, bhante’’ti vutte te bhikkhū anekapariyāyena garahitvā imaṃ gāthamāha –

308.

‘‘Seyyo ayoguḷo bhutto, tatto aggisikhūpamo;

Yañce bhuñjeyya dussīlo, raṭṭhapiṇḍamasaññato’’ti.

Tattha yañce bhuñjeyyāti yaṃ dussīlo nissīlapuggalo kāyādīhi asaññato raṭṭhavāsīhi saddhāya dinnaṃ raṭṭhapiṇḍaṃ ‘‘samaṇomhī’’ti paṭijānanto gahetvā bhuñjeyya, tatto āditto aggivaṇṇo ayoguḷova bhutto seyyo sundarataro. Kiṃ kāraṇā? Tappaccayā hi ekova attabhāvo jhāyeyya, dussīlo pana saddhādeyyaṃ bhuñjitvā anekānipi jātisatāni niraye pacceyyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Vaggumudātīriyabhikkhuvatthu tatiyaṃ.

4. Khemakaseṭṭhiputtavatthu

Cattāri ṭhānānīti imaṃ dhammadesanaṃ satthā jetavane viharanto anāthapiṇḍikassa bhāgineyyaṃ khemakaṃ nāma seṭṭhiputtaṃ ārabbha kathesi.

So kira abhirūpo ahosi, yebhuyyena itthiyo taṃ disvā rāgābhibhūtā sakabhāvena saṇṭhātuṃ nāsakkhiṃsu. Sopi paradārakammābhiratova ahosi. Atha naṃ rattiṃ rājapurisā gahetvā rañño dassesuṃ. Rājā mahāseṭṭhissa lajjāmīti taṃ kiñci avatvā vissajjāpesi. So pana neva virami. Atha naṃ dutiyampi tatiyampi rājapurisā gahetvā rañño dassesuṃ. Rājā vissajjāpesiyeva. Mahāseṭṭhi, taṃ pavattiṃ sutvā taṃ ādāya satthu santikaṃ gantvā taṃ pavattiṃ ārocetvā, ‘‘bhante, imassa dhammaṃ desethā’’ti āha. Satthā tassa saṃvegakathaṃ vatvā paradārasevanāya dosaṃ dassento imā gāthā abhāsi –

309.

‘‘Cattāri ṭhānāni naro pamatto,

Āpajjati paradārūpasevī;

Apuññalābhaṃ na nikāmaseyyaṃ,

Nindaṃ tatīyaṃ nirayaṃ catutthaṃ.

310.

‘‘Apuññalābho ca gatī ca pāpikā,

Bhītassa bhītāya ratī ca thokikā;

Rājā ca daṇḍaṃ garukaṃ paṇeti,

Tasmā naro paradāraṃ na seve’’ti.

Tattha ṭhānānīti dukkhakāraṇāni. Pamattoti sativossaggena samannāgato. Āpajjatīti pāpuṇāti. Paradārūpasevīti paradāraṃ upasevanto uppathacārī. Apuññalābhanti akusalalābhaṃ. Na nikāmaseyyanti yathā icchati, evaṃ seyyaṃ alabhitvā anicchitaṃ parittakameva kālaṃ seyyaṃ labhati. Apuññalābho cāti evaṃ tassa ayañca apuññalābho, tena ca apuññena nirayasaṅkhātā pāpikā gati hoti. Ratī ca thokikāti yā tassa bhītassa bhītāya itthiyā saddhiṃ rati, sāpi thokikā parittā hoti. Garukanti rājā ca hatthacchedādivasena garukaṃ daṇḍaṃ paṇeti. Tasmāti yasmā paradāraṃ sevanto etāni apuññādīni pāpuṇāti, tasmā paradāraṃ na seveyyāti attho.

Desanāvasāne khemako sotāpattiphale patiṭṭhahi. Tato paṭṭhāya mahājano sukhaṃ vītināmesi. Kiṃ panassa pubbakammanti? So kira kassapabuddhakāle uttamamallo hutvā dve suvaṇṇapaṭākā dasabalassa kañcanathūpe āropetvā patthanaṃ paṭṭhapesi ‘‘ṭhapetvā ñātisālohititthiyo avasesā maṃ disvā rajjantū’’ti. Idamassa pubbakammanti. Tena taṃ nibbattanibbattaṭṭhāne disvā paresaṃ itthiyo sakabhāvena saṇṭhātuṃ nāsakkhiṃsūti.

Khemakaseṭṭhiputtavatthu catutthaṃ.

5. Dubbacabhikkhuvatthu

Kuso yathāti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ dubbacabhikkhuṃ ārabbha kathesi.

Eko kira bhikkhu asañcicca ekaṃ tiṇaṃ chinditvā kukkucce uppanne ekaṃ bhikkhuṃ upasaṅkamitvā, ‘‘āvuso, yo tiṇaṃ chindati, tassa kiṃ hotī’’ti taṃ attanā katabhāvaṃ ārocetvā pucchi. Atha naṃ itaro ‘‘tvaṃ tiṇassa chinnakāraṇā kiñci hotīti saññaṃ karosi, na ettha kiñci hoti, desetvā pana muccatī’’ti vatvā sayampi ubhohi hatthehi tiṇaṃ luñcitvā aggahesi. Bhikkhū taṃ pavattiṃ satthu ārocesuṃ. Satthā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dhammaṃ desento imā gāthā abhāsi –

311.

‘‘Kuso yathā duggahito, hatthamevānukantati;

Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhati.

312.

‘‘Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;

Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.

313.

‘‘Kayirā ce kayirāthenaṃ, daḷhamenaṃ parakkame;

Sithilo hi paribbājo, bhiyyo ākirate raja’’nti.

Tattha kusoti yaṃ kiñci tikhiṇadhāraṃ tiṇaṃ antamaso tālapaṇṇampi, yathā so kuso yena duggahito, tassa hatthaṃ anukantati phāleti, evameva samaṇadhammasaṅkhātaṃ sāmaññampi khaṇḍasīlāditāya dupparāmaṭṭhaṃ nirayāyupakaḍḍhati, niraye nibbattāpetīti attho. Sithilanti olīyitvā karaṇena sithilagāhaṃ katvā kataṃ yaṃkiñci kammaṃ. Saṃkiliṭṭhanti vesiyādikesu agocaresu caraṇena saṃkiliṭṭhaṃ. Saṅkassaranti saṅkāhi saritabbaṃ, uposathakiccādīsu aññatarakiccena sannipatitampi saṅghaṃ disvā ‘‘addhā ime mama cariyaṃ ñatvā maṃ ukkhipitukāmāva sannipatitā’’ti evaṃ attano āsaṅkāhi saritaṃ ussaṅkitaṃ parisaṅkitaṃ. Na taṃ hotīti taṃ evarūpaṃ samaṇadhammasaṅkhātaṃ brahmacariyaṃ tassa puggalassa mahapphalaṃ na hoti, tassa mahapphalābhāveneva bhikkhadāyakānampissa na mahapphalaṃ hotīti attho. Kayirā ceti tasmā yaṃ kammaṃ kareyya, taṃ kareyyātheva. Daḷhamenaṃ parakkameti thirakatameva katvā avattasamādāno hutvā enaṃ kayirā. Paribbājoti sithilabhāvena kato khaṇḍādibhāvappatto samaṇadhammo. Bhiyyo ākirate rajanti abbhantare vijjamānaṃ rāgarajādiṃ evarūpo samaṇadhammo apanetuṃ na sakkoti, atha kho tassa upari aparampi rāgarajādiṃ ākiratīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu, sopi bhikkhu saṃvare ṭhatvā pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti.

Dubbacabhikkhuvatthu pañcamaṃ.

6. Issāpakatitthivatthu

Akatanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ issāpakataṃ itthiṃ ārabbha kathesi.

Tassā kira sāmiko ekāya gehadāsiyā saddhiṃ santhavaṃ akāsi. Sā issāpakatā taṃ dāsiṃ hatthapādesu bandhitvā tassā kaṇṇanāsaṃ chinditvā ekasmiṃ guḷhagabbhe pakkhipitvā dvāraṃ pidahitvā tassa kammassa attanā katabhāvaṃ paṭicchādetuṃ ‘‘ehi, ayya, vihāraṃ gantvā dhammaṃ suṇissāmā’’ti sāmikaṃ ādāya vihāraṃ gantvā dhammaṃ suṇantī nisīdi. Athassā āgantukañātakā gehaṃ āgantvā dvāraṃ vivaritvā taṃ vippakāraṃ disvā dāsiṃ mocayiṃsu. Sā vihāraṃ gantvā catuparisamajjhe ṭhitā tamatthaṃ dasabalassa ārocesi. Satthā tassā vacanaṃ sutvā ‘‘duccaritaṃ nāma ‘idaṃ me aññe na jānantī’ti appamattakampi na kātabbaṃ, aññasmiṃ ajānantepi sucaritameva kātabbaṃ. Paṭicchādetvā katampi hi duccaritaṃ nāma pacchānutāpaṃ karoti, sucaritaṃ pāmojjameva janetī’’ti vatvā imaṃ gāthamāha –

314.

‘‘Akataṃ dukkaṭaṃ seyyo, pacchā tappati dukkaṭaṃ;

Katañca sukataṃ seyyo, yaṃ katvā nānutappatī’’ti.

Tattha dukkaṭanti sāvajjaṃ apāyasaṃvattanikaṃ kammaṃ akatameva seyyo varaṃ uttamaṃ. Pacchā tappatīti tañhi anussaritānussaritakāle tappatiyeva. Sukatanti anavajjaṃ pana sukhadāyakaṃ sugatisaṃvattanikameva kammaṃ kataṃ seyyo. Yaṃ katvāti yaṃ kammaṃ katvā pacchā anussaraṇakāle na tappati nānutappati, somanassajātova hoti, taṃ kammaṃ varanti attho.

Desanāvasāne upāsako ca sā ca itthī sotāpattiphale patiṭṭhahiṃsu. Tañca pana dāsiṃ tattheva bhujissaṃ katvā dhammacāriniṃ kariṃsūti.

Issāpakatitthivatthu chaṭṭhaṃ.

7. Sambahulabhikkhuvatthu

Nagaraṃ yathāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule āgantuke bhikkhū ārabbha kathesi.

Te kira ekasmiṃ paccante vassaṃ upagantvā paṭhamamāse sukhaṃ vihariṃsu. Majjhimamāse corā āgantvā tesaṃ gocaragāmaṃ paharitvā karamare gahetvā agamaṃsu. Tato paṭṭhāya manussā corānaṃ paṭibāhanatthāya taṃ paccantanagaraṃ abhisaṅkharontā te bhikkhū sakkaccaṃ upaṭṭhātuṃ okāsaṃ na labhiṃsu. Te aphāsukaṃ vassaṃ vasitvā vutthavassā satthu dassanāya sāvatthiṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tehi saddhiṃ katapaṭisanthāro ‘‘kiṃ, bhikkhave, sukhaṃ vasitthā’’ti pucchitvā, ‘‘bhante, mayaṃ paṭhamamāsameva sukhaṃ vasimhā, majjhimamāse corā gāmaṃ pahariṃsu, tato paṭṭhāya manussā nagaraṃ abhisaṅkharontā sakkaccaṃ upaṭṭhātuṃ okāsaṃ na labhiṃsu. Tasmā aphāsukaṃ vassaṃ vasimhā’’ti vutte ‘‘alaṃ, bhikkhave, mā cintayittha, phāsuvihāro nāma niccakālaṃ dullabho, bhikkhunā nāma yathā te manussā nagaraṃ gopayiṃsu, evaṃ attabhāvameva gopayituṃ vaṭṭatī’’ti vatvā imaṃ gāthamāha –

315.

‘‘Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;

Evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā;

Khaṇātītā hi socanti, nirayamhi samappitā’’ti.

Tattha santarabāhiranti, bhikkhave, yathā tehi manussehi taṃ paccantanagaraṃ dvārapākārādīni thirāni karontehi saantaraṃ, aṭṭālakaparikhādīni thirāni karontehi sabāhiranti santarabāhiraṃ suguttaṃ kataṃ, evaṃ tumhepi satiṃ upaṭṭhapetvā ajjhattikāni cha dvārāni pidahitvā dvārarakkhikaṃ satiṃ avissajjetvā yathā gayhamānāni bāhirāni cha āyatanāni ajjhattikānaṃ upaghātāya saṃvattanti, tathā aggahaṇena tānipi thirāni katvā tesaṃ appavesāya dvārarakkhikaṃ satiṃ appahāya vicarantā attānaṃ gopethāti attho. Khaṇo vo mā upaccagāti yo hi evaṃ attānaṃ na gopeti, taṃ puggalaṃ ayaṃ buddhuppādakhaṇo majjhimadese uppattikhaṇo sammādiṭṭhiyā paṭiladdhakhaṇo channaṃ āyatanānaṃ avekallakhaṇoti sabbopi ayaṃ khaṇo atikkamati, so khaṇo tumhe mā atikkamatu. Khaṇātītāti ye hi taṃ khaṇaṃ atītā, te ca puggale so ca khaṇo atīto, te nirayamhi samappitā hutvā tattha nibbattitvā socantīti attho.

Desanāvasāne te bhikkhū uppannasaṃvegā arahatte patiṭṭhahiṃsūti.

Sambahulabhikkhuvatthu sattamaṃ.

8. Nigaṇṭhavatthu

Alajjitāyeti imaṃ dhammadesanaṃ satthā jetavane viharanto nigaṇṭhe ārabbha kathesi.

Ekasmiñhi divase bhikkhū nigaṇṭhe disvā kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, sabbaso appaṭicchannehi acelakehi ime nigaṇṭhā varatarā, ye ekaṃ purimapassampi tāva paṭicchādenti, sahirikā maññe ete’’ti. Taṃ sutvā nigaṇṭhā ‘‘na mayaṃ etena kāraṇena paṭicchādema, paṃsurajādayo pana puggalā eva, jīvitindriyapaṭibaddhā eva, te no bhikkhābhājanesu mā patiṃsūti iminā kāraṇena paṭicchādemā’’ti vatvā tehi saddhiṃ vādapaṭivādavasena bahuṃ kathaṃ kathesuṃ. Bhikkhū satthāraṃ upasaṅkamitvā nisinnakāle taṃ pavattiṃ ārocesuṃ. Satthā, ‘‘bhikkhave, alajjitabbena lajjitvā lajjitabbena alajjamānā nāma duggatiparāyaṇāva hontī’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

316.

‘‘Alajjitāye lajjanti, lajjitāye na lajjare;

Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.

317.

‘‘Abhaye bhayadassino, bhaye cābhayadassino;

Micchādiṭṭhisamādānā, sattā gacchanti duggati’’nti.

Tattha alajjitāyeti alajjitabbena. Bhikkhābhājanañhi alajjitabbaṃ nāma, te pana taṃ paṭicchādetvā vicarantā tena lajjanti nāma. Lajjitāyeti apaṭicchannena hirikopīnaṅgena lajjitabbena. Te pana taṃ apaṭicchādetvā vicarantā lajjitāye na lajjanti nāma. Tena tesaṃ alajjitabbena lajjitaṃ lajjitabbena alajjitaṃ tucchagahaṇabhāvena ca aññathāgahaṇabhāvena ca micchādiṭṭhi hoti. Taṃ samādiyitvā vicarantā pana te micchādiṭṭhisamādānā sattā nirayādibhedaṃ duggatiṃ gacchantīti attho. Abhayeti bhikkhābhājanaṃ nissāya rāgadosamohamānadiṭṭhikilesaduccaritabhayānaṃ anuppajjanato bhikkhābhājanaṃ abhayaṃ nāma, bhayena taṃ paṭicchādentā pana abhaye bhayadassino nāma. Hirikopīnaṅgaṃ pana nissāya rāgādīnaṃ uppajjanato taṃ bhayaṃ nāma, tassa apaṭicchādanena bhaye cābhayadassino. Tassa taṃ ayathāgahaṇassa samādinnattā micchādiṭṭhisamādānā sattā duggahiṃ gacchantīti attho.

Desanāvasāne bahū nigaṇṭhā saṃviggamānasā pabbajiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

Nigaṇṭhavatthu aṭṭhamaṃ.

9. Titthiyasāvakavatthu

Avajjeti imaṃ dhammadesanaṃ satthā jetavane viharanto titthiyasāvake ārabbha kathesi.

Ekasmiñhi samaye aññatitthiyasāvakā attano putte sammādiṭṭhikānaṃ upāsakānaṃ puttehi saddhiṃ saparivāre kīḷamāne disvā gehaṃ āgatakāle ‘‘na vo samaṇā sakyaputtiyā vanditabbā, nāpi tesaṃ vihāraṃ pavisitabba’’nti sapathaṃ kārayiṃsu. Te ekadivasaṃ jetavanavihārassa bahidvārakoṭṭhakasāmante kīḷantā pipāsitā ahesuṃ. Athekaṃ upāsakadārakaṃ ‘‘tvaṃ ettha gantvā pānīyaṃ pivitvā amhākampi āharāhī’’ti pahiṇiṃsu. So vihāraṃ pavisitvā satthāraṃ vanditvā pānīyaṃ pivitvā tamatthaṃ ārocesi. Atha naṃ satthā ‘‘tvameva pānīyaṃ pivitvā gantvā itarepi pānīyapivanatthāya idheva pesehī’’ti āha. So tathā akāsi. Te āgantvā pānīyaṃ piviṃsu. Satthā te pakkosāpetvā tesaṃ sappāyaṃ dhammakathaṃ kathetvā te acalasaddhe katvā saraṇesu ca sīlesu ca patiṭṭhāpesi. Te sakāni gehāni gantvā tamatthaṃ mātāpitūnaṃ ārocesuṃ. Atha nesaṃ mātāpitaro ‘‘puttakā no vipannadiṭṭhikā jātā’’ti domanassappattā parideviṃsu. Atha tesaṃ chekā sambahulā paṭivissakā manussā āgantvā domanassavūpasamanatthāya dhammaṃ kathayiṃsu. Te tesaṃ kathaṃ sutvā ‘‘ime dārake samaṇassa gotamasseva niyyādessāmā’’ti mahantena ñātigaṇena saddhiṃ vihāraṃ nayiṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā dhammaṃ desento imā gāthā abhāsi –

318.

‘‘Avajje vajjamatino, vajje cāvajjadassino;

Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.

319.

‘‘Vajjañca vajjato ñatvā, avajjañca avajjato;

Sammādiṭṭhisamādānā, sattā gacchanti suggati’’nti.

Tattha avajjeti dasavatthukāya sammādiṭṭhiyā, tassā upanissayabhūte dhamme ca. Vajjamatinoti vajjaṃ idanti uppannamatino. Dasavatthukāya micchādiṭṭhiyā pana tassā upanissayabhūte dhamme ca avajjadassino, etissā avajjaṃ vajjato vajjañca avajjato ñatvā gahaṇasaṅkhātāya micchādiṭṭhiyā samādinnattā micchādiṭṭhisamādānā sattā duggatiṃ gacchantīti attho. Dutiyagāthāya vuttavipariyāyena attho veditabbo.

Desanāvasāne sabbepi te tīsu saraṇesu patiṭṭhāya aparāparaṃ dhammaṃ suṇantā sotāpattiphale patiṭṭhahiṃsūti.

Titthiyasāvakavatthu navamaṃ.

Nirayavaggavaṇṇanā niṭṭhitā.

Dvāvīsatimo vaggo.

23. Nāgavaggo

1. Attadantavatthu

Ahaṃ nāgo vāti imaṃ dhammadesanaṃ satthā kosambiyaṃ viharanto attānaṃ ārabbha kathesi. Vatthu appamādavaggassa ādigāthāvaṇṇanāya vitthāritameva. Vuttañhetaṃ tattha (dha. pa. aṭṭha. 1.sāmāvativatthu) –

Māgaṇḍiyā tāsaṃ kiñci kātuṃ asakkuṇitvā ‘‘samaṇassa gotamasseva kattabbaṃ karissāmī’’ti nāgarānaṃ lañjaṃ datvā ‘‘samaṇaṃ gotamaṃ antonagaraṃ pavisitvā carantaṃ dāsakammakaraporisehi saddhiṃ akkosetvā paribhāsetvā palāpethā’’ti āṇāpesi. Micchādiṭṭhikā tīsu ratanesu appasannā antonagaraṃ paviṭṭhaṃ satthāraṃ anubandhitvā ‘‘corosi bālosi mūḷhosi thenosi oṭṭhosi goṇosi gadrabhosi nerayikosi tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhā’’ti dasahi akkosavatthūhi akkosanti paribhāsanti. Taṃ sutvā āyasmā ānando satthāraṃ etadavoca – ‘‘bhante, ime nāgarā amhe akkosanti paribhāsanti, ito aññattha gacchāmā’’ti. ‘‘Kuhiṃ, ānandā’’ti? ‘‘Aññaṃ nagaraṃ, bhante’’ti. ‘‘Tattha manussesu akkosantesu paribhāsantesu puna kattha gamissāmānandā’’ti. ‘‘Tatopi aññaṃ nagaraṃ, bhante’’ti. ‘‘Tattha manussesu akkosantesu paribhāsantesu kuhiṃ gamissāmānandā’’ti. ‘‘Tatopi aññaṃ nagaraṃ, bhante’’ti. ‘‘Ānanda, na evaṃ kātuṃ vaṭṭati, yattha adhikaraṇaṃ uppannaṃ, tattheva tasmiṃ vūpasante aññattha gantuṃ vaṭṭati, ke pana te, ānanda, akkosantī’’ti. ‘‘Bhante, dāsakammakare upādāya sabbe akkosantī’’ti. ‘‘Ahaṃ, ānanda, saṅgāmaṃ otiṇṇahatthisadiso. Saṅgāmaṃ otiṇṇahatthino hi catūhi disāhi āgate sare sahituṃ bhāro, tatheva bahūhi dussīlehi kathitakathānaṃ sahanaṃ nāma mayhaṃ bhāro’’ti vatvā attānaṃ ārabbha dhammaṃ desento imā gāthā abhāsi –

320.

‘‘Ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ;

Ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.

321.

‘‘Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati;

Danto seṭṭho manussesu, yotivākyaṃ titikkhati.

322.

‘‘Varamassatarā dantā, ājānīyā ca sindhavā;

Kuñjarā ca mahānāgā, attadanto tato vara’’nti.

Tattha nāgovāti hatthī viya. Cāpato patitanti dhanuto muttaṃ. Ativākyanti aṭṭhaanariyavohāravasena pavattaṃ vītikkamavacanaṃ. Titikkhissanti yathā saṅgāmāvacaro sudanto mahānāgo khamo sattipahārādīni cāpato muccitvā attani patite sare avihaññamāno titikkhati, evameva evarūpaṃ ativākyaṃ titikkhissaṃ, sahissāmīti attho. Dussīlo hīti ayañhi lokiyamahājano bahudussīlo attano attano rucivasena vācaṃ nicchāretvā ghaṭṭento carati, tattha adhivāsanaṃ ajjhupekkhanameva mama bhāro. Samitinti uyyānakīḷamaṇḍalādīsu mahājanamajjhaṃ gacchantā dantameva goṇajātiṃ vā assajātiṃ vā yāne yojetvā nayanti. Rājāti tathārūpeheva vāhanehi gacchanto rājāpi dantameva abhirūhati. Manussesūti manussesupi catūhi ariyamaggehi danto nibbisevanova seṭṭho. Yotivākyanti yo evarūpaṃ atikkamavacanaṃ punappunaṃ vuccamānampi titikkhati na paṭippharati na vihaññati, evarūpo danto seṭṭhoti attho.

Assatarāti vaḷavāya gadrabhena jātā. Ājānīyāti yaṃ assadamasārathi kāraṇaṃ kāreti, tassa khippaṃ jānanasamatthā. Sindhavāti sindhavaraṭṭhe jātā assā. Mahānāgāti kuñjarasaṅkhātā mahāhatthino. Attadantoti ete assatarā ca sindhavā ca kuñjarā ca dantāva varaṃ, na adantā. Yo pana catūhi ariyamaggehi attano dantatāya attadanto nibbisevano, ayaṃ tatopi varaṃ, sabbehipi etehi uttaritaroti attho.

Desanāvasāne lañjaṃ gahetvā vīthisiṅghāṭakādīsu ṭhatvā akkosanto paribhāsanto sabbopi so mahājano sotāpattiphalādīni pāpuṇīti.

Attadantavatthu paṭhamaṃ.

2. Hatthācariyapubbakabhikkhuvatthu

Na hi etehīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ hatthācariyapubbakaṃ bhikkhuṃ ārabbha kathesi.

So kira ekadivasaṃ aciravatīnadītīre hatthidamakaṃ ‘‘ekaṃ hatthiṃ damessāmī’’ti attanā icchitaṃ kāraṇaṃ sikkhāpetuṃ asakkontaṃ disvā samīpe ṭhite bhikkhū āmantetvā āha – ‘‘āvuso, sace ayaṃ hatthācariyo imaṃ hatthiṃ asukaṭṭhāne nāma vijjheyya, khippameva imaṃ kāraṇaṃ sikkhāpeyyā’’ti. So tassa kathaṃ sutvā tathā katvā taṃ hatthiṃ sudantaṃ damesi. Te bhikkhū taṃ pavattiṃ satthu ārocesuṃ. Satthā taṃ bhikkhuṃ pakkosāpetvā ‘‘saccaṃ kira tayā evaṃ vutta’’nti pucchitvā ‘‘saccaṃ, bhante’’ti vutte vigarahitvā ‘‘kiṃ te, moghapurisa, hatthiyānena vā aññena vā dantena. Na hi etehi yānehi agatapubbaṃ ṭhānaṃ gantuṃ samatthā nāma atthi, attanā pana sudantena sakkā agatapubbaṃ ṭhānaṃ gantuṃ, tasmā attānameva damehi, kiṃ te etesaṃ damanenā’’ti vatvā imaṃ gāthamāha –

323.

‘‘Na hi etehi yānehi, gaccheyya agataṃ disaṃ;

Yathāttanā sudantena, danto dantena gacchatī’’ti.

Tassattho – yāni tāni hatthiyānādīni yānāni, na hi etehi yānehi koci puggalo supinantenapi agatapubbattā ‘‘agata’’nti saṅkhātaṃ nibbānadisaṃ tathā gaccheyya, yathā pubbabhāge indriyadamena aparabhāge ariyamaggabhāvanāya sudantena danto nibbisevano sappañño puggalo taṃ agatapubbaṃ disaṃ gacchati, dantabhūmiṃ pāpuṇāti. Tasmā attadamanameva tato varanti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Hatthācariyapubbakabhikkhuvatthu dutiyaṃ.

3. Parijiṇṇabrāhmaṇaputtavatthu

Dhanapāloti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto aññatarassa parijiṇṇabrāhmaṇassa putte ārabbha kathesi.

Sāvatthiyaṃ kireko brāhmaṇo aṭṭhasatasahassavibhavo vayappattānaṃ catunnaṃ puttānaṃ āvāhaṃ katvā cattāri satasahassāni adāsi. Athassa brāhmaṇiyā kālakatāya puttā sammantayiṃsu – ‘‘sace ayaṃ aññaṃ brāhmaṇiṃ ānessati, tassā kucchiyaṃ nibbattānaṃ vasena kulasantakaṃ bhijjissati, handa naṃ mayaṃ saṅgaṇhissāmā’’ti te taṃ paṇītehi ghāsacchādanādīhi upaṭṭhahantā hatthapādasambāhanādīni karontā upaṭṭhahitvā ekadivasamassa divā niddāyitvā vuṭṭhitassa hatthapāde sambāhantā pāṭiyekkaṃ gharāvāse ādīnavaṃ vatvā ‘‘mayaṃ tumhe iminā nīhārena yāvajīvaṃ upaṭṭhahissāma, sesadhanampi no dethā’’ti yāciṃsu. Brāhmaṇo puna ekekassa satasahassaṃ datvā attano nivatthapārupanamattaṃ ṭhapetvā sabbaṃ upabhogaparibhogaṃ cattāro koṭṭhāse katvā niyyādesi. Taṃ jeṭṭhaputto katipāhaṃ upaṭṭhahi. Atha naṃ ekadivasaṃ nhatvā āgacchantaṃ dvārakoṭṭhake ṭhatvā suṇhā evamāha – ‘‘kiṃ tayā jeṭṭhaputtassa sataṃ vā sahassaṃ vā atirekaṃ dinnaṃ atthi, nanu sabbesaṃ dve dve satasahassāni dinnāni, kiṃ sesaputtānaṃ gharassa maggaṃ na jānāsī’’ti. Sopi ‘‘nassa vasalī’’ti kujjhitvā aññassa gharaṃ agamāsi. Tatopi katipāhaccayena imināva upāyena palāpito aññassāti evaṃ ekagharampi pavesanaṃ alabhamāno paṇḍaraṅgapabbajjaṃ pabbajitvā bhikkhāya caranto kālānamaccayena jarājiṇṇo dubbhojanadukkhaseyyāhi milātasarīro bhikkhāya caranto āgamma pīṭhikāya nipanno niddaṃ okkamitvā uṭṭhāya nisinno attānaṃ oloketvā puttesu attano patiṭṭhaṃ apassanto cintesi – ‘‘samaṇo kira gotamo abbhākuṭiko uttānamukho sukhasambhāso paṭisanthārakusalo, sakkā samaṇaṃ gotamaṃ upasaṅkamitvā paṭisanthāraṃ labhitu’’nti. So nivāsanapārupanaṃ saṇṭhāpetvā bhikkhabhājanaṃ gahetvā daṇḍamādāya bhagavato santikaṃ agamāsi. Vuttampi cetaṃ (saṃ. ni. 1.200) –

Atha kho aññataro brāhmaṇamahāsālo lūkho lūkhapāvuraṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā ekamantaṃ nisīdi. Satthā ekamantaṃ nisinnena tena saddhiṃ paṭisanthāraṃ katvā etadavoca – ‘‘kinnu tvaṃ, brāhmaṇa, lūkho lūkhapāvuraṇo’’ti. Idha me, bho gotama, cattāro puttā, te maṃ dārehi saṃpuccha gharā nikkhāmentīti. Tena hi tvaṃ, brāhmaṇa, imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu bhāsassu –

‘‘Yehi jātehi nandissaṃ, yesañca bhavamicchisaṃ;

Te maṃ dārehi saṃpuccha, sāva vārenti sūkaraṃ.

‘‘Asantā kira maṃ jammā, tāta tātāti bhāsare;

Rakkhasā puttarūpena, te jahanti vayogataṃ.

‘‘Assova jiṇṇo nibbhogo, khādanā apanīyati;

Bālakānaṃ pitā thero, parāgāresu bhikkhati.

‘‘Daṇḍova kira me seyyo, yañce puttā anassavā;

Caṇḍampi goṇaṃ vāreti, atho caṇḍampi kukkuraṃ.

‘‘Andhakāre pure hoti, gambhīre gādhamedhati;

Daṇḍassa ānubhāvena, khalitvā patitiṭṭhatī’’ti. (saṃ. ni. 1.200);

So bhagavato santike tā gāthāyo uggaṇhitvā tathārūpe brāhmaṇānaṃ samāgamadivase sabbālaṅkārapaṭimaṇḍitesu puttesu taṃ sabhaṃ ogāhitvā brāhmaṇānaṃ majjhe mahārahesu āsanesu nisinnesu ‘‘ayaṃ me kālo’’ti sabhāya majjhe pavisitvā hatthaṃ ukkhipitvā ‘‘ahaṃ, bho, tumhākaṃ gāthāyo bhāsitukāmo, suṇissathā’’ti vatvā ‘‘bhāsassu, brāhmaṇa, suṇomā’’ti vutte ṭhitakova abhāsi. Tena ca samayena manussānaṃ vattaṃ hoti ‘‘yo mātāpitūnaṃ santakaṃ khādanto mātāpitaro na poseti, so māretabbo’’ti. Tasmā te brāhmaṇaputtā pitu pādesu patitvā ‘‘jīvitaṃ no, tāta, dethā’’ti yāciṃsu. So pitu hadayamudutāya ‘‘mā me, bho, puttake vināsayittha, posessanti ma’’nti āha. Athassa putte manussā āhaṃsu – ‘‘sace, bho, ajja paṭṭhāya pitaraṃ na sammā paṭijaggissatha, ghātessāma vo’’ti. Te bhītā pitaraṃ pīṭhe nisīdāpetvā sayaṃ ukkhipitvā gehaṃ netvā sarīraṃ telena abbhañjitvā ubbaṭṭetvā gandhacuṇṇādīhi nhāpetvā brāhmaṇiyo pakkosāpetvā ‘‘ajja paṭṭhāya amhākaṃ pitaraṃ sammā paṭijaggatha, sace tumhe pamādaṃ āpajjissatha, niggaṇhissāma vo’’ti vatvā paṇītabhojanaṃ bhojesuṃ.

Brāhmaṇo subhojanañca sukhaseyyañca āgamma katipāhaccayena sañjātabalo pīṇindriyo attabhāvaṃ oloketvā ‘‘ayaṃ me sampatti samaṇaṃ gotamaṃ nissāya laddhā’’ti paṇṇākāratthāya ekaṃ dussayugaṃ ādāya bhagavato santikaṃ gantvā katapaṭisanthāro ekamantaṃ nisinno taṃ dussayugaṃ bhagavato pādamūle ṭhapetvā ‘‘mayaṃ, bho gotama, brāhmaṇā nāma ācariyassa ācariyadhanaṃ pariyesāma, paṭiggaṇhātu me bhavaṃ gotamo ācariyo ācariyadhana’’nti āha. Bhagavā tassa anukampāya taṃ paṭiggahetvā dhammaṃ desesi. Desanāvasāne brāhmaṇo saraṇesu patiṭṭhāya evamāha – ‘‘bho gotama, mayhaṃ puttehi cattāri dhuvabhattāni dinnāni, tato ahaṃ dve tumhākaṃ dammī’’ti. Atha naṃ satthā ‘‘kalyāṇaṃ, brāhmaṇa, mayaṃ pana ruccanaṭṭhānameva gamissāmā’’ti vatvā uyyojesi. Brāhmaṇo gharaṃ gantvā putte āha – ‘‘tātā, samaṇo gotamo mayhaṃ sahāyo, tassa me dve dhuvabhattāni dinnāni, tumhe tasmiṃ sampatte mā pamajjitthā’’ti. Te ‘‘sādhū’’ti sampaṭicchiṃsu.

Satthā punadivase piṇḍāya caranto jeṭṭhaputtassa gharadvāraṃ agamāsi. So satthāraṃ disvā pattamādāya gharaṃ pavesetvā mahārahe pallaṅke nisīdāpetvā paṇītabhojanamadāsi. Satthā punadivase itarassa itarassāti paṭipāṭiyā sabbesaṃ gharāni agamāsi. Sabbe te tatheva sakkāraṃ akaṃsu. Ekadivasaṃ jeṭṭhaputto maṅgale paccupaṭṭhite pitaraṃ āha – ‘‘tāta, kassa maṅgalaṃ demā’’ti? ‘‘Nāhaṃ aññe jānāmi, samaṇo gotamo mayhaṃ sahāyo’’ti. ‘‘Tena hi taṃ svātanāya pañcahi bhikkhusatehi saddhiṃ nimantethā’’ti. Brāhmaṇo tathā akāsi. Satthā punadivase saparivāro tassa gehaṃ agamāsi. So haritupalitte sabbālaṅkārapaṭimaṇḍite gehe buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā appodakamadhupāyasena ceva paṇītena khādanīyena ca parivisi. Antarābhattasmiṃyeva brāhmaṇassa cattāro puttā satthu santike nisīditvā āhaṃsu – ‘‘bho gotama, mayaṃ amhākaṃ pitaraṃ paṭijaggāma na pamajjāma, passathimassa attabhāva’’nti.

Satthā ‘‘kalyāṇaṃ vo kataṃ, mātāpituposanaṃ nāma porāṇakapaṇḍitānaṃ āciṇṇamevā’’ti vatvā ‘‘tassa nāgassa vippavāsena, virūḷhā sallakī ca kuṭajā cā’’ti imaṃ ekādasanipāte mātuposakanāgarājajātakaṃ (cariyā. 2.1 ādayo; jā. 1.11.1 ādayo) vitthārena kathetvā imaṃ gāthaṃ abhāsi –

324.

‘‘Dhanapālo nāma kuñjaro,

Kaṭukabhedano dunnivārayo;

Baddho kabaḷaṃ na bhuñjati,

Sumarati nāgavanassa kuñjaro’’ti.

Tattha dhanapālo nāmāti tadā kāsikaraññā hatthācariyaṃ pesetvā ramaṇīye nāgavane gāhāpitassa hatthino etaṃ nāmaṃ. Kaṭukabhedanoti tikhiṇamado. Hatthīnañhi madakāle kaṇṇacūḷikā pabhijjanti, pakatiyāpi hatthino tasmiṃ kāle aṅkuse vā kuntatomare vā na gaṇenti, caṇḍā bhavanti. So pana aticaṇḍoyeva. Tena vuttaṃ – kaṭukabhedano dunnivārayoti. Baddho kabaḷaṃ na bhuñjatīti so baddho hatthisālaṃ pana netvā vicitrasāṇiyā parikkhipāpetvā katagandhaparibhaṇḍāya upari baddhavicitravitānāya bhūmiyā ṭhapito raññā rājārahena nānaggarasena bhojanena upaṭṭhāpitopi kiñci bhuñjituṃ na icchi, tamatthaṃ sandhāya ‘‘baddho kabaḷaṃ na bhuñjatī’’ti vuttaṃ. Sumarati nāgavanassāti so ramaṇīyaṃ me vasanaṭṭhānanti nāgavanaṃ sarati. ‘‘Mātā pana me araññe puttaviyogena dukkhappattā ahosi, mātāpituupaṭṭhānadhammo na me pūrati, kiṃ me iminā bhojanenā’’ti dhammikaṃ mātāpituupaṭṭhānadhammameva sari. Taṃ pana yasmā tasmiṃ nāgavaneyeva ṭhito sakkā pūretuṃ, tena vuttaṃ – sumarati nāgavanassa kuñjaroti. Satthari imaṃ attano pubbacariyaṃ ānetvā kathente kathenteyeva sabbepi te assudhārā pavattetvā muduhadayā ohitasotā bhaviṃsu. Atha nesaṃ bhagavā sappāyaṃ viditvā saccāni pakāsetvā dhammaṃ desesi.

Desanāvasāne saddhiṃ puttehi ceva suṇisāhi ca brāhmaṇo sotāpattiphale patiṭṭhahīti.

Parijiṇṇabrāhmaṇaputtavatthu tatiyaṃ.

4. Pasenadikosalavatthu

Middhī yadā hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto rājānaṃ pasenadikosalaṃ ārabbha kathesi.

Ekasmiñhi samaye rājā taṇḍuladoṇassa odanaṃ tadupiyena sūpabyañjanena bhuñjati. So ekadivasaṃ bhuttapātarāso bhattasammadaṃ avinodetvāva satthu santikaṃ gantvā kilantarūpo ito cito ca samparivattati, niddāya abhibhuyyamānopi ujukaṃ nipajjituṃ asakkonto ekamantaṃ nisīdi. Atha naṃ satthā āha – ‘‘kiṃ, mahārāja, avissamitvāva āgatosī’’ti? ‘‘Āma, bhante, bhuttakālato paṭṭhāya me mahādukkhaṃ hotī’’ti. Atha naṃ satthā, ‘‘mahārāja, atibahubhojanaṃ evaṃ dukkhaṃ hotī’’ti vatvā imaṃ gāthamāha –

325.

‘‘Middhī yadā hoti mahagghaso ca,

Niddāyitā samparivattasāyī;

Mahāvarāhova nivāpapuṭṭho,

Punappunaṃ gabbhamupeti mando’’ti.

Tattha middhīti thinamiddhābhibhūto. Mahagghaso cāti mahābhojano āharahatthakaalaṃsāṭakatatravaṭṭakakākamāsakabhuttavamitakānaṃ aññataro viya. Nivāpapuṭṭhoti kuṇḍakādinā sūkarabhattena puṭṭho. Gharasūkaro hi daharakālato paṭṭhāya posiyamāno thūlasarīrakāle gehā bahi nikkhamituṃ alabhanto heṭṭhāmañcādīsu samparivattitvā assasanto passasanto sayateva. Idaṃ vuttaṃ hoti – yadā puriso middhī ca hoti mahagghaso ca, nivāpapuṭṭho mahāvarāho viya ca aññena iriyāpathena yāpetuṃ asakkonto niddāyanasīlo samparivattasāyī, tadā so ‘‘aniccaṃ dukkhaṃ anattā’’ti tīṇi lakkhaṇāni manasikātuṃ na sakkoti. Tesaṃ amanasikārā mandapañño punappunaṃ gabbhamupeti, gabbhavāsato na parimuccatīti. Desanāvasāne satthā rañño upakāravasena –

‘‘Manujassa sadā satīmato, mattaṃ jānato laddhabhojane;

Tanukassa bhavanti vedanā, saṇikaṃ jīrati āyu pālaya’’nti. (saṃ. ni. 1.124);

Imaṃ gāthaṃ vatvā uttaramāṇavaṃ uggaṇhāpetvā ‘‘imaṃ gāthaṃ rañño bhojanavelāya pavedeyyāsi, iminā upāyena bhojanaṃ parihāpeyyāsī’’ti upāyaṃ ācikkhi, so tathā akāsi. Rājā aparena samayena nāḷikodanaparamatāya saṇṭhito susallahukasarīro sukhappatto satthari uppannavissāso sattāhaṃ asadisadānaṃ pavattesi. Dānānumodanāya mahājano mahantaṃ visesaṃ pāpuṇīti.

Pasenadikosalavatthu catutthaṃ.

5. Sānusāmaṇeravatthu

Idaṃ pureti imaṃ dhammadesanaṃ satthā jetavane viharanto sānuṃ nāma sāmaṇeraṃ ārabbha kathesi.

So kira ekissā upāsikāya ekaputtako ahosi. Atha naṃ sā daharakāleyeva pabbājesi. So pabbajitakālato paṭṭhāya sīlavā ahosi vattasampanno, ācariyupajjhāyaāgantukānaṃ vattaṃ katameva hoti. Māsassa aṭṭhame divase pātova uṭṭhāya udakamāḷake udakaṃ upaṭṭhāpetvā dhammassavanaggaṃ sammajjitvā āsanaṃ paññāpetvā dīpaṃ jāletvā madhurassarena dhammassavanaṃ ghoseti. Bhikkhū tassa thāmaṃ ñatvā ‘‘sarabhaññaṃ bhaṇa sāmaṇerā’’ti ajjhesanti. So ‘‘mayhaṃ hadayavāto rujati, kāyo vā bādhatī’’ti kiñci paccāhāraṃ akatvā dhammāsanaṃ abhirūhitvā ākāsagaṅgaṃ otārento viya sarabhaññaṃ vatvā otaranto ‘‘mayhaṃ mātāpitūnaṃ imasmiṃ sarabhaññe pattiṃ dammī’’ti vadati. Tassa manussā mātāpitaro pattiyā dinnabhāvaṃ na jānanti. Anantarattabhāve panassa mātā yakkhinī hutvā nibbattā, sā devatāhi saddhiṃ āgantvā dhammaṃ sutvā ‘‘sāmaṇerena dinnapattiṃ anumodāmi, tātā’’ti vadati. ‘‘Sīlasampanno ca nāma bhikkhu sadevakassa lokassa piyo hotī’’ti tasmiṃ sāmaṇere devatā salajjā sagāravā mahābrahmānaṃ viya aggikkhandhaṃ viya ca naṃ maññanti. Sāmaṇere gāravena tañca yakkhiniṃ garukaṃ katvā passanti. Tā dhammassavanayakkhasamāgamādīsu ‘‘sānumātā sānumātā’’ti yakkhiniyā aggāsanaṃ aggodakaṃ aggapiṇḍaṃ denti. Mahesakkhāpi yakkhā taṃ disvā maggā okkamanti, āsanā vuṭṭhahanti.

Atha kho sāmaṇero vuḍḍhimanvāya paripakkindriyo anabhiratiyā pīḷito anabhiratiṃ vinodetuṃ asakkonto paruḷhakesanakho kiliṭṭhanivāsanapārupano kassaci anārocetvā pattacīvaramādāya ekakova mātugharaṃ agamāsi. Upāsikā puttaṃ disvā vanditvā āha – ‘‘kiṃ, tāta, tvaṃ pubbe ācariyupajjhāyehi vā daharasāmaṇerehi vā saddhiṃ idhāgacchasi, kasmā ekakova ajja āgatosī’’ti? So ukkaṇṭhitabhāvaṃ ārocesi. Sā upāsikā nānappakārena gharāvāse ādīnavaṃ dassetvā puttaṃ ovadamānāpi saññāpetuṃ asakkontī ‘‘appeva nāma attano dhammatāyapi sallakkheyyā’’ti anuyyojetvā ‘‘tiṭṭha, tāta, yāva te yāgubhattaṃ sampādemi, yāguṃ pivitvā katabhattakiccassa te manāpāni vatthāni nīharitvā dassāmī’’ti vatvā āsanaṃ paññāpetvā adāsi. Nisīdi sāmaṇero. Upāsikā muhutteneva yāgukhajjakaṃ sampādetvā adāsi. Atha ‘‘bhattaṃ sampādessāmī’’ti avidūre nisinnā taṇḍule dhovati. Tasmiṃ samaye sā yakkhinī ‘‘kahaṃ nu kho sāmaṇero, kacci bhikkhāhāraṃ labhati, no’’ti āvajjamānā tassa vibbhamitukāmatāya nisinnabhāvaṃ ñatvā ‘‘sāmaṇero me mahesakkhānaṃ devatānaṃ antare lajjaṃ uppādeyya, gacchāmissa vibbhamane antarāyaṃ karissāmī’’ti āgantvā tassa sarīre adhimuccitvā gīvaṃ parivattetvā kheḷena paggharantena bhūmiyaṃ nipati. Upāsikā puttassa taṃ vippakāraṃ disvā vegena gantvā puttaṃ āliṅgetvā ūrūsu nipajjāpesi. Sakalagāmavāsino āgantvā balikammādīni kariṃsu. Upāsikā pana paridevamānā imā gāthā abhāsi –

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

‘‘Uposathaṃ upavasanti, brahmacariyaṃ caranti ye;

Na tehi yakkhā kīḷanti, iti me arahataṃ sutaṃ;

Sā dāni ajja passāmi, yakkhā kīḷanti sānunā’’ti. (saṃ. ni. 1.239);

Upāsikāya vacanaṃ sutvā –

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

‘‘Uposathaṃ upavasanti, brahmacariyaṃ caranti ye;

Na tehi yakkhā kīḷanti, sāhu te arahataṃ suta’’nti. (saṃ. ni. 1.239) –

Vatvā āha –

‘‘Sānuṃ pabuddhaṃ vajjāsi, yakkhānaṃ vacanaṃ idaṃ;

Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho.

‘‘Sace ca pāpakaṃ kammaṃ, karissasi karosi vā;

Na te dukkhā pamutyatthi, uppaccāpi palāyato’’ti. (saṃ. ni. 1.239);

Evaṃ pāpakaṃ kammaṃ katvā sakuṇassa viya uppatitvā palāyatopi te mokkho natthīti vatvā sā yakkhinī sāmaṇeraṃ muñci. So akkhīni ummīletvā mātaraṃ kese vikiriya assasantiṃ passasantiṃ rodamānaṃ sakalagāmavāsino ca sannipatite disvā attano yakkhena gahitabhāvaṃ ajānanto ‘‘ahaṃ pubbe pīṭhe nisinno, mātā me avidūre nisīditvā taṇḍule dhovi, idāni panamhi bhūmiyaṃ nipanno, kiṃ nu kho eta’’nti nipannakova mātaraṃ āha –

‘‘Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;

Jīvantaṃ amma passantī, kasmā maṃ amma rodasī’’ti. (theragā. 44; saṃ. ni. 1.239);

Athassa mātā vatthukāmakilesakāme pahāya pabbajitassa puna vibbhamanatthaṃ āgamane ādīnavaṃ dassentī āha –

‘‘Mataṃ vā putta rodanti, yo vā jīvaṃ na dissati;

Yo ca kāme cajitvāna, punarāgacchate idha;

Taṃ vāpi putta rodanti, puna jīvaṃ mato hi so’’ti. (saṃ. ni. 1.239);

Evañca pana vatvā gharāvāsaṃ kukkuḷasadisañceva narakasadisañca katvā gharāvāse ādīnavaṃ dassentī puna āha –

‘‘Kukkuḷā ubbhato tāta, kukkuḷaṃ patitumicchasi;

Narakā ubbhato tāta, narakaṃ patitumicchasī’’ti. (saṃ. ni. 1.239);

Atha naṃ, ‘‘putta, bhaddaṃ tava hotu, mayā pana ‘ayaṃ no puttako ḍayhamāno’ti gehā bhaṇḍaṃ viya nīharitvā buddhasāsane pabbājito, gharāvāse puna ḍayhituṃ icchasi. Abhidhāvatha parittāyatha noti imamatthaṃ kassa ujjhāpayāma kaṃ nijjhāpayāmā’’ti dīpetuṃ imaṃ gāthamāha –

‘‘Abhidhāvatha bhaddante, kassa ujjhāpayāmase;

Ādittā nīhataṃ bhaṇḍaṃ, puna ḍayhitumicchasī’’ti. (saṃ. ni. 1.239);

So mātari kathentiyā kathentiyā sallakkhetvā ‘‘natthi mayhaṃ gihibhāvena attho’’ti āha. Athassa mātā ‘‘sādhu, tātā’’ti tuṭṭhā paṇītabhojanaṃ bhojetvā ‘‘kativassosi, tātā’’ti pucchitvā paripuṇṇavassabhāvaṃ ñatvā ticīvaraṃ paṭiyādesi. So paripuṇṇapattacīvaro upasampadaṃ labhi. Athassa acirūpasampannassa satthā cittaniggahe ussāhaṃ janento ‘‘cittaṃ nāmetaṃ nānārammaṇesu dīgharattaṃ cārikaṃ carantaṃ aniggaṇhantassa sotthibhāvo nāma natthi, tasmā aṅkusena mattahatthino viya cittassa niggaṇhane yogo karaṇīyo’’ti vatvā imaṃ gāthamāha –

326.

‘‘Idaṃ pure cittamacāri cārikaṃ,

Yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;

Tadajjahaṃ niggahessāmi yoniso,

Hatthippabhinnaṃ viya aṅkusaggaho’’ti.

Tassattho – idaṃ cittaṃ nāma ito pubbe rūpādīsu ca ārammaṇesu rāgādīnaṃ yena kāraṇena icchati, yatthevassa kāmo uppajjati, tassa vasena yattha kāmaṃ yathāruci carantassa sukhaṃ hoti, tatheva vicaraṇato yathāsukhaṃ dīgharattaṃ cārikaṃ cari, taṃ ajja ahaṃ pabhinnaṃ mattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho aṅkusena viya yonisomanasikārena niggahessāmi, nāssa vītikkamituṃ dassāmīti.

Desanāvasāne sānunā saddhiṃ dhammassavanāya upasaṅkamantānaṃ bahūnaṃ devatānaṃ dhammābhisamayo ahosi. Sopāyasmā tepiṭakaṃ buddhavacanaṃ uggaṇhitvā mahādhammakathiko hutvā vīsavassasataṃ ṭhatvā sakalajambudīpaṃ saṅkhobhetvā parinibbāyīti.

Sānusāmaṇeravatthu pañcamaṃ.

6. Pāveyyakahatthivatthu

Appamādaratāti imaṃ dhammadesanaṃ satthā jetavane viharanto kosalarañño pāveyyakaṃ nāma hatthiṃ ārabbha kathesi.

So kira hatthī taruṇakāle mahābalo hutvā aparena samayena jarāvātavegabbhāhato hutvā ekaṃ mahantaṃ saraṃ oruyha kalale laggitvā uttarituṃ nāsakkhi. Mahājano taṃ disvā ‘‘evarūpopi nāma hatthī imaṃ dubbalabhāvaṃ patto’’ti kathaṃ samuṭṭhāpesi. Rājā taṃ pavattiṃ sutvā hatthācariyaṃ āṇāpesi – ‘‘gaccha, ācariya, taṃ hatthiṃ kalalato uddharāhī’’ti. So gantvā tasmiṃ ṭhāne saṅgāmasīsaṃ dassetvā saṅgāmabheriṃ ākoṭāpesi. Mānajātiko hatthī vegenuṭṭhāya thale patiṭṭhahi. Bhikkhū taṃ kāraṇaṃ disvā satthu ārocesuṃ. Satthā ‘‘tena, bhikkhave, hatthinā pakatipaṅkaduggato attā uddhaṭo, tumhe pana kilesadugge pakkhandā. Tasmā yoniso padahitvā tumhepi tato attānaṃ uddharathā’’ti vatvā imaṃ gāthamāha –

327.

‘‘Appamādaratā hotha, sacittamanurakkhatha;

Duggā uddharathattānaṃ, paṅke sannova kuñjaro’’ti.

Tattha appamādaratāti satiyā avippavāse abhiratā hotha. Sacittanti rūpādīsu ārammaṇesu attano cittaṃ yathā vītikkamaṃ na karoti, evaṃ rakkhatha. Duggāti yathā so paṅke sanno kuñjaro hatthehi ca pādehi ca vāyāmaṃ katvā paṅkaduggato attānaṃ uddharitvā thale patiṭṭhito, evaṃ tumhepi kilesaduggato attānaṃ uddharatha, nibbānathale patiṭṭhāpethāti attho.

Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsūti.

Pāveyyakahatthivatthu chaṭṭhaṃ.

7. Sambahulabhikkhuvatthu

Sace labhethāti imaṃ dhammadesanaṃ satthā pālileyyakaṃ nissāya rakkhitavanasaṇḍe viharanto sambahule bhikkhū ārabbha kathesi. Vatthu yamakavagge ‘‘pare ca na vijānantī’’ti gāthāvaṇṇanāya āgatameva. Vuttañhetaṃ (dha. pa. aṭṭha. 1.5 kosambakavatthu) –

Tathāgatassa tattha hatthināgena upaṭṭhiyamānassa vasanabhāvo sakalajambudīpe pākaṭo ahosi. Sāvatthinagarato ‘‘anāthapiṇḍiko visākhā mahāupāsikā’’ti evamādīni mahākulāni ānandattherassa sāsanaṃ pahiṇiṃsu ‘‘satthāraṃ no, bhante, dassethā’’ti. Disāvāsinopi pañcasatā bhikkhū vuṭṭhavassā ānandattheraṃ upasaṅkamitvā ‘‘cirassutā no, āvuso ānanda, bhagavato sammukhā dhammī kathā, sādhu mayaṃ, āvuso ānanda, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ savanāyā’’ti yāciṃsu. Thero te bhikkhū ādāya tattha gantvā ‘‘temāsaṃ ekavihārino tathāgatassa santikaṃ ettakehi bhikkhūhi saddhiṃ upasaṅkamanaṃ ayutta’’nti cintetvā te bhikkhū bahi ṭhapetvā ekakova satthāraṃ upasaṅkami. Pālileyyako taṃ disvā daṇḍamādāya pakkhandi. Taṃ satthā oloketvā ‘‘apehi, apehi, pālileyyaka, mā vārayi, buddhupaṭṭhāko eso’’ti āha. So tattheva daṇḍaṃ chaḍḍetvā pattacīvarapaṭiggahaṇaṃ āpucchi. Thero nādāsi. Nāgo ‘‘sace uggahitavatto bhavissati, satthu nisīdanapāsāṇaphalake attano parikkhāraṃ na ṭhapessatī’’ti cintesi. Thero pattacīvaraṃ bhūmiyaṃ ṭhapesi. Vattasampannā hi garūnaṃ āsane vā sayane vā attano parikkhāraṃ na ṭhapenti.

Thero satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā ‘‘ekakova āgatosī’’ti pucchitvā pañcahi bhikkhusatehi āgatabhāvaṃ sutvā ‘‘kahaṃ pana te’’ti pucchitvā ‘‘tumhākaṃ cittaṃ ajānanto bahi ṭhapetvā āgatomhī’’ti vutte ‘‘pakkosāhi ne’’ti āha. Thero tathā akāsi. Satthā tehi bhikkhūhi saddhiṃ paṭisanthāraṃ katvā tehi bhikkhūhi, ‘‘bhante, bhagavā buddhasukhumālo ceva khattiyasukhumālo ca, tumhehi temāsaṃ ekakehi tiṭṭhantehi nisīdantehi ca dukkaraṃ kataṃ, vattapaṭivattakārakopi mukhodakādidāyakopi nāhosi maññe’’ti vutte, ‘‘bhikkhave, pālileyyakahatthinā mama sabbakiccāni katāni. Evarūpañhi sahāyaṃ labhantena ekakova vasituṃ yuttaṃ, alabhantassa ekacārikabhāvova seyyo’’ti vatvā nāgavagge imā gāthā abhāsi –

328.

‘‘Sace labhetha nipakaṃ sahāyaṃ,

Saddhiṃcaraṃ sādhuvihāri dhīraṃ;

Abhibhuyya sabbāni parissayāni,

Careyya tenattamano satīmā.

329.

‘‘No ce labhetha nipakaṃ sahāyaṃ,

Saddhiṃcaraṃ sādhuvihāri dhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya,

Eko care mātaṅgaraññeva nāgo.

330.

‘‘Ekassa caritaṃ seyyo,

Natthi bāle sahāyatā;

Eko care na ca pāpāni kayirā,

Appossukko mātaṅgaraññeva nāgo’’ti.

Tattha nipakanti nepakkapaññāya samannāgataṃ. Sādhuvihāri dhīranti bhaddakavihāriṃ paṇḍitaṃ. Parissayānīti tādisaṃ mettāvihāriṃ sahāyaṃ labhanto sīhabyagghādayo pākaṭaparissaye ca rāgabhayadosabhayamohabhayādayo paṭicchannaparissaye cāti sabbeva parissaye abhibhavitvā tena saddhiṃ attamano upaṭṭhitasatī hutvā careyya, vihareyyāti attho.

Rājāva raṭṭhanti raṭṭhaṃ hitvā gato mahājanakarājā viya. Idaṃ vuttaṃ hoti – yathā vijitabhūmipadeso rājā ‘‘idaṃ rajjaṃ nāma mahantaṃ pamādaṭṭhānaṃ, kiṃ me rajjena kāritenā’’ti vijitaṃ raṭṭhaṃ pahāya ekakova mahāraññaṃ pavisitvā tāpasapabbajjaṃ pabbajitvā catūsu iriyāpathesu ekakova carati, evaṃ ekakova careyyāti. Mātaṅgaraññeva nāgoti yathā ca ‘‘ahaṃ kho ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikaḷabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, yaṃnūnāhaṃ ekakova gaṇamhā vūpakaṭṭho vihareyya’’nti (mahāva. 467; udā. 35) evaṃ paṭisañcikkhitvā gamanato mātaṅgoti laddhanāmo imasmiṃ araññe ayaṃ hatthināgo yūthaṃ pahāya sabbiriyāpathesu ekakova sukhaṃ carati, evampi ekova careyyāti attho.

Ekassāti pabbajitassa hi pabbajitakālato paṭṭhāya ekībhāvābhiratassa ekakasseva caritaṃ seyyo. Natthi bāle sahāyatāti cūḷasīlaṃ majjhimasīlaṃ mahāsīlaṃ dasa kathāvatthūni terasa dhutaṅgaguṇāni vipassanāñāṇaṃ cattāro maggā cattāri phalāni tisso vijjā cha abhiññā amatamahānibbānanti ayañhi sahāyatā nāma. Sā bāle nissāya adhigantuṃ na sakkāti natthi bāle sahāyatā. Ekoti iminā kāraṇena sabbiriyāpathesu ekakova careyya, appamattakānipi na ca pāpāni kayirā. Yathā so appossukko nirālayo imasmiṃ araññe mātaṅganāgo icchiticchitaṭṭhāne sukhaṃ carati, evaṃ ekakova hutvā careyya, appamattakānipi na ca pāpāni kareyyāti attho. Tasmā tumhehi patirūpaṃ sahāyaṃ alabhantehi ekacārīheva bhavitabbanti imamatthaṃ dassento satthā tesaṃ bhikkhūnaṃ imaṃ dhammadesanaṃ desesi.

Desanāvasāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsūti.

Sambahulabhikkhuvatthu sattamaṃ.

8. Māravatthu

Atthamhīti imaṃ dhammadesanaṃ satthā himavantapadese araññakuṭikāyaṃ viharanto māraṃ ārabbha kathesi.

Tasmiṃ kira kāle rājāno manusse pīḷetvā rajjaṃ kārenti. Atha bhagavā adhammikarājūnaṃ rajje daṇḍakaraṇapīḷite manusse disvā kāruññena evaṃ cintesi – ‘‘sakkā nu kho rajjaṃ kāretuṃ ahanaṃ aghātayaṃ, ajinaṃ ajāpayaṃ, asocaṃ asocāpayaṃ dhammenā’’ti, māro pāpimā taṃ bhagavato parivitakkaṃ ñatvā ‘‘samaṇo gotamo ‘sakkā nu kho rajjaṃ kāretu’nti cintesi, idāni rajjaṃ kāretukāmo bhavissati, rajjañca nāmetaṃ pamādaṭṭhānaṃ, taṃ kārente sakkā okāsaṃ labhituṃ, gacchāmi ussāhamassa janessāmī’’ti cintetvā satthāraṃ upasaṅkamitvā āha – ‘‘kāretu, bhante, bhagavā rajjaṃ, kāretu sugato rajjaṃ ahanaṃ aghātayaṃ, ajinaṃ ajāpayaṃ, asocaṃ asocāpayaṃ dhammenā’’ti. Atha naṃ satthā ‘‘kiṃ pana me tvaṃ, pāpima, passasi, yaṃ maṃ tvaṃ evaṃ vadesī’’ti vatvā ‘‘bhagavatā kho, bhante, cattāro iddhipādā subhāvitā. Ākaṅkhamāno hi bhagavā himavantaṃ pabbatarājaṃ ‘suvaṇṇa’nti adhimucceyya, tañca suvaṇṇameva assa, ahampi kho dhanena dhanakaraṇīyaṃ karissāmi, tumhe dhammena rajjaṃ kāressathā’’ti tena vutte –

‘‘Pabbatassa suvaṇṇassa, jātarūpassa kevalo;

Dvittāva nālamekassa, iti vidvā samañcare.

‘‘Yo dukkhamadakkhi yatonidānaṃ,

Kāmesu so jantu kathaṃ nameyya;

Upadhiṃ viditvā saṅgoti loke,

Tasseva jantu vinayāya sikkhe’’ti. (saṃ. ni. 1.156) –

Imāhi gāthāhi saṃvejetvā ‘‘añño eva kho, pāpima, tava ovādo, añño mama, tayā saddhiṃ dhammasaṃsandanā nāma natthi, ahañhi evaṃ ovadāmī’’ti vatvā imā gāthā abhāsi –

331.

‘‘Atthamhi jātamhi sukhā sahāyā,

Tuṭṭhī sukhā yā itarītarena;

Puññaṃ sukhaṃ jīvitasaṅkhayamhi,

Sabbassa dukkhassa sukhaṃ pahānaṃ.

332.

‘‘Sukhā matteyyatā loke,

Atho petteyyatā sukhā;

Sukhā sāmaññatā loke,

Atho brahmaññatā sukhā.

333.

‘‘Sukhaṃ yāva jarāsīlaṃ, sukhā saddhā patiṭṭhitā;

Sukho paññāya paṭilābho, pāpānaṃ akaraṇaṃ sukha’’nti.

Tattha atthamhīti pabbajitassāpi hi cīvarakaraṇādike vā adhikaraṇavūpasamādike vā gihinopi kasikammādike vā balavapakkhasannissitehi abhibhavanādike vā kicce uppanne ye taṃ kiccaṃ nipphādetuṃ vā vūpasametuṃ vā sakkonti, evarūpā sukhā sahāyāti attho. Tuṭṭhī sukhāti yasmā pana gihinopi sakena asantuṭṭhā sandhicchedādīni ārabhanti, pabbajitāpi nānappakāraṃ anesanaṃ. Iti te sukhaṃ na vindantiyeva. Tasmā yā itarītarena parittena vā vipulena vā attano santakena santuṭṭhi, ayameva sukhāti attho. Puññanti maraṇakāle pana yathājjhāsayena pattharitvā katapuññakammameva sukhaṃ. Sabbassāti sakalassapi pana vaṭṭadukkhassa pahānasaṅkhātaṃ arahattameva imasmiṃ loke sukhaṃ nāma.

Matteyyatāti mātari sammā paṭipatti. Petteyyatāti pitari sammā paṭipatti. Ubhayenapi mātāpitūnaṃ upaṭṭhānameva kathitaṃ. Mātāpitaro hi puttānaṃ anupaṭṭhahanabhāvaṃ ñatvā attano santakaṃ bhūmiyaṃ vā nidahanti, paresaṃ vā vissajjenti, ‘‘mātāpitaro na upaṭṭhahantī’’ti nesaṃ nindāpi vaḍḍhati, kāyassa bhedā gūthanirayepi nibbattanti. Ye pana mātāpitaro sakkaccaṃ upaṭṭhahanti, te tesaṃ santakaṃ dhanampi pāpuṇanti, pasaṃsampi labhanti, kāyassa bhedā sagge nibbattanti. Tasmā ubhayampetaṃ sukhanti vuttaṃ. Sāmaññatāti pabbajitesu sammā paṭipatti. Brahmaññatāti bāhitapāpesu buddhapaccekabuddhasāvakesu sammā paṭipattiyeva. Ubhayenapi tesaṃ catūhi paccayehi paṭijagganabhāvo kathito, idampi loke sukhaṃ nāma kathikaṃ.

Sīlanti maṇikuṇḍalarattavatthādayo hi alaṅkārā tasmiṃ tasmiṃ vaye ṭhitānaṃyeva sobhanti. Na daharānaṃ alaṅkāro mahallakakāle, mahallakānaṃ vā alaṅkāro daharakāle sobhati, ‘‘ummattako esa maññe’’ti garahuppādanena pana dosameva janeti. Pañcasīladasasīlādibhedaṃ pana sīlaṃ daharassāpi mahallakassāpi sabbavayesu sobhatiyeva, ‘‘aho vatāyaṃ sīlavā’’ti pasaṃsuppādanena somanassameva āvahati. Tena vuttaṃ – sukhaṃ yāva jarā sīlanti. Saddhā patiṭṭhitāti lokiyalokuttarato duvidhāpi saddhā niccalā hutvā patiṭṭhitā. Sukho paññāya paṭilābhoti lokiyalokuttarapaññāya paṭilābho sukho. Pāpānaṃ akaraṇanti setughātavasena pana pāpānaṃ akaraṇaṃ imasmiṃ loke sukhanti attho.

Desanāvasāne bahūnaṃ devatānaṃ dhammābhisamayo ahosīti.

Māravatthu aṭṭhamaṃ.

Nāgavaggavaṇṇanā niṭṭhitā.

Tevīsatimo vaggo.

24. Taṇhāvaggo

1. Kapilamacchavatthu

Manujassāti imaṃ dhammadesanaṃ satthā jetavane viharanto kapilamacchaṃ ārabbha kathesi.

Atīte kira kassapabhagavato parinibbutakāle dve kulabhātaro nikkhamitvā sāvakānaṃ santike pabbajiṃsu. Tesu jeṭṭho sāgato nāma ahosi, kaniṭṭho kapilo nāma. Mātā pana nesaṃ sādhinī nāma, kaniṭṭhabhaginī tāpanā nāma. Tāpi bhikkhunīsu pabbajiṃsu. Evaṃ tesu pabbajitesu ubho bhātaro ācariyupajjhāyānaṃ vattapaṭivattaṃ katvā viharantā ekadivasaṃ, ‘‘bhante, imasmiṃ sāsane kati dhurānī’’ti pucchitvā ‘‘ganthadhuraṃ vipassanādhurañcāti dve dhurānī’’ti sutvā jeṭṭho ‘‘vipassanādhuraṃ pūressāmī’’ti pañca vassāni ācariyupajjhāyānaṃ santike vasitvā yāva arahattā kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā vāyamanto arahattaṃ pāpuṇi. Kaniṭṭho ‘‘ahaṃ tāva taruṇo, vuḍḍhakāle vipassanādhuraṃ pūressāmī’’ti ganthadhuraṃ paṭṭhapetvā tīṇi piṭakāni uggaṇhi. Tassa pariyattiṃ nissāya mahāparivāro, parivāraṃ nissāya lābho udapādi. So bāhusaccamadena matto lābhataṇhāya abhibhūto atipaṇḍitamānitāya parehi vuttaṃ kappiyampi ‘‘akappiya’’nti vadeti, akappiyampi ‘‘kappiya’’nti vadeti, sāvajjampi ‘‘anavajja’’nti, anavajjampi ‘‘sāvajja’’nti. So pesalehi bhikkhūhi ‘‘mā, āvuso kapila, evaṃ avacā’’ti vatvā dhammañca vinayañca dassetvā ovadiyamānopi ‘‘tumhe kiṃ jānātha, rittamuṭṭhisadisā’’tiādīni vatvā khuṃsento vambhento carati. Athassa bhātu sāgatattherassāpi bhikkhū tamatthaṃ ārocesuṃ. Sopi naṃ upasaṅkamitvā, ‘‘āvuso kapila, tumhādisānañhi sammāpaṭipatti sāsanassa āyu nāma, tasmā paṭipattiṃ pahāya kappiyādīni paṭibāhanto mā evaṃ avacā’’ti ovadi. So tassapi vacanaṃ nādiyi. Evaṃ santepi thero dvattikkhattuṃ ovaditvā ovādaṃ agaṇhantaṃ ‘‘nāyaṃ mama vacanaṃ karotī’’ti ñatvā ‘‘tena, āvuso, paññāyissasi sakena kammenā’’ti vatvā pakkāmi. Tato paṭṭhāya naṃ aññe pesalā bhikkhū chaḍḍayiṃsu.

So durācāro hutvā durācāraparivuto viharanto ekadivasaṃ uposathagge ‘‘pātimokkhaṃ uddisissāmī’’ti bījaniṃ ādāya dhammāsane nisīditvā ‘‘vattati, āvuso, ettha sannipatitānaṃ bhikkhūnaṃ pātimokkha’’nti pucchitvā ‘‘ko attho imassa paṭivacanena dinnenā’’ti tuṇhībhūte bhikkhū disvā, ‘‘āvuso, dhammo vā vinayo vā natthi, pātimokkhena sutena vā asutena vā ko attho’’ti vatvā āsanā vuṭṭhahi. Evaṃ so kassapassa bhagavato pariyattisāsanaṃ osakkāpesi. Sāgatattheropi tadaheva parinibbāyi. Kapilo āyupariyosāne avīcimhi mahāniraye nibbatti. Sāpissa mātā ca bhaginī ca tasseva diṭṭhānugatiṃ āpajjitvā pesale bhikkhū akkositvā paribhāsitvā tattheva nibbattiṃsu.

Tasmiṃ pana kāle pañcasatā purisā gāmaghātakādīni katvā corikāya jīvantā janapadamanussehi anubaddhā palāyamānā araññaṃ pavisitvā tattha kiñci paṭisaraṇaṃ apassantā aññataraṃ āraññikaṃ bhikkhuṃ disvā vanditvā ‘‘paṭisaraṇaṃ no, bhante, hothā’’ti vadiṃsu. Thero ‘‘tumhākaṃ sīlasadisaṃ paṭisaraṇaṃ nāma natthi, sabbepi pañcasīlāni samādiyathā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchitvā sīlāni samādiyiṃsu. Atha ne thero ovadi – ‘‘idāni tumhe sīlavantā, jīvitahetupi vo neva sīlaṃ atikkamitabbaṃ, na manopadoso kātabbo’’ti. Te ‘‘sādhū’’ti sampaṭicchiṃsu. Atha ne janapadamanussā taṃ ṭhānaṃ patvā ito cito ca pariyesamānā te core disvā sabbe te jīvitā voropesuṃ. Te kālaṃ katvā devaloke nibbattiṃsu, corajeṭṭhako jeṭṭhakadevaputto ahosi.

Te anulomapaṭilomavasena ekaṃ buddhantaraṃ devaloke saṃsaritvā imasmiṃ buddhuppāde sāvatthinagaradvāre pañcasatakulike kevaṭṭagāme nibbattiṃsu. Jeṭṭhakadevaputto kevaṭṭajeṭṭhakassa gehe paṭisandhiṃ gaṇhi, itare itaresu. Evaṃ tesaṃ ekadivaseyeva paṭisandhigahaṇañca mātukucchito nikkhamanañca ahosi. Kevaṭṭajeṭṭhako ‘‘atthi nu kho imasmiṃ gāme aññepi dārakā ajja jātā’’ti pariyesāpetvā tesaṃ jātabhāvaṃ ñatvā ‘‘ete mama puttassa sahāyakā bhavissantī’’ti sabbesaṃ posāvanikaṃ dāpesi. Te sabbepi sahapaṃsukīḷakā sahāyakā hutvā anupubbena vayappattā ahesuṃ. Tesaṃ kevaṭṭajeṭṭhakaputtova yasato ca tejato ca aggapuriso ahosi.

Kapilopi ekaṃ buddhantaraṃ niraye paccitvā vipākāvasesena tasmiṃ kāle aciravatiyā suvaṇṇavaṇṇo duggandhamukho maccho hutvā nibbatti. Athekadivasaṃ te sahāyakā ‘‘macche bandhissāmā’’ti jālādīni gahetvā nadiyā khipiṃsu. Atha nesaṃ antojālaṃ so maccho pāvisi. Taṃ disvā sabbe kevaṭṭagāmavāsino uccāsaddamakaṃsu – ‘‘puttā no paṭhamaṃ macche bandhantā suvaṇṇamacchaṃ bandhiṃsu, idāni no rājā bahudhanaṃ dassatī’’ti. Tepi kho sahāyakā macchaṃ nāvāya pakkhipitvā nāvaṃ ukkhipitvā rañño santikaṃ agamaṃsu. Raññāpi taṃ disvāva ‘‘kiṃ eta’’nti vutte ‘‘maccho, devā’’ti āhaṃsu. Rājā suvaṇṇavaṇṇaṃ macchaṃ disvā ‘‘satthā etassa suvaṇṇavaṇṇakāraṇaṃ jānissatī’’ti macchaṃ gāhāpetvā bhagavato santikaṃ agamāsi. Macchena mukhe vivaṭamatteyeva sakalajetavanaṃ ativiya duggandhaṃ ahosi. Rājā satthāraṃ pucchi – ‘‘kasmā, bhante, maccho suvaṇṇavaṇṇo jāto, kasmā cassa mukhato duggandho vāyatī’’ti?

Ayaṃ, mahārāja, kassapabhagavato pāvacane kapilo nāma bhikkhu ahosi bahussuto mahāparivāro lābhataṇhāya abhibhūto attano vacanaṃ agaṇhantānaṃ akkosakaparibhāsako, tassa ca bhagavato sāsanaṃ osakkāpesi, so tena kammena avīcimhi nibbattitvā vipākāvasesena idāni maccho hutvā jāto. Yaṃ pana so dīgharattaṃ buddhavacanaṃ vācesi, buddhassa ca guṇaṃ kathesi, tassa nissandena imaṃ suvaṇṇavaṇṇaṃ paṭilabhi. Yaṃ bhikkhūnaṃ akkosakaparibhāsako ahosi, tenassa mukhato duggandho vāyati. ‘‘Kathāpemi naṃ, mahārājā’’ti? ‘‘Kathāpetha, bhante’’ti. Atha naṃ satthā pucchi – ‘‘tvaṃsi kapilo’’ti? ‘‘Āma, bhante, ahaṃ kapilo’’ti. ‘‘Kuto āgatosī’’ti? ‘‘Avīcimahānirayato, bhante’’ti. ‘‘Jeṭṭhabhātiko te sāgato kuhiṃ gato’’ti? ‘‘Parinibbuto, bhante’’ti. ‘‘Mātā pana te sādhinī kaha’’nti? ‘‘Mahāniraye nibbattā, bhante’’ti. ‘‘Kaniṭṭhabhaginī ca te tāpanā kaha’’nti? ‘‘Mahāniraye nibbattā, bhante’’ti. ‘‘Idāni tvaṃ kahaṃ gamissasī’’ti? ‘‘Avīcimahānirayameva, bhante’’ti vatvā vippaṭisārābhibhūto nāvaṃ sīsena paharitvā tāvadeva kālaṃ katvā niraye nibbatti. Mahājano saṃviggo ahosi lomahaṭṭhajāto.

Atha bhagavā tasmiṃ khaṇe sannipatitāya parisāya cittācāraṃ oloketvā taṅkhaṇānurūpaṃ dhammaṃ desetuṃ ‘‘dhammacariyaṃ brahmacariyaṃ, etadāhu vasuttama’’nti suttanipāte (su. ni. 276) kapilasuttaṃ kathetvā imā gāthā abhāsi –

334.

‘‘Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya;

So plavatī hurā huraṃ, phalamicchaṃva vanasmi vānaro.

335.

‘‘Yaṃ esā sahate jammī, taṇhā loke visattikā;

Sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva bīraṇaṃ.

336.

‘‘Yo cetaṃ sahate jammiṃ, taṇhaṃ loke duraccayaṃ;

Sokā tamhā papatanti, udabinduva pokkharā.

337.

‘‘Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;

Taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ;

Mā vo naḷaṃva sotova, māro bhañji punappuna’’nti.

Tattha pamattacārinoti sativossaggalakkhaṇena pamādena pamattacārissa puggalassa neva jhānaṃ na vipassanā na maggaphalāni vaḍḍhanti. Yathā pana rukkhaṃ saṃsibbantī pariyonandhantī tassa vināsāya māluvālatā vaḍḍhati, evamassa cha dvārāni nissāya punappunaṃ uppajjanato taṇhā vaḍḍhatīti attho. So plavatī hurā huranti so taṇhāvasiko puggalo bhave bhave uplavati dhāvati. Yathā kiṃ viyāti? Phalamicchaṃva vanasmi vānaro, yathā rukkhaphalaṃ icchanto vānaro vanasmiṃ dhāvati, tassa tassa rukkhassa sākhaṃ gaṇhāti, taṃ muñcitvā aññaṃ gaṇhāti, tampi muñcitvā aññaṃ gaṇhāti, ‘‘sākhaṃ alabhitvā sannisinno’’ti vattabbataṃ nāpajjati, evameva taṇhāvasiko puggalo hurā huraṃ dhāvanto ‘‘ārammaṇaṃ alabhitvā taṇhāya apavattaṃ patto’’ti vattabbataṃ nāpajjati.

Yanti yaṃ puggalaṃ esā lāmakabhāvena jammī visāhāratāya visapupphatāya visaphalatāya visaparibhogatāya rūpādīsu visattatāya āsattatāya visattikāti saṅkhyaṃ gatā chadvārikataṇhā abhibhavati. Yathā nāma vassāne punappunaṃ vassantena devena abhivaṭṭhaṃ bīraṇatiṇaṃ vaḍḍhati, evaṃ tassa puggalassa anto vaṭṭamūlakā sokā abhivaḍḍhantīti attho.

Duraccayanti yo pana puggalo evaṃ vuttappakāraṃ atikkamituṃ pajahituṃ dukkaratāya duraccayaṃ taṇhaṃ sahati abhibhavati, tamhā puggalā vaṭṭamūlakā sokā papatanti. Yathā nāma pokkhare padumapatte patitaṃ udakabindu na patiṭṭhāti, evaṃ na patiṭṭhahantīti attho.

Taṃ vo vadāmīti tena kāraṇena ahaṃ tumhe vadāmi. Bhaddaṃ voti bhaddaṃ tumhākaṃ hotu, mā ahaṃ kapilo viya vināsaṃ pāpuṇathāti attho. Mūlanti imissā chadvārikataṇhāya arahattamaggañāṇena mūlaṃ khaṇatha. Kiṃ viyāti? Usīratthova bīraṇaṃ, yathā usīrena atthiko puriso mahantena kudālena bīraṇaṃ khaṇati, evamassā mūlaṃ khaṇathāti attho. Mā vo naḷaṃva sotova, māro bhañji punappunanti mā tumhe nadīsote jātaṃ naḷaṃ mahāvegena āgato nadīsoto viya kilesamāro maraṇamāro devaputtamāro ca punappunaṃ bhañjatūti attho.

Desanāvasāne pañcasatāpi kevaṭṭaputtā saṃvegaṃ āpajjitvā dukkhassantakiriyaṃ patthayamānā satthu santike pabbajitvā na cirasseva dukkhassantaṃ katvā satthārā saddhiṃ āneñjavihārasamāpattidhammaparibhogena ekaparibhogā ahesunti.

Kapilamacchavatthu paṭhamaṃ.

2. Sūkarapotikāvatthu

Yathāpi mūleti imaṃ dhammadesanaṃ satthā veḷuvane viharanto gūthasūkarapotikaṃ ārabbha kathesi.

Ekasmiṃ kira samaye satthā rājagahaṃ piṇḍāya pavisanto ekaṃ sūkarapotikaṃ disvā sitaṃ pātvākāsi. Tassa sitaṃ karontassa mukhavivaraniggataṃ dantobhāsamaṇḍalaṃ disvā ānandatthero ‘‘ko nu kho, bhante, hetu sitassa pātukammāyā’’ti sitakāraṇaṃ pucchi. Atha naṃ satthā āha – ‘‘passasetaṃ, ānanda, sūkarapotika’’nti? ‘‘Āma, bhante’’ti. Esā kakusandhassa bhagavato sāsane ekāya āsanasālāya sāmantā kukkuṭī ahosi. Sā ekassa yogāvacarassa vipassanākammaṭṭhānaṃ sajjhāyantassa dhammaghosaṃ sutvā tato cutā rājakule nibbattitvā ubbarī nāma rājadhītā ahosi. Sā aparabhāge sarīravalañjaṭṭhānaṃ paviṭṭhā puḷavakarāsiṃ disvā tattha puḷavakasaññaṃ uppādetvā paṭhamaṃ jhānaṃ paṭilabhi. Sā tattha yāvatāyukaṃ ṭhatvā tato cutā brahmaloke nibbatti. Tato cavitvā puna gativasena ālulamānā idāni sūkarayoniyaṃ nibbatti, idaṃ kāraṇaṃ disvā mayā sitaṃ pātukatanti. Taṃ sutvā ānandattherappamukhā bhikkhū mahantaṃ saṃvegaṃ paṭilabhiṃsu. Satthā tesaṃ saṃvegaṃ uppādetvā bhavataṇhāya ādīnavaṃ pakāsento antaravīthiyaṃ ṭhitakova imā gāthā abhāsi –

338.

‘‘Yathāpi mūle anupaddave daḷhe,

Chinnopi rukkho punareva rūhati;

Evampi taṇhānusaye anūhate,

Nibbattatī dukkhamidaṃ punappunaṃ.

339.

‘‘Yassa chattiṃsati sotā, manāpasavanā bhusā;

Mahāvahanti duddiṭṭhiṃ, saṅkappā rāganissitā.

340.

‘‘Savanti sabbadhi sotā, latā uppajja tiṭṭhati;

Tañca disvā lataṃ jātaṃ, mūlaṃ paññāya chindatha.

341.

‘‘Saritāni sinehitāni ca,

Somanassāni honti jantuno;

Te sātasitā sukhesino,

Te ve jātijarūpagā narā.

342.

‘‘Tasiṇāya purakkhatā pajā,

Parisappanti sasova bandhito;

Saṃyojanasaṅgasattakā,

Dukkhamupenti punappunaṃ cirāya.

343.

‘‘Tasiṇāya purakkhatā pajā,

Parisappanti sasova bandhito;

Tasmā tasiṇaṃ vinodaye,

Ākaṅkhanta virāgamattano’’ti.

Tattha mūleti yassa rukkhassa catūsu disāsu catudhā heṭṭhā ca ujukameva gate pañcavidhamūle chedanaphālanapācanavijjhanādīnaṃ kenaci upaddavena anupaddave thirapattatāya daḷhe so rukkho uparicchinnopi sākhānaṃ vasena punadeva rūhati, evameva chadvārikāya taṇhāya anusaye arahattamaggañāṇena anuhate asamucchinne tasmiṃ tasmiṃ bhave jātiādibhedaṃ idaṃ dukkhaṃ punappunaṃ nibbattatiyevāti attho.

Yassāti yassa puggalassa ‘‘iti ajjhattikassūpādāya aṭṭhārasa taṇhāvicaritāni bāhirassūpādāya aṭṭhārasa taṇhāvicaritānī’’ti imesaṃ taṇhāvicaritānaṃ vasena chattiṃsatiyā sotehi samannāgatā manāpesu rūpādīsu āsavati pavattatīti manāpasavanā taṇhā bhusā balavatī hoti, taṃ puggalaṃ vipannañāṇatāya duddiṭṭhiṃ punappunaṃ uppajjanato mahantabhāvena mahā hutvā jhānaṃ vā vipassanaṃ vā anissāya rāganissitā saṅkappā vahantīti attho.

Savanti sabbadhi sotāti ime taṇhāsotā cakkhudvārādīnaṃ vasena sabbesu rūpādīsu ārammaṇesu savanato, sabbāpi rūpataṇhā…pe… dhammataṇhāti sabbabhavesu vā savanato sabbadhi savanti nāma. Latāti paliveṭhanaṭṭhena saṃsibbanaṭṭhena ca latā viyāti latā. Uppajja tiṭṭhatīti chahi dvārehi uppajjitvā rūpādīsu ārammaṇesu tiṭṭhati. Tañca disvāti taṃ pana taṇhālataṃ ‘‘etthesā taṇhā uppajjamānā uppajjatī’’ti jātaṭṭhānavasena disvā. Paññāyāti satthena vane jātaṃ lataṃ viya maggapaññāya mūle chindathāti attho.

Saritānīti anusaṭāni payātāni. Sinehitānīti cīvarādīsu pavattasinehavasena sinehitāni ca, taṇhāsinehamakkhitānīti attho. Somanassānīti taṇhāvasikassa jantuno evarūpāni somanassāni bhavanti. Te sātasitāti te taṇhāvasikā puggalā sātanissitā sukhanissitā ca hutvā sukhesino sukhapariyesino bhavanti. Te veti ye evarūpā narā, te jātijarābyādhimaraṇāni upagacchantiyevāti jātijarūpagā nāma honti. Pajāti ime sattā tāsakaraṇena tasiṇāti saṅkhyaṃ gatāya taṇhāya purakkhatā parivāritā hutvā.

Bandhitoti luddena araññe baddho saso viya parisappanti bhāyanti. Saṃyojanasaṅgasattakāti dasavidhena saṃyojanasaṅgena ceva sattavidhena rāgasaṅgādinā ca sattā baddhā tasmiṃ vā laggā hutvā. Cirāyāti ciraṃ dīghamaddhānaṃ punappunaṃ jātiādikaṃ dukkhaṃ upagacchantīti attho. Tasmāti yasmā tasiṇāya purakkhatā paliveṭhitā sattā, tasmā attano virāgaṃ rāgādivigamaṃ nibbānaṃ patthento ākaṅkamāno bhikkhu arahattamaggenetaṃ tasiṇaṃ vinodaye panuditvā nīharitvā chaḍḍeyyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.

Sāpi kho sūkarapotikā tato cavitvā suvaṇṇabhūmiyaṃ rājakule nibbatti, tato cutā bārāṇasiyaṃ, tato cutā suppārakapaṭṭane assavāṇijagehe nibbatti, tato cutā kāvīrapaṭṭane nāvikassa gehe nibbatti, tato cutā anurādhapure issarakulagehe nibbatti, tato cutā tasseva dakkhiṇadisāya bhokkantagāme sumanassa nāma kuṭumbikassa dhītā nāmena sumanā eva hutvā nibbatti. Athassā pitā tasmiṃ gāme chaḍḍite dīghavāpiraṭṭhaṃ gantvā mahāmunigāme nāma vasi. Tattha naṃ duṭṭhagāmaṇirañño amacco lakuṇḍakaatimbaro nāma kenacideva karaṇīyena gato disvā mahantaṃ maṅgalaṃ katvā ādāya mahāpuṇṇagāmaṃ gato. Atha naṃ koṭipabbatamahāvihāravāsī mahāanuruddhatthero nāma tattha piṇḍāya caritvā tassā gehadvāre ṭhito disvā bhikkhūhi saddhiṃ kathesi, ‘‘āvuso, sūkarapotikā nāma lakuṇḍakaatimbaramahāmattassa bhariyabhāvaṃ pattā, aho acchariya’’nti. Sā taṃ kathaṃ sutvā atītabhave ugghāṭetvā jātissarañāṇaṃ paṭilabhi. Taṅkhaṇaññeva uppannasaṃvegā sāmikaṃ yācitvā mahantena issariyena pañcabalakattherīnaṃ santike pabbajitvā tissamahāvihāre mahāsatipaṭṭhānasuttakathaṃ sutvā sotāpattiphale patiṭṭhahi. Pacchā damiḷamaddane kate ñātīnaṃ vasanaṭṭhānaṃ bhokkantagāmameva gantvā tattha vasantī kallamahāvihāre āsīvisopamasuttantaṃ sutvā arahattaṃ pāpuṇi.

Sā parinibbānadivase bhikkhubhikkhunīhi pucchitā bhikkhunisaṅghassa sabbaṃ imaṃ pavattiṃ nirantaraṃ kathetvā sannipatitassa bhikkhusaṅghassa majjhe maṇḍalārāmavāsinā dhammapadabhāṇakamahātissattherena saddhiṃ saṃsanditvā ‘‘ahaṃ pubbe manussayoniyaṃ nibbattitvā tato cutā kukkuṭī hutvā tattha senassa santikā sīsacchedaṃ patvā rājagahe nibbattā, paribbājikāsu pabbajitvā paṭhamajjhānabhūmiyaṃ nibbattitvā tato cutā seṭṭhikule nibbattā nacirasseva cavitvā sūkarayoniṃ gantvā tato cutā suvaṇṇabhūmiṃ, tato cutā bārāṇasiṃ, tato cutā suppārakapaṭṭanaṃ, tato cutā kāvīrapaṭṭanaṃ, tato cutā anurādhapuraṃ, tato cutā bhokkantagāma’’nti evaṃ samavisame terasa attabhāve patvā ‘‘idāni ukkaṇṭhitvā pabbajitvā arahattaṃ pattā, sabbepi appamādena sampādethā’’ti vatvā catasso parisā saṃvejetvā parinibbāyīti.

Sūkarapotikāvatthu dutiyaṃ.

3. Vibbhantabhikkhuvatthu

Yo nibbanathoti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ekaṃ vibbhantakaṃ bhikkhuṃ ārabbha kathesi.

Eko kira mahākassapattherassa saddhivihāriko hutvā cattāri jhānāni uppādetvāpi attano mātulassa suvaṇṇakārassa gehe visabhāgārammaṇaṃ disvā tattha paṭibaddhacitto vibbhami. Atha naṃ manussā alasabhāvena kammaṃ kātuṃ anicchantaṃ gehā nīhariṃsu. So pāpamittasaṃsaggena corakammena jīvikaṃ kappento vicari. Atha naṃ ekadivasaṃ gahetvā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā catukke catukke kasāhi tāḷentā āghātanaṃ nayiṃsu. Thero piṇḍāya carituṃ pavisanto taṃ dakkhiṇena dvārena nīhariyamānaṃ disvā bandhanaṃ sithilaṃ kāretvā ‘‘pubbe tayā paricitakammaṭṭhānaṃ puna āvajjehī’’ti āha. So tena ovādena satuppādaṃ labhitvā puna catutthajjhānaṃ nibbattesi. Atha naṃ ‘‘āghātanaṃ netvā ghātessāmā’’ti sūle uttāsesuṃ. So na bhāyati na santasati. Athassa tasmiṃ tasmiṃ disābhāge ṭhitā manussā asisattitomarādīni āvudhāni ukkhipitvāpi taṃ asantasantameva disvā ‘‘passatha, bho, imaṃ purisaṃ, anekasatānañhi āvudhahatthānaṃ purisānaṃ majjhe neva chambhati na vedhati, aho acchariya’’nti acchariyabbhutajātā mahānādaṃ naditvā rañño taṃ pavattiṃ ārocesuṃ. Rājā taṃ kāraṇaṃ sutvā ‘‘vissajjetha na’’nti āha. Satthu santikampi gantvā tamatthaṃ ārocayiṃsu. Satthā obhāsaṃ pharitvā tassa dhammaṃ desento imaṃ gāthamāha –

344.

‘‘Yo nibbanatho vanādhimutto,

Vanamutto vanameva dhāvati;

Taṃ puggalametha passatha,

Mutto bandhanameva dhāvatī’’ti.

Tassattho – yo puggalo gihibhāve ālayasaṅkhātaṃ vanathaṃ chaḍḍetvā pabbajitatāya nibbanatho dibbavihārasaṅkhāte tapovane adhimutto gharāvāsabandhanasaṅkhātā taṇhāvanā mutto hutvā puna gharāvāsabandhanasaṅkhātaṃ taṇhāvanameva dhāvati, etha taṃ puggalaṃ passatha, eso gharāvāsabandhanato mutto gharāvāsabandhanameva dhāvatīti.

Imaṃ pana desanaṃ sutvā so rājapurisānaṃ antare sūlagge nisinnova udayabbayaṃ paṭṭhapetvā tilakkhaṇaṃ āropetvā saṅkhāre sammasanto sotāpattiphalaṃ patvā samāpattisukhaṃ anubhavanto vehāsaṃ uppatitvā ākāseneva satthu santikaṃ gantvā satthāraṃ vanditvā sarājikāya parisāya majjheyeva arahattaṃ pāpuṇīti.

Vibbhantabhikkhuvatthu tatiyaṃ.

4. Bandhanāgāravatthu

Na taṃ daḷhanti imaṃ dhammadesanaṃ satthā jetavane viharanto bandhanāgāraṃ ārabbha kathesi.

Ekasmiṃ kira kāle bahū sandhicchedakapanthaghātakamanussaghātake core ānetvā kosalarañño dassayiṃsu. Te rājā andubandhanarajjubandhanasaṅkhalikabandhanehi bandhāpesi. Tiṃsamattāpi kho jānapadā bhikkhū satthāraṃ daṭṭhukāmā āgantvā disvā vanditvā punadivase sāvatthiṃ piṇḍāya carantā bandhanāgāraṃ gantvā te core disvā piṇḍapātapaṭikkantā sāyanhasamaye tathāgataṃ upasaṅkamitvā, ‘‘bhante, ajja amhehi piṇḍāya carantehi bandhanāgāre bahū corā andubandhanādīhi baddhā mahādukkhaṃ anubhavantā diṭṭhā, te tāni bandhanāni chinditvā palāyituṃ na sakkonti, atthi nu kho, bhante, tehi bandhanehi thirataraṃ aññaṃ bandhanaṃ nāmā’’ti pucchiṃsu. Satthā, ‘‘bhikkhave, kiṃ bandhanāni nāmetāni, yaṃ panetaṃ dhanadhaññaputtadārādīsu taṇhāsaṅkhātaṃ kilesabandhanaṃ, etaṃ etehi sataguṇena sahassaguṇena satasahassaguṇena thirataraṃ, evaṃ mahantampi panetaṃ ducchindaniyaṃ bandhanaṃ porāṇakapaṇḍitā chinditvā himavantaṃ pavisitvā pabbajiṃsū’’ti vatvā atītaṃ āhari –

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ duggatagahapatikule nibbatti. Tassa vayappattassa pitā kālamakāsi. So bhatiṃ katvā mātaraṃ posesi. Athassa mātā anicchamānasseva ekaṃ kuladhītaraṃ gehe katvā aparabhāge kālamakāsi. Bhariyāyapissa kucchiyaṃ gabbho patiṭṭhahi. So gabbhassa patiṭṭhitabhāvaṃ ajānantova, ‘‘bhadde, tvaṃ bhatiṃ katvā jīva, ahaṃ pabbajissāmī’’ti āha. ‘‘Sāmi, nanu gabbho me patiṭṭhito, mayi vijātāya dārakaṃ disvā pabbajissasī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā tassā vijātakāle, ‘‘bhadde, tvaṃ sotthinā vijātā, idāni ahaṃ pabbajissāmī’’ti āpucchi. Atha naṃ sā ‘‘puttassa tāva thanapānato apagamanakālaṃ āgamehī’’ti vatvā puna gabbhaṃ gaṇhi. So cintesi – ‘‘imaṃ sampaṭicchāpetvā gantuṃ na sakkā, imissā anācikkhitvāva palāyitvā pabbajissāmī’’ti. So tassā anācikkhitvāva rattibhāge uṭṭhāya palāyi. Atha naṃ nagaraguttikā aggahesuṃ. So ‘‘ahaṃ, sāmi, mātuposako nāma, vissajjetha ma’’nti attānaṃ vissajjāpetvā ekasmiṃ ṭhāne vasitvā isipabbajjaṃ pabbajitvā abhiññāsamāpattiyo labhitvā jhānakīḷāya kīḷanto vihāsi. So tattha vasantoyeva ‘‘evarūpampi nāma me ducchindaniyaṃ puttadārabandhanaṃ kilesabandhanaṃ chinna’’nti imaṃ udānaṃ udānesi.

Satthā imaṃ atītaṃ āharitvā tena udānitaṃ udānaṃ pakāsento imā gāthā abhāsi –

345.

‘‘Na taṃ daḷhaṃ bandhanamāhu dhīrā,

Yadāyasaṃ dārujapabbajañca;

Sārattarattā maṇikuṇḍalesu,

Puttesu dāresu ca yā apekkhā.

346.

‘‘Etaṃ daḷhaṃ bandhanamāhu dhīrā,

Ohārinaṃ sithilaṃ duppamuñcaṃ;

Etampi chetvāna paribbajanti,

Anapekkhino kāmasukhaṃ pahāyā’’ti.

Tattha dhīrāti buddhādayo paṇḍitapurisā yaṃ saṅkhalikasaṅkhātaṃ ayasā nibbattaṃ āyasaṃ, andubandhanasaṅkhātaṃ dārujaṃ, yañca pabbajatiṇehi vā aññehi vā vākādīhi rajjuṃ katvā kataṃ rajjubandhanaṃ, taṃ asiādīhi chindituṃ sakkuṇeyyabhāvena thiranti na vadantīti attho. Sārattarattāti sārattā hutvā rattā, bahalatararāgarattāti attho. Maṇikuṇḍalesūti maṇīsu ceva kuṇḍalesu ca, maṇivicittesu vā kuṇḍalesu. Etaṃ daḷhanti ye maṇikuṇḍalesu sārattarattā, tesaṃ so rāgo ca yā puttadāresu apekkhā taṇhā, etaṃ kilesamayaṃ bandhanañca paṇḍitapurisā daḷhanti vadanti. Ohārinanti ākaḍḍhitvā catūsu apāyesu pātanato avaharati heṭṭhā haratīti ohārinaṃ. Sithilanti bandhanaṭṭhāne chavicammamaṃsāni na chindati, lohitaṃ na nīharati, bandhanabhāvampi ajānāpetvā thalapathajalapathādīsu kammāni kātuṃ detīti sithilaṃ. Duppamuñcanti lobhavasena hi ekavārampi uppannaṃ kilesabandhanaṃ daṭṭhaṭṭhānato kacchapo viya dummociyaṃ hotīti duppamuñcaṃ. Etampi chetvānāti etaṃ daḷhampi kilesabandhanaṃ ñāṇakhaggena chinditvā anapekkhino hutvā kāmasukhaṃ pahāya paribbajanti, pakkamanti pabbajantīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Bandhanāgāravatthu catutthaṃ.

5. Khemātherīvatthu

Ye rāgarattāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto khemaṃ nāma rañño bimbisārassa aggamahesiṃ ārabbha kathesi.

Sā kira padumuttarapādamūle patthitapatthanā ativiya abhirūpā pāsādikā ahosi. ‘‘Satthā kira rūpassa dosaṃ kathetī’’ti sutvā pana satthu santikaṃ gantuṃ na icchi. Rājā tassā rūpamadamattabhāvaṃ ñatvā veḷuvanavaṇṇanāpaṭisaṃyuttāni gītāni kāretvā naṭādīnaṃ dāpesi. Tesaṃ tāni gāyantānaṃ saddaṃ sutvā tassā veḷuvanaṃ adiṭṭhapubbaṃ viya asutapubbaṃ viya ca ahosi. Sā ‘‘kataraṃ uyyānaṃ sandhāya gāyathā’’ti pucchitvā, ‘‘devī, tumhākaṃ veḷuvanuyyānamevā’’ti vutte uyyānaṃ gantukāmā ahosi. Satthā tassā āgamanaṃ ñatvā parisamajjhe nisīditvā dhammaṃ desentova tālavaṇṭaṃ ādāya attano passe ṭhatvā bījamānaṃ abhirūpaṃ itthiṃ nimmini. Khemā, devīpi pavisamānāva taṃ itthiṃ disvā cintesi – ‘‘sammāsambuddho rūpassa dosaṃ kathetīti vadanti, ayañcassa santike itthī bījayamānā ṭhitā, nāhaṃ imissā kalabhāgampi upemi, na mayā īdisaṃ itthirūpaṃ diṭṭhapubbaṃ, satthāraṃ abhūtena abbhācikkhanti maññe’’ti cintetvā tathāgatassa kathāsaddampi anisāmetvā tameva itthiṃ olokayamānā aṭṭhāsi. Satthā tassā tasmiṃ rūpe uppannabahumānataṃ ñatvā taṃ rūpaṃ paṭhamavayādivasena dassetvā heṭṭhā vuttanayeneva pariyosāne aṭṭhimattāvasānaṃ katvā dassesi. Khemā taṃ disvā ‘‘evarūpampi nāmetaṃ rūpaṃ muhutteneva khayavayaṃ sampattaṃ, natthi vata imasmiṃ rūpe sāro’’ti cintesi. Satthā tassā cittācāraṃ oloketvā, ‘‘kheme, tvaṃ ‘imasmiṃ rūpe sāro atthī’ti cintesi, passa dānissa asārabhāva’’nti vatvā imaṃ gāthamāha –

‘‘Āturaṃ asuciṃ pūtiṃ, passa kheme samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhipatthita’’nti. (apa. therī 2.2.354);

Sā gāthāpariyosāne sotāpattiphale patiṭṭhahi. Atha naṃ satthā, ‘‘kheme, ime sattā rāgarattā dosapaduṭṭhā mohamūḷhā attano taṇhāsotaṃ samatikkamituṃ na sakkonti, tattheva laggantī’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

347.

‘‘Ye rāgarattānupatanti sotaṃ,

Sayaṃ kataṃ makkaṭakova jālaṃ;

Etampi chetvāna vajanti dhīrā,

Anapekkhino sabbadukkhaṃ pahāyā’’ti.

Tattha makkaṭakova jālanti yathā nāma makkaṭako suttajālaṃ katvā majjhe ṭhāne nābhimaṇḍale nipanno pariyante patitaṃ paṭaṅgaṃ vā makkhikaṃ vā vegena gantvā vijjhitvā tassa rasaṃ pivitvā puna gantvā tasmiṃyeva ṭhāne nipajjati, evameva ye sattā rāgarattā dosapaduṭṭhā mohamūḷhā sayaṃkataṃ taṇhāsotaṃ anupatanti, te taṃ samatikkamituṃ na sakkonti, evaṃ duratikkamaṃ. Etampi chetvāna vajanti dhīrāti paṇḍitā etaṃ bandhanaṃ chetvā anapekkhino nirālayā hutvā arahattamaggena sabbadukkhaṃ pahāya vajanti, gacchantīti attho.

Desanāvasāne khemā arahatte patiṭṭhahi, mahājanassāpi sātthikā dhammadesanā ahosi. Satthā rājānaṃ āha – ‘‘mahārāja, khemāya pabbajituṃ vā parinibbāyituṃ vā vaṭṭatī’’ti. Bhante, pabbājetha naṃ, alaṃ parinibbānenāti. Sā pabbajitvā aggasāvikā ahosīti.

Khemātherīvatthu pañcamaṃ.

6. Uggasenavatthu

Muñca pureti imaṃ dhammadesanaṃ satthā veḷuvane viharanto uggasenaṃ ārabbha kathesi.

Pañcasatā kira naṭā saṃvacchare vā chamāse vā patte rājagahaṃ gantvā rañño sattāhaṃ samajjaṃ katvā bahuṃ hiraññasuvaṇṇaṃ labhanti, antarantare ukkhepadāyānaṃ pariyanto natthi. Mahājano mañcātimañcādīsu ṭhatvā samajjaṃ olokesi. Athekā laṅghikadhītā vaṃsaṃ abhiruyha tassa upari parivattitvā tassa pariyante ākāse caṅkamamānā naccati ceva gāyati ca. Tasmiṃ samaye uggaseno nāma seṭṭhiputto sahāyakena saddhiṃ mañcātimañce ṭhito taṃ oloketvā tassā hatthapādavikkhepādīsu uppannasineho gehaṃ gantvā ‘‘taṃ labhanto jīvissāmi, alabhantassa me idheva maraṇa’’nti āhārūpacchedaṃ katvā mañcake nipajji. Mātāpitūhi, ‘‘tāta, kiṃ te rujjatī’’ti pucchitopi ‘‘taṃ me naṭadhītaraṃ labhantassa jīvitaṃ atthi, alabhantassa me idheva maraṇa’’nti vatvā, ‘‘tāta, mā evaṃ kari, aññaṃ te amhākaṃ kulassa ca bhogānañca anurūpaṃ kumārikaṃ ānessāmā’’ti vuttepi tatheva vatvā nipajji. Athassa pitā bahuṃ yācitvāpi taṃ saññāpetuṃ asakkonto tassa sahāyaṃ pakkosāpetvā kahāpaṇasahassaṃ datvā ‘‘ime kahāpaṇe gahetvā attano dhītaraṃ mayhaṃ puttassa detū’’ti pahiṇi. So ‘‘nāhaṃ kahāpaṇe gahetvā demi, sace pana so imaṃ alabhitvā jīvituṃ na sakkoti, tena hi amhehi saddhiṃyeva vicaratu, dassāmissa dhītara’’nti āha. Mātāpitaro puttassa tamatthaṃ ārocesuṃ. So ‘‘ahaṃ tehi saddhiṃ vicarissāmī’’ti vatvā yācantānampi tesaṃ kathaṃ anādiyitvā nikkhamitvā nāṭakassa santikaṃ agamāsi. So tassa dhītaraṃ datvā tena saddhiṃyeva gāmanigamarājadhānīsu sippaṃ dassento vicari.

Sāpi tena saddhiṃ saṃvāsamanvāya nacirasseva puttaṃ labhitvā kīḷāpayamānā ‘‘sakaṭagopakassa putta, bhaṇḍahārakassa putta, kiñci ajānakassa puttā’’ti vadati. Sopi nesaṃ sakaṭaparivattakaṃ katvā ṭhitaṭṭhāne goṇānaṃ tiṇaṃ āharati, sippadassanaṭṭhāne laddhabhaṇḍakaṃ ukkhipitvā harati. Tadeva kira sandhāya sā itthī puttaṃ kīḷāpayamānā tathā vadati. So attānaṃ ārabbha tassā gāyanabhāvaṃ ñatvā taṃ pucchi – ‘‘maṃ sandhāya kathesī’’ti? ‘‘Āma, taṃ sandhāyā’’ti. ‘‘Evaṃ sante ahaṃ palāyissāmī’’ti. Sā ‘‘kiṃ pana mayhaṃ tayā palāyitena vā āgatena vā’’ti punappunaṃ tadeva gītaṃ gāyati. Sā kira attano rūpasampattiñceva dhanalābhañca nissāya taṃ kismiñci na maññati. So ‘‘kiṃ nu kho nissāya imissā ayaṃ māno’’ti cintento ‘‘sippaṃ nissāyā’’ti ñatvā ‘‘hotu, sippaṃ uggaṇhissāmī’’ti sasuraṃ upasaṅkamitvā tassa jānanakasippaṃ uggaṇhitvā gāmanigamādīsu sippaṃ dassento anupubbena rājagahaṃ āgantvā ‘‘ito sattame divase uggaseno seṭṭhiputto nagaravāsīnaṃ sippaṃ dassessatī’’ti ārocāpesi.

Nagaravāsino mañcātimañcādayo bandhāpetvā sattame divase sannipatiṃsu. Sopi saṭṭhihatthaṃ vaṃsaṃ abhiruyha tassa matthake aṭṭhāsi. Taṃ divasaṃ satthā paccūsakāle lokaṃ volokento taṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā ‘‘kiṃ nu kho bhavissatī’’ti āvajjento ‘‘sve seṭṭhiputto sippaṃ dassessāmīti vaṃsamatthake ṭhassati, tassa dassanatthaṃ mahājano sannipatissati. Tatra ahaṃ catuppadikaṃ gāthaṃ desessāmi, taṃ sutvā caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati, uggasenopi arahatte patiṭṭhahissatī’’ti aññāsi. Satthā punadivase kālaṃ sallakkhetvā bhikkhusaṅghaparivuto rājagahaṃ piṇḍāya pāvisi. Uggasenopi satthari antonagaraṃ apaviṭṭheyeva unnādanatthāya mahājanassa aṅgulisaññaṃ datvā vaṃsamatthake patiṭṭhāya ākāseyeva satta vāre parivattitvā oruyha vaṃsamatthake aṭṭhāsi. Tasmiṃ khaṇe satthā nagaraṃ pavisanto yathā taṃ parisā na oloketi, evaṃ katvā attānameva olokāpesi. Uggaseno parisaṃ oloketvā ‘‘na maṃ parisā oloketī’’ti domanassappatto ‘‘idaṃ mayā saṃvacchare kattabbaṃ sippaṃ, satthari nagaraṃ pavisante parisā maṃ anoloketvā satthārameva oloketi, moghaṃ vata me sippadassanaṃ jāta’’nti cintesi.

Satthā tassa cittaṃ ñatvā mahāmoggallānaṃ āmantetvā ‘‘gaccha, moggallāna, seṭṭhiputtaṃ vadehi ‘sippaṃ kira dassetū’’’ti āha. Thero gantvā vaṃsassa heṭṭhā ṭhito seṭṭhiputtaṃ āmantetvā imaṃ gāthamāha –

‘‘Iṅgha passa naṭaputta, uggasena mahabbala;

Karohi raṅgaṃ parisāya, hāsayassu mahājana’’nti.

So therassa kathaṃ sutvā tuṭṭhamānaso hutvā ‘‘satthā maññe mama sippaṃ passitukāmo’’ti vaṃsamatthake ṭhitakova imaṃ gāthamāha –

‘‘Iṅgha passa mahāpañña, moggallāna mahiddhika;

Karomi raṅgaṃ parisāya, hāsayāmi mahājana’’nti.

Evañca pana vatvā vaṃsamatthakato vehāsaṃ abbhuggantvā ākāseva cuddasakkhattuṃ parivattitvā oruyha vaṃsamatthakeva aṭṭhāsi. Atha naṃ satthā, ‘‘uggasena, paṇḍitena nāma atītānāgatapaccuppannesu khandhesu ālayaṃ pahāya jātiādīhi muccituṃ vaṭṭatī’’ti vatvā imaṃ gāthamāha –

348.

‘‘Muñca pure muñca pacchato,

Majjhe muñca bhavassa pāragū;

Sabbattha vimuttamānaso,

Na punaṃ jātijaraṃ upehisī’’ti.

Tattha muñca pureti atītesu khandhesu ālayaṃ nikantiṃ ajjhosānaṃ patthanaṃ pariyuṭṭhānaṃ gāhaṃ parāmāsaṃ taṇhaṃ muñca. Pacchatoti anāgatesupi khandhesu ālayādīni muñca. Majjheti paccuppannesupi tāni muñca. Bhavassa pāragūti evaṃ sante tividhassāpi bhavassa abhiññāpariññāpahānabhāvanāsacchikiriyavasena pāragū pāraṅgato hutvā khandhadhātuāyatanādibhede sabbasaṅkhate vimuttamānaso viharanto puna jātijarāmaraṇāni na upagacchatīti attho.

Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Seṭṭhiputtopi vaṃsamatthake ṭhitakova saha paṭisambhidāhi arahattaṃ patvā vaṃsato oruyha satthu santikaṃ āgantvā pañcapatiṭṭhitena satthāraṃ vanditvā pabbajjaṃ yāci. Atha naṃ satthā dakkhiṇahatthaṃ pasāretvā ‘‘ehi bhikkhū’’ti āha. So tāvadeva aṭṭhaparikkhāradharo saṭṭhivassikatthero viya ahosi. Atha naṃ bhikkhū, ‘‘āvuso uggasena, saṭṭhihatthassa te vaṃsassa matthakato otarantassa bhayaṃ nāma nāhosī’’ti pucchitvā ‘‘natthi me, āvuso, bhaya’’nti vutte satthu ārocesuṃ, ‘‘bhante, uggaseno ‘na bhāyāmī’ti vadati, abhūtaṃ vatvā aññaṃ byākarotī’’ti. Satthā ‘‘na, bhikkhave, mama puttena uggasenena sadisā chinnasaṃyojanā bhikkhū bhāyanti, na tasantī’’ti vatvā brāhmaṇavagge imaṃ gāthamāha –

‘‘Sabbasaṃyojanaṃ chetvā, yo ve na paritassati;

Saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 397; su. ni. 626);

Desanāvasāne bahūnaṃ dhammābhisamayo ahosi. Punekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘kiṃ nu kho, āvuso, evaṃ arahattūpanissayasampannassa bhikkhuno naṭadhītaraṃ nissāya naṭehi saddhiṃ vicaraṇakāraṇaṃ, kiṃ arahattūpanissayakāraṇa’’nti? Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, ubhayampetaṃ iminā eva kata’’nti vatvā tamatthaṃ pakāsetuṃ atītaṃ āhari.

Atīte kira kassapadasabalassa suvaṇṇacetiye kariyamāne bārāṇasivāsino kulaputtā bahuṃ khādanīyabhojanīyaṃ yānakesu āropetvā ‘‘hatthakammaṃ karissāmā’’ti cetiyaṭṭhānaṃ gacchantā antarāmagge ekaṃ theraṃ piṇḍāya pavisantaṃ passiṃsu. Athekā kuladhītā theraṃ oloketvā sāmikaṃ āha – ‘‘sāmi, ayyo, piṇḍāya pavisati, yānake ca no bahuṃ khādanīyaṃ bhojanīyaṃ, pattamassa āhara, bhikkhaṃ dassāmā’’ti. So taṃ pattaṃ āharitvā khādanīyabhojanīyassa pūretvā therassa hatthe patiṭṭhapetvā ubhopi patthanaṃ kariṃsu, ‘‘bhante, tumhehi diṭṭhadhammasseva bhāgino bhaveyyāmā’’ti. Sopi thero khīṇāsavova, tasmā olokento tesaṃ patthanāya samijjhanabhāvaṃ ñatvā sitaṃ akāsi. Taṃ disvā sā itthī sāmikaṃ āha – ‘‘amhākaṃ, ayyo, sitaṃ karoti, eko naṭakārako bhavissatī’’ti. Sāmikopissā ‘‘evaṃ bhavissati, bhadde’’ti vatvā pakkāmi. Idaṃ tesaṃ pubbakammaṃ. Te tattha yāvatāyukaṃ ṭhatvā devaloke nibbattitvā tato cavitvā sā itthī naṭagehe nibbatti, puriso seṭṭhigehe. So ‘‘evaṃ, bhadde, bhavissatī’’ti tassā paṭivacanassa dinnattā naṭehi saddhiṃ vicari. Khīṇāsavattherassa dinnapiṇḍapātaṃ nissāya arahattaṃ pāpuṇi. Sāpi naṭadhītā ‘‘yā me sāmikassa gati, mayhampi sā eva gatī’’ti pabbajitvā arahatte patiṭṭhahīti.

Uggasenavatthu chaṭṭhaṃ.

7. Cūḷadhanuggahapaṇḍitavatthu

Vitakkamathitassāti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷadhanuggahapaṇḍitaṃ ārabbha kathesi.

Eko kira daharabhikkhu salākagge attano pattasalākaṃ gahetvā salākayāguṃ ādāya āsanasālaṃ gantvā pivi. Tattha udakaṃ alabhitvā udakatthāya ekaṃ gharaṃ agamāsi. Tattha taṃ ekā kumārikā disvāva uppannasinehā, ‘‘bhante, puna pānīyena atthe sati idheva āgaccheyyāthā’’ti āha. So tato paṭṭhāya yadā pānīyaṃ na labhati, tadā tattheva gacchati. Sāpissa pattaṃ gahetvā pānīyaṃ deti. Evaṃ gacchante kāle yāgumpi datvā punekadivasaṃ tattheva nisīdāpetvā bhattaṃ adāsi. Santike cassa nisīditvā, ‘‘bhante, imasmiṃ gehe na kiñci natthi nāma, kevalaṃ mayaṃ vicaraṇakamanussameva na labhāmā’’ti kathaṃ samuṭṭhāpesi. So kathipāheneva tassā kathaṃ sutvā ukkaṇṭhi. Atha naṃ ekadivasaṃ āgantukā bhikkhū disvā ‘‘kasmā tvaṃ, āvuso, kiso uppaṇḍupaṇḍukajātosī’’ti pucchitvā ‘‘ukkaṇṭhitomhi, āvuso’’ti vutte ācariyupajjhāyānaṃ santikaṃ nayiṃsu. Tepi naṃ satthu santikaṃ netvā tamatthaṃ ārocesuṃ. Satthā ‘‘saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī’’ti pucchitvā ‘‘sacca’’nti vutte ‘‘kasmā tvaṃ mādisassa āraddhavīriyassa buddhassa sāsane pabbajitvā ‘sotāpanno’ti vā ‘sakadāgāmī’ti vā attānaṃ avadāpetvā ‘ukkaṇṭhito’ti vadāpesi, bhāriyaṃ te kammaṃ kata’’nti vatvā ‘‘kiṃ kāraṇā ukkaṇṭhitosī’’ti pucchi. ‘‘Bhante, ekā maṃ itthī evamāhā’’ti vutte, ‘‘bhikkhu, anacchariyaṃ etaṃ tassā kiriyaṃ. Sā hi pubbe sakalajambudīpe aggadhanuggahapaṇḍitaṃ pahāya taṃmuhuttadiṭṭhake ekasmiṃ sinehaṃ uppādetvā taṃ jīvitakkhayaṃ pāpesī’’ti vatvā tassatthassa pakāsanatthaṃ bhikkhūhi yācito –

Atīte cūḷadhanuggahapaṇḍitakāle takkasilāyaṃ disāpāmokkhassa ācariyassa santike sippaṃ uggahetvā tena tuṭṭhena dinnaṃ dhītaraṃ ādāya bārāṇasiṃ gacchantassa ekasmiṃ aṭavimukhe ekūnapaññāsāya kaṇḍehi ekūnapaññāsacore māretvā kaṇḍesu khīṇesu corajeṭṭhakaṃ gahetvā bhūmiyaṃ pātetvā, ‘‘bhadde, asiṃ āharā’’ti vutte tāya taṅkhaṇaṃ diṭṭhacore sinehaṃ katvā corassa hatthe asitharuṃ ṭhapetvā corena dhanuggahapaṇḍitassa māritabhāvaṃ āvikatvā corena ca taṃ ādāya gacchantena ‘‘mampi esā aññaṃ disvā attano sāmikaṃ viya mārāpessati, kiṃ me imāyā’’ti ekaṃ nadiṃ disvā orimatīre taṃ ṭhapetvā tassā bhaṇḍakaṃ ādāya ‘‘tvaṃ idheva hohi, yāvāhaṃ bhaṇḍikaṃ uttāremī’’ti tattheva taṃ pahāya gamanabhāvañca āvikatvā –

‘‘Sabbaṃ bhaṇḍaṃ samādāya, pāraṃ tiṇṇosi brāhmaṇa;

Paccāgaccha lahuṃ khippaṃ, mampi tārehi dānito.

‘‘Asanthutaṃ maṃ cirasanthutena,

Nimīni bhotī addhuvaṃ dhuvena;

Mayāpi bhotī nimineyya aññaṃ,

Ito ahaṃ dūrataraṃ gamissaṃ.

‘‘Kāyaṃ eḷagalāgumbe, karoti ahuhāsiyaṃ;

Nayīdha naccaṃ vā gītaṃ vā, tāḷaṃ vā susamāhitaṃ;

Anamhikāle susoṇi, kiṃ nu jagghasi sobhane.

‘‘Siṅgāla bāla dummedha, appapaññosi jambuka;

Jīno macchañca pesiñca, kapaṇo viya jhāyasi.

‘‘Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ;

Jīnā patiñca jārañca, maññe tvaññeva jhāyasi.

‘‘Evametaṃ migarāja, yathā bhāsasi jambuka;

Sā nūnāhaṃ ito gantvā, bhattu hessaṃ vasānugā.

‘‘Yo hare mattikaṃ thālaṃ, kaṃsathālampi so hare;

Katañceva tayā pāpaṃ, punapevaṃ karissasī’’ti. (jā. 1.5.128-134) –

Imaṃ pañcakanipāte cūḷadhanuggahajātakaṃ vitthāretvā ‘‘tadā cūḷadhanuggahapaṇḍito tvaṃ ahosi, sā itthī etarahi ayaṃ kumārikā, siṅgālarūpena āgantvā tassā niggahakārako sakko devarājā ahamevā’’ti vatvā ‘‘evaṃ sā itthī taṃmuhuttadiṭṭhake ekasmiṃ sinehena sakalajambudīpe aggapaṇḍitaṃ jīvitā voropesi, taṃ itthiṃ ārabbha uppannaṃ tava taṇhaṃ chinditvā viharāhi bhikkhū’’ti taṃ ovaditvā uttarimpi dhammaṃ desento imā dve gāthā abhāsi –

349.

‘‘Vitakkamathitassa jantuno,

Tibbarāgassa subhānupassino;

Bhiyyo taṇhā pavaḍḍhati,

Esa kho daḷhaṃ karoti bandhanaṃ.

350.

‘‘Vitakkūpasame ca yo rato,

Asubhaṃ bhāvayate sadā sato;

Esa kho byanti kāhiti,

Esa checchati mārabandhana’’nti.

Tattha vitakkamathitassāti kāmavitakkādīhi vitakkehi nimmathitassa. Tibbarāgassāti bahalarāgassa. Subhānupassinoti iṭṭhārammaṇe subhanimittagāhādivasena vissaṭṭhamānasatāya subhanti anupassantassa. Taṇhāti evarūpassa jhānādīsu ekampi na vaḍḍhati, atha kho chadvārikā taṇhāyeva bhiyyo vaḍḍhati. Esa khoti eso puggalo taṇhābandhanaṃ daḷhaṃ suthiraṃ karoti. Vitakkūpasameti micchāvitakkādīnaṃ vūpasamasaṅkhāte dasasu asubhesu paṭhamajjhāne. Sadā satoti yo ettha abhirato hutvā niccaṃ upaṭṭhitasatitāya sato taṃ asubhajhānaṃ bhāveti. Byanti kāhitīti esa bhikkhu tīsu bhavesu uppajjanakaṃ taṇhaṃ vigatantaṃ karissati. Mārabandhananti eso tebhūmakavaṭṭasaṅkhātaṃ mārabandhanampi chindissatīti attho.

Desanāvasāne so bhikkhu sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Cūḷadhanuggahapaṇḍitavatthu sattamaṃ.

8. Māravatthu

Niṭṭhaṅgatoti imaṃ dhammadesanaṃ satthā jetavane viharanto māraṃ ārabbha kathesi.

Ekadivasañhi vikāle sambahulā therā jetavanavihāraṃ pavisitvā rāhulattherassa vasanaṭṭhānaṃ gantvā taṃ uṭṭhāpesuṃ. So aññattha vasanaṭṭhānaṃ apassanto tathāgatassa gandhakuṭiyā pamukhe nipajji. Tadā so āyasmā arahattaṃ patto avassikova hoti. Māro vasavattibhavane ṭhitoyeva taṃ āyasmantaṃ gandhakuṭipamukhe nipannaṃ disvā cintesi – ‘‘samaṇassa gotamassa rujanakaaṅgulī bahi nipanno, sayaṃ antogandhakuṭiyaṃ nipanno, aṅguliyā pīḷiyamānāya sayampi pīḷito bhavissatī’’ti. So mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā āgamma soṇḍāya therassa matthakaṃ parikkhipitvā mahantena saddena koñcanādaṃ ravi. Satthā gandhakuṭiyaṃ nisinnova tassa mārabhāvaṃ ñatvā, ‘‘māra, tādisānaṃ satasahassenāpi mama puttassa bhayaṃ uppādetuṃ na sakkā. Putto hi me asantāsī vītataṇho mahāvīriyo mahāpañño’’ti vatvā imā gāthā abhāsi –

351.

‘‘Niṭṭhaṅgato asantāsī, vītataṇho anaṅgaṇo;

Acchindi bhavasallāni, antimoyaṃ samussayo.

352.

‘‘Vītataṇho anādāno, niruttipadakovido;

Akkharānaṃ sannipātaṃ, jaññā pubbāparāni ca;

Sa ve antimasārīro,

Mahāpañño mahāpurisoti vuccatī’’ti.

Tattha niṭṭhaṅgatoti imasmiṃ sāsane pabbajitānaṃ arahattaṃ niṭṭhaṃ nāma, taṃ gato pattoti attho. Asantāsīti abbhantare rāgasantāsādīnaṃ abhāvena asantasanako. Acchindi bhavasallānīti sabbānipi bhavagāmīni sallāni acchindi. Samussayoti ayaṃ etassa antimo deho.

Anādānoti khandhādīsu niggahaṇo. Niruttipadakovidoti niruttiyañca sesapadesu cāti catūsupi paṭisambhidāsu chekoti attho. Akkharānaṃ sannipātaṃ, jaññā pubbāparāni cāti akkharānaṃ sannipātasaṅkhātaṃ akkharapiṇḍañca jānāti, pubbakkharena aparakkharaṃ, aparakkharena pubbakkharañca jānāti. Pubbakkharena aparakkharaṃ jānāti nāma – ādimhi paññāyamāne majjhapariyosānesu apaññāyamānesupi ‘‘imesaṃ akkharānaṃ idaṃ majjhaṃ, idaṃ pariyosāna’’nti jānāti. Aparakkharena pubbakkharaṃ jānāti nāma – ante paññāyamāne ādimajjhesu apaññāyamānesu ‘‘imesaṃ akkharānaṃ idaṃ majjhaṃ, ayaṃ ādī’’ti jānāti. Majjhe paññāyamānepi ‘‘imesaṃ akkharānaṃ ayaṃ ādi, ayaṃ anto’’ti jānāti. Evaṃ mahāpañño. Sa ve antimasārīroti esa koṭiyaṃ ṭhitasarīro, mahantānaṃ atthadhammaniruttipaṭibhānānaṃ sīlakkhandhādīnañca pariggāhikāya paññāya samannāgatattā mahāpañño, ‘‘vimuttacittattā khvāhaṃ, sāriputta, mahāpurisoti vadāmī’’ti (saṃ. ni. 5.377) vacanato vimuttacittatāya ca mahāpurisoti vuccatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Māropi pāpimā ‘‘jānāti maṃ samaṇo gotamo’’ti tatthevantaradhāyīti.

Māravatthu aṭṭhamaṃ.

9. Upakājīvakavatthu

Sabbābhibhūti imaṃ dhammadesanaṃ satthā antarāmagge upakaṃ ājīvakaṃ ārabbha kathesi.

Ekasmiñhi samaye satthā pattasabbaññutaññāṇo bodhimaṇḍe sattasattāhaṃ vītināmetvā attano pattacīvaramādāya dhammacakkapavattanatthaṃ bārāṇasiṃ sandhāya aṭṭhārasayojanamaggaṃ paṭipanno antarāmagge upakaṃ ājīvakaṃ addasa. Sopi satthāraṃ disvā ‘‘vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’ti pucchi. Athassa satthā ‘‘mayhaṃ upajjhāyo vā ācariyo vā natthī’’ti vatvā imaṃ gāthamāha –

353.

‘‘Sabbābhibhū sabbavidūhamasmi,

Sabbesu dhammesu anūpalitto;

Sabbañjaho taṇhakkhaye vimutto,

Sayaṃ abhiññāya kamuddiseyya’’nti.

Tattha sabbābhibhūti sabbesaṃ tebhūmakadhammānaṃ abhibhavanato sabbābhibhū. Sabbavidūti viditasabbacatubhūmakadhammo. Sabbesu dhammesūti sabbesupi tebhūmakadhammesu taṇhādiṭṭhīhi anūpalitto. Sabbañjahoti sabbe tebhūmakadhamme jahitvā ṭhito. Taṇhakkhaye vimuttoti taṇhakkhayante uppādite taṇhakkhayasaṅkhāte arahatte asekhāya vimuttiyā vimutto. Sayaṃ abhiññāyāti abhiññeyyādibhede dhamme sayameva jānitvā. Kamuddiseyyanti ‘‘ayaṃ me upajjhāyo vā ācariyo vā’’ti kaṃ nāma uddiseyyanti.

Desanāvasāne upako ājīvako tathāgatassa vacanaṃ nevābhinandi, na paṭikkosi. Sīsaṃ pana cāletvā jivhaṃ nillāḷetvā ekapadikamaggaṃ gahetvā aññataraṃ luddakanivāsanaṭṭhānaṃ agamāsīti.

Upakājīvakavatthu navamaṃ.

10. Sakkapañhavatthu

Sabbadānanti imaṃ dhammadesanaṃ satthā jetavane viharanto sakkaṃ devarājānaṃ ārabbha kathesi.

Ekasmiñhi samaye tāvatiṃsadevaloke devatā sannipatitvā cattāro pañhe samuṭṭhāpesuṃ ‘‘kataraṃ dānaṃ nu kho dānesu, kataro raso rasesu, katarā rati ratīsu jeṭṭhakā, taṇhakkhayova kasmā jeṭṭhakoti vuccatī’’ti? Te pañhe ekā devatāpi vinicchituṃ nāsakkhi. Eko pana devo ekaṃ devaṃ, sopi aparanti evaṃ aññamaññaṃ pucchantā dasasu cakkavāḷasahassesu dvādasa saṃvaccharāni vicariṃsu. Ettakenāpi kālena pañhānaṃ atthaṃ adisvā dasasahassacakkavāḷadevatā sannipatitvā catunnaṃ mahārājānaṃ santikaṃ gantvā ‘‘kiṃ, tātā, mahādevatāsannipāto’’ti vutte ‘‘cattāro pañhe samuṭṭhāpetvā vinicchituṃ asakkontā tumhākaṃ santikaṃ āgatamhā’’ti. ‘‘Kiṃ pañhaṃ nāmetaṃ, tātā’’ti. ‘‘Dānarasaratīsu katamā dānarasaratī nu kho seṭṭhā, taṇhakkhayova kasmā seṭṭho’’ti ime pañhe vinicchituṃ asakkontā āgatamhāti. Tātā, mayampi imesaṃ atthe na jānāma, amhākaṃ pana rājā janasahassena cintite atthe cintetvā taṅkhaṇeneva jānāti, so amhehi paññāya ca puññena ca visiṭṭho, etha, tassa santikaṃ gacchāmāti tameva devagaṇaṃ ādāya sakkassa devarañño santikaṃ gantvā tenāpi ‘‘kiṃ, tātā, mahanto devasannipāto’’ti vutte tamatthaṃ ārocesuṃ. ‘‘Tātā, imesaṃ pañhānaṃ atthaṃ aññopi jānituṃ na sakkoti, buddhavisayā hete. Satthā panetarahi kahaṃ viharatī’’ti pucchitvā ‘‘jetavane’’ti sutvā ‘‘etha, tassa santikaṃ gamissāmā’’ti devagaṇena saddhiṃ rattibhāge sakalaṃ jetavanaṃ obhāsetvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhito ‘‘kiṃ, mahārāja, mahatā devasaṅghena āgatosī’’ti vutte, ‘‘bhante, devagaṇena ime nāma pañhā samuṭṭhāpitā, añño imesaṃ atthaṃ jānituṃ samattho nāma natthi, imesaṃ no atthaṃ pakāsethā’’ti āha.

Satthā ‘‘sādhu mahārāja, mayā hi pāramiyo pūretvā mahāpariccāge pariccajitvā tumhādisānaṃ kaṅkhacchedanatthameva sabbaññutaññāṇaṃ paṭividdhaṃ, tayā pucchitapañhesu hi sabbadānānaṃ dhammadānaṃ seṭṭhaṃ, sabbarasānaṃ dhammaraso seṭṭho, sabbaratīnaṃ dhammarati seṭṭhā, taṇhakkhayo pana arahattaṃ sampāpakattā seṭṭhoyevā’’ti vatvā imaṃ gāthamāha –

354.

‘‘Sabbadānaṃ dhammadānaṃ jināti,

Sabbarasaṃ dhammaraso jināti;

Sabbaratiṃ dhammarati jināti,

Taṇhakkhayo sabbadukkhaṃ jinātī’’ti.

Tattha sabbadānaṃ dhammadānanti sacepi hi cakkavāḷagabbhe yāva brahmalokā nirantaraṃ katvā sannisinnānaṃ buddhapaccekabuddhakhīṇāsavānaṃ kadaligabbhasadisāni cīvarāni dadeyya, tasmiṃ samāgame catuppadikāya gāthāya katānumodanāva seṭṭhā. Tañhi dānaṃ tassā gāthāya soḷasiṃ kalaṃ nāgghati. Evaṃ dhammassa desanāpi vācanampi savanampi mahantaṃ. Yena ca puggalena bahūnaṃ taṃ dhammassavanaṃ kāritaṃ, tasseva ānisaṃso mahā. Tathārūpāya eva parisāya paṇītapiṇḍapātassa patte pūretvā dinnadānatopi sappitelādīnaṃ patte pūretvā dinnabhesajjadānatopi mahāvihārasadisānaṃ vihārānañca lohapāsādasadisānañca pāsādānaṃ anekāni satasahassāni kāretvā dinnasenāsanadānatopi anāthapiṇḍikādīhi vihāre ārabbha katapariccāgatopi antamaso catuppadikāya gāthāya anumodanāvasenāpi pavattitaṃ dhammadānameva varaṃ seṭṭhaṃ. Kiṃ kāraṇā? Evarūpāni hi puññāni karontā dhammaṃ sutvāva karonti, no asutvā. Sace hi ime sattā dhammaṃ na suṇeyyuṃ, uḷuṅkamattaṃ yāgumpi kaṭacchumattaṃ bhattampi na dadeyyuṃ. Iminā kāraṇena sabbadānehi dhammadānameva seṭṭhaṃ. Apica ṭhapetvā buddhe ca paccekabuddhe ca sakalakappaṃ deve vassante udakabindūni gaṇetuṃ samatthāya paññāya samannāgatā sāriputtādayopi attano dhammatāya sotāpattiphalādīni adhigantuṃ nāsakkhiṃsu, assajittherādīhi kathitadhammaṃ sutvā sotāpattiphalaṃ sacchikariṃsu, satthu dhammadesanāya sāvakapāramīñāṇaṃ sacchikariṃsu. Imināpi kāraṇena, mahārāja, dhammadānameva seṭṭhaṃ. Tena vuttaṃ – ‘‘sabbadānaṃ dhammadānaṃ jinātī’’ti.

Sabbe pana gandharasādayopi rasā ukkaṃsato devatānaṃ sudhābhojanarasopi saṃsāravaṭṭe pātetvā dukkhānubhavanasseva paccayo. Yo panesa sattatiṃsabodhipakkhiyadhammasaṅkhāto ca navalokuttaradhammasaṅkhāto ca dhammaraso, ayameva sabbarasānaṃ seṭṭho. Tena vuttaṃ – ‘‘sabbarasaṃ dhammaraso jinātī’’ti. Yāpesā puttaratidhīturatidhanaratiitthiratinaccagītavāditādiratipabhedā ca anekappabhedā ratī, sāpi saṃsāravaṭṭe pātetvā dukkhānubhavanasseva paccayo. Yā panesā dhammaṃ kathentassa vā suṇantassa vā vācentassa vā anto uppajjamānā pīti udaggabhāvaṃ janeti, assūni pavatteti, lomahaṃsaṃ janeti, sāyaṃ saṃsāravaṭṭassa antaṃ katvā arahattapariyosānā hoti. Tasmā sabbaratīnaṃ evarūpā dhammaratiyeva seṭṭhā. Tena vuttaṃ – ‘‘sabbaratiṃ dhammarati jinātī’’ti taṇhakkhayo pana taṇhāya khayante uppannaṃ arahattaṃ sakalassapi vaṭṭadukkhassa abhibhavanato sabbaseṭṭhameva. Tena vuttaṃ – ‘‘taṇhakkhayo sabbadukkhaṃ jinātī’’ti.

Evaṃ satthari imissā gāthāya atthaṃ kathenteyeva caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Sakkopi satthu dhammakathaṃ sutvā satthāraṃ vanditvā evamāha – ‘‘bhante, evaṃjeṭṭhake nāma dhammadāne kimatthaṃ amhākaṃ pattiṃ na dāpetha, ito paṭṭhāya no bhikkhusaṅghassa kathetvā pattiṃ dāpetha, bhante’’ti. Satthā tassa vacanaṃ sutvā bhikkhusaṅghaṃ sannipātetvā, ‘‘bhikkhave, ajjādiṃ katvā mahādhammassavanaṃ vā pākatikadhammassavanaṃ vā upanisinnakathaṃ vā antamaso anumodanampi kathetvā sabbasattānaṃ pattiṃ dadeyyāthā’’ti āha.

Sakkapañhavatthu dasamaṃ.

11. Aputtakaseṭṭhivatthu

Hananti bhogāti imaṃ dhammadesanaṃ satthā jetavane viharanto aputtakaseṭṭhiṃ nāma ārabbha kathesi.

Tassa kira kālakiriyaṃ sutvā rājā pasenadi kosalo ‘‘aputtakaṃ sāpateyyaṃ kassa pāpuṇātī’’ti pucchitvā ‘‘rañño’’ti sutvā sattahi divasehi tassa gehato dhanaṃ rājakulaṃ abhiharāpetvā satthu santikaṃ upasaṅkamitvā ‘‘handa kuto nu tvaṃ, mahārāja, āgacchasi divādivassā’’ti vutte ‘‘idha, bhante, sāvatthiyaṃ seṭṭhi, gahapati, kālakato, tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ abhiharitvā āgacchāmī’’ti āha. Sabbaṃ sutte (saṃ. ni. 1.130) āgatanayeneva veditabbaṃ.

So kira suvaṇṇapātiyā nānaggarasabhojane upanīte ‘‘evarūpaṃ nāma manussā bhuñjanti, kiṃ tumhe mayā saddhiṃ imasmiṃ gehe keḷiṃ karothā’’ti bhojane upaṭṭhite leḍḍudaṇḍādīhi paharitvā palāpetvā ‘‘idaṃ manussānaṃ bhojana’’nti kaṇājakaṃ bhuñjati biḷaṅgadutiyaṃ. Vatthayānachattesupi manāpesu upaṭṭhāpitesu te manusse leḍḍudaṇḍādīhi paharanto palāpetvā sāṇāni dhāreti, jajjararathakena yāti paṇṇachattakena dhāriyamānenāti evaṃ raññā ārocite satthā tassa pubbakammaṃ kathesi.

Bhūtapubbaṃ so, mahārāja, seṭṭhi, gahapati, tagarasikhiṃ nāma paccekabuddhaṃ piṇḍapātena paṭipādesi. ‘‘Detha samaṇassa piṇḍa’’nti vatvā so uṭṭhāyāsanā pakkāmi. Tasmiṃ kira assaddhe bāle evaṃ vatvā pakkante tassa bhariyā saddhā pasannā ‘‘cirassaṃ vata me imassa mukhato ‘dehī’ti vacanaṃ sutaṃ, ajja mama manorathaṃ pūrentī piṇḍapātaṃ dassāmī’’ti paccekabuddhassa pattaṃ gahetvā paṇītabhojanassa pūretvā adāsi. Sopi nivattamāno taṃ disvā ‘‘kiṃ, samaṇa, kiñci te laddha’’nti pattaṃ gahetvā paṇītapiṇḍapātaṃ disvā vippaṭisārī hutvā evaṃ cintesi – ‘‘varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyuṃ. Te hi imaṃ bhuñjitvā mayhaṃ kammaṃ karissanti, ayaṃ pana gantvā bhuñjitvā niddāyissati, naṭṭho me so piṇḍapāto’’ti. So bhātu ca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesi. So kirassa aṅguliṃ gahetvā vicaranto ‘‘idaṃ mayhaṃ pitusantakaṃ yānakaṃ, ayaṃ tassa goṇo’’tiādīni āha. Atha naṃ so seṭṭhi ‘‘idāni tāvesa evaṃ vadeti, imassa pana vuḍḍhippattakāle imasmiṃ gehe bhoge ko rakkhissatī’’ti taṃ araññaṃ netvā ekasmiṃ gacchamūle gīvāya gahetvā mūlakandaṃ viya gīvaṃ phāletvā māretvā tattheva chaḍḍesi. Idamassa pubbakammaṃ. Tena vuttaṃ –

‘‘Yaṃ kho so, mahārāja, seṭṭhi, gahapati, tagarasikhiṃ paccekabuddhaṃ piṇḍapātena paṭipādesi, tassa kammassa vipākena sattakkhattuṃ sugatiṃ saggaṃ lokaṃ upapajji, tasseva kammassa vipākāvasesena imissāyeva sāvatthiyā sattakkhattuṃ seṭṭhittaṃ kāresi. Yaṃ kho so, mahārāja, seṭṭhi, gahapati, datvā pacchā vippaṭisārī ahosi ‘varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyu’nti, tassa kammassa vipākena nāssuḷārāya bhattabhogāya cittaṃ namati, nāssuḷārāya vatthabhogāya, nāssuḷārāya yānabhogāya, nāssuḷārānaṃ pañcannaṃ kāmaguṇānaṃ bhogāya cittaṃ namati. Yaṃ kho so, mahārāja, seṭṭhi, gahapati, bhātu ca pana ekaputtaṃ sāpateyyassa kāraṇā jīvitā voropesi, tassa kammassa vipākena bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccittha, tasseva kammassa vipākāvasesena idaṃ sattamaṃ aputtakaṃ sāpateyyaṃ rājakosaṃ paveseti. Tassa kho pana, mahārāja, seṭṭhissa gahapatissa purāṇañca puññaṃ parikkhīṇaṃ, navañca puññaṃ anupacitaṃ. Ajja pana, mahārāja, seṭṭhi, gahapati, mahāroruve niraye paccatī’’ti (saṃ. ni. 1.131).

Rājā satthu vacanaṃ sutvā ‘‘aho, bhante, bhāriyaṃ kammaṃ, ettake nāma bhoge vijjamāne neva attanā paribhuñji, na tumhādise buddhe dhuravihāre viharante puññakammaṃ akāsī’’ti āha. Satthā ‘‘evametaṃ, mahārāja, dummedhapuggalā nāma bhoge labhitvā nibbānaṃ na gavesanti, bhoge nissāya uppannataṇhā panete dīgharattaṃ hanatī’’ti vatvā imaṃ gāthamāha –

355.

‘‘Hananti bhogā dummedhaṃ, no ca pāragavesino;

Bhogataṇhāya dummedho, hanti aññeva attana’’nti.

Tattha no ca pāragavesinoti ye pana nibbānapāragavesino puggalā, na te bhogā hananti. Aññeva attananti bhoge nissāya uppannāya taṇhāya duppañño puggalo pare viya attānameva hanatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aputtakaseṭṭhivatthu ekādasamaṃ.

12. Aṅkuravatthu

Tiṇadosānīti imaṃ dhammadesanaṃ satthā paṇḍukambalasilāyaṃ viharanto aṅkuraṃ ārabbha kathesi. Vatthu ‘‘ye jhānappasutā dhīrā’’ti (dha. pa. 181) gāthāya vitthāritameva. Vuttañhetaṃ tattha indakaṃ ārabbha. So kira anuruddhattherassa antogāmaṃ piṇḍāya paviṭṭhassa attano ābhataṃ kaṭacchumattakaṃ bhikkhaṃ dāpesi. Tadassa puññaṃ aṅkurena dasavassasahassāni dvādasayojanikaṃ uddhanapantiṃ katvā dinnadānato mahapphalataraṃ jātaṃ. Tasmā evamāha. Evaṃ vutte satthā, ‘‘aṅkura, dānaṃ nāma viceyya dātuṃ vaṭṭati, evaṃ taṃ sukhette suvuttabījaṃ viya mahapphalaṃ hoti. Tvaṃ pana tathā nākāsi, tena te dānaṃ na mahapphalaṃ jāta’’nti imamatthaṃ vibhāvento –

‘‘Viceyya dānaṃ dātabbaṃ, yattha dinnaṃ mahapphalaṃ;

Viceyya dānaṃ sugatappasatthaṃ,

Ye dakkhiṇeyyā idha jīvaloke;

Etesu dinnāni mahapphalāni,

Bījāni vuttāni yathāsukhette’’ti. (pe. va. 329) –

Vatvā uttarimpi dhammaṃ desento imā gāthā abhāsi –

356.

‘‘Tiṇadosāni khettāni, rāgadosā ayaṃ pajā;

Tasmā hi vītarāgesu, dinnaṃ hoti mahapphalaṃ.

357.

‘‘Tiṇadosāni khettāni, dosadosā ayaṃ pajā;

Tasmā hi vītadosesu, dinnaṃ hoti mahapphalaṃ.

358.

‘‘Tiṇadosāni khettāni, mohadosā ayaṃ pajā;

Tasmā hi vītamohesu, dinnaṃ hoti mahapphalaṃ.

359.

‘‘Tiṇadosāni khettāni, icchādosā ayaṃ pajā;

Tasmā hi vigaticchesu, dinnaṃ hoti mahapphala’’nti.

Tattha tiṇadosānīti sāmākādīni tiṇāni uṭṭhahantāni pubbaṇṇāparaṇṇāni khettāni dūsenti, tena tāni na bahuphalāni honti. Evaṃ sattānampi anto rāgo uppajjanto satte dūseti, tena tesu dinnaṃ mahapphalaṃ na hoti. Khīṇāsavesu dinnaṃ pana mahapphalaṃ hoti. Tena vuttaṃ –

‘‘Tiṇadosāni khettāni, rāgadosā ayaṃ pajā;

Tasmā hi vītarāgesu, dinnaṃ hoti mahapphala’’nti. –

Sesagāthāsupi eseva nayo.

Desanāvasāne aṅkuro ca indako ca sotāpattiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

Aṅkuravatthu dvādasamaṃ.

Taṇhāvaggavaṇṇanā niṭṭhitā.

Catuvīsatimo vaggo.

25. Bhikkhuvaggo

1. Pañcabhikkhuvatthu

Cakkhunā saṃvaroti imaṃ dhammadesanaṃ satthā jetavane viharanto pañca bhikkhū ārabbha kathesi.

Tesu kira ekeko cakkhudvārādīsu pañcasu dvāresu ekekameva rakkhi. Athekadivasaṃ sannipatitvā ‘‘ahaṃ durakkhaṃ rakkhāmi, ahaṃ durakkhaṃ rakkhāmī’’ti vivaditvā ‘‘satthāraṃ pucchitvā imamatthaṃ jānissāmā’’ti satthāraṃ upasaṅkamitvā, ‘‘bhante, mayaṃ cakkhudvārādīni rakkhantā attano attano rakkhanadvārameva durakkhanti maññāma, ko nu kho amhesu durakkhaṃ rakkhatī’’ti pucchiṃsu. Satthā ekaṃ bhikkhumpi anosādetvā, ‘‘bhikkhave, sabbāni petāni durakkhāneva, api ca kho pana tumhe na idāneva pañcasu ṭhānesu asaṃvutā, pubbepi asaṃvutā, asaṃvutattāyeva ca paṇḍitānaṃ ovāde avattitvā jīvitakkhayaṃ pāpuṇitthā’’ti vatvā ‘‘kadā, bhante’’ti tehi yācito atīte takkasilajātakassa vatthuṃ vitthāretvā rakkhasīnaṃ vasena rājakule jīvitakkhayaṃ patte pattābhisekena mahāsattena setacchattassa heṭṭhā rājāsane nisinnena attano sirisampattiṃ oloketvā ‘‘vīriyaṃ nāmetaṃ sattehi kattabbamevā’’ti udānavasena udānitaṃ –

‘‘Kusalūpadese dhitiyā daḷhāya ca,

Anivattitattābhayabhīrutāya ca;

Na rakkhasīnaṃ vasamāgamimhase,

Sa sotthibhāvo mahatā bhayena me’’ti. (jā. 1.1.132) –

Imaṃ gāthaṃ dassetvā ‘‘tadāpi tumheva pañca janā takkasilāyaṃ rajjagahaṇatthāya nikkhantaṃ mahāsattaṃ āvudhahatthā parivāretvā maggaṃ gacchantā antarāmagge rakkhasīhi cakkhudvārādivasena upanītesu rūpārammaṇādīsu asaṃvutā paṇḍitassa ovāde avattitvā olīyantā rakkhasīhi khāditā jīvitakkhayaṃ pāpuṇittha. Tesu pana ārammaṇesu susaṃvuto piṭṭhito piṭṭhito anubandhantiṃ devavaṇṇiṃ yakkhiniṃ anādiyitvā sotthinā takkasilaṃ gantvā rajjaṃ patto rājā ahamevā’’ti jātakaṃ samodhānetvā, ‘‘bhikkhave, bhikkhunā nāma sabbāni dvārāni saṃvaritabbāni. Etāni hi saṃvaranto eva sabbadukkhā pamuccatī’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

360.

‘‘Cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro;

Ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.

361.

‘‘Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro;

Manasā saṃvaro sādhu, sādhu sabbattha saṃvaro;

Sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccatī’’ti.

Tattha cakkhunāti yadā hi bhikkhuno cakkhudvāre rūpārammaṇaṃ āpāthamāgacchati, tadā iṭṭhārammaṇe arajjantassa aniṭṭhārammaṇe adussantassa asamapekkhanena mohaṃ anuppādentassa tasmiṃ dvāre saṃvaro thakanaṃ pidahanaṃ gutti katā nāma hoti. Tassa so evarūpo cakkhunā saṃvaro sādhu. Esa nayo sotadvārādīsupi. Cakkhudvārādīsuyeva pana saṃvaro vā asaṃvaro vā nuppajjati, parato pana javanavīthiyaṃ esa labbhati. Tadā hi asaṃvaro uppajjanto assaddhā akkhanti kosajjaṃ muṭṭhasaccaṃ aññāṇanti akusalavīthiyaṃ ayaṃ pañcavidho labbhati. Saṃvaro uppajjanto saddhā khanti vīriyaṃ sati ñāṇanti kusalavīthiyaṃ ayaṃ pañcavidho labbhati.

Kāyena saṃvaroti ettha pana pasādakāyopi copanakāyopi labbhati. Ubhayampi panetaṃ kāyadvārameva. Tattha pasādadvāre saṃvarāsaṃvaro kathitova. Copanadvārepi taṃvatthukā pāṇātipātaadinnādānakāmesumicchācārā. Tehi pana saddhiṃ akusalavīthiyaṃ uppajjantehi taṃ dvāraṃ asaṃvutaṃ hoti, kusalavīthiyaṃ uppajjantehi pāṇātipātāveramaṇiādīhi saṃvutaṃ. Sādhu vācāyāti etthāpi copanavācāpi vācā. Tāya saddhiṃ uppajjantehi musāvādādīhi taṃ dvāraṃ asaṃvutaṃ hoti, musāvādāveramaṇiādīhi saṃvutaṃ. Manasā saṃvaroti etthāpi javanamanato aññena manena saddhiṃ abhijjhādayo natthi. Manodvāre pana javanakkhaṇe uppajjamānehi abhijjhādīhi taṃ dvāraṃ asaṃvutaṃ hoti, anabhijjhādīhi saṃvutaṃ hoti. Sādhu sabbatthāti tesu cakkhudvārādīsu sabbesupi saṃvaro sādhu. Ettāvatā hi aṭṭha saṃvaradvārāni aṭṭha ca asaṃvaradvārāni kathitāni. Tesu aṭṭhasu asaṃvaradvāresu ṭhito bhikkhu sakalavaṭṭamūlakadukkhato na muccati, saṃvaradvāresu pana ṭhito sabbasmāpi vaṭṭamūlakadukkhā muccati. Tena vuttaṃ – ‘‘sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccatī’’ti.

Desanāvasāne te pañca bhikkhū sotāpattiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

Pañcabhikkhuvatthu paṭhamaṃ.

2. Haṃsaghātakabhikkhuvatthu

Hatthasaṃyatoti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ haṃsaghātakaṃ bhikkhuṃ ārabbha kathesi.

Sāvatthivāsino kira dve sahāyakā bhikkhūsu pabbajitvā laddhūpasampadā yebhuyyena ekato vicaranti. Te ekadivasaṃ aciravatiṃ gantvā nhatvā ātape tappamānā sāraṇīyakathaṃ kathentā aṭṭhaṃsu. Tasmiṃ khaṇe dve haṃsā ākāsena gacchanti. Atheko daharabhikkhu sakkharaṃ gahetvā ‘‘ekassa haṃsapotakassa akkhiṃ paharissāmī’’ti āha, itaro ‘‘na sakkhissāmī’’ti āha. Tiṭṭhatu imasmiṃ passe akkhi, parapasse akkhiṃ paharissāmīti. Idampi na sakkhissasiyevāti. ‘‘Tena hi upadhārehī’’ti dutiyaṃ sakkharaṃ gahetvā haṃsassa pacchābhāge khipi, haṃso sakkharasaddaṃ sutvā nivattitvā olokesi. Atha naṃ itaraṃ vaṭṭasakkharaṃ gahetvā parapasse akkhimhi paharitvā orimakkhinā nikkhāmesi. Haṃso viravanto parivattitvā tesaṃ pādamūleyeva pati. Tattha tattha ṭhitā bhikkhū disvā, ‘‘āvuso, buddhasāsane pabbajitvā ananucchavikaṃ vo kataṃ pāṇātipātaṃ karontehī’’ti vatvā te ādāya gantvā tathāgatassa dassesuṃ.

Satthā ‘‘saccaṃ kira tayā bhikkhu pāṇātipāto kato’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘bhikkhu kasmā evarūpe niyyānikasāsane pabbajitvā evamakāsi, porāṇakapaṇḍitā anuppanne buddhe agāramajjhe vasamānā appamattakesupi ṭhānesu kukkuccaṃ kariṃsu, tvaṃ pana evarūpe buddhasāsane pabbajitvā kukkuccamattampi na akāsī’’ti vatvā tehi yācito atītaṃ āhari.

Atīte kururaṭṭhe indapattanagare dhanañcaye rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā anupubbena viññutaṃ patto takkasilāyaṃ sippāni uggahetvā pitarā uparajje patiṭṭhāpito aparabhāge pitu accayena rajjaṃ patvā dasa rājadhamme akopento kurudhamme vattittha. Kurudhammo nāma pañcasīlāni, tāni bodhisatto parisuddhāni katvā rakkhi. Yathā ca bodhisatto, evamassa mātā aggamahesī kaniṭṭhabhātā uparājā purohito brāhmaṇo rajjugāhako amacco sārathi seṭṭhi doṇamāpako mahāmatto dovāriko nagarasobhinī vaṇṇadāsīti evametesu ekādasasu janesu kurudhammaṃ rakkhantesu kaliṅgaraṭṭhe dantapuranagare kaliṅge rajjaṃ kārente tasmiṃ raṭṭhe devo na vassi. Mahāsattassa pana añjanasannibho nāma maṅgalahatthī mahāpuñño hoti. Raṭṭhavāsino ‘‘tasmiṃ ānīte devo vassissatī’’ti saññāya rañño ārocayiṃsu. Rājā tassa hatthissa ānayanatthāya brāhmaṇe pahiṇi. Te gantvā mahāsattaṃ hatthiṃ yāciṃsu. Satthā tesaṃ yācanakāraṇaṃ dassetuṃ āha –

‘‘Tava saddhañca sīlañca, viditvāna janādhipa;

Vaṇṇaṃ añjanavaṇṇena, kaliṅgasmiṃ nimimhase’’ti. (jā. 1.3.76) –

Imaṃ tikanipāte jātakaṃ kathesi. Hatthimhi pana ānītepi deve avassante ‘‘so rājā kurudhammaṃ rakkhati, tenassa raṭṭhe devo vassatī’’ti saññāya ‘‘yaṃ so kurudhammaṃ rakkhati, taṃ suvaṇṇapaṭṭe likhitvā ānethā’’ti puna kāliṅgo brāhmaṇe ca amacce ca pesesi. Tesu gantvā yācantesu rājānaṃ ādiṃ katvā sabbepi te attano attano sīlesu kiñci kukkuccamattaṃ katvā ‘‘aparisuddhaṃ no sīla’’nti paṭikkhipitvāpi ‘‘na ettāvatā sīlabhedo hotī’’ti tehi punappunaṃ yācitā attano attano sīlāni kathayiṃsu. Kāliṅgo suvaṇṇapaṭṭe likhāpetvā ābhataṃ kurudhammaṃ disvāva samādāya sādhukaṃ pūresi. Tassa raṭṭhe devo pāvassi, raṭṭhaṃ khemaṃ subhikkhaṃ ahosi. Satthā imaṃ atītaṃ āharitvā –

‘‘Gaṇikā uppalavaṇṇā, puṇṇo dovāriko tadā;

Rajjugāho ca kaccāno, doṇamāpako ca kolito.

‘‘Sāriputto tadā seṭṭhī, anuruddho ca sārathī;

Brāhmaṇo kassapo thero, uparājānandapaṇḍito.

‘‘Mahesī rāhulamātā, māyādevī janettikā;

Kururājā bodhisatto, evaṃ dhāretha jātaka’’nti. –

Jātakaṃ samodhānetvā ‘‘bhikkhu evaṃ pubbepi paṇḍitā appamattakepi kukkucce uppanne attano sīlabhede āsaṅkaṃ kariṃsu, tvaṃ pana mādisassa buddhassa sāsane pabbajitvā pāṇātipātaṃ karonto atibhāriyaṃ kammamakāsi, bhikkhunā nāma hatthehi pādehi vācāya ca saṃyatena bhavitabba’’nti vatvā imaṃ gāthamāha –

362.

‘‘Hatthasaṃyato pādasaṃyato,

Vācāsaṃyato saṃyatuttamo;

Ajjhattarato samāhito,

Eko santusito tamāhu bhikkhu’’nti.

Tattha hatthasaṃyatoti hatthakīḷāpanādīnaṃ vā hatthena paresaṃ paharaṇādīnaṃ vā abhāvena hatthasaṃyato. Dutiyapadepi eseva nayo. Vācāya pana musāvādādīnaṃ akaraṇato vācāya saṃyato. Saṃyatuttamoti saṃyatattabhāvo, kāyacalanasīsukkhipanabhamukavikārādīnaṃ akārakoti attho. Ajjhattaratoti gocarajjhattasaṅkhātāya kammaṭṭhānabhāvanāya rato. Samāhitoti suṭṭhu ṭhapito. Eko santusitoti ekavihārī hutvā suṭṭhu tusito vipassanācārato paṭṭhāya attano adhigamena tuṭṭhamānaso. Puthujjanakalyāṇakañhi ādiṃ katvā sabbepi sekhā attano adhigamena santussantīti santusitā, arahā pana ekantasantusitova. Taṃ sandhāyetaṃ vuttaṃ.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Haṃsaghātakabhikkhuvatthu dutiyaṃ.

3. Kokālikavatthu

Yo mukhasaṃyatoti imaṃ dhammadesanaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Vatthu ‘‘atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkamī’’ti sutte (saṃ. ni. 1.181; su. ni. kokālikasutta; a. ni. 10.89) āgatameva. Atthopissa aṭṭhakathāya vuttanayeneva veditabbo.

Kokālike pana padumaniraye uppanne dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘aho kokāliko bhikkhu attano mukhaṃ nissāya vināsaṃ patto, dve aggasāvake akkosantasseva hissa pathavī vivaraṃ adāsī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi kokāliko bhikkhu attano mukhameva nissāya naṭṭho’’ti vatvā tamatthaṃ sotukāmehi bhikkhūhi yācito tassa pakāsanatthaṃ atītaṃ āhari.

Atīte himavantapadese ekasmiṃ sare kacchapo vasati. Dve haṃsapotakā gocarāya carantā tena saddhiṃ vissāsaṃ katvā daḷhavissāsikā hutvā ekadivasaṃ kacchapaṃ pucchiṃsu – ‘‘samma, amhākaṃ himavante cittakūṭapabbatatale kañcanaguhāya vasanaṭṭhānaṃ, ramaṇiyo padeso, gacchissasi amhehi saddhi’’nti. ‘‘Samma, ahaṃ kathaṃ gamissāmī’’ti? ‘‘Mayaṃ taṃ nessāma, sace mukhaṃ rakkhituṃ sakkhissasī’’ti. ‘‘Rakkhissāmi, sammā gahetvā maṃ gacchathā’’ti. Te ‘‘sādhū’’ti vatvā ekaṃ daṇḍakaṃ kacchapena ḍaṃsāpetvā sayaṃ tassa ubho koṭiyo ḍaṃsitvā ākāsaṃ pakkhandiṃsu. Taṃ tathā haṃsehi nīyamānaṃ gāmadārakā disvā ‘‘dve haṃsā kacchapaṃ daṇḍena harantī’’ti āhaṃsu. Kacchapo ‘‘yadi maṃ sahāyakā nenti, tumhākaṃ ettha kiṃ hoti duṭṭhaceṭakā’’ti vattukāmo haṃsānaṃ sīghavegatāya bārāṇasinagare rājanivesanassa uparibhāgaṃ sampattakāle daṭṭhaṭṭhānato daṇḍakaṃ vissajjetvā ākāsaṅgaṇe patitvā dvedhā bhijji. Satthā imaṃ atītaṃ āharitvā –

‘‘Avadhī vata attānaṃ, kacchapo byāharaṃ giraṃ;

Suggahītasmiṃ kaṭṭhasmiṃ, vācāya sakiyāvadhī.

‘‘Etampi disvā naravīriyaseṭṭha,

Vācaṃ pamuñce kusalaṃ nātivelaṃ;

Passasi bahubhāṇena, kacchapaṃ byasanaṃ gata’’nti. (jā. 1.2.129-130);

Imaṃ dukanipāte bahubhāṇijātakaṃ vitthāretvā, ‘‘bhikkhave, bhikkhunā nāma mukhasaṃyatena samacārinā anuddhatena nibbutacittena bhavitabba’’nti vatvā imaṃ gāthamāha –

363.

‘‘Yo mukhasaṃyato bhikkhu, mantabhāṇī anuddhato;

Atthaṃ dhammañca dīpeti, madhuraṃ tassa bhāsita’’nti.

Tattha mukhasaṃyatoti dāsacaṇḍālādayopi ‘‘tvaṃ dujjāto, tvaṃ dussīlo’’tiādīnaṃ avacanatāya mukhena saṃyato. Mantabhāṇīti mantā vuccati paññā, tāya bhaṇanasīlo. Anuddhatoti nibbutacitto. Atthaṃ dhammañca dīpetīti bhāsitatthañceva desanādhammañca katheti. Madhuranti evarūpassa bhikkhuno bhāsitaṃ madhuraṃ nāma. Yo pana atthameva sampādeti, na pāḷiṃ, pāḷiṃyeva sampādeti, na atthaṃ, ubhayaṃ vā pana na sampādeti, tassa bhāsitaṃ madhuraṃ nāma na hotīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Kokālikavatthu tatiyaṃ.

4. Dhammārāmattheravatthu

Dhammārāmoti imaṃ dhammadesanaṃ satthā jetavane viharanto dhammārāmattheraṃ ārabbha kathesi.

Satthārā kira ‘‘ito me catumāsaccayena parinibbānaṃ bhavissatī’’ti ārocite anekasahassā bhikkhū satthāraṃ parivāretvā vicariṃsu. Tattha puthujjanā bhikkhū assūni sandhāretuṃ nāsakkhiṃsu, khīṇāsavānaṃ dhammasaṃvego uppajji. Sabbepi ‘‘kiṃ nu kho karissāmā’’ti vaggabandhanena vicaranti. Eko pana dhammārāmo nāma bhikkhu bhikkhūnaṃ santikaṃ na upasaṅkamati. Bhikkhūhi ‘‘kiṃ, āvuso’’ti vuccamāno paṭivacanampi adatvā ‘‘satthā kira catumāsaccayena parinibbāyissati, ahañcamhi avītarāgo, satthari dharamāneyeva vāyamitvā arahattaṃ pāpuṇissāmī’’ti ekakova viharanto satthārā desitaṃ dhammaṃ āvajjeti cinteti anussarati. Bhikkhū tathāgatassa ārocesuṃ – ‘‘bhante, dhammārāmassa tumhesu sinehamattampi natthi, ‘satthā kira parinibbāyissati, kiṃ nu kho karissāmā’ti amhehi saddhiṃ sammantanamattampi na karotī’’ti. Satthā taṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ evaṃ karosī’’ti pucchi. ‘‘Saccaṃ, bhante’’ti. ‘‘Kiṃ kāraṇā’’ti? Tumhe kira catumāsaccayena parinibbāyissatha, ahañcamhi avītarāgo, tumhesu dharantesuyeva vāyamitvā arahattaṃ pāpuṇissāmīti tumhehi desitaṃ dhammaṃ āvajjāmi cintemi anussarāmīti.

Satthā ‘‘sādhu sādhū’’ti tassa sādhukāraṃ datvā, ‘‘bhikkhave, aññenāpi mayi sinehavantena bhikkhunā nāma dhammārāmasadiseneva bhavitabbaṃ. Na hi mayhaṃ mālāgandhādīhi pūjaṃ karontā mama pūjaṃ karonti nāma, dhammānudhammaṃ paṭipajjantāyeva pana maṃ pūjenti nāmā’’ti vatvā imaṃ gāthamāha –

364.

‘‘Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ;

Dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyatī’’ti.

Tattha nivāsanaṭṭhena samathavipassanādhammo ārāmo assāti dhammārāmo. Tasmiṃyeva dhamme ratoti dhammarato. Tasseva dhammassa punappunaṃ vicintanatāya dhammaṃ anuvicintayaṃ, taṃ dhammaṃ āvajjento manasikarontoti attho. Anussaranti tameva dhammaṃ anussaranto. Saddhammāti evarūpo bhikkhu sattatiṃsabhedā bodhipakkhiyadhammā navavidhalokuttaradhammā ca na parihāyatīti attho.

Desanāvasāne so bhikkhu arahatte patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Dhammārāmattheravatthu catutthaṃ.

5. Vipakkhasevakabhikkhuvatthu

Salābhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto aññataraṃ vipakkhasevakaṃ bhikkhuṃ ārabbha kathesi.

Tassa kireko devadattapakkhiko bhikkhu sahāyo ahosi. So taṃ bhikkhūhi saddhiṃ piṇḍāya caritvā katabhattakiccaṃ āgacchantaṃ disvā ‘‘kuhiṃ gatosī’’ti pucchi. ‘‘Asukaṭṭhānaṃ nāma piṇḍāya caritu’’nti. ‘‘Laddho te piṇḍapāto’’ti? ‘‘Āma, laddho’’ti. ‘‘Idha amhākaṃ mahālābhasakkāro, katipāhaṃ idheva hohī’’ti. So tassa vacanena katipāhaṃ tattha vasitvā sakaṭṭhānameva agamāsi. Atha naṃ bhikkhū ‘‘ayaṃ, bhante, devadattassa uppannalābhasakkāraṃ paribhuñjati, devadattassa pakkhiko eso’’ti tathāgatassa ārocesuṃ. Satthā taṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ evamakāsī’’ti pucchi. ‘‘Āma, bhante, ahaṃ tattha ekaṃ daharaṃ nissāya katipāhaṃ vasiṃ, na ca pana devadattassa laddhiṃ rocemī’’ti. Atha naṃ bhagavā ‘‘kiñcāpi tvaṃ laddhiṃ na rocesi, diṭṭhadiṭṭhakānaṃyeva pana laddhiṃ rocento viya vicarasi. Na tvaṃ idāneva evaṃ karosi, pubbepi evarūpoyevā’’ti vatvā ‘‘idāni tāva, bhante, amhehi sāmaṃ diṭṭho, pubbe panesa kesaṃ laddhiṃ rocento viya vicari, ācikkhatha no’’ti bhikkhūhi yācito atītaṃ āharitvā –

‘‘Purāṇacorāna vaco nisamma,

Mahiḷāmukho pothayamanvacārī;

Susaññatānañhi vaco nisamma,

Gajuttamo sabbaguṇesu aṭṭhā’’ti. (jā. 1.1.26) –

Imaṃ mahiḷāmukhajātakaṃ vitthāretvā, ‘‘bhikkhave, bhikkhunā nāma sakalābheneva santuṭṭhena bhavitabbaṃ, paralābhaṃ patthetuṃ na vaṭṭati. Paralābhaṃ patthentassa hi jhānavipassanāmaggaphalesu ekadhammopi nuppajjati, sakalābhasantuṭṭhasseva pana jhānādīni uppajjantī’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

365.

‘‘Salābhaṃ nātimaññeyya, nāññesaṃ pihayaṃ care;

Aññesaṃ pihayaṃ bhikkhu, samādhiṃ nādhigacchati.

366.

‘‘Appalābhopi ce bhikkhu, salābhaṃ nātimaññati;

Taṃ ve devā pasaṃsanti, suddhājīviṃ atandita’’nti.

Tattha salābhanti attano uppajjanakalābhaṃ. Sapadānacārañhi parivajjetvā anesanāya jīvikaṃ kappento salābhaṃ atimaññati hīḷeti jigucchati nāma. Tasmā evaṃ akaraṇena salābhaṃ nātimaññeyya. Aññesaṃ pihayanti aññesaṃ lābhaṃ patthento na careyyāti attho. Samādhiṃ nādhigacchatīti aññesañhi lābhaṃ pihayanto tesaṃ cīvarādikaraṇe ussukkaṃ āpanno bhikkhu appanāsamādhiṃ vā upacārasamādhiṃ vā nādhigacchati. Salābhaṃ nātimaññatīti appalābhopi samāno uccanīcakule paṭipāṭiyā sapadānaṃ caranto bhikkhu salābhaṃ nātimaññati nāma. Taṃ veti taṃ evarūpaṃ bhikkhuṃ sārajīvitatāya suddhājīviṃ jaṅghabalaṃ nissāya jīvitakappanena akusītatāya atanditaṃ devā pasaṃsanti thomentīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Vipakkhasevakabhikkhuvatthu pañcamaṃ.

6. Pañcaggadāyakabrāhmaṇavatthu

Sabbasoti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcaggadāyakaṃ nāma brāhmaṇaṃ ārabbha kathesi.

So kira sasse khette ṭhitakāleyeva khettaggaṃ nāma deti, khalakāle khalaggaṃ nāma deti, khalabhaṇḍakāle khalabhaṇḍaggaṃ nāma deti, ukkhalikakāle kumbhaggaṃ nāma deti, pātiyaṃ vaḍḍhitakāle pātaggaṃ nāma detīti imāni pañca aggadānāni deti, sampattassa adatvā nāma na bhuñjati. Tenassa pañcaggadāyakotveva nāmaṃ ahosi. Satthā tassa ca brāhmaṇiyā cassa tiṇṇaṃ phalānaṃ upanissayaṃ disvā brāhmaṇassa bhojanavelāyaṃ gantvā dvāre aṭṭhāsi. Sopi dvārapamukhe antogehābhimukho nisīditvā bhuñjati, satthāraṃ dvāre ṭhitaṃ na passati. Brāhmaṇī pana taṃ parivisamānā satthāraṃ disvā cintesi – ‘‘ayaṃ brāhmaṇo pañcasu ṭhānesu aggaṃ datvā bhuñjati, idāni ca samaṇo gotamo āgantvā dvāre ṭhito. Sace brāhmaṇo etaṃ disvā attano bhattaṃ haritvā dassati, punapāhaṃ pacituṃ na sakkhissāmī’’ti. Sā ‘‘evaṃ ayaṃ samaṇaṃ gotamaṃ na passissatī’’ti satthu piṭṭhiṃ datvā tassa pacchato taṃ paṭicchādentī onamitvā puṇṇacandaṃ pāṇinā paṭicchādentī viya aṭṭhāsi. Tathā ṭhitā eva ca pana ‘‘gato nu kho no’’ti satthāraṃ aḍḍhakkhikena olokesi. Satthā tattheva aṭṭhāsi. Brāhmaṇassa pana savanabhayena ‘‘aticchathā’’ti na vadeti, osakkitvā pana saṇikameva ‘‘aticchathā’’ti āha. Satthā ‘‘na gamissāmī’’ti sīsaṃ cālesi. Lokagarunā buddhena ‘‘na gamissāmī’’ti sīse cālite sā sandhāretuṃ asakkontī mahāhasitaṃ hasi. Tasmiṃ khaṇe satthā gehābhimukhaṃ obhāsaṃ muñci. Brāhmaṇopi piṭṭhiṃ datvā nisinnoyeva brāhmaṇiyā hasitasaddaṃ sutvā chabbaṇṇānañca rasmīnaṃ obhāsaṃ oloketvā satthāraṃ addasa. Buddhā hi nāma gāme vā araññe vā hetusampannānaṃ attānaṃ adassetvā na pakkamanti. Brāhmaṇopi satthāraṃ disvā, ‘‘bhoti nāsitomhi tayā, rājaputtaṃ āgantvā dvāre ṭhitaṃ mayhaṃ anācikkhantiyā bhāriyaṃ te kammaṃ kata’’nti vatvā aḍḍhabhuttaṃ bhojanapātiṃ ādāya satthu santikaṃ gantvā, ‘‘bho gotama, ahaṃ pañcasu ṭhānesu aggaṃ datvāva bhuñjāmi, ito ca me majjhe bhinditvā ekova bhattakoṭṭhāso bhutto, eko koṭṭhāso avasiṭṭho, paṭiggaṇhissasi me idaṃ bhatta’’nti. Satthā ‘‘na me tava ucchiṭṭhabhattena attho’’ti avatvā, ‘‘brāhmaṇa, aggampi mayhameva anucchavikaṃ, majjhe bhinditvā aḍḍhabhuttabhattampi, carimakabhattapiṇḍopi mayhameva anucchaviko. Mayañhi, brāhmaṇa, paradattūpajīvipetasadisā’’ti vatvā imaṃ gāthamāha –

‘‘Yadaggato majjhato sesato vā,

Piṇḍaṃ labhetha paradattūpajīvī;

Nālaṃ thutuṃ nopi nipaccavādī,

Taṃ vāpi dhīrā muni vedayantī’’ti. (su. ni. 219);

Brāhmaṇo taṃ sutvāva pasannacitto hutvā ‘‘aho acchariyaṃ, dīpasāmiko nāma rājaputto ‘na me tava ucchiṭṭhabhattena attho’ti avatvā evaṃ vakkhatī’’ti dvāre ṭhitakova satthāraṃ pañhaṃ pucchi – ‘‘bho gotama, tumhe attano sāvake bhikkhūti vadatha, kittāvatā bhikkhu nāma hotī’’ti. Satthā ‘‘kathaṃrūpā nu kho imassa dhammadesanā sappāyā’’ti upadhārento ‘‘ime dvepi janā kassapabuddhakāle ‘nāmarūpa’nti vadantānaṃ kathaṃ suṇiṃsu, nāmarūpaṃ avissajjitvāva nesaṃ dhammaṃ desetuṃ vaṭṭatī’’ti, ‘‘brāhmaṇa, nāme ca rūpe ca arajjanto asajjanto asocanto bhikkhu nāma hotī’’ti vatvā imaṃ gāthamāha –

367.

‘‘Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;

Asatā ca na socati, sa ve bhikkhūti vuccatī’’ti.

Tattha sabbasoti sabbasmimpi vedanādīnaṃ catunnaṃ, rūpakkhandhassa cāti pañcannaṃ khandhānaṃ vasena pavatte nāmarūpe. Mamāyitanti yassa ahanti vā mamanti vā gāho natthi. Asatā ca na socatīti tasmiñca nāmarūpe khayavayaṃ patte ‘‘mama rūpaṃ khīṇaṃ…pe… mama viññāṇaṃ khīṇa’’nti na socati na vihaññati, ‘‘khayavayadhammaṃ me khīṇa’’nti passati. Sa veti so evarūpo vijjamānepi nāmarūpe mamāyitarahitopi asatāpi tena asocanto bhikkhūti vuccatīti attho.

Desanāvasāne ubhopi jayampatikā anāgāmiphale patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

Pañcaggadāyakabrāhmaṇavatthu chaṭṭhaṃ.

7. Sambahulabhikkhuvatthu

Mettāvihārīti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule bhikkhū ārabbha kathesi.

Ekasmiñhi samaye āyasmante mahākaccāne avantijanapade kuraragharaṃ nissāya pavattapabbate viharante soṇo nāma koṭikaṇṇo upāsako therassa dhammakathāya pasīditvā therassa santike pabbajitukāmo therena ‘‘dukkaraṃ kho, soṇa, yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariya’’nti vatvā dve vāre paṭikkhittopi pabbajjāya ativiya ussāhajāto tatiyavāre theraṃ yācitvā pabbajitvā appabhikkhukattā dakkhiṇāpathe tiṇṇaṃ vassānaṃ accayena laddhūpasampado satthāraṃ sammukhā daṭṭhukāmo hutvā upajjhāyaṃ āpucchitvā tena dinnaṃ sāsanaṃ gahetvā anupubbena jetavanaṃ gantvā satthāraṃ vanditvā katapaṭisanthāro satthārā ekagandhakuṭiyaṃyeva anuññātasenāsano bahudeva rattiṃ ajjhokāse vīthināmetvā rattibhāge gandhakuṭiṃ pavisitvā attano pattasenāsane taṃ rattibhāgaṃ vītināmetvā paccūsasamaye satthārā ajjhiṭṭho soḷasa aṭṭhakavaggikāni (su. ni. 772 ādayo) sabbāneva sarabhaññena abhaṇi. Athassa bhagavā sarabhaññapariyosāne abbhānumodento – ‘‘sādhu sādhu, bhikkhū’’ti sādhukāraṃ adāsi. Satthārā dinnasādhukāraṃ sutvā bhūmaṭṭhakadevā nāgā supaṇṇāti evaṃ yāva brahmalokā ekasādhukārameva ahosi.

Tasmiṃ khaṇe jetavanato vīsayojanasatamatthake kuraragharanagare therassa mātu mahāupāsikāya gehe adhivatthā devatāpi mahantena saddena sādhukāramadāsi. Atha naṃ upāsikā āha – ‘‘ko esa sādhukāraṃ detī’’ti? Ahaṃ, bhaginīti. Kosi tvanti? Tava gehe adhivatthā, devatāti. Tvaṃ ito pubbe mayhaṃ sādhukāraṃ adatvā ajja kasmā desīti? Nāhaṃ tuyhaṃ sādhukāraṃ dammīti. Atha kassa te sādhukāro dinnoti? Tava puttassa koṭikaṇṇassa soṇattherassāti. Kiṃ me puttena katanti? Putto te ajja satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā dhammaṃ desesi, satthā tava puttassa dhammaṃ sutvā pasanno sādhukāramadāsi. Tenassa mayāpi sādhukāro dinno. Sammāsambuddhassa hi sādhukāraṃ sampaṭicchitvā bhūmaṭṭhakadeve ādiṃ katvā yāva brahmalokā ekasādhukārameva jātanti. Kiṃ pana, sāmi, mama puttena satthu dhammo kathito, satthārā mama puttassa kathitoti? Tava puttena satthu kathitoti. Evaṃ devatāya kathentiyāva upāsikāya pañcavaṇṇā pīti uppajjitvā sakalasarīraṃ phari.

Athassā etadahosi – ‘‘sace me putto satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā satthu dhammaṃ kathetuṃ sakkhi, mayhampi kathetuṃ sakkhissatiyeva. Puttassa āgatakāle dhammassavanaṃ kāretvā dhammakathaṃ suṇissāmī’’ti. Soṇattheropi kho satthārā sādhukāre dinne ‘‘ayaṃ me upajjhāyena dinnasāsanaṃ ārocetuṃ kālo’’ti bhagavantaṃ paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaṃ ādiṃ katvā (mahāva. 259) pañca vare yācitvā katipāhaṃ satthu santikeyeva vasitvā ‘‘upajjhāyaṃ passissāmī’’ti satthāraṃ āpucchitvā jetavanā nikkhamitvā anupubbena upajjhāyassa santikaṃ agamāsi.

Thero punadivase taṃ ādāya piṇḍāya caranto mātu upāsikāya gehadvāraṃ agamāsi. Sāpi puttaṃ disvā tuṭṭhamānasā vanditvā sakkaccaṃ parivisitvā pucchi – ‘‘saccaṃ kira tvaṃ, tāta, satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā satthu dhammakathaṃ kathesī’’ti. ‘‘Upāsike, tuyhaṃ kena idaṃ kathita’’nti? ‘‘Tāta, imasmiṃ gehe adhivatthā devatā mahantena saddena sādhukāraṃ datvā mayā ‘ko eso’ti vutte ‘aha’nti vatvā evañca evañca kathesi. Taṃ sutvā mayhaṃ etadahosi – ‘sace me putto satthu dhammakathaṃ kathesi, mayhampi kathetuṃ sakkhissatī’ti. Atha naṃ āha – ‘tāta, yato tayā satthu sammukhā dhammo kathito, mayhampi kathetuṃ sakkhissasi eva. Asukadivase nāma dhammassavanaṃ kāretvā tava dhammaṃ suṇissāmi, tātā’’’ti. So adhivāsesi. Upāsikā bhikkhusaṅghassa dānaṃ datvā pūjaṃ katvā ‘‘puttassa me dhammakathaṃ suṇissāmī’’ti ekameva dāsiṃ geharakkhikaṃ ṭhapetvā sabbaṃ parijanaṃ ādāya antonagare dhammassavanatthāya kārite maṇḍape alaṅkatadhammāsanaṃ abhiruyha dhammaṃ desentassa puttassa dhammakathaṃ sotuṃ agamāsi.

Tasmiṃ pana kāle navasatā corā tassā upāsikāya gehe otāraṃ olokentā vicaranti. Tassā pana gehaṃ sattahi pākārehi parikkhittaṃ sattadvārakoṭṭhakayuttaṃ, tattha tesu tesu ṭhānesu caṇḍasunakhe bandhitvā ṭhapayiṃsu. Antogehe chadanassa udakapātaṭṭhāne pana parikhaṃ khaṇitvā tipunā pūrayiṃsu. Taṃ divā ātapena vilīnaṃ pakkuthitaṃ viya tiṭṭhati, rattiṃ kaṭhinaṃ kakkhaḷaṃ hutvā tiṭṭhati. Tassānantarā mahantāni ayasaṅghāṭakāni nirantaraṃ bhūmiyaṃ odahiṃsu. Iti imañcārakkhaṃ upāsikāya ca antogehe ṭhitabhāvaṃ paṭicca te corā okāsaṃ alabhantā taṃ divasaṃ tassā gatabhāvaṃ ñatvā umaṅgaṃ bhinditvā tipuparikhāya ca ayasaṅghāṭakānañca heṭṭhābhāgeneva gehaṃ pavisitvā corajeṭṭhakaṃ tassā santikaṃ pahiṇiṃsu ‘‘sace sā amhākaṃ idha paviṭṭhabhāvaṃ sutvā nivattitvā gehābhimukhī āgacchati, asinā naṃ paharitvā mārethā’’ti. So gantvā tassā santike aṭṭhāsi.

Corāpi antogehe dīpaṃ jāletvā kahāpaṇagabbhadvāraṃ vivariṃsu. Sā dāsī core disvā upāsikāya santikaṃ gantvā, ‘‘ayye, bahū corā gehaṃ pavisitvā kahāpaṇagabbhadvāraṃ vivariṃsū’’ti ārocesi. ‘‘Corā attanā diṭṭhakahāpaṇe harantu, ahaṃ mama puttassa dhammakathaṃ suṇāmi, mā me dhammassa antarāyaṃ kari, gehaṃ gacchā’’ti taṃ pahiṇi. Corāpi kahāpaṇagabbhaṃ tucchaṃ katvā rajatagabbhaṃ vivariṃsu. Sā punapi gantvā tamatthaṃ ārocesi. Upāsikāpi ‘‘corā attanā icchitaṃ harantu, mā me antarāyaṃ karī’’ti puna taṃ pahiṇi. Corā rajatagabbhampi tucchaṃ katvā suvaṇṇagabbhaṃ vivariṃsu. Sā punapi gantvā upāsikāya tamatthaṃ ārocesi. Atha naṃ upāsikā āmantetvā, ‘‘bhoti je tvaṃ anekavāraṃ mama santikaṃ āgatā, ‘corā yathārucitaṃ harantu, ahaṃ mama puttassa dhammakathaṃ suṇāmi, mā me antarāyaṃ karī’ti mayā vuttāpi mama kathaṃ anādiyitvā punappunaṃ āgacchasiyeva. Sace idāni tvaṃ āgacchissasi, jānissāmi te kattabbaṃ, gehameva gacchā’’ti pahiṇi.

Corajeṭṭhako tassā kathaṃ sutvā ‘‘evarūpāya itthiyā santakaṃ harantānaṃ asani patitvā matthakaṃ bhindeyyā’’ti corānaṃ santikaṃ gantvā ‘‘sīghaṃ upāsikāya santakaṃ paṭipākatikaṃ karothā’’ti āha. Te kahāpaṇehi kahāpaṇagabbhaṃ, rajatasuvaṇṇehi rajatasuvaṇṇagabbhe puna pūrayiṃsu. Dhammatā kiresā, yaṃ dhammo dhammacārinaṃ rakkhati. Tenevāha –

‘‘Dhammo have rakkhati dhammacāriṃ,

Dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe,

Na duggatiṃ gacchati dhammacārī’’ti. (theragā. 303; jā. 1.10.102);

Corāpi gantvā dhammassavanaṭṭhāne aṭṭhaṃsu. Theropi dhammaṃ kathetvā vibhātāya rattiyā āsanā otari. Tasmiṃ khaṇe corajeṭṭhako upāsikāya pādamūle nipajjitvā ‘‘khamāhi me, ayye’’ti āha. ‘‘Kiṃ idaṃ, tātā’’ti? ‘‘Ahañhi tumhesu āghātaṃ katvā tumhe māretukāmo aṭṭhāsi’’nti. ‘‘Tena hi te, tāta, khamāmī’’ti. Sesacorāpi tatheva vatvā, ‘‘tātā, khamāmī’’ti vutte āhaṃsu – ‘‘ayye, sace no khamatha, puttassa vo santike amhākaṃ pabbajjaṃ dāpethā’’ti. Sā puttaṃ vanditvā āha – ‘‘tāta, ime corā mama guṇesu tumhākañca dhammakathāya pasannā pabbajjaṃ yācanti, pabbājetha ne’’ti. Thero ‘‘sādhū’’ti vatvā tehi nivatthavatthānaṃ dasāni chindāpetvā tambamattikāya rajāpetvā te pabbājetvā sīlesu patiṭṭhāpesi. Upasampannakāle ca nesaṃ ekekassa visuṃ visuṃ kammaṭṭhānamadāsi. Te navasatā bhikkhū visuṃ visuṃ navasatakammaṭṭhānāni gahetvā ekaṃ pabbataṃ abhiruyha tassa tassa rukkhassa chāyāya nisīditvā samaṇadhammaṃ kariṃsu.

Satthā vīsayojanasatamatthake jetavanamahāvihāre nisinnova te bhikkhū oloketvā tesaṃ cariyavasena dhammadesanaṃ vavatthāpetvā obhāsaṃ pharitvā sammukhe nisīditvā kathento viya imā gāthā abhāsi –

368.

‘‘Mettāvihārī yo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.

369.

‘‘Siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessati;

Chetvā rāgañca dosañca, tato nibbānamehisi.

370.

‘‘Pañca chinde pañca jahe, pañca cuttari bhāvaye;

Pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccati.

371.

‘‘Jhāya bhikkhu mā pamādo,

Mā te kāmaguṇe ramessu cittaṃ;

Mā lohaguḷaṃ gilī pamatto,

Mā kandī dukkhamidanti dayhamāno.

372.

‘‘Natthi jhānaṃ apaññassa, paññā natthi ajhāyato;

Yamhi jhānañca paññā ca, sa ve nibbānasantike.

373.

‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato.

374.

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ.

375.

‘‘Tatrāyamādi bhavati, idha paññassa bhikkhuno;

Indriyagutti santuṭṭhi, pātimokkhe ca saṃvaro.

376.

‘‘Mitte bhajassu kalyāṇe, suddhājīve atandite;

Paṭisanthāravutyassa, ācārakusalo siyā;

Tato pāmojjabahulo, dukkhassantaṃ karissatī’’ti.

Tattha mettāvihārīti mettākammaṭṭhāne kammaṃ karontopi mettāvasena tikacatukkajjhāne nibbattetvā ṭhitopi mettāvihārīyeva nāma. Pasannoti yo pana buddhasāsane pasanno hoti, pasādaṃ rocetiyevāti attho. Padaṃ santanti nibbānassetaṃ nāmaṃ. Evarūpo hi bhikkhu santaṃ koṭṭhāsaṃ sabbasaṅkhārānaṃ upasantatāya saṅkhārūpasamaṃ, paramasukhatāya sukhanti laddhanāmaṃ nibbānaṃ adhigacchati, vindatiyevāti attho.

Siñca bhikkhu imaṃ nāvanti bhikkhu imaṃ attabhāvasaṅkhātaṃ nāvaṃ micchāvitakkodakaṃ chaḍḍento siñca. Sittā te lahumessatīti yathā hi mahāsamudde udakasseva bharitā nāvā chiddāni pidahitvā udakassa sittatāya sittā sallahukā hutvā mahāsamudde anosīditvā sīghaṃ supaṭṭanaṃ gacchati, evaṃ tavāpi ayaṃ micchāvitakkodakabharitā attabhāvanāvā cakkhudvārādichiddāni saṃvarena pidahitvā uppannassa micchāvitakkodakassa sittatāya sittā sallahukā saṃsāravaṭṭe anosīditvā sīghaṃ nibbānaṃ gamissati. Chetvāti rāgadosabandhanāni chinda. Etāni hi chinditvā arahattappatto tato aparabhāge anupādisesanibbānameva ehisi, gamissasīti attho.

Pañca chindeti heṭṭhāapāyasampāpakāni pañcorambhāgiyasaṃyojanāni pāde baddharajjuṃ puriso satthena viya heṭṭhāmaggattayena chindeyya. Pañca jaheti uparidevalokasampāpakāni pañcuddhambhāgiyasaṃyojanāni puriso gīvāya baddharajjukaṃ viya arahattamaggena jaheyya pajaheyya, chindeyyāti attho. Pañca cuttari bhāvayeti uddhambhāgiyasaṃyojanānaṃ pahānatthāya saddhādīni pañcindriyāni uttari bhāveyya. Pañcasaṅgātigoti evaṃ sante pañcannaṃ rāgadosamohamānadiṭṭhisaṅgānaṃ atikkamanena pañcasaṅgātigo bhikkhu oghatiṇṇoti vuccati, cattāro oghe tiṇṇoyevāti vuccatīti attho.

Jhāya bhikkhūti bhikkhu tvaṃ dvinnaṃ jhānānaṃ vasena jhāya ceva, kāyakammādīsu ca appamattavihāritāya mā pamajji. Ramessūti pañcavidhe ca kāmaguṇe te cittaṃ mā ramessu. Mā lohaguḷanti sativossaggalakkhaṇena hi pamādena pamattā niraye tattaṃ lohaguḷaṃ gilanti, tena taṃ vadāmi ‘‘mā pamatto hutvā lohaguḷaṃ gili, mā niraye ḍayhamāno ‘dukkhamida’nti kandī’’ti attho.

Natthi jhānanti jhānuppādikāya vāyāmapaññāya apaññassa jhānaṃ nāma natthi. Paññā natthīti ajhāyantassa ‘‘samāhito bhikkhu yathābhūtaṃ jānāti passatī’’ti vuttalakkhaṇā paññā natthi. Yamhi jhānañca paññā cāti yamhi puggale idaṃ ubhayampi atthi, so nibbānassa santike ṭhitoyevāti attho.

Suññāgāraṃ paviṭṭhassāti kismiñcideva vivittokāse kammaṭṭhānaṃ avijahitvā kammaṭṭhānamanasikārena nisinnassa. Santacittassāti nibbutacittassa. Sammāti hetunā kāraṇena dhammaṃ vipassantassa vipassanāsaṅkhātā amānusī rati aṭṭhasamāpattisaṅkhātā dibbāpi rati hoti uppajjatīti attho.

Yato yato sammasatīti aṭṭhatiṃsāya ārammaṇesu kammaṃ karonto yena yenākārena, purebhattādīsu vā kālesu yasmiṃ yasmiṃ attanā abhirucite kāle, abhirucite vā kammaṭṭhāne kammaṃ karonto sammasati. Udayabbayanti pañcannaṃ khandhānaṃ pañcavīsatiyā lakkhaṇehi udayaṃ, pañcavīsatiyā eva ca lakkhaṇehi vayaṃ. Pītipāmojjanti evaṃ khandhānaṃ udayabbayaṃ sammasanto dhammapītiṃ dhammapāmojjañca labhati. Amatanti taṃ sappaccaye nāmarūpe pākaṭe hutvā upaṭṭhahante uppannaṃ pītipāmojjaṃ amatanibbānasampāpakattā vijānataṃ paṇḍitānaṃ amatamevāti attho.

Tatrāyamādi bhavatīti tatra ayaṃ ādi, idaṃ pubbaṭṭhānaṃ hoti. Idha paññassāti imasmiṃ sāsane paṇḍitabhikkhuno. Idāni ‘‘taṃ ādī’’ti vuttaṃ pubbaṭṭhānaṃ dassento indriyaguttītiādimāha. Catupārisuddhisīlañhi pubbaṭṭhānaṃ nāma. Tattha indriyaguttīti indriyasaṃvaro. Santuṭṭhīti catupaccayasantoso. Tena ājīvapārisuddhi ceva paccayasannissitañca sīlaṃ kathitaṃ. Pātimokkheti pātimokkhasaṅkhāte jeṭṭhakasīle paripūrakāritā kathitā.

Mitte bhajassu kalyāṇeti vissaṭṭhakammante apatirūpasahāye vajjetvā sādhujīvitāya suddhājīve jaṅghabalaṃ nissāya jīvikakappanāya akusīte atandite kalyāṇamitte bhajassu, sevassūti attho. Paṭisanthāravutyassāti āmisapaṭisanthārena ca dhammapaṭisanthārena ca sampannavuttitāya paṭisanthāravutti assa, paṭisanthārassa kārakā bhaveyyāti attho. Ācārakusaloti sīlampi ācāro, vattapaṭivattampi ācāro. Tattha kusalo siyā, cheko bhaveyyāti attho. Tato pāmojjabahuloti tato paṭisanthāravuttito ca ācārakosallato ca uppannena dhammapāmojjena pāmojjabahulo hutvā taṃ sakalassāpi vaṭṭadukkhassa antaṃ karissatīti attho.

Evaṃ satthārā desitāsu imāsu gāthāsu ekamekissāya gāthāya pariyosāne ekamekaṃ bhikkhusataṃ nisinnanisinnaṭṭhāneyeva saha paṭisambhidāhi arahattaṃ patvā vehāsaṃ abbhuggantvā sabbepi te bhikkhū ākāseneva vīsayojanasatikaṃ kantāraṃ atikkamitvā tathāgatassa suvaṇṇavaṇṇaṃ sarīraṃ vaṇṇentā thomentā pāde vandiṃsūti.

Sambahulabhikkhuvatthu sattamaṃ.

8. Pañcasatabhikkhuvatthu

Vassikā viya pupphānīti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi.

Te kira satthu santike kammaṭṭhānaṃ gahetvā araññe samaṇadhammaṃ karontā pātova pupphitāni vassikapupphāni sāyaṃ vaṇṭato muccantāni disvā ‘‘pupphānaṃ vaṇṭehi muccanato mayaṃ paṭhamataraṃ rāgādīhi muccissāmā’’ti vāyamiṃsu. Satthā te bhikkhū oloketvā, ‘‘bhikkhave, bhikkhunā nāma vaṇṭato muccanapupphena viya dukkhato muccituṃ vāyamitabbamevā’’ti vatvā gandhakuṭiyaṃ nisinnova ālokaṃ pharitvā imaṃ gāthamāha –

377.

‘‘Vassikā viya pupphāni, maddavāni pamuñcati;

Evaṃ rāgañca dosañca, vippamuñcetha bhikkhavo’’ti.

Tattha vassikāti sumanā. Maddavānīti milātāni. Idaṃ vuttaṃ hoti – yathā vassikā hiyyo pupphitapupphāni punadivase purāṇabhūtāni muñcati, vaṇṭato vissajjeti, evaṃ tumhepi rāgādayo dose vippamuñcethāti.

Desanāvasāne sabbepi te bhikkhū arahatte patiṭṭhahiṃsūti.

Pañcasatabhikkhuvatthu aṭṭhamaṃ.

9. Santakāyattheravatthu

Santakāyoti imaṃ dhammadesanaṃ satthā jetavane viharanto santakāyattheraṃ nāma ārabbha kathesi.

Tassa kira hatthapādakukkuccaṃ nāma nāhosi, kāyavijambhanarahito santaattabhāvova ahosi. So kira sīhayonito āgato thero. Sīhā kira ekadivasaṃ gocaraṃ gahetvā rajatasuvaṇṇamaṇipavāḷaguhānaṃ aññataraṃ pavisitvā manosilātale haritālacuṇṇesu sattāhaṃ nipajjitvā sattame divase uṭṭhāya nipannaṭṭhānaṃ oloketvā sace naṅguṭṭhassa vā kaṇṇānaṃ vā hatthapādānaṃ vā calitattā manosilāharitālacuṇṇānaṃ vippakiṇṇataṃ passanti, ‘‘na te idaṃ jātiyā vā gottassa vā patirūpa’’nti puna sattāhaṃ nirāhārā nipajjanti, cuṇṇānaṃ pana vippakiṇṇabhāve asati ‘‘idaṃ te jātigottānaṃ anucchavika’’nti āsayā nikkhamitvā vijambhitvā disā anuviloketvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamanti. Evarūpāya sīhayoniyā āgato ayaṃ bhikkhu. Tassa kāyasamācāraṃ disvā bhikkhū satthu ārocesuṃ – ‘‘na no, bhante, santakāyattherasadiso bhikkhu diṭṭhapubbo. Imassa hi nisinnaṭṭhāne hatthacalanaṃ vā pādacalanaṃ vā kāyavijambhitā vā natthī’’ti. Taṃ sutvā satthā, ‘‘bhikkhave, bhikkhunā nāma santakāyattherena viya kāyādīhi upasanteneva bhavitabba’’nti vatvā imaṃ gāthamāha –

378.

‘‘Santakāyo santavāco, santavā susamāhito;

Vantalokāmiso bhikkhu, upasantoti vuccatī’’ti.

Tattha santakāyoti pāṇātipātādīnaṃ abhāvena santakāyo, musāvādādīnaṃ abhāvena santavāco, abhijjhādīnaṃ abhāvena santavā, kāyādīnaṃ tiṇṇampi suṭṭhu samāhitattā susamāhito, catūhi maggehi lokāmisassa vantatāya vantalokāmiso bhikkhu abbhantare rāgādīnaṃ upasantatāya upasantoti vuccatīti attho.

Desanāvasāne so thero arahatte patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Santakāyattheravatthu navamaṃ.

10. Naṅgalakulattheravatthu

Attanā codayattānanti imaṃ dhammadesanaṃ satthā jetavane viharanto naṅgalakulattheraṃ ārabbha kathesi.

Eko kira duggatamanusso paresaṃ bhatiṃ katvā jīvati, taṃ eko bhikkhu pilotikakhaṇḍanivatthaṃ naṅgalaṃ ukkhipitvā gacchantaṃ disvā evamāha – ‘‘kiṃ pana te evaṃ jīvanato pabbajituṃ na vara’’nti. Ko maṃ, bhante, evaṃ jīvantaṃ pabbājessatīti? Sace pabbajissasi, ahaṃ taṃ pabbājessāmīti. Sādhu bhante, sace maṃ pabbājessatha, pabbajissāmīti. Atha naṃ so thero jetavanaṃ netvā sahatthena, nhāpetvā māḷake ṭhapetvā pabbājetvā nivatthapilotikakhaṇḍena saddhiṃ naṅgalaṃ māḷakasīmāyameva rukkhasākhāyaṃ ṭhapāpesi. So upasampannakālepi naṅgalakulattherotveva paññāyi. So buddhānaṃ uppannalābhasakkāraṃ nissāya jīvanto ukkaṇṭhitvā ukkaṇṭhitaṃ vinodetuṃ asakkonto ‘‘na dāni saddhādeyyāni kāsāyāni paridahitvā gamissāmī’’ti taṃ rukkhamūlaṃ gantvā attanāva attānaṃ ovadi – ‘‘ahirika, nillajja, idaṃ nivāsetvā vibbhamitvā bhatiṃ katvā jīvitukāmo jāto’’ti. Tassevaṃ attānaṃ ovadantasseva cittaṃ tanukabhāvaṃ gataṃ. So nivattitvā puna katipāhaccayena ukkaṇṭhitvā tatheva attānaṃ ovadi, punassa cittaṃ nivatti. So imināva nīhārena ukkaṇṭhitaukkaṇṭhitakāle tattha gantvā attānaṃ ovadi. Atha naṃ bhikkhū tattha abhiṇhaṃ gacchantaṃ disvā, ‘‘āvuso, naṅgalatthera kasmā ettha gacchasī’’ti pucchiṃsu. So ‘‘ācariyassa santikaṃ gacchāmi, bhante’’ti vatvā katipāheneva arahattaṃ pāpuṇi.

Bhikkhū tena saddhiṃ keḷiṃ karontā āhaṃsu – ‘‘āvuso naṅgalatthera, tava vicaraṇamaggo avaḷañjo viya jāto, ācariyassa santikaṃ na gacchasi maññe’’ti. Āma, bhante, mayaṃ saṃsagge sati agamimhā, idāni pana so saṃsaggo chinno, tena na gacchāmāti. Taṃ sutvā bhikkhū ‘‘esa abhūtaṃ vatvā aññaṃ byākarotī’’ti satthu tamatthaṃ ārocesuṃ. Satthā ‘‘āma, bhikkhave, mama putto attanāva attānaṃ codetvā pabbajitakiccassa matthakaṃ patto’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

379.

‘‘Attanā codayattānaṃ, paṭimaṃsetha attanā;

So attagutto satimā, sukhaṃ bhikkhu vihāhisi.

380.

‘‘Attā hi attano nātho, ko hi nātho paro siyā;

Attā hi attano gati;

Tasmā saṃyamamattānaṃ, assaṃ bhadraṃva vāṇijo’’ti.

Tattha codayattānanti attanāva attānaṃ codaya sāraya. Paṭimaṃsethāti attanāva attānaṃ parivīmaṃsatha. Soti so tvaṃ, bhikkhu, evaṃ sante attanāva guttatāya attagutto, upaṭṭhitasatitāya satimā hutvā sabbiriyāpathesu sukhaṃ viharissasīti attho.

Nāthoti avassayo patiṭṭhā. Ko hi nātho paroti yasmā parassa attabhāve patiṭṭhāya kusalaṃ vā katvā saggaparāyaṇena maggaṃ vā bhāvetvā sacchikataphalena bhavituṃ na sakkā, tasmā ko hi nāma paro nātho bhaveyyāti attho. Tasmāti yasmā attāva attano gati patiṭṭhā saraṇaṃ, tasmā yathā bhadraṃ assājānīyaṃ nissāya lābhaṃ patthayanto vāṇijo tassa visamaṭṭhānacāraṃ pacchinditvā divasassa tikkhattuṃ nahāpento bhojento saṃyameti paṭijaggati, evaṃ tvampi anuppannassa akusalassa uppādaṃ nivārento satisammosena uppannaṃ akusalaṃ pajahanto attānaṃ saṃyama gopaya, evaṃ sante paṭhamajjhānaṃ ādiṃ katvā lokiyalokuttaravisesaṃ adhigamissasīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Naṅgalakulattheravatthu dasamaṃ.

11. Vakkalittheravatthu

Pāmojjabahuloti imaṃ dhammadesanaṃ satthā veḷuvane viharanto vakkalittheraṃ ārabbha kathesi.

So kirāyasmā sāvatthiyaṃ brāhmaṇakule nibbattitvā vayappatto piṇḍāya paviṭṭhaṃ tathāgataṃ disvā satthu sarīrasampattiṃ oloketvā sarīrasampattidassanena atitto ‘‘evāhaṃ niccakālaṃ tathāgataṃ daṭṭhuṃ labhissāmī’’ti satthu santike pabbajitvā yattha ṭhitena sakkā dasabalaṃ passituṃ, tattha ṭhito sajjhāyakammaṭṭhānamanasikārādīni pahāya satthāraṃ olokentova vicarati. Satthā tassa ñāṇaparipākaṃ āgamento kiñci avatvā ‘‘idānissa ñāṇaṃ paripākaṃ gata’’nti ñatvā ‘‘kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passatī’’ti (saṃ. ni. 3.87) vatvā ovadi. So evaṃ ovaditopi satthu dassanaṃ pahāya neva aññattha gantuṃ sakkoti. Atha naṃ satthā ‘‘nāyaṃ bhikkhu saṃvegaṃ alabhitvā bujjhissatī’’ti upakaṭṭhāya vassūpanāyikāya rājagahaṃ gantvā vassūpanāyikadivase ‘‘apehi, vakkali, apehi, vakkalī’’ti paṇāmesi. So ‘‘na maṃ satthā ālapatī’’ti temāsaṃ satthu sammukhe ṭhātuṃ asakkonto ‘‘kiṃ mayhaṃ jīvitena, pabbatā attānaṃ pātessāmī’’ti gijjhakūṭaṃ abhiruhi.

Satthā tassa kilamanabhāvaṃ ñatvā ‘‘ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā’’ti attānaṃ dassetuṃ obhāsaṃ muñci. Athassa satthu diṭṭhakālato paṭṭhāya tāvamahantopi soko pahīyi. Satthā sukkhataḷākaṃ oghena pūrento viya therassa balavapītipāmojjaṃ uppādetuṃ imaṃ gāthamāha –

381.

‘‘Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti.

Tassattho – pakatiyāpi pāmojjabahulo bhikkhu buddhasāsane pasādaṃ roceti, so evaṃ pasanno buddhasāsane santaṃ padaṃ saṅkhārūpasamaṃ sukhanti laddhanāmaṃ nibbānaṃ adhigaccheyyāti. Imañca pana gāthaṃ vatvā satthā vakkalittherassa hatthaṃ pasāretvā –

‘‘Ehi vakkali mā bhāyi, olokehi tathāgataṃ;

Ahaṃ taṃ uddharissāmi, paṅke sannaṃva kuñjaraṃ.

‘‘Ehi vakkali mā bhāyi, olokehi tathāgataṃ;

Ahaṃ taṃ mocayissāmi, rāhuggahaṃva sūriyaṃ.

‘‘Ehi vakkali mā bhāyi, olokehi tathāgataṃ;

Ahaṃ taṃ mocayissāmi, rāhuggahaṃva candima’’nti. –

Imā gāthā abhāsi. So ‘‘dasabalo me diṭṭho, ehīti ca avhānampi laddha’’nti balavapītiṃ uppādetvā ‘‘kuto nu kho gantabba’’nti gamanamaggaṃ apassanto dasabalassa sammukhe ākāse uppatitvā paṭhamapāde pabbate ṭhiteyeva satthārā vuttagāthā āvajjento ākāseyeva pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ patvā tathāgataṃ vandamānova otaritvā satthu santike aṭṭhāsi. Atha naṃ satthā aparabhāge saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti.

Vakkalittheravatthu ekādasamaṃ.

12. Sumanasāmaṇeravatthu

Yo haveti imaṃ dhammadesanaṃ satthā pubbārāme viharanto sumanasāmaṇeraṃ ārabbha kathesi. Tatrāyaṃ anupubbī kathā –

Padumuttarabuddhakālasmiñhi eko kulaputto satthārā catuparisamajjhe ekaṃ bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ sampattiṃ patthayamāno satthāraṃ nimantetvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā, ‘‘bhante, ahampi anāgate ekassa buddhassa sāsane dibbacakkhukānaṃ aggo bhaveyya’’nti patthanaṃ ṭhapesi. Satthā kappasatasahassaṃ olokento tassa patthanāya samijjhanabhāvaṃ viditvā ‘‘ito kappasatasahassamatthake gotamabuddhasāsane dibbacakkhukānaṃ aggo anuruddho nāma bhavissasī’’ti byākāsi. So taṃ byākaraṇaṃ sutvā sve pattabbaṃ viya taṃ sampattiṃ maññamāno parinibbute satthari bhikkhū dibbacakkhuparikammaṃ pucchitvā sattayojanikaṃ kañcanathūpaṃ parikkhipitvā anekāni dīparukkhasahassāni kāretvā dīpapūjaṃ katvā tato cuto devaloke nibbattitvā devamanussesu kappasatasahassāni saṃsaritvā imasmiṃ kappe bārāṇasiyaṃ daliddakule nibbatto sumanaseṭṭhiṃ nissāya tassa tiṇahārako hutvā jīvikaṃ kappesi. Annabhārotissa nāmaṃ ahosi. Sumanaseṭṭhīpi tasmiṃ nagare niccakālaṃ mahādānaṃ deti.

Athekadivasaṃ upariṭṭho nāma paccekabuddho gandhamādane nirodhasamāpattito vuṭṭhāya ‘‘kassa nu kho ajja anuggahaṃ karissāmī’’ti cintetvā ‘‘ajja mayā annabhārassa anuggahaṃ kātuṃ vaṭṭati, idāni ca so aṭavito tiṇaṃ ādāya gehaṃ āgamissatī’’ti ñatvā pattacīvaramādāya iddhiyā gantvā annabhārassa sammukhe paccuṭṭhāsi. Annabhāro taṃ tucchapattahatthaṃ disvā ‘‘api, bhante, bhikkhaṃ labhitthā’’ti pucchitvā ‘‘labhissāma mahāpuññā’’ti vutte ‘‘tena hi, bhante, thokaṃ āgamethā’’ti tiṇakājaṃ chaḍḍetvā vegena gehaṃ gantvā, ‘‘bhadde, mayhaṃ ṭhapitabhāgabhattaṃ atthi, natthī’’ti bhariyaṃ pucchitvā ‘‘atthi, sāmī’’ti vutte vegena paccāgantvā paccekabuddhassa pattaṃ ādāya ‘‘mayhaṃ dātukāmatāya sati deyyadhammo na hoti, deyyadhamme sati paṭiggāhakaṃ na labhāmi. Ajja pana me paṭiggāhako ca diṭṭho, deyyadhammo ca atthi, lābhā vata me’’ti gehaṃ gantvā bhattaṃ patte pakkhipāpetvā paccāharitvā paccekabuddhassa hatthe patiṭṭhapetvā –

‘‘Iminā pana dānena, mā me dāliddiyaṃ ahu;

Natthīti vacanaṃ nāma, mā ahosi bhavābhave. –

Bhante evarūpā dujjīvitā mucceyyaṃ, natthīti padameva na suṇeyya’’nti patthanaṃ ṭhapesi. Paccekabuddho ‘‘evaṃ hotu mahāpuññā’’ti vatvā anumodanaṃ katvā pakkāmi.

Sumanaseṭṭhinopi chatte adhivatthā devatā ‘‘aho dānaṃ paramadānaṃ, upariṭṭhe supatiṭṭhita’’nti vatvā tikkhattuṃ sādhukāramadāsi. Atha naṃ seṭṭhi ‘‘kiṃ maṃ ettakaṃ kālaṃ dānaṃ dadamānaṃ na passasī’’ti āha. Nāhaṃ tava dānaṃ ārabbha sādhukāraṃ demi, annabhārena pana upariṭṭhassa dinnapiṇḍapāte pasīditvā mayā esa sādhukāro pavattitoti. So ‘‘acchariyaṃ vata, bho, ahaṃ ettakaṃ kālaṃ dānaṃ dadanto devataṃ sādhukāraṃ dāpetuṃ nāsakkhiṃ, annabhāro maṃ nissāya jīvanto ekapiṇḍapāteneva sādhukāraṃ dāpesi, tassa dāne anucchavikaṃ katvā taṃ piṇḍapātaṃ mama santakaṃ karissāmī’’ti cintetvā taṃ pakkosāpetvā ‘‘ajja tayā kassaci kiñci dinna’’nti pucchi. ‘‘Āma, sāmi, upariṭṭhapaccekabuddhassa me ajja bhāgabhattaṃ dinna’’nti. ‘‘Handa, bho, kahāpaṇaṃ gahetvā etaṃ mayhaṃ piṇḍapātaṃ dehī’’ti? ‘‘Na demi, sāmī’’ti. So yāva sahassaṃ vaḍḍhesi, itaro sahassenāpi nādāsi. Atha naṃ ‘‘hotu, bho, yadi piṇḍapātaṃ na desi, sahassaṃ gahetvā pattiṃ me dehī’’ti āha. So ‘‘ayyena saddhiṃ mantetvā jānissāmī’’ti vegena paccekabuddhaṃ sampāpuṇitvā, ‘‘bhante sumanaseṭṭhi, sahassaṃ datvā tumhākaṃ piṇḍapāte pattiṃ yācati, kiṃ karomī’’ti pucchi.

Athassa so upamaṃ āhari ‘‘seyyathāpi, paṇḍita, kulasatike gāme ekasmiṃ ghare dīpaṃ jāleyya, sesā attano telena vaṭṭiṃ temetvā jālāpetvā gaṇheyyuṃ, purimapadīpassa pabhā atthīti vattabbā natthī’’ti. Atirekatarā, bhante, pabhā hotīti. Evamevaṃ paṇḍita uḷuṅkayāgu vā hotu, kaṭacchubhikkhā vā, attano piṇḍapāte paresaṃ pattiṃ dentassa yattakānaṃ deti, tattakaṃ vaḍḍhati. Tvañhi ekameva piṇḍapātaṃ adāsi, seṭṭhissa pana pattiyā dinnāya dve piṇḍapātā honti eko tava, eko tassāti.

So ‘‘sādhu, bhante’’ti taṃ abhivādetvā seṭṭhissa santikaṃ gantvā ‘‘gaṇha, sāmi, patti’’nti āha. Tena hi ime kahāpaṇe gaṇhāti. Nāhaṃ piṇḍapātaṃ vikkiṇāmi, saddhāya te pattiṃ dammīti. ‘‘Tvaṃ saddhāya desi, ahampi tava guṇe pūjemi, gaṇha, tāta, ito paṭṭhāya ca pana mā sahatthā kammamakāsi, vīthiyaṃ gharaṃ māpetvā vasa. Yena ca te attho hoti, sabbaṃ mama santikā gaṇhāhī’’ti āha. Nirodhā vuṭṭhitassa pana dinnapiṇḍapāto tadaheva vipākaṃ deti. Tasmā rājāpi taṃ pavattiṃ sutvā annabhāraṃ pakkosāpetvā pattiṃ gahetvā mahantaṃ bhogaṃ datvā tassa seṭṭhiṭṭhānaṃ dāpesi.

So sumanaseṭṭhissa sahāyako hutvā yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare amitodanassa sakkassa gehe paṭisandhiṃ gaṇhi, anuruddhotissa nāmaṃ akaṃsu. So mahānāmasakkassa kaniṭṭhabhātā, satthu cūḷapitu putto paramasukhumālo mahāpuñño ahosi. Ekadivasaṃ kira chasu khattiyesu pūve lakkhaṃ katvā guḷehi kīḷantesu anuruddho parājito pūvānaṃ atthāya mātu santikaṃ pahiṇi. Sā mahantaṃ suvaṇṇathālaṃ pūretvā pūve pesesi. Pūve khāditvā puna kīḷanto parājito tatheva pahiṇi. Evaṃ tikkhattuṃ pūvesu āhaṭesu catutthe vāre mātā ‘‘idāni pūvā natthī’’ti pahiṇi. Tassā vacanaṃ sutvā ‘‘natthī’’ti padassa asutapubbatāya ‘‘natthipūvā nāma idāni bhavissantī’’ti saññaṃ katvā ‘‘gaccha natthipūve āharā’’ti pesesi. Athassa mātā ‘‘natthipūve kira, ayye, dethā’’ti vutte ‘‘mama puttena natthīti padaṃ na sutapubbaṃ, kathaṃ nu kho natthibhāvaṃ jānāpeyya’’nti suvaṇṇapātiṃ dhovitvā aparāya suvaṇṇapātiyā paṭikujjitvā ‘‘handa, tāta, imaṃ mama puttassa dehī’’ti pahiṇi. Tasmiṃ khaṇe nagarapariggāhikā devatā ‘‘amhākaṃ sāminā annabhārakāle upariṭṭhassa paccekabuddhassa bhāgabhattaṃ datvā ‘natthīti padameva na suṇeyya’nti patthanā nāma ṭhapitā. Sace mayaṃ tamatthaṃ ñatvā ajjhupekkheyyāma, muddhāpi no sattadhā phaleyyā’’ti cintetvā dibbapūvehi pātiṃ pūrayiṃsu. So puriso pātiṃ āharitvā tassa santike ṭhapetvā vivari. Tesaṃ gandho sakalanagaraṃ phari. Pūvo pana mukhe ṭhapitamattova sattarasaharaṇisahassāni pharitvā aṭṭhāsi.

Anuruddhopi cintesi – ‘‘na maṃ maññe ito pubbe mātā piyāyati. Na hi me aññadā tāya natthipūvā nāma pakkapubbā’’ti. So gantvā mātaraṃ evamāha – ‘‘amma, nāhaṃ tava piyo’’ti. Tāta, kiṃ vadesi, mama akkhīhipi hadayamaṃsatopi tvaṃ piyataroti. Sacāhaṃ, amma, tava piyo, kasmā mama pubbe evarūpe natthipūve nāma na adāsīti. Sā taṃ purisaṃ pucchi – ‘‘tāta, kiñci pātiyaṃ ahosī’’ti. Āma, ayye, pūvānaṃ pāti paripuṇṇā ahosi, na me evarūpā diṭṭhapubbāti. Sā cintesi – ‘‘putto me katapuñño, devatāhissa dibbapūvā pahitā bhavissantī’’ti. Sopi mātaraṃ āha – ‘‘amma, na mayā evarūpā pūvā khāditapubbā, ito paṭṭhāya me natthipūvameva paceyyāsī’’ti. Sā tato paṭṭhāya tena ‘‘pūve khāditukāmomhī’’ti vuttakāle suvaṇṇapātiṃ dhovitvā aññāya pātiyā paṭikujjitvā pahiṇati, devatā pātiṃ pūrenti. Evaṃ so agāramajjhe vasanto natthīti padassa atthaṃ ajānitvā dibbapūveyeva paribhuñji.

Satthu pana parivāratthaṃ kulapaṭipāṭiyā sākiyakumāresu pabbajantesu mahānāmena sakkena, ‘‘tāta, amhākaṃ kulā koci pabbajito natthi, tayā vā pabbajitabbaṃ, mayā vā’’ti vutte so āha – ‘‘ahaṃ atisukhumālo pabbajituṃ na sakkhissāmī’’ti. Tena hi kammantaṃ uggaṇha, ahaṃ pabbajissāmīti. Ko esa kammanto nāmāti? So hi bhattassa uṭṭhānaṭṭhānampi na jānāti, kammantaṃ kimeva jānissati, tasmā evamāha. Ekadivasañhi anuruddho bhaddiyo kimiloti tayo janā ‘‘bhattaṃ nāma kahaṃ uṭṭhātī’’ti mantayiṃsu. Tesu kimilo ‘‘koṭṭhesu uṭṭhātī’’ti āha. So kirekadivasaṃ vīhī koṭṭhamhi pakkhipante addasa, tasmā ‘‘koṭṭhe bhattaṃ uppajjatī’’ti saññāya evamāha. Atha naṃ bhaddiyo ‘‘tvaṃ na jānāsī’’ti vatvā ‘‘bhattaṃ nāma ukkhaliyaṃ uṭṭhātī’’ti āha. So kirekadivasaṃ ukkhalito bhattaṃ vaḍḍhente disvā ‘‘etthevetaṃ uppajjatī’’ti saññamakāsi, tasmā evamāha. Anuruddho te ubhopi ‘‘tumhe na jānāthā’’ti vatvā ‘‘bhattaṃ nāma ratanubbedhamakuḷāya mahāsuvaṇṇapātiyaṃ uṭṭhātī’’ti āha. Tena kira neva vīhiṃ koṭṭentā, na bhattaṃ pacantā diṭṭhapubbā, suvaṇṇapātiyaṃ vaḍḍhetvā purato ṭhapitabhattameva passati, tasmā ‘‘pātiyaṃyevetaṃ uppajjatī’’ti saññamakāsi, tasmā evamāha. Evaṃ bhattuṭṭhānaṭṭhānampi ajānanto mahāpuñño kulaputto kammante kiṃ jānissati.

So ‘‘ehi kho te, anuruddha, gharāvāsatthaṃ anusāsissāmi, paṭhamaṃ khettaṃ kasāpetabba’’ntiādinā nayena bhātarā vuttānaṃ kammantānaṃ apariyantabhāvaṃ sutvā ‘‘na me gharāvāsena attho’’ti mātaraṃ āpucchitvā bhaddiyapamukhehi pañcahi sākiyakumārehi saddhiṃ nikkhamitvā anupiyambavane satthāraṃ upasaṅkamitvā pabbaji. Pabbajitvā ca pana sammāpaṭipadaṃ paṭipanno anupubbena tisso vijjā sacchikatvā dibbena cakkhunā ekāsane nisinnova hatthatale ṭhapitaāmalakāni viya sahassalokadhātuyo olokanasamattho hutvā –

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Tevijjo iddhipattomhi, kataṃ buddhassa sāsana’’nti. (theragā. 332, 562) –

Udānaṃ udānetvā ‘‘kiṃ nu kho me katvā ayaṃ sampatti laddhā’’ti olokento ‘‘padumuttarapādamūle patthanaṃ ṭhapesi’’nti ñatvā puna ‘‘saṃsāre saṃsaranto asukasmiṃ nāma kāle bārāṇasiyaṃ sumanaseṭṭhiṃ nissāya jīvanto annabhāro nāma ahosi’’ntipi ñatvā –

‘‘Annabhāro pure āsiṃ, daliddo tiṇahārako;

Piṇḍapāto mayā dinno, upariṭṭhassa tādino’’ti. –

Āha. Athassa etadahosi – ‘‘yo so tadā mayā upariṭṭhassa dinnapiṇḍapātato kahāpaṇe datvā pattiṃ aggahesi, mama sahāyako sumanaseṭṭhi kahaṃ nu kho so etarahi nibbatto’’ti. Atha naṃ ‘‘viñjhāṭaviyaṃ pabbatapāde muṇḍanigamo nāma atthi, tattha mahāmuṇḍassa nāma upāsakassa mahāsumano cūḷasumanoti dve puttā, tesu so cūḷasumano hutvā nibbatto’’ti addasa. Disvā ca pana cintesi – ‘‘atthi nu kho tattha mayi gate upakāro, natthī’’ti. So upadhārento idaṃ addasa ‘‘so tattha mayi gate sattavassikova nikkhamitvā pabbajissati, khuraggeyeva ca arahattaṃ pāpuṇissatī’’ti. Disvā ca pana upakaṭṭhe antovasse ākāsena gantvā gāmadvāre otari. Mahāmuṇḍo pana upāsako therassa pubbepi vissāsiko eva. So theraṃ piṇḍapātakāle cīvaraṃ pārupantaṃ disvā puttaṃ mahāsumanaṃ āha – ‘‘tāta, ayyo, me anuruddhatthero āgato, yāvassa añño koci pattaṃ na gaṇhāti, tāvassa gantvā pattaṃ gaṇha, ahaṃ āsanaṃ paññāpessāmī’’ti. So tathā akāsi. Upāsako theraṃ antonivesane sakkaccaṃ parivisitvā temāsaṃ vasanatthāya paṭiññaṃ gaṇhi, theropi adhivāsesi.

Atha naṃ ekadivasaṃ paṭijagganto viya temāsaṃ paṭijaggitvā mahāpavāraṇāya ticīvarañceva guḷatelataṇḍulādīni ca āharitvā therassa pādamūle ṭhapetvā ‘‘gaṇhatha, bhante’’ti āha. ‘‘Alaṃ, upāsaka, na me iminā attho’’ti. ‘‘Tena hi, bhante, vassāvāsikalābho nāmesa, gaṇhatha na’’nti? ‘‘Na gaṇhāmi, upāsakā’’ti. ‘‘Kimatthaṃ na gaṇhatha, bhante’’ti? ‘‘Mayhaṃ santike kappiyakārako sāmaṇeropi natthī’’ti. ‘‘Tena hi, bhante, mama putto mahāsumano sāmaṇero bhavissatī’’ti. ‘‘Na me, upāsaka, mahāsumanenattho’’ti. ‘‘Tena hi, bhante, cūḷasumanaṃ pabbājethā’’ti. Thero ‘‘sādhū’’ti sampaṭicchitvā cūḷasumanaṃ pabbājesi. So khuraggeyeva arahattaṃ pāpuṇi. Thero tena saddhiṃ aḍḍhamāsamattaṃ tattheva vasitvā ‘‘satthāraṃ passissāmī’’ti tassa ñātake āpucchitvā ākāseneva gantvā himavantapadese araññakuṭikāya otari.

Thero pana pakatiyāpi āraddhavīriyo, tassa tattha pubbarattāpararattaṃ caṅkamantassa udaravāto samuṭṭhahi. Atha naṃ kilantarūpaṃ disvā sāmaṇero pucchi – ‘‘bhante, kiṃ vo rujjatī’’ti? ‘‘Udaravāto me samuṭṭhito’’ti. ‘‘Aññadāpi samuṭṭhitapubbo, bhante’’ti? ‘‘Āmāvuso’’ti. ‘‘Kena phāsukaṃ hoti, bhante’’ti? ‘‘Anotattato pānīye laddhe phāsukaṃ hoti, āvuso’’ti. ‘‘Tena hi, bhante, āharāmī’’ti. ‘‘Sakkhissasi sāmaṇerā’’ti? ‘‘Āma, bhante’’ti. Tena hi anotatte pannago nāma nāgarājā maṃ jānāti, tassa ācikkhitvā bhesajjatthāya ekaṃ pānīyavārakaṃ āharāti. So sādhūti upajjhāyaṃ vanditvā vehāsaṃ abbhuggantvā pañcayojanasataṃ ṭhānaṃ agamāsi. Taṃ divasaṃ pana nāgarājā nāganāṭakaparivuto udakakīḷaṃ kīḷitukāmo hoti. So sāmaṇeraṃ āgacchantaṃ disvāva kujjhi, ‘‘ayaṃ muṇḍakasamaṇo attano pādapaṃsuṃ mama matthake okiranto vicarati, anotatte pānīyatthāya āgato bhavissati, na dānissa pānīyaṃ dassāmī’’ti paṇṇāsayojanikaṃ anotattadahaṃ mahāpātiyā ukkhaliṃ pidahanto viya phaṇena pidahitvā nipajji. Sāmaṇero nāgarājassa ākāraṃ oloketvāva ‘‘kuddho aya’’nti ñatvā imaṃ gāthamāha –

‘‘Suṇohi me nāgarāja, uggateja mahabbala;

Dehi me pānīyaghaṭaṃ, bhesajjatthamhi āgato’’ti.

Taṃ sutvā nāgarājā imaṃ gāthamāha –

‘‘Puratthimasmiṃ disābhāge, gaṅgā nāma mahānadī;

Mahāsamuddamappeti, tato tvaṃ pānīyaṃ harā’’ti.

Taṃ sutvā sāmaṇero ‘‘ayaṃ nāgarājā attano icchāya na dassati, ahaṃ balakkāraṃ katvā ānubhāvaṃ jānāpetvā imaṃ abhibhavitvāva pānīyaṃ gaṇhissāmī’’ti cintetvā, ‘‘mahārāja, upajjhāyo maṃ anotattatova pānīyaṃ āharāpeti, tenāhaṃ idameva harissāmi, apehi, mā maṃ vārehī’’ti vatvā imaṃ gāthamāha –

‘‘Itova pānīyaṃ hāssaṃ, imināvamhi atthiko;

Yadi te thāmabalaṃ atthi, nāgarāja nivārayā’’ti.

Atha naṃ nāgarājā āha –

‘‘Sāmaṇera sace atthi, tava vikkama porisaṃ;

Abhinandāmi te vācaṃ, harassu pānīyaṃ mamā’’ti.

Atha naṃ sāmaṇero ‘‘evaṃ, mahārāja, harāmī’’ti vatvā ‘‘yadi sakkonto harāhī’’ti vutte – ‘‘tena hi suṭṭhu jānassū’’ti tikkhattuṃ paṭiññaṃ gahetvā ‘‘buddhasāsanassa ānubhāvaṃ dassetvā mayā pānīyaṃ harituṃ vaṭṭatī’’ti cintetvā ākāsaṭṭhadevatānaṃ tāva santikaṃ agamāsi. Tā āgantvā vanditvā ‘‘kiṃ, bhante’’ti vatvā aṭṭhaṃsu. ‘‘Etasmiṃ anotattadahapiṭṭhe pannaganāgarājena saddhiṃ mama saṅgāmo bhavissati, tattha gantvā jayaparājayaṃ olokethā’’ti āha. So eteneva nīhārena cattāro lokapāle sakkasuyāmasantusitaparanimmitavasavattī ca upasaṅkamitvā tamatthaṃ ārocesi. Tato paraṃ paṭipāṭiyā yāva brahmalokaṃ gantvā tattha tattha brahmehi āgantvā vanditvā ṭhitehi ‘‘kiṃ, bhante’’ti puṭṭho tamatthaṃ ārocesi. Evaṃ so asaññe ca arūpibrahmāno ca ṭhapetvā sabbattha muhutteneva āhiṇḍitvā ārocesi. Tassa vacanaṃ sutvā sabbāpi devatā anotattadahapiṭṭhe nāḷiyaṃ pakkhittāni piṭṭhacuṇṇāni viya ākāsaṃ nirantaraṃ pūretvā sannipatiṃsu. Sannipatite devasaṅghe sāmaṇero ākāse ṭhatvā nāgarājaṃ āha –

‘‘Suṇohi me nāgarāja, uggateja mahabbala;

Dehi me pānīyaghaṭaṃ, bhesajjatthamhi āgato’’ti.

Atha naṃ nāgo āha –

‘‘Sāmaṇera sace atthi, tava vikkama porisaṃ;

Abhinandāmi te vācaṃ, harassu pānīyaṃ mamā’’ti.

So tikkhattuṃ nāgarājassa paṭiññaṃ gahetvā ākāse ṭhitakova dvādasayojanikaṃ brahmattabhāvaṃ māpetvā ākāsato oruyha nāgarājassa phaṇe akkamitvā adhomukhaṃ nippīḷesi, tāvadeva balavatā purisena akkantaallacammaṃ viya nāgarājassa phaṇe akkantamatte ogalitvā dabbimattā phaṇapuṭakā ahesuṃ. Nāgarājassa phaṇehi muttamuttaṭṭhānato tālakkhandhapamāṇā udakavaṭṭiyo uggañchiṃsu. Sāmaṇero ākāseyeva pānīyavārakaṃ pūresi. Devasaṅgho sādhukāramadāsi. Atha nāgarājā lajjitvā sāmaṇerassa kujjhi, jayakusumavaṇṇānissa akkhīni ahesuṃ. So ‘‘ayaṃ maṃ devasaṅghaṃ sannipātetvā pānīyaṃ gahetvā lajjāpesi, etaṃ gahetvā mukhe hatthaṃ pakkhipitvā hadayamaṃsaṃ vāssa maddāmi, pāde vā naṃ gahetvā pāragaṅgāyaṃ khipāmī’’ti vegena anubandhi. Anubandhantopi naṃ pāpuṇituṃ nāsakkhiyeva. Sāmaṇero gantvā upajjhāyassa hatthe pānīyaṃ ṭhapetvā ‘‘pivatha, bhante’’ti āha. Nāgarājāpi pacchato āgantvā, ‘‘bhante anuruddha, sāmaṇero mayā adinnameva pānīyaṃ gahetvā āgato, mā pivitthā’’ti āha. Evaṃ kira sāmaṇerāti. ‘‘Pivatha, bhante, iminā me dinnaṃ pānīyaṃ āhaṭa’’nti āha. Thero ‘‘khīṇāsavasāmaṇerassa musākathanaṃ nāma natthī’’ti ñatvā pānīyaṃ pivi. Taṅkhaṇaññevassa ābādho paṭipassambhi. Puna nāgo theraṃ āha – ‘‘bhante, sāmaṇerenamhi sabbaṃ devagaṇaṃ sannipātetvā lajjāpito, ahamassa hadayaṃ vā phālessāmi, pāde vā naṃ gahetvā pāragaṅgāya khipissāmī’’ti. Mahārāja, sāmaṇero mahānubhāvo, tumhe sāmaṇerena saddhiṃ saṅgāmetuṃ na sakkhissatha, khamāpetvā naṃ gacchathāti. So sayampi sāmaṇerassa ānubhāvaṃ jānātiyeva, lajjāya pana anubandhitvā āgato. Atha naṃ therassa vacanena khamāpetvā tena saddhiṃ mittasanthavaṃ katvā ‘‘ito paṭṭhāya anotattaudakena atthe sati tumhākaṃ āgamanakiccaṃ natthi, mayhaṃ pahiṇeyyātha, ahameva āharitvā dassāmī’’ti vatvā pakkāmi.

Theropi sāmaṇeraṃ ādāya pāyāsi. Satthā therassa āgamanabhāvaṃ ñatvā migāramātupāsāde therassa āgamanaṃ olokento nisīdi. Bhikkhūpi theraṃ āgacchantaṃ disvā paccuggantvā pattacīvaraṃ paṭiggahesuṃ. Athekacce sāmaṇeraṃ sīsepi kaṇṇesupi bāhāyampi gahetvā sañcāletvā ‘‘kiṃ, sāmaṇera cūḷakaniṭṭha, na ukkaṇṭhitosī’’ti āhaṃsu. Satthā tesaṃ kiriyaṃ disvā cintesi – ‘‘bhāriyaṃ vatimesaṃ bhikkhūnaṃ kammaṃ āsīvisaṃ gīvāya gaṇhantā viya sāmaṇeraṃ gaṇhanti, nāssa ānubhāvaṃ jānanti, ajja mayā sumanasāmaṇerassa guṇaṃ pākaṭaṃ kātuṃ vaṭṭatī’’ti. Theropi āgantvā satthāraṃ vanditvā nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā ānandattheraṃ āmantesi – ‘‘ānanda, anotattaudakenamhi pāde dhovitukāmo, sāmaṇerānaṃ ghaṭaṃ datvā pānīyaṃ āharāpehī’’ti. Thero vihāre pañcamattāni sāmaṇerasatāni sannipātesi. Tesu sumanasāmaṇero sabbanavako ahosi. Thero sabbamahallakaṃ sāmaṇeraṃ āha – ‘‘sāmaṇera, satthā anokattadahaudakena pāde dhovitukāmo, ghaṭaṃ ādāya gantvā pānīyaṃ āharā’’ti. So ‘‘na sakkomi, bhante’’ti na icchi. Thero sesepi paṭipāṭiyā pucchi, tepi tatheva vatvā paṭikkhipiṃsu. ‘‘Kiṃ panettha khīṇāsavasāmaṇerā natthī’’ti? Atthi, te pana ‘‘nāyaṃ amhākaṃ baddho mālāpuṭo, sumanasāmaṇerasseva baddho’’ti na icchiṃsu, puthujjanā pana attano asamatthatāyeva na icchiṃsu. Pariyosāne pana sumanassa vāre sampatte, ‘‘sāmaṇera, satthā anotattadahaudakena pāde dhovitukāmo, kuṭaṃ ādāya kira udakaṃ āharā’’ti āha. So ‘‘satthari āharāpente āharissāmī’’ti satthāraṃ vanditvā, ‘‘bhante, anotattato kira maṃ udakaṃ āhārāpethā’’ti āha. ‘‘Āma, sumanā’’ti. So visākhāya kāritesu ghanasuvaṇṇakoṭṭimesu senāsanakuṭesu ekaṃ saṭṭhikuṭaudakagaṇhanakaṃ mahāghaṭaṃ hatthena gahetvā ‘‘iminā me ukkhipitvā aṃsakūṭe ṭhapitena attho natthī’’ti olambakaṃ katvā vehāsaṃ abbhuggantvā himavantābhimukho pakkhandi.

Nāgarājā sāmaṇeraṃ dūratova āgacchantaṃ disvā paccuggantvā kuṭaṃ aṃsakūṭena ādāya, ‘‘bhante, tumhe mādise dāse vijjamāne kasmā sayaṃ āgatā, udakenatthe sati kasmā sāsanamattampi na pahiṇathā’’ti kuṭena udakaṃ ādāya sayaṃ ukkhipitvā ‘‘purato hotha, bhante, ahameva āharissāmī’’ti āha. ‘‘Tiṭṭhatha tumhe, mahārāja, ahameva sammāsambuddhena āṇatto’’ti nāgarājānaṃ nivattāpetvā kuṭaṃ mukhavaṭṭiyaṃ hatthena gahetvā ākāsenāgañchi. Atha naṃ satthā āgacchantaṃ oloketvā bhikkhū āmantesi – ‘‘passatha, bhikkhave, sāmaṇerassa līlaṃ, ākāse haṃsarājā viya sobhatī’’ti āha. Sopi pānīyaghaṭaṃ ṭhapetvā satthāraṃ vanditvā aṭṭhāsi. Atha naṃ satthā āha – ‘‘kativassosi tvaṃ, sumanā’’ti? ‘‘Sattavassomhi, bhanteti. ‘‘Tena hi, sumana, ajja paṭṭhāya bhikkhu hohī’’ti vatvā dāyajjaupasampadaṃ adāsi. Dveyeva kira sāmaṇerā sattavassikā upasampadaṃ labhiṃsu – ayañca sumano sopāko cāti.

Evaṃ tasmiṃ upasampanne dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘acchariyaṃ āvuso, evarūpo hi nāma daharasāmaṇerassa ānubhāvo hoti, na no ito pubbe evarūpo ānubhāvo diṭṭhapubbo’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, mama sāsane daharopi sammā paṭipanno evarūpaṃ sampattiṃ labhatiyevā’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

382.

‘‘Yo have daharo bhikkhu, yuñjati buddhasāsane;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā’’ti.

Tattha yuñjatīti ghaṭati vāyamati. Pabhāsetīti so bhikkhu attano arahattamaggañāṇena abbhādīhi mutto candimā viya lokaṃ khandhādibhedaṃ lokaṃ obhāseti, ekālokaṃ karotīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sumanasāmaṇeravatthu dvādasamaṃ.

Bhikkhuvaggavaṇṇanā niṭṭhitā.

Pañcavīsatimo vaggo.

26. Brāhmaṇavaggo

1. Pasādabahulabrāhmaṇavatthu

Chinda sotanti imaṃ dhammadesanaṃ satthā jetavane viharanto pasādabahulaṃ brāhmaṇaṃ ārabbha kathesi.

So kira brāhmaṇo bhagavato dhammadesanaṃ sutvā pasannacitto attano gehe soḷasamattānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapetvā bhikkhūnaṃ āgatavelāya pattaṃ gahetvā ‘‘āgacchantu bhonto arahanto, nisīdantu bhonto arahanto’’ti yaṃkiñci vadanto arahantavādapaṭisaṃyuttameva vadati. Tesu puthujjanā ‘‘ayaṃ amhesu arahantasaññī’’ti cintayiṃsu, khīṇāsavā ‘‘ayaṃ no khīṇāsavabhāvaṃ jānātī’’ti. Evaṃ te sabbepi kukkuccāyantā tassa gehaṃ nāgamiṃsu. So dukkhī dummano ‘‘kinnu kho, ayyā, nāgacchantī’’ti vihāraṃ gantvā satthāraṃ vanditvā tamatthaṃ ārocesi. Satthā bhikkhū āmantetvā ‘‘kiṃ etaṃ, bhikkhave’’ti pucchitvā tehi tasmiṃ atthe ārocite ‘‘sādiyatha pana tumhe, bhikkhave, arahantavāda’’nti āha. ‘‘Na sādiyāma mayaṃ, bhante’’ti. ‘‘Evaṃ sante manussānaṃ etaṃ pasādabhaññaṃ, anāpatti, bhikkhave, pasādabhaññe, api ca kho pana brāhmaṇassa arahantesu adhimattaṃ pemaṃ, tasmā tumhehipi taṇhāsotaṃ chetvā arahattameva pattuṃ yutta’’nti vatvā dhammaṃ desento imaṃ gāthamāha –

383.

‘‘Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa;

Saṅkhārānaṃ khayaṃ ñatvā, akataññūsi brāhmaṇā’’ti.

Tattha parakkammāti taṇhāsotaṃ nāma na appamattakena vāyāmena chindituṃ sakkā, tasmā ñāṇasampayuttena mahantena parakkamena parakkamitvā taṃ sotaṃ chinda. Ubhopi kāme panuda nīhara. Brāhmaṇāti khīṇāsavānaṃ ālapanametaṃ. Saṅkhārānanti pañcannaṃ khandhānaṃ khayaṃ jānitvā. Akataññūti evaṃ sante tvaṃ suvaṇṇādīsu kenaci akatassa nibbānassa jānanato akataññū nāma hosīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pasādabahulabrāhmaṇavatthu paṭhamaṃ.

2. Sambahulabhikkhuvatthu

Yadā dvayesūti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule bhikkhū ārabbha kathesi.

Ekadivasañhi tiṃsamattā disāvāsikā bhikkhū āgantvā satthāraṃ vanditvā nisīdiṃsu. Sāriputtatthero tesaṃ arahattassa upanissayaṃ disvā satthāraṃ upasaṅkamitvā ṭhitakova imaṃ pañhaṃ pucchi – ‘‘bhante, dve dhammāti vuccanti, katame nu kho dve dhammā’’ti? Atha naṃ satthā ‘‘dve dhammāti kho, sāriputta, samathavipassanā vuccantī’’ti vatvā imaṃ gāthamāha –

384.

‘‘Yadā dvayesu dhammesu, pāragū hoti brāhmaṇo;

Athassa sabbe saṃyogā, atthaṃ gacchanti jānato’’ti.

Tattha yadāti yasmiṃ kāle dvidhā ṭhitesu samathavipassanādhammesu abhiññāpāragādivasena ayaṃ khīṇāsavo pāragū hoti, athassa vaṭṭasmiṃ saṃyojanasamatthā sabbe kāmayogādayo saṃyogā evaṃ jānantassa atthaṃ parikkhayaṃ gacchantīti attho.

Desanāvasāne sabbepi te bhikkhū arahatte patiṭṭhahiṃsūti.

Sambahulabhikkhuvatthu dutiyaṃ.

3. Māravatthu

Yassa pāranti imaṃ dhammadesanaṃ satthā jetavane viharanto māraṃ ārabbha kathesi.

So kirekasmiṃ divase aññataro puriso viya hutvā satthāraṃ upasaṅkamitvā pucchi – ‘‘bhante, pāraṃ pāranti vuccati, kinnu kho etaṃ pāraṃ nāmā’’ti. Satthā ‘‘māro aya’’nti viditvā, ‘‘pāpima, kiṃ tava pārena, tañhi vītarāgehi pattabba’’nti vatvā imaṃ gāthamāha –

385.

‘‘Yassa pāraṃ apāraṃ vā, pārāpāraṃ na vijjati;

Vītaddaraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha pāranti ajjhattikāni cha āyatanāni. Apāranti bāhirāni cha āyatanāni. Pārāpāranti tadubhayaṃ. Na vijjatīti yassa sabbampetaṃ ‘‘aha’’nti vā ‘‘mama’’nti vā gahaṇābhāvena natthi, taṃ kilesadarathānaṃ vigamena vītaddaraṃ sabbakilesehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Māravatthu tatiyaṃ.

4. Aññatarabrāhmaṇavatthu

Jhāyinti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.

So kira cintesi – ‘‘satthā attano sāvake, ‘brāhmaṇā’ti vadati, ahañcamhi jātigottena brāhmaṇo, mampi nu kho evaṃ vattuṃ vaṭṭatī’’ti. So satthāraṃ upasaṅkamitvā tamatthaṃ pucchi. Satthā ‘‘nāhaṃ jātigottamattena brāhmaṇaṃ vadāmi, uttamatthaṃ arahattaṃ anuppattameva panevaṃ vadāmī’’ti vatvā imaṃ gāthamāha –

386.

‘‘Jhāyiṃ virajamāsīnaṃ, katakiccamanāsavaṃ;

Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha jhāyinti duvidhena jhānena jhāyantaṃ kāmarajena virajaṃ vane ekakamāsīnaṃ catūhi maggehi soḷasannaṃ kiccānaṃ katattā katakiccaṃ āsavānaṃ abhāvena anāsavaṃ uttamatthaṃ arahattaṃ anuppattaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Aññatarabrāhmaṇavatthu catutthaṃ.

5. Ānandattheravatthu

Divā tapatīti imaṃ dhammadesanaṃ satthā migāramātupāsāde viharanto ānandattheraṃ ārabbha kathesi.

Pasenadi kosalo kira mahāpavāraṇāya sabbābharaṇapaṭimaṇḍito gandhamālādīni ādāya vihāraṃ agamāsi. Tasmiṃ khaṇe kāḷudāyitthero jhānaṃ samāpajjitvā parisapariyante nisinno hoti, nāmameva panassetaṃ, sarīraṃ suvaṇṇavaṇṇaṃ. Tasmiṃ pana khaṇe cando uggacchati, sūriyo atthameti. Ānandatthero atthamentassa ca sūriyassa uggacchantassa ca candassa obhāsaṃ olokento rañño sarīrobhāsaṃ therassa sarīrobhāsaṃ tathāgatassa ca sarīrobhāsaṃ olokesi. Tattha sabbobhāse atikkamitvā satthāva virocati. Thero satthāraṃ vanditvā, ‘‘bhante, ajja mama ime obhāse olokentassa tumhākameva obhāso ruccati. Tumhākañhi sarīraṃ sabbobhāse atikkamitvā virocatī’’ti āha. Atha naṃ satthā, ‘‘ānanda, sūriyo nāma divā virocati, cando rattiṃ, rājā alaṅkatakāleyeva, khīṇāsave gaṇasaṅgaṇikaṃ pahāya antosamāpattiyaṃyeva virocati, buddhā pana rattimpi divāpi pañcavidhena tejena virocantī’’ti vatvā imaṃ gāthamāha –

387.

‘‘Divā tapati ādicco, rattimābhāti candimā;

Sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo;

Atha sabbamahorattiṃ, buddho tapati tejasā’’ti.

Tattha divā tapatīti divā virocati, rattiṃ panassa gatamaggopi na paññāyati. Candimāti candopi abbhādīhi vimutto rattimeva virocati, no divā. Sannaddhoti suvaṇṇamaṇivicittehi sabbābharaṇehi paṭimaṇḍito caturaṅginiyā senāya parikkhittova rājā virocati, na aññātakavesena ṭhito. Jhāyīti khīṇāsavo pana gaṇaṃ vinodetvā jhāyantova virocati. Tejasāti sammāsambuddho pana sīlatejena dussīlyatejaṃ, guṇatejena nigguṇatejaṃ, paññātejena duppaññatejaṃ, puññatejena apuññatejaṃ, dhammatejena adhammatejaṃ pariyādiyitvā iminā pañcavidhena tejasā niccakālameva virocatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Ānandattheravatthu pañcamaṃ.

6. Aññatarabrāhmaṇapabbajitavatthu

Bāhitapāpoti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇapabbajitaṃ ārabbha kathesi.

Eko kira brāhmaṇo bāhirakapabbajjāya pabbajitvā ‘‘samaṇo gotamo attano sāvake ‘pabbajitā’ti vadati, ahañcamhi pabbajito, mampi kho evaṃ vattuṃ vaṭṭatī’’ti cintetvā satthāraṃ upasaṅkamitvā etamatthaṃ pucchi. Satthā ‘‘nāhaṃ ettakena ‘pabbajito’ti vadāmi, kilesamalānaṃ pana pabbājitattā pabbajito nāma hotī’’ti vatvā imaṃ gāthamāha –

388.

‘‘Bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccati;

Pabbājayamattano malaṃ, tasmā pabbajitoti vuccatī’’ti.

Tattha samacariyāti sabbākusalāni sametvā caraṇena. Tasmāti yasmā bāhitapāpatāya brāhmaṇo, akusalāni sametvā caraṇena samaṇoti vuccati, tasmā yo attano rāgādimalaṃ pabbājayanto vinodento carati, sopi tena pabbājanena pabbajitoti vuccatīti attho.

Desanāvasāne so brāhmaṇapabbajito sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Aññatarabrāhmaṇapabbajitavatthu chaṭṭhaṃ.

7. Sāriputtattheravatthu

Na brāhmaṇassāti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.

Ekasmiṃ kira ṭhāne sambahulā manussā ‘‘aho amhākaṃ, ayyo, khantibalena samannāgato, aññesu akkosantesu vā paharantesu vā kopamattampi natthī’’ti therassa guṇe kathayiṃsu. Atheko micchādiṭṭhiko brāhmaṇo ‘‘ko esa na kujjhatī’’ti pucchi. ‘‘Amhākaṃ thero’’ti. ‘‘Naṃ kujjhāpento na bhavissatī’’ti? ‘‘Natthetaṃ, brāhmaṇā’’ti. ‘‘Tena hi ahaṃ naṃ kujjhāpessāmī’’ti? ‘‘Sace sakkosi, kujjhāpehī’’ti. So ‘‘hotu, jānissāmissa kattabba’’nti theraṃ bhikkhāya paviṭṭhaṃ disvā pacchābhāgena gantvā piṭṭhimajjhe mahantaṃ pāṇippahāramadāsi. Thero ‘‘kiṃ nāmeta’’nti anoloketvāva gato. Brāhmaṇassa sakalasarīre ḍāho uppajji. So ‘‘aho guṇasampanno, ayyo’’ti therassa pādamūle nipajjitvā ‘‘khamatha me, bhante’’ti vatvā ‘‘kiṃ eta’’nti ca vutte ‘‘ahaṃ vīmaṃsanatthāya tumhe pahari’’nti āha. ‘‘Hotu khamāmi te’’ti. ‘‘Sace me, bhante, khamatha, mama geheyeva nisīditvā bhikkhaṃ gaṇhathā’’ti therassa pattaṃ gaṇhi, theropi pattaṃ adāsi. Brāhmaṇo theraṃ gehaṃ netvā parivisi.

Manussā kujjhitvā ‘‘iminā amhākaṃ niraparādho ayyo pahaṭo, daṇḍenapissa mokkho natthi, ettheva naṃ māressāmā’’ti leḍḍudaṇḍādihatthā brāhmaṇassa gehadvāre aṭṭhaṃsu. Thero uṭṭhāya gacchanto brāhmaṇassa hatthe pattaṃ adāsi. Manussā taṃ therena saddhiṃ gacchantaṃ disvā, ‘‘bhante, tumhākaṃ pattaṃ gahetvā brāhmaṇaṃ nivattethā’’ti āhaṃsu. Kiṃ etaṃ upāsakāti? Brāhmaṇena tumhe pahaṭā, mayamassa kattabbaṃ jānissāmāti. Kiṃ pana tumhe iminā pahaṭā, udāhu ahanti? Tumhe, bhanteti. ‘‘Maṃ esa paharitvā khamāpesi, gacchatha tumhe’’ti manusse uyyojetvā brāhmaṇaṃ nivattāpetvā thero vihārameva gato. Bhikkhū ujjhāyiṃsu ‘‘kiṃ nāmetaṃ sāriputtatthero yena brāhmaṇena pahaṭo, tasseva gehe nisīditvā bhikkhaṃ gahetvā āgato. Therassa pahaṭakālato paṭṭhāya idāni so kassa lajjissati, avasese pothento vicarissatī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, brāhmaṇo brāhmaṇaṃ paharanto nāma natthi, gihibrāhmaṇena pana samaṇabrāhmaṇo pahaṭo bhavissati, kodho nāmesa anāgāmimaggena samugghātaṃ gacchatī’’ti vatvā dhammaṃ desento imā gāthā abhāsi –

389.

‘‘Na brāhmaṇassa pahareyya, nāssa muñcetha brāhmaṇo;

Dhī brāhmaṇassa hantāraṃ, tato dhī yassa muñcati.

390.

‘‘Na brāhmaṇassetadakiñci seyyo, yadā nisedho manaso piyehi;

Yato yato hiṃsamano nivattati, tato tato sammatimeva dukkha’’nti.

Tattha pahareyyāti ‘‘khīṇāsavabrāhmaṇohamasmī’’ti jānanto khīṇāsavassa vā aññatarassa vā jātibrāhmaṇassa na pahareyya. Nāssa muñcethāti sopi pahaṭo khīṇāsavabrāhmaṇo assa paharitvā ṭhitassa veraṃ na muñcetha, tasmiṃ kopaṃ na kareyyāti attho. Dhī brāhmaṇassāti khīṇāsavabrāhmaṇassa hantāraṃ garahāmi. Tato dhīti yo pana taṃ paharantaṃ paṭipaharanto tassa upari veraṃ muñcati, taṃ tatopi garahāmiyeva.

Etadakiñci seyyoti yaṃ khīṇāsavassa akkosantaṃ vā apaccakkosanaṃ, paharantaṃ vā appaṭipaharaṇaṃ, etaṃ tassa khīṇāsavabrāhmaṇassa na kiñci seyyo, appamattakaṃ seyyo na hoti, adhimattameva seyyoti attho. Yadā nisedho manaso piyehīti kodhanassa hi kodhuppādova manaso piyo nāma. Kodho hi panesa mātāpitūsupi buddhādīsupi aparajjhati. Tasmā yo assa tehi manaso nisedho kodhavasena uppajjamānassa cittassa niggaho, etaṃ na kiñci seyyoti attho. Hiṃsamanoti kodhamano. So tassa yato yato vatthuto anāgāmimaggena samugghātaṃ gacchanto nivattati. Tato tatoti tato tato vatthuto sakalampi vaṭṭadukkhaṃ nivattatiyevāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāriputtattheravatthu sattamaṃ.

8. Mahāpajāpatigotamīvatthu

Yassa kāyena vācāyāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahāpajāpatiṃ gotamiṃ ārabbha kathesi.

Bhagavatā hi anuppanne vatthusmiṃ paññatte aṭṭha garudhamme maṇḍanakajātiyo puriso surabhipupphadāmaṃ viya sirasā sampaṭicchitvā saparivārā mahāpajāpati gotamī upasampadaṃ labhi, añño tassā upajjhāyo vā ācariyo vā natthi. Evaṃ laddhūpasampadaṃ theriṃ ārabbha aparena samayena kathaṃ samuṭṭhāpesuṃ ‘‘mahāpajāpatiyā gotamiyā ācariyupajjhāyā na paññāyanti, sahattheneva kāsāyāni gaṇhī’’ti. Evañca pana vatvā bhikkhuniyo kukkuccāyantiyo tāya saddhiṃ neva uposathaṃ na pavāraṇaṃ karonti, tā gantvā tathāgatassapi tamatthaṃ ārocesuṃ. Satthā tāsaṃ kathaṃ sutvā ‘‘mayā mahāpajāpatiyā gotamiyā aṭṭha garudhammā dinnā, ahamevassācariyo, ahameva upajjhāyo. Kāyaduccaritādivirahitesu khīṇāsavesu kukkuccaṃ nāma na kātabba’’nti vatvā dhammaṃ desento imaṃ gāthamāha –

391.

‘‘Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;

Saṃvutaṃ tīhi ṭhānehi, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha dukkaṭanti sāvajjaṃ dukkhudrayaṃ apāyasaṃvattanikaṃ kammaṃ. Tīhi ṭhānehīti etehi kāyādīhi tīhi kāraṇehi kāyaduccaritādipavesanivāraṇatthāya dvāraṃ pihitaṃ, taṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahāpajāpatigotamīvatthu aṭṭhamaṃ.

9. Sāriputtattheravatthu

Yamhāti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.

So kirāyasmā assajittherassa santike dhammaṃ sutvā sotāpattiphalaṃ pattakālato paṭṭhāya ‘‘yassaṃ disāyaṃ thero vasatī’’ti suṇāti, tato añjaliṃ paggayha tatova sīsaṃ katvā nipajjati. Bhikkhū ‘‘micchādiṭṭhiko sāriputto, ajjāpi disā namassamāno vicaratī’’ti tamatthaṃ tathāgatassa ārocesuṃ. Satthā theraṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ, sāriputta, disā namassanto vicarasī’’ti pucchitvā, ‘‘bhante, mama disā namassanabhāvaṃ vā anamassanabhāvaṃ vā tumheva jānāthā’’ti vutte ‘‘na, bhikkhave, sāriputto disā namassati, assajittherassa pana santikā dhammaṃ sutvā sotāpattiphalaṃ pattatāya attano ācariyaṃ namassati. Yañhi ācariyaṃ nissāya bhikkhu dhammaṃ vijānāti, tena so brāhmaṇena aggi viya sakkaccaṃ namassitabboyevā’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

392.

‘‘Yamhā dhammaṃ vijāneyya, sammāsambuddhadesitaṃ;

Sakkaccaṃ taṃ namasseyya, aggihuttaṃva brāhmaṇo’’ti.

Tattha aggihuttaṃvāti yathā brāhmaṇo aggihuttaṃ sammā paricaraṇena ceva añjalikammādīhi ca sakkaccaṃ namassati, evaṃ yamhā ācariyā tathāgatapaveditaṃ dhammaṃ vijāneyya, taṃ sakkaccaṃ namasseyyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāriputtattheravatthu navamaṃ.

10. Jaṭilabrāhmaṇavatthu

Na jaṭāhīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ jaṭilabrāhmaṇaṃ ārabbha kathesi.

So kira ‘‘ahaṃ mātito ca pitito ca sujāto brāhmaṇakule nibbatto. Sace samaṇo gotamo attano sāvake brāhmaṇāti vadati, mampi nu kho tathā vattuṃ vaṭṭatī’’ti satthu santikaṃ gantvā tamatthaṃ pucchi. Atha naṃ satthā ‘‘nāhaṃ, brāhmaṇa, jaṭāmattena, na jātigottamattena brāhmaṇaṃ vadāmi, paṭividdhasaccameva panāhaṃ brāhmaṇoti vadāmī’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

393.

‘‘Na jaṭāhi na gottena, na jaccā hoti brāhmaṇo;

Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo’’ti.

Tattha saccanti yasmiṃ puggale cattāri saccāni soḷasahākārehi paṭivijjhitvā ṭhitaṃ saccañāṇañceva navavidho ca lokuttaradhammo atthi, so suci, so brāhmaṇo cāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Jaṭilabrāhmaṇavatthu dasamaṃ.

11. Kuhakabrāhmaṇavatthu

Kiṃ teti imaṃ dhammadesanaṃ satthā kūṭāgārasālāyaṃ viharanto ekaṃ vaggulivataṃ kuhakabrāhmaṇaṃ ārabbha kathesi.

So kira vesālinagaradvāre ekaṃ kakudharukkhaṃ āruyha dvīhi pādehi rukkhasākhaṃ gaṇhitvā adhosiro olambanto ‘‘kapilānaṃ me sataṃ detha, kahāpaṇe detha, paricārikaṃ detha, no ce dassatha, ito patitvā maranto nagaraṃ anagaraṃ karissāmī’’ti vadati. Tathāgatassa bhikkhusaṅghaparivutassa nagaraṃ pavisanakāle bhikkhū taṃ brāhmaṇaṃ disvā nikkhamanakālepi naṃ tatheva olambantaṃ passiṃsu. Nāgarāpi ‘‘ayaṃ pātova paṭṭhāya evaṃ olambanto patitvā maranto nagaraṃ anagaraṃ kareyyā’’ti cintetvā nagaravināsabhītā ‘‘yaṃ so yācati, sabbaṃ demā’’ti paṭissuṇitvā adaṃsu. So otaritvā sabbaṃ gahetvā agamāsi. Bhikkhū vihārūpacāre taṃ gāviṃ viya viravitvā gacchantaṃ disvā sañjānitvā ‘‘laddhaṃ te, brāhmaṇa, yathāpatthita’’nti pucchitvā ‘‘āma, laddhaṃ me’’ti sutvā antovihāraṃ gantvā tathāgatassa tamatthaṃ ārocesuṃ. Satthā ‘‘na, bhikkhave, idāneva so kuhakacoro, pubbepi kuhakacoroyeva ahosi. Idāni panesa bālajanaṃ vañceti, tadā pana paṇḍite vañcetuṃ nāsakkhī’’ti vatvā tehi yācito atītamāhari.

Atīte ekaṃ kāsikagāmaṃ nissāya eko kuhakatāpaso vāsaṃ kappesi. Taṃ ekaṃ kulaṃ paṭijaggi. Divā uppannakhādanīyabhojanīyato attano puttānaṃ viya tassapi ekaṃ koṭṭhāsaṃ deti, sāyaṃ uppannakoṭṭhāsaṃ ṭhapetvā dutiyadivase deti. Athekadivasaṃ sāyaṃ godhamaṃsaṃ labhitvā sādhukaṃ pacitvā tato koṭṭhāsaṃ ṭhapetvā dutiyadivase tassa adaṃsu. Tāpaso maṃsaṃ khāditvāva rasataṇhāya baddho ‘‘kiṃ maṃsaṃ nāmeta’’nti pucchitvā ‘‘godhamaṃsa’’nti sutvā bhikkhāya caritvā sappidadhikaṭukabhaṇḍādīni gahetvā paṇṇasālaṃ gantvā ekamantaṃ ṭhapesi. Paṇṇasālāya pana avidūre ekasmiṃ vammike godharājā viharati. So kālena kālaṃ tāpasaṃ vandituṃ āgacchati. Taṃdivasaṃ panesa ‘‘taṃ vadhissāmī’’ti daṇḍaṃ paṭicchādetvā tassa vammikassa avidūre ṭhāne niddāyanto viya nisīdi. Godharājā vammikato nikkhamitvā tassa santikaṃ āgacchantova ākāraṃ sallakkhetvā ‘‘na me ajja ācariyassa ākāro ruccatī’’ti tatova nivatti. Tāpaso tassa nivattanabhāvaṃ ñatvā tassa māraṇatthāya daṇḍaṃ khipi, daṇḍo virajjhitvā gato. Godharājāpi dhammikaṃ pavisitvā tato sīsaṃ nīharitvā āgatamaggaṃ olokento tāpasaṃ āha –

‘‘Samaṇaṃ taṃ maññamāno, upagacchimasaññataṃ;

So maṃ daṇḍena pāhāsi, yathā asamaṇo tathā.

‘‘Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;

Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasī’’ti. (jā. 1.4.97-98);

Atha naṃ tāpaso attano santakena palobhetuṃ evamāha –

‘‘Ehi godha nivattassu, bhuñja sālīnamodanaṃ;

Telaṃ loṇañca me atthi, pahūtaṃ mayha pipphalī’’ti. (jā. 1.4.99);

Taṃ sutvā godharājā ‘‘yathā yathā tvaṃ kathesi, tathā tathā me palāyitukāmatāva hotī’’ti vatvā imaṃ gāthamāha –

‘‘Esa bhiyyo pavekkhāmi, vammikaṃ sataporisaṃ;

Telaṃ loṇañca kittesi, ahitaṃ mayha pipphalī’’ti. (jā. 1.4.100);

Evañca pana vatvā ‘‘ahaṃ ettakaṃ kālaṃ tayi samaṇasaññaṃ akāsiṃ, idāni pana te maṃ paharitukāmatāya daṇḍo khitto, tassa khittakāleyeva asamaṇo jāto. Kiṃ tādisassa duppaññassa puggalassa jaṭāhi, kiṃ sakhurena ajinacammena. Abbhantarañhi te gahanaṃ, kevalaṃ bāhirameva parimajjasī’’ti āha. Satthā imaṃ atītaṃ āharitvā ‘‘tadā esa kuhako tāpaso ahosi, godharājā pana ahamevā’’ti vatvā jātakaṃ samodhānetvā tadā godhapaṇḍitena tassa niggahitakāraṇaṃ dassento imaṃ gāthamāha –

394.

‘‘Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;

Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasī’’ti. (jā. 1.4.98);

Tattha kiṃ te jaṭāhīti ambho duppañña tava baddhāhipi imāhi jaṭāhi sakhurāya nivatthāyapi imāya ajinacammasāṭikāya ca kimatthoti. Abbhantaranti abbhantarañhi te rāgādikilesagahanaṃ, kevalaṃ hatthilaṇḍaṃ assalaṇḍaṃ viya maṭṭhaṃ bāhiraṃ parimajjasīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Kuhakabrāhmaṇavatthu ekādasamaṃ.

12. Kisāgotamīvatthu

Paṃsukūladharanti imaṃ dhammadesanaṃ satthā gijjhakūṭe pabbate viharanto kisāgotamiṃ ārabbha kathesi.

Tadā kira sakko paṭhamayāmāvasāne devaparisāya saddhiṃ satthāraṃ upasaṅkamitvā vanditvā ekamante sāraṇīyadhammakathaṃ suṇanto nisīdi. Tasmiṃ khaṇe kisāgotamī ‘‘satthāraṃ passissāmī’’ti ākāsenāgantvā sakkaṃ disvā nivatti. So taṃ vanditvā nivattantiṃ disvā satthāraṃ pucchi – ‘‘kā nāmesā, bhante, āgacchamānāva tumhe disvā nivattatī’’ti? Satthā ‘‘kisāgotamī nāmesā, mahārāja, mama dhītā paṃsukūlikattherīnaṃ aggā’’ti vatvā imaṃ gāthamāha –

395.

‘‘Paṃsukūladharaṃ jantuṃ, kisaṃ dhamanisanthataṃ;

Ekaṃ vanasmiṃ jhāyantaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha kisanti paṃsukūlikā hi attano anurūpaṃ paṭipadaṃ pūrentā appamaṃsalohitā ceva honti dhamanisanthatagattā ca, tasmā evamāha. Ekaṃ vanasminti vivittaṭṭhāne ekakaṃ vanasmiṃ jhāyantaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Kisāgotamīvatthu dvādasamaṃ.

13. Ekabrāhmaṇavatthu

Na cāhanti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ brāhmaṇaṃ ārabbha kathesi.

So kira ‘‘samaṇo gotamo attano sāvake brāhmaṇāti vadati ahañcamhi brāhmaṇayoniyaṃ nibbatto, mampi nu kho evaṃ vattuṃ vaṭṭatī’’ti satthāraṃ upasaṅkamitvā tamatthaṃ pucchi. Atha naṃ satthā ‘‘nāhaṃ, brāhmaṇa, brāhmaṇayoniyaṃ nibbattamattenevaṃ vadāmi, yo pana akiñcano agahaṇo, tamahaṃ brāhmaṇaṃ vadāmī’’ti vatvā imaṃ gāthamāha –

396.

‘‘Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ;

Bhovādi nāma so hoti, sace hoti sakiñcano;

Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha yonijanti yoniyaṃ jātaṃ. Mattisambhavanti brāhmaṇiyā mātu santake udarasmiṃ sambhūtaṃ. Bhovādīti so pana āmantanādīsu ‘‘bho, bho’’ti vatvā vicaranto bhovādi nāma hoti, sace rāgādīhi kiñcanehi sakiñcano. Ahaṃ pana rāgādīhi akiñcanaṃ catūhi upādānehi anādānaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Ekabrāhmaṇavatthu terasamaṃ.

14. Uggasenaseṭṭhiputtavatthu

Sabbasaṃyojananti imaṃ dhammadesanaṃ satthā veḷuvane viharanto uggasenaṃ nāma seṭṭhiputtaṃ ārabbha kathesi. Vatthu ‘‘muñca pure muñca pacchato’’ti (dha. pa. 348) gāthāvaṇṇanāya vitthāritameva.

Tadā hi satthā, ‘‘bhante, uggaseno ‘na bhāyāmī’ti vadati, abhūtena maññe aññaṃ byākarotī’’ti bhikkhūhi vutte, ‘‘bhikkhave, mama puttasadisā chinnasaṃyojanā na bhāyantiyevā’’ti vatvā imaṃ gāthamāha –

397.

‘‘Sabbasaṃyojanaṃ chetvā, yo ve na paritassati;

Saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha sabbasaṃyojananti dasavidhasaṃyojanaṃ. Na paritassatīti taṇhāya na bhāyati. Tamahanti taṃ ahaṃ rāgādīnaṃ saṅgānaṃ atītattā saṅgātigaṃ, catunnampi yogānaṃ abhāvena visaṃyuttaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Uggasenaseṭṭhiputtavatthu cuddasamaṃ.

15. Dvebrāhmaṇavatthu

Chetvā naddhinti imaṃ dhammadesanaṃ satthā jetavane viharanto dve brāhmaṇe ārabbha kathesi.

Tesu kirekassa cūḷarohito nāma goṇo ahosi, ekassa mahārohito nāma. Te ekadivasaṃ ‘‘tava goṇo balavā, mama goṇo balavā’’ti vivaditvā ‘‘kiṃ no vivādena, pājetvā jānissāmā’’ti aciravatītīre sakaṭaṃ vālukāya pūretvā goṇe yojayiṃsu. Tasmiṃ khaṇe bhikkhūpi nhāyituṃ tattha gatā honti. Brāhmaṇā goṇe pājesuṃ. Sakaṭaṃ niccalaṃ aṭṭhāsi, naddhivarattā pana chijjiṃsu. Bhikkhū disvā vihāraṃ gantvā tamatthaṃ satthu ārocayiṃsu. Satthā, ‘‘bhikkhave, bāhirā etā naddhivarattā, yo koci etā chindateva, bhikkhunā pana ajjhattikaṃ kodhanaddhiñceva taṇhāvarattañca chindituṃ vaṭṭatī’’ti vatvā imaṃ gāthamāha –

398.

‘‘Chetvā naddhiṃ varattañca, sandānaṃ sahanukkamaṃ;

Ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha naddhinti nayhanabhāvena pavattaṃ kodhaṃ. Varattanti bandhanabhāvena pavattaṃ taṇhaṃ. Sandānaṃ sahanukkamanti anusayānukkamasahitaṃ dvāsaṭṭhidiṭṭhisandānaṃ, idaṃ sabbampi chinditvā ṭhitaṃ avijjāpalighassa ukkhittattā ukkhittapalighaṃ, catunnaṃ saccānaṃ buddhattā buddhaṃ taṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu, sampattānampi sātthikā dhammadesanā ahosīti.

Dvebrāhmaṇavatthu pannarasamaṃ.

16. Akkosakabhāradvājavatthu

Akkosanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto akkosakabhāradvājaṃ ārabbha kathesi.

Tassa hi bhātu bhāradvājassa dhanañjānī nāma brāhmaṇī sotāpannā ahosi. Sā khīpitvāpi kāsitvāpi pakkhalitvāpi ‘‘namo tassa bhagavato arahato sammāsambuddhassā’’ti imaṃ udānaṃ udānesi. Sā ekadivasaṃ brāhmaṇaparivesanāya pavattamānāya pakkhalitvā tatheva mahāsaddena udānaṃ udānesi. Brāhmaṇo kujjhitvā ‘‘evamevāyaṃ vasalī yattha vā tattha vā pakkhalitvā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī’’ti vatvā ‘‘idāni te, vasali, gantvā tassa satthuno vādaṃ āropessāmī’’ti āha. Atha naṃ sā ‘‘gaccha, brāhmaṇa, nāhaṃ taṃ passāmi, yo tassa bhagavato vādaṃ āropeyya, api ca gantvā taṃ bhagavantaṃ pañhaṃ pucchassū’’ti āha. So satthu santikaṃ gantvā avanditvāva ekamantaṃ ṭhito pañhaṃ pucchanto imaṃ gāthamāha –

‘‘Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati;

Kissassu ekadhammassa, vadhaṃ rocesi gotamā’’ti. (saṃ. ni. 1.187);

Athassa pañhaṃ byākaronto satthā imaṃ gāthamāha –

‘‘Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;

Kodhassa visamūlassa, madhuraggassa brāhmaṇa;

Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī’’ti. (saṃ. ni. 1.187);

So satthari pasīditvā pabbajitvā arahattaṃ pāpuṇi. Athassa kaniṭṭho akkosakabhāradvājo ‘‘bhātā kira me pabbajito’’ti sutvā kuddho āgantvā satthāraṃ asabbhāhi pharusāhi vācāhi akkosi. Sopi satthārā atithīnaṃ khādanīyādidānaopammena saññatto satthari pasanno pabbajitvā arahattaṃ pāpuṇi. Aparepissa sundarikabhāradvājo biliṅgakabhāradvājoti dve kaniṭṭhabhātaro satthāraṃ akkosantāva satthārā vinītā pabbajitvā arahattaṃ pāpuṇiṃsu.

Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, acchariyā vata buddhaguṇā, catūsu nāma bhātikesu akkosantesu satthā kiñci avatvā tesaṃyeva patiṭṭhā jāto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, ahaṃ mama khantibalena samannāgatattā duṭṭhesu adussanto mahājanassa patiṭṭhā homiyevā’’ti vatvā imaṃ gāthamāha –

399.

‘‘Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;

Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha aduṭṭhoti etaṃ dasahi akkosavatthūhi akkosañca pāṇiādīhi pothanañca andubandhanādīhi bandhanañca yo akuddhamānaso hutvā adhivāseti, khantibalena samannāgatattā khantibalaṃ, punappunaṃ uppattiyā anīkabhūtena teneva khantibalena samannāgatattā balānīkaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Akkosakabhāradvājavatthu soḷasamaṃ.

17. Sāriputtattheravatthu

Akkodhananti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sāriputtattheraṃ ārabbha kathesi.

Tadā kira thero pañcahi bhikkhusatehi saddhiṃ piṇḍāya caranto nālakagāme mātu gharadvāraṃ agamāsi. Atha naṃ sā nisīdāpetvā parivisamānā akkosi – ‘‘ambho, ucchiṭṭhakhādaka ucchiṭṭhakañjiyaṃ alabhitvā paragharesu uḷuṅkapiṭṭhena ghaṭṭitakañjiyaṃ paribhuñjituṃ asītikoṭidhanaṃ pahāya pabbajitosi, nāsitamhā tayā, bhuñjāhi dānī’’ti. Bhikkhūnampi bhattaṃ dadamānā ‘‘tumhehi mama putto attano cūḷupaṭṭhāko kato, idāni bhuñjathā’’ti vadeti. Thero bhikkhaṃ gahetvā vihārameva agamāsi. Athāyasmā rāhulo satthāraṃ piṇḍapātena āpucchi. Atha naṃ satthā āha – ‘‘rāhula, kahaṃ gamitthā’’ti? ‘‘Ayyikāya gāmaṃ, bhante’’ti. ‘‘Kiṃ pana te ayyikāya upajjhāyo vutto’’ti? ‘‘Ayyikāya me, bhante, upajjhāyo akkuṭṭho’’ti. ‘‘Kinti vatvā’’ti? ‘‘Idaṃ nāma, bhante’’ti. ‘‘Upajjhāyena pana te kiṃ vutta’’nti? ‘‘Na kiñci, bhante’’ti. Taṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, acchariyā vata sāriputtattherassa guṇā, evaṃnāmassa mātari akkosantiyā kodhamattampi nāhosī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, khīṇāsavā nāma akkodhanāva hontī’’ti vatvā imaṃ gāthamāha –

400.

‘‘Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ;

Dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha vatavantanti dhutavatena, samannāgataṃ catupārisuddhisīlena sīlavantaṃ, taṇhāussadābhāvena anussadaṃ , chaḷindriyadamanena dantaṃ, koṭiyaṃ ṭhitena attabhāvena antimasarīraṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāriputtattheravatthu sattarasamaṃ.

18. Uppalavaṇṇātherīvatthu

Vāri pokkharapattevāti imaṃ dhammadesanaṃ satthā jetavane viharanto uppalavaṇṇatheriṃ ārabbha kathesi. Vatthu ‘‘madhuvā maññati bālo’’ti gāthāvaṇṇanāya (dha. pa. 69) vitthāritameva. Vuttañhi tattha (dha. pa. aṭṭha. 1.69) –

Aparena samayena mahājano dhammasabhāyaṃ kathaṃ samuṭṭhāpesi ‘‘khīṇāsavāpi maññe kāmasukhaṃ sādiyanti, kāmaṃ sevanti, kiṃ na sevissanti. Na hete koḷāparukkhā, na ca vammikā, allamaṃsasarīrāva, tasmā etepi kāmasukhaṃ sādiyantī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, khīṇāsavā kāmasukhaṃ sādiyanti, na kāmaṃ sevanti. Yathā hi padumapatte patitaṃ udakabindu na limpati na saṇṭhāti, vinivattitvā pana patateva. Yathā ca āragge sāsapo na upalimpati na saṇṭhāti, vinivattitvā patateva, evaṃ khīṇāsavassa citte duvidhopi kāmo na limpati na saṇṭhātī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

401.

‘‘Vāri pokkharapatteva, āraggeriva sāsapo;

Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha yo na limpatīti evamevaṃ yo abbhantare duvidhepi kāme na upalimpati, tasmiṃ kāme na saṇṭhāti, tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Uppalavaṇṇātherīvatthu aṭṭhārasamaṃ.

19. Aññatarabrāhmaṇavatthu

Yo dukkhassāti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.

Tassa kireko dāso apaññatte sikkhāpade palāyitvā pabbajitvā arahattaṃ pāpuṇi. Brāhmaṇo taṃ olokento adisvā ekadivasaṃ satthārā saddhiṃ piṇḍāya pavisantaṃ dvārantare disvā cīvaraṃ daḷhaṃ aggahesi. Satthā nivattitvā ‘‘kiṃ idaṃ, brāhmaṇā’’ti pucchi. Dāso me, bho gotamāti. Pannabhāro esa, brāhmaṇāti. ‘‘Pannabhāro’’ti ca vutte brāhmaṇo ‘‘arahā’’ti sallakkhesi. Tasmā punapi tena ‘‘evaṃ, bho gotamā’’ti vutte satthā ‘‘āma, brāhmaṇa, pannabhāro’’ti vatvā imaṃ gāthamāha –

402.

‘‘Yo dukkhassa pajānāti, idheva khayamattano;

Pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha dukkhassāti khandhadukkhassa. Pannabhāranti ohitakhandhabhāraṃ catūhi yogehi sabbakilesehi vā visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho. Desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi, sampattānampi sātthikā dhammadesanā ahosīti.

Aññatarabrāhmaṇavatthu ekūnavīsatimaṃ.

20. Khemābhikkhunīvatthu

Gambhīrapaññanti imaṃ dhammadesanaṃ satthā gijjhakūṭe viharanto khemaṃ nāma bhikkhuniṃ ārabbha kathesi.

Ekadivasañhi paṭhamayāmasamanantare sakko devarājā parisāya saddhiṃ āgantvā satthu santike sāraṇīyadhammakathaṃ suṇanto nisīdi. Tasmiṃ khaṇe khemā bhikkhunī ‘‘satthāraṃ passissāmī’’ti āgantvā sakkaṃ disvā ākāse ṭhitāva satthāraṃ vanditvā nivatti. Sakko taṃ disvā ‘‘ko esā, bhante, āgacchamānā ākāse ṭhitāva satthāraṃ vanditvā nivattī’’ti pucchi. Satthā ‘‘esā, mahārāja, mama dhītā khemā nāma mahāpaññā maggāmaggakovidā’’ti vatvā imaṃ gāthamāha –

403.

‘‘Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ;

Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha gabbhīrapaññanti gambhīresu khandhādīsu pavattāya paññāya samannāgataṃ dhammojapaññāya samannāgataṃ medhāviṃ ‘‘ayaṃ duggatiyā maggo, ayaṃ sugatiyā maggo, ayaṃ nibbānassa maggo, ayaṃ amaggo’’ti evaṃ magge ca amagge ca chekatāya maggāmaggassa kovidaṃ arahattasaṅkhātaṃ uttamatthaṃ anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Khemābhikkhunivatthu vīsatimaṃ.

21. Pabbhāravāsītissattheravatthu

Asaṃsaṭṭhanti imaṃ dhammadesanaṃ satthā jetavane viharanto pabbhāravāsītissattheraṃ ārabbha kathesi.

So kira satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā sappāyaṃ senāsanaṃ olokento ekaṃ leṇapabbhāraṃ pāpuṇi, sampattakkhaṇeyevassa cittaṃ ekaggataṃ labhi. So ‘‘ahaṃ idha vasanto pabbajitakiccaṃ nipphādetuṃ sakkhissāmī’’ti cintesi. Leṇepi adhivatthā devatā ‘‘sīlavā bhikkhu āgato, iminā saddhiṃ ekaṭṭhāne vasituṃ dukkhaṃ. Ayaṃ pana idha ekarattimeva vasitvā pakkamissatī’’ti cintetvā putte ādāya nikkhami. Thero punadivase pātova gocaragāmaṃ piṇḍāya pāvisi. Atha naṃ ekā upāsikā disvāva puttasinehaṃ paṭilabhitvā gehe nisīdāpetvā bhojetvā attānaṃ nissāya temāsaṃ vasanatthāya yāci. Sopi ‘‘sakkā mayā imaṃ nissāya bhavanissaraṇaṃ kātu’’nti adhivāsetvā tameva leṇaṃ agamāsi. Devatā taṃ āgacchantaṃ disvā ‘‘addhā kenaci nimantito bhavissati, sve vā parasuve vā gamissatī’’ti cintesi.

Evaṃ aḍḍhamāsamatte atikkante ‘‘ayaṃ idheva maññe antovassaṃ vasissati, sīlavatā pana saddhiṃ ekaṭṭhāne puttakehi saddhiṃ vasituṃ dukkaraṃ, imañca ‘nikkhamā’ti vattuṃ na sakkā, atthi nu kho imassa sīle khalita’’nti dibbena cakkhunā olokentī upasampadamāḷakato paṭṭhāya tassa sīle khalitaṃ adisvā ‘‘parisuddhamassa sīlaṃ, kiñcidevassa katvā ayasaṃ uppādessāmī’’ti tassa upaṭṭhākakule upāsikāya jeṭṭhaputtassa sarīre adhimuccitvā gīvaṃ parivattesi. Tassa akkhīni nikkhamiṃsu, mukhato kheḷo pagghari. Upāsikā taṃ disvā ‘‘kiṃ ida’’nti viravi. Atha naṃ devatā adissamānarūpā evamāha – ‘‘mayā esa gahito, balikammenapi me attho natthi, tumhākaṃ pana kulūpakaṃ theraṃ laṭṭhimadhukaṃ yācitvā tena telaṃ pacitvā imassa natthukammaṃ detha, evāhaṃ imaṃ muñcissāmī’’ti. Nassatu vā esa maratu vā, na sakkhissāmahaṃ ayyaṃ laṭṭhimadhukaṃ yācitunti. Sace laṭṭhimadhukaṃ yācituṃ na sakkotha, nāsikāyassa hiṅgucuṇṇaṃ pakkhipituṃ vadethāti. Idampi vattuṃ na sakkomāti. Tena hissa pādadhovanaudakaṃ ādāya sīse āsiñcathāti. Upāsikā ‘‘sakkā idaṃ kātu’’nti velāya āgataṃ theraṃ nisīdāpetvā yāgukhajjakaṃ datvā antarabhatte nisinnassa pāde dhovitvā udakaṃ gahetvā, ‘‘bhante, idaṃ udakaṃ dārakassa sīse āsiñcāmā’’ti āpucchitvā ‘‘tena hi āsiñcathā’’ti vutte tathā akāsi. Sā devatā tāvadeva taṃ muñcitvā gantvā leṇadvāre aṭṭhāsi.

Theropi bhattakiccāvasāne uṭṭhāyāsanā avissaṭṭhakammaṭṭhānatāya dvattiṃsākāraṃ sajjhāyantova pakkāmi. Atha naṃ leṇadvāraṃ pattakāle sā devatā ‘‘mahāvejja mā idha pavisā’’ti āha. So tattheva ṭhatvā ‘‘kāsi tva’’nti āha. Ahaṃ idha adhivatthā devatāti. Thero ‘‘atthi nu kho mayā vejjakammassa kataṭṭhāna’’nti upasampadamāḷakato paṭṭhāya olokento attano sīle tilakaṃ vā kāḷakaṃ vā adisvā ‘‘ahaṃ mayā vejjakammassa kataṭṭhānaṃ na passāmi, kasmā evaṃ vadesī’’ti āha. Na passasīti. Āma, na passāmīti? Ācikkhāmi teti. Āma, ācikkhāhīti. Tiṭṭhatu tāva dūre kataṃ, ajjeva tayā amanussagahitassa upaṭṭhākaputtassa pādadhovanaudakaṃ sīse āsittaṃ, nāsittanti? Āma, āsittanti. Kiṃ etaṃ na passasīti? Etaṃ sandhāya tvaṃ vadesīti? Āma, etaṃ sandhāya vadāmīti. Thero cintesi – ‘‘aho vata me sammā paṇihito attā, sāsanassa anurūpaṃ vata me caritaṃ, devatāpi mama catupārisuddhisīle tilakaṃ vā kāḷakaṃ vā adisvā dārakassa sīse āsittapādadhovanamattaṃ addasā’’ti tassa sīlaṃ ārabbha balavapīti uppajji. So taṃ vikkhambhetvā pāduddhārampi akatvā tattheva arahattaṃ patvā ‘‘mādisaṃ parisuddhaṃ samaṇaṃ dūsetvā mā idha vanasaṇḍe vasi, tvameva nikkhamāhī’’ti devataṃ ovadanto imaṃ udānaṃ udānesi –

‘‘Visuddho vata me vāso, nimmalaṃ maṃ tapassinaṃ;

Mā tvaṃ visuddhaṃ dūsesi, nikkhama pavanā tuva’’nti.

So tattheva temāsaṃ vasitvā vutthavasso satthu santikaṃ gantvā bhikkhūhi ‘‘kiṃ, āvuso, pabbajitakiccaṃ te matthakaṃ pāpita’’nti puṭṭho tasmiṃ leṇe vassūpagamanato paṭṭhāya sabbaṃ taṃ pavattiṃ bhikkhūnaṃ ārocetvā, ‘‘āvuso, tvaṃ devatāya evaṃ vuccamāno na kujjhī’’ti vutte ‘‘na kujjhi’’nti āha. Bhikkhū tathāgatassa ārocesuṃ, ‘‘bhante, ayaṃ bhikkhu aññaṃ byākaroti, devatāya idaṃ nāma vuccamānopi na kujjhinti vadatī’’ti. Satthā tesaṃ kathaṃ sutvā ‘‘neva, bhikkhave, mama putto kujjhati, etassa gihīhi vā pabbajitehi vā saṃsaggo nāma natthi, asaṃsaṭṭho esa appiccho santuṭṭho’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

404.

‘‘Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ;

Anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha asaṃsaṭṭhanti dassanasavanasamullapanaparibhogakāyasaṃsaggānaṃ abhāvena asaṃsaṭṭhaṃ. Ubhayanti gihīhi ca anāgārehi cāti ubhayehipi asaṃsaṭṭhaṃ. Anokasārinti anālayacāriṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pabbhāravāsītissattheravatthu ekavīsatimaṃ.

22. Aññatarabhikkhuvatthu

Nidhāya daṇḍanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.

So kira satthu santike kammaṭṭhānaṃ gahetvā araññe vāyamanto arahattaṃ patvā ‘‘paṭiladdhaguṇaṃ satthu ārocessāmī’’ti tato nikkhami. Atha naṃ ekasmiṃ gāme ekā itthī sāmikena saddhiṃ kalahaṃ katvā tasmiṃ bahi nikkhante ‘‘kulagharaṃ gamissāmī’’ti maggaṃ paṭipannā antarāmagge disvā ‘‘imaṃ theraṃ nissāya gamissāmī’’ti piṭṭhito piṭṭhito anubandhi. Thero pana taṃ na passati. Athassā sāmiko gehaṃ āgato taṃ adisvā ‘‘kulagāmaṃ gatā bhavissatī’’ti anubandhanto taṃ disvā ‘‘na sakkā imāya ekikāya imaṃ aṭaviṃ paṭipajjituṃ, kaṃ nu kho nissāya gacchatī’’ti olokento theraṃ disvā ‘‘ayaṃ imaṃ gaṇhitvā nikkhanto bhavissatī’’ti cintetvā theraṃ santajjesi. Atha naṃ sā itthī ‘‘neva maṃ esa bhadanto passati, na ālapati, mā naṃ kiñci avacā’’ti āha. So ‘‘kiṃ pana tvaṃ attānaṃ gahetvā gacchantaṃ mama ācikkhissasi, tuyhameva anucchavikaṃ imassa karissāmī’’ti uppannakodho itthiyā āghātena theraṃ pothetvā taṃ ādāya nivatti. Therassa sakalasarīraṃ sañjātagaṇḍaṃ ahosi. Athassa vihāraṃ gatakāle bhikkhū sarīraṃ sambāhantā gaṇḍe disvā ‘‘kiṃ ida’’nti pucchiṃsu. So tesaṃ tamatthaṃ ārocesi. Atha naṃ bhikkhū, ‘‘āvuso, tasmiṃ purise evaṃ paharante tvaṃ kiṃ avaca, kiṃ vā te kodho uppanno’’ti. ‘‘Na me, āvuso, kodho uppajjī’’ti vutte satthu santikaṃ gantvā tamatthaṃ ārocetvā, ‘‘bhante, esa bhikkhu ‘kodho te uppajjatī’ti vuccamāno ‘na me, āvuso, kodho uppajjatī’ti abhūtaṃ vatvā aññaṃ byākarotī’’ti ārocesuṃ. Satthā tesaṃ kathaṃ sutvā, ‘‘bhikkhave, khīṇāsavā nāma nihitadaṇḍā, te paharantesupi kodhaṃ na karontiyevā’’ti vatvā imaṃ gāthamāha –

405.

‘‘Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca;

Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha nidhāyāti nikkhipitvā oropetvā. Tasesu thāvaresu cāti taṇhātāsena tasesu, taṇhāabhāvena thiratāya thāvaresu ca. Yo na hantīti yo evaṃ sabbasattesu vigatapaṭighatāya nikkhittadaṇḍo neva kañci sayaṃ hanati, na aññe ghāteti, tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aññatarabhikkhuvatthu bāvīsatimaṃ.

23. Sāmaṇerānaṃ vatthu

Aviruddhanti imaṃ dhammadesanaṃ satthā jetavane viharanto cattāro sāmaṇere ārabbha kathesi.

Ekā kira brāhmaṇī catunnaṃ bhikkhūnaṃ uddesabhattaṃ sajjetvā brāhmaṇaṃ āha – ‘‘vihāraṃ gantvā cattāro mahallakabrāhmaṇe uddisāpetvā ānehī’’ti. So vihāraṃ gantvā ‘‘cattāro me brāhmaṇe uddisitvā dethā’’ti āha. Tassa saṃkicco paṇḍito sopāko revatoti sattavassikā cattāro khīṇāsavasāmaṇerā pāpuṇiṃsu. Brāhmaṇī mahārahāni āsanāni paññāpetvā ṭhitā sāmaṇere disvāva kupitā uddhane pakkhittaloṇaṃ viya taṭataṭāyamānā ‘‘tvaṃ vihāraṃ gantvā attano nattumattepi appahonte cattāro kumārake gahetvā āgatosī’’ti vatvā tesaṃ tesu āsanesu nisīdituṃ adatvā nīcapīṭhakāni attharitvā ‘‘etesu nisīdathā’’ti vatvā ‘‘gaccha, brāhmaṇa, mahallake oloketvā ānehī’’ti āha. Brāhmaṇo vihāraṃ gantvā sāriputtattheraṃ disvā ‘‘etha, amhākaṃ gehaṃ gamissāmā’’ti ānesi. Thero āgantvā sāmaṇere disvā ‘‘imehi brāhmaṇehi bhattaṃ laddha’’nti pucchitvā ‘‘na laddha’’nti vutte catunnameva bhattassa paṭiyattabhāvaṃ ñatvā ‘‘āhara me patta’’nti pattaṃ gahetvā pakkāmi. Brāhmaṇīpi ‘‘kiṃ iminā vutta’’nti pucchitvā ‘‘etesaṃ nisinnānaṃ brāhmaṇānaṃ laddhuṃ vaṭṭati, āhara me patta’’nti attano pattaṃ gahetvā gato, na bhuñjitukāmo bhavissati, sīghaṃ gantvā aññaṃ oloketvā ānehīti. Brāhmaṇo gantvā mahāmoggallānattheraṃ disvā tatheva vatvā ānesi. Sopi sāmaṇere disvā tatheva vatvā pattaṃ gahetvā pakkāmi. Atha naṃ brāhmaṇī āha – ‘‘ete na bhuñjitukāmā, brāhmaṇavādakaṃ gantvā ekaṃ mahallakabrāhmaṇaṃ ānehī’’ti.

Sāmaṇerāpi pātova paṭṭhāya kiñci alabhamānā jighacchāya pīḷitā nisīdiṃsu. Atha nesaṃ guṇatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjento tesaṃ pātova paṭṭhāya nisinnānaṃ kilantabhāvaṃ ñatvā ‘‘mayā tattha gantuṃ vaṭṭatī’’ti jarājiṇṇo mahallakabrāhmaṇo hutvā tasmiṃ brāhmaṇavādake brāhmaṇānaṃ aggāsane nisīdi. Brāhmaṇo taṃ disvā ‘‘idāni me brāhmaṇī attamanā bhavissatī’’ti ehi gehaṃ gamissāmā’’ti taṃ ādāya gehaṃ agamāsi. Brāhmaṇī taṃ disvāva tuṭṭhacittā dvīsu āsanesu attharaṇaṃ ekasmiṃyeva attharitvā, ‘‘ayya, idha nisīdāhī’’ti āha. Sakko gehaṃ pavisitvā cattāro sāmaṇere pañcapatiṭṭhitena vanditvā tesaṃ āsanapariyante bhūmiyaṃ pallaṅkena nisīdi. Atha naṃ disvā brāhmaṇī brāhmaṇaṃ āha – ‘‘aho te ānīto brāhmaṇo, etampi ummattakaṃ gahetvā āgatosi, attano nattumatte vandanto vicarati, kiṃ iminā, nīharāhi na’’nti. So khandhepi hatthepi kacchāyapi gahetvā nikkaḍḍhiyamāno uṭṭhātumpi na icchati. Atha naṃ brāhmaṇī ‘‘ehi, brāhmaṇa, tvaṃ ekasmiṃ hatthe gaṇha, ahaṃ ekasmiṃ hatthe gaṇhissāmī’’ti ubhopi dvīsu hatthesu gahetvā piṭṭhiyaṃ pothentā gehadvārato bahi akaṃsu. Sakkopi nisinnaṭṭhāneyeva nisinno hatthaṃ parivattesi. Te nivattitvā taṃ nisinnameva disvā bhītaravaṃ ravantā vissajjesuṃ. Tasmiṃ khaṇe sakko attano sakkabhāvaṃ jānāpesi. Atha nesaṃ āhāraṃ adaṃsu. Pañcapi janā āhāraṃ gahetvā eko kaṇṇikāmaṇḍalaṃ vinivijjhitvā, eko chadanassa purimabhāgaṃ, eko pacchimabhāgaṃ, eko pathaviyaṃ nimujjitvā, sakkopi ekena ṭhānena nikkhamīti evaṃ pañcadhā agamaṃsu. Tato paṭṭhāya ca pana taṃ gehaṃ pañcachiddagehaṃ kira nāma jātaṃ.

Sāmaṇerepi vihāraṃ gatakāle bhikkhū, ‘‘āvuso, kīdisa’’nti pucchiṃsu. Mā no pucchittha, amhākaṃ diṭṭhakālato paṭṭhāya brāhmaṇī kodhābhibhūtā paññattāsanesu no nisīditumpi adatvā ‘‘sīghaṃ sīghaṃ mahallakabrāhmaṇaṃ ānehī’’ti āha. Amhākaṃ upajjhāyo āgantvā amhe disvā ‘‘imesaṃ nisinnabrāhmaṇānaṃ laddhuṃ vaṭṭatī’’ti pattaṃ āharāpetvā nikkhami. ‘‘Aññaṃ mahallakaṃ brāhmaṇaṃ ānesī’’ti vutte brāhmaṇo mahāmoggallānattheraṃ ānesi, sopi amhe disvā tatheva vatvā pakkāmi. Atha brāhmaṇī ‘‘na ete bhuñjitukāmā, gaccha brāhmaṇavādakato ekaṃ mahallakabrāhmaṇaṃ ānehī’’ti brāhmaṇaṃ pahiṇi. So tattha gantvā brāhmaṇavesena āgataṃ sakkaṃ ānesi, tassa āgatakāle amhākaṃ āhāraṃ adaṃsūti. Evaṃ karontānaṃ pana tesaṃ tumhe na kujjhitthāti? Na kujjhimhāti. Bhikkhū taṃ sutvā satthu ārocesuṃ – ‘‘bhante, ime ‘na kujjhimhā’ti abhūtaṃ vatvā aññaṃ byākarontī’’ti. Satthā, ‘‘bhikkhave, khīṇāsavā nāma viruddhesupi na virujjhantiyevā’’ti vatvā imaṃ gāthamāha –

406.

‘‘Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ;

Sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha aviruddhanti āghātavasena viruddhesupi lokiyamahājanesu āghātābhāvena aviruddhaṃ. Hatthagate daṇḍe vā satthe vā avijjamānepi paresaṃ pahāradānato aviratattā attadaṇḍesu janesu nibbutaṃ nikkhittadaṇḍaṃ, pañcannaṃ khandhānaṃ ahaṃ mamanti gahitattā sādānesu tassa gahaṇassa abhāvena anādānaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāmaṇerānaṃ vatthu tevīsatimaṃ.

24. Mahāpanthakattheravatthu

Yassa rāgo cāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahāpanthakaṃ ārabbha kathesi.

So hāyasmā cūḷapanthakaṃ catūhi māsehi ekaṃ gāthaṃ paguṇaṃ kātuṃ asakkontaṃ ‘‘tvaṃ sāsane abhabbo, gihibhogāpi parihīno, kiṃ te idha vāsena, ito nikkhamā’’ti vihārā nikkaḍḍhitvā dvāraṃ thakesi. Bhikkhū kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, mahāpanthakattherena idaṃ nāma kataṃ, khīṇāsavānampi maññe kodho uppajjatī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, khīṇāsavānaṃ rāgādayo kilesā atthi, mama puttena atthapurekkhāratāya ceva dhammapurekkhāratāya ca kata’’nti vatvā imaṃ gāthamāha –

407.

‘‘Yassa rāgo ca doso ca, māno makkho ca pātito;

Sāsaporiva āraggā, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha āraggāti yassete rāgādayo kilesā, ayañca paraguṇamakkhanalakkhaṇo makkho āraggā sāsapo viya pātito, yathā sāsapo āragge na santiṭṭhati, evaṃ citte na santiṭṭhati, tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahāpanthakattheravatthu catuvīsatimaṃ.

25. Pilindavacchattheravatthu

Akakkasanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto pilindavacchattheraṃ ārabbha kathesi.

So kirāyasmā ‘‘ehi, vasali, yāhi, vasalī’’tiādīni vadanto gihīpi pabbajitepi vasalivādeneva samudācarati. Athekadivasaṃ sambahulā bhikkhū satthu ārocesuṃ – ‘‘āyasmā, bhante, pilindavaccho bhikkhū vasalivādena samudācaratī’’ti. Satthā taṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ pilindavaccha bhikkhū vasalivādena samudācarasī’’ti pucchitvā ‘‘evaṃ, bhante’’ti vutte tassāyasmato pubbenivāsaṃ manasikaritvā ‘‘mā kho tumhe, bhikkhave, vacchassa bhikkhuno ujjhāyittha, na, bhikkhave, vaccho dosantaro bhikkhū vasalivādena samudācarati, vacchassa, bhikkhave, bhikkhuno pañca jātisatāni abbokiṇṇāni sabbāni tāni brāhmaṇakule paccājātāni, so tassa dīgharattaṃ vasalivādo samudāciṇṇo, khīṇāsavassa nāma kakkasaṃ pharusaṃ paresaṃ mammaghaṭṭanavacanameva natthi. Āciṇṇavasena hi mama putto evaṃ kathetī’’ti vatvā imaṃ gāthamāha –

408.

‘‘Akakkasaṃ viññāpaniṃ, giraṃ saccamudīraye;

Yāya nābhisaje kañci, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha akakkasanti apharusaṃ. Viññāpaninti atthaviññāpaniṃ. Saccanti bhūtatthaṃ. Nābhisajeti yāya girāya aññaṃ kujjhāpanavasena na laggāpeyya, khīṇāsavo nāma evarūpameva giraṃ bhāseyya, tasmā tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pilindavacchattheravatthu pañcavīsatimaṃ.

26. Aññatarattheravatthu

Yodha dīghanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññatarattheraṃ ārabbha kathesi.

Sāvatthiyaṃ kireko micchādiṭṭhiko brāhmaṇo sarīragandhagahaṇabhayena uttarasāṭakaṃ apanetvā ekamante ṭhapetvā gehadvārābhimukho nisīdi. Atheko khīṇāsavo bhattakiccaṃ katvā vihāraṃ gacchanto taṃ sāṭakaṃ disvā ito cito ca oloketvā kañci apassanto ‘‘nissāmiko aya’’nti paṃsukūlaṃ adhiṭṭhahitvā gaṇhi. Atha naṃ brāhmaṇo disvā akkosanto upasaṅkamitvā ‘‘muṇḍaka, samaṇa, mama sāṭakaṃ gaṇhasī’’ti āha. Taveso, brāhmaṇāti. Āma, samaṇāti. ‘‘Mayā kañci apassantena paṃsukūlasaññāya gahito, gaṇha na’’nti tassa datvā vihāraṃ gantvā bhikkhūnaṃ tamatthaṃ ārocesi. Athassa vacanaṃ sutvā bhikkhū tena saddhiṃ keḷiṃ karontā ‘‘kiṃ nu kho, āvuso, sāṭako dīgho rasso thūlo saṇho’’ti. Āvuso, dīgho vā hotu rasso vā thūlo vā saṇho vā, natthi mayhaṃ tasmiṃ ālayo, paṃsukūlasaññāya naṃ gaṇhinti. Taṃ sutvā bhikkhū tathāgatassa ārocesuṃ – ‘‘esa, bhante, bhikkhu abhūtaṃ vatvā aññaṃ byākarotī’’ti. Satthā ‘‘bhūtaṃ, bhikkhave, esa katheti, khīṇāsavā nāma paresaṃ santakaṃ na gaṇhantī’’ti vatvā imaṃ gāthamāha –

409.

‘‘Yodha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ;

Loke adinnaṃ nādiyati, tamahaṃ brūmi brāhmaṇa’’nti.

Tassattho – sāṭakābharaṇādīsu dīghaṃ vā rassaṃ vā maṇimuttādīsu aṇuṃ vā thūlaṃ vā mahagghaappagghavasena subhaṃ vā asubhaṃ vā yo puggalo imasmiṃ loke parapariggahitaṃ nādiyati, tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aññatarattheravatthu chabbīsatimaṃ.

27. Sāriputtattheravatthu

Āsā yassāti imaṃ dhammadesanaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi.

Thero kira pañcabhikkhusataparivāro janapade ekaṃ vihāraṃ gantvā vassaṃ upagañchi. Manussā theraṃ disvā bahuṃ vassāvāsikaṃ paṭissuṇiṃsu. Thero pavāretvā sabbasmiṃ vassāvāsike asampatteyeva satthu santikaṃ gacchanto bhikkhū āha – ‘‘daharānañceva sāmaṇerānañca manussehi vassāvāsike āhaṭe gahetvā peseyyātha, ṭhapetvā vā sāsanaṃ pahiṇeyyāthā’’ti. Evaṃ vatvā ca pana satthu santikaṃ agamāsi. Bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘ajjāpi maññe sāriputtattherassa taṇhā atthiyeva. Tathā hi manussehi vassāvāsike dinne attano saddhivihārikānaṃ ‘vassāvāsikaṃ peseyyātha, ṭhapetvā vā sāsanaṃ pahiṇeyyāthā’ti bhikkhūnaṃ vatvā āgato’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, mama puttassa taṇhā atthi, manussānaṃ pana puññato daharasāmaṇerānañca dhammikalābhato parihāni mā ahosīti tenevaṃ kathita’’nti vatvā imaṃ gāthamāha –

410.

‘‘Āsā yassa na vijjanti, asmiṃ loke paramhi ca;

Nirāsāsaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha āsāti taṇhā. Nirāsāsanti nittaṇhaṃ. Visaṃyuttanti sabbakilesehi visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sāriputtattheravatthu sattavīsatimaṃ.

28. Mahāmoggallānattheravatthu

Yassālayāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahāmoggallānattheraṃ ārabbha kathesi. Vatthu purimasadisameva. Idha pana satthā moggallānattherassa nittaṇhabhāvaṃ vatvā imaṃ gāthamāha –

411.

‘‘Yassālayā na vijjanti, aññāya akathaṃkathī;

Amatogadhamanuppattaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha ālayāti taṇhā. Aññāya akathaṃkathīti aṭṭha vatthūni yathābhūtaṃ jānitvā aṭṭhavatthukāya vicikicchāya nibbicikiccho. Amatogadhamanuppattanti amataṃ nibbānaṃ ogāhetvā anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahāmoggallānattheravatthu aṭṭhavīsatimaṃ.

29. Revatattheravatthu

Yodha puññañcāti imaṃ dhammadesanaṃ satthā pubbārāme viharanto revatattheraṃ ārabbha kathesi. Vatthu ‘‘gāme vā yadi vāraññe’’ti (dha. pa. 98) gāthāvaṇṇanāya vitthāritameva. Vuttañhi tattha (dha. pa. aṭṭha. 1.98) –

Puna ekadivasaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ ‘‘aho sāmaṇerassa lābho, aho puññaṃ, yena ekakena pañcannaṃ bhikkhusatānaṃ pañcakūṭāgārasatāni katānī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, mayhaṃ puttassa neva puññaṃ atthi, na pāpaṃ, ubhayamassa pahīna’’nti vatvā imaṃ gāthamāha –

412.

‘‘Yodha puññañca pāpañca, ubho saṅgamupaccagā;

Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha ubhoti dvepi puññāni ca pāpāni ca chaḍḍetvāti attho. Saṅganti rāgādibhedaṃ saṅgaṃ. Upaccagāti atikkanto. Vaṭṭamūlakasokābhāvena asokaṃ abbhantare rāgarajādīnaṃ abhāvena virajaṃ nirupakkilesatāya suddhaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Revatattheravatthu ekūnatiṃsatimaṃ.

30. Candābhattheravatthu

Candaṃ vāti imaṃ dhammadesanaṃ satthā jetavane viharanto candābhattheraṃ ārabbha kathesi.

Tatrāyaṃ anupubbī kathā – atīte eko bārāṇasivāsī vāṇijo ‘‘paccantaṃ gantvā candanaṃ āharissāmī’’ti bahūni vatthābharaṇādīni gahetvā pañcahi sakaṭasatehi paccantaṃ gantvā gāmadvāre nivāsaṃ gahetvā aṭaviyaṃ gopāladārake pucchi – ‘‘imasmiṃ gāme pabbatapādakammiko koci manusso atthī’’ti? ‘‘Āma, atthī’’ti. ‘‘Ko nāmeso’’ti? ‘‘Asuko nāmā’’ti. ‘‘Bhariyāya panassa puttānaṃ vā kiṃnāma’’nti? ‘‘Idañcidañcā’’ti. ‘‘Kahaṃ panassa ṭhāne geha’’nti? ‘‘Asukaṭṭhāne nāmā’’ti. So tehi dinnasaññāya sukhayānake nisīditvā tassa gehadvāraṃ gantvā yānā oruyha gehaṃ pavisitvā ‘‘asukanāme’’ti taṃ itthiṃ pakkosi. Sā ‘‘eko no ñātako bhavissatī’’ti vegenāgantvā āsanaṃ paññāpesi. So tattha nisīditvā nāmaṃ vatvā ‘‘mama sahāyo kaha’’nti pucchi. ‘‘Araññaṃ gato, sāmī’’ti. ‘‘Mama putto asuko nāma, mama dhītā asukā nāma kaha’’nti sabbesaṃ nāmaṃ kittentova pucchitvā ‘‘imāni nesaṃ vatthābharaṇāni dadeyyāsi, sahāyassāpi me aṭavito āgatakāle idaṃ vatthābharaṇaṃ dadeyyāsī’’ti adāsi. Sā tassa uḷāraṃ sakkāraṃ katvā sāmikassa āgatakāle ‘‘sāmi, iminā āgatakālato paṭṭhāya sabbesaṃ nāmaṃ vatvā idañcidañca dinna’’nti āha. Sopissa kattabbayuttakaṃ kari.

Atha naṃ sāyaṃ sayane nisinno pucchi – ‘‘samma, pabbatapāde carantena te kiṃ bahuṃ diṭṭhapubba’’nti? ‘‘Aññaṃ na passāmi, rattasākhā pana me bahū rukkhā diṭṭhā’’ti. ‘‘Bahū rukkhā’’ti? ‘‘Āma, bahū’’ti. Tena hi te amhākaṃ dassehīti tena saddhiṃ gantvā rattacandanarukkhe chinditvā pañca sakaṭasatāni pūretvā āgacchanto taṃ āha – ‘‘samma, bārāṇasiyaṃ asukaṭṭhāne nāma mama gehaṃ, kālena kālaṃ mama santikaṃ āgaccheyyāsi, aññena ca me paṇṇākārena attho natthi, rattasākharukkhe eva āhareyyāsī’’ti. So ‘‘sādhū’’ti vatvā kālena kālaṃ tassa santikaṃ āgacchanto rattacandanameva āharati, sopissa bahudhanaṃ deti.

Tato aparena samayena parinibbute kassapadasabale patiṭṭhite kañcanathūpe so puriso bahuṃ candanaṃ ādāya bārāṇasiṃ agamāsi. Athassa so sahāyako vāṇijo bahuṃ candanaṃ pisāpetvā pātiṃ pūretvā ‘‘ehi, samma, yāva bhattaṃ pacati, tāva cetiyakaraṇaṭṭhānaṃ gantvā āgamissāmā’’ti taṃ ādāya tattha gantvā candanapūjaṃ akāsi. Sopissa paccantavāsī sahāyako cetiyakucchiyaṃ candanena candamaṇḍalaṃ akāsi. Ettakamevassa pubbakammaṃ.

So tato cuto devaloke nibbattitvā ekaṃ buddhantaraṃ tattha khepetvā imasmiṃ buddhuppāde rājagahanagare brāhmaṇamahāsālakule nibbatti. Tassa nābhimaṇḍalato candamaṇḍalasadisā pabhā uṭṭhahi, tenassa candābhotveva nāmaṃ kariṃsu. Cetiye kirassa candamaṇḍalakaraṇanissando esa. Brāhmaṇā cintayiṃsu – ‘‘sakkā amhehi imaṃ gahetvā lokaṃ khāditu’’nti. Taṃ yāne nisīdāpetvā ‘‘yo imassa sarīraṃ hatthena parāmasati, so evarūpaṃ nāma issariyasampattiṃ labhatī’’ti vatvā vicariṃsu. Sataṃ vā sahassaṃ vā dadamānā eva tassa sarīraṃ hatthena phusituṃ labhanti. Te evaṃ anuvicarantā sāvatthiṃ anuppattā nagarassa ca vihārassa ca antarā nivāsaṃ gaṇhiṃsu. Sāvatthiyampi pañcakoṭimattā ariyasāvakā purebhattaṃ dānaṃ datvā pacchābhattaṃ gandhamālavatthabhesajjādihatthā dhammassavanāya gacchanti. Brāhmaṇā te disvā ‘‘kahaṃ gacchathā’’ti pucchiṃsu. Satthu santikaṃ dhammassavanāyāti. Etha tattha gantvā kiṃ karissatha, amhākaṃ candābhassa brāhmaṇassa ānubhāvasadiso ānubhāvo natthi. Etassa hi sarīraṃ phusantā idaṃ nāma labhanti, etha passatha nanti. Tumhākaṃ candābhassa brāhmaṇassa ko ānubhāvo nāma, amhākaṃ satthāyeva mahānubhāvoti. Te aññamaññaṃ saññāpetuṃ asakkontā ‘‘vihāraṃ gantvā candābhassa vā amhākaṃ vā satthu ānubhāvaṃ jānissāmā’’ti taṃ gahetvā vihāraṃ agamaṃsu.

Satthā tasmiṃ attano santikaṃ upasaṅkamanteyeva candābhāya antaradhānaṃ akāsi. So satthu santike aṅgārapacchiyaṃ kāko viya ahosi. Atha naṃ ekamantaṃ nayiṃsu, ābhā paṭipākatikā ahosi. Puna satthu santikaṃ ānayiṃsu, ābhā tatheva antaradhāyi. Evaṃ tikkhattuṃ gantvā antaradhāyamānaṃ ābhaṃ disvā candābho cintesi – ‘‘ayaṃ ābhāya antaradhānamantaṃ jānāti maññe’’ti. So satthāraṃ pucchi – ‘‘kiṃ nu kho ābhāya antaradhānamantaṃ jānāthā’’ti? Āma, jānāmīti. Tena hi me dethāti. Na sakkā apabbajitassa dātunti. So brāhmaṇe āha – ‘‘etasmiṃ mante gahite ahaṃ sakalajambudīpe jeṭṭhako bhavissāmi, tumhe ettheva hotha, ahaṃ pabbajitvā katipāheneva mantaṃ gaṇhissāmī’’ti. So satthāraṃ pabbajjaṃ yācitvā upasampajji. Athassa dvattiṃsākāraṃ ācikkhi. So ‘‘kiṃ ida’’nti pucchi. Idaṃ mantassa parikammaṃ sajjhāyituṃ vaṭṭatīti. Brāhmaṇāpi antarantarā āgantvā ‘‘gahito te manto’’ti pucchanti. Na tāva gaṇhāmīti. So katipāheneva arahattaṃ patvā brāhmaṇehi āgantvā pucchitakāle ‘‘yātha tumhe, idānāhaṃ anāgamanadhammo jāto’’ti āha. Bhikkhū tathāgatassa ārocesuṃ – ‘‘ayaṃ, bhante, abhūtaṃ vatvā aññaṃ byākarotī’’ti. Satthā ‘‘khīṇāsavo idāni, bhikkhave, mama putto candābho, bhūtamevesa kathetī’’ti vatvā imaṃ gāthamāha –

413.

‘‘Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;

Nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha vimalanti abbhādimalarahitaṃ. Suddhanti nirupakkilesaṃ. Vippasannanti pasannacittaṃ. Anāvilanti kilesāvilattarahitaṃ. Nandībhavaparikkhīṇanti tīsu bhavesu parikkhīṇataṇhaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Candābhattheravatthu tiṃsatimaṃ.

31. Sīvalittheravatthu

Yo imanti imaṃ dhammadesanaṃ satthā kuṇḍakoliyaṃ nissāya kuṇḍadhānavane viharanto sīvalittheraṃ ārabbha kathesi.

Ekasmiñhi samaye suppavāsā nāma koliyadhītā sattavassāni gabbhaṃ dhāretvā sattāhaṃ mūḷhagabbhā dukkhāhi tibbāhi kaṭukāhi vedanāhi phuṭṭhā ‘‘sammāsambuddho vata so bhagavā, yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti. Suppaṭipanno vata tassa bhagavato sāvakasaṅgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno. Susukhaṃ vata taṃ nibbānaṃ, yathidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī’’ti (udā. 18) imehi tīhi vitakkehi taṃ dukkhaṃ adhivāsentī sāmikaṃ satthu santikaṃ pesetvā tena tassā vacanena satthu vandanāya ārocitāya ‘‘sukhinī hotu suppavāsā koliyadhītā, arogā arogaṃ puttaṃ vijāyatū’’ti satthārā vuttakkhaṇeyeva sukhinī arogā arogaṃ puttaṃ vijāyitvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ adāsi. Puttopissā jātadivasato paṭṭhāya dhammakaraṇaṃ ādāya saṅghassa udakaṃ parissāvesi. So aparabhāge nikkhamitvā pabbajito arahattaṃ pāpuṇi.

Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘passathāvuso, evarūpo nāma arahattassa upanissayasampanno bhikkhu ettakaṃ kālaṃ mātukucchismiṃ dukkhaṃ anubhosi, kimaṅgaṃ pana aññe, bahuṃ vata iminā dukkhaṃ nitthiṇṇa’’nti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘āma, bhikkhave, mama putto ettakā dukkhā muccitvā idāni nibbānaṃ sacchikatvā viharatī’’ti vatvā imaṃ gāthamāha –

414.

‘‘Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;

Tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī;

Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇa’’nti.

Tassattho – yo bhikkhu imaṃ rāgapalipathañceva kilesaduggañca saṃsāravaṭṭañca catunnaṃ ariyasaccānaṃ appaṭivijjhanakamohañca atīto, cattāro oghe tiṇṇo hutvā pāraṃ anuppatto, duvidhena jhānena jhāyī, taṇhāya abhāvena anejo, kathaṃkathāya abhāvena akathaṃkathī, upādānānaṃ abhāvena anupādiyitvā kilesanibbānena nibbuto, tamahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sīvalittheravatthu ekatiṃsatimaṃ.

32. Sundarasamuddattheravatthu

Yodha kāmeti imaṃ dhammadesanaṃ satthā jetavane viharanto sundarasamuddattheraṃ ārabbha kathesi.

Sāvatthiyaṃ kireko kulaputto sundarasamuddakumāro nāma cattālīsakoṭivibhave mahākule nibbatto. So ekadivasaṃ pacchābhattaṃ gandhamālādihatthaṃ mahājanaṃ dhammassavanatthāya jetavanaṃ gacchantaṃ disvā ‘‘kahaṃ gacchathā’’ti pucchitvā ‘‘satthu santikaṃ dhammassavanatthāyā’’ti vutte ‘‘ahampi gamissāmī’’ti vatvā tena saddhiṃ gantvā parisapariyante nisīdi. Satthā tassa āsayaṃ viditvā anupubbiṃ kathaṃ kathesi. So ‘‘na sakkā agāraṃ ajjhāvasantena saṅkhalikhitaṃ brahmacariyaṃ caritu’’nti satthu dhammakathaṃ nissāya pabbajjāya jātussāho parisāya pakkantāya satthāraṃ pabbajjaṃ yācitvā ‘‘mātāpitūhi ananuññātaṃ tathāgatā na pabbājentī’’ti sutvā gehaṃ gantvā raṭṭhapālakulaputtādayo viya mahantena vāyāmena mātāpitaro anujānāpetvā satthu santike pabbajitvā laddhūpasampado ‘‘kiṃ me idha vāsenā’’ti tato nikkhamitvā rājagahaṃ gantvā piṇḍāya caranto vītināmesi.

Athekadivasaṃ sāvatthiyaṃ tassa mātāpitaro ekasmiṃ chaṇadivase mahantena sirisobhaggena tassa sahāyakakumārake kīḷamāne disvā ‘‘amhākaṃ puttassa idaṃ dullabhaṃ jāta’’nti parideviṃsu. Tasmiṃ khaṇe ekā gaṇikā taṃ kulaṃ gantvā tassa mātaraṃ rodamānaṃ nisinnaṃ disvā ‘‘amma, kiṃ kāraṇā rodasī’’ti pucchi. ‘‘Puttaṃ anussaritvā rodāmī’’ti. ‘‘Kahaṃ pana so, ammā’’ti? ‘‘Bhikkhūsu pabbajito’’ti. ‘‘Kiṃ uppabbājetuṃ na vaṭṭatī’’ti? ‘‘Vaṭṭati, na pana icchati, ito nikkhamitvā rājagahaṃ gato’’ti. ‘‘Sacāhaṃ taṃ uppabbājeyyaṃ, kiṃ me kareyyāthā’’ti? ‘‘Imassa te kulassa kuṭumbasāminiṃ kareyyāmā’’ti. Tena hi me paribbayaṃ dethāti paribbayaṃ gahetvā mahantena parivārena rājagahaṃ gantvā tassa piṇḍāya caraṇavīthiṃ sallakkhetvā tatthekaṃ nivāsagehaṃ gahetvā pātova paṇītaṃ āhāraṃ paṭiyādetvā therassa piṇḍāya paviṭṭhakāle bhikkhaṃ datvā katipāhaccayena, ‘‘bhante, idheva nisīditvā bhattakiccaṃ karothā’’ti pattaṃ gaṇhi. So pattamadāsi.

Atha naṃ paṇītena āhārena parivisitvā, ‘‘bhante, idheva piṇḍāya carituṃ phāsuka’’nti vatvā katipāhaṃ ālinde nisīdāpetvā bhojetvā dārake pūvehi saṅgaṇhitvā ‘‘etha tumhe therassa āgatakāle mayi vārentiyāpi idhāgantvā rajaṃ uṭṭhāpeyyāthā’’ti āha. Te punadivase therassa bhojanavelāya tāya vāriyamānāpi rajaṃ uṭṭhāpesuṃ. Sā punadivase, ‘‘bhante, dārakā vāriyamānāpi mama vacanaṃ asuṇitvā idha rajaṃ uṭṭhāpenti, antogehe nisīdathā’’ti anto nisīdāpetvā katipāhaṃ bhojesi. Puna dārake saṅgaṇhitvā ‘‘tumhe mayā vāriyamānāpi therassa bhojanakāle mahāsaddaṃ kareyyāthā’’ti āha. Te tathā kariṃsu. Sā punadivase, ‘‘bhante, imasmiṃ ṭhāne ativiya mahāsaddo hoti, dārakā mayā vāriyamānāpi vacanaṃ na gaṇhanti, uparipāsādeyeva nisīdathā’’ti vatvā therena adhivāsite theraṃ purato katvā pāsādaṃ abhiruhantī dvārāni pidahamānāva pāsādaṃ abhiruhi. Thero ukkaṭṭhasapadānacāriko samānopi rasataṇhāya baddho tassā vacanena sattabhūmikaṃ pāsādaṃ abhiruhi.

Sā theraṃ nisīdāpetvā ‘‘cattālīsāya khalu, samma, puṇṇamukha ṭhānehi itthī purisaṃ accāvadati vijambhati vinamati gilasati vilajjati nakhena nakhaṃ ghaṭṭeti, pādena pādaṃ akkamati, kaṭṭhena pathaviṃ vilikhati, dārakaṃ ullaṅgheti olaṅgheti, kīḷati kīḷāpeti, cumbati cumbāpeti, bhuñjati bhuñjāpeti, dadāti āyācati, katamanukaroti, uccaṃ bhāsati, nīcaṃ bhāsati, aviccaṃ bhāsati, viviccaṃ bhāsati, naccena gītena vāditena roditena vilasitena vibhūsitena jagghati, pekkhati, kaṭiṃ cāleti, guyhabhaṇḍakaṃ cāleti, ūruṃ vivarati, ūruṃ pidahati, thanaṃ dasseti, kacchaṃ dasseti, nābhiṃ dasseti, akkhiṃ nikhaṇati, bhamukaṃ ukkhipati, oṭṭhaṃ palikhati, jivhaṃ nillāleti, dussaṃ muñcati, dussaṃ bandhati, sirasaṃ muñcati, sirasaṃ bandhatī’’ti (jā. 2.21.300) evaṃ āgataṃ itthikuttaṃ itthilīlaṃ dassetvā tassa purato ṭhitā imaṃ gāthamāha –

‘‘Alattakakatā pādā, pādukāruyha vesiyā;

Tuvampi daharo mama, ahampi daharā tava;

Ubhopi pabbajissāma, jiṇṇā daṇḍaparāyaṇā’’ti. (theragā. 459, 462);

Therassa ‘‘aho vata me bhāriyaṃ anupadhāretvā katakamma’’nti mahāsaṃvego udapādi. Tasmiṃ khaṇe satthā pañcacattālīsayojanamatthake jetavane nisinnova taṃ kāraṇaṃ disvā sitaṃ pātvākāsi. Atha naṃ ānandatthero pucchi – ‘‘bhante, ko nu kho hetu, ko paccayo sitassa pātukammāyā’’ti. Ānanda, rājagahanagare sattabhūmikapāsādatale sundarasamuddassa ca bhikkhuno gaṇikāya ca saṅgāmo vattatīti. Kassa nu kho, bhante, jayo bhavissati, kassa parājayoti? Satthā, ‘‘ānanda, sundarasamuddassa jayo bhavissati, gaṇikāya parājayo’’ti therassa jayaṃ pakāsetvā tattha nisinnakova obhāsaṃ pharitvā ‘‘bhikkhu ubhopi kāme nirapekkho pajahā’’ti vatvā imaṃ gāthamāha –

415.

‘‘Yodha kāme pahantvāna, anāgāro paribbaje;

Kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tassattho – yo puggalo idha loke ubhopi kāme hitvā anāgāro hutvā paribbajati, taṃ parikkhīṇakāmañceva parikkhīṇabhavañca ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne so thero arahattaṃ patvā iddhibalena vehāsaṃ abbhuggantvā kaṇṇikāmaṇḍalaṃ vinivijjhitvā satthu sarīraṃ thomentoyeva āgantvā satthāraṃ vandi. Dhammasabhāyampi kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, jivhāviññeyyaṃ rasaṃ nissāya manaṃ naṭṭho sundarasamuddatthero, satthā panassa avassayo jāto’’ti. Satthā taṃ kathaṃ sutvā ‘‘na, bhikkhave, idāneva, pubbepāhaṃ etassa rasataṇhāya baddhamanassa avassayo jātoyevā’’ti vatvā tehi yācito tassatthassa pakāsanatthaṃ atītaṃ āharitvā –

‘‘Na kiratthi rasehi pāpiyo,

Āvāsehi vā santhavehi vā;

Vātamigaṃ gahananissitaṃ,

Vasamānesi rasehi sañjayo’’ti. (jā. 1.1.14) –

Ekakanipāte imaṃ vātamigajātakaṃ vitthāretvā ‘‘tadā sundarasamuddo vātamigo ahosi, imaṃ pana gāthaṃ vatvā tassa vissajjāpetā rañño mahāmacco ahamevā’’ti jātakaṃ samodhānesīti.

Sundarasamuddattheravatthu battiṃsatimaṃ.

33. Jaṭilattheravatthu

Yodha taṇhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto jaṭilattheraṃ ārabbha kathesi.

Tatrāyaṃ anupubbī kathā – atīte kira bārāṇasiyaṃ dve bhātaro kuṭumbikā mahantaṃ ucchukhettaṃ kāresuṃ. Athekadivasaṃ kaniṭṭhabhātā ucchukhettaṃ gantvā ‘‘ekaṃ jeṭṭhabhātikassa dassāmi, ekaṃ mayhaṃ bhavissatī’’ti dve ucchuyaṭṭhiyo rasassa anikkhamanatthāya chinnaṭṭhāne bandhitvā gaṇhi. Tadā kira ucchūnaṃ yantena pīḷanakiccaṃ natthi, agge vā mūle vā chinditvā ukkhittakāle dhammakaraṇato udakaṃ viya sayameva raso nikkhamati. Tassa pana khettato ucchuyaṭṭhiyo gahetvā āgamanakāle gandhamādane paccekabuddho samāpattito vuṭṭhāya ‘‘kassa nu kho ajja anuggahaṃ karissāmī’’ti upadhārento taṃ attano ñāṇajāle paviṭṭhaṃ disvā saṅgahaṃ kātuṃ samatthabhāvañca ñatvā pattacīvaraṃ ādāya iddhiyā āgantvā tassa purato aṭṭhāsi. So taṃ disvāva pasannacitto uttarasāṭakaṃ uccatare bhūmipadese attharitvā, ‘‘bhante, idha nisīdathā’’ti paccekabuddhaṃ nisīdāpetvā ‘‘pattaṃ upanāmethā’’ti ucchuyaṭṭhiyā bandhanaṭṭhānaṃ mocetvā pattassa upari akāsi, raso otaritvā pattaṃ pūresi. Paccekabuddhena tasmiṃ rase pīte ‘‘sādhukaṃ vata me ayyena raso pīto. Sace me jeṭṭhabhātiko mūlaṃ āharāpessati, mūlaṃ dassāmi. Sace pattiṃ āharāpessati, pattiṃ dassāmī’’ti cintetvā, ‘‘bhante, pattaṃ me upanāmethā’’ti dutiyampi ucchuyaṭṭhiṃ mocetvā rasaṃ adāsi. ‘‘Bhātā me ucchukhettato aññaṃ ucchuṃ āharitvā khādissatī’’ti ettakampi kirassa vañcanacittaṃ nāhosi. Paccekabuddho pana paṭhamaṃ ucchurasassa pītattā taṃ ucchurasaṃ aññehipi saddhiṃ saṃvibhajitukāmo hutvā gahetvāva nisīdi. So tassa ākāraṃ ñatvā pañcapatiṭṭhitena vanditvā, ‘‘bhante, yo ayaṃ mayā dinno aggaraso, imassa nissandena devamanussesu sampattiṃ anubhavitvā pariyosāne tumhehi pattadhammameva pāpuṇeyya’’nti patthanaṃ paṭṭhapesi. Paccekabuddhopissa ‘‘evaṃ hotū’’ti vatvā ‘‘icchitaṃ patthitaṃ tuyha’’nti dvīhi gāthāhi anumodanaṃ katvā yathā so passati, evaṃ adhiṭṭhahitvā ākāsena gandhamādanaṃ gantvā pañcannaṃ paccekabuddhasatānaṃ taṃ rasaṃ adāsi.

So taṃ pāṭihāriyaṃ disvā bhātu santikaṃ gantvā ‘‘kahaṃ gatosī’’ti vutte ‘‘ucchukhettaṃ oloketuṃ gatomhī’’ti. ‘‘Kiṃ tādisena ucchukhettaṃ gatena, nanu nāma ekaṃ vā dve vā ucchuyaṭṭhiyo ādāya āgantabbaṃ bhaveyyā’’ti bhātarā vutto – ‘‘āma, bhātika, dve me ucchuyaṭṭhiyo gahitā, ekaṃ pana paccekabuddhaṃ disvā mama ucchuyaṭṭhito rasaṃ datvā ‘mūlaṃ vā pattiṃ vā dassāmī’ti tumhākampi me ucchuyaṭṭhito raso dinno, kiṃ nu kho tassa mūlaṃ gaṇhissatha, udāhu patti’’nti āha. ‘‘Kiṃ pana paccekabuddhena kata’’nti? ‘‘Mama ucchuyaṭṭhito rasaṃ pivitvā tumhākaṃ ucchuyaṭṭhito rasaṃ ādāya ākāsena gandhamādanaṃ gantvā pañcasatānaṃ paccekabuddhānaṃ adāsī’’ti. So tasmiṃ kathenteyeva nirantaraṃ pītiyā phuṭṭhasarīro hutvā ‘‘tena me paccekabuddhena diṭṭhadhammasseva adhigamo bhaveyyā’’ti patthanaṃ akāsi. Evaṃ kaniṭṭhena tisso sampattiyo patthitā, jeṭṭhena pana ekapadeneva arahattaṃ patthitanti idaṃ tesaṃ pubbakammaṃ.

Te yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattitvā ekaṃ buddhantaraṃ khepayiṃsu. Tesaṃ devaloke ṭhitakāleyeva vipassī sammāsambuddho loke uppajji. Tepi devalokato cavitvā bandhumatiyā ekasmiṃ kulagehe jeṭṭho jeṭṭhova, kaniṭṭho kaniṭṭhova hutvā paṭisandhiṃ gaṇhiṃsu. Tesu jeṭṭhassa senoti nāmaṃ akaṃsu, kaniṭṭhassa aparājitoti. Tesu vayappattakāle kuṭumbaṃ saṇṭhāpetvā viharantesu ‘‘buddharatanaṃ loke uppannaṃ, dhammaratanaṃ, saṅgharatanaṃ, dānāni detha, puññāni karotha, ajja aṭṭhamī, ajja cātuddasī, ajja pannarasī, uposathaṃ karotha, dhammaṃ suṇāthā’’ti dhammaghosakassa bandhumatīnagare ghosanaṃ sutvā mahājanaṃ purebhattaṃ dānaṃ datvā pacchābhattaṃ dhammassavanāya gacchantaṃ disvā senakuṭumbiko ‘‘kahaṃ gacchathā’’ti pucchitvā ‘‘satthu santikaṃ dhammassavanāyā’’ti vutte ‘‘ahampi gamissāmī’’ti tehi saddhiṃyeva gantvā parisapariyante nisīdi.

Satthā tassa ajjhāsayaṃ viditvā anupubbiṃ kathaṃ kathesi. So satthu dhammaṃ sutvā pabbajjāya ussāhajāto satthāraṃ pabbajjaṃ yāci. Atha naṃ satthā ‘‘atthi pana te apaloketabbā ñātakā’’ti pucchi. Atthi, bhanteti. Tena hi apaloketvā ehīti. So kaniṭṭhassa santikaṃ gantvā ‘‘yaṃ imasmiṃ kule sāpateyyaṃ, taṃ sabbaṃ tava hotū’’ti āha. Tumhe pana, sāmīti. Ahaṃ satthu santike pabbajissāmīti. Sāmi kiṃ vadetha, ahaṃ mātari matāya mātaraṃ viya, pitari mate pitaraṃ viya tumhe alatthaṃ, idaṃ kulaṃ mahābhogaṃ, gehe ṭhiteneva sakkā puññāni kātuṃ, mā evaṃ karitthāti. Mayā satthu santike dhammo suto, na sakkā taṃ agāramajjhe ṭhitena pūretuṃ, pabbajissāmevāhaṃ, tvaṃ nivattāhīti. Evaṃ so kaniṭṭhaṃ nivattāpetvā satthu santike pabbajitvā laddhūpasampado na cirasseva arahattaṃ pāpuṇi. Kaniṭṭhopi ‘‘bhātu pabbajitasakkāraṃ karissāmī’’ti sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhātaraṃ vanditvā āha – ‘‘bhante, tumhehi attano bhavanissaraṇaṃ kataṃ, ahaṃ pana pañcahi kāmaguṇehi baddho nikkhamitvā pabbajituṃ na sakkomi, mayhaṃ gehe ṭhitasseva anucchavikaṃ mahantaṃ puññakammaṃ ācikkhathā’’ti. Atha naṃ thero ‘‘sādhu sādhu, paṇḍita, satthu gandhakuṭiṃ karohī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā nānādārūni āharāpetvā thambhādīnaṃ atthāya tacchāpetvā ekaṃ suvaṇṇakhacitaṃ, ekaṃ rajatakhacitaṃ, ekaṃ maṇikhacitanti sabbāni sattaratanakhacitāni kāretvā tehi gandhakuṭiṃ kāretvā sattaratanakhacitāheva chadaniṭṭhakāhi chādāpesi. Gandhakuṭiyā karaṇakāleyeva pana taṃ attanā samānanāmako aparājitoyeva nāma bhāgineyyo upasaṅkamitvā ‘‘ahampi karissāmi, mayhampi pattiṃ detha mātulā’’ti āha. Na demi, tāta, aññehi asādhāraṇaṃ karissāmīti. So bahumpi yācitvā pattiṃ alabhamāno ‘‘gandhakuṭiyā purato kuñjarasālaṃ laddhuṃ vaṭṭatī’’ti sattaratanamayaṃ kuñjarasālaṃ kāresi. So imasmiṃ buddhuppāde meṇḍakaseṭṭhi hutvā nibbatti.

Gandhakuṭiyaṃ pana sattaratanamayāni tīṇi mahāvātapānāni ahesuṃ. Tesaṃ abhimukhe heṭṭhā sudhāparikammakatā tisso pokkharaṇiyo kāretvā catujjātikagandhodakassa pūretvā aparājito, gahapati, pañcavaṇṇāni kusumāni ropāpesi tathāgatassa anto nisinnakāle vātavegena samuṭṭhitāhi reṇuvaṭṭīhi sarīrassa okiraṇatthaṃ. Gandhakuṭithūpikāya kapallaṃ rattasuvaṇṇamayaṃ ahosi, pavāḷamayā sikharā, heṭṭhā maṇimayā chadaniṭṭhakā. Iti sā naccanto viya moro sobhamānā aṭṭhāsi. Sattasu pana ratanesu koṭṭetabbayuttakaṃ koṭṭetvā itaraṃ sakalameva gahetvā jaṇṇumattena odhinā gandhakuṭiṃ parikkhipitvā pariveṇaṃ pūresi.

Evaṃ gandhakuṭiṃ niṭṭhāpetvā aparājito, gahapati, bhātikattheraṃ upasaṅkamitvā āha – ‘‘bhante, niṭṭhitā gandhakuṭi, paribhogamassā paccāsīsāmi, paribhogena kira mahantaṃ puññaṃ hotī’’ti. So satthāraṃ upasaṅkamitvā, ‘‘bhante, iminā kira vo kuṭumbikena gandhakuṭi kāritā, idāni pana paribhogaṃ paccāsīsatī’’ti āha. Satthā uṭṭhāyāsanā gandhakuṭiabhimukhaṃ gantvā gandhakuṭiṃ parikkhipitvā parikkhittaratanarāsiṃ olokento dvārakoṭṭhake aṭṭhāsi. Atha naṃ kuṭumbiko ‘‘pavisatha, bhante’’ti āha. Satthā tattheva ṭhatvā tatiyavāre tassa bhātikattheraṃ olokesi. So olokitākāreneva ñatvā kaniṭṭhabhātaraṃ āha – ‘‘ehi, tāta, ‘mameva rakkhā bhavissati, tumhe yathāsukhaṃ vasathā’ti satthāraṃ vadehī’’ti. So tassa vacanaṃ sutvā satthāraṃ pañcapatiṭṭhitena vanditvā, ‘‘bhante, yathā manussā rukkhamūle pavisitvā anapekkhā pakkamanti, yathā vā nadiṃ taritvā uḷumpaṃ anapekkhā pariccajanti, evaṃ anapekkhā hutvā tumhe vasathā’’ti āha. Kimatthaṃ pana satthā aṭṭhāsi? Evaṃ kirassa ahosi – ‘‘buddhānaṃ santikaṃ purebhattampi pacchābhattampi bahū āgacchanti, tesu ratanāni ādāya pakkamantesu na sakkā amhehi vāretuṃ, pariveṇamhi ettake ratane vokiṇṇe attano upaṭṭhāke harantepi na vāretīti kuṭumbiko mayi āghātaṃ katvā apāyūpago bhaveyyā’’ti iminā kāraṇena aṭṭhāsi. Tena pana, ‘‘bhante, mameva rakkhā bhavissati, tumhe vasathā’’ti vutte pāvisi.

Kuṭumbiko samantā rakkhaṃ ṭhapetvā manusse āha – ‘‘tātā, ucchaṅgena vā pacchipasibbakehi vā ādāya gacchante vāreyyātha, hatthena gahetvā gacchante pana mā vārayitthā’’ti. Antonagarepi ārocāpesi ‘‘mayā gandhakuṭipariveṇe satta ratanāni okiṇṇāni, satthu santike dhammaṃ sutvā gacchantā duggatamanussā ubho hatthe pūretvā gaṇhantu, sukhitāpi ekena gaṇhantū’’ti. Evaṃ kirassa ahosi ‘‘saddhā tāva dhammaṃ sotukāmā gamissantiyeva, assaddhāpi pana dhanalobhena gantvā dhammaṃ sutvā dukkhato muccissantī’’ti. Tasmā janasaṅgahatthāya evaṃ ārocāpesi. Mahājano tena vuttaniyāmeneva ratanāni gaṇhi. Sakiṃ okiṇṇaratanesu khīṇesu yāvatatiyaṃ jaṇṇumattena odhinā okirāpesiyeva. Satthu pana pādamūle tipusamattaṃ anagghaṃ maṇiratanaṃ ṭhapesi. Evaṃ kirassa ahosi – ‘‘satthu sarīrato suvaṇṇavaṇṇāya pabhāya saddhiṃ maṇipabhaṃ olokentānaṃ titti nāma na bhavissatī’’ti. Tasmā evamakāsi. Mahājanopi atittova olokesi.

Athekadivasaṃ eko micchādiṭṭhikabrāhmaṇo ‘‘satthu kira pādamūle mahagghaṃ maṇiratanaṃ nikkhittaṃ, harissāmi na’’nti vihāraṃ gantvā satthāraṃ vandituṃ āgatassa mahājanassa antarena pāvisi. Kuṭumbiko tassa pavisanākāreneva ‘‘maṇiṃ gaṇhitukāmo’’ti sallakkhetvā ‘‘aho vata na gaṇheyyā’’ti cintesi. Sopi satthāraṃ vandanto viya pādamūle hatthaṃ upanāmetvā maṇiṃ gahetvā ovaṭṭikāya katvā pakkāmi. Kuṭumbiko tasmiṃ cittaṃ pasādetuṃ nāsakkhi. So dhammakathāvasāne satthāraṃ upasaṅkamitvā āha – ‘‘bhante, mayā tikkhattuṃ gandhakuṭiṃ parikkhipitvā jaṇṇumattena odhinā satta ratanāni okiṇṇāni, tāni me gaṇhantesu āghāto nāma nāhosi, cittaṃ bhiyyo bhiyyo pasīdiyeva. Ajja pana ‘aho vatāyaṃ brāhmaṇo maṇiṃ na gaṇheyyā’ti cintetvā tasmiṃ maṇiṃ ādāya gate cittaṃ pasādetuṃ nāsakkhi’’nti. Satthā tassa vacanaṃ sutvā ‘‘nanu, upāsaka, attano santakaṃ parehi anāharaṇīyaṃ kātuṃ sakkosī’’ti nayaṃ adāsi. So satthārā dinnanaye ṭhatvā satthāraṃ vanditvā ‘‘ajja ādiṃ katvā mama santakaṃ dasikasuttamattampi maṃ abhibhavitvā anekasatāpi rājāno vā corā vā gaṇhituṃ samatthā nāma mā hontu, aggināpi mama santakaṃ mā ḍayhatu, udakenapi mā vuyhatū’’ti patthanaṃ akāsi. Satthāpissa ‘‘evaṃ hotū’’ti anumodanaṃ akāsi. So gandhakuṭimahaṃ karonto aṭṭhasaṭṭhiyā bhikkhusatasahassānaṃ antovihāreyeva nava māse mahādānaṃ datvā dānapariyosāne sabbesaṃ ticīvaraṃ adāsi. Saṅghanavakassa cīvarasāṭakā sahassagghanakā ahesuṃ.

So evaṃ yāvatāyukaṃ puññāni karitvā tato cuto devaloke nibbattitvā ettakaṃ kālaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahe ekasmiṃ seṭṭhikule paṭisandhiṃ gahetvā aḍḍhamāsādhike nava māse mātukucchiyaṃ vasi. Jātadivase panassa sakalanagare sabbāvudhāni pajjaliṃsu, sabbesaṃ kāyarūḷhāni ābharaṇānipi pajjalitāni viya obhāsaṃ muñciṃsu, nagaraṃ ekapajjotaṃ ahosi. Seṭṭhipi pātova rājūpaṭṭhānaṃ agamāsi. Atha naṃ rājā pucchi – ‘‘ajja sabbāvudhāni pajjaliṃsu, nagaraṃ ekapajjotaṃ jātaṃ, jānāsi nu kho ettha kāraṇa’’nti? ‘‘Jānāmi, devā’’ti. ‘‘Kiṃ, seṭṭhī’’ti? ‘‘Mama gehe tumhākaṃ dāso jāto, tassa puññatejenevaṃ ahosī’’ti. ‘‘Kiṃ nu kho coro bhavissatī’’ti? ‘‘Natthetaṃ, deva, puññavā satto katābhinīhāro’’ti. ‘‘Tena hi naṃ sammā posetuṃ vaṭṭati, idamassa khīramūlaṃ hotū’’ti devasikaṃ sahassaṃ paṭṭhapesi. Athassa nāmagahaṇadivase sakalanagarassa ekapajjotabhūtattā jotikotveva nāmaṃ kariṃsu.

Athassa vayappattakāle gehakaraṇatthāya bhūmitale sodhiyamāne sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko ‘‘kiṃ nu kho ida’’nti upadhārayamāno ‘‘jotikassa gehaṭṭhānaṃ gaṇhantī’’ti ñatvā ‘‘nāyaṃ etehi katagehe vasissati, mayāpettha gantuṃ vaṭṭatī’’ti vaḍḍhakīvesena tattha gantvā ‘‘kiṃ karothā’’ti āha. ‘‘Jotikassa gehaṭṭhānaṃ gaṇhāmā’’ti. ‘‘Apetha, nāyaṃ tumhehi katagehe vasissatī’’ti vatvā soḷasakarīsamattaṃ bhūmipadesaṃ olokesi, so tāvadeva kasiṇamaṇḍalaṃ viya samo ahosi. Puna ‘‘imasmiṃ ṭhāne pathaviṃ bhinditvā sattaratanamayo sattabhūmikapāsādo uṭṭhahatū’’ti cintetvā olokesi, tāvadeva tathārūpo pāsādo uṭṭhahi. Puna ‘‘imaṃ parikkhipitvā sattaratanamayā satta pākārā uṭṭhahantū’’ti cintetvā olokesi, tathārūpā pākārā uṭṭhahiṃsu. Atha ‘‘nesaṃ pariyante kapparukkhā uṭṭhahantū’’ti cintetvā olokesi, tathārūpā kapparukkhā uṭṭhahiṃsu. ‘‘Pāsādassa catūsu kaṇṇesu catasso nidhikumbhiyo uṭṭhahantū’’ti cintetvā olokesi, sabbaṃ tatheva ahosi. Nidhikumbhīsu pana ekā yojanikā ahosi, ekā tigāvutikā, ekā aḍḍhayojanikā, ekā gāvutappamāṇā. Bodhisattassa nibbattanidhikumbhīnaṃ pana ekamukhappamāṇaṃ ahosi, heṭṭhā pathavīpariyantāva ahesuṃ. Jotikassa nibbattanidhikumbhīnaṃ mukhaparimāṇaṃ na kathitaṃ, sabbā mukhachinnatālaphalaṃ viya paripuṇṇāva uṭṭhahiṃsu. Pāsādassa catūsu kaṇṇesu taruṇatālakkhandhappamāṇā catasso suvaṇṇamayā ucchuyaṭṭhiyo nibbattiṃsu. Tāsaṃ maṇimayāni pattāni, sovaṇṇamayāni khandhāni ahesuṃ. Pubbakammassa dassanatthaṃ kiretāni, nibbattiṃsu.

Sattasu dvārakoṭṭhakesu satta yakkhā ārakkhaṃ gaṇhiṃsu. Paṭhame dvārakoṭṭhake yamakoḷī nāma yakkho attano parivārena yakkhasahassena saddhiṃ ārakkhaṃ gaṇhi, dutiye uppalo nāma attano parivārayakkhānaṃ dvīhi sahassehi saddhiṃ, tatiye vajiro nāma tīhi sahassehi saddhiṃ, catutthe vajirabāhu nāma catūhi sahassehi saddhiṃ, pañcame kasakando nāma pañcahi sahassehi saddhiṃ, chaṭṭhe kaṭattho nāma chahi sahassehi saddhiṃ, sattame disāmukho nāma sattahi sahassehi saddhiṃ ārakkhaṃ gaṇhi. Evaṃ pāsādassa anto ca bahi ca gāḷharakkhā ahosi. ‘‘Jotikassa kira sattaratanamayo sattabhūmikapāsādo uṭṭhito, satta pākārā sattadvārakoṭṭhakā catasso nidhikumbhiyo uṭṭhitā’’ti sutvā bimbisāro rājā seṭṭhicchattaṃ pahiṇi. So jotikaseṭṭhi nāma ahosi.

Tena pana saddhiṃ katapuññakammā itthī uttarakurūsu nibbatti. Atha naṃ devatā tato ānetvā sirigabbhe nisīdāpesuṃ. Sā āgacchamānā ekaṃ taṇḍulanāḷiṃ tayo ca jotipāsāṇe gaṇhi. Tesaṃ yāvajīvaṃ tāyeva taṇḍulanāḷiyā bhattaṃ ahosi. Sace kira te sakaṭasatampi taṇḍulānaṃ pūretukāmā honti, sā taṇḍulanāḷi nāḷiyeva hutvā tiṭṭhati. Bhattapacanakāle taṇḍule ukkhaliyaṃ pakkhipitvā tesaṃ pāsāṇānaṃ upari ṭhapeti, pāsāṇā tāvadeva pajjalitvā bhatte pakkamatte nibbāyanti. Teneva saññāṇena bhattassa pakkabhāvaṃ jānanti. Sūpeyyādipacanakālepi eseva nayo. Evaṃ tesaṃ jotipāsāṇehi āhāro paccati. Maṇiālokena ca vasanti, aggissa vā dīpassa vā obhāsaṃ neva jāniṃsu. ‘‘Jotikassa kira evarūpā sampattī’’ti sakalajambudīpe pākaṭo ahosi. Mahājano yānādīni yojetvā dassanatthāya āgacchati. Jotikaseṭṭhi āgatāgatānaṃ uttarakurutaṇḍulānaṃ bhattaṃ pacāpetvā dāpesi. ‘‘Kapparukkhehi vatthāni gaṇhantu, ābharaṇāni gaṇhantū’’ti āṇāpesi. ‘‘Gāvutikanidhikumbhiyā mukhaṃ vivarāpetvā yāpanamattaṃ dhanaṃ gaṇhantū’’ti āṇāpesi. Sakalajambudīpavāsikesu dhanaṃ gahetvā gacchantesu nidhikumbhiyā aṅgulimattampi ūnaṃ nāhosi. Gandhakuṭipariveṇe vālukaṃ katvā okiṇṇaratanānaṃ kirassa eso nissando.

Evaṃ mahājane vatthābharaṇāni ceva dhanañca yadicchakaṃ ādāya gacchante bimbisāro tassa pāsādaṃ daṭṭhukāmopi mahājane āgacchante okāsaṃ nālattha. Aparabhāge yadicchakaṃ ādāya gatattā manussesu mandībhūtesu rājā jotikassa pitaraṃ āha – ‘‘tava puttassa pāsādaṃ daṭṭhukāmamhā’’ti. So ‘‘sādhu, devā’’ti vatvā gantvā puttassa kathesi – ‘‘tāta, rājā te pāsādaṃ daṭṭhukāmo’’ti. ‘‘Sādhu, tāta, āgacchatū’’ti. Rājā mahantena parivārena tattha agamāsi. Paṭhamadvārakoṭṭhake sammajjitvā kacavarachaḍḍikā dāsī rañño hatthaṃ adāsi, rājā ‘‘seṭṭhijāyā’’ti saññāya lajjamāno tassā bāhāya hatthaṃ na ṭhapesi. Evaṃ sesadvārakoṭṭhakesupi dāsiyo ‘‘seṭṭhibhariyāyo’’ti maññamāno tāsaṃ bāhāya hatthaṃ na ṭhapesi. Jotiko āgantvā rājānaṃ paccuggantvā vanditvā pacchato hutvā ‘‘purato yātha, devā’’ti āha. Rañño maṇipathavī sataporisapapāto viya hutvā upaṭṭhahi. So ‘‘iminā mama gahaṇatthāya opāto khaṇito’’ti maññamāno pādaṃ nikkhipituṃ na visahi. Jotiko ‘‘nāyaṃ, deva, opāto, mama pacchato āgacchathā’’ti purato ahosi. Rājā tena akkantakāle bhūmiṃ akkamitvā heṭṭhimatalato paṭṭhāya pāsādaṃ olokento vicari. Tadā ajātasattukumāropi pitu aṅguliṃ gahetvā vicaranto cintesi – ‘‘aho andhabālo mama pitā, gahapatike nāma sattaratanamaye pāsāde vasante esa rājā hutvā dārumaye gehe vasati, ahaṃ dāni rājā hutvā imassa imasmiṃ pāsāde vasituṃ na dassāmī’’ti.

Raññopi uparimatalāni abhiruhantasseva pātarāsavelā jātā. So seṭṭhiṃ āmantetvā, ‘‘mahāseṭṭhi, idheva pātarāsaṃ bhuñjissāmā’’ti. Jānāmi, deva, sajjito devassāhāroti. So soḷasahi gandhodakaghaṭehi nhatvā ratanamaye seṭṭhissa nisīdanamaṇḍape paññatte tasseva nisīdanapallaṅke nisīdi. Athassa hatthadhovanūdakaṃ datvā satasahassagghanikāya suvaṇṇapātiyā kilinnapāyāsaṃ vaḍḍhetvā purato ṭhapayiṃsu. Rājā ‘‘bhojana’’nti saññāya bhuñjituṃ ārabhi. Seṭṭhi ‘‘nayidaṃ, deva, bhojanaṃ, kilinnapāyāso eso’’ti aññissā suvaṇṇapātiyā bhojanaṃ vaḍḍhetvā purimapātiyaṃ ṭhapayiṃsu. Tato uṭṭhitautunā kira taṃ bhuñjituṃ sukhaṃ hoti. Rājā madhurabhojanaṃ bhuñjanto pamāṇaṃ na aññāsi. Atha naṃ seṭṭhi vanditvā añjaliṃ paggayha ‘‘alaṃ, deva, ettakameva hotu, ito uttariṃ jirāpetuṃ na sakkā’’ti āha. Atha naṃ rājā āha – ‘‘kiṃ, gahapati, garukaṃ katvā kathesi attano bhatta’’nti? Deva, natthetaṃ, tumhākaṃ sabbassāpi hi balakāyassa idameva bhattaṃ idaṃ supeyyaṃ. Api ca kho ahaṃ ayasassa bhāyāmīti. Kiṃ kāraṇāti? Sace devassa kāyālasiyamattaṃ bhaveyya, ‘‘hiyyo raññā seṭṭhissa gehe bhattaṃ bhuttaṃ, seṭṭhinā kiñci kataṃ bhavissatī’’ti vacanassa bhāyāmi, devāti. Tena hi bhattaṃ hara, udakaṃ āharāti. Rañño bhattakiccāvasāne sabbo rājaparivāro tadeva bhattaṃ paribhuñji.

Rājā sukhakathāya nisinno seṭṭhiṃ āmantetvā, ‘‘kiṃ imasmiṃ gehe seṭṭhibhariyā natthī’’ti āha? ‘‘Āma atthi, devā’’ti. ‘‘Kahaṃ sā’’ti? ‘‘Sirigabbhe nisinnā, devassa āgatabhāvaṃ na jānātī’’ti. Kiñcāpi hi pātova rājā saparivāro āgato, sā panassa āgatabhāvaṃ na jānāteva. Tato seṭṭhi ‘‘rājā me bhariyaṃ daṭṭhukāmo’’ti tassā santikaṃ gantvā ‘‘rājā āgato, kiṃ tava rājānaṃ daṭṭhuṃ na vaṭṭatī’’ti āha. Sā nipannakāva ‘‘ko esa, sāmi, rājā nāmā’’ti vatvā ‘‘rājā nāma amhākaṃ issaro’’ti vutte anattamanataṃ pavedentī ‘‘dukkaṭāni vata no puññakammāni, yesaṃ no issaropi atthi. Assaddhāya nāma puññakammāni katvā mayaṃ sampattiṃ pāpuṇitvā aññassa issariyaṭṭhāne nibbattamhā. Addhā amhehi asaddahitvā dānaṃ dinnaṃ bhavissati, tassetaṃ phala’’nti vatvā ‘‘kiṃ dāni karomi, sāmī’’ti āha. Tālavaṇṭaṃ ādāya āgantvā rājānaṃ bījāhīti. Tassā tālavaṇṭaṃ ādāya āgantvā rājānaṃ bījentiyā rañño veṭhanassa gandhavāto akkhīni pahari, athassā akkhīhi assudhārā pavattiṃsu. Taṃ disvā rājā seṭṭhiṃ āha – ‘‘mahāseṭṭhi, mātugāmo nāma appabuddhiko, ‘rājā me sāmikassa sampattiṃ gaṇheyyā’ti bhayena rodati maññe, assāsehi naṃ ‘na me tava sampattiyā attho’’’ti. Na esā, deva, rodatīti. Atha kiṃ etanti? Tumhākaṃ veṭhanagandhenassā assūni pavattiṃsu. Ayañhi dīpobhāsaṃ vā aggiobhāsaṃ vā adisvā maṇiālokeneva bhuñjati ca nisīdati ca nipajjati ca, devo pana dīpālokena nisinno bhavissatīti? Āma, seṭṭhīti. Tena hi, deva, ajja paṭṭhāya maṇiālokena nisīdathāti mahantaṃ tipusamattaṃ anagghaṃ maṇiratanaṃ adāsi. Rājā gehaṃ oloketvā ‘‘mahatī vata jotikassa sampattī’’ti vatvā agamāsi. Ayaṃ tāva jotikassa uppatti.

Idāni jaṭilassa uppatti veditabbā – bārāṇasiyañhi ekā seṭṭhidhītā abhirūpā ahosi, taṃ pannarasasoḷasavassuddesikakāle rakkhaṇatthāya ekaṃ dāsiṃ datvā sattabhūmikassa pāsādassa uparimatale sirigabbhe vāsayiṃsu. Taṃ ekadivasaṃ vātapānaṃ vivaritvā bahi olokayamānaṃ ākāsena gacchanto eko vijjādharo disvā uppannasineho vātapānena pavisitvā tāya saddhiṃ santhavamakāsi. Sā tena saddhiṃ saṃvāsamanvāya na cirasseva gabbhaṃ paṭilabhi. Atha naṃ sā dāsī disvā, ‘‘amma, kiṃ ida’’nti vatvā ‘‘hotu mā kassaci ācikkhī’’ti tāya vuttā bhayena tuṇhī ahosi. Sāpi dasamāsaccayena puttaṃ vijāyitvā navabhājanaṃ āharāpetvā tattha taṃ dārakaṃ nipajjāpetvā taṃ bhājanaṃ pidahitvā upari pupphadāmāni ṭhapetvā ‘‘imaṃ sīsena ukkhipitvā gaṅgāya vissajjehi, ‘kiṃ ida’nti ca puṭṭhā ‘ayyāya me balikamma’nti vadeyyāsī’’ti dāsiṃ āṇāpesi. Sā tathā akāsi.

Heṭṭhāgaṅgāyampi dve itthiyo nhāyamānā taṃ bhājanaṃ udakenāhariyamānaṃ disvā ekā ‘‘mayhetaṃ bhājana’’nti āha. Ekā ‘‘yaṃ etassa anto, taṃ mayha’’nti vatvā bhājane sampatte taṃ ādāya thale ṭhapetvā vivaritvā dārakaṃ disvā ekā ‘‘mama bhājananti vuttatāya dārako mameva hotī’’ti āha. Ekā ‘‘yaṃ bhājanassa anto, taṃ mameva hotūti vuttatāya mama dārako’’ti āha. Tā vivadamānā vinicchayaṭṭhānaṃ gantvā tamatthaṃ ārocetvā amaccesu vinicchituṃ asakkontesu rañño santikaṃ agamaṃsu. Rājā tāsaṃ vacanaṃ sutvā ‘‘tvaṃ dārakaṃ gaṇha, tvaṃ bhājanaṃ gaṇhā’’ti āha. Yāya pana dārako laddho, sā mahākaccānattherassa upaṭṭhāyikā ahosi. Tasmā sā dārakaṃ ‘‘imaṃ therassa santike pabbājessāmī’’ti posesi. Tassa jātadivase gabbhamalassa dhovitvā anapanītatāya kesā jaṭitā hutvā aṭṭhaṃsu, tenassa jaṭilotveva nāmaṃ kariṃsu. Tassa padasā vicaraṇakāle thero taṃ gehaṃ piṇḍāya pāvisi. Upāsikā theraṃ nisīdāpetvā āhāramadāsi. Thero dārakaṃ disvā ‘‘kiṃ upāsike dārako laddho’’ti pucchi. ‘‘Āma, bhante, imāhaṃ dārakaṃ tumhākaṃ santike pabbājessāmīti posesiṃ, pabbājetha na’’nti adāsi. Thero ‘‘sādhū’’ti ādāya taṃ gacchanto ‘‘atthi nu kho imassa gihisampattiṃ anubhavituṃ puññakamma’’nti olokento ‘‘mahāpuñño satto mahāsampattiṃ anubhavissati, daharo esa tāva, ñāṇampissa paripākaṃ na gacchatī’’ti cintetvā taṃ ādāya takkasilāyaṃ ekassa upaṭṭhākassa gehaṃ agamāsi.

So theraṃ vanditvā ṭhito taṃ dārakaṃ disvā ‘‘dārako vo, bhante, laddho’’ti pucchi. Āma, upāsaka, pabbajissati, daharo tāva, taveva santike hotūti. So ‘‘sādhu, bhante’’ti taṃ puttaṭṭhāne ṭhapetvā paṭijaggi. Tassa pana gehe dvādasa vassāni bhaṇḍakaṃ ussannaṃ hoti. So gāmantaraṃ gacchanto sabbampi taṃ bhaṇḍaṃ āpaṇaṃ haritvā dārakaṃ āpaṇe nisīdāpetvā tassa tassa bhaṇḍakassa mūlaṃ ācikkhitvā ‘‘idañca idañca ettakaṃ nāma dhanaṃ gahetvā dadeyyāsī’’ti vatvā pakkāmi. Taṃdivasaṃ nagarapariggāhikā devatā antamaso maricajīrakamattenāpi atthike tasseva āpaṇābhimukhe kariṃsu. So dvādasa vassāni ussannaṃ bhaṇḍakaṃ ekadivaseneva vikkiṇi. Kuṭumbiko āgantvā āpaṇe kiñci adisvā ‘‘sabbaṃ te, tāta, bhaṇḍakaṃ nāsita’’nti āha. Na nāsemi, sabbaṃ tumhehi vuttanayeneva vikkiṇiṃ, idaṃ asukassa mūlaṃ, idaṃ asukassāti. Kuṭumbiko pasīditvā ‘‘anaggho puriso, yattha katthaci jīvituṃ samattho’’ti attano gehe vayappattaṃ dhītaraṃ tassa datvā ‘‘gehamassa karothā’’ti purise āṇāpetvā niṭṭhite gehe ‘‘gacchatha, tumhe attano gehe vasathā’’ti āha.

Athassa gehapavisanakāle ekena pādena ummāre akkantamatte gehassa pacchimabhāge bhūmiṃ bhinditvā asītihattho suvaṇṇapabbato uṭṭhahi. Rājā ‘‘jaṭilakumārassa kira gehe bhūmiṃ bhinditvā suvaṇṇapabbato uṭṭhito’’ti sutvāva tassa seṭṭhicchattaṃ pesesi. So jaṭilaseṭṭhi nāma ahosi. Tassa tayo puttā ahesuṃ. So tesaṃ vayappattakāle pabbajjāya cittaṃ uppādetvā ‘‘sace amhehi samānabhogaṃ seṭṭhikulaṃ bhavissati, pabbajituṃ dassanti. No ce, na dassanti. Atthi nu kho jambudīpe amhehi samānabhogaṃ kula’’nti vīmaṃsanatthāya suvaṇṇamayaṃ iṭṭhakaṃ suvaṇṇamayaṃ patodalaṭṭhiṃ suvaṇṇamayaṃ pādukañca kārāpetvā purisānaṃ hatthe datvā ‘‘gacchatha, imāni ādāya kiñcideva olokayamānā viya jambudīpatale vicaritvā amhehi samānabhogassa seṭṭhikulassa atthibhāvaṃ vā natthibhāvaṃ vā ñatvā āgacchathā’’ti pahiṇi.

Te cārikaṃ carantā bhaddiyanagaraṃ pāpuṇiṃsu. Atha ne meṇḍakaseṭṭhi disvā, ‘‘tātā, kiṃ karontā vicarathā’’ti pucchitvā ‘‘ekaṃ olokentā vicarāmā’’ti vutte ‘‘imesaṃ imāni gahetvā kiñcideva oloketuṃ vicaraṇakiccaṃ natthi, raṭṭhaṃ pariggaṇhamānā vicarantī’’ti ñatvā, ‘‘tātā, amhākaṃ pacchimagehaṃ pavisitvā olokethā’’ti āha. Te tattha aṭṭhakarīsamatte ṭhāne hatthiassausabhappamāṇe piṭṭhiyā piṭṭhiṃ āhacca pathaviṃ bhinditvā uṭṭhite heṭṭhā vuttappakāre suvaṇṇameṇḍake disvā tesaṃ antarantarā vicaritvā nikkhamiṃsu. Atha ne seṭṭhi, ‘‘tātā, yaṃ olokentā vicaratha, diṭṭho vo so’’ti pucchitvā ‘‘passāma, sāmī’’ti vutte ‘‘tena hi gacchathā’’ti uyyojesi. Te tatova gantvā attano seṭṭhinā ‘‘kiṃ, tātā, diṭṭhaṃ vo amhākaṃ samānabhogaṃ seṭṭhikula’’nti vutte, ‘‘sāmi, tumhākaṃ kiṃ atthi, bhaddiyanagare meṇḍakaseṭṭhino evarūpo nāma vibhavo’’ti sabbaṃ taṃ pavattiṃ ācikkhiṃsu. Taṃ sutvā seṭṭhi attamano hutvā ‘‘ekaṃ tāva seṭṭhikulaṃ laddhaṃ, aparampi nu kho atthī’’ti satasahassagghanikaṃ kambalaṃ datvā ‘‘gacchatha, tātā, aññampi. Seṭṭhikulaṃ vicinathā’’ti pahiṇi.

Te rājagahaṃ gantvā jotikaseṭṭhissa gehato avidūre dārurāsiṃ katvā aggiṃ datvā aṭṭhaṃsu. ‘‘Kiṃ ida’’nti puṭṭhakāle ca ‘‘ekaṃ no mahagghakambalaṃ vikkiṇantānaṃ kayiko natthi, gahetvā vicarantāpi corānaṃ bhāyāma, tena taṃ jhāpetvā gamissāmā’’ti vadiṃsu. Atha ne jotikaseṭṭhi disvā ‘‘ime kiṃ karontī’’ti pucchitvā tamatthaṃ sutvā pakkosāpetvā ‘‘kiṃ agghanako kambalo’’ti pucchi. ‘‘Satasahassagghanako’’ti vutte satasahassaṃ dāpetvā ‘‘dvārakoṭṭhakaṃ sammajjitvā kacavarachaḍḍikāya dāsiyā dethā’’ti tesaṃyeva hatthe pahiṇi. Sā kambalaṃ gahetvā rodamānā sāmikassa santikaṃ āgantvā ‘‘kiṃ maṃ, sāmi, aparādhe sati paharituṃ na vaṭṭati, kasmā me evarūpaṃ thūlakambalaṃ pahiṇittha, kathāhaṃ imaṃ nivāsessāmi vā pārupissāmi vā’’ti. Nāhaṃ tava etadatthāya pahiṇiṃ, etaṃ pana paliveṭhetvā tava sayanapādamūle ṭhapetvā nipajjanakāle gandhodakena dhotānaṃ pādānaṃ puñchanatthāya te pahiṇiṃ, kiṃ etampi kātuṃ na sakkosīti. Sā ‘‘etaṃ pana kātuṃ sakkhissāmī’’ti gahetvā agamāsi. Te ca purisā taṃ kāraṇaṃ disvā attano seṭṭhissa santikaṃ gantvā ‘‘kiṃ, tātā, diṭṭhaṃ vo seṭṭhikula’’nti vutte, ‘‘sāmi, kiṃ tumhākaṃ atthi, rājagahanagare jotikaseṭṭhissa evarūpā nāma sampattī’’ti sabbaṃ gehasampattiṃ ārocetvā taṃ pavattiṃ ācikkhiṃsu. Seṭṭhi tesaṃ vacanaṃ sutvā tuṭṭhamānaso ‘‘idāni pabbajituṃ labhissāmī’’ti rañño santikaṃ gantvā ‘‘pabbajitukāmomhi, devā’’ti āha. Sādhu, mahāseṭṭhi, pabbajāhīti. So gehaṃ gantvā putte pakkosāpetvā suvaṇṇadaṇḍaṃ vajirakuddālaṃ jeṭṭhaputtassa hatthe ṭhapetvā, ‘‘tāta, pacchimagehe suvaṇṇapabbatato suvaṇṇapiṇḍaṃ uddharāhī’’ti āha. So kuddālaṃ ādāya gantvā suvaṇṇapabbataṃ pahari, piṭṭhipāsāṇe pahaṭakālo viya ahosi. Tassa hatthato kuddālaṃ gahetvā majjhimaputtassa hatthe datvā pahiṇi, tassapi suvaṇṇapabbataṃ paharantassa piṭṭhipāsāṇe pahaṭakālo viya ahosi. Atha naṃ kaniṭṭhaputtassa hatthe datvā pahiṇi, tassa taṃ gahetvā paharantassa koṭṭetvā rāsikatāya mattikāya pahaṭakālo viya ahosi. Atha naṃ seṭṭhi ‘‘ehi, tāta, alaṃ ettakenā’’ti vatvā itare dve jeṭṭhabhātike pakkosāpetvā ‘‘ayaṃ suvaṇṇapabbato na tumhākaṃ nibbatto, mayhañca kaniṭṭhassa ca nibbatto, iminā saddhiṃ ekato hutvā paribhuñjathā’’ti āha. Kasmā pana so tesameva nibbattati, kasmā ca jaṭilo jātakāle udake pātitoti? Attano katakammeneva.

Kassapasammāsambuddhassa hi cetiye kariyamāne eko khīṇāsavo cetiyaṭṭhānaṃ gantvā oloketvā, ‘‘tātā, kasmā cetiyassa uttarena mukhaṃ na uṭṭhahatī’’ti pucchi. ‘‘Suvaṇṇaṃ nappahotī’’ti āhaṃsu. Ahaṃ antogāmaṃ pavisitvā samādapessāmi, tumhe ādarena kammaṃ karothāti. So evaṃ vatvā nagaraṃ pavisitvā, ‘‘ammā, tātā, tumhākaṃ cetiyassa ekasmiṃ mukhe suvaṇṇaṃ nappahoti, suvaṇṇaṃ jānāthā’’ti mahājanaṃ samādapento suvaṇṇakārakulaṃ agamāsi. Suvaṇṇakāropi taṅkhaṇeyeva bhariyāya saddhiṃ kalahaṃ karonto nisinno hoti. Atha naṃ thero ‘‘cetiye tumhehi gahitamukhassa suvaṇṇaṃ nappahoti, taṃ jānituṃ vaṭṭatī’’ti āha. So bhariyāya kopena ‘‘tava satthāraṃ udake khipitvā gacchā’’ti āha. Atha naṃ sā ‘‘atisāhasikakammaṃ te kataṃ, mama kuddhena te ahameva akkositabbā vā paharitabbā vā, kasmā atītānāgatapaccuppannesu buddhesu veramakāsī’’ti āha. Suvaṇṇakāro tāvadeva saṃvegappatto hutvā ‘‘khamatha me, bhante’’ti vatvā therassa pādamūle nipajji. Tāta, ahaṃ tayā na kiñci vutto, satthāraṃ khamāpehīti. Kinti katvā khamāpemi, bhanteti. Suvaṇṇapupphānaṃ tayo kumbhe katvā antodhātunidhāne pakkhipitvā allavattho allakeso hutvā khamāpehi, tātāti.

So ‘‘sādhu, bhante’’ti vatvā suvaṇṇapupphāni karonto tīsu puttesu jeṭṭhaputtaṃ pakkosāpetvā ‘‘ehi, tāta, ahaṃ satthāraṃ veravacanena avacaṃ, tasmā imāni pupphāni katvā dhātunidhāne pakkhipitvā khamāpessāmi, tvampi kho me sahāyo hohī’’ti āha. So ‘‘na tvaṃ mayā veravacanaṃ vadāpito, tvaṃyeva karohī’’ti kātuṃ na icchi. Majjhimaputtaṃ pakkositvā tathevāha, sopi tatheva vatvā kātuṃ na icchi. Kaniṭṭhaṃ pakkositvā tathevāha, so ‘‘pitu uppannakiccaṃ nāma puttassa bhāro’’ti vatvā pitusahāyo hutvā pupphāni akāsi. Suvaṇṇakāro vidatthippamāṇānaṃ pupphānaṃ tayo kumbhe niṭṭhāpetvā dhātunidhāne pakkhipitvā allavattho allakeso satthāraṃ khamāpesi. Iti so sattakkhattuṃ jātakāle udake pātanaṃ labhi. Ayaṃ panassa koṭiyaṃ ṭhito attabhāvo. Idhāpi tasseva nissandena udake pātito. Ye panassa dve jeṭṭhabhātikā puttā suvaṇṇapupphānaṃ karaṇakāle sahāyā bhavituṃ na icchiṃsu, tesaṃ tena kāraṇena suvaṇṇapabbato na nibbatti, jaṭilassa ceva kaniṭṭhaputtassa ca ekato katabhāvena nibbatti. Iti so putte anusāsitvā satthu santike pabbajitvā katipāheneva arahattaṃ pāpuṇi. Satthā aparena samayena pañcahi bhikkhusatehi saddhiṃ piṇḍāya caranto tassa puttānaṃ gehadvāraṃ agamāsi, te buddhappamukhassa bhikkhusaṅghassa aḍḍhamāsaṃ bhikkhādānaṃ adaṃsu.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘ajjāpi te, āvuso jaṭila, asītihatthe suvaṇṇapabbate ca puttesu ca taṇhā atthī’’ti. ‘‘Na me, āvuso, etesu taṇhā vā māno vā atthī’’ti. Te ‘‘ayaṃ jaṭilatthero abhūtaṃ vatvā aññaṃ byākarotī’’ti vadiṃsu. Satthā tesaṃ kathaṃ sutvā ‘‘na, bhikkhave, mama puttassa tesu taṇhā vā māno vā atthī’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

416.

‘‘Yodha taṇhaṃ pahantvāna, anāgāro paribbaje;

Taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tassattho – yo idha loke chadvārikaṃ taṇhaṃ vā mānaṃ vā jahitvā gharāvāsena anatthiko anāgāro hutvā paribbajati, taṇhāya ceva bhavassa ca parikkhīṇattā taṇhābhavaparikkhīṇaṃ tamahaṃ brāhmaṇaṃ vadāmīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Jaṭilattheravatthu tettiṃsatimaṃ.

34. Jotikattheravatthu

Yodha taṇhanti puna imaṃ dhammadesanaṃ satthā veḷuvane viharanto jotikattheraṃ ārabbha kathesi.

Ajātasattukumāro hi devadattena saddhiṃ ekato hutvā pitaraṃ ghātetvā rajje patiṭṭhito ‘‘jotikaseṭṭhissa mahāpāsādaṃ gaṇhissāmī’’ti yuddhasajjo nikkhamitvā maṇipākāre saparivārassa attano chāyaṃ disvā ‘‘gahapatiko yuddhasajjo hutvā balaṃ ādāya nikkhanto’’ti sallakkhetvā upagantuṃ na visahi. Seṭṭhipi taṃ divasaṃ uposathiko hutvā pātova bhuttapātarāso vihāraṃ gantvā satthu santike dhammaṃ suṇanto nisinno hoti. Paṭhame dvārakoṭṭhake ārakkhaṃ gahetvā ṭhito pana yamakoḷi nāma yakkho taṃ disvā ‘‘kahaṃ gacchasī’’ti saparivāraṃ viddhaṃsetvā disāvidisāsu anubandhi. Rājā vihārameva agamāsi.

Atha naṃ seṭṭhi disvāva ‘‘kiṃ, devā’’ti vatvā uṭṭhāyāsanā aṭṭhāsi. Gahapati, kiṃ tvaṃ tava purise ‘‘mayā saddhiṃ yujjhathā’’ti āṇāpetvā idhāgamma dhammaṃ suṇanto viya nisinnoti. Kiṃ pana devo mama gehaṃ gaṇhituṃ gatoti? Āma, gatomhīti. Mama anicchāya mama gehaṃ gaṇhituṃ rājasahassampi na sakkoti, devāti. So ‘‘kiṃ pana tvaṃ rājā bhavissasī’’ti kujjhi. Nāhaṃ rājā, mama santakaṃ pana dasikasuttampi mama anicchāya rājūhi vā corehi vā gahetuṃ na sakkāti. Kiṃ panāhaṃ tava ruciyā gaṇhissāmīti? Tena hi, deva, imā me dasasu aṅgulīsu vīsati muddikā, imāhaṃ tumhākaṃ na demi. Sace sakkotha, gaṇhathāti. So pana rājā bhūmiyaṃ ukkuṭikaṃ nisīditvā ullaṅghanto aṭṭhārasahatthaṃ ṭhānaṃ abhiruhati, ṭhatvā ullaṅghanto asītihatthaṃ ṭhānaṃ abhiruhati. Evaṃmahābalo samānopi ito cito ca parivattento ekaṃ muddikampi kaḍḍhituṃ nāsakkhi. Atha naṃ seṭṭhi ‘‘sāṭakaṃ patthara, devā’’ti vatvā aṅguliyo ujukā akāsi, vīsatipi muddikā nikkhamiṃsu. Atha naṃ seṭṭhi ‘‘evaṃ, deva, mama santakaṃ mama anicchāya na sakkā gaṇhitu’’nti vatvā rañño kiriyāya uppannasaṃvego ‘‘pabbajituṃ me anujāna, devā’’ti āha. So ‘‘imasmiṃ pabbajite sukhaṃ pāsādaṃ gaṇhissāmī’’ti cintetvā ekavacaneneva ‘‘tvaṃ pabbajāhī’’ti āha. So satthu santike pabbajitvā na cirasseva arahattaṃ patvā jotikatthero nāma ahosi. Tassa arahattaṃ pattakkhaṇeyeva sabbāpi sā sampatti antaradhāyi, tampissa satulakāyiṃ nāma bhariyaṃ devatā uttarakurumeva nayiṃsu.

Athekadivasaṃ bhikkhū taṃ āmantetvā, ‘‘āvuso jotika, tasmiṃ pana te pāsāde vā itthiyā vā taṇhā atthī’’ti pucchitvā ‘‘natthāvuso’’ti vutte satthu ārocesuṃ – ‘‘ayaṃ, bhante, abhūtaṃ vatvā aññaṃ byākarotī’’ti. Satthā ‘‘nattheva, bhikkhave, mama puttassa tasmiṃ taṇhā’’ti vatvā imaṃ gāthamāha –

416.

‘‘Yodha taṇhaṃ pahantvāna, anāgāro paribbaje;

Taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Imissā gāthāyattho heṭṭhā jaṭilattheravatthumhi vuttanayeneva veditabbo.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Jotikattheravatthu catutiṃsatimaṃ.

35. Naṭaputtakattheravatthu

Hitvāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ekaṃ naṭaputtakaṃ ārabbha kathesi.

So kira ekaṃ naṭakīḷaṃ kīḷayamāno vicaranto satthu dhammakathaṃ sutvā pabbajitvā arahattaṃ pāpuṇi. Tasmiṃ buddhappamukhena bhikkhusaṅghena saddhiṃ piṇḍāya pavisante bhikkhū ekaṃ naṭaputtaṃ kīḷantaṃ disvā, ‘‘āvuso, esa tayā kīḷitakīḷitaṃ kīḷati, atthi nu kho te ettha sineho’’ti pucchitvā ‘‘natthī’’ti vutte ‘‘ayaṃ, bhante, abhūtaṃ vatvā aññaṃ byākarotī’’ti āhaṃsu. Satthā tesaṃ kathaṃ sutvā, ‘‘bhikkhave, mama putto sabbayoge atikkanto’’ti vatvā imaṃ gāthamāha –

417.

‘‘Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā;

Sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha mānusakaṃ yoganti mānusakaṃ āyuñceva pañca kāmaguṇe ca. Dibbayogepi eseva nayo. Upaccagāti yo mānusakaṃ yogaṃ hitvā dibbaṃ yogaṃ atikkanto, taṃ sabbehi catūhipi yogehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Naṭaputtakattheravatthu pañcatiṃsatimaṃ.

36. Naṭaputtakattheravatthu

Hitvā ratiñcāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ekaṃ naṭaputtakaṃyeva ārabbha kathesi. Vatthu purimasadisameva. Idha pana satthā, ‘‘bhikkhave, mama putto ratiñca aratiñca pahāya ṭhito’’ti vatvā imaṃ gāthamāha –

418.

‘‘Hitvā ratiñca aratiñca, sītibhūtaṃ nirūpadhiṃ;

Sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha ratinti pañcakāmaguṇaratiṃ. Aratinti araññavāse ukkaṇṭhitattaṃ. Sītibhūtanti nibbutaṃ. Nirūpadhinti nirupakkilesaṃ. Vīranti taṃ evarūpaṃ sabbaṃ khandhalokaṃ abhibhavitvā ṭhitaṃ vīriyavantaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Naṭaputtakattheravatthu chattiṃsatimaṃ.

37. Vaṅgīsattheravatthu

Cutiṃ yo vedīti imaṃ dhammadesanaṃ satthā jetavane viharanto vaṅgīsattheraṃ ārabbha kathesi.

Rājagahe kireko brāhmaṇo vaṅgīso nāma matamanussānaṃ sīsaṃ ākoṭetvā ‘‘idaṃ niraye nibbattassa sīsaṃ, idaṃ tiracchānayoniyaṃ, idaṃ pettivisaye, idaṃ manussaloke, idaṃ devaloke nibbattassa sīsa’’nti jānāti. Brāhmaṇā ‘‘sakkā imaṃ nissāya lokaṃ khāditu’’nti cintetvā taṃ dve rattavatthāni paridahāpetvā ādāya janapadaṃ carantā manusse vadanti ‘‘eso vaṅgīso nāma brāhmaṇo matamanussānaṃ sīsaṃ ākoṭetvā nibbattaṭṭhānaṃ jānāti, attano ñātakānaṃ nibbattaṭṭhānaṃ pucchathā’’ti. Manussā yathābalaṃ dasapi kahāpaṇe vīsatipi satampi datvā ñātakānaṃ nibbattaṭṭhānaṃ pucchanti. Te anupubbena sāvatthiṃ patvā jetavanassa avidūre nivāsaṃ gaṇhiṃsu. Te bhuttapātarāsā mahājanaṃ gandhamālādihatthaṃ dhammassavanāya gacchantaṃ disvā ‘‘kahaṃ gacchathā’’ti pucchitvā ‘‘vihāraṃ dhammassavanāyā’’ti vutte ‘‘tattha gantvā kiṃ karissatha, amhākaṃ vaṅgīsabrāhmaṇena sadiso nāma natthi, matamanussānaṃ sīsaṃ ākoṭetvā nibbattaṭṭhānaṃ jānāti, ñātakānaṃ nibbattaṭṭhānaṃ pucchathā’’ti āhaṃsu. Te ‘‘vaṅgīso kiṃ jānāti, amhākaṃ satthārā sadiso nāma natthī’’ti vatvā itarehipi ‘‘vaṅgīsasadiso natthī’’ti vutte kathaṃ vaḍḍhetvā ‘‘etha, dāni vo vaṅgīsassa vā amhākaṃ vā satthu jānanabhāvaṃ jānissāmā’’ti te ādāya vihāraṃ agamaṃsu. Satthā tesaṃ āgamanabhāvaṃ ñatvā niraye tiracchānayoniyaṃ manussaloke devaloketi catūsu ṭhānesu nibbattānaṃ cattāri sīsāni, khīṇāsavasīsañcāti pañca sīsāni āharāpetvā paṭipāṭiyā ṭhapetvā āgatakāle vaṅgīsaṃ pucchi – ‘‘tvaṃ kira sīsaṃ ākoṭetvā matakānaṃ nibbattaṭṭhānaṃ jānāsī’’ti? ‘‘Āma, jānāmī’’ti. ‘‘Idaṃ kassa sīsa’’nti? So taṃ ākoṭetvā ‘‘niraye nibbattassā’’ti āha. Athassa satthā ‘‘sādhu sādhū’’ti sādhukāraṃ datvā itarānipi tīṇi sīsāni pucchitvā tena avirajjhitvā vuttavuttakkhaṇe tatheva tassa sādhukāraṃ datvā pañcamaṃ sīsaṃ dassetvā ‘‘idaṃ kassa sīsa’’nti pucchi, so tampi ākoṭetvā nibbattaṭṭhānaṃ na jānāti.

Atha naṃ satthā ‘‘kiṃ, vaṅgīsa, na jānāsī’’ti vatvā, ‘‘āma, na jānāmī’’ti vutte ‘‘ahaṃ jānāmī’’ti āha. Atha naṃ vaṅgīso yāci ‘‘detha me imaṃ manta’’nti. Na sakkā apabbajitassa dātunti. So ‘‘imasmiṃ mante gahite sakalajambudīpe ahaṃ jeṭṭhako bhavissāmī’’ti cintetvā te brāhmaṇe ‘‘tumhe tattheva katipāhaṃ vasatha, ahaṃ pabbajissāmī’’ti uyyojetvā satthu santike pabbajitvā laddhūpasampado vaṅgīsatthero nāma ahosi. Athassa satthā dvattiṃsākārakammaṭṭhānaṃ datvā ‘‘mantassa parikammaṃ sajjhāyāhī’’ti āha. So taṃ sajjhāyanto antarantarā brāhmaṇehi ‘‘gahito te manto’’ti pucchiyamāno ‘‘āgametha tāva, gaṇhāmī’’ti vatvā katipāheneva arahattaṃ patvā puna brāhmaṇehi puṭṭho ‘‘abhabbo dānāhaṃ, āvuso, gantu’’nti āha. Taṃ sutvā bhikkhū ‘‘ayaṃ, bhante, abhūtena aññaṃ byākarotī’’ti satthu ārocesuṃ. Satthā ‘‘mā, bhikkhave, evaṃ avacuttha, idāni, bhikkhave, mama putto cutipaṭisandhikusalo jāto’’ti vatvā imā gāthā abhāsi –

419.

‘‘Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso;

Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

420.

‘‘Yassa gatiṃ na jānanti, devā gandhabbamānusā;

Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha yo vedīti yo sattānaṃ sabbākārena cutiñca paṭisandhiñca pākaṭaṃ katvā jānāti, tamahaṃ alaggatāya asattaṃ, paṭipattiyā suṭṭhu gatattā sugataṃ, catunnaṃ saccānaṃ buddhatāya buddhaṃ brāhmaṇaṃ vadāmīti attho. Yassāti yassete devādayo gatiṃ na jānanti, tamahaṃ āsavānaṃ khīṇatāya khīṇāsavaṃ, kilesehi ārakattā arahantaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Vaṅgīsattheravatthu sattatiṃsatimaṃ.

38. Dhammadinnattherīvatthu

Yassāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto dhammadinnaṃ nāma bhikkhuniṃ ārabbha kathesi.

Ekadivasañhi tassā gihikāle sāmiko visākho upāsako satthu santike dhammaṃ sutvā anāgāmiphalaṃ patvā cintesi – ‘‘mayā sabbaṃ sāpateyyaṃ dhammadinnaṃ paṭicchāpetuṃ vaṭṭatī’’ti. So tato pubbe āgacchanto dhammadinnaṃ vātapānena olokentiṃ disvā sitaṃ karoti. Taṃ divasaṃ pana vātapānena ṭhitaṃ anolokentova agamāsi. Sā ‘‘kiṃ nu kho ida’’nti cintetvā ‘‘hotu, bhojanakāle jānissāmī’’ti bhojanavelāya bhattaṃ upanāmesi. So aññesu divasesu ‘‘ehi, ekato bhuñjāmā’’ti vadati, taṃ divasaṃ pana tuṇhībhūtova bhuñji. Sā ‘‘kenacideva kāraṇena kupito bhavissatī’’ti cintesi. Atha naṃ visākho sukhanisinnavelāya taṃ pakkositvā ‘‘dhammadinne imasmiṃ gehe sabbaṃ sāpateyyaṃ paṭicchāhī’’ti āha. Sā ‘‘kuddhā nāma sāpateyyaṃ na paṭicchāpenti, kiṃ nu kho eta’’nti cintetvā ‘‘tumhe pana, sāmī’’ti āha. Ahaṃ ito paṭṭhāya na kiñci vicāremīti. Tumhehi chaḍḍitaṃ kheḷaṃ ko paṭicchissati, evaṃ sante mama pabbajjaṃ anujānāthāti. So ‘‘sādhu, bhadde’’ti sampaṭicchitvā mahantena sakkārena taṃ bhikkhunīupassayaṃ netvā pabbājesi. Sā laddhūpasampadā dhammadinnattherī nāma ahosi.

Sā pavivekakāmatāya bhikkhunīhi saddhiṃ janapadaṃ gantvā tattha viharantī na cirasseva saha paṭisambhidāhi arahattaṃ patvā ‘‘idāni maṃ nissāya ñātijanā puññāni karissantī’’ti punadeva rājagahaṃ paccāgañchi. Upāsako tassā āgatabhāvaṃ sutvā ‘‘kena nu kho kāraṇena āgatā’’ti bhikkhunīupassayaṃ gantvā theriṃ vanditvā ekamantaṃ nisinno ‘‘ukkaṇṭhitā nu khosi, ayyeti vattuṃ appatirūpaṃ, pañhamekaṃ naṃ pucchissāmī’’ti cintetvā sotāpattimagge pañhaṃ pucchi, sā taṃ vissajjesi. Upāsako teneva upāyena sesamaggesupi pañhaṃ pucchitvā atikkamma pañhassa puṭṭhakāle tāya ‘‘accayāsi, āvuso, visākhā’’ti vatvā ‘‘ākaṅkhamāno satthāraṃ upasaṅkamitvā imaṃ pañhaṃ puccheyyāsī’’ti vutte theriṃ vanditvā uṭṭhāyāsanā satthu santikaṃ gantvā taṃ kathāsallāpaṃ sabbaṃ bhagavato ārocesi. Satthā ‘‘sukathitaṃ mama dhītāya dhammadinnāya, ahampetaṃ pañhaṃ vissajjento evameva vissajjeyya’’nti vatvā dhammaṃ desento imaṃ gāthamāha –

421.

‘‘Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ;

Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tattha pureti atītesu khandhesu. Pacchāti anāgatesu khandhesu. Majjheti paccuppannesu khandhesu. Natthi kiñcananti yassetesu ṭhānesu taṇhāgāhasaṅkhātaṃ kiñcanaṃ natthi, tamahaṃ rāgakiñcanādīhi akiñcanaṃ kassaci gahaṇassa abhāvena anādānaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Dhammadinnattherīvatthu aṭṭhatiṃsatimaṃ.

39. Aṅgulimālattheravatthu

Usabhanti imaṃ dhammadesanaṃ satthā jetavane viharanto aṅgulimālattheraṃ ārabbha kathesi. Vatthu ‘‘na ve kadariyā devalokaṃ vajantī’’ti (dha. pa. 177) gāthāvaṇṇanāya vuttameva. Vuttañhi tattha –

Bhikkhū aṅgulimālaṃ pucchiṃsu – ‘‘kiṃ nu kho, āvuso aṅgulimāla, duṭṭhahatthiṃ chattaṃ dhāretvā ṭhitaṃ disvā bhāyī’’ti? ‘‘Na bhāyiṃ, āvuso’’ti. Te satthāraṃ upasaṅkamitvā āhaṃsu – ‘‘aṅgulimālo, bhante, aññaṃ byākarotī’’ti. Satthā ‘‘na, bhikkhave, mama putto aṅgulimālo bhāyati. Khīṇāsavausabhānañhi antare jeṭṭhakausabhā mama puttasadisā bhikkhū na bhāyantī’’ti vatvā imaṃ gāthamāha –

422.

‘‘Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;

Anejaṃ nhātakaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tassattho – acchambhitaṭṭhena usabhasadisatāya usabhaṃ uttamaṭṭhena pavaraṃ vīriyasampattiyā vīraṃ mahantānaṃ sīlakkhandhādīnaṃ esitattā mahesiṃ tiṇṇaṃ mārānaṃ vijitattā vijitāvinaṃ nhātakilesatāya nhātakaṃ catusaccabuddhatāya buddhaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Aṅgulimālattheravatthu ekūnacattālīsaṃ.

40. Devahitabrāhmaṇavatthu

Pubbenivāsanti imaṃ dhammadesanaṃ satthā jetavane viharanto devahitabrāhmaṇassa pañhaṃ ārabbha kathesi.

Ekasmiñhi samaye bhagavā vātarogena ābādhiko hutvā upavāṇattheraṃ uṇhodakatthāya devahitabrāhmaṇassa santikaṃ pahiṇi. So gantvā satthu ābādhikabhāvaṃ ācikkhitvā uṇhodakaṃ yāci, taṃ sutvā brāhmaṇo tuṭṭhamānaso hutvā ‘‘lābhā vata me, yaṃ mama santikaṃ sammāsambuddho uṇhodakassatthāya sāvakaṃ pahiṇī’’ti uṇhodakassa kājaṃ purisena gāhāpetvā phāṇitassa ca puṭaṃ upavāṇattherassa pādāsi. Thero taṃ gāhāpetvā vihāraṃ gantvā satthāraṃ uṇhodakena nhāpetvā uṇhodakena phāṇitaṃ āloḷetvā bhagavato pādāsi, tassa taṅkhaṇeyeva so ābādho paṭipassambhi. Brāhmaṇo cintesi – ‘‘kassa nu kho deyyadhammo dinno mahapphalo hoti, satthāraṃ pucchissāmī’’ti so satthu santikaṃ gantvā tamatthaṃ pucchanto imaṃ gāthamāha –

‘‘Kattha dajjā deyyadhammaṃ, kattha dinnaṃ mahapphalaṃ;

Kathañhi yajamānassa, kathaṃ ijjhati dakkhiṇā’’ti. (saṃ. ni. 1.199);

Athassa satthā ‘‘evarūpassa brāhmaṇassa dinnaṃ mahapphalaṃ hotī’’ti vatvā brāhmaṇaṃ pakāsento imaṃ gāthamāha –

423.

‘‘Pubbenivāsaṃ yo vedi, saggāpāyañca passati;

Atho jātikkhayaṃ patto, abhiññāvosito muni; (Saṃ. ni. 1.199);

Sabbavositavosānaṃ, tamahaṃ brūmi brāhmaṇa’’nti.

Tassattho – yo pubbenivāsaṃ pākaṭaṃ katvā jānāti, chabbīsatidevalokabhedaṃ saggañca catubbidhaṃ apāyañca dibbacakkhunā passati, atho jātikkhayasaṅkhātaṃ arahattaṃ patto, abhiññeyyaṃ dhammaṃ abhijānitvā pariññeyyaṃ parijānitvā pahātabbaṃ pahāya sacchikātabbaṃ sacchikatvā vosiko niṭṭhānaṃ patto, vusitavosānaṃ vā patto, āsavakkhayapaññāya monabhāvaṃ pattattā muni, tamahaṃ sabbesaṃ kilesānaṃ vosānaṃ arahattamaggañāṇaṃ brahmacariyavāsaṃ vutthabhāvena sabbavositavosānaṃ brāhmaṇaṃ vadāmīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Brāhmaṇopi pasannamānaso saraṇesu patiṭṭhāya upāsakattaṃ pavedesīti.

Devahitabrāhmaṇavatthu cattālīsaṃ.

Brāhmaṇavaggavaṇṇanā niṭṭhitā.

Chabbīsatimo vaggo.

Nigamanakathā

Ettāvatā sabbapaṭhame yamakavagge cuddasa vatthūni, appamādavagge nava, cittavagge nava, pupphavagge dvādasa, bālavagge pannarasa, paṇḍitavagge ekādasa, arahantavagge dasa, sahassavagge cuddasa, pāpavagge dvādasa, daṇḍavagge ekādasa, jarāvagge nava, attavagge dasa, lokavagge ekādasa, buddhavagge nava, sukhavagge aṭṭha, piyavagge nava, kodhavagge aṭṭha, malavagge dvādasa, dhammaṭṭhavagge dasa, maggavagge dvādasa, pakiṇṇakavagge nava, nirayavagge nava, nāgavagge aṭṭha, taṇhāvagge dvādasa, bhikkhuvagge dvādasa, brāhmaṇavagge cattālīsāti pañcādhikāni tīṇi vatthusatāni pakāsetvā nātisaṅkhepanātivitthāravasena uparacitā dvāsattatibhāṇavārapamāṇā dhammapadassa atthavaṇṇanā niṭṭhitāti.

Pattaṃ dhammapadaṃ yena, dhammarājenanuttaraṃ;

Gāthā dhammapade tena, bhāsitā yā mahesinā.

Satevīsā catussatā, catusaccavibhāvinā;

Satattayañhi vatthūnaṃ, pañcādhikā samuṭṭhitā.

Vihāre adhirājena, kāritamhi kataññunā;

Pāsāde sirikūṭassa, rañño viharatā mayā.

Atthabyañjanasampannaṃ, atthāya ca hitāya ca;

Lokassa lokanāthassa, saddhammaṭṭhitikamyatā.

Tāsaṃ aṭṭhakathaṃ etaṃ, karontena sunimmalaṃ;

Dvāsattatipamāṇāya, bhāṇavārehi pāḷiyā.

Yaṃ pattaṃ kusalaṃ tena, kusalā sabbapāṇinaṃ;

Sabbe ijjhantu saṅkappā, labhantu madhuraṃ phalanti.

Paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katāyaṃ dhammapadaṭṭhakathā

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ saddhādibuddhiyā.

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Iti tevīsādhikacatusatagāthāpañcādhikatisatavatthupaṭimaṇḍitā

Chabbīsativaggasamannāgatā dhammapadavaṇṇanā samattā.

Dhammapada-aṭṭhakathā sabbākārena niṭṭhitā.