Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Udāna-aṭṭhakathā

Ganthārambhakathā

Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;

Vande nipuṇagambhīra-vicitranayadesanaṃ.

Vijjācaraṇasampannā, yena nīyanti lokato;

Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ.

Sīlādiguṇasampanno, ṭhito maggaphalesu yo;

Vande ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.

Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;

Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.

Tena tena nidānena, desitāni hitesinā;

Yāni suddhāpadānena, udānāni mahesinā.

Tāni sabbāni ekajjhaṃ, āropentehi saṅgahaṃ;

Udānaṃ nāma saṅgītaṃ, dhammasaṅgāhakehi yaṃ.

Jinassa dhammasaṃvega-pāmojjaparidīpanaṃ;

Somanassasamuṭṭhāna-gāthāhi paṭimaṇḍitaṃ.

Tassa gambhīrañāṇehi, ogāhetabbabhāvato;

Kiñcāpi dukkarā kātuṃ, atthasaṃvaṇṇanā mayā.

Sahasaṃvaṇṇanaṃ yasmā, dharate satthusāsanaṃ;

Pubbācariyasīhānaṃ, tiṭṭhateva vinicchayo.

Tasmā taṃ avalambitvā, ogāhetvāna pañcapi;

Nikāye upanissāya, porāṇaṭṭhakathānayaṃ.

Suvisuddhaṃ asaṃkiṇṇaṃ, nipuṇatthavinicchayaṃ;

Mahāvihāravāsīnaṃ, samayaṃ avilomayaṃ.

Punappunāgataṃ atthaṃ, vajjayitvāna sādhukaṃ;

Yathābalaṃ karissāmi, udānassatthavaṇṇanaṃ.

Iti ākaṅkhamānassa, saddhammassa ciraṭṭhitiṃ;

Vibhajantassa tassatthaṃ, sādhu gaṇhantu sādhavoti.

Tattha udānanti kenaṭṭhena udānaṃ? Udānanaṭṭhena. Kimidaṃ udānaṃ nāma? Pītivegasamuṭṭhāpito udāhāro. Yathā hi yaṃ telādi minitabbavatthu mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ ‘‘avaseko’’ti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ ‘‘ogho’’ti vuccati. Evameva yaṃ pītivegasamuṭṭhāpitaṃ vitakkavipphāraṃ antohadayaṃ sandhāretuṃ na sakkoti, so adhiko hutvā anto asaṇṭhahitvā bahi vacīdvārena nikkhanto paṭiggāhakanirapekkho udāhāraviseso ‘‘udāna’’nti vuccati. Dhammasaṃvegavasenapi ayamākāro labbhateva.

Tayidaṃ katthaci gāthābandhavasena katthaci vākyavasena pavattaṃ. Yaṃ pana aṭṭhakathāsu ‘‘somanassañāṇamayikagāthāpaṭisaṃyuttā’’ti udānalakkhaṇaṃ vuttaṃ, taṃ yebhuyyavasena vuttaṃ. Yebhuyyena hi udānaṃ gāthābandhavasena bhāsitaṃ pītisomanassasamuṭṭhāpitañca. Itarampi pana ‘‘atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī na āpo’’tiādīsu (udā. 71) ‘‘sukhakāmāni bhūtāni, yo daṇḍena vihiṃsatī’’ti (dha. pa. 131), ‘‘sace bhāyatha dukkhassa, sace vo dukkhamappiya’’nti evamādīsu (udā. 44; netti. 91) ca labbhati.

Evaṃ tayidaṃ sabbaññubuddhabhāsitaṃ, paccekabuddhabhāsitaṃ, sāvakabhāsitanti tividhaṃ hoti. Tattha paccekabuddhabhāsitaṃ – ‘‘sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesa’’ntiādinā (su. ni. 35; cūḷani. khaggavisāṇasuttaniddesa 121) khaggavisāṇasutte āgatameva. Sāvakabhāsitānipi –

‘‘Sabbo rāgo pahīno me, sabbo doso samūhato;

Sabbo me vihato moho, sītibhūtosmi nibbuto’’ti. (theragā. 79) –

Ādinā theragāthāsu –

‘‘Kāyena saṃvutā āsiṃ, vācāya uda cetasā;

Samūlaṃ taṇhamabbuyha, sītibhūtāsmi nibbutā’’ti. (therīgā. 15) –

Ādinā therīgāthāsu ca āgatāni. Tāni pana tesaṃ therānaṃ therīnañca na kevalaṃ udānāni eva, atha kho sīhanādāpi honti. Sakkādīhi devehi bhāsitāni ‘‘aho dānaṃ paramadānaṃ, kassape suppatiṭṭhita’’ntiādīni (udā. 27), ārāmadaṇḍabrāhmaṇādīhi manussehi ca bhāsitāni ‘‘namo tassa bhagavato’’tiādīni (a. ni. 2.38) tisso saṅgītiyo ārūḷhāni udānāni santi eva, na tāni idha adhippetāni. Yāni pana sammāsambuddhena sāmaṃ āhacca bhāsitāni jinavacanabhūtāni, yāni sandhāya bhagavatā pariyattidhammaṃ navadhā vibhajitvā uddisantena udānanti vuttāni, tāneva dhammasaṅgāhakehi ‘‘udāna’’nti saṅgītanti tadevettha saṃvaṇṇetabbabhāvena gahitaṃ.

Yā pana ‘‘anekajātisaṃsāra’’ntiādigāthāya dīpitā bhagavatā bodhimūle udānavasena pavattitā anekasatasahassānaṃ sammāsambuddhānaṃ avijahitaudānagāthā ca, etā aparabhāge pana dhammabhaṇḍāgārikassa bhagavatā desitattā dhammasaṅgāhakehi udānapāḷiyaṃ saṅgahaṃ anāropetvā dhammapade saṅgītā. Yañca ‘‘aññāsi vata, bho koṇḍañño, aññāsi vata, bho koṇḍañño’’ti (mahāva. 17; saṃ. ni. 5.1081; paṭi. ma. 2.30) udānavacanaṃ dasasahassilokadhātuyā devamanussānaṃ pavedanasamatthanigghosavipphāraṃ bhagavatā bhāsitaṃ, tadapi dhammacakkappavattanasuttantadesanāpariyosāne attanā adhigatadhammekadesassa yathādesitassa ariyamaggassa sāvakesu sabbapaṭhamaṃ therena adhigatattā attano parissamassa saphalabhāvapaccavekkhaṇahetukaṃ paṭhamabodhiyaṃ sabbesaṃ eva bhikkhūnaṃ sammāpaṭipattipaccavekkhaṇahetukaṃ ‘‘ārādhayiṃsu vata maṃ bhikkhū ekaṃ samaya’’ntiādivacanaṃ (ma. ni. 1.225) viya pītisomanassajanitaṃ udāhāramattaṃ, ‘‘yadā have pātubhavanti dhammā’’tiādivacanaṃ (mahāva. 1-3; udā. 1-3) viya pavattiyā nivattiyā vā na pakāsananti, na dhammasaṅgāhakehi udānapāḷiyaṃ saṅgītanti daṭṭhabbaṃ.

Taṃ panetaṃ udānaṃ vinayapiṭakaṃ, suttantapiṭakaṃ, abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ, dīghanikāyo, majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo, khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallanti navasu sāsanaṅgesu udānasaṅgahaṃ.

‘‘Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino’’ti. (theragā. 1027) –

Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ. Bodhivaggo, mucalindavaggo, nandavaggo, meghiyavaggo, soṇavaggo, jaccandhavaggo, cūḷavaggo, pāṭaligāmiyavaggoti vaggato aṭṭhavaggaṃ; suttato asītisuttasaṅgahaṃ, gāthāto pañcanavutiudānagāthāsaṅgahaṃ. Bhāṇavārato aḍḍhūnanavamattā bhāṇavārā. Anusandhito bodhisutte pucchānusandhivasena ekānusandhi, suppavāsāsutte pucchānusandhiyathānusandhivasena dve anusandhī, sesesu yathānusandhivasena ekekova anusandhi, ajjhāsayānusandhi panettha natthi. Evaṃ sabbathāpi ekāsītianusandhisaṅgahaṃ. Padato satādhikāni ekavīsa padasahassāni, gāthāpādato tevīsati catussatādhikāni aṭṭha sahassāni, akkharato sattasahassādhikāni saṭṭhi sahassāni tīṇi ca satāni dvāsīti ca akkharāni. Tenetaṃ vuccati –

‘‘Asīti eva suttantā, vaggā aṭṭha samāsato;

Gāthā ca pañcanavuti, udānassa pakāsitā.

‘‘Aḍḍhūnanavamattā ca, bhāṇavārā pamāṇato;

Ekādhikā tathāsīti, udānassānusandhiyo.

‘‘Ekavīsasahassāni, satañceva vicakkhaṇo;

Padānetānudānassa, gaṇitāni viniddise’’.

Gāthāpādato pana –

‘‘Aṭṭhasahassamattāni, cattāreva satāni ca;

Pādānetānudānassa, tevīsati ca niddise.

‘‘Akkharānaṃ sahassāni, saṭṭhi satta satāni ca;

Tīṇi dvāsīti ca tathā, udānassa paveditā’’ti.

Tassa aṭṭhasu vaggesu bodhivaggo ādi, suttesu paṭhamaṃ bodhisuttaṃ, tassāpi evaṃ me sutantiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttanidānamādi. Sā panāyaṃ paṭhamamahāsaṅgīti vinayapiṭake (cūḷava. 437) tantimārūḷhā eva. Yo panettha nidānakosallatthaṃ vattabbo kathāmaggo sopi sumaṅgalavilāsiniyaṃ dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.nidānakathā) vutto evāti tattha vuttanayeneva veditabbo.

1. Bodhivaggo

1. Paṭhamabodhisuttavaṇṇanā

1. Yaṃ panettha ‘‘evaṃ me suta’’ntiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Uruvelāyaṃ viharatīti ettha ti upasaggapadaṃ, haratīti ākhyātapadanti imināva nayena sabbattha padavibhāgo veditabbo.

Atthato pana evaṃsaddo tāva upamūpadesasampahaṃsanagarahaṇavacanasampaṭiggahākāra- nidassanāvadhāraṇapucchāidamatthaparimāṇādi anekatthappabhedo. Tathā hesa ‘‘evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu’’nti evamādīsu (dha. pa. 53) upamāyaṃ āgato. ‘‘Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba’’ntiādīsu (a. ni. 4.122) upadese. ‘‘Evametaṃ bhagavā, evametaṃ sugatā’’tiādīsu (a. ni. 3.66) sampahaṃsane. ‘‘Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī’’tiādīsu (saṃ. ni. 1.187) garahaṇe. ‘‘Evaṃ, bhanteti kho te bhikkhū bhagavato paccassosu’’ntiādīsu (dī. ni. 2.3; ma. ni. 1.1) vacanasampaṭiggahe. ‘‘Evaṃ byā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādīsu (ma. ni. 1.398) ākāre. ‘‘Ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha ‘subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti, evañca vadehi ‘sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā’ti’’ādīsu (dī. ni. 1.445) nidassane. ‘‘‘Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vā’ti? ‘Akusalā, bhante’. ‘Sāvajjā vā anavajjā vā’ti? ‘Sāvajjā, bhante’. ‘Viññūgarahitā vā viññuppasatthā vā’ti? ‘Viññūgarahitā, bhante’. ‘Samattā samādinnā ahitāya dukkhāya saṃvattanti, no’vā? ‘Kathaṃ vo ettha hotī’ti? ‘Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotīti’’’ādīsu (a. ni. 3.66) avadhāraṇe. ‘‘Evamete sunhātā suvilittā kappitakesamassū āmuttamālābharaṇā’’tiādīsu (dī. ni. 1.286) pucchāyaṃ. ‘‘Evaṃgatāni puthusippāyatanāni (dī. ni. 1.182), evaṃvidho evamākāro’’tiādīsu idaṃsaddassa atthe. Gatasaddo hi pakārapariyāyo, tathā vidhākārasaddā. Tathā hi vidhayuttagatasadde lokiyā pakāratthe vadanti. ‘‘Evaṃ lahuparivattaṃ evamāyupariyanto’’tiādīsu (a. ni. 1.48) parimāṇe.

Nanu ca ‘‘evaṃ vitakkitaṃ no tumhehi, evamāyupariyanto’’ti cettha evaṃsaddena pucchanākāraparimāṇākārānaṃ vuttattā ākārattho eva evaṃsaddoti. Na, visesasabbhāvato. Ākāramattavācako hettha evaṃsaddo ākāratthoti adhippeto. ‘‘Evaṃ byā kho’’tiādīsu pana ākāravisesavacano. Ākāravisesavācino cete evaṃsaddā pucchanākāraparimāṇākārānaṃ vācakattā. Evañca katvā ‘‘evaṃ jātena maccenā’’tiādīni upamānaudāharaṇāni yujjanti. Tattha hi –

‘‘Yathāpi puppharāsimhā, kayirā mālāguṇe bahū;

Evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu’’nti. –

Ettha puppharāsiṭṭhānīyato manussuppatti sappurisūpanissayasaddhammassavanayonisomanasikārabhogasampattiādito dānādipuññakiriyāhetusamudāyato sobhāsugandhatādiguṇavisesayogato mālāguṇasadisiyo bahukā puññakiriyā maritabbasabhāvatāya maccena kattabbāti abhedatāya puppharāsi mālāguṇā ca upamā, tesaṃ upamānākāro yathāsaddena aniyamato vutto. Puna evaṃsaddena niyamanavasena vutto. So pana upamākāro niyamiyamāno atthato upamā eva hotīti vuttaṃ ‘‘upamāyaṃ āgato’’ti.

Tathā ‘‘evaṃ iminā ākārena abhikkamitabba’’ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā yo tattha upadesākāro, so atthato upadesoyevāti vuttaṃ – ‘‘evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabbantiādīsu upadese’’ti.

‘‘Evametaṃ bhagavā, evametaṃ sugatā’’ti ettha bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ yaṃ tattha vijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ, so tattha pahaṃsanākāroti vuttanayena yojetabbaṃ.

‘‘Evamevaṃ panāya’’nti ettha garahaṇākāroti vuttanayena yojetabbaṃ. So ca garahaṇākāro ‘‘vasalī’’tiādikhuṃsanasaddasannidhānato idha evaṃsaddena pakāsitoti viññāyati. Yathā cettha, evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānato vuttāti veditabbaṃ.

‘‘Evaṃ no’’ti etthāpi tesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāvena sanniṭṭhānajananatthaṃ anumatiggahaṇavasena ‘‘no vā kathaṃ vo ettha hotī’’ti pucchāya katāya ‘‘evaṃ no ettha hotī’’ti vuttattā tadākārasanniṭṭhānaṃ evaṃsaddena āvikataṃ. So pana tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno avadhāraṇattho hotīti vuttaṃ – ‘‘evaṃ no ettha hotītiādīsu avadhāraṇe’’ti.

‘‘Evañca vadehī’’ti yathāhaṃ vadāmi evaṃ samaṇaṃ ānandaṃ vadehīti vadanākāro idāni vattabbo evaṃsaddena nidassīyatīti ‘‘nidassanattho’’ti vuttaṃ.

Evamākāravisesavācīnampi etesaṃ evaṃsaddānaṃ upamādivisesatthavuttitāya upamādiatthatā vuttā. ‘‘Evaṃ, bhante’’ti pana dhammassa sādhukaṃ savanamanasikāre niyojitehi bhikkhūhi tattha patiṭṭhitabhāvassa paṭijānanavasena vuttattā tattha evaṃsaddo vacanasampaṭiggahattho. Tena evaṃ, bhanteti sādhu, bhante, suṭṭhu, bhanteti vuttaṃ hoti. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.

Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.

Ettha ca ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā nandiyāvattatipukkhalasīhavikkīḷitadisālocanaaṅkusasaṅkhātā ca assādādivisayādibhedena nānāvidhā nayā nānānayā. Nayā vā pāḷigatiyo, tā ca paññattianupaññattādivasena saṃkilesabhāgiyādilokiyāditadubhayavomissakādivasena kusalādivasena khandhādivasena, saṅgahādivasena, samayavimuttādivasena, ṭhapanādivasena, kusalamūlādivasena, tikapaṭṭhānādivasena ca nānappakārāti nānānayā, tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ.

Āsayova ajjhāsayo, so ca sassatādibhedena apparajakkhatādibhedena ca anekavidho. Attajjhāsayādiko eva vā aneko ajjhāsayo anekajjhāsayo. So samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ.

Sīlādiatthasampattiyā tabbibhāvanabyañjanasampattiyā saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatattā atthabyañjanasampannaṃ.

Iddhiādesanānusāsanībhedena tesu ca ekekassa visayādibhedena vividhaṃ bahuvidhaṃ vā pāṭihāriyaṃ etassāti vividhapāṭihāriyaṃ. Tattha paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriyanti atthe sati bhagavato na paṭipakkhā rāgādayo santi ye haritabbā, puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha pāṭihāriyanti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato pāṭihāriyanti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ceva sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā honti. Paṭīti vā ayaṃ saddo pacchāti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu (cūḷani. pārāyanavagga, vatthugāthā 4) viya. Tasmā samāhite citte vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ. Attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ. Iddhiādesanānusāsaniyo vigatūpakkilesena katakiccena sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti. Paṭihāriyameva pāṭihāriyaṃ, paṭihāriye vā iddhiādesanānusāsanīsamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato. Tattha jātaṃ nimittabhūtato tato vā āgatanti pāṭihāriyanti attho veditabbo.

Yasmā pana tantiatthadesanā tabbohārābhisamayasaṅkhātā hetuhetuphalatadubhayapaññattipaṭivedhasaṅkhātā vā dhammatthadesanāpaṭivedhā gambhīrā, sasādīhi viya mahāsamuddo anupacitakusalasambhārehi alabbhaneyyappatiṭṭhā duppariyogāhā ca, tasmā tehi catūhi gambhīrabhāvehi yuttanti bhagavato vacanaṃ dhammatthadesanāpaṭivedhagambhīraṃ.

Eko eva bhagavato dhammadesanāghoso, ekasmiṃ khaṇe pavattamāno nānābhāsānaṃ sattānaṃ attano attano bhāsāvasena apubbaṃ acarimaṃ gahaṇūpago hoti. Acinteyyo hi buddhānaṃ buddhānubhāvoti sabbasattānaṃ sakasakabhāsānurūpato sotapathaṃ āgacchatīti veditabbaṃ.

Nidassanatthena ‘‘nāhaṃ sayambhū, na mayā idaṃ sacchikata’’nti attānaṃ parimocento ‘‘evaṃ me sutaṃ, mayāpi evaṃ suta’’nti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.

Avadhāraṇatthena ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.219-223) evaṃ bhagavatā, ‘‘āyasmā ānando atthakusalo, dhammakusalo, byañjanakusalo, niruttikusalo, pubbāparakusalo’’ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti. ‘‘Evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabba’’nti. Aññathāti bhagavato sammukhā sutākārato aññathā na pana bhagavatā desitākārato. Acinteyyānubhāvā hi bhagavato desanā, sā neva sabbākārena sakkā viññātunti vuttovāyamattho. Sutākārāvirujjhanameva hi dhāraṇabalaṃ.

Mesaddo tīsu atthesu dissati. Tathā hissa ‘‘gāthābhigītaṃ me abhojaneyya’’ntiādīsu (saṃ. ni. 1.194; su. ni. 81) mayāti attho. ‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.88; 5.382; a. ni. 4.257) mayhanti attho. ‘‘Dhammadāyādā me, bhikkhave, bhavathā’’tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana ‘‘mayā sutaṃ, mama suta’’nti ca atthadvaye yujjati.

Ettha ca yo paro na hoti, so attāti evaṃ vattabbe niyakajjhattasaṅkhāte sasantāne vattanato tividhopi mesaddo kiñcāpi ekasmiṃyeva atthe dissati, karaṇasampadānādivisesasaṅkhāto pana viññāyatevāyaṃ atthabhedoti ‘‘me-saddo tīsu atthesu dissatī’’ti vuttoti daṭṭhabbaṃ.

Sutanti ayaṃ sutasaddo saupasaggo anupasaggo ca gamanavissutakilinnūpacitānuyogasotaviññeyya sotadvārānusāra viññātādianekatthappabhedo. Kiñcāpi hi upasaggo kiriyaṃ viseseti, jotakabhāvato pana satipi tasmiṃ sutasaddo eva taṃ tamatthaṃ vadatīti anupasaggassa sutasaddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhati.

Tattha ‘‘senāya pasuto’’tiādīsu gacchantoti attho. ‘‘Sutadhammassa passato’’tiādīsu (udā. 11) vissutadhammassāti attho. ‘‘Avassutā avassutassā’’tiādīsu (pāci. 657) kilesena kilinnā kilinnassāti attho. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’ntiādīsu (khu. pā. 7.12) upacitanti attho. ‘‘Ye jhānappasutā dhīrā’’tiādīsu (dha. pa. 181) jhānānuyuttāti attho. ‘‘Diṭṭhaṃ sutaṃ muta’’ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. ‘‘Sutadharo sutasannicayo’’tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa ‘‘sotadvārānusārena upadhārita’’nti vā ‘‘upadhāraṇa’’nti vā attho. Me-saddassa hi mayāti atthe sati ‘‘evaṃ mayā sutaṃ sotadvārānusārena upadhārita’’nti yujjati. Mamāti atthe sati ‘‘evaṃ mama sutaṃ sotadvārānusārena upadhāraṇa’’nti yujjati.

Evametesu tīsu padesu yasmā sutasaddasannidhāne payuttena evaṃsaddena savanakiriyājotakena bhavitabbaṃ, tasmā evanti sotaviññāṇasampaṭicchanādisotadvārikaviññāṇānantaraṃ uppannamanodvārikaviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgīpuggalanidassanaṃ. Sabbāni hi vākyāni evakāratthasahitāniyeva avadhāraṇaphalattā tesaṃ. Sutanti assavanabhāvappaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Yathā hi sutaṃ sutamevāti vattabbataṃ arahati tathā taṃ sammā sutaṃ anūnaggahaṇaṃ anadhikaggahaṇaṃ aviparītaggahaṇañca hotīti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti etasmiṃ pakkhe yasmā sutanti etassa asutaṃ na hotīti ayamattho vutto, tasmā sutanti assavanabhāvappaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Idaṃ vuttaṃ hoti – evaṃ me sutaṃ, na mayā idaṃ diṭṭhaṃ, na sayambhūñāṇena sacchikataṃ, na aññathā vā upaladdhaṃ. Api ca sutaṃva, tañca kho sammadevāti. Avadhāraṇatthe vā evaṃsadde ayamatthayojanā, tadapekkhassa sutasaddassa niyamattho sambhavatīti tadapekkhassa sutasaddassa assavanabhāvappaṭikkhepo anūnānadhikāviparītaggahaṇanidassanatā ca veditabbā. Iti savanahetusavanavisesavasenapi sutasaddassa atthayojanā katāti daṭṭhabbaṃ.

Tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānatthabyañjanaggahaṇato nānappakārena ārammaṇe pavattibhāvappakāsanaṃ ākārattho evaṃsaddoti karitvā. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ yathāvuttāya viññāṇavīthiyā pariyattidhammārammaṇattā. Ayañhettha saṅkhepo – nānappakārena ārammaṇe pavattāya viññāṇavīthiyā karaṇabhūtāya mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo sutoti.

Tathā evanti nidassitabbappakāsanaṃ nidassanattho evaṃsaddoti katvā nidassetabbassa niddisitabbabhāvato. Tasmā evaṃsaddena sakalampi suttaṃ paccāmaṭṭhanti veditabbaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Sutasaddena hi labbhamānā savanakiriyā savanaviññāṇappabandhappaṭibaddhā, tattha ca puggalavohāro, na ca puggalavohārarahite dhammappabandhe savanakiriyā labbhati. Tassāyaṃ saṅkhepattho – yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ sutanti.

Tathā evanti yassa cittasantānassa nānārammaṇappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso ākārattho eva evaṃsaddoti katvā. Evanti hi ayamākārapaññatti dhammānaṃ taṃ taṃ pavattiākāraṃ upādāya paññapetabbasabhāvattā. Meti kattuniddeso. Sutanti visayaniddeso, sotabbo hi dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānaṃ hoti. Ettāvatā nānappakārena pavattena cittasantānena taṃsamaṅgino kattu visaye gahaṇasanniṭṭhānaṃ dassitaṃ hoti.

Atha vā evanti puggalakiccaniddeso, sutānañhi dhammānaṃ gahitākārassa nidassanassa avadhāraṇassa vā pakāsanasabhāvena evaṃsaddena tadākārādidhāraṇassa puggalavohārupādānadhammabyāpārabhāvato puggalakiccaṃnāma niddiṭṭhaṃ hotīti. Sutanti viññāṇakiccaniddeso, puggalavādinopi hi savanakiriyā viññāṇanirapekkhā na hotīti. Meti ubhayakiccayuttapuggalaniddeso. Meti hi saddappavatti ekanteneva sattavisesavisayā viññāṇakiccañca tattheva samodahitabbanti. Ayaṃ panettha saṅkhepo – mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena sutanti.

Tathā evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Sabbassa hi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā sabbapaññattīnañca vijjamānādīsu chasu paññattīsu avarodho, tasmā yo māyāmarīciādayo viya abhūtattho anussavādīhi gahetabbo viya anuttamatthopi na hoti. So rūpasaddādiko ruppanānubhavanādiko ca paramatthasabhāvo saccikaṭṭhaparamatthavasena vijjati. Yo pana evanti ca meti ca vuccamāno ākārattho, so aparamatthasabhāvo saccikaṭṭhaparamatthavasena anupalabbhamāno avijjamānapaññatti nāma. Tasmā kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha? Sutanti vijjamānapaññatti, yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti.

Tathā evanti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādīnaṃ paccāmasanavasena. Meti sasantatipariyāpanne khandhe karaṇādivisesavisiṭṭhe upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro dutiyaṃ tatiyantiādiko viya paṭhamādīni, diṭṭhamutaviññāte apekkhitvā sutanti viññeyyattā diṭṭhādīni upanidhāya vattabbo hoti. Asutaṃ na hotīti hi sutanti pakāsitoyamatthoti.

Ettha ca evantivacanena asammohaṃ dīpeti. Paṭividdhā hi attanā sutassa pakāravisesā evanti idha āyasmatā ānandena paccāmaṭṭhā, tenassa asammoho dīpito hoti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti, paccayākāravasena nānappakārā duppaṭividdhā ca suttantāti dīpitanti. Sutantivacanena sutassa asammosaṃ dīpeti, sutākārassa yāthāvato dassiyamānattā. Yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantare mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, sammohābhāvena paññāya eva vā savanakālasambhūtāya taduttarikālapaññāsiddhi, tathā asammosena satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā. Byañjanānañhi paṭivijjhitabbo ākāro nātigambhīro, yathāsutaṃ dhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtā hoti paññāya pubbaṅgamāti katvā. Satipubbaṅgamāya paññāya atthappaṭivedhasamatthatā. Atthassa hi paṭivijjhitabbo ākāro gambhīroti paññāya byāpāro adhiko, sati tattha guṇībhūtāyevāti satiyā pubbaṅgamāyāti katvā. Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthatāya dhammabhaṇḍāgārikattasiddhi.

Aparo nayo – evantivacanena yonisomanasikāraṃ dīpeti, tena ca vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ upari vakkhamānānaṃ nānappakārappaṭivedhajotakānaṃ aviparītasiddhi dhammavisayattā. Na hi ayoniso manasikaroto nānappakārappaṭivedho sambhavati. Sutantivacanena avikkhepaṃ dīpeti, ‘‘paṭhamabodhisuttaṃ kattha bhāsita’’ntiādipucchāvasena pakaraṇapattassa vakkhamānassa suttassa savanaṃ samādhānamantarena na sambhavati vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi ‘‘na mayā sutaṃ, puna bhaṇathā’’ti bhaṇati. Yonisomanasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti assutavato sappurisūpanissayavirahitassa ca tadabhāvato. Na hi vikkhitto sotuṃ sakkoti, na ca sappurise anupanissayamānassa savanaṃ atthīti.

Aparo nayo – ‘‘yassa cittasantānassa nānappakārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso’’ti vuttaṃ. Yasmā ca so bhagavato vacanassa atthabyañjanappabhedaparicchedavasena sakalasāsanasampattiogāhanena niravasesaṃ parahitapāripūrīkaraṇabhūto evaṃ bhaddako ākāro na sammā appaṇihitattassa pubbe akatapuññassa vā hoti. Tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattimattano dīpeti, sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpe dese vasato sappurisūpanissayavirahitassa ca savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti. Sammā paṇihitacitto pubbe ca katapuñño visuddhāsayo hoti tadasuddhihetūnaṃ kilesānaṃ dūrībhāvato. Tathā hi vuttaṃ ‘‘sammā paṇihitaṃ cittaṃ, seyyaso naṃ tato kare’’ti (dha. pa. 43) ‘‘katapuññosi tvaṃ, ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo’’ti (dī. ni. 2.207) ca. Purimacakkadvayasiddhiyā payogasuddhi. Patirūpadesavāsena hi sappurisūpanissayena ca sādhūnaṃ diṭṭhānugatiāpajjanena parisuddhappayogo hoti. Tāya ca āsayasuddhiyā adhigamabyattisiddhi, pubbeyeva taṇhādiṭṭhisaṃkilesānaṃ visodhitattā payogasuddhiyā āgamabyattisiddhi. Suparisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hoti. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggamanaṃ viya sūriyassa udayato yonisomanasikāro viya ca kusalakammassa arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evaṃ me sutantiādimāha.

Aparo nayo – evanti iminā pubbe vuttanayeneva nānappakārappaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā evaṃsaddasannidhānato vakkhamānāpekkhāya vā sotabbabhedappaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ dīpeti. Evanti ca idaṃ vuttanayeneva yonisomanasikāradīpakavacanaṃ bhāsamāno ‘‘ete dhammā mayā manasānupekkhitā diṭṭhiyā suppaṭividdhā’’ti dīpeti. Pariyattidhammo hi ‘‘idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo’’tiādinā nayena manasā anupekkhito anussavākāraparivitakkasahitāya dhammanijjhānakkhantibhūtāya ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme ‘‘iti rūpaṃ, ettakaṃ rūpa’’ntiādinā nayena suṭṭhu vavatthapetvā paṭividdho attano ca paresañca hitasukhāvaho hotīti. Sutanti idaṃ savanayogadīpakavacanaṃ bhāsamāno ‘‘bahū mayā dhammā sutā dhātā vacasā paricitā’’ti dīpeti. Sotāvadhānappaṭibaddhā hi pariyattidhammassa savanadhāraṇaparicayā. Tadubhayenapi dhammassa svākkhātabhāvena, atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabbo.

‘‘Evaṃ me suta’’nti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. ‘‘Kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacana’’nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.

Apica ‘‘evaṃ me suta’’nti attanā uppāditabhāvaṃ appaṭijānanto purimassavanaṃ vivaranto ‘‘sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kattabbā’’ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati –

‘‘Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako’’ti.

Ekanti gaṇanaparicchedaniddeso. Ayañhi ekasaddo aññaseṭṭhāsahāyasaṅkhyādīsu dissati. Tathā hi ayaṃ ‘‘sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī’’tiādīsu (ma. ni. 3.27; udā. 55) aññe dissati. ‘‘Cetaso ekodibhāva’’ntiādīsu (pārā. 11; dī. ni. 1.228) seṭṭhe. ‘‘Eko vūpakaṭṭho’’tiādīsu (cūḷava. 445; dī. ni. 1.405) asahāye. ‘‘Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) saṅkhyāyaṃ, idhāpi saṅkhyāyameva daṭṭhabbo. Tena vuttaṃ – ‘‘ekanti gaṇanaparicchedaniddeso’’ti.

Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –

‘‘Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati’’.

Tathā hissa ‘‘appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’’ti evamādīsu (dī. ni. 1.447) samavāyo attho, yuttakālañca paccayasāmaggiñca labhitvāti hi adhippāyo, tasmā paccayasamavāyoti veditabbo. ‘‘Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) khaṇo, okāsoti attho. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayappaṭilābhahetuttā, khaṇo eva ca samayo, yo khaṇoti ca samayoti ca vuccati, so eko yevāti hi attho. ‘‘Uṇhasamayo pariḷāhasamayo’’tiādīsu (pāci. 358) kālo. ‘‘Mahāsamayo pavanasmi’’ntiādīsu (dī. ni. 2.332) samūho. Mahāsamayoti hi bhikkhūnaṃ devatānañca mahāsannipātoti attho. ‘‘Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati ‘bhaddāli nāma bhikkhu satthusāsane sikkhāya na paripūrakārī’ti, ayampi kho te, bhaddāli, samayo appaṭividdho ahosī’’tiādīsu (ma. ni. 2.135) hetu. Sikkhāpadassa kāraṇañhi idha samayoti adhippetaṃ. ‘‘Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī’’tiādīsu (ma. ni. 2.260) diṭṭhi. Tattha hi nisinnā titthiyā attano attano diṭṭhisaṅkhātaṃ samayaṃ pavadantīti so paribbājakārāmo ‘‘samayappavādako’’ti vuccati.

‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. (saṃ. ni. 1.129) –

Ādīsu paṭilābho. Atthābhisamayāti hi atthassa adhigamāti attho. ‘‘Sammā mānābhisamayā antamakāsi dukkhassā’’tiādīsu (ma. ni. 1.28) pahānaṃ. Adhikaraṇaṃ samayaṃ vūpasamanaṃ apagamoti abhisamayo pahānaṃ. ‘‘Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho’’tiādīsu (paṭi. ma. 2.8) paṭivedho. Paṭivedhoti hi abhisametabbato abhisamayo, abhisamayova attho abhisamayaṭṭhoti pīḷanādīni abhisametabbabhāvena ekībhāvaṃ upanetvā vuttāni, abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayaṭṭhoti tāneva tathā ekantena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃsamaṅgino hiṃsanaṃ avipphārikatākaraṇaṃ. Santāpo dukkhadukkhatādivasena santappanaṃ paridahanaṃ.

Ettha ca sahakārīkāraṇasannijjhaṃ sameti samavetīti samavāyo samayo. Sameti samāgacchati ettha maggabrahmacariyaṃ tadādhārapuggalehīti khaṇo samayo. Sameti ettha etena vā saṃgacchati satto sabhāvadhammo vā uppādādīhi sahajātādīhi vāti kālo samayo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca kappanāmattasiddhenānurūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samūho samayo yathā samudāyoti. Avayavasahāvaṭṭhānameva hi samūho. Avasesapaccayānaṃ samāgame sati eti phalametasmā uppajjati pavattatīti samayo hetu yathā samudayoti. Sameti saṃyojanabhāvato sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti. Samiti saṅgati samodhānanti samayo paṭilābho. Samayanaṃ upasamayanaṃ apagamoti samayo pahānaṃ. Samucchedappahānabhāvato pana adhiko samayoti abhisamayo yathā abhidhammoti. Abhimukhaṃ ñāṇena sammā etabbo abhisametabboti abhisamayo, dhammānaṃ aviparītasabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ yathābhūtasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samayasaddassa pavatti veditabbā.

Samayasaddassa atthuddhāre abhisamayasaddassa gahaṇe kāraṇaṃ vuttanayeneva veditabbaṃ. Idha panassa kālo attho samavāyādīnaṃ asambhavato. Desadesakaparisā viya hi desanāya nidānabhāve kālo eva icchitabboti. Yasmā panettha samayoti kālo adhippeto, tasmā saṃvaccharautumāsaddhamāsarattidivasapubbaṇhamajjhanhikasāyanhapaṭhamayāma- majjhimayāmapacchimayāmamuhuttādīsu kālabhedabhūtesu samayesu ekaṃ samayanti dīpeti.

Kasmā panettha aniyamitavaseneva kālo niddiṭṭho, na utusaṃvaccharādivasena niyametvā niddiṭṭhoti ce? Kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yasmiṃ yasmiṃ saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbampi taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana ‘‘evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā’’ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā ‘‘ekaṃ samaya’’nti āha.

Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya pakāsā anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo vāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitappaṭipattisamayesu parahitappaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammakathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesu samayesu aññatarasamayaṃ sandhāya ‘‘ekaṃ samaya’’nti āha.

Kasmā panettha yathā abhidhamme ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’’ti (dha. sa. 1) ca ito aññesu suttapadesu ‘‘yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehī’’ti (a. ni. 4.200) ca bhummavacanena niddeso kato, vinaye ca ‘‘tena samayena buddho bhagavā’’ti (pārā. 1) karaṇavacanena niddeso kato, tathā akatvā ‘‘ekaṃ samaya’’nti accantasaṃyogatthe upayogavacanena niddeso katoti? Tattha tathā, idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu ca suttantesu ādhāravisayasaṅkhāto adhikaraṇattho kiriyāya kiriyantaralakkhaṇasaṅkhāto bhāvenabhāvalakkhaṇattho ca sambhavatīti. Adhikaraṇañhi kālattho samūhattho ca samayo tattha vuttānaṃ phassādidhammānaṃ, tathā kālo sabhāvadhammappavattimattatāya paramatthato avijjamānopi ādhārabhāvena paññāto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato yathā ‘‘pubbaṇhe jāto sāyanhe jāto’’tiādīsu. Samūhotipi avayavavinimutto paramatthato avijjamānopi kappanāmattasiddhena rūpena avayavānaṃ ādhārabhāvena paññāpīyati, yathā ‘‘rukkhe sākhā, yavo yavarāsimhi samuṭṭhito’’tiādīsu. Yasmiṃ kāle dhammapuñje ca kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva kāle dhammapuñje ca phassādayopi hontīti ayañhi tattha attho. Tathā khaṇasamavāyahetusaṅkhātassa samayassa bhāvena tattha vuttānaṃ phassādidhammānaṃ bhāvo lakkhīyati. Yathā hi ‘‘gāvīsu duyhamānāsu gato, duddhāsu āgato’’ti ettha gāvīnaṃ dohanakiriyāya gamanakiriyā lakkhīyati, evaṃ idhāpi yasmiṃ samayeti vutte ca padatthassa sattāvirahābhāvato satīti ayamattho viññāyamāno eva hotīti samayassa sattākiriyāya cittassa uppādakiriyā phassādīnaṃ bhavanakiriyā ca lakkhīyati. Tathā yasmiṃ samaye yasmiṃ navame khaṇe yasmiṃ yonisomanasikārādihetumhi paccayasamavāye vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃ samaye khaṇe hetumhi paccayasamavāye ca phassādayopi hontīti. Tasmā tadatthajotanatthaṃ bhummavacanena niddeso kato.

Vinaye ca ‘‘annena vasati, ajjhenena vasatī’’tiādīsu viya hetuattho, ‘‘pharasunā chindati, kudālena khaṇatī’’tiādīsu viya karaṇattho ca sambhavati. Yo hi sikkhāpadapaññattisamayo dhammasenāpatiādīhipi dubbiññeyyo, tena samayena karaṇabhūtena hetubhūtena ca vītikkamaṃ sutvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthukaṃ puggalaṃ paṭipucchitvā vigarahitvā ca taṃ taṃ vatthuṃ otiṇṇasamayasaṅkhātaṃ kālaṃ anatikkamitvā sikkhāpadāni paññāpento tatiyapārājikādīnaṃ viya sikkhāpadapaññattiyā hetuṃ apekkhamāno tattha tattha vihāsi, tasmā tadatthajotanatthaṃ vinaye karaṇavacanena niddeso kato.

Idha pana aññasmiñca evaṃjātike accantasaṃyogattho sambhavati. Yasmiñhi samaye saha samuṭṭhānahetunā idaṃ udānaṃ uppannaṃ, accantameva taṃ samayaṃ ariyavihārapubbaṅgamāya dhammapaccavekkhaṇāya bhagavā vihāsi, tasmā ‘‘māsaṃ ajjhetī’’tiādīsu viya upayogatthajotanatthaṃ idha upayogavacanena niddeso kato. Tenetaṃ vuccati –

‘‘Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;

Aññatra samayo vutto, upayogena so idhā’’ti.

Porāṇā pana vaṇṇayanti – ‘‘yasmiṃ samaye’’ti vā ‘‘tena samayenā’’ti vā ‘‘ekaṃ samaya’’nti vā abhilāpamattabhedo esa niddeso, sabbattha bhummameva atthoti. Tasmā ‘‘ekaṃ samaya’’nti vuttepi ekasmiṃ samayeti attho veditabbo.

Bhagavāti garu. Garuñhi loke ‘‘bhagavā’’ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā bhagavāti veditabbo. Porāṇehipi vuttaṃ –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī’’ti.

Tattha seṭṭhavācakavacanaṃ seṭṭhanti vuttaṃ seṭṭhaguṇasahacaraṇato. Atha vā vuccatīti vacanaṃ, attho. Bhagavāti vacanaṃ seṭṭhanti bhagavāti iminā vacanena vacanīyo yo attho, so seṭṭhoti attho. Bhagavāti vacanamuttamanti etthāpi vuttanayeneva attho veditabbo. Gāravayuttoti garubhāvayutto garuguṇayogato visesagarukaraṇārahatāya vā gāravayutto. Evaṃ guṇavisiṭṭhasattuttamagarugāravādhivacanaṃ bhagavāti idaṃ vacananti veditabbaṃ. Apica –

‘‘Bhagī bhajī bhāgī vibhattavā iti,

Akāsi bhagganti garūti bhāgyavā;

Bahūhi ñāyehi subhāvitattano,

Bhavantago so bhagavāti vuccatī’’ti. –

Niddese (mahāni. 84) āgatanayena –

‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti. –

Imāya gāthāya ca vasena bhagavāti padassa attho veditabbo. So panāyaṃ attho sabbākārena visuddhimagge (visuddhi. 1.142) vutto, tasmā tattha vuttanayeneva vivaritabbo.

Apica bhāge vani, bhage vā vamīti bhagavā. Tathāgato hi dānasīlādipāramidhamme jhānavimokkhādiuttarimanussadhamme vani bhaji sevi bahulamakāsi, tasmā bhagavā. Atha vā teyeva ‘‘veneyyasattasantānesu kathaṃ nu kho uppajjeyyu’’nti vani abhipatthayīti bhagavā. Atha vā bhagasaṅkhātaṃ issariyaṃ yasañca vami uggiri kheḷapiṇḍaṃ viya anapekkho chaḍḍayīti bhagavā. Tathā hi tathāgato hatthagataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ cātuddīpissariyaṃ, cakkavattisampattisannissayañca sattaratanasamujjalaṃ yasaṃ tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho, tasmā ime siriādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā. Sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayasobhā kappaṭṭhitibhāvato, tepi bhage vami, tannivāsisattāvāsasamatikkamanato tappaṭibaddhachandarāgappahānena pajahīti. Evampi bhage vamīti bhagavāti evamādinā nayena bhagavāti padassa attho veditabbo.

Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ savanavasena bhāsanto bhagavato dhammasarīraṃ paccakkhaṃ karoti, tena ‘‘nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā’’ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti. Vuttañhetaṃ bhagavatā ‘‘yo kho, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti (dī. ni. 2.216; mi. pa. 4.1.1). Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti, tena ‘‘evaṃvidhassa nāma dhammassa desetā dasabaladharo vajirasaṅghātasamānakāyo sopi bhagavā parinibbuto, kenaññena jīvite āsā janetabbā’’ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti.

Evanti ca bhaṇanto desanāsampattiṃ niddisati, vakkhamānassa sakalasuttassa evanti nidassanato. Me sutanti sāvakasampattiṃ savanasampattiñca niddisati, paṭisambhidāpattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena dhammabhaṇḍāgārikena sutabhāvadīpanato ‘‘tañca kho mayāva sutaṃ, na anussutikaṃ, na paramparābhata’’nti imassa catthassa dīpanato. Ekaṃ samayanti kālasampattiṃ niddisati bhagavato uruvelāyaṃ viharaṇasamayabhāvena buddhuppādappaṭimaṇḍitabhāvadīpanato. Buddhuppādaparamā hi kālasampadā. Bhagavāti desakasampattiṃ niddisati guṇavisiṭṭhasattuttamagarubhāvadīpanato.

Uruvelāyanti mahāvelāyaṃ, mahante vālukārāsimhīti attho. Atha vā urūti vālukā vuccati, velāti mariyādā. Velātikkamanahetu ābhatā uru uruvelāti evampettha attho daṭṭhabbo.

Atīte kira anuppanne buddhe dasasahassatāpasā tasmiṃ padese viharantā ‘‘kāyakammavacīkammāni paresampi pākaṭāni honti, manokammaṃ pana apākaṭaṃ. Tasmā yo micchāvitakkaṃ vitakketi, so attanāva attānaṃ codetvā pattapuṭena vālukaṃ āharitvā imasmiṃ ṭhāne ākiratu, idamassa daṇḍakamma’’nti katikavattaṃ katvā tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi, so tattha pattapuṭena vālukaṃ āharitvā ākirati. Evaṃ tattha anukkamena mahāvālukārāsi jāto, tato naṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi. Taṃ sandhāya vuttaṃ – ‘‘uruvelāyanti mahāvelāyaṃ, mahante vālukārāsimhīti attho daṭṭhabbo’’ti.

Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgitāparidīpanaṃ. Idha pana ṭhānanisajjāgamanasayanappabhedesu iriyāpathesu āsanasaṅkhātairiyāpathasamāyogaparidīpanaṃ ariyavihārasamaṅgitāparidīpanañcāti veditabbaṃ. Tattha yasmā ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā viharatīti padassa iriyāpathavihāravasenettha attho veditabbo. Yasmā pana bhagavā dibbavihārādīhi sattānaṃ vividhaṃ hitaṃ harati upaharati upaneti uppādeti, tasmā tesampi vasena vividhaṃ haratīti evamattho veditabbo.

Najjāti nadati sandatīti nadī, tassā najjā, nadiyā ninnagāyāti attho. Nerañjarāyāti nelaṃ jalamassāti ‘‘nelañjalāyā’’ti vattabbe lakārassa rakāraṃ katvā ‘‘nerañjarāyā’’ti vuttaṃ, kaddamasevālapaṇakādidosarahitasalilāyāti attho. Keci ‘‘nīlajalāyāti vattabbe nerañjarāyāti vutta’’nti vadanti. Nāmameva vā etaṃ etissā nadiyāti veditabbaṃ. Tassā nadiyā tīre yattha bhagavā vihāsi, taṃ dassetuṃ ‘‘bodhirukkhamūle’’ti vuttaṃ. Tattha ‘‘bodhi vuccati catūsu maggesu ñāṇa’’nti ettha (cūḷani. khaggavisāṇasuttaniddesa 121) maggañāṇaṃ bodhīti vuttaṃ. ‘‘Pappoti bodhiṃ varabhūrimedhaso’’ti ettha (dī. ni. 3.217) sabbaññutaññāṇaṃ. Tadubhayampi bodhiṃ bhagavā ettha pattoti rukkhopi bodhirukkhotveva nāmaṃ labhi. Atha vā satta bojjhaṅge bujjhīti bhagavā bodhi, tena bujjhantena sannissitattā so rukkhopi bodhirukkhoti nāmaṃ labhi, tassa bodhirukkhassa. Mūleti samīpe. Ayañhi mūlasaddo ‘‘mūlāni uddhareyya antamaso usīranāḷamattānipī’’tiādīsu (a. ni. 4.195) mūlamūle dissati. ‘‘Lobho akusalamūla’’ntiādīsu (dī. ni. 3.305) asādhāraṇahetumhi. ‘‘Yāvatā majjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla’’ntiādīsu samīpe. Idhāpi samīpe adhippeto, tasmā bodhirukkhassa mūle samīpeti evamettha attho daṭṭhabbo.

Paṭhamābhisambuddhoti paṭhamaṃ abhisambuddho hutvā, sabbapaṭhamaṃyevāti attho. Ettāvatā dhammabhaṇḍāgārikena udānadesanāya nidānaṃ ṭhapentena kāladesadesakāpadesā saha visesena pakāsitā honti.

Etthāha ‘‘kasmā dhammavinayasaṅgahe kayiramāne nidānavacanaṃ vuttaṃ, nanu bhagavatā bhāsitavacanasseva saṅgaho kātabbo’’ti? Vuccate – desanāya ciraṭṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakavatthuādīhi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosā saddheyyā ca desakālakattuhetunimittehi upanibaddho viya vohāravinicchayo. Teneva ca āyasmatā mahākassapena ‘‘paṭhamaṃ, āvuso ānanda, udānaṃ kattha bhāsita’’ntiādinā desādīsu pucchāya katāya vissajjanaṃ karontena dhammabhaṇḍāgārikena ‘‘evaṃ me suta’’ntiādinā udānassa nidānaṃ bhāsitanti.

Apica satthu sampattipakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sambuddhattasiddhi. Na hi sammāsambuddhassa pubbaracanādīhi attho atthi sabbattha appaṭihatañāṇacāratāya ekappamāṇattā ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasāsanasāvakānurāgābhāvato khīṇāsavattasiddhi. Na hi sabbaso parikkhīṇāsavassa katthacipi ācariyamuṭṭhiādīnaṃ sambhavoti suvisuddhassa parānuggahappavatti. Iti desakadosabhūtānaṃ diṭṭhisīlasampattidūsakānaṃ accantaṃ avijjātaṇhānaṃ abhāvasaṃsūcakehi ñāṇasampadāpahānasampadābhibyañjakehi ca sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato ca antarāyikaniyyānikadhammesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo attahitaparahitappaṭipatti ca nidānavacanena pakāsitā honti, tattha tattha sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikappaṭibhānena dhammadesanādīpanato. Idha pana vimuttisukhappaṭisaṃvedanapaṭiccasamuppādamanasikārapakāsanenāti yojetabbaṃ. Tena vuttaṃ – ‘‘satthu sampattipakāsanatthaṃ nidānavacana’’nti.

Tathā sāsanasampattipakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthakā paṭipatti attahitā vā. Tasmā paresaṃyeva atthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kabbaracanā. Tayidaṃ satthu caritaṃ kāladesadesakaparisāpadesādīhi saddhiṃ tattha tattha nidānavacanena yathārahaṃ pakāsīyati, idha pana abhisambodhivimuttisukhappaṭisaṃvedanapaṭiccasamuppādamanasikārenāti yojetabbaṃ. Tena vuttaṃ – ‘‘sāsanasampattipakāsanatthaṃ nidānavacana’’nti.

Apica satthuno pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ. Sā cassa pamāṇabhāvadassanatā heṭṭhā vuttanayānusārena veditabbā. Bhagavāti hi iminā tathāgatassa rāgadosamohādisabbakilesamaladuccaritādidosappahānadīpanena, sabbasattuttamabhāvadīpanena ca anaññasādhāraṇañāṇakaruṇādiguṇavisesayogaparidīpanena, ayamattho sabbathā pakāsito hotīti idamettha nidānavacanappayojanassa mukhamattadassanaṃ.

Taṃ panetaṃ ‘‘evaṃ me suta’’nti ārabhitvā yāva ‘‘imaṃ udānaṃ udānesī’’ti padaṃ, tāva imassa udānassa nidānanti veditabbaṃ. Tathā hi taṃ yathā paṭipanno bhagavā imaṃ udānaṃ udānesi, ādito paṭṭhāya tassa kāyikacetasikappaṭipattiyā pakāsanatthaṃ saṅgītikārehi saṅgītikāle bhāsitavacanaṃ.

Nanu ca ‘‘imasmiṃ sati idaṃ hotī’’tiādi bhagavato eva vacanaṃ bhavituṃ arahati, na hi satthāraṃ muñcitvā añño paṭiccasamuppādaṃ desetuṃ samattho hotīti? Saccametaṃ, yathā pana bhagavā bodhirukkhamūle dhammasabhāvapaccavekkhaṇavasena paṭiccasamuppādaṃ manasākāsi, tatheva naṃ bodhaneyyabandhavānaṃ bodhanatthaṃ paṭiccasamuppādasīhanādasuttādīsu desitassa ca vacanānaṃ desitākārassa anukaraṇavasena paṭiccasamuppādassa manasikāraṃ aṭṭhuppattiṃ katvā bhagavatā bhāsitassa imassa udānassa dhammasaṅgāhakā mahātherā nidānaṃ saṅgāyiṃsūti yathāvuttavacanaṃ saṅgītikārānameva vacananti niṭṭhamettha gantabbaṃ. Ito paresupi suttantesu eseva nayo.

Ettha ca attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti cattāro suttanikkhepā veditabbā. Yathā hi anekasataanekasahassabhedānipi suttāni saṃkilesabhāgiyādipaṭṭhānanayena soḷasavidhataṃ nātivattanti, evaṃ tāni sabbānipi attajjhāsayādisuttanikkhepavasena catubbidhabhāvaṃ nātivattanti. Kāmañcettha attajjhāsayassa aṭṭhuppattiyā ca parajjhāsayapucchāvasikehi saddhiṃ saṃsaggabhedo sambhavati ajjhāsayānusandhipucchānusandhisambhavato, attajjhāsayaaṭṭhuppattīnaṃ aññamaññaṃ saṃsaggo natthīti niravaseso paṭṭhānanayo na sambhavati. Tadantogadhattā vā sambhavantānaṃ sesanikkhepānaṃ mūlanikkhepavasena cattāro suttanikkhepāti vuttaṃ.

Tatrāyaṃ vacanattho – nikkhipanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Nikkhipīyatīti vā nikkhepo, suttaṃ eva nikkhepo suttanikkhepo. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇabhūtoti attajjhāsayo, attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vaso pucchāvaso, so etassa atthīti pucchāvasiko. Suttadesanāya vatthubhūtassa atthassa uppatti atthuppatti, atthuppatti eva aṭṭhuppatti, sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti nikkhepo, attajjhāsayādi eva. Etasmiṃ pana atthavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitabbo attho. Pucchanavasena pavattaṃ dhammappaṭiggāhakānaṃ vacanaṃ pucchāvasaṃ, tadeva nikkhepasaddāpekkhāya pucchāvasikoti pulliṅgavasena vuttaṃ. Tathā atthuppattiyeva aṭṭhuppattikoti evamettha attho veditabbo.

Ettha ca paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa visuṃ suttanikkhepabhāvo yutto kevalaṃ attano ajjhāsayeneva dhammatantiṭhapanatthaṃ pavattitadesanattā, parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanāpavattihetubhūtānaṃ uppattiyaṃ pavattitānaṃ kathamaṭṭhuppattiyā anavarodho, pucchāvasikaaṭṭhuppattipubbakānaṃ vā parajjhāsayānurodhena pavattitānaṃ kathaṃ parajjhāsaye anavarodhoti? Na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinicchayādivinimuttasseva suttantadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi brahmajāladhammadāyādasuttādīnaṃ vaṇṇāvaṇṇaāmisuppādādidesanānimittaṃ aṭṭhuppatti vuccati, paresaṃ pucchāya vinā ajjhāsayameva nimittaṃ katvā desito parajjhāsayo, pucchāvasena desito pucchāvasikoti pākaṭoyamatthoti.

Tattha paṭhamādīni tīṇi bodhisuttāni mucalindasuttaṃ, āyusaṅkhārossajjanasuttaṃ, paccavekkhaṇasuttaṃ, papañcasaññāsuttanti imesaṃ udānānaṃ attajjhāsayo nikkhepo. Huhuṅkasuttaṃ, brāhmaṇajātikasuttaṃ, bāhiyasuttanti imesaṃ udānānaṃ pucchāvasiko nikkhepo. Rājasuttaṃ, sakkārasuttaṃ, ucchādanasuttaṃ, piṇḍapātikasuttaṃ, sippasuttaṃ, gopālasuttaṃ, sundarikasuttaṃ, mātusuttaṃ, saṅghabhedakasuttaṃ, udapānasuttaṃ, tathāgatuppādasuttaṃ, moneyyasuttaṃ, pāṭaligāmiyasuttaṃ, dvepi dabbasuttānīti etesaṃ udānānaṃ aṭṭhuppattiko nikkhepo. Pālileyyasuttaṃ, piyasuttaṃ, nāgasamālasuttaṃ, visākhāsuttañcāti imesaṃ udānānaṃ attajjhāsayo parajjhāsayo ca nikkhepo. Sesānaṃ ekapaññāsāya suttānaṃ parajjhāsayo nikkhepo. Evametesaṃ udānānaṃ attajjhāsayādivasena nikkhepaviseso veditabbo.

Ettha ca yāni udānāni bhagavatā bhikkhūnaṃ sammukhā bhāsitāni, tāni tehi yathābhāsitasuttāni vacasā paricitāni manasānupekkhitāni dhammabhaṇḍāgārikassa kathitāni. Yāni pana bhagavatā bhikkhūnaṃ asammukhā bhāsitāni, tānipi aparabhāge bhagavatā dhammabhaṇḍāgārikassa puna bhāsitāni. Evaṃ sabbānipi tāni āyasmā ānando ekajjhaṃ katvā dhārento bhikkhūnañca vācento aparabhāge paṭhamamahāsaṅgītikāle udānantveva saṅgahaṃ āropesīti veditabbaṃ.

Tena kho pana samayenātiādīsu tena samayenāti ca bhummatthe karaṇavacanaṃ, kho panāti nipāto, tasmiṃ samayeti attho. Kasmiṃ pana samaye? Yaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tasmiṃ samaye. Sattāhanti satta ahāni sattāhaṃ, accantasaṃyogatthe etaṃ upayogavacanaṃ. Yasmā bhagavā taṃ sattāhaṃ nirantaratāya accantameva phalasamāpattisukhena vihāsi, tasmā sattāhanti accantasaṃyogavasena upayogavacanaṃ vuttaṃ. Ekapallaṅkenāti visākhāpuṇṇamāya anatthaṅgateyeva sūriye aparājitapallaṅkavare vajirāsane nisinnakālato paṭṭhāya sakimpi anuṭṭhahitvā yathāābhujitena ekeneva pallaṅkena.

Vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno nisinno hotīti attho. Tattha vimuttīti tadaṅgavimutti, vikkhambhanavimutti, samucchedavimutti, paṭippassaddhivimutti, nissaraṇavimuttīti pañca vimuttiyo. Tāsu yaṃ deyyadhammapariccāgādīhi tehi tehi guṇaṅgehi nāmarūpaparicchedādīhi vipassanaṅgehi ca yāva tassa tassa aṅgassa aparihānivasena pavatti, tāva taṃtaṃpaṭipakkhato vimuccanato vimuccanaṃ pahānaṃ. Seyyathidaṃ? Dānena macchariyalobhādito, sīlena pāṇātipātādito, nāmarūpavavatthānena sakkāyadiṭṭhito, paccayapariggahena ahetuvisamahetudiṭṭhīhi, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvato, kalāpasammasanena ‘‘ahaṃ mamā’’ti gāhato, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanena abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvato, gotrabhunā saṅkhāranimittabhāvato vimuccanaṃ, ayaṃ tadaṅgavimutti nāma. Yaṃ pana upacārappanābhedena samādhinā yāvassa aparihānivasena pavatti, tāva kāmacchandādīnaṃ nīvaraṇānañceva, vitakkādīnañca paccanīkadhammānaṃ, anuppattisaññitaṃ vimuccanaṃ, ayaṃ vikkhambhanavimutti nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato ariyassa santāne yathārahaṃ ‘‘diṭṭhigatānaṃ pahānāyā’’tiādinā (dha. sa. 277; vibha. 628) nayena vuttassa samudayapakkhiyassa kilesagaṇassa puna accantaṃ appavattibhāvena samucchedappahānavasena vimuccanaṃ, ayaṃ samucchedavimutti nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, ayaṃ paṭippassaddhivimutti nāma. Sabbasaṅkhatanissaṭattā pana sabbasaṅkhāravimuttaṃ nibbānaṃ, ayaṃ nissaraṇavimutti nāma. Idha pana bhagavato nibbānārammaṇā phalavimutti adhippetā. Tena vuttaṃ – ‘‘vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno nisinno hotīti attho’’ti.

Vimuttīti ca upakkilesehi paṭippassaddhivasena cittassa vimuttabhāvo, cittameva vā tathā vimuttaṃ veditabbaṃ, tāya vimuttiyā jātaṃ sampayuttaṃ vā sukhaṃ vimuttisukhaṃ. ‘‘Yāyaṃ, bhante, upekkhā sante sukhe vuttā bhagavatā’’ti (ma. ni. 2.88) vacanato upekkhāpi cettha sukhamicceva veditabbā. Tathā ca vuttaṃ sammohavinodaniyaṃ ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti (vibha. aṭṭha. 232). Bhagavā hi catutthajjhānikaṃ arahattasamāpattiṃ samāpajjati, na itaraṃ. Atha vā ‘‘tesaṃ vūpasamo sukho’’tiādīsu yathā saṅkhāradukkhūpasamo sukhoti vuccati, evaṃ sakalakilesadukkhūpasamabhāvato aggaphale labbhamānā paṭippassaddhivimutti eva idha sukhanti veditabbā. Tayidaṃ vimuttisukhaṃ maggavīthiyaṃ kālantareti phalacittassa pavattivibhāgena duvidhaṃ hoti. Ekekassa hi ariyamaggassa anantarā tassa tasseva vipākabhūtāni nibbānārammaṇāni tīṇi dve vā phalacittāni uppajjanti anantaravipākattā lokuttarakusalānaṃ. Yasmiñhi javanavāre ariyamaggo uppajjati, tattha yadā dve anulomāni, tadā tatiyaṃ gotrabhu, catutthaṃ maggacittaṃ, tato paraṃ tīṇi phalacittāni honti. Yadā pana tīṇi anulomāni, tadā catutthaṃ gotrabhu, pañcamaṃ maggacittaṃ, tato paraṃ dve phalacittāni honti. Evaṃ catutthaṃ pañcamaṃ appanāvasena pavattati, na tato paraṃ bhavaṅgassa āsannattā. Keci pana ‘‘chaṭṭhampi cittaṃ appetī’’ti vadanti, taṃ aṭṭhakathāsu (visuddhi. 2.811) paṭikkhittaṃ. Evaṃ maggavīthiyaṃ phalaṃ veditabbaṃ. Kālantare phalaṃ pana phalasamāpattivasena pavattaṃ, nirodhā vuṭṭhahantassa uppajjamānañca eteneva saṅgahitaṃ. Sā panāyaṃ phalasamāpatti atthato lokuttarakusalānaṃ vipākabhūtā nibbānārammaṇā appanāti daṭṭhabbā.

Ke taṃ samāpajjanti, ke na samāpajjantīti? Sabbepi puthujjanā na samāpajjanti anadhigatattā. Tathā heṭṭhimā ariyā uparimaṃ, uparimāpi ariyā heṭṭhimaṃ na samāpajjantiyeva puggalantarabhāvūpagamanena paṭippassaddhabhāvato. Attano eva phalaṃ te te ariyā samāpajjanti. Keci pana ‘‘sotāpannasakadāgāmino phalasamāpattiṃ na samāpajjanti, uparimā dveyeva samāpajjanti samādhismiṃ paripūrakāribhāvato’’ti vadanti. Taṃ akāraṇaṃ puthujjanassāpi attanā paṭiladdhalokiyasamādhisamāpajjanato. Kiṃ vā ettha kāraṇacintāya? Vuttañhetaṃ paṭisambhidāyaṃ ‘‘katamā dasa saṅkhārupekkhā vipassanāvasena uppajjanti (paṭi. ma. 1.57), katame dasa gotrabhudhammā vipassanāvasena uppajjantī’’ti (paṭi. ma. 1.60) imesaṃ pañhānaṃ vissajjane sotāpattiphalasamāpattatthāya sakadāgāmiphalasamāpattatthāyāti tesampi ariyānaṃ phalasamāpattisamāpajjanaṃ vuttaṃ. Tasmā sabbepi ariyā yathāsakaṃ phalaṃ samāpajjantīti niṭṭhamettha gantabbaṃ.

Kasmā pana te samāpajjantīti? Diṭṭhadhammasukhavihāratthaṃ. Yathā hi rājāno rajjasukhaṃ, devatā dibbasukhaṃ anubhavanti, evaṃ ariyā ‘‘lokuttarasukhaṃ anubhavissāmā’’ti addhānaparicchedaṃ katvā icchitakkhaṇe phalasamāpattiṃ samāpajjanti.

Kathañcassā samāpajjanaṃ, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānanti? Dvīhi tāva ākārehi assā samāpajjanaṃ hoti nibbānato aññassa ārammaṇassa amanasikārā, nibbānassa ca manasikārā. Yathāha –

‘‘Dve kho, āvuso, paccayā animittāya cetovimuttiyā samāpattiyā, sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro’’ti (ma. ni. 1.458).

Ayaṃ panettha samāpajjanakkamo – phalasamāpattitthikena ariyasāvakena rahogatena paṭisallīnena udayabbayādivasena saṅkhārā vipassitabbā. Tassevaṃ pavattānupubbavipassanasseva saṅkhārārammaṇagotrabhuñāṇānantaraṃ phalasamāpattivasena nirodhe cittamappeti, phalasamāpattininnabhāvena ca sekkhassāpi phalameva uppajjati, na maggo. Ye pana vadanti ‘‘sotāpanno attano phalasamāpattiṃ samāpajjissāmīti vipassanaṃ vaḍḍhetvā sakadāgāmī hoti, sakadāgāmī ca anāgāmī’’ti. Te vattabbā – evaṃ sante anāgāmī arahā bhavissati, arahā ca paccekabuddho, paccekabuddho ca sambuddhoti āpajjeyya, tasmā yathābhinivesaṃ yathājjhāsayaṃ vipassanā atthaṃ sādhetīti sekkhassāpi phalameva uppajjati, na maggo. Phalampi tassa sace anena paṭhamajjhāniko maggo adhigato, paṭhamajjhānikameva uppajjati. Sace dutiyādīsu aññatarajjhāniko, dutiyādīsu aññatarajjhānikamevāti.

Kasmā panettha gotrabhuñāṇaṃ maggañāṇapurecārikaṃ viya nibbānārammaṇaṃ na hotīti? Phalañāṇānaṃ aniyyānikabhāvato. Ariyamaggadhammāyeva hi niyyānikā. Vuttañhetaṃ ‘‘katame dhammā niyyānikā? Cattāro ariyamaggā apariyāpannā’’ti (dha. sa. 1295). Tasmā ekanteneva niyyānikabhāvassa ubhato vuṭṭhānabhāvena pavattamānassa anantarapaccayabhūtena ñāṇena nimittato vuṭṭhiteneva bhavitabbanti tassa nibbānārammaṇatā yuttā, na pana ariyamaggassa bhāvitattā tassa vipākabhāvena pavattamānānaṃ kilesānaṃ asamucchindanato aniyyānikattā avuṭṭhānasabhāvānaṃ phalañāṇānaṃ purecārikañāṇassa kadācipi nibbānārammaṇatā ubhayattha anulomañāṇānaṃ atulyākārato. Ariyamaggavīthiyañhi anulomañāṇāni anibbiddhapubbānaṃ thūlathūlānaṃ lobhakkhandhādīnaṃ sātisayaṃ padālanena lokiyañāṇena ukkaṃsapāramippattāni maggañāṇānukūlāni uppajjanti, phalasamāpattivīthiyaṃ pana tāni tāni tena tena maggena tesaṃ tesaṃ kilesānaṃ samucchinnattā tattha nirussukkāni kevalaṃ ariyānaṃ phalasamāpattisukhasamaṅgibhāvassa parikammamattāni hutvā uppajjantīti na tesaṃ kutoci vuṭṭhānasambhavo, yato tesaṃ pariyosāne ñāṇaṃ saṅkhāranimittaṃ vuṭṭhānato nibbānārammaṇaṃ siyā. Evañca katvā sekkhassa attano phalasamāpattivaḷañjanatthāya udayabbayādivasena saṅkhāre sammasantassa vipassanāñāṇānupubbāya phalameva uppajjati, na maggoti ayañca attho samatthito hoti. Evaṃ tāva phalasamāpattiyā samāpajjanaṃ veditabbaṃ.

‘‘Tayo kho, āvuso, paccayā animittāya cetovimuttiyā ṭhitiyā, sabbanimittānaṃ amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro’’ti (ma. ni. 1.458) –

Vacanato panassā tīhākārehi ṭhānaṃ hoti. Tattha pubbe ca abhisaṅkhāroti samāpattito pubbe kālaparicchedo. ‘‘Asukasmiṃ nāma kāle vuṭṭhahissāmī’’ti paricchinnattā hissā yāva so kālo nāgacchati, tāva vuṭṭhānaṃ na hoti.

‘‘Dve kho, āvuso, paccayā animittāya cetovimuttiyā vuṭṭhānassa, sabbanimittānañca manasikāro, animittāya ca dhātuyā amanasikāro’’ti (ma. ni. 1.458) –

Vacanato panassā dvīhākārehi vuṭṭhānaṃ hoti. Tattha sabbanimittānanti rūpanimittavedanāsaññāsaṅkhāraviññāṇanimittānaṃ. Kāmañca na sabbānevetāni ekato manasi karoti, sabbasaṅgāhikavasena panevaṃ vuttaṃ. Tasmā yaṃ bhavaṅgassa ārammaṇaṃ, tassa manasikaraṇena phalasamāpattito vuṭṭhānaṃ hotīti evaṃ assā vuṭṭhānaṃ veditabbaṃ. Tayidaṃ evamidha samāpajjanavuṭṭhānaṃ arahattaphalabhūtaṃ –

‘‘Paṭippassaddhadarathaṃ, amatārammaṇaṃ subhaṃ;

Vantalokāmisaṃ santaṃ, sāmaññaphalamuttamaṃ’’.

Iti vuttaṃ sātātisātaṃ vimuttisukhaṃ paṭisaṃvedesi. Tena vuttaṃ – ‘‘vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno nisinno hotīti attho’’ti.

Athāti adhikāratthe nipāto. Khoti padapūraṇe. Tesu adhikāratthena athāti iminā vimuttisukhapaṭisaṃvedanato aññaṃ adhikāraṃ dasseti. Ko panesoti? Paṭiccasamuppādamanasikāro. Athāti vā pacchāti etasmiṃ atthe nipāto, tena ‘‘tassa sattāhassa accayenā’’ti vakkhamānameva atthaṃ joteti. Tassa sattāhassāti pallaṅkasattāhassa. Accayenāti apagamena. Tamhā samādhimhāti arahattaphalasamādhito. Idha pana ṭhatvā paṭipāṭiyā satta sattāhāni dassetabbānīti keci tāni vitthārayiṃsu. Mayaṃ pana tāni khandhakapāṭhena imissā udānapāḷiyā avirodhadassanamukhena parato vaṇṇayissāma. Rattiyāti avayavasambandhe sāmivacanaṃ. Paṭhamanti accantasaṃyogatthe upayogavacanaṃ. Bhagavā hi tassā rattiyā sakalampi paṭhamaṃ yāmaṃ teneva manasikārena yutto ahosīti.

Paṭiccasamuppādanti paccayadhammaṃ. Avijjādayo hi paccayadhammā paṭiccasamuppādo. Kathamidaṃ jānitabbanti ce? Bhagavato vacanena. Bhagavatā hi ‘‘tasmātihānanda, eseva hetu, etaṃ nidānaṃ, esa samudayo, esa paccayo jarāmaraṇassa, yadidaṃ jāti…pe… saṅkhārānaṃ, yadidaṃ avijjā’’ti (dī. ni. 2.105 ādayo) evaṃ avijjādayo hetūti vuttā. Yathā dvādasa paccayā dvādasa paṭiccasamuppādāti.

Tatrāyaṃ vacanattho – aññamaññaṃ paṭicca paṭimukhaṃ katvā kāraṇasamavāyaṃ appaṭikkhipitvā sahite uppādetīti paṭiccasamuppādo. Atha vā paṭicca paccetabbaṃ paccayārahataṃ paccayaṃ paṭigantvā na vinā tena sambandhassa uppādo paṭiccasamuppādo. Paṭiccasamuppādoti cettha samuppādapadaṭṭhānavacanaviññeyyo phalassa uppādanasamatthatāyutto hetu, na paṭiccasamuppattimattaṃ veditabbaṃ. Atha vā paccetuṃ arahanti naṃ paṇḍitāti paṭicco, sammā sayameva vā uppādetīti samuppādo, paṭicco ca so samuppādo cāti paṭiccasamuppādoti evamettha attho daṭṭhabbo.

Anulomanti ‘‘avijjāpaccayā saṅkhārā’’tiādinā nayena vutto avijjādiko paccayākāro attanā kattabbakiccakaraṇato anulomoti vuccati. Atha vā ādito paṭṭhāya antaṃ pāpetvā vuttattā pavattiyā vā anulomato anulomo, taṃ anulomaṃ. Sādhukaṃ manasākāsīti sakkaccaṃ manasi akāsi. Yo yo paccayadhammo yassa yassa paccayuppannadhammassa yathā yathā hetupaccayādinā paccayabhāvena paccayo hoti, taṃ sabbaṃ aviparītaṃ aparihāpetvā anavasesato paccavekkhaṇavasena citte akāsīti attho. Yathā pana bhagavā paṭiccasamuppādānulomaṃ manasākāsi, taṃ saṅkhepena tāva dassetuṃ ‘‘iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī’’ti vuttaṃ.

Tattha itīti evaṃ, anena pakārenāti attho. Imasmiṃ sati idaṃ hotīti imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti imassa avijjādikassa paccayassa uppādā idaṃ saṅkhārādikaṃ phalaṃ uppajjatīti attho. Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatīti avijjādīnaṃ abhāve saṅkhārādīnaṃ abhāvassa avijjādīnaṃ nirodhe saṅkhārādīnaṃ nirodhassa ca dutiyatatiyasuttavacanena etasmiṃ paccayalakkhaṇe niyamo dassito hoti – imasmiṃ sati eva, nāsati. Imassuppādā eva, nānuppādā. Anirodhā eva, na nirodhāti. Tenetaṃ lakkhaṇaṃ antogadhaniyamaṃ idha paṭiccasamuppādassa vuttanti daṭṭhabbaṃ. Nirodhoti ca avijjādīnaṃ virāgādhigamena āyatiṃ anuppādo appavatti. Tathā hi vuttaṃ – ‘‘avijjāya tveva asesavirāganirodhā saṅkhāranirodho’’tiādi. Nirodhanirodhī ca uppādanirodhībhāvena vutto ‘‘imassa nirodhā idaṃ nirujjhatī’’ti.

Tenetaṃ dasseti – anirodho uppādo nāma, so cettha atthibhāvotipi vuccatīti. ‘‘Imasmiṃ sati idaṃ hotī’’ti idameva hi lakkhaṇaṃ pariyāyantarena ‘‘imassa uppādā idaṃ uppajjatī’’ti vadantena parena purimaṃ visesitaṃ hoti. Tasmā na dharamānataṃyeva sandhāya ‘‘imasmiṃ satī’’ti vuttaṃ, atha kho maggena aniruddhabhāvañcāti viññāyati. Yasmā ca ‘‘imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī’’ti dvidhāpi uddiṭṭhassa lakkhaṇassa niddesaṃ vadantena ‘‘avijjāya tveva asesavirāganirodhā saṅkhāranirodho’’tiādinā nirodho eva vutto, tasmā natthibhāvopi nirodho evāti natthibhāvaviruddho atthibhāvo anirodhoti dassitaṃ hoti. Tena anirodhasaṅkhātena atthibhāvena uppādaṃ viseseti. Tato na idha atthibhāvamattaṃ uppādoti attho adhippeto, atha kho anirodhasaṅkhāto atthibhāvo cāti ayamattho vibhāvitoti. Evametaṃ lakkhaṇadvayavacanaṃ aññamaññavisesanavisesitabbabhāvena sātthakanti veditabbaṃ.

Ko panāyaṃ anirodho nāma, yo ‘‘atthibhāvo, uppādo’’ti ca vuccatīti? Appahīnabhāvo ca, anibbattitaphalārahatāpahānehi phalānuppādanārahatā ca. Ye hi pahātabbā akusalā dhammā, tesaṃ ariyamaggena asamugghāṭitabhāvo ca. Ye pana na pahātabbā kusalābyākatā dhammā, yāni tesu saṃyojanāni akhīṇāsavānaṃ tesaṃ aparikkhīṇatā ca. Asamugghāṭitānusayatāya hi sasaṃyojanā khandhappavatti paṭiccasamuppādo. Tathā ca vuttaṃ –

‘‘Yāya ca, bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato, sā ceva avijjā bālassa appahīnā, sā ca taṇhā aparikkhīṇā. Taṃ kissa hetu? Na, bhikkhave, bālo acari brahmacariyaṃ sammā dukkhakkhayāya, tasmā bālo kāyassa bhedā kāyūpago hoti, so kāyūpago samāno na parimuccati jātiyā jarāmaraṇenā’’tiādi (saṃ. ni. 2.19).

Khīṇasaṃyojanānaṃ pana avijjāya abhāvato saṅkhārānaṃ, taṇhupādānānaṃ abhāvato upādānabhavānaṃ asambhavoti vaṭṭassa upacchedo paññāyissatīti. Tenevāha –

‘‘Channaṃ tveva, phagguṇa, phassāyatanānaṃ asesavirāganirodhā phassanirodho, phassanirodhā vedanānirodho’’tiādi (saṃ. ni. 2.12).

Na hi aggamaggādhigamato uddhaṃ yāva parinibbānā saḷāyatanādīnaṃ appavatti. Atha kho natthitā nirodhasaddavacanīyatā khīṇasaṃyojanatāti nirodho vutto. Apica cirakatampi kammaṃ anibbattitaphalatāya appahīnāhāratāya ca phalārahaṃ santaṃ eva nāma hoti, na nibbattitaphalaṃ, nāpi pahīnāhāranti. Phaluppattipaccayānaṃ avijjāsaṅkhārādīnaṃ vuttanayeneva phalārahabhāvo anirodhoti veditabbo. Evaṃ aniruddhabhāveneva hi yena vinā phalaṃ na sambhavati, taṃ kāraṇaṃ atītantipi imasmiṃ satīti iminā vacanena vuttaṃ. Tatoyeva ca avusitabrahmacariyassa appavattidhammataṃ anāpanno paccayuppādo kālabhedaṃ anāmasitvā anivattanāya eva imassa uppādāti vutto. Atha vā avasesapaccayasamavāye avijjamānassapi vijjamānassa viya pageva vijjamānassa yā phaluppattiabhimukhatā, sā imassa uppādāti vuttā. Tathā hi tato phalaṃ uppajjatīti tadavatthaṃ kāraṇaṃ phalassa uppādanabhāvena uṭṭhitaṃ uppatitaṃ nāma hoti, na vijjamānampi atadavatthanti tadavatthatā uppādoti veditabbo.

Tattha satīti iminā vijjamānatāmattena paccayabhāvaṃ vadanto abyāpārataṃ paṭiccasamuppādassa dasseti. Uppādāti uppattidhammataṃ asabbakālabhāvitaṃ phaluppattiabhimukhatañca dīpento aniccataṃ paṭiccasamuppādassa dasseti. ‘‘Sati, nāsati, uppādā, na nirodhā’’ti pana hetuatthehi bhummanissakkavacanehi samatthitaṃ nidānasamudayajātipabhavabhāvaṃ paṭiccasamuppādassa dasseti. Hetuatthatā cettha bhummavacane yassa bhāve tadavinābhāviphalassa bhāvo lakkhīyati, tattha pavattiyā veditabbā yathā ‘‘adhanānaṃ dhane ananuppadīyamāne dāliddiyaṃ vepullaṃ agamāsī’’ti (dī. ni. 3.91) ca ‘‘nipphannesu sassesu subhikkhaṃ jāyatī’’ti ca. Nissakkavacanassāpi hetuatthatā phalassa pabhave pakatiyañca pavattito yathā ‘‘kalalā hoti abbudaṃ, abbudā jāyatī pesī’’ti (saṃ. ni. 1.235) ca ‘‘himavatā gaṅgā pabhavanti, siṅgato saro jāyatī’’ti ca. Avijjādibhāve ca tadavinābhāvena saṅkhārādibhāvo lakkhīyati, avijjādīhi ca saṅkhārādayo pabhavanti pakariyanti cāti te tesaṃ pabhavo pakati ca, tasmā tadatthadīpanatthaṃ ‘‘imasmiṃ sati imassa uppādā’’ti hetuatthe bhummanissakkaniddesā katāti.

Yasmā cettha ‘‘imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī’’ti saṅkhepena uddiṭṭhassa paṭiccasamuppādassa ‘‘avijjāpaccayā saṅkhārā’’tiādiko niddeso, tasmā yathāvutto atthibhāvo uppādo ca tesaṃ tesaṃ paccayuppannadhammānaṃ paccayabhāvoti viññāyati. Na hi aniruddhatāsaṅkhātaṃ atthibhāvaṃ uppādañca anivattasabhāvatāsaṅkhātaṃ udayāvatthatāsaṅkhātaṃ vā ‘‘sati eva, nāsati, uppādā eva, na nirodhā’’ti antogadhaniyamehi vacanehi abhihitaṃ muñcitvā añño paccayabhāvo nāma atthi, tasmā yathāvutto atthibhāvo uppādo ca paccayabhāvoti veditabbaṃ. Yepi paṭṭhāne āgatā hetuādayo catuvīsati paccayā, tepi etasseva paccayabhāvassa visesāti veditabbā. Iti yathā vitthārena anulomaṃ paṭiccasamuppādaṃ manasi akāsi, taṃ dassetuṃ, ‘‘yadidaṃ avijjāpaccayā saṅkhārā’’tiādi vuttaṃ.

Tattha yadidanti nipāto, tassa yo ayanti attho. Avijjāpaccayātiādīsu avindiyaṃ kāyaduccaritādiṃ vindatīti avijjā, vindiyaṃ kāyasucaritādiṃ na vindatīti avijjā, dhammānaṃ aviparītasabhāvaṃ aviditaṃ karotīti avijjā, antavirahite saṃsāre bhavādīsu satte javāpetīti avijjā, avijjamānesu javati vijjamānesu na javatīti avijjā, vijjāya paṭipakkhāti avijjā, sā ‘‘dukkhe aññāṇa’’ntiādinā catubbidhā veditabbā. Paṭicca na vinā phalaṃ eti uppajjati ceva pavattati cāti paccayo, upakārakattho vā paccayo. Avijjā ca sā paccayo cāti avijjāpaccayo, tasmā avijjāpaccayā. Saṅkharontīti saṅkhārā, lokiyakusalākusalacetanā, sā puññāpuññāneñjābhisaṅkhāravasena tividhā veditabbā. Vijānātīti viññāṇaṃ, taṃ lokiyavipākaviññāṇavasena dvattiṃsavidhaṃ. Namatīti nāmaṃ, vedanādikkhandhattayaṃ. Ruppatīti rūpaṃ, bhūtarūpaṃ cakkhādiupādārūpañca. Āyatati āyatañca saṃsāradukkhaṃ nayatīti āyatanaṃ. Phusatīti phasso. Vedayatīti vedanā. Idampi dvayaṃ dvāravasena chabbidhaṃ, vipākavasena gahaṇe chattiṃsavidhaṃ. Paritassatīti taṇhā, sā kāmataṇhādivasena saṅkhepato tividhā, vitthārato aṭṭhuttarasatavidhā ca. Upādīyatīti upādānaṃ, taṃ kāmupādānādivasena catubbidhaṃ. Bhavati bhāvayati cāti bhavo, so kammūpapattibhedato duvidho. Jananaṃ jāti. Jīraṇaṃ jarā. Maranti tenāti maraṇaṃ. Socanaṃ soko. Paridevanaṃ paridevo. Dukkhayatīti dukkhaṃ, uppādaṭṭhitivasena dvedhā khaṇatīti dukkhaṃ. Dumanassa bhāvo domanassaṃ. Bhuso āyāso upāyāso. Sambhavantīti nibbattanti. Na kevalañca sokādīhiyeva, atha kho sabbapadehi ‘‘sambhavantī’’ti padassa yojanā kātabbā. Evañhi ‘‘avijjāpaccayā saṅkhārā sambhavantī’’ti paccayapaccayuppannavavatthānaṃ dassitaṃ hoti. Esa nayo sabbattha.

Tattha aññāṇalakkhaṇā avijjā, sammohanarasā, chādanapaccupaṭṭhānā, āsavapadaṭṭhānā. Abhisaṅkharaṇalakkhaṇā saṅkhārā, āyūhanarasā, saṃvidahanapaccupaṭṭhānā, avijjāpadaṭṭhānā. Vijānanalakkhaṇaṃ viññāṇaṃ, pubbaṅgamarasaṃ, paṭisandhipaccupaṭṭhānaṃ, saṅkhārapadaṭṭhānaṃ, vatthārammaṇapadaṭṭhānaṃ vā. Namanalakkhaṇaṃ nāmaṃ, sampayogarasaṃ, avinibbhogapaccupaṭṭhānaṃ, viññāṇapadaṭṭhānaṃ. Ruppanalakkhaṇaṃ rūpaṃ, vikiraṇarasaṃ, appaheyyabhāvapaccupaṭṭhānaṃ, viññāṇapadaṭṭhānaṃ. Āyatanalakkhaṇaṃ saḷāyatanaṃ, dassanādirasaṃ, vatthudvārabhāvapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ. Phusanalakkhaṇo phasso, saṅghaṭṭanaraso, saṅgatipaccupaṭṭhāno, saḷāyatanapadaṭṭhāno. Anubhavanalakkhaṇā vedanā, visayarasasambhogarasā, sukhadukkhapaccupaṭṭhānā, phassapadaṭṭhānā. Hetubhāvalakkhaṇā taṇhā, abhinandanarasā, atittibhāvapaccupaṭṭhānā, vedanāpadaṭṭhānā. Gahaṇalakkhaṇaṃ upādānaṃ, amuñcanarasaṃ, taṇhādaḷhattadiṭṭhipaccupaṭṭhānaṃ, taṇhāpadaṭṭhānaṃ. Kammakammaphalalakkhaṇo bhavo, bhavanabhāvanaraso, kusalākusalābyākatapaccupaṭṭhāno, upādānapadaṭṭhāno. Tattha tattha bhave paṭhamābhinibbattilakkhaṇā jāti, niyyātanarasā, atītabhavato idhuppannapaccupaṭṭhānā, dukkhavicittatāpaccupaṭṭhānā vā. Khandhaparipākalakkhaṇā jarā, maraṇūpanayanarasā, yobbanavināsapaccupaṭṭhānā. Cutilakkhaṇaṃ maraṇaṃ, visaṃyogarasaṃ, gativippavāsapaccupaṭṭhānaṃ. Antonijjhānalakkhaṇo soko, cetaso nijjhānaraso, anusocanapaccupaṭṭhāno. Lālappanalakkhaṇo paridevo, guṇadosaparikittanaraso, sambhamapaccupaṭṭhāno. Kāyapīḷanalakkhaṇaṃ dukkhaṃ, duppaññānaṃ domanassakaraṇarasaṃ, kāyikābādhapaccupaṭṭhānaṃ. Cittapīḷanalakkhaṇaṃ domanassaṃ, manovighātanarasaṃ, mānasabyādhipaccupaṭṭhānaṃ. Cittaparidahanalakkhaṇo upāyāso, nitthunanaraso, visādapaccupaṭṭhāno. Evamete avijjādayo lakkhaṇāditopi veditabbāti. Ayamettha saṅkhepo, vitthāro pana sabbākārasampannaṃ vinicchayaṃ icchantena sammohavinodaniyā (vibha. aṭṭha. 225) vibhaṅgaṭṭhakathāya gahetabbo.

Evanti niddiṭṭhassa nidassanaṃ, tena avijjādīheva kāraṇehi, na issaranimmānādīhīti dasseti. Etassāti yathāvuttassa. Kevalassāti asammissassa sakalassa vā. Dukkhakkhandhassāti dukkhasamūhassa, na sattassa, nāpi jīvassa, nāpi subhasukhādīnaṃ. Samudayo hotīti nibbatti sambhavati.

Etamatthaṃ viditvāti yvāyaṃ avijjādivasena saṅkhārādikassa dukkhakkhandhassa samudayo hotīti vutto, sabbākārena etamatthaṃ viditvā. Tāyaṃ velāyanti tāyaṃ tassa atthassa viditavelāyaṃ. Imaṃ udānaṃ udānesīti imaṃ tasmiṃ atthe vidite hetuno ca hetusamuppannadhammassa ca pajānanāya ānubhāvadīpakaṃ ‘‘yadā have pātubhavantī’’tiādikaṃ somanassasampayuttañāṇasamuṭṭhānaṃ udānaṃ udānesi, attamanavācaṃ nicchāresīti vuttaṃ hoti.

Tassattho – yadāti yasmiṃ kāle. Haveti byattanti imasmiṃ atthe nipāto. Keci pana ‘‘haveti āhave yuddhe’’ti atthaṃ vadanti, ‘‘yodhetha māraṃ paññāvudhenā’’ti (dha. pa. 40) vacanato kilesamārena yujjhanasamayeti tesaṃ adhippāyo. Pātubhavantīti uppajjanti. Dhammāti anulomapaccayākārapaṭivedhasādhakā bodhipakkhiyadhammā. Atha vā pātubhavantīti pakāsenti, abhisamayavasena byattā pākaṭā honti. Dhammāti catuariyasaccadhammā, ātāpo vuccati kilesasantāpanaṭṭhena vīriyaṃ. Ātāpinoti sammappadhānavīriyavato. Jhāyatoti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena jhāyantassa. Brāhmaṇassāti bāhitapāpassa khīṇāsavassa. Athassa kaṅkhā vapayanti sabbāti athassa evaṃ pātubhūtadhammassa yā etā ‘‘ko nu kho, bhante, phusatīti. No kallo pañhoti bhagavā avocā’’tiādinā (saṃ. ni. 2.12) nayena, ‘‘katamaṃ nu kho, bhante, jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇanti. No kallo pañhoti bhagavā avocā’’tiādinā (saṃ. ni. 2.35) nayena paccayākāre kaṅkhā vuttā, yā ca paccayākārasseva appaṭividdhattā ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādinā (ma. ni. 1.18; saṃ. ni. 2.20) soḷasa kaṅkhā āgatā. Tā sabbā vapayanti apagacchanti nirujjhanti. Kasmā? Yato pajānāti sahetudhammaṃ, yasmā avijjādikena hetunā sahetukaṃ imaṃ saṅkhārādikaṃ kevalaṃ dukkhakkhandhadhammaṃ pajānāti aññāsi paṭivijjhīti.

Kadā panassa bodhipakkhiyadhammā catusaccadhammā vā pātubhavanti uppajjanti pakāsenti vā? Vipassanāmaggañāṇesu. Tattha vipassanāñāṇasampayuttā satiādayo vipassanāñāṇañca yathārahaṃ attano visayesu tadaṅgappahānavasena subhasaññādike pajahantā kāyānupassanādivasena visuṃ visuṃ uppajjanti, maggakkhaṇe pana te nibbānamālambitvā samucchedavasena paṭipakkhe pajahantā catūsupi ariyasaccesu asammohappaṭivedhasādhanavasena sakideva uppajjanti. Evaṃ tāvettha bodhipakkhiyadhammānaṃ uppajjanaṭṭhena pātubhāvo veditabbo.

Ariyasaccadhammānaṃ pana lokiyānaṃ vipassanākkhaṇe vipassanāya ārammaṇakaraṇavasena, lokuttarānaṃ tadadhimuttatāvasena, maggakkhaṇe nirodhasaccassa ārammaṇābhisamayavasena, sabbesampi kiccābhisamayavasena pākaṭabhāvato pakāsanaṭṭhena pātubhāvo veditabbo.

Iti bhagavā satipi sabbākārena sabbadhammānaṃ attano ñāṇassa pākaṭabhāve paṭiccasamuppādamukhena vipassanābhinivesassa katattā nipuṇagambhīrasududdasatāya paccayākārassa taṃ paccavekkhitvā uppannabalavasomanasso paṭipakkhasamucchedavibhāvanena saddhiṃ attano tadabhisamayānubhāvadīpakamevettha udānaṃ udānesīti.

Ayampi udāno vutto bhagavatā iti me sutanti ayaṃ pāḷi kesuciyeva potthakesu dissati. Tattha ayampīti pisaddo ‘‘idampi buddhe ratanaṃ paṇītaṃ, ayampi pārājiko hotī’’tiādīsu viya sampiṇḍanattho, tena uparimaṃ sampiṇḍeti. Vuttoti ayaṃ vuttasaddo kesohāraṇavappanavāpasamīkaraṇajīvitavuttipamuttabhāvapāvacanabhāvena pavattana ajjhenakathanādīsu dissati. Tathā hesa ‘‘kāpaṭiko māṇavo daharo vuttasiro’’tiādīsu (ma. ni. 2.426) kesohāraṇe āgato.

‘‘Gāvo tassa pajāyanti, khette vuttaṃ virūhati;

Vuttānaṃ phalamasnāti, yo mittānaṃ na dubbhatī’’ti. –

Ādīsu (jā. 2.22.19) vappane. ‘‘No ca kho paṭivutta’’ntiādīsu (pārā. 289) aṭṭhadaṇḍakādīhi vāpasamīkaraṇe. ‘‘Pannalomo paradattavutto migabhūtena cetasā viharāmī’’tiādīsu (cūḷava. 332) jīvitavuttiyaṃ. ‘‘Paṇḍupalāso bandhanā pavutto abhabbo haritattāyā’’tiādīsu (pārā. 92) bandhanato pamuttabhāve. ‘‘Gītaṃ vuttaṃ samīhita’’ntiādīsu (dī. ni. 1.285) pāvacanabhāvena pavattite. ‘‘Vutto pārāyaṇo’’tiādīsu ajjhene. ‘‘Vuttaṃ kho panetaṃ bhagavatā ‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’’’tiādīsu (ma. ni. 1.30) kathane. Idhāpi kathane eva daṭṭhabbo, tena ayampi udāno bhāsitoti attho. Itīti evaṃ. Me sutanti padadvayassa attho nidānavaṇṇanāyaṃ sabbākārato vuttoyeva. Pubbe ‘‘evaṃ me suta’’nti nidānavasena vuttoyeva hi attho idha nigamanavasena ‘‘iti me suta’’nti puna vutto. Vuttasseva hi atthassa puna vacanaṃ nigamananti. Itisaddassa atthuddhāro evaṃ-saddena samānatthatāya ‘‘evaṃ me suta’’nti ettha viya, atthayojanā ca itivuttakavaṇṇanāya amhehi pakāsitāyevāti tattha vuttanayeneva veditabboti.

Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya

Udānasaṃvaṇṇanāpaṭhamabodhisuttavaṇṇanā niṭṭhitā.

2. Dutiyabodhisuttavaṇṇanā

2. Dutiye paṭilomanti ‘‘avijjānirodhā saṅkhāranirodho’’tiādinā nayena vutto avijjādikoyeva paccayākāro anuppādanirodhena nirujjhamāno attano kattabbakiccassa akaraṇato paṭilomoti vuccati. Pavattiyā vā vilomanato paṭilomo, antato pana majjhato vā paṭṭhāya ādiṃ pāpetvā avuttattā ito aññenatthenettha paṭilomatā na yujjati. Paṭilomanti ca ‘‘visamaṃ candasūriyā parivattantī’’tiādīsu viya bhāvanapuṃsakaniddeso. Imasmiṃ asati idaṃ na hotīti imasmiṃ avijjādike paccaye asati maggena pahīne idaṃ saṅkhārādikaṃ phalaṃ na hoti nappavattati. Imassa nirodhā idaṃ nirujjhatīti imassa avijjādikassa paccayassa nirodhā maggena anuppattidhammataṃ āpāditattā idaṃ saṅkhārādikaṃ phalaṃ nirujjhati, nappavattatīti attho. Idhāpi yathā ‘‘imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī’’ti ettha ‘‘imasmiṃ satiyeva, nāsati, imassa uppādā eva, na nirodhā’’ti antogadhaniyamatā dassitā. Evaṃ imasmiṃ asatiyeva, na sati, imassa nirodhā eva, na uppādāti antogadhaniyamatālakkhaṇā dassitāti veditabbaṃ. Sesamettha yaṃ vattabbaṃ, taṃ paṭhamabodhisuttavaṇṇanāya vuttanayānusārena veditabbaṃ.

Evaṃ yathā bhagavā paṭilomapaṭiccasamuppādaṃ manasi akāsi, taṃ saṅkhepena dassetvā idāni vitthārena dassetuṃ ‘‘avijjānirodhā saṅkhāranirodho’’tiādi vuttaṃ. Tattha avijjānirodhāti ariyamaggena avijjāya anavasesanirodhā, anusayappahānavasena aggamaggena avijjāya accantasamugghāṭatoti attho. Yadipi heṭṭhimamaggehi pahīyamānā avijjā accantasamugghāṭavaseneva pahīyati, tathāpi na anavasesato pahīyati. Apāyagāminiyā hi avijjā paṭhamamaggena pahīyati. Tathā sakideva imasmiṃ loke sabbattha ca anariyabhūmiyaṃ upapattipaccayabhūtā avijjā yathākkamaṃ dutiyatatiyamaggehi pahīyati, na itarāti. Arahattamaggeneva hi sā anavasesaṃ pahīyatīti. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇaṃ, viññāṇādīnañca nirodhā nāmarūpādīni niruddhāni eva hontīti dassetuṃ ‘‘saṅkhāranirodhā viññāṇanirodho’’tiādiṃ vatvā ‘‘evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti vuttaṃ. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva.

Apicettha kiñcāpi ‘‘avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho’’ti ettāvatāpi sakalassa dukkhakkhandhassa anavasesato nirodho vutto hoti, tathāpi yathā anulome yassa yassa paccayadhammassa atthitāya yo yo paccayuppannadhammo na nirujjhati pavattati evāti imassa atthassa dassanatthaṃ ‘‘avijjāpaccayā saṅkhārā…pe… samudayo hotī’’ti vuttaṃ. Evaṃ tappaṭipakkhato tassa tassa paccayadhammassa abhāve so so paccayuppannadhammo nirujjhati nappavattatīti dassanatthaṃ idha ‘‘avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho…pe… dukkhakkhandhassa nirodho hotī’’ti vuttaṃ, na pana anulome viya kālattayapariyāpannassa dukkhakkhandhassa nirodhadassanatthaṃ. Anāgatasseva hi ariyamaggabhāvanāya asati uppajjanārahassa dukkhakkhandhassa ariyamaggabhāvanāya nirodho icchitoti ayampi viseso veditabbo.

Etamatthaṃ viditvāti yvāyaṃ ‘‘avijjānirodhādivasena saṅkhārādikassa dukkhakkhandhassa nirodho hotī’’ti vutto, sabbākārena etamatthaṃ viditvā. Imaṃ udānaṃ udānesīti imasmiṃ atthe vidite ‘‘avijjānirodhā saṅkhāranirodho’’ti evaṃ pakāsitassa avijjādīnaṃ paccayānaṃ khayassa avabodhānubhāvadīpakaṃ udānaṃ udānesīti attho.

Tatrāyaṃ saṅkhepattho – yasmā avijjādīnaṃ paccayānaṃ anuppādanirodhasaṅkhātaṃ khayaṃ avedi aññāsi paṭivijjhi, tasmā etassa vuttanayena ātāpino jhāyato brāhmaṇassa vuttappakārā bodhipakkhiyadhammā catusaccadhammā vā pātubhavanti uppajjanti pakāsenti vā. Atha yā paccayanirodhassa sammā aviditattā uppajjeyyuṃ pubbe vuttappabhedā kaṅkhā, tā sabbāpi vapayanti nirujjhantīti. Sesaṃ heṭṭhā vuttanayameva.

Dutiyabodhisuttavaṇṇanā niṭṭhitā.

3. Tatiyabodhisuttavaṇṇanā

3. Tatiye anulomapaṭilomanti anulomañca paṭilomañca, yathāvuttaanulomavasena ceva paṭilomavasena cāti attho. Nanu ca pubbepi anulomavasena paṭilomavasena ca paṭiccasamuppāde manasikārappavatti suttadvaye vuttā, idha kasmā punapi tadubhayavasena manasikārappavatti vuccatīti? Tadubhayavasena tatiyavāraṃ tattha manasikārassa pavattitattā. Kathaṃ pana tadubhayavasena manasikāro pavattito? Na hi sakkā apubbaṃ acarimaṃ anulomapaṭilomaṃ paṭiccasamuppādassa manasikāraṃ pavattetunti? Na kho panetaṃ evaṃ daṭṭhabbaṃ ‘‘tadubhayaṃ ekajjhaṃ manasākāsī’’ti, atha kho vārena. Bhagavā hi paṭhamaṃ anulomavasena paṭiccasamuppādaṃ manasi karitvā tadanurūpaṃ paṭhamaṃ udānaṃ udānesi. Dutiyampi paṭilomavasena taṃ manasi karitvā tadanurūpameva udānaṃ udānesi. Tatiyavāre pana kālena anulomaṃ kālena paṭilomaṃ manasikaraṇavasena anulomapaṭilomaṃ manasi akāsi. Tena vuttaṃ – ‘‘anulomapaṭilomanti anulomañca paṭilomañca, yathāvuttaanulomavasena ceva paṭilomavasena cā’’ti. Iminā manasikārassa paguṇabalavabhāvo ca vasībhāvo ca pakāsito hoti. Ettha ca ‘‘anulomaṃ manasi karissāmi, paṭilomaṃ manasi karissāmi, anulomapaṭilomaṃ manasi karissāmī’’ti evaṃ pavattānaṃ pubbābhogānaṃ vasena nesaṃ vibhāgo veditabbo.

Tattha avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā, aggamaggena anavasesaanuppādappahānāti attho. Saṅkhāranirodhoti sabbesaṃ saṅkhārānaṃ anavasesaṃ anuppādanirodho. Heṭṭhimena hi maggattayena keci saṅkhārā nirujjhanti, keci na nirujjhanti avijjāya sāvasesanirodhā. Aggamaggena panassā anavasesanirodhā na keci saṅkhārā na nirujjhantīti.

Etamatthaṃ viditvāti yvāyaṃ avijjādivasena saṅkhārādikassa dukkhakkhandhassa samudayo nirodho ca avijjādīnaṃ samudayā nirodhā ca hotīti vutto, sabbākārena etamatthaṃ viditvā. Imaṃ udānaṃ udānesīti idaṃ yena maggena yo dukkhakkhandhassa samudayanirodhasaṅkhāto attho kiccavasena ārammaṇakiriyāya ca vidito, tassa ariyamaggassa ānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesīti attho.

Tatrāyaṃ saṅkhepattho – yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa, tadā so brāhmaṇo tehi uppannehi bodhipakkhiyadhammehi yassa vā ariyamaggassa catusaccadhammā pātubhūtā, tena ariyamaggena vidhūpayaṃ tiṭṭhati mārasenaṃ, ‘‘kāmā te paṭhamā senā’’tiādinā (su. ni. 438; mahāni. 28; cūḷani. nandamāṇavapucchāniddesa 47) nayena vuttappakāraṃ mārasenaṃ vidhūpayanto vidhamento viddhaṃsento tiṭṭhati. Kathaṃ? Sūriyova obhāsayamantalikkhaṃ, yathā sūriyo abbhuggato attano pabhāya antalikkhaṃ obhāsentova andhakāraṃ vidhamento tiṭṭhati, evaṃ sopi khīṇāsavabrāhmaṇo tehi dhammehi tena vā ariyamaggena saccāni paṭivijjhantova mārasenaṃ vidhūpayanto tiṭṭhatīti.

Evaṃ bhagavatā paṭhamaṃ paccayākārapajānanassa, dutiyaṃ paccayakkhayādhigamassa, tatiyaṃ ariyamaggassa ānubhāvappakāsanāni imāni tīṇi udānāni tīsu yāmesu bhāsitāni. Katarāya rattiyā? Abhisambodhito sattamāya rattiyā. Bhagavā hi visākhapuṇṇamāya rattiyā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā nānānayehi tebhūmakasaṅkhāre sammasitvā ‘‘idāni aruṇo uggamissatī’’ti sammāsambodhiṃ pāpuṇi, sabbaññutappattisamanantarameva ca aruṇo uggacchīti. Tato teneva pallaṅkena bodhirukkhamūle sattāhaṃ vītināmento sampattāya pāṭipadarattiyā tīsu yāmesu vuttanayena paṭiccasamuppādaṃ manasi karitvā yathākkamaṃ imāni udānāni udānesi.

Khandhake pana tīsupi vāresu ‘‘paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsī’’ti (mahāva. 1) āgatattā khandhakaṭṭhakathāyaṃ ‘‘tīsupi yāmesu evaṃ manasi katvā paṭhamaṃ udānaṃ paccayākārapaccavekkhaṇavasena, dutiyaṃ nibbānapaccavekkhaṇavasena, tatiyaṃ maggapaccavekkhaṇavasenāti evaṃ imāni bhagavā udānāni udānesī’’ti vuttaṃ, tampi na virujjhati. Bhagavā hi ṭhapetvā ratanagharasattāhaṃ sesesu chasu sattāhesu antarantarā dhammaṃ paccavekkhitvā yebhuyyena vimuttisukhapaṭisaṃvedī vihāsi, ratanagharasattāhe pana abhidhammaparicayavaseneva vihāsīti.

Tatiyabodhisuttavaṇṇanā niṭṭhitā.

4. Huṃhuṅkasuttavaṇṇanā

4. Catutthe ajapālanigrodheti tassa kira chāyāyaṃ ajapālā gantvā nisīdanti, tenassa ‘‘ajapālanigrodho’’tveva nāmaṃ udapādi. Keci pana ‘‘yasmā tattha vede sajjhāyituṃ asamatthā mahallakabrāhmaṇā pākāraparikkhepayuttāni nivesanāni katvā sabbe vasiṃsu, tasmā ajapālanigrodhoti nāmaṃ jāta’’nti vadanti. Tatrāyaṃ vacanattho – na japantīti ajapā, mantānaṃ anajjhāyakāti attho, ajapā lanti ādiyanti nivāsaṃ etthāti ajapāloti. Yasmā vā majjhanhike samaye anto paviṭṭhe aje attano chāyāya pāleti rakkhati, tasmā ‘ajapālo’tissa nāmaṃ rūḷhanti apare. Sabbathāpi nāmametaṃ tassa rukkhassa, tassa samīpe. Samīpatthe hi etaṃ bhummaṃ ‘‘ajapālanigrodhe’’ti.

Vimuttisukhapaṭisaṃvedīti tatrapi dhammaṃ vicinanto vimuttisukhañca paṭisaṃvedento nisīdi. Bodhirukkhato puratthimadisābhāge esa rukkho hoti. Sattāhanti ca idaṃ na pallaṅkasattāhato anantarasattāhaṃ. Bhagavā hi pallaṅkasattāhato aparānipi tīṇi sattāhāni bodhisamīpeyeva vītināmesi.

Tatrāyaṃ anupubbikathā – bhagavati kira sammāsambodhiṃ patvā sattāhaṃ ekapallaṅkena nisinne ‘‘na bhagavā vuṭṭhāti, kinnu kho aññepi buddhattakarā dhammā atthī’’ti ekaccānaṃ devatānaṃ kaṅkhā udapādi. Atha bhagavā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhametvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā cattāri asaṅkhyeyyāni kappasatasahassañca upacitānaṃ pāramīnaṃ balādhigamaṭṭhānaṃ pallaṅkaṃ bodhirukkhañca animisehi cakkhūhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ. Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā puratthimato ca pacchimato ca āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā ratanagharaṃ māpayiṃsu, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato anantanayaṃ samantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhato ajapālanigrodhaṃ upasaṅkamitvā tassa mūle pallaṅkena nisīdi.

Tamhā samādhimhā vuṭṭhāsīti tato phalasamāpattisamādhito yathākālaparicchedaṃ vuṭṭhahi, vuṭṭhahitvā ca pana tattha evaṃ nisinne bhagavati eko brāhmaṇo taṃ gantvā pañhaṃ pucchi. Tena vuttaṃ ‘‘atha kho aññataro’’tiādi. Tattha aññataroti nāmagottavasena anabhiññāto apākaṭo eko. Huṃhuṅkajātikoti so kira diṭṭhamaṅgaliko mānathaddho mānavasena kodhavasena ca sabbaṃ avokkhajātikaṃ passitvā jigucchanto ‘‘huṃhu’’nti karonto vicarati, tasmā ‘‘huṃhuṅkajātiko’’ti vuccati, ‘‘huhukkajātiko’’tipi pāṭho. Brāhmaṇoti jātiyā brāhmaṇo.

Yena bhagavāti yassaṃ disāyaṃ bhagavā nisinno. Bhummatthe hi etaṃ karaṇavacanaṃ. Yena vā disābhāgena bhagavā upasaṅkamitabbo, tena disābhāgena upasaṅkami. Atha vā yenāti hetuatthe karaṇavacanaṃ, yena kāraṇena bhagavā devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti attho. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakārarogadukkhābhipīḷitattā āturakāyehi mahājanehi mahānubhāvo bhisakko viya rogatikicchanatthaṃ, nānāvidhakilesabyādhipīḷitattā āturacittehi devamanussehi kilesabyādhitikicchanatthaṃ dhammassavanapañhapucchanādikāraṇehi bhagavā upasaṅkamitabbo. Tena ayampi brāhmaṇo attano kaṅkhaṃ chinditukāmo upasaṅkami.

Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā yaṃ ṭhānaṃ upasaṅkami, tatopi bhagavato samīpabhūtaṃ āsannataraṃ ṭhānaṃ upagantvāti attho. Sammodīti samaṃ sammā vā modi, bhagavā cānena, sopi bhagavatā ‘‘kacci bhoto khamanīyaṃ kacci yāpanīya’’ntiādinā paṭisanthārakaraṇavasena samappavattamodo ahosi. Sammodanīyanti sammodanārahaṃ sammodajananayoggaṃ. Kathanti kathāsallāpaṃ. Sāraṇīyanti saritabbayuttaṃ sādhujanehi pavattetabbaṃ, kālantare vā cintetabbaṃ. Vītisāretvāti niṭṭhāpetvā. Ekamantanti bhāvanapuṃsakaniddeso. Ekasmiṃ ṭhāne, atisammukhādike cha nisajjadose vajjetvā ekasmiṃ padeseti attho. Etadavocāti etaṃ idāni vattabbaṃ ‘‘kittāvatā nu kho’’tiādivacanaṃ avoca.

Tattha kittāvatāti kittakena pamāṇena. ti saṃsayatthe nipāto. Khoti padapūraṇe. Bhoti brāhmaṇānaṃ jātisamudāgataṃ ālapanaṃ. Tathā hi vuttaṃ – ‘‘bhovādi nāma so hoti, sace hoti sakiñcano’’ti (ma. ni. 2.457; dha. pa. 396). Gotamāti bhagavantaṃ gottena ālapati. Kathaṃ panāyaṃ brāhmaṇo sampatisamāgato bhagavato gottaṃ jānātīti? Nāyaṃ sampatisamāgato, chabbassāni padhānakaraṇakāle upaṭṭhahantehi pañcavaggiyehi saddhiṃ caramānopi, aparabhāge taṃ vataṃ chaḍḍetvā uruvelāyaṃ senanigame eko adutiyo hutvā piṇḍāya caramānopi tena brāhmaṇena diṭṭhapubbo ceva sallapitapubbo ca. Tena so pubbe pañcavaggiyehi gayhamānaṃ bhagavato gottaṃ anussaranto, ‘‘bho gotamā’’ti bhagavantaṃ gottena ālapati. Yato paṭṭhāya vā bhagavā mahābhinikkhamanaṃ nikkhamanto anomanadītīre pabbajito, tato pabhuti ‘‘samaṇo gotamo’’ti cando viya sūriyo viya ca pākaṭo paññāto, na tassa gottajānane kāraṇaṃ gavesitabbaṃ.

Brāhmaṇakaraṇāti brāhmaṇaṃ karontīti brāhmaṇakaraṇā, brāhmaṇabhāvakarāti attho. Ettha ca kittāvatāti etena yehi dhammehi brāhmaṇo hoti, tesaṃ dhammānaṃ parimāṇaṃ pucchati. Katame ca panāti iminā tesaṃ sarūpaṃ pucchati.

Etamatthaṃ viditvāti etaṃ tena puṭṭhassa pañhassa sikhāpattaṃ atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi, na pana tassa brāhmaṇassa dhammaṃ desesi. Kasmā? Dhammadesanāya abhājanabhāvato. Tathā hi tassa brāhmaṇassa imaṃ gāthaṃ sutvā na saccābhisamayo ahosi. Yathā ca imassa, evaṃ upakassa ājīvakassa buddhaguṇappakāsanaṃ. Dhammacakkappavattanato hi pubbabhāge bhagavatā bhāsitaṃ paresaṃ suṇantānampi tapussabhallikānaṃ saraṇadānaṃ viya vāsanābhāgiyameva jātaṃ, na sekkhabhāgiyaṃ, na nibbedhabhāgiyaṃ. Esā hi dhammatāti.

Tattha yo brāhmaṇoti yo bāhitapāpadhammatāya brāhmaṇo, na diṭṭhamaṅgalikatāya huṃhuṅkārakasāvādipāpadhammayutto hutvā kevalaṃ jātimattakena brahmaññaṃ paṭijānāti. So brāhmaṇo bāhitapāpadhammattā huṃhuṅkārappahānena nihuṃhuṅko, rāgādikasāvābhāvena nikkasāvo, bhāvanānuyogayuttacittatāya yatatto, sīlasaṃyamena vā saṃyatacittatāya yatatto, catumaggañāṇasaṅkhātehi vedehi antaṃ saṅkhārapariyosānaṃ nibbānaṃ, vedānaṃ vā antaṃ gatattā vedantagū. Maggabrahmacariyassa vusitattā vusitabrahmacariyo, dhammena so brahmavādaṃ vadeyya ‘‘brāhmaṇo aha’’nti etaṃ vādaṃ dhammena ñāyena vadeyya. Yassa sakalalokasannivāsepi kuhiñci ekārammaṇepi rāgussado, dosussado, mohussado, mānussado, diṭṭhussadoti ime ussadā natthi, anavasesaṃ pahīnāti attho.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Brāhmaṇasuttavaṇṇanā

5. Pañcame sāvatthiyanti evaṃnāmake nagare. Tañhi savatthassa nāma isino nivāsaṭṭhāne māpitattā sāvatthīti vuccati, yathā kākandī, mākandīti. Evaṃ tāva akkharacintakā. Aṭṭhakathācariyā pana bhaṇanti – yaṃkiñci manussānaṃ upabhogaparibhogaṃ sabbamettha atthīti sāvatthi. Satthasamāyoge ca kimettha bhaṇḍamatthīti pucchite sabbamatthītipi vacanaṃ upādāya sāvatthīti.

‘‘Sabbadā sabbūpakaraṇaṃ, sāvatthiyaṃ samohitaṃ;

Tasmā sabbamupādāya, sāvatthīti pavuccatī’’ti. (ma. ni. aṭṭha. 1.14);

Tassaṃ sāvatthiyaṃ, samīpatthe cetaṃ bhummavacanaṃ. Jetavaneti attano paccatthike jinātīti jeto, raññā vā paccatthikajane jite jātoti jeto, maṅgalakamyatāya vā tassa evaṃ nāmameva katanti jeto. Vanayatīti vanaṃ, attano sampattiyā sattānaṃ attani bhattiṃ karoti uppādetīti attho. Vanuke iti vā vanaṃ, nānāvidhakusumagandhasammodamattakokilādivihaṅgavirutālāpehi mandamārutacalitarukkhasākhāpallavahatthehi ca ‘‘etha maṃ paribhuñjathā’’ti pāṇino yācati viyāti attho. Jetassa vanaṃ jetavanaṃ. Tañhi jetena kumārena ropitaṃ saṃvaddhitaṃ paripālitaṃ. Sova tassa sāmī ahosi, tasmā jetavananti vuccati, tasmiṃ jetavane.

Anāthapiṇḍikassa ārāmeti mātāpitūhi gahitanāmavasena sudatto nāma so mahāseṭṭhi, sabbakāmasamiddhitāya pana vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍaṃ deti, tasmā anāthapiṇḍikoti vuccati. Āramanti ettha pāṇino visesena pabbajitāti ārāmo, pupphaphalādisobhāya nātidūranāccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti anukkaṇṭhitā hutvā vasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantaraṃyeva ānetvā rametīti ārāmo. So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahi hiraññakoṭīhi koṭisanthārena kiṇitvā aṭṭhārasahi hiraññakoṭīhi senāsanāni kārāpetvā aṭṭhārasahi hiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena buddhappamukhassa saṅghassa niyyātito, tasmā ‘‘anāthapiṇḍikassa ārāmo’’ti vuccati. Tasmiṃ anāthapiṇḍikassa ārāme.

Ettha ca ‘‘jetavane’’ti vacanaṃ purimasāmiparikittanaṃ, ‘‘anāthapiṇḍikassa ārāme’’ti pacchimasāmiparikittanaṃ. Ubhayampi dvinnaṃ pariccāgavisesaparidīpanena puññakāmānaṃ āyatiṃ diṭṭhānugatiāpajjanatthaṃ. Tattha hi dvārakoṭṭhakapāsādakaraṇavasena bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catupaññāsa koṭiyo anāthapiṇḍikassa. Iti tesaṃ pariccāgaparikittanena ‘‘evaṃ puññakāmā puññāni karontī’’ti dassento dhammabhaṇḍāgāriko aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojetīti.

Tattha siyā – yadi tāva bhagavā sāvatthiyaṃ viharati, ‘‘jetavane’’ti na vattabbaṃ. Atha jetavane viharati, ‘‘sāvatthiya’’nti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumhā ‘‘samīpatthe etaṃ bhummavacana’’nti. Tasmā yadidaṃ sāvatthiyā samīpe jetavanaṃ, tattha viharanto ‘‘sāvatthiyaṃ viharati jetavane’’ti vutto. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānadassanatthaṃ sesavacananti.

Āyasmā ca sāriputtotiādīsu āyasmāti piyavacanaṃ. Casaddo samuccayattho. Rūpasāriyā nāma brāhmaṇiyā puttoti sāriputto. Mahāmoggallānoti pūjāvacanaṃ. Guṇavisesehi mahanto moggallānoti hi mahāmoggallāno. Revatoti khadiravanikarevato, na kaṅkhārevato. Ekasmiñhi divase bhagavā rattasāṇiparikkhitto viya suvaṇṇayūpo, pavāḷadhajaparivārito viya suvaṇṇapabbato, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, sattaratanasamujjalāya caturaṅginiyā senāya parivārito viya cakkavatti rājā, mahābhikkhusaṅghaparivuto gaganamajjhe candaṃ uṭṭhāpento viya catunnaṃ parisānaṃ majjhe dhammaṃ desento nisinno hoti. Tasmiṃ samaye ime aggasāvakā mahāsāvakā ca bhagavato pāde vandanatthāya upasaṅkamiṃsu.

Bhikkhū āmantesīti attānaṃ parivāretvā nisinnabhikkhū te āgacchante dassetvā abhāsi. Bhagavā hi te āyasmante sīlasamādhipaññādiguṇasampanne paramena upasamena samannāgate paramāya ākappasampattiyā yutte upasaṅkamante passitvā pasannamānaso tesaṃ guṇavisesaparikittanatthaṃ bhikkhū āmantesi ‘‘ete, bhikkhave, brāhmaṇā āgacchanti, ete, bhikkhave, brāhmaṇā āgacchantī’’ti. Pasādavasena etaṃ āmeḍitaṃ, pasaṃsāvasenātipi vattuṃ yuttaṃ. Evaṃ vutteti evaṃ bhagavatā te āyasmante ‘‘brāhmaṇā’’ti vutte. Aññataroti nāmagottena apākaṭo, tassaṃ parisāyaṃ nisinno eko bhikkhu. Brāhmaṇajātikoti brāhmaṇakule jāto. So hi uḷārabhogā brāhmaṇamahāsālakulā pabbajito. Tassa kira evaṃ ahosi ‘‘ime lokiyā ubhatosujātiyā brāhmaṇasikkhānipphattiyā ca brāhmaṇo hoti, na aññathāti vadanti, bhagavā ca ete āyasmante brāhmaṇāti vadati, handāhaṃ bhagavantaṃ brāhmaṇalakkhaṇaṃ puccheyya’’nti etadatthameva hi bhagavā tadā te there ‘‘brāhmaṇā’’ti abhāsi. Brahmaṃ aṇatīti brāhmaṇoti hi jātibrāhmaṇānaṃ nibbacanaṃ. Ariyā pana bāhitapāpatāya brāhmaṇā. Vuttañhetaṃ – ‘‘bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccatī’’ti (dha. pa. 388). Vakkhati ca ‘‘bāhitvā pāpake dhamme’’ti.

Etamatthaṃ viditvāti etaṃ brāhmaṇasaddassa paramatthato sikhāpattamatthaṃ jānitvā. Imaṃ udānanti imaṃ paramatthabrāhmaṇabhāvadīpakaṃ udānaṃ udānesi.

Tattha bāhitvāti bahi katvā, attano santānato nīharitvā samucchedappahānavasena pajahitvāti attho. Pāpake dhammeti lāmake dhamme, duccaritavasena tividhaduccaritadhamme, cittuppādavasena dvādasākusalacittuppāde, kammapathavasena dasākusalakammapathe, pavattibhedavasena anekabhedabhinne sabbepi akusaladhammeti attho. Ye caranti sadā satāti ye sativepullappattatāya sabbakālaṃ rūpādīsu chasupi ārammaṇesu satatavihāravasena satā satimanto hutvā catūhi iriyāpathehi caranti. Satiggahaṇeneva cettha sampajaññampi gahitanti veditabbaṃ. Khīṇasaṃyojanāti catūhipi ariyamaggehi dasavidhassa saṃyojanassa samucchinnattā parikkhīṇasaṃyojanā. Buddhāti catusaccasambodhena buddhā. Te ca pana sāvakabuddhā, paccekabuddhā, sammāsambuddhāti tividhā, tesu idha sāvakabuddhā adhippetā. Te ve lokasmi brāhmaṇāti te seṭṭhatthena brāhmaṇasaṅkhāte dhamme ariyāya jātiyā jātā, brāhmaṇabhūtassa vā bhagavato orasaputtāti imasmiṃ sattaloke paramatthato brāhmaṇā nāma, na jātigottamattehi, na jaṭādhāraṇādimattena vāti attho. Evaṃ imesu dvīsu suttesu brāhmaṇakarā dhammā arahattaṃ pāpetvā kathitā, nānajjhāsayatāya pana sattānaṃ desanāvilāsena abhilāpanānattena desanānānattaṃ veditabbaṃ.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Mahākassapasuttavaṇṇanā

6. Chaṭṭhe rājagaheti evaṃnāmake nagare. Tañhi mahāmandhātumahāgovindādīhi pariggahitattā ‘‘rājagaha’’nti vuccati. ‘‘Durabhibhavanīyattā paṭirājūnaṃ gahabhūtanti rājagaha’’ntiādinā aññenettha pakārena vaṇṇayanti. Kintehi? Nāmametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ yakkhapariggahitaṃ tesaṃ vasanaṭṭhānaṃ hutvā tiṭṭhati. Veḷuvane kalandakanivāpeti veḷuvananti tassa vihārassa nāmaṃ. Taṃ kira aṭṭhārasahatthubbedhena pākārena parikkhittaṃ buddhassa bhagavato vasanānucchavikāya mahatiyā gandhakuṭiyā aññehi ca pāsādakuṭileṇamaṇḍapacaṅkamadvārakoṭṭhakādīhi paṭimaṇḍitaṃ bahi veḷūhi parikkhittaṃ ahosi nīlobhāsaṃ manoramaṃ, tena ‘‘veḷuvana’’nti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu, tasmā ‘‘kalandakanivāpo’’ti vuccati. Pubbe kira aññataro rājā taṃ uyyānaṃ kīḷanatthaṃ paviṭṭho surāmadamatto divāseyyaṃ upagato supi, parijanopissa ‘‘sutto rājā’’ti pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi. Atha surāgandhena aññatarasmā rukkhasusirā kaṇhasappo nikkhamitvā rañño abhimukho āgacchati. Taṃ disvā rukkhadevatā ‘‘rañño jīvitaṃ dassāmī’’ti kalandakavesena gantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi, kaṇhasappo nivatto. So taṃ disvā ‘‘imāya kāḷakāya mama jīvitaṃ dinna’’nti kāḷakānaṃ nivāpaṃ tattha paṭṭhapesi, abhayaghosañca ghosāpesi. Tasmā tato paṭṭhāya taṃ ‘‘kalandakanivāpa’’nti saṅkhaṃ gataṃ. Kalandakāti hi kāḷakānaṃ nāmaṃ, tasmiṃ veḷuvane kalandakanivāpe.

Mahākassapoti mahantehi sīlakkhandhādīhi samannāgatattā mahanto kassapoti mahākassapo, apica kumārakassapattheraṃ upādāya ayaṃ mahāthero ‘‘mahākassapo’’ti vuccati. Pippaliguhāyanti tassā kira guhāya dvārasamīpe eko pippalirukkho ahosi, tena sā ‘‘pippaliguhā’’ti paññāyittha. Tassaṃ pippaliguhāyaṃ. Ābādhikoti ābādho assa atthīti ābādhiko, byādhikoti attho. Dukkhitoti kāyasannissitaṃ dukkhaṃ sañjātaṃ assāti dukkhito, dukkhappattoti attho. Bāḷhagilānoti adhimattagelañño, taṃ pana gelaññaṃ sato sampajāno hutvā adhivāsesi. Athassa bhagavā taṃ pavattiṃ ñatvā tattha gantvā bojjhaṅgaparittaṃ abhāsi, teneva therassa so ābādho vūpasami. Vuttañhetaṃ bojjhaṅgasaṃyutte –

‘‘Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā…pe… etadavoca – ‘kacci te, kassapa, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti, no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamo’ti? ‘Na me, bhante, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me bhante, dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo’ti.

‘‘‘Sattime, kassapa, bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta? Satisambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati…pe… upekkhāsambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho, kassapa, satta bojjhaṅgā mayā sammadakkhātā bhāvitā bahūlīkatā abhiññāya sambodhāya nibbānāya saṃvattantī’ti. ‘Taggha bhagavā bojjhaṅgā, taggha, sugata, bojjhaṅgā’’’ti.

‘‘Idamavoca bhagavā. Attamano āyasmā mahākassapo bhagavato bhāsitaṃ abhinandi. Vuṭṭhahi cāyasmā mahākassapo tamhā ābādhā, tathā pahīno cāyasmato mahākassapassa so ābādho ahosī’’ti.

Tena vuttaṃ – ‘‘atha kho āyasmā mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsī’’ti.

Etadahosīti pubbe gelaññadivasesu saddhivihārikehi upanītaṃ piṇḍapātaṃ paribhuñjitvā vihāre eva ahosi. Athassa tamhā ābādhā vuṭṭhitassa etaṃ ‘‘yaṃnūnāhaṃ rājagahaṃ piṇḍāya paviseyya’’nti parivitakko ahosi. Pañcamattāni devatāsatānīti sakkassa devarañño paricārikā pañcasatā kakuṭapādiniyo accharāyo. Ussukkaṃ āpannāni hontīti therassa piṇḍapātaṃ dassāmāti pañcapiṇḍapātasatāni sajjetvā suvaṇṇabhājanehi ādāya antarāmagge ṭhatvā, ‘‘bhante, imaṃ piṇḍapātaṃ gaṇhatha, saṅgahaṃ no karothā’’ti vadamānā piṇḍapātadāne yuttappayuttāni honti. Tena vuttaṃ ‘‘āyasmato mahākassapassa piṇḍapātappaṭilābhāyā’’ti.

Sakko kira devarājā therassa cittappavattiṃ ñatvā tā accharāyo uyyojesi ‘‘gacchatha tumhe ayyassa mahākassapattherassa piṇḍapātaṃ datvā attano patiṭṭhaṃ karothā’’ti. Evaṃ hissa ahosi ‘‘imāsu sabbāsu gatāsu kadāci ekissāpi hatthato piṇḍapātaṃ thero paṭiggaṇheyya, taṃ tassā bhavissati dīgharattaṃ hitāya sukhāyā’’ti. Paṭikkhipi thero, ‘‘bhante, mayhaṃ piṇḍapātaṃ gaṇhatha, mayhaṃ piṇḍapātaṃ gaṇhathā’’ti vadantiyo ‘‘gacchatha tumhe katapuññā mahābhogā, ahaṃ duggatānaṃ saṅgahaṃ karissāmī’’ti vatvā, ‘‘bhante, mā no nāsetha, saṅgahaṃ no karothā’’ti vadantiyo punapi paṭikkhipitvā punapi apagantuṃ anicchamānā yācantiyo ‘‘na attano pamāṇaṃ jānātha, apagacchathā’’ti vatvā accharaṃ pahari. Tā therassa accharāsaddaṃ sutvā santajjitā ṭhātuṃ asakkontiyo palāyitvā devalokameva gatā. Tena vuttaṃ – ‘‘pañcamattāni devatāsatāni paṭikkhipitvā’’ti.

Pubbaṇhasamayanti pubbaṇhe ekaṃ samayaṃ, ekasmiṃ kāle. Nivāsetvāti vihāranivāsanaparivattanavasena nivāsanaṃ daḷhaṃ nivāsetvā. Pattacīvaramādāyāti cīvaraṃ pārupitvā pattaṃ hatthena gahetvā. Piṇḍāya pāvisīti piṇḍapātatthāya pāvisi. Daliddavisikhāti duggatamanussānaṃ vasanokāso. Kapaṇavisikhāti bhogapārijuññappattiyā dīnamanussānaṃ vāso. Pesakāravisikhāti tantavāyavāso. Addasā kho bhagavāti kathaṃ addasa? ‘‘Ābādhā vuṭṭhito mama putto kassapo kinnu kho karotī’’ti āvajjento veḷuvane nisinno eva bhagavā dibbacakkhunā addasa.

Etamatthaṃ viditvāti yāyaṃ āyasmato mahākassapassa pañcahi accharāsatehi upanītaṃ anekasūpaṃ anekabyañjanaṃ dibbapiṇḍapātaṃ paṭikkhipitvā kapaṇajanānuggahappaṭipatti vuttā, etamatthaṃ jānitvā. Imaṃ udānanti imaṃ paramappicchatādassanamukhena khīṇāsavassa tādībhāvānubhāvadīpakaṃ udānaṃ udānesi.

Tattha anaññaposinti aññaṃ posetīti aññaposī, na aññaposī anaññaposī, attanā posetabbassa aññassa abhāvena adutiyo, ekakoti attho. Tena therassa subharataṃ dasseti. Thero hi kāyaparihārikena cīvarena kucchiparihārikena ca piṇḍapātena attānameva posento paramappiccho hutvā viharati, aññaṃ ñātimittādīsu kañci na poseti katthaci alaggabhāvato. Atha vā aññena aññatarena posetabbatāya abhāvato anaññaposī. Yo hi ekasmiṃyeva paccayadāyake paṭibaddhacatupaccayo so anaññaposī nāma na hoti ekāyattavuttito. Thero pana ‘‘yathāpi bhamaro puppha’’nti (dha. pa. 49) gāthāya vuttanayena jaṅghābalaṃ nissāya piṇḍāya caranto kulesu niccanavo hutvā missakabhattena yāpeti. Tathā hi naṃ bhagavā candūpamappaṭipadāya thomesi. Aññātanti abhiññātaṃ, yathābhuccaguṇehi patthaṭayasaṃ, teneva vā anaññaposibhāvena appicchatāsantuṭṭhitāhi ñātaṃ. Atha vā aññātanti sabbaso pahīnataṇhatāya lābhasakkārasilokanikāmanahetu attānaṃ jānāpanavasena na ñātaṃ. Avītataṇho hi pāpiccho kuhakatāya sambhāvanādhippāyena attānaṃ jānāpeti. Dantanti chaḷaṅgupekkhāvasena indriyesu uttamadamanena dantaṃ. Sāre patiṭṭhitanti vimuttisāre avaṭṭhitaṃ, asekkhasīlakkhandhādike vā sīlādisāre patiṭṭhitaṃ. Khīṇāsavaṃ vantadosanti kāmāsavādīnaṃ catunnaṃ āsavānaṃ anavasesaṃ pahīnattā khīṇāsavaṃ. Tato eva rāgādidosānaṃ sabbaso vantattā vantadosaṃ. Tamahaṃ brūmi brāhmaṇanti taṃ yathāvuttaguṇaṃ paramatthabrāhmaṇaṃ ahaṃ brāhmaṇanti vadāmīti. Idhāpi heṭṭhā vuttanayeneva desanānānattaṃ veditabbaṃ.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Ajakalāpakasuttavaṇṇanā

7. Sattame pāvāyanti evaṃnāmake mallarājūnaṃ nagare. Ajakalāpake cetiyeti ajakalāpakena nāma yakkhena pariggahitattā ‘‘ajakalāpaka’’nti laddhanāme manussānaṃ cittīkataṭṭhāne. So kira yakkho aje kalāpe katvā bandhanena ajakoṭṭhāsena saddhiṃ baliṃ paṭicchati, na aññathā, tasmā ‘‘ajakalāpako’’ti paññāyittha. Keci panāhu – ajake viya satte lāpetīti ajakalāpakoti. Tassa kira sattā baliṃ upanetvā yadā ajasaddaṃ katvā baliṃ upaharanti, tadā so tussati, tasmā ‘‘ajakalāpako’’ti vuccatīti. So pana yakkho ānubhāvasampanno kakkhaḷo pharuso tattha ca sannihito, tasmā taṃ ṭhānaṃ manussā cittiṃ karonti, kālena kālaṃ baliṃ upaharanti. Tena vuttaṃ ‘‘ajakalāpake cetiye’’ti. Ajakalāpakassa yakkhassa bhavaneti tassa yakkhassa vimāne.

Tadā kira satthā taṃ yakkhaṃ dametukāmo sāyanhasamaye eko adutiyo pattacīvaraṃ ādāya ajakalāpakassa yakkhassa bhavanadvāraṃ gantvā tassa dovārikaṃ bhavanapavisanatthāya yāci. So ‘‘kakkhaḷo, bhante, ajakalāpako yakkho, samaṇoti vā brāhmaṇoti vā gāravaṃ na karoti, tasmā tumhe eva jānātha, mayhaṃ pana tassa anārocanaṃ na yutta’’nti tāvadeva yakkhasamāgamaṃ gatassa ajakalāpakassa santikaṃ vātavegena agamāsi. Satthā antobhavanaṃ pavisitvā ajakalāpakassa nisīdanamaṇḍape paññattāsane nisīdi. Yakkhassa orodhā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhaṃsu. Satthā tāsaṃ kālayuttaṃ dhammiṃ kathaṃ kathesi. Tena vuttaṃ – ‘‘pāvāyaṃ viharati ajakalāpake cetiye ajakalāpakassa yakkhassa bhavane’’ti.

Tasmiṃ samaye sātāgirahemavatā ajakalāpakassa bhavanamatthakena yakkhasamāgamaṃ gacchantā attano gamane asampajjamāne ‘‘kiṃ nu kho kāraṇa’’nti āvajjentā satthāraṃ ajakalāpakassa bhavane nisinnaṃ disvā tattha gantvā bhagavantaṃ vanditvā ‘‘mayaṃ, bhante, yakkhasamāgamaṃ gamissāmā’’ti āpucchitvā padakkhiṇaṃ katvā gatā yakkhasannipāte ajakalāpakaṃ disvā tuṭṭhiṃ pavedayiṃsu ‘‘lābhā te, āvuso, ajakalāpaka, yassa te bhavane sadevake loke aggapuggalo bhagavā nisinno, upasaṅkamitvā bhagavantaṃ payirupāsassu, dhammañca suṇāhī’’ti. So tesaṃ kathaṃ sutvā ‘‘ime tassa muṇḍakassa samaṇakassa mama bhavane nisinnabhāvaṃ kathentī’’ti kodhābhibhūto hutvā ‘‘ajja mayhaṃ tena samaṇena saddhiṃ saṅgāmo bhavissatī’’ti cintetvā yakkhasannipātato uṭṭhahitvā dakkhiṇaṃ pādaṃ ukkhipitvā saṭṭhiyojanamattaṃ pabbatakūṭaṃ akkami, taṃ bhijjitvā dvidhā ahosi. Sesaṃ ettha yaṃ vattabbaṃ, taṃ āḷavakasuttavaṇṇanāyaṃ (saṃ. ni. aṭṭha. 1.1.246) āgatanayeneva veditabbaṃ.

Ajakalāpakassa samāgamo hi āḷavakasamāgamasadisova ṭhapetvā pañhakaraṇaṃ vissajjanaṃ bhavanato tikkhattuṃ nikkhamanaṃ pavesanañca. Ajakalāpako hi āgacchantoyeva ‘‘etehiyeva taṃ samaṇaṃ palāpessāmī’’ti vātamaṇḍalādike navavasse samuṭṭhāpetvā tehi bhagavato calanamattampi kātuṃ asakkonto nānāvidhappaharaṇahatthe ativiya bhayānakarūpe bhūtagaṇe nimminitvā tehi saddhiṃ bhagavantaṃ upasaṅkamitvā antanteneva caranto sabbarattiṃ nānappakāraṃ vippakāraṃ katvāpi bhagavato kiñci kesaggamattampi nisinnaṭṭhānato calanaṃ kātuṃ nāsakkhi. Kevalaṃ pana ‘‘ayaṃ samaṇo maṃ anāpucchā mayhaṃ bhavanaṃ pavisitvā nisīdatī’’ti kodhavasena pajjali. Athassa bhagavā cittappavattiṃ ñatvā ‘‘seyyathāpi nāma caṇḍassa kukkurassa nāsāya pittaṃ bhindeyya, evaṃ so bhiyyosomattāya caṇḍataro assa, evamevāyaṃ yakkho mayi idha nisinne cittaṃ padūseti, yaṃnūnāhaṃ bahi nikkhameyya’’nti sayameva bhavanato nikkhamitvā abbhokāse nisīdi. Tena vuttaṃ – ‘‘tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hotī’’ti.

Tattha rattandhakāratimisāyanti rattiyaṃ andhakaraṇatamasi, cakkhuviññāṇuppattivirahite bahalandhakāreti attho. Caturaṅgasamannāgato kira tadā andhakāro pavattīti. Devoti megho ekamekaṃ phusitakaṃ udakabinduṃ pāteti. Atha yakkho ‘‘iminā saddena tāsetvā imaṃ samaṇaṃ palāpessāmī’’ti bhagavato samīpaṃ gantvā ‘‘akkulo’’tiādinā taṃ bhiṃsanaṃ akāsi. Tena vuttaṃ ‘‘atha kho ajakalāpako’’tiādi. Tattha bhayanti cittutrāsaṃ, chambhitattanti ūrutthambhakasarīrassa chambhitabhāvaṃ. Lomahaṃsanti lomānaṃ pahaṭṭhabhāvaṃ, tīhipi padehi bhayuppattimeva dasseti. Upasaṅkamīti kasmā panāyaṃ evamadhippāyo upasaṅkami, nanu pubbe attanā kātabbaṃ vippakāraṃ akāsīti? Saccamakāsi, taṃ panesa ‘‘antobhavane khemaṭṭhāne thirabhūmiyaṃ ṭhitassa na kiñci kātuṃ asakkhi, idāni bahi ṭhitaṃ evaṃ bhiṃsāpetvā palāpetuṃ sakkā’’ti maññamāno upasaṅkami. Ayañhi yakkho attano bhavanaṃ ‘‘thirabhūmī’’ti maññati, ‘‘tattha ṭhitattā ayaṃ samaṇo na bhāyatī’’ti ca.

Tikkhattuṃ ‘‘akkulo pakkulo’’ti akkulapakkulikaṃ akāsīti tayo vāre ‘‘akkulo pakkulo’’ti bhiṃsāpetukāmatāya evarūpaṃ saddaṃ akāsi. Anukaraṇasaddo hi ayaṃ. Tadā hi so yakkho sineruṃ ukkhipanto viya mahāpathaviṃ parivattento viya ca mahatā ussāhena asanisatasaddasaṅghāṭaṃ viya ekasmiṃ ṭhāne puñjīkataṃ hutvā viniccharantaṃ disāgajānaṃ hatthigajjitaṃ, kesarasīhānaṃ sīhaninnādaṃ, yakkhānaṃ hiṃkārasaddaṃ, bhūtānaṃ aṭṭahāsaṃ, asurānaṃ apphoṭanaghosaṃ, indassa devarañño vajiranigghātanigghosaṃ, attano gambhīratāya vipphārikatāya bhayānakatāya ca avasesasaddaṃ avahasantamiva abhibhavantamiva ca kappavuṭṭhānamahāvātamaṇḍalikāya vinigghosaṃ puthujjanānaṃ hadayaṃ phālentaṃ viya mahantaṃ paṭibhayanigghosaṃ abyattakkharaṃ tikkhattuṃ attano yakkhagajjitaṃ gajji ‘‘etena imaṃ samaṇaṃ bhiṃsāpetvā palāpessāmī’’ti. Yaṃ yaṃ niccharati, tena tena pabbatā papaṭikaṃ muñciṃsu, vanappatijeṭṭhake upādāya sabbesu rukkhalatāgumbesu pattaphalapupphāni sīdayiṃsu, tiyojanasahassavitthatopi himavantapabbatarājā saṅkampi sampakampi sampavedhi, bhummadevatā ādiṃ katvā yebhuyyena devatānampi ahudeva bhayaṃ chambhitattaṃ lomahaṃso, pageva manussānaṃ. Aññesañca apadadvipadacatuppadānaṃ mahāpathaviyā undriyanakālo viya mahatī vibhiṃsanakā ahosi, sakalasmiṃ jambudīpatale mahantaṃ kolāhalaṃ udapādi. Bhagavā pana taṃ saddaṃ ‘‘kimī’’ti amaññamāno niccalo nisīdi, ‘‘mā kassaci iminā antarāyo hotū’’ti adhiṭṭhāsi.

Yasmā pana so saddo ‘‘akkula pakkula’’ iti iminā ākārena sattānaṃ sotapathaṃ agamāsi, tasmā tassa anukaraṇavasena ‘‘akkulo pakkulo’’ti, yakkhassa ca tassaṃ nigghosanicchāraṇāyaṃ akkulapakkulakaraṇaṃ atthīti katvā ‘‘akkulapakkulikaṃ akāsī’’ti saṅgahaṃ āropayiṃsu. Keci pana ‘‘ākulabyākula iti padadvayassa pariyāyābhidhānavasena akkulo bakkuloti ayaṃ saddo vutto’’ti vadanti yathā ‘‘ekaṃ ekaka’’nti. Yasmā ekavāraṃ jāto paṭhamuppattivaseneva nibbattattā ākuloti ādiattho ākāro, tassa ca kakārāgamaṃ katvā rassattaṃ katanti. Dve vāre pana jāto bakkulo, kulasaddo cettha jātipariyāyo kolaṃkolotiādīsu viya. Vuttaadhippāyānuvidhāyī ca saddappayogoti paṭhamena padena jalābujasīhabyagghādayo, dutiyena aṇḍajaāsīvisakaṇhasappādayo vuccanti, tasmā sīhādiko viya āsīvisādiko viya ca ‘‘ahaṃ te jīvitahārako’’ti imaṃ atthaṃ yakkho padadvayena dassetīti aññe. Apare pana ‘‘akkhulo bhakkhulo’’ti pāḷiṃ vatvā ‘‘akkhetuṃ khepetuṃ vināsetuṃ ulati pavattetīti akkhulo, bhakkhituṃ khādituṃ ulatīti bhakkhulo. Ko paneso? Yakkharakkhasapisācasīhabyagghādīsu aññataro yo koci manussānaṃ anatthāvaho’’ti tassa atthaṃ vadanti. Idhāpi pubbe vuttanayeneva adhippāyayojanā veditabbā.

Eso te, samaṇa, pisācoti ‘‘ambho, samaṇa, tava pisitāsano pisāco upaṭṭhito’’ti mahantaṃ bheravarūpaṃ abhinimminitvā bhagavato purato ṭhatvā attānaṃ sandhāya yakkho vadati.

Etamatthaṃ viditvāti etaṃ tena yakkhena kāyavācāhi pavattiyamānaṃ vippakāraṃ. Tena ca attano anabhibhavanīyassa hetubhūtaṃ lokadhammesu nirupakkilesataṃ sabbākārato viditvā. Tāyaṃ velāyanti tassaṃ vippakārakaraṇavelāyaṃ. Imaṃ udānanti taṃ vippakāraṃ agaṇetvā assa agaṇanahetubhūtaṃ dhammānubhāvadīpakaṃ imaṃ udānaṃ udānesi.

Tattha yadā sakesu dhammesūti yasmiṃ kāle sakaattabhāvasaṅkhātesu pañcasu upādānakkhandhadhammesu. Pāragūti pariññābhisamayapāripūrivasena pāraṅgato, tatoyeva tesaṃ hetubhūte samudaye, tadappavattilakkhaṇe nirodhe, nirodhagāminiyā paṭipadāya ca pahānasacchikiriyābhāvanābhisamayapāripūrivasena pāragato. Hoti brāhmaṇoti evaṃ sabbaso bāhitapāpattā brāhmaṇo nāma hoti, sabbaso sakaattabhāvāvabodhanepi catusaccābhisamayo hoti. Vuttañcetaṃ – ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca lokasamudayañca paññapemī’’tiādi (saṃ. ni. 1.107; a. ni. 4.45). Atha vā sakesu dhammesūti attano dhammesu, attano dhammā nāma atthakāmassa puggalassa sīlādidhammā. Sīlasamādhipaññāvimuttiādayo hi vodānadhammā ekantahitasukhasampādanena purisassa attano dhammā nāma, na anatthāvahā saṃkilesadhammā viya asakadhammā. Pāragūti tesaṃ sīlādīnaṃ pāripūriyā pāraṃ pariyantaṃ gato.

Tattha sīlaṃ tāva lokiyalokuttaravasena duvidhaṃ. Tesu lokiyaṃ pubbabhāgasīlaṃ. Taṃ saṅkhepato pātimokkhasaṃvarādivasena catubbidhaṃ, vitthārato pana anekappabhedaṃ. Lokuttaraṃ maggaphalavasena duvidhaṃ, atthato sammāvācāsammākammantasammāājīvā. Yathā ca sīlaṃ, tathā samādhipaññā ca lokiyalokuttaravasena duvidhā. Tattha lokiyasamādhi saha upacārena aṭṭha samāpattiyo, lokuttarasamādhi maggapariyāpanno. Paññāpi lokiyā sutamayā, cintāmayā, bhāvanāmayā ca sāsavā, lokuttarā pana maggasampayuttā phalasampayuttā ca. Vimutti nāma phalavimutti nibbānañca, tasmā sā lokuttarāva. Vimuttiñāṇadassanaṃ lokiyameva, taṃ ekūnavīsatividhaṃ paccavekkhaṇañāṇabhāvato. Evaṃ etesaṃ sīlādidhammānaṃ attano santāne arahattaphalādhigamena anavasesato nibbattapāripūriyā pāraṃ pariyantaṃ gatoti sakesu dhammesu pāragū.

Atha vā sotāpattiphalādhigamena sīlasmiṃ pāragū. So hi ‘‘sīlesu paripūrakārī’’ti vutto, sotāpannaggahaṇeneva cettha sakadāgāmīpi gahito hoti. Anāgāmiphalādhigamena samādhismiṃ pāragū. So hi ‘‘samādhismiṃ paripūrakārī’’ti vutto. Arahattaphalādhigamena itaresu tīsu pāragū. Arahā hi paññāvepullappattiyā aggabhūtāya akuppāya cetovimuttiyā adhigatattā paccavekkhaṇañāṇassa ca pariyosānagamanato paññāvimuttivimuttiñāṇadassanesu pāragū nāma hoti. Evaṃ sabbathāpi catūsu ariyasaccesu catumaggavasena pariññādisoḷasavidhāya kiccanipphattiyā yathāvuttesu tasmiṃ tasmiṃ kāle sakesu dhammesu pāragato.

Hoti brāhmaṇoti tadā so bāhitapāpadhammatāya paramatthabrāhmaṇo hoti. Atha etaṃ pisācañca, pakkulañcātivattatīti tato yathāvuttapāragamanato atha pacchā, ajakalāpaka, etaṃ tayā dassitaṃ pisitāsanatthamāgataṃ pisācaṃ bhayajananatthaṃ samuṭṭhāpitaṃ akkulapakkulikañca ativattati, atikkamati, abhibhavati, taṃ na bhāyatīti attho.

Ayampi gāthā arahattameva ullapitvā kathitā. Atha ajakalāpako attanā katena tathārūpenapi paṭibhayarūpena vibhiṃsanena akampanīyassa bhagavato taṃ tādibhāvaṃ disvā ‘‘aho acchariyamanussovatāya’’nti pasannamānaso pothujjanikāya saddhāya attani niviṭṭhabhāvaṃ vibhāvento satthu sammukhā upāsakattaṃ pavedesi.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Saṅgāmajisuttavaṇṇanā

8. Aṭṭhame saṅgāmajīti evaṃnāmo. Ayañhi āyasmā sāvatthiyaṃ aññatarassa mahāvibhavassa seṭṭhino putto, vayappattakāle mātāpitūhi patirūpena dārena niyojetvā sāpateyyaṃ niyyātetvā gharabandhanena baddho hoti. So ekadivasaṃ sāvatthivāsino upāsake pubbaṇhasamayaṃ dānaṃ datvā sīlaṃ samādiyitvā sāyanhasamaye suddhavatthe suddhuttarāsaṅge gandhamālādihatthe dhammassavanatthaṃ jetavanābhimukhe gacchante disvā ‘‘kattha tumhe gacchathā’’ti pucchitvā ‘‘dhammassavanatthaṃ jetavane satthu santika’’nti vutte ‘‘tena hi ahampi gamissāmī’’ti tehi saddhiṃ jetavanaṃ agamāsi. Tena ca samayena bhagavā kañcanaguhāyaṃ sīhanādaṃ nadanto kesarasīho viya saddhammamaṇḍape paññattavarabuddhāsane nisīditvā catuparisamajjhe dhammaṃ deseti.

Atha kho te upāsakā bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu, saṅgāmajipi kulaputto tassā parisāya pariyante dhammaṃ suṇanto nisīdi. Bhagavā anupubbikathaṃ kathetvā cattāri saccāni pakāsesi, saccapariyosāne anekesaṃ pāṇasahassānaṃ dhammābhisamayo ahosi. Saṅgāmajipi kulaputto sotāpattiphalaṃ patvā parisāya vuṭṭhitāya bhagavantaṃ upasaṅkamitvā vanditvā pabbajjaṃ yāci ‘‘pabbājetha maṃ bhagavā’’ti. ‘‘Anuññātosi pana tvaṃ mātāpitūhi pabbajjāyā’’ti? ‘‘Nāhaṃ, bhante, anuññāto’’ti. ‘‘Na kho, saṅgāmaji, tathāgatā mātāpitūhi ananuññātaṃ puttaṃ pabbājentī’’ti. ‘‘Sohaṃ, bhante, tathā karissāmi, yathā maṃ mātāpitaro pabbajituṃ anujānantī’’ti. So bhagavantaṃ vanditvā padakkhiṇaṃ katvā mātāpitaro upasaṅkamitvā, ‘‘ammatātā, anujānātha maṃ pabbajitu’’nti āha. Tato paraṃ raṭṭhapālasutte (ma. ni. 2.293 ādayo) āgatanayena veditabbaṃ.

Atha so ‘‘pabbajitvā attānaṃ dassessāmī’’ti paṭiññaṃ datvā anuññāto mātāpitūhi bhagavantaṃ upasaṅkamitvā pabbajjaṃ yāci. Alattha kho ca bhagavato santike pabbajjaṃ upasampadañca, acirūpasampanno ca pana so uparimaggatthāya ghaṭento vāyamanto aññatarasmiṃ araññāvāse vassaṃ vasitvā chaḷabhiñño hutvā vutthavasso bhagavantaṃ dassanāya mātāpitūnañca paṭissavamocanatthaṃ sāvatthiṃ agamāsi. Tena vuttaṃ – ‘‘tena kho pana samayena āyasmā saṅgāmaji sāvatthiṃ anuppatto hotī’’ti.

So hāyasmā dhuragāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto jetavanaṃ pavisitvā bhagavantaṃ upasaṅkamitvā bhagavatā saddhiṃ katapaṭisanthāro aññaṃ byākaritvā puna bhagavantaṃ vanditvā padakkhiṇaṃ katvā nikkhamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Athassa mātāpitaro ñātimittā cassa āgamanaṃ sutvā, ‘‘saṅgāmaji, kira idhāgato’’ti haṭṭhatuṭṭhā turitaturitā vihāraṃ gantvā pariyesantā naṃ tattha nisinnaṃ disvā upasaṅkamitvā paṭisanthāraṃ katvā ‘‘mā aputtakaṃ sāpateyyaṃ rājāno hareyyuṃ, appiyā dāyādā vā gaṇheyyuṃ, nālaṃ pabbajjāya, ehi, tāta, vibbhamā’’ti yāciṃsu. Taṃ sutvā thero ‘‘ime mayhaṃ kāmehi anatthikabhāvaṃ na jānanti, gūthadhārī viya gūthapiṇḍe kāmesuyeva allīyanaṃ icchanti, nayime sakkā dhammakathāya saññāpetu’’nti assuṇanto viya nisīdi. Te nānappakāraṃ yācitvā attano vacanaṃ aggaṇhantaṃ disvā gharaṃ pavisitvā puttena saddhiṃ tassa bhariyaṃ saparivāraṃ uyyojesuṃ ‘‘mayaṃ nānappakāraṃ taṃ yācantāpi tassa manaṃ alabhitvā āgatā, gaccha tvaṃ, bhadde, tava bhattāraṃ puttasandassanena yācitvā saññāpehī’’ti. Tāya kira āpannasattāya ayamāyasmā pabbajito. Sā ‘‘sādhū’’ti sampaṭicchitvā dārakamādāya mahatā parivārena jetavanaṃ agamāsi. Taṃ sandhāya vuttaṃ – ‘‘assosi kho āyasmato saṅgāmajissā’’tiādi.

Tattha purāṇadutiyikāti pubbe gihikāle pādaparicaraṇavasena dutiyikā, bhariyāti attho. Ayyoti ‘‘ayyaputto’’ti vattabbe pabbajitānaṃ anucchavikavohārena vadati. Kirāti anussavanatthe nipāto, tassa anuppatto kirāti sambandho veditabbo. Khuddaputtañhi samaṇa, posa manti āpannasattameva maṃ chaḍḍetvā pabbajito, sāhaṃ etarahi khuddaputtā, tādisaṃ maṃ chaḍḍetvāva tava samaṇadhammakaraṇaṃ ayuttaṃ, tasmā, samaṇa, puttadutiyaṃ maṃ ghāsacchādanādīhi bharassūti. Āyasmā pana, saṅgāmaji, indriyāni ukkhipitvā taṃ neva oloketi, nāpi ālapati. Tena vuttaṃ – ‘‘evaṃ vutte āyasmā saṅgāmaji tuṇhī ahosī’’ti.

tikkhattuṃ tatheva vatvā tuṇhībhūtameva taṃ disvā ‘‘purisā nāma bhariyāsu nirapekkhāpi puttesu sāpekkhā honti, puttasineho pitu aṭṭhimiñjaṃ āhacca tiṭṭhati, tasmā puttapemenāpi mayhaṃ vase vatteyyā’’ti maññamānā puttaṃ therassa aṅke nikkhipitvā ekamantaṃ apakkamma ‘‘eso te, samaṇa, putto, posa na’’nti vatvā thokaṃ agamāsi. Sā kira samaṇatejenassa sammukhe ṭhātuṃ nāsakkhi. Thero dārakampi neva oloketi nāpi ālapati. Atha sā itthī avidūre ṭhatvā mukhaṃ parivattetvā olokentī therassa ākāraṃ ñatvā paṭinivattitvā ‘‘puttenapi ayaṃ samaṇo anatthiko’’ti dārakaṃ gahetvā pakkāmi. Tena vuttaṃ – ‘‘atha kho āyasmato saṅgāmajissa purāṇadutiyikā’’tiādi.

Tattha puttenapīti ayaṃ samaṇo attano orasaputtenapi anatthiko, pageva aññehīti adhippāyo. Dibbenāti ettha dibbasadisattā dibbaṃ. Devatānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ dūrepi ārammaṇasampaṭicchanasamatthaṃ dibbaṃ pasādacakkhu hoti. Idampi catutthajjhānasamādhinibbattaṃ abhiññācakkhuṃ tādisanti dibbaṃ viyāti dibbaṃ, dibbavihārasannissayena laddhattā vā dibbaṃ, mahājutikattā mahāgatikattā vā dibbaṃ, tena dibbena. Visuddhenāti nīvaraṇādisaṃkilesavigamena suparisuddhena. Atikkantamānusakenāti manussānaṃ visayātītena. Imaṃ evarūpaṃ vippakāranti imaṃ evaṃ vippakāraṃ yathāvuttaṃ pabbajitesu asāruppaṃ aṅke puttaṭṭhapanasaṅkhātaṃ virūpakiriyaṃ.

Etamatthanti etaṃ āyasmato saṅgāmajissa puttadārādīsu sabbattha nirapekkhabhāvasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ tassa iṭṭhāniṭṭhādīsu tādibhāvadīpakaṃ udānaṃ udānesi.

Tattha āyantinti āgacchantiṃ, purāṇadutiyikanti adhippāyo. Nābhinandatīti daṭṭhuṃ maṃ āgatāti na nandati na tussati. Pakkamantinti sā ayaṃ mayā asammoditāva gacchatīti gacchantiṃ. Na socatīti na cittasantāpamāpajjati. Yena pana kāraṇena thero evaṃ nābhinandati na socati, taṃ dassetuṃ ‘‘saṅgā saṅgāmajiṃ mutta’’nti vuttaṃ. Tattha saṅgāti rāgasaṅgo dosamohamānadiṭṭhisaṅgoti pañcavidhāpi saṅgā samucchedappaṭipassaddhivimuttīhi vimuttaṃ saṅgāmajiṃ bhikkhuṃ. Tamahaṃ brūmi brāhmaṇanti taṃ tādibhāvappattaṃ khīṇāsavaṃ ahaṃ sabbaso bāhitapāpattā brāhmaṇanti vadāmīti.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Jaṭilasuttavaṇṇanā

9. Navame gayāyanti ettha gayāti gāmopi titthampi vuccati. Gayāgāmassa hi avidūre viharanto bhagavā ‘‘gayāyaṃ viharatī’’ti vuccati, tathā gayātitthassa. Gayātitthanti hi gayāgāmassa avidūre ekā pokkharaṇī atthi nadīpi, tadubhayaṃ ‘‘pāpapavāhanatittha’’nti lokiyamahājano samudācarati. Gayāsīseti gajasīsasadisasikharo tattha eko pabbato gayāsīsanāmako, yattha hatthikumbhasadiso piṭṭhipāsāṇo bhikkhusahassassa okāso pahoti, tatra bhagavā viharati. Tena vuttaṃ – ‘‘gayāyaṃ viharati gayāsīse’’ti.

Jaṭilāti tāpasā. Te hi jaṭādhāritāya idha ‘‘jaṭilā’’ti vuttā. Antaraṭṭhake himapātasamayeti hemantassa utuno abbhantarabhūte māghamāsassa avasāne cattāro phagguṇamāsassa ādimhi cattāroti aṭṭhadivasaparimāṇe himassa patanakāle. Gayāyaṃ ummujjantīti keci tasmiṃ titthasammate udake paṭhamaṃ nimuggasakalasarīrā tato ummujjanti vuṭṭhahanti uppilavanti. Nimujjantīti sasīsaṃ udake osīdanti. Ummujjanimujjampi karontīti punappunaṃ ummujjananimujjanānipi karonti.

Tattha hi keci ‘‘ekummujjaneneva pāpasuddhi hotī’’ti evaṃdiṭṭhikā, te ummujjanameva katvā gacchanti. Ummujjanaṃ pana nimujjanamantarena natthīti avinābhāvato nimujjanampi te karontiyeva. Yepi ‘‘ekanimujjaneneva pāpasuddhi hotī’’ti evaṃdiṭṭhikā, tepi ekavārameva nimujjitvā vuttanayena avinābhāvato ummujjanampi katvā pakkamanti. Ye pana ‘‘tasmiṃ titthe nimujjaneneva pāpasuddhi hotī’’ti evaṃdiṭṭhikā, te tattha nimujjitvā assāse sannirumbhitvā maruppapātapatitā viya tattheva jīvitakkhayaṃ pāpuṇanti. Apare ‘‘punappunaṃ ummujjananimujjanāni katvā nhāte pāpasuddhi hotī’’ti evaṃdiṭṭhikā, te kālena kālaṃ ummujjananimujjanāni karonti. Te sabbepi sandhāya vuttaṃ – ‘‘ummujjantipi nimujjantipi ummujjanimujjampi karontī’’ti. Ettha ca kiñcāpi nimujjanapubbakaṃ ummujjanaṃ, nimujjanameva pana karontā katipayā, ummujjanaṃ tadubhayañca karontā bahūti tesaṃ yebhuyyabhāvadassanatthaṃ ummujjanaṃ paṭhamaṃ vuttaṃ. Tathā sambahulā jaṭilāti jaṭilānaṃ yebhuyyatāya vuttaṃ, muṇḍasikhaṇḍinopi ca brāhmaṇā udakasuddhikā tasmiṃ kāle tattha tathā karonti.

Osiñcantīti keci gayāya udakaṃ hatthena gahetvā attano sīse ca sarīre ca osiñcanti, apare ghaṭehi udakaṃ gahetvā tīre ṭhatvā tathā karonti. Aggiṃ juhantīti keci gayātīre vediṃ sajjetvā dhūmadabbhipūjādike upakaraṇe upanetvā aggihutaṃ juhanti aggihutaṃ paricaranti. Iminā suddhīti iminā gayāyaṃ ummujjanādinā aggiparicaraṇena ca pāpamalato suddhi pāpapavāhanā saṃsārasuddhi eva vā hotīti evaṃdiṭṭhikā hutvāti attho.

Ummujjanādi cettha nidassanamattaṃ vuttanti daṭṭhabbaṃ. Tesu hi keci udakavāsaṃ vasanti, keci udakassañjaliṃ denti, keci tasmiṃ udake ṭhatvā candimasūriye anuparivattanti, keci anekasahassavāraṃ sāvittiādike japanti, keci ‘‘inda āgacchā’’tiādinā vijjājapaṃ avhāyanti, keci mahatupaṭṭhānaṃ karonti, evañca karontā keci otaranti, keci uttaranti keci uttaritvā suddhikaācamanaṃ karonti, keci antoudake ṭhitā tantī vādenti, vīṇaṃ vādentīti evamādikā nānappakārakiriyā dassenti. Yasmā vā te evarūpā vikārakiriyā karontāpi tasmiṃ udake nimujjanaummujjanapubbakameva karonti, tasmā taṃ sabbaṃ nimujjanummujjanantogadhameva katvā ‘‘ummujjantī’’tipiādi vuttaṃ. Evaṃ tattha ākulabyākule vattamāne uparipabbate ṭhito bhagavā tesaṃ taṃ kolāhalaṃ sutvā ‘‘kinnu kho eta’’nti olokento taṃ kiriyavikāraṃ addasa, taṃ sandhāya vuttaṃ – ‘‘addasā kho bhagavā…pe… iminā suddhī’’ti, taṃ vuttatthameva.

Etamatthaṃ viditvāti etaṃ atthaṃ udakorohanādiasuddhimagge tesaṃ suddhimaggaparāmasanaṃ saccādike ca suddhimagge attano aviparītāvabodhaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ udakasuddhiyā asuddhimaggabhāvadīpakaṃ saccādidhammānañca yāthāvato suddhimaggabhāvadīpakaṃ udānaṃ udānesi.

Tattha na udakena sucī hotīti ettha udakenāti udakummujjanādinā. Udakummujjanādi hi idha uttarapadalopena ‘‘udaka’’nti vuttaṃ yathā rūpabhavo rūpanti. Atha vā udakenāti ummujjanādikiriyāya sādhanabhūtena udakena suci sattassa suddhi nāma na hoti, natthīti attho. Atha vā sucīti tena yathāvuttena udakena suci pāpamalato suddho nāma satto na hoti. Kasmā? Bahvettha nhāyatī jano. Yadi hi udakorohanādinā yathāvuttena pāpasuddhi nāma siyā, bahu ettha udake jano nhāyati, mātughātādipāpakammakārī añño ca gomahiṃsādiko antamaso macchakacchape upādāya, tassa sabbassāpi pāpasuddhi siyā, na panevaṃ hoti. Kasmā? Nhānassa pāpahetūnaṃ appaṭipakkhabhāvato. Yañhi yaṃ vināseti, so tassa paṭipakkho yathā āloko andhakārassa, vijjā ca avijjāya, na evaṃ nhānaṃ pāpassa. Tasmā niṭṭhamettha gantabbaṃ ‘‘na udakena suci hotī’’ti.

Yena pana suci hoti, taṃ dassetuṃ ‘‘yamhi saccañcā’’tiādimāha. Tattha yamhīti yasmiṃ puggale. Saccanti vacīsaccañceva viratisaccañca. Atha vā saccanti ñāṇasaccañceva paramatthasaccañca. Dhammoti ariyamaggadhammo, phaladhammo ca, so sabbopi yasmiṃ puggale upalabbhati, so sucī so ca brāhmaṇoti so ariyapuggalo visesato khīṇāsavo accantasuddhiyā suci ca brāhmaṇo cāti. Kasmā panettha saccaṃ dhammato visuṃ katvā gahitaṃ? Saccassa bahūpakārattā. Tathā hi ‘‘saccaṃ ve amatā vācā (su. ni. 455), saccaṃ have sādutaraṃ rasānaṃ (saṃ. ni. 1.246; su. ni. 184), sacce atthe ca dhamme ca, āhu santo patiṭṭhitā (su. ni. 455), sacce ṭhitā samaṇabrāhmaṇā cā’’tiādinā (jā. 2.21.433) anekesu suttapadesu saccaguṇā pakāsitā. Saccavipariyassa ca ‘‘ekaṃ dhammaṃ atītassa, musāvādissa jantuno (dha. pa. 176), abhūtavādī nirayaṃ upetī’’ti (dha. pa. 306) ca ādinā pakāsitāti.

Navamasuttavaṇṇanā niṭṭhitā.

10. Bāhiyasuttavaṇṇanā

10. Dasame bāhiyoti tassa nāmaṃ. Dārucīriyoti dārumayacīro. Suppāraketi evaṃnāmake paṭṭane vasati. Ko panāyaṃ bāhiyo, kathañca dārucīriyo ahosi, kathaṃ suppārake paṭṭane paṭivasatīti?

Tatrāyaṃ anupubbīkathā – ito kira kappasatasahassamatthake padumuttarasammāsambuddhakāle eko kulaputto haṃsavatīnagare dasabalassa dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ khippābhiññānaṃ etadagge ṭhapentaṃ disvā ‘‘mahā vatāyaṃ bhikkhu, yo satthārā evaṃ etadagge ṭhapīyati, aho vatāhampi anāgate evarūpassa sammāsambuddhassa sāsane pabbajitvā satthārā edise ṭhāne etadagge ṭhapetabbo bhaveyyaṃ yathāyaṃ bhikkhū’’ti taṃ ṭhānantaraṃ patthetvā tadanurūpaṃ adhikārakammaṃ katvā yāvajīvaṃ puññaṃ katvā saggaparāyaṇo hutvā devamanussesu saṃsaranto kassapadasabalassa sāsane pabbajitvā paripuṇṇasīlo samaṇadhammaṃ karontova jīvitakkhayaṃ patvā devaloke nibbatti. So ekaṃ buddhantaraṃ devaloke vasitvā imasmiṃ buddhuppāde bāhiyaraṭṭhe kulagehe paṭisandhiṃ gaṇhi, taṃ bāhiyaraṭṭhe jātattā bāhiyoti sañjāniṃsu. So vayappatto gharāvāsaṃ vasanto vaṇijjatthāya bahūnaṃ bhaṇḍānaṃ nāvaṃ pūretvā samuddaṃ pavisitvā aparāparaṃ sañcaranto satta vāre saddhiṃyeva parisāya attano nagaraṃ upagañchi.

Aṭṭhame vāre pana ‘‘suvaṇṇabhūmiṃ gamissāmī’’ti āropitabhaṇḍo nāvaṃ abhiruhi. Nāvā mahāsamuddaṃ ajjhogāhetvā icchitadesaṃ apatvāva samuddamajjhe vipannā. Mahājano macchakacchapabhakkho ahosi. Bāhiyo pana ekaṃ nāvāphalakaṃ gahetvā taranto ūmivegena mandamandaṃ khipamāno bhassitvā samudde patitattā jātarūpeneva samuddatīre nipanno. Parissamaṃ vinodetvā assāsamattaṃ labhitvā uṭṭhāya lajjāya gumbantaraṃ pavisitvā acchādanaṃ aññaṃ kiñci apassanto akkanāḷāni chinditvā vākehi paliveṭhetvā nivāsanapāvuraṇāni katvā acchādesi. Keci pana ‘‘dāruphalakāni vijjhitvā vākena āvuṇitvā nivāsanapāvuraṇaṃ katvā acchādesī’’ti vadanti. Evaṃ sabbathāpi dārumayacīradhāritāya ‘‘dārucīriyo’’ti purimavohārena ‘‘bāhiyo’’ti ca paññāyittha.

Taṃ ekaṃ kapālaṃ gahetvā vuttaniyāmena suppārakapaṭṭane piṇḍāya carantaṃ disvā manussā cintesuṃ ‘‘sace loke arahanto nāma honti, evaṃvidhehi bhavitabbaṃ, kinnu kho ayaṃ ayyo vatthaṃ diyyamānaṃ gaṇheyya, udāhu appicchatāya na gaṇheyyā’’ti vīmaṃsantā nānādisāhi vatthāni upanesuṃ. So cintesi – ‘‘sacāhaṃ iminā niyāmena nāgamissaṃ, nayime evaṃ mayi pasīdeyyuṃ, yaṃnūnāhaṃ imāni paṭikkhipitvā imināva nīhārena vihareyyaṃ, evaṃ me lābhasakkāro uppajjissatī’’ti. So evaṃ cintetvā kohaññe ṭhatvā vatthāni na paṭiggaṇhi. Manussā ‘‘aho appiccho vatāyaṃ ayyo’’ti bhiyyosomattāya pasannamānasā mahantaṃ sakkārasammānaṃ kariṃsu.

Sopi bhattakiccaṃ katvā avidūraṭṭhāne ekaṃ devāyatanaṃ agamāsi. Mahājano tena saddhiṃ eva gantvā taṃ devāyatanaṃ paṭijaggitvā adāsi. So ‘‘ime mayhaṃ cīradhāraṇamatte pasīditvā evaṃvidhaṃ sakkārasammānaṃ karonti, etesaṃ mayā ukkaṭṭhavuttinā bhavituṃ vaṭṭatī’’ti sallahukaparikkhāro appicchova hutvā vihāsi. ‘‘Arahā’’ti pana tehi sambhāvīyamāno ‘‘arahā’’ti attānaṃ amaññi, uparūpari cassa sakkāragarukāro abhivaḍḍhi, lābhī ca ahosi uḷārānaṃ paccayānaṃ. Tena vuttaṃ – ‘‘tena kho pana samayena bāhiyo dārucīriyo suppārake paṭivasati samuddatīre sakkato garukato’’tiādi.

Tattha sakkatoti sakkaccaṃ ādarena upaṭṭhānavasena sakkato. Garukatoti guṇavisesena yuttoti adhippāyena pāsāṇacchattaṃ viya garukaraṇavasena garukato. Mānitoti manasā sambhāvanavasena mānito. Pūjitoti pupphagandhādīhi pūjāvasena pūjito. Apacitoti abhippasannacittehi maggadānaāsanābhiharaṇādivasena apacito. Lābhī cīvara…pe… parikkhārānanti paṇītapaṇītānaṃ uparūpari upanīyamānānaṃ cīvarādīnaṃ catunnaṃ paccayānaṃ labhanavasena lābhī.

Aparo nayo – sakkatoti sakkārappatto. Garukatoti garukārappatto. Mānitoti bahumānito manasā piyāyito ca. Pūjitoti catupaccayābhipūjāya pūjito. Apacitoti apacāyanappatto. Yassa hi cattāro paccaye sakkatvā suabhisaṅkhate paṇītapaṇīte denti, so sakkato. Yasmiṃ garubhāvaṃ paccupaṭṭhapetvā denti, so garukato. Yaṃ manasā piyāyanti bahumaññanti ca, so mānito. Yassa sabbampetaṃ pūjanavasena karonti, so pūjito. Yassa abhivādanapaccuṭṭhānañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Bāhiyassa pana te sabbametaṃ akaṃsu. Tena vuttaṃ – ‘‘bāhiyo dārucīriyo suppārake paṭivasati sakkato’’tiādi. Ettha ca cīvaraṃ so aggaṇhantopi ‘‘ehi, bhante, imaṃ vatthaṃ paṭiggaṇhāhī’’ti upanāmanavasena cīvarassāpi ‘‘lābhī’’tveva vutto.

Rahogatassāti rahasi gatassa. Paṭisallīnassāti ekībhūtassa bahūhi manussehi ‘‘arahā’’ti vuccamānassa tassa idāni vuccamānākārena cetaso parivitakko udapādi cittassa micchāsaṅkappo uppajji. Kathaṃ? Ye kho keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataroti. Tassattho – ye imasmiṃ sattaloke kilesārīnaṃ hatattā pūjāsakkārādīnañca arahabhāvena arahanto, ye kilesārīnaṃ hananena arahattamaggaṃ samāpannā, tesu ahaṃ ekoti.

Purāṇasālohitāti purimasmiṃ bhavesālohitā bandhusadisā ekato katasamaṇadhammā devatā. Keci pana ‘‘purāṇasālohitāti purāṇakāle bhavantare sālohitā mātubhūtā ekā devatā’’ti vadanti, taṃ aṭṭhakathāyaṃ paṭikkhipitvā purimoyevattho gahito.

Pubbe kira kassapadasabalassa sāsane osakkamāne sāmaṇerādīnaṃ vippakāraṃ disvā satta bhikkhū saṃvegappattā ‘‘yāva sāsanaṃ na antaradhāyati, tāva attano patiṭṭhaṃ karissāmā’’ti suvaṇṇacetiyaṃ vanditvā araññaṃ paviṭṭhā ekaṃ pabbataṃ disvā ‘‘jīvite sālayā nivattantu, nirālayā imaṃ pabbataṃ abhiruhantū’’ti vatvā nisseṇiṃ bandhitvā sabbe taṃ pabbataṃ abhiruyha nisseṇiṃ pātetvā samaṇadhammaṃ kariṃsu. Tesu saṅghatthero ekarattātikkameneva arahattaṃ pāpuṇi. So uttarakuruto piṇḍapātaṃ ānetvā te bhikkhū, ‘‘āvuso, ito piṇḍapātaṃ paribhuñjathā’’ti āha. Te ‘‘tumhe, bhante, attano ānubhāvena evaṃ akattha, mayampi sace tumhe viya visesaṃ nibbattessāma, sayameva āharitvā bhuñjissāmā’’ti bhuñjituṃ na icchiṃsu. Tato dutiyadivase dutiyatthero anāgāmiphalaṃ pāpuṇi, sopi tatheva piṇḍapātaṃ ādāya tattha gantvā itare nimantesi, tepi tatheva paṭikkhipiṃsu. Tesu arahattappatto parinibbāyi, anāgāmī suddhāvāsabhūmiyaṃ nibbatti. Itare pana pañca janā ghaṭentā vāyamantāpi visesaṃ nibbattetuṃ nāsakkhiṃsu. Te asakkontā tattheva parisussitvā devaloke nibbattā. Ekaṃ buddhantaraṃ devesuyeva saṃsaritvā imasmiṃ buddhuppāde devalokato cavitvā tattha tattha kulaghare nibbattiṃsu. Tesu hi eko pakkusāti rājā ahosi, eko kumārakassapo, eko dabbo mallaputto, eko sabhiyo paribbājako, eko bāhiyo dārucīriyo. Tattha yo so anāgāmī brahmaloke nibbatto, taṃ sandhāyetaṃ vuttaṃ ‘‘purāṇasālohitā devatā’’ti. Devaputtopi hi devadhītā viya devo eva devatāti katvā devatāti vuccati ‘‘atha kho aññatarā devatā’’tiādīsu viya. Idha pana brahmā devatāti adhippeto.

Tassa hi brahmuno tattha nibbattasamanantarameva attano brahmasampattiṃ oloketvā āgataṭṭhānaṃ āvajjentassa sattannaṃ janānaṃ pabbataṃ āruyha samaṇadhammakaraṇaṃ, tatthekassa parinibbutabhāvo, anāgāmiphalaṃ patvā attano ca ettha nibbattabhāvo upaṭṭhāsi. So ‘‘kattha nu kho itare pañca janā’’ti āvajjento kāmāvacaradevaloke tesaṃ nibbattabhāvaṃ ñatvā aparabhāge kālānukālaṃ ‘‘kinnu kho karontī’’ti tesaṃ pavattiṃ oloketiyeva. Imasmiṃ pana kāle ‘‘kahaṃ nu kho’’ti āvajjento bāhiyaṃ suppārakapaṭṭanaṃ upanissāya dārucīradhāriṃ kohaññena jīvikaṃ kappentaṃ disvā ‘‘ayaṃ mayā saddhiṃ pubbe nisseṇiṃ bandhitvā pabbataṃ abhiruhitvā samaṇadhammaṃ karonto atisallekhavuttiyā jīvite anapekkho arahatāpi ābhataṃ piṇḍapātaṃ aparibhuñjitvā idāni sambhāvanādhippāyo anarahāva arahattaṃ paṭijānitvā vicarati lābhasakkārasilokaṃ nikāmayamāno, dasabalassa ca nibbattabhāvaṃ na jānāti, handa naṃ saṃvejetvā buddhuppādaṃ jānāpessāmī’’ti tāvadeva brahmalokato otaritvā rattibhāge suppārakapaṭṭane dārucīriyassa sammukhe pāturahosi. Bāhiyo attano vasanaṭṭhāne uḷāraṃ obhāsaṃ disvā ‘‘kiṃ nu kho eta’’nti bahi nikkhamitvā olokento ākāse ṭhitaṃ mahābrahmānaṃ disvā añjaliṃ paggayha ‘‘ke tumhe’’ti pucchi. Athassa so brahmā ‘‘ahaṃ te porāṇakasahāyo tadā anāgāmiphalaṃ patvā brahmaloke nibbatto, tvaṃ pana kiñci visesaṃ nibbattetuṃ asakkonto tadā puthujjanakālakiriyaṃ katvā saṃsaranto idāni titthiyavesadhārī anarahāva samāno ‘arahā aha’nti imaṃ laddhiṃ gahetvā vicarasīti ñatvā āgato, neva kho tvaṃ, bāhiya, arahā, paṭinissajjetaṃ pāpakaṃ diṭṭhigataṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāya, sammāsambuddho loke uppanno. So hi bhagavā arahā, gaccha naṃ payirupāsassū’’ti āha. Tena vuttaṃ – ‘‘atha kho bāhiyassa dārucīriyassa purāṇasālohitā devatā’’tiādi.

Tattha anukampikāti anuggahasīlā karuṇādhikā. Atthakāmāti hitakāmā mettādhikā. Purimapadena cettha bāhiyassa dukkhāpanayanakāmataṃ tassā devatāya dasseti, pacchimena hitūpasaṃhāraṃ. Cetasāti attano cittena, cetosīsena cettha cetopariyañāṇaṃ gahitanti veditabbaṃ. Cetoparivitakkanti tassa cittappavattiṃ. Aññāyāti jānitvā. Tenupasaṅkamīti seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva brahmaloke antarahito bāhiyassa purato pātubhavanavasena upasaṅkami. Etadavocāti ‘‘ye kho keci loke arahanto vā’’tiādipavattamicchāparivitakkaṃ bāhiyaṃ sahoḍhaṃ coraṃ gaṇhanto viya ‘‘neva kho tvaṃ, bāhiya, arahā’’tiādikaṃ etaṃ idāni vuccamānavacanaṃ brahmā avoca. Neva kho tvaṃ, bāhiya, arahāti etena tadā bāhiyassa asekkhabhāvaṃ paṭikkhipati, nāpi arahattamaggaṃ vā samāpannoti etena sekkhabhāvaṃ, ubhayenapissa anariyabhāvameva dīpeti. Sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpannoti iminā panassa kalyāṇaputhujjanabhāvampi paṭikkhipati. Tattha paṭipadāti sīlavisuddhiādayo cha visuddhiyo. Paṭipajjati etāya ariyamaggeti paṭipadā. Assāti bhaveyyāsi.

Ayañcassa arahattādhimāno kiṃ nissāya uppannoti? ‘‘Appicchatāya santuṭṭhitāya sallekhatāya dīgharattaṃ katādhikārattā tadaṅgappahānavasena kilesānaṃ vihatattā arahattādhimāno uppanno’’ti keci vadanti. Apare panāhu ‘‘bāhiyo paṭhamādijhānacatukkalābhī, tasmāssa vikkhambhanappahānena kilesānaṃ asamudācārato arahattādhimāno uppajjatī’’ti. Tadubhayampi tesaṃ matimattameva ‘‘sambhāvanādhippāyo lābhasakkārasilokaṃ nikāmayamāno’’ti ca aṭṭhakathāyaṃ āgatattā. Tasmā vuttanayenevettha attho veditabbo.

Atha bāhiyo ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi – ‘‘aho bhāriyaṃ vata kammaṃ, yamahaṃ arahāti cintesiṃ, ayañca ‘arahattagāminī paṭipadāpi te natthī’ti vadati, atthi nu kho loke koci arahā’’ti? Atha naṃ pucchi. Tena vuttaṃ – ‘‘atha ke carahi devate loke arahanto vā arahattamaggaṃ vā samāpannā’’ti.

Tattha athāti pucchārambhe nipāto. Ke carahīti ke etarahi. Loketi okāsaloke. Ayañhettha adhippāyo – bhājanalokabhūte sakalasmiṃ jambudīpatale kasmiṃ ṭhāne arahanto vā arahattamaggaṃ vā samāpannā etarahi viharanti, yattha mayaṃ te upasaṅkamitvā tesaṃ ovāde ṭhatvā vaṭṭadukkhato muccissāmāti. Uttaresūti suppārakapaṭṭanato pubbuttaradisābhāgaṃ sandhāya vuttaṃ.

Arahanti ārakattā arahaṃ. Ārakā hi so sabbakilesehi suvidūravidūre ṭhito maggena savāsanānaṃ kilesānaṃ viddhaṃsitattā. Arīnaṃ vā hatattā arahaṃ. Bhagavatā hi kilesārayo anavasesato ariyamaggena hatā samucchinnāti. Arānaṃ vā hatattā arahaṃ. Yañca avijjābhavataṇhāmayanābhi puññādiabhisaṅkhārāraṃ jarāmaraṇanemi āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālappavattaṃ saṃsāracakkaṃ. Tassānena bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakarañāṇapharasuṃ gahetvā sabbepi arā hatā vihatā viddhaṃsitāti. Arahatīti vā arahaṃ. Bhagavā hi sadevake loke aggadakkhiṇeyyattā uḷāre cīvarādipaccaye pūjāvisesañca arahati. Rahābhāvato vā arahaṃ. Tathāgato hi sabbaso samucchinnarāgādikilesattā pāpakilesassāpi asambhavato pāpakaraṇe rahābhāvatopi arahanti vuccati.

Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho. Bhagavā hi abhiññeyye dhamme abhiññeyyato, pariññeyye dhamme pariññeyyato, pahātabbe dhamme pahātabbato, sacchikātabbe dhamme sacchikātabbato, bhāvetabbe dhamme bhāvetabbato abhisambujjhi. Vuttañhetaṃ –

‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā’’ti. (su. ni. 563; ma. ni. 2.399; visuddhi. 1.131);

Apica kusale dhamme anavajjasukhavipākato, akusale dhamme sāvajjadukkhavipākatotiādinā sabbattikadukādivasena ayamattho netabbo. Iti aviparītaṃ sayambhuñāṇena sabbākārato sabbadhammānaṃ abhisambuddhattā sammāsambuddhoti ayamettha saṅkhepo. Vitthāro pana visuddhimagge (visuddhi. 1.129-131) āgatanayeneva veditabbo. Arahattāyāti aggaphalappaṭilābhāya. Dhammaṃ desetīti ādikalyāṇādiguṇavisesayuttaṃ sīlādipaṭipadādhammaṃ samathavipassanādhammameva vā veneyyajjhāsayānurūpaṃ upadisati katheti.

Saṃvejitoti ‘‘dhiratthu vata, bho, puthujjanabhāvassa, yenāhaṃ anarahāva samāno arahāti amaññiṃ, sammāsambuddhañca loke uppajjitvā dhammaṃ desentaṃ na jāniṃ, dujjānaṃ kho panidaṃ jīvitaṃ, dujjānaṃ maraṇa’’nti saṃvegamāpādito, devatāvacanena yathāvuttenākārena saṃviggamānasoti attho. Tāvadevāti tasmiṃyeva khaṇe. Suppārakā pakkāmīti buddhoti nāmamapi savanena uppannāya buddhārammaṇāya pītiyā saṃvegena ca codiyamānahadayo suppārakapaṭṭanato sāvatthiṃ uddissa pakkanto. Sabbattha ekarattiparivāsenāti sabbasmiṃ magge ekarattivāseneva agamāsi. Suppārakapaṭṭanato hi sāvatthi vīsayojanasate hoti, tañcāyaṃ ettakaṃ addhānaṃ ekarattivāsena agamāsi. Yadā suppārakato nikkhanto, tadaheva sāvatthiṃ sampattoti.

Kathaṃ panāyaṃ evaṃ agamāsīti? Devatānubhāvena, ‘‘buddhānubhāvenā’’tipi vadanti. ‘‘Sabbattha ekarattiparivāsenā’’ti pana vuttattā maggassa ca vīsayojanasatikattā antarāmagge gāmanigamarājadhānīsu yattha yattha rattiyaṃ vasati, tattha tattha dutiyaṃ aruṇaṃ anuṭṭhāpetvā sabbattha ekarattivāseneva sāvatthiṃ upasaṅkamīti ayamattho dīpito hotīti. Nayidaṃ evaṃ daṭṭhabbaṃ. Sabbasmiṃ vīsayojanasatike magge ekarattivāsenāti imassa atthassa adhippetattā. Ekarattimattaṃ so sakalasmiṃ tasmiṃ magge vasitvā pacchimadivase pubbaṇhasamaye sāvatthiṃ anuppattoti.

Bhagavāpi bāhiyassa āgamanaṃ ñatvā ‘‘na tāvassa indriyāni paripākaṃ gatāni, khaṇantare pana paripākaṃ gamissantī’’ti tassa indriyānaṃ paripākaṃ āgamayamāno mahābhikkhusaṅghaparivuto tasmiṃ khaṇe sāvatthiṃ piṇḍāya pāvisi. So ca jetavanaṃ pavisitvā bhuttapātarāse kāyālasiyavimocanatthaṃ abbhokāse caṅkamante sambahule bhikkhū passitvā ‘‘kahaṃ nu kho etarahi bhagavā’’ti pucchi. Bhikkhū ‘‘bhagavā sāvatthiṃ piṇḍāya paviṭṭho’’ti vatvā pucchiṃsu ‘‘tvaṃ pana kuto āgato’’ti? ‘‘Suppārakapaṭṭanato āgatomhī’’ti. ‘‘Dūrato āgatosi, nisīda, tāva pāde dhovitvā makkhetvā thokaṃ vissamāhi, āgatakāle satthāraṃ dakkhasī’’ti. ‘‘Ahaṃ, bhante, attano jīvitantarāyaṃ na jānāmi, ekarattenevamhi katthacipi ciraṃ aṭṭhatvā anisīditvā vīsayojanasatikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmī’’ti vatvā taramānarūpo sāvatthiṃ pavisitvā anopamāya buddhasiriyā virocamānaṃ bhagavantaṃ passi. Tena vuttaṃ ‘‘tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho bāhiyo dārucīriyo yena te bhikkhū tenupasaṅkamī’’tiādi.

Tattha kahanti kattha. ti saṃsaye, khoti padapūraṇe, kasmiṃ nu kho padeseti attho. Dassanakāmamhāti daṭṭhukāmā amha. Mayañhi taṃ bhagavantaṃ andho viya cakkhuṃ, badhiro viya sotaṃ, mūgo viya kalyāṇavākkaraṇaṃ, hatthapādavikalo viya hatthapāde, daliddo viya dhanasampadaṃ, kantāraddhānappaṭipanno viya khemantabhūmiṃ, rogābhibhūto viya ārogyaṃ, mahāsamudde bhinnanāvo viya mahākullaṃ passituṃ upasaṅkamituñca icchāmāti dasseti. Taramānarūpoti taramānākāro.

Pāsādikanti bāttiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāketumālālaṅkatāya samantapāsādikāya attano sarīrasobhāsampattiyā rūpakāyadassanabyāvaṭassa janassa sabbabhāgato pasādāvahaṃ. Pasādanīyanti dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasāveṇika- buddhadhammappabhutiaparimāṇaguṇagaṇasamannāgatāya dhammakāyasampattiyā sarikkhakajanassa pasādanīyaṃ pasīditabbayuttaṃ pasādārahaṃ vā. Santindriyanti cakkhādipañcindriyalolabhāvāpagamanena vūpasantapañcindriyaṃ. Santamānasanti chaṭṭhassa manindriyassa nibbisevanabhāvūpagamanena vūpasantamānasaṃ. Uttamadamathasamathamanuppattanti lokuttarapaññāvimutticetovimuttisaṅkhātaṃ uttamaṃ damathaṃ samathañca anuppatvā adhigantvā ṭhitaṃ. Dantanti suparisuddhakāyasamācāratāya ceva hatthapādakukkuccābhāvato davādiabhāvato ca kāyena dantaṃ. Guttanti suparisuddhavacīsamācāratāya ceva niratthakavācābhāvato davādiabhāvato ca vācāya guttaṃ. Yatindriyanti suparisuddhamanosamācāratāya ariyiddhiyogena abyāvaṭaappaṭisaṅkhānupekkhābhāvato ca manindriyavasena yatindriyaṃ. Nāganti chandādivasena agamanato, pahīnānaṃ rāgādikilesānaṃ punānāgamanato, kassacipi āgussa sabbathāpi akaraṇato, punabbhavassa ca agamanatoti imehi kāraṇehi nāgaṃ. Ettha ca pāsādikanti iminā rūpakāyena bhagavato pamāṇabhūtataṃ dīpeti, pasādanīyanti iminā dhammakāyena, santindriyantiādinā sesehi pamāṇabhūtataṃ dīpeti. Tena catuppamāṇike lokasannivāse anavasesato sattānaṃ bhagavato pamāṇabhāvo pakāsitoti veditabbo.

Evaṃbhūtañca bhagavantaṃ antaravīthiyaṃ gacchantaṃ disvā ‘‘cirassaṃ vata me sammāsambuddho diṭṭho’’ti haṭṭhatuṭṭho pañcavaṇṇāya pītiyā nirantaraṃ phuṭasarīro pītivipphāritavivaṭaniccalalocano diṭṭhaṭṭhānato paṭṭhāya oṇatasarīro bhagavato sarīrappabhāvemajjhaṃ ajjhogāhetvā tattha nimujjanto bhagavato samīpaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā bhagavato pāde sambāhanto paricumbanto ‘‘desetu me, bhante, bhagavā dhamma’’nti āha. Tena vuttaṃ – ‘‘bhagavato pāde sirasā nipatitvā bhagavantaṃ etadavoca – ‘desetu me, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā’’’ti.

Tattha sugatoti sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā gadattā sugato. Gamanampi hi gatanti vuccati, tañca bhagavato sobhanaṃ parisuddhaṃ anavajjaṃ. Kiṃ pana tanti? Ariyamaggo. Tena hesa gamanena khemaṃ disaṃ asajjamāno gato, aññepi gametīti sobhanagamanattā sugato. Sundarañcesa ṭhānaṃ amataṃ nibbānaṃ gatoti sundaraṃ ṭhānaṃ gatattā sugato. Sammā ca gatattā sugato tena tena maggena pahīne kilese puna apaccāgamanato. Vuttañhetaṃ –

‘‘Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato. Sakadāgāmi…pe… arahattamaggena…pe… na paccāgacchatīti sugato’’ti (cūḷani. mettagūmāṇavapucchāniddesa 27).

Atha vā sammā gatattāti tīsupi avatthāsu sammāpaṭipattiyā gatattā, suppaṭipannattāti attho. Dīpaṅkarapādamūlato hi paṭṭhāya yāva mahābodhimaṇḍā tāva samatiṃsapāramipūritāya sammāpaṭipattiyā ñātatthacariyāya lokatthacariyāya buddhatthacariyāya koṭiṃ pāpuṇitvā sabbalokassa hitasukhameva paribrūhanto sassataṃ ucchedaṃ kāmasukhaṃ attakilamathanti ime ante anupagacchantiyā anuttarāya bojjhaṅgabhāvanāsaṅkhātāya majjhimāya paṭipadāya ariyasaccesu tato paraṃ samadhigatadhammādhipateyyo sabbasattesu avisayāya sammāpaṭipattiyā ca gato paṭipannoti evampi sammā gatattā sugato. Sammā cesa gadati yuttaṭṭhāne yuttameva vācaṃ bhāsatīti sugato. Vuttampi cetaṃ –

‘‘Kālavādī, bhūtavādī, atthavādī, dhammavādī, vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhita’’nti (dī. ni. 1.9; ma. ni. 3.14).

Aparampi vuttaṃ –

‘‘Yā sā vācā abhūtā atacchā anatthasaṃhitā, yā ca paresaṃ appiyā amanāpā, na taṃ tathāgato vācaṃ bhāsatī’’tiādi (ma. ni. 2.86).

Evaṃ sammā gadattāpi sugato.

Yaṃ mamassa dīgharattaṃ hitāya sukhāyāti yaṃ dhammassa upadisanaṃ cirakālaṃ mama jhānavimokkhādihitāya tadadhigantabbasukhāya ca siyā. Akālo kho tāva bāhiyāti tava dhammadesanāya na tāva kāloti attho. Kiṃ pana bhagavato sattahitapaṭipattiyā akālopi nāma atthi, yato bhagavā kālavādīti? Vuccate – kāloti cettha veneyyānaṃ indriyaparipākakālo adhippeto. Yasmā pana tadā bāhiyassa attano indriyānaṃ paripakkāparipakkabhāvo dubbiññeyyo, tasmā bhagavā taṃ avatvā attano antaravīthiyaṃ ṭhitabhāvamassa kāraṇaṃ apadisanto āha ‘‘antaragharaṃ paviṭṭhamhā’’ti. Dujjānanti dubbiññeyyaṃ. Jīvitantarāyānanti jīvitassa antarāyakaradhammānaṃ vattanaṃ avattanaṃ vāti vattukāmo sambhamavasena ‘‘jīvitantarāyāna’’nti āha. Tathā hi anekapaccayappaṭibaddhavuttijīvitaṃ anekarūpā ca tadantarāyā. Vuttañhi –

‘‘Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;

Na hi no saṅgaraṃ tena, mahāsenena maccunā’’ti. (ma. ni. 3.272; netti. 103);

Kasmā panāyaṃ jīvitantarāyameva tāva purakkharoti? ‘‘Nimittaññutāya adiṭṭhakosallena vā’’ti keci. Apare ‘‘devatāya santike jīvitantarāyassa sutattā’’ti vadanti. Antimabhavikattā pana upanissayasampattiyā codiyamāno evamāha. Na hi tesaṃ appattaarahattānaṃ jīvitakkhayo hoti. Kiṃ pana kāraṇā bhagavā tassa dhammaṃ desetukāmova dvikkhattuṃ paṭikkhipi? Evaṃ kirassa ahosi ‘‘imassa maṃ diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ phuṭaṃ, atibalavā pītivego, dhammaṃ sutvāpi na tāva sakkhissati paṭivijjhituṃ. Yāva pana majjhattupekkhā saṇṭhāti, tāva tiṭṭhatu, vīsayojanasataṃ maggaṃ āgatattā darathopissa kāye balavā, sopi tāva paṭippassambhatū’’ti. Tasmā dvikkhattuṃ paṭikkhipi. Keci pana ‘‘dhammassavane ādarajananatthaṃ bhagavā evamakāsī’’ti vadanti. Tatiyavāraṃ yācito pana majjhattupekkhaṃ darathappaṭipassaddhiṃ paccupaṭṭhitañcassa jīvitantarāyaṃ disvā ‘‘idāni dhammadesanāya kālo’’ti cintetvā ‘‘tasmā tihā’’tiādinā dhammadesanaṃ ārabhi.

Tattha tasmāti yasmā tvaṃ ussukkajāto hutvā ativiya maṃ yācasi, yasmā vā jīvitantarāyānaṃ dujjānataṃ vadasi, indriyāni ca te paripākaṃ gatāni, tasmā. Tihāti nipātamattaṃ. Teti tayā evanti idāni vattabbākāraṃ vadati.

Sikkhitabbanti adhisīlasikkhādīnaṃ tissannampi sikkhānaṃ vasena sikkhanaṃ kātabbaṃ. Yathā pana sikkhitabbaṃ, taṃ dassento ‘‘diṭṭhe diṭṭhamattaṃ bhavissatī’’tiādimāha.

Tattha diṭṭhe diṭṭhamattanti rūpāyatane cakkhuviññāṇena diṭṭhamattaṃ. Yathā hi cakkhuviññāṇaṃ rūpe rūpamattameva passati, na aniccādisabhāvaṃ, evameva sesaṃ. Cakkhudvārikaviññāṇena hi me diṭṭhamattameva bhavissatīti sikkhitabbanti attho. Atha vā diṭṭhe diṭṭhaṃ nāma cakkhuviññāṇena rūpavijānananti attho. Mattanti pamāṇaṃ. Diṭṭhā mattā etassāti diṭṭhamattaṃ, cakkhuviññāṇamattameva cittaṃ bhavissatīti attho. Idaṃ vuttaṃ hoti – yathā āpāthagate rūpe cakkhuviññāṇaṃ na rajjati, na dussati, na muyhati, evaṃ rāgādivirahena cakkhuviññāṇamattameva me javanaṃ bhavissati, cakkhuviññāṇappamāṇeneva javanaṃ ṭhapessāmīti.

Atha vā diṭṭhaṃ nāma cakkhuviññāṇena diṭṭhaṃ rūpaṃ, diṭṭhamattaṃ nāma tattheva uppannaṃ sampaṭicchanasantīraṇavoṭṭhabbanasaṅkhātaṃ cittattayaṃ. Yathā taṃ na rajjati, na dussati, na muyhati, evaṃ āpāthagate rūpe teneva sampaṭicchanādippamāṇena javanaṃ uppādessāmi, nāhaṃ taṃ pamāṇaṃ atikkamitvā rajjanādivasena uppajjituṃ dassāmīti evamettha attho daṭṭhabbo. Eseva nayo sutamute. Mutanti tadārammaṇaviññāṇehi saddhiṃ gandharasaphoṭṭhabbāyatanaṃ veditabbaṃ. Viññāte viññātamattanti ettha pana viññātaṃ nāma manodvārāvajjanena viññātārammaṇaṃ. Tasmiṃ viññāte viññātamattanti āvajjanappamāṇaṃ. Yathā āvajjanaṃ na rajjati, na dussati, na muyhati, evaṃ rajjanādivasena ca uppajjituṃ adatvā āvajjanappamāṇeneva cittaṃ ṭhapessāmīti ayamettha attho. Evañhi te, bāhiya, sikkhitabbanti evaṃ imāya paṭipadāya tayā, bāhiya, tissannaṃ sikkhānaṃ anuvattanavasena sikkhitabbaṃ.

Iti bhagavā bāhiyassa saṃkhittarucitāya chahi viññāṇakāyehi saddhiṃ chaḷārammaṇabhedabhinnaṃ vipassanāya visayaṃ diṭṭhādīhi catūhi koṭṭhāsehi vibhajitvā tatthassa ñātatīraṇapariññaṃ dasseti. Kathaṃ? Ettha hi rūpāyatanaṃ passitabbaṭṭhena diṭṭhaṃ nāma, cakkhuviññāṇaṃ pana saddhiṃ taṃdvārikaviññāṇehi dassanaṭṭhena, tadubhayampi yathāpaccayaṃ pavattamānaṃ dhammamattameva, na ettha koci kattā vā kāretā vā, yato taṃ hutvā abhāvaṭṭhena aniccaṃ, udayabbayappaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattāti kuto tattha paṇḍitassa rajjanādīnaṃ okāsoti? Ayamettha adhippāyo sutādīsupi.

Idāni ñātatīraṇapariññāsu patiṭṭhitassa upari saha maggaphalena pahānapariññaṃ dassetuṃ, ‘‘yato kho te, bāhiyā’’tiādi āraddhaṃ. Tattha yatoti yadā, yasmā vā. Teti tava. Tatoti tadā, tasmā vā. Tenāti tena diṭṭhādinā, diṭṭhādipaṭibaddhena rāgādinā vā. Idaṃ vuttaṃ hoti – bāhiya, tava yasmiṃ kāle yena vā kāraṇena diṭṭhādīsu mayā vuttavidhiṃ paṭipajjantassa aviparītasabhāvāvabodhena diṭṭhādimattaṃ bhavissati, tasmiṃ kāle tena vā kāraṇena diṭṭhādipaṭibaddhena rāgādinā saha na bhavissasi, ratto vā duṭṭho vā mūḷho vā na bhavissasi, pahīnarāgādikattā tena vā diṭṭhādinā saha paṭibaddho na bhavissasīti. Tato tvaṃ, bāhiya, na tatthāti yadā yasmā vā tvaṃ tena rāgena vā ratto dosena vā duṭṭho mohena vā mūḷho na bhavissasi, tadā tasmā vā tvaṃ tattha diṭṭhādike na bhavissasi, tasmiṃ diṭṭhe vā sutamutaviññāte vā ‘‘etaṃ mama, esohamasmi, eso me attā’’ti taṇhāmānadiṭṭhīhi allīno patiṭṭhito na bhavissasi. Ettāvatā pahānapariññaṃ matthakaṃ pāpetvā khīṇāsavabhūmi dassitā.

Tato tvaṃ, bāhiya, nevidha na huraṃ na ubhayamantarenāti yadā tvaṃ, bāhiya, tena rāgādinā tattha diṭṭhādīsu paṭibaddho na bhavissasi, tadā tvaṃ neva idhaloke na paraloke na ubhayatthāpi. Esevanto dukkhassāti kilesadukkhassa ca vaṭṭadukkhassa ca ayameva hi anto ayaṃ parivaṭumabhāvoti ayameva hi ettha attho. Ye pana ‘‘ubhayamantarenā’’ti padaṃ gahetvā antarābhavaṃ nāma icchanti, tesaṃ taṃ micchā. Antarābhavassa hi bhāvo abhidhamme paṭikkhittoyeva. Antarenāti vacanaṃ pana vikappantaradīpanaṃ, tasmā ayamettha attho – ‘‘neva idha na huraṃ, aparo vikappo na ubhaya’’nti.

Atha vā antarenāti vacanaṃ pana vikappantarābhāvadīpanaṃ. Tassattho – ‘‘neva idha na huraṃ, ubhayamantare pana na aññaṭṭhānaṃ atthī’’ti. Yepi ca ‘‘antarāparinibbāyī sambhavesī’’ti ca imesaṃ suttapadānaṃ atthaṃ ayoniso gahetvā ‘‘atthiyeva antarābhavo’’ti vadanti, tepi yasmā avihādīsu tattha tattha āyuvemajjhaṃ anatikkamitvā antarā aggamaggādhigamena anavasesakilesaparinibbānena parinibbāyatīti antarāparinibbāyī, na antarābhavabhūtoti purimassa suttapadassa attho. Pacchimassa ca ye bhūtā eva, na bhavissanti, te khīṇāsavā purimapade bhūtāti vuttā. Tabbiruddhatāya sambhavamesantīti sambhavesino, appahīnabhavasaṃyojanattā sekhā puthujjanā ca. Catūsu vā yonīsu aṇḍajajalābujasattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesī nāma, aṇḍakosato vatthikosato ca bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī nāma, dutiyacittakkhaṇato paṭṭhāya bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesino, tato paraṃ bhūtāti attho. Tasmā natthīti paṭikkhipitabbā. Sati hi ujuke pāḷianugate atthe kiṃ aniddhāritasāmatthiyena antarābhavena parikappitena payojananti.

Ye pana ‘‘santānavasena pavattamānānaṃ dhammānaṃ avicchedena desantaresu pātubhāvo diṭṭho, yathā taṃ vīhiādiaviññāṇakasantāne, evaṃ saviññāṇakasantānepi avicchedena desantaresu pātubhāvena bhavitabbaṃ. Ayañca nayo sati antarābhave yujjati, na aññathā’’ti yuttiṃ vadanti. Tena hi iddhimato cetovasippattassa cittānugatikaṃ kāyaṃ adhiṭṭhahantassa khaṇena brahmalokato idhūpasaṅkamane ito vā brahmalokagamane yutti vattabbā. Yadi sabbattheva avicchinnadese dhammānaṃ pavatti icchitā, yadipi siyā iddhimantānaṃ iddhivisayo acinteyyoti. Taṃ idhāpi samānaṃ ‘‘kammavipāko acinteyyo’’ti vacanato. Tasmā taṃ tesaṃ matimattameva. Acinteyyasabhāvā hi sabhāvadhammā, te katthaci paccayavasena vicchinnadese pātubhavanti, katthaci avicchinnadese. Tathā hi mukhaghosādīhi paccayehi aññasmiṃ dese ādāsapabbatappadesādike paṭibimbapaṭighosādikaṃ paccayuppannaṃ nibbattamānaṃ dissati, tasmā na sabbaṃ sabbattha upanetabbanti ayamettha saṅkhepo. Vitthāro pana paṭibimbassa udāharaṇabhāvasādhanādiko antarābhavakathāvicāro kathāvatthupakaraṇassa (kathā. 505; kathā. aṭṭha. 505) ṭīkāyaṃ gahetabbo.

Apare pana ‘‘idhāti kāmabhavo, huranti arūpabhavo, ubhayamantarenāti rūpabhavo vutto’’ti. Aññe ‘‘idhāti ajjhattikāyatanāni, huranti bāhirāyatanāni, ubhayamantarenāti cittacetasikā’’ti. ‘‘Idhāti vā paccayadhammā, huranti paccayuppannadhammā, ubhayamantarenāti paṇṇattidhammā vuttā’’ti vadanti. Taṃ sabbaṃ aṭṭhakathāsu natthi. Evaṃ tāva ‘‘diṭṭhe diṭṭhamattaṃ bhavissatī’’tiādinā diṭṭhādivasena catudhā tebhūmakadhammā saṅgahetabbā. Tattha subhasukhaniccaattaggāhaparivajjanamukhena asubhadukkhāniccānattānupassanā dassitāti heṭṭhimāhi visuddhīhi saddhiṃ saṅkhepeneva vipassanā kathitā. ‘‘Tato tvaṃ, bāhiya, na tenā’’ti iminā rāgādīnaṃ samucchedassa adhippetattā maggo. ‘‘Tato tvaṃ, bāhiya, na tatthā’’ti iminā phalaṃ. ‘‘Nevidhā’’tiādinā anupādisesā parinibbānadhātu kathitāti daṭṭhabbaṃ. Tena vuttaṃ – ‘‘atha kho bāhiyassa…pe… āsavehi cittaṃ vimuccī’’ti.

Imāya saṃkhittapadāya desanāya tāvadevāti tasmiṃyeva khaṇe, na kālantare. Anupādāyāti aggahetvā. Āsavehīti ābhavaggaṃ āgotrabhuṃ savanato pavattanato cirapārivāsiyaṭṭhena madirādiāsavasadisatāya ca ‘‘āsavā’’ti laddhanāmehi kāmarāgādīhi. Vimuccīti samucchedavimuttiyā paṭippassaddhivimuttiyā ca vimucci nissajji. So hi satthu dhammaṃ suṇanto eva sīlāni sodhetvā yathāladdhaṃ cittasamādhiṃ nissāya vipassanaṃ paṭṭhapetvā khippābhiññatāya tāvadeva sabbāsave khepetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. So saṃsārasotaṃ chinditvā katavaṭṭapariyanto antimadehadharo hutvā ekūnavīsatiyā paccavekkhaṇāsu pavattāsu dhammatāya codiyamāno bhagavantaṃ pabbajjaṃ yāci. ‘‘Paripuṇṇaṃ te pattacīvara’’nti puṭṭho ‘‘na paripuṇṇa’’nti āha. Atha naṃ satthā ‘‘tena hi pattacīvaraṃ pariyesā’’ti vatvā pakkāmi. Tena vuttaṃ – ‘‘atha kho bhagavā…pe… pakkāmī’’ti.

So kira kassapadasabalassa sāsane vīsavassasahassāni samaṇadhammaṃ karonto ‘‘bhikkhunā nāma attanā paccaye labhitvā yathādānaṃ karontena attanāva paribhuñjituṃ vaṭṭatī’’ti ekassa bhikkhussapi pattena vā cīvarena vā saṅgahaṃ nākāsi, tenassa ehibhikkhuupasampadāya upanissayo nāhosi. Keci panāhu – ‘‘so kira buddhasuññe loke coro hutvā dhanukalāpaṃ sannayhitvā araññe corikaṃ karonto ekaṃ paccekabuddhaṃ disvā pattacīvaralobhena taṃ usunā vijjhitvā pattacīvaraṃ gaṇhi, tenassa iddhimayapattacīvaraṃ na uppajjissatīti, satthā taṃ ñatvā ehibhikkhubhāvena pabbajjaṃ na adāsī’’ti. Tampi pattacīvarapariyesanaṃ caramānaṃ ekā dhenu vegena āpatantī paharitvā jīvitakkhayaṃ pāpesi. Taṃ sandhāya vuttaṃ ‘‘atha kho acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ gāvī taruṇavacchā adhipatitvā jīvitā voropesī’’ti.

Tattha acirapakkantassāti na ciraṃ pakkantassa bhagavato. Gāvī taruṇavacchāti ekā yakkhinī taruṇavacchadhenurūpā. Adhipatitvāti abhibhavitvā madditvā. Jīvitā voropesīti purimasmiṃ attabhāve laddhāghātatāya diṭṭhamatteneva vericittaṃ uppādetvā siṅgena paharitvā jīvitā voropesi.

Satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ nagarato nikkhamanto bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā bhikkhū āṇāpesi – ‘‘bhikkhave, ekasmiṃ gharadvāre ṭhatvā mañcakaṃ āharāpetvā idaṃ sarīraṃ nagarato nīharitvā jhāpetvā thūpaṃ karothā’’ti, bhikkhū tathā akaṃsu. Katvā ca pana vihāraṃ gantvā satthāraṃ upasaṅkamitvā attanā katakiccaṃ ārocetvā tassa abhisamparāyaṃ pucchiṃsu. Atha nesaṃ bhagavā tassa parinibbutabhāvaṃ ācikkhi. Bhikkhū ‘‘tumhe, bhante, ‘bāhiyo dārucīriyo arahattaṃ patto’ti vadatha, kadā so arahattaṃ patto’’ti pucchiṃsu. ‘‘Mama dhammaṃ sutakāle’’ti ca vutte ‘‘kadā panassa tumhehi dhammo kathito’’ti? ‘‘Piṇḍāya carantena ajjeva antaravīthiyaṃ ṭhatvā’’ti. ‘‘Appamattako so, bhante, tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo, kathaṃ so tāvatakena visesaṃ nibbattesī’’ti? ‘‘Kiṃ, bhikkhave, mama dhammaṃ ‘appaṃ vā bahuṃ vā’ti pamiṇatha, anekāni gāthāsahassānipi anatthasaṃhitāni na seyyo, atthanissitaṃ pana ekampi gāthāpadaṃ seyyo’’ti dassento –

‘‘Sahassamapi ce gāthā, anatthapadasañhitā;

Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammatī’’ti. (dha. pa. 101) –

Dhammapade imaṃ gāthaṃ vatvā ‘‘na kevalaṃ so parinibbānamattena, atha kho mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ aggabhāvenapi pūjāraho’’ti dassento ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ, yadidaṃ bāhiyo dārucīriyo’’ti (a. ni. 1.216) taṃ āyasmantaṃ etadagge ṭhapesi. Taṃ sandhāya vuttaṃ – ‘‘atha kho bhagavā sāvatthiyaṃ piṇḍāya caritvā…pe… parinibbuto, bhikkhave, bāhiyo dārucīriyo’’ti.

Tattha pacchābhattanti bhattakiccato pacchā. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato paṭinivatto. Padadvayenāpi katabhattakiccoti vuttaṃ hoti. Nīharitvāti nagarato bahi netvā. Jhāpethāti dahatha. Thūpañcassa karothāti assa bāhiyassa sarīradhātuyo gahetvā cetiyañca karotha. Tattha kāraṇamāha – ‘‘sabrahmacārī vo, bhikkhave, kālakato’’ti. Tassattho – yaṃ tumhe seṭṭhaṭṭhena brahmaṃ adhisīlādipaṭipattidhammaṃ sandiṭṭhaṃ caratha, taṃ so tumhehi samānaṃ brahmaṃ acarīti sabrahmacārī maraṇakālassa pattiyāva kālakato, tasmā taṃ mañcakena nīharitvā jhāpetha, thūpañcassa karothāti.

Tassa kā gatīti pañcasu gatīsu tassa katamā gati upapatti bhavabhūtā, gatīti nipphatti, ariyo puthujjano vāti kā niṭṭhāti attho. Abhisamparāyoti pecca bhavuppatti bhavanirodho vā. Kiñcāpi tassa thūpakaraṇāṇattiyāva parinibbutabhāvo atthato pakāsito hoti, ye pana bhikkhū tattakena na jāniṃsu, te ‘‘tassa kā gatī’’ti pucchiṃsu. Pākaṭataraṃ vā kārāpetukāmā tathā bhagavantaṃ pucchiṃsu.

Paṇḍitoti aggamaggapaññāya adhigatattā paṇḍena ito gato pavattoti paṇḍito. Paccapādīti paṭipajji. Dhammassāti lokuttaradhammassa. Anudhammanti sīlavisuddhiādipaṭipadādhammaṃ. Atha vā dhammassāti nibbānadhammassa. Anudhammanti ariyamaggaphaladhammaṃ. Na ca maṃ dhammādhikaraṇanti dhammadesanāhetu na ca maṃ vihesesi yathānusiṭṭhaṃ paṭipannattā. Yo hi satthu santike dhammaṃ sutvā kammaṭṭhānaṃ vā gahetvā yathānusiṭṭhaṃ na paṭipajjati, so satthāraṃ viheseti nāma. Yaṃ sandhāya vuttaṃ – ‘‘vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti (mahāva. 9; ma. ni. 1.283; 2.339). Atha vā na ca maṃ dhammādhikaraṇanti na ca imaṃ dhammādhikaraṇaṃ. Idaṃ vuttaṃ hoti – vaṭṭadukkhato niyyānahetubhūtaṃ imaṃ mama sāsanadhammaṃ suppaṭipannattā na viheseti. Duppaṭipanno hi sāsanaṃ bhindanto satthu dhammasarīre pahāraṃ deti nāma. Ayaṃ pana sammāpaṭipattiṃ matthakaṃ pāpetvā anupādisesāya nibbānadhātuyā parinibbāyi. Tena vuttaṃ – ‘‘parinibbuto, bhikkhave, bāhiyo dārucīriyo’’ti.

Etamatthaṃ viditvāti etaṃ therassa bāhiyassa anupādisesāya nibbānadhātuyā parinibbutabhāvaṃ, tathā parinibbutānañca khīṇāsavānaṃ gatiyā pacurajanehi dubbiññeyyabhāvaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ appatiṭṭhitaparinibbānānubhāvadīpakaṃ udānaṃ udānesi.

Tattha yatthāti yasmiṃ nibbāne āpo ca na gādhati, pathavī ca tejo ca vāyo ca na gādhati, na patiṭṭhāti. Kasmā? Nibbānassa asaṅkhatasabhāvattā. Na hi tattha saṅkhatadhammānaṃ lesopi sambhavati. Sukkāti sukkavaṇṇatāya sukkāti laddhanāmā gahanakkhattatārakā. Na jotantīti na bhāsanti. Ādicco nappakāsatīti tīsu dīpesu ekasmiṃ khaṇe ālokapharaṇasamattho ādiccopi ābhāvasena na dibbati. Na tattha candimā bhātīti satipi bhāsurabhāve kantasītalakiraṇo candopi tasmiṃ nibbāne abhāvato eva attano juṇhāvibhāsanena na virocati. Yadi tattha candimasūriyādayo natthi, lokantaro viya niccandhakārameva taṃ bhaveyyāti āsaṅkaṃ sandhāyāha ‘‘tamo tattha na vijjatī’’ti. Sati hi rūpābhāve tamo nāma na siyā.

Yadā ca attanā vedi, muni monena brāhmaṇoti catusaccamunanato monanti laddhanāmena maggañāṇena kāyamoneyyādīhi ca samannāgatattā ‘‘munī’’ti laddhanāmo ariyasāvakabrāhmaṇo teneva monasaṅkhātena paṭivedhañāṇena yadā yasmiṃ kāle aggamaggakkhaṇe attanā sayameva anussavādike pahāya attapaccakkhaṃ katvā nibbānaṃ vedi paṭivijjhi. ‘‘Avedī’’tipi pāṭho, aññāsīti attho. Atha rūpā arūpā ca, sukhadukkhā pamuccatīti athāti tassa nibbānassa jānanato pacchā. Rūpāti rūpadhammā, tena pañcavokārabhavo ekavokārabhavo ca gahito hoti. Arūpāti arūpadhammā, tena rūpenāmissīkato arūpabhavo gahito hoti. So ‘‘catuvokārabhavo’’tipi vuccati. Sukhadukkhāti sabbattha uppajjanakasukhadukkhatopi vaṭṭato. Atha vā rūpāti rūpalokapaṭisandhito. Arūpāti arūpalokapaṭisandhito. Sukhadukkhāti kāmāvacarapaṭisandhito. Kāmabhavo hi byāmissasukhadukkho. Evametasmā sakalatopi vaṭṭato accantameva muccatīti gāthādvayenapi bhagavā ‘‘mayhaṃ puttassa bāhiyassa evarūpā nibbānagatī’’ti dasseti.

Dasamasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca bodhivaggavaṇṇanā.

2. Mucalindavaggo

1. Mucalindasuttavaṇṇanā

11. Mucalindavaggassa paṭhame mucalindamūleti ettha mucalindo vuccati nīparukkho. So ‘‘niculo’’tipi vuccati, tassa samīpe. Keci pana ‘‘mucaloti tassa rukkhassa nāmaṃ, taṃ vanajeṭṭhakatāya pana mucalindoti vutta’’nti vadanti. Mahā akālameghoti asampatte vassakāle uppannamahāmegho. So hi gimhānaṃ pacchime māse sakalacakkavāḷagabbhaṃ pūrento udapādi. Sattāhavaddalikāti tasmiṃ uppanne sattāhaṃ avicchinnavuṭṭhikā ahosi. Sītavātaduddinīti sā ca sattāhavaddalikā udakaphusitasammissena sītavātena samantato paribbhamantena dusitadivasattā duddinī nāma ahosi. Mucalindo nāma nāgarājāti tasseva mucalindarukkhassa samīpe pokkharaṇiyā heṭṭhā nāgabhavanaṃ atthi, tattha nibbatto mahānubhāvo nāgarājā. Sakabhavanāti attano nāgabhavanato. Sattakkhattuṃ bhogehi parikkhipitvāti sattavāre attano sarīrabhogehi bhagavato kāyaṃ parivāretvā. Uparimuddhani mahantaṃ phaṇaṃ vihaccāti bhagavato muddhappadesassa upari attano mahantaṃ phaṇaṃ pasāretvā. ‘‘Phaṇaṃ karitvā’’tipi pāṭho, so evattho.

Tassa kira nāgarājassa etadahosi ‘‘bhagavā ca mayhaṃ bhavanasamīpe rukkhamūle nisinno, ayañca sattāhavaddalikā vattati, vāsāgāramassa laddhuṃ vaṭṭatī’’ti. So sattaratanamayaṃ pāsādaṃ nimminituṃ sakkontopi ‘‘evaṃ kate kāyasāro gahito na bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmī’’ti mahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā dhāresi. ‘‘Parikkhepabbhantaraṃ lohapāsāde bhaṇḍāgāragabbhappamāṇaṃ ahosī’’ti khandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 5) vuttaṃ. Majjhimaṭṭhakathāyaṃ pana ‘‘heṭṭhālohapāsādappamāṇa’’nti (ma. ni. aṭṭha. 1.284). ‘‘Icchiticchitena iriyāpathena satthā viharissatī’’ti kira nāgarājassa ajjhāsayo. Bhagavā pana yathānisinnova sattāhaṃ vītināmesi. Tañca ṭhānaṃ supihitavātapānaṃ suphusitaaggaḷadvāraṃ kūṭāgāraṃ viya ahosi. bhagavantaṃ sītantiādi tassa tathā karitvā ṭhānakāraṇaparidīpanaṃ. So hi ‘‘mā bhagavantaṃ sītaṃ bādhayittha, mā uṇhaṃ, mā ḍaṃsādisamphasso bādhayitthā’’ti tathā karitvā aṭṭhāsi.

Tattha kiñcāpi sattāhavaddalikāya uṇhameva natthi, sace pana antarantarā megho vigaccheyya, uṇhaṃ bhaveyya, tampi mā bādhayitthāti evaṃ tassa cintetuṃ yuttaṃ. Keci panettha vadanti ‘‘uṇhaggahaṇaṃ bhogaparikkhepassa vipulabhāvakaraṇe kāraṇakittanaṃ. Khuddake hi tasmiṃ bhagavantaṃ nāgassa sarīrasambhūtā usmā bādheyya, vipulabhāvakaraṇena pana tādisaṃ ‘mā uṇhaṃ bādhayitthā’ti tathā karitvā aṭṭhāsī’’ti.

Viddhanti ubbiddhaṃ, meghavigamena dūrībhūtanti attho. Vigatavalāhakanti apagatameghaṃ. Devanti ākāsaṃ. Viditvāti ‘‘idāni vigatavalāhako ākāso, natthi bhagavato sītādiupaddavo’’ti ñatvā. Viniveṭhetvāti apanetvā. Sakavaṇṇanti attano nāgarūpaṃ. Paṭisaṃharitvāti antaradhāpetvā. Māṇavakavaṇṇanti kumārakarūpaṃ.

Etamatthanti vivekasukhappaṭisaṃvedino yattha katthaci sukhameva hotīti etamatthaṃ sabbākārena jānitvā. Imaṃ udānanti imaṃ vivekasukhānubhāvadīpakaṃ udānaṃ udānesi.

Tattha sukho vivekoti nibbānasaṅkhāto upadhiviveko sukho. Tuṭṭhassāti catumaggañāṇasantosena tuṭṭhassa. Sutadhammassāti pakāsitadhammassa vissutadhammassa. Passatoti taṃ vivekaṃ, yaṃ vā kiñci passitabbaṃ nāma, taṃ sabbaṃ attano vīriyabalādhigatena ñāṇacakkhunā passantassa. Abyāpajjanti akuppanabhāvo, etena mettāpubbabhāgo dassito. Pāṇabhūtesu saṃyamoti sattesu ca saṃyamo avihiṃsanabhāvo sukhoti attho. Etena karuṇāpubbabhāgo dassito.

Sukhā virāgatā loketi vigatarāgatāpi loke sukhā. Kīdisī? Kāmānaṃ samatikkamoti, yā kāmānaṃ samatikkamoti vuccati, sā vigatarāgatāpi sukhāti attho, etena anāgāmimaggo kathito. Asmimānassa yo vinayoti iminā pana arahattaṃ kathitaṃ. Arahattañhi asmimānassa paṭippassaddhivinayoti vuccati, ito parañca sukhaṃ nāma natthi, tenāha ‘‘etaṃ ve paramaṃ sukha’’nti. Evaṃ arahattena desanāya kūṭaṃ gaṇhīti.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Rājasuttavaṇṇanā

12. Dutiye sambahulānanti vinayapariyāyena tayo janā ‘‘sambahulā’’ti vuccanti, tato paraṃ saṅgho. Suttantapariyāyena pana tayo tayo eva, tato uddhaṃ sambahulā. Tasmā idhāpi suttantapariyāyena sambahulāti veditabbā. Upaṭṭhānasālāyanti dhammasabhāmaṇḍape. Sā hi dhammaṃ desetuṃ āgatassa tathāgatassa bhikkhūnaṃ upaṭṭhānakaraṇaṭṭhānanti ‘‘upaṭṭhānasālā’’ti vuccati. Atha vā yattha bhikkhū vinayaṃ vinicchinanti, dhammaṃ kathenti, sākacchaṃ samāpajjanti, sannipatanavasena pakatiyā upatiṭṭhanti, sā sālāpi maṇḍapopi ‘‘upaṭṭhānasālā’’tveva vuccati. Tatthāpi hi buddhāsanaṃ niccaṃ paññattameva hoti. Idañhi buddhānaṃ dharamānakāle bhikkhūnaṃ cārittaṃ. Sannisinnānanti nisajjanavasena saṅgamma nisinnānaṃ. Sannipatitānanti tato tato āgantvā sannipatanavasena sannipatitānaṃ. Atha vā buddhāsanaṃ purato katvā satthu sammukhe viya ādaruppattiyā sakkaccaṃ nisīdanavasena sannisinnānaṃ, samānajjhāsayattā aññamaññasmiṃ ajjhāsayena suṭṭhu sammā ca nipatanavasena sannipatitānaṃ. Ayanti idāni vuccamānaṃ niddisati. Antarākathāti kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā kathā, atha vā majjhanhike laddhassa sugatovādassa, sāyaṃ labhitabbassa dhammassavanassa ca antarā pavattattā antarākathā, samaṇasamācārasseva vā antarā pavattā aññā ekā kathāti antarākathā. Udapādīti uppannā.

Imesaṃ dvinnaṃ rājūnanti niddhāraṇe sāmivacanaṃ. Mahaddhanataro vātiādīsu pathaviyaṃ nikhaṇitvā ṭhapitaṃ sattaratananicayasaṅkhātaṃ mahantaṃ dhanaṃ etassāti mahaddhano, dvīsu ayaṃ atisayena mahaddhanoti mahaddhanataro. Vāsaddo vikappattho. Sesapadesupi eseva nayo. Ayaṃ pana viseso – niccaparibbayavasena mahanto bhogo etassāti mahābhogo. Devasikaṃ pavisanaāyabhūto mahanto koso etassāti mahākoso. Apare pana ‘‘devasikaṃ pavisanaāyabhūtaṃ maṇisārapheggugumbādibhedabhinnaṃ pariggahavatthu dhanaṃ, tadeva sāragabbhādīsu nihitaṃ koso’’ti vadanti. Vajiro, mahānīlo, indanīlo, marakato, veḷuriyo, padumarāgo, phussarāgo, kakketano, pulāko, vimalo, lohitaṅko, phaliko, pavāḷo, jotiraso, gomuttako, gomedako, sogandhiko, muttā, saṅkho, añjanamūlo, rājapaṭṭo, amataṃsako, piyako, brāhmaṇī cāti catubbīsati maṇi nāma. Satta lohāni kahāpaṇo ca sāro nāma. Sayanacchādanapāvuraṇagajadantasilādīni pheggu nāma. Candanāgarukuṅkumatagarakappūrādi gumbā nāma. Tattha purimena ādisaddena sālivīhiādimuggamāsādipubbaṇṇāparaṇṇabhedaṃ dhaññavikatiṃ ādiṃ katvā yaṃ sattānaṃ upabhogaparibhogabhūtaṃ vatthu, taṃ sabbaṃ saṅgayhati. Mahantaṃ vijitaṃ raṭṭhaṃ etassāti mahāvijito. Mahanto hatthiassādivāhano etassāti mahāvāhano. Mahantaṃ senābalañceva thāmabalañca etassāti mahabbalo. Icchitanibbattisaṅkhātā puññakammanipphannā mahatī iddhi etassāti mahiddhiko. Tejasaṅkhāto ussāhamantapabhusattisaṅkhāto vā mahanto ānubhāvo etassāti mahānubhāvo.

Ettha ca paṭhamena āyasampadā, dutiyena vittūpakaraṇasampadā, tatiyena vibhavasampadā, catutthena janapadasampadā, pañcamena yānasampadā, chaṭṭhena parivārasampadāya saddhiṃ attasampadā, sattamena puññakammasampadā, aṭṭhamena pabhāvasampadā tesaṃ rājūnaṃ pakāsitā hoti. Tena yā sā sāmisampatti, amaccasampatti, senāsampatti, raṭṭhasampatti, vibhavasampatti, mittasampatti, duggasampattīti satta pakatisampadā rājūnaṃ icchitabbā. Tā sabbā yathārahaṃ paridīpitāti veditabbā.

Dānādīhi catūhi saṅgahavatthūhi parisaṃ rañjetīti rājā. Magadhānaṃ issaroti māgadho. Mahatiyā senāya samannāgatattā seniyagottattā vā seniyo. Bimbi vuccati suvaṇṇaṃ, tasmā sārabimbivaṇṇatāya bimbisāro. Keci pana ‘‘nāmamevetaṃ tassa rañño’’ti vadanti. Paccāmittaṃ parasenaṃ jinātīti pasenadi. Kosalaraṭṭhassa adhipatīti kosalo. Ayañcarahīti ettha carahīti nipātamattaṃ. Vippakatāti apariyositā. Ayaṃ tesaṃ bhikkhūnaṃ antarākathā aniṭṭhitāti attho.

Sāyanhasamayanti sāyanhe ekaṃ samayaṃ. Paṭisallānā vuṭṭhitoti tato tato rūpādiārammaṇato cittassa paṭisaṃharaṇato paṭisallānasaṅkhātāya phalasamāpattito yathākālaparicchedaṃ vuṭṭhito. Bhagavā hi pubbaṇhasamayaṃ bhikkhusaṅghaparivuto sāvatthiṃ pavisitvā bhikkhūnaṃ sulabhapiṇḍapātaṃ katvā katabhattakicco bhikkhūhi saddhiṃ sāvatthito nikkhamitvā vihāraṃ pavisitvā gandhakuṭippamukhe ṭhatvā vattaṃ dassetvā ṭhitānaṃ bhikkhūnaṃ yathāsamuṭṭhitaṃ sugatovādaṃ datvā tesu araññarukkhamūlādidivāṭṭhānaṃ uddissa gatesu gandhakuṭiṃ pavisitvā phalasamāpattisukhena divasabhāgaṃ vītināmetvā yathākālaparicchede samāpattito vuṭṭhāya, ‘‘mayhaṃ upagamanaṃ āgamayamānā catasso parisā sakalavihāraṃ paripūrentiyo nisinnā, idāni me dhammadesanatthaṃ dhammasabhāmaṇḍalaṃ upagantuṃ kālo’’ti āsanato vuṭṭhāya, kesarasīho viya kañcanaguhāya surabhigandhakuṭito nikkhamitvā yūthaṃ upasaṅkamanto mattavaravāraṇo viya akāyacāpallena cāruvikkantagamano asītianubyañjanappaṭimaṇḍitabāttiṃsamahāpurisalakkhaṇasamujjalāya byāmappabhāya parikkhepavilāsasampannāya pabhassaraketumālālaṅkatāya nīlapītalohitodātamañjiṭṭhapabhassarānaṃ vasena chabbaṇṇabuddharaṃsiyo vissajjentiyā acinteyyānubhāvāya anupamāya buddhalīlāya samannāgatāya rūpakāyasampattiyā sakalavihāraṃ ekālokaṃ kurumāno upaṭṭhānasālaṃ upasaṅkami. Tena vuttaṃ – ‘‘atha kho bhagavā…pe… tenupasaṅkamī’’ti.

Evaṃ upasaṅkamitvā vattaṃ dassetvā nisinne te bhikkhū tuṇhībhūte disvā ‘‘mayi akathente ime bhikkhū buddhagāravena kappampi na kathessantī’’ti kathāsamuṭṭhāpanatthaṃ ‘‘kāya nuttha, bhikkhave’’tiādimāha. Tattha kāya nutthāti katamāya nu bhavatha. ‘‘Kāya notthā’’tipi pāḷi, so evattho, ‘‘kāya nvetthā’’tipi paṭhanti, tassa katamāya nu etthāti attho. Tatrāyaṃ saṅkhepattho – bhikkhave, katamāya nāma kathāya idha sannisinnā bhavatha, katamā ca tumhākaṃ kathā mamāgamanapaccayā aniṭṭhitā, taṃ niṭṭhāpessāmīti evaṃ sabbaññupavāraṇāya pavāresi.

Na khvetanti na kho etaṃ, ayameva vā pāṭho. ‘‘Na khota’’ntipi paṭhanti, na kho etaṃ icceva padavibhāgo. Kulaputtānanti jātiācārakulaputtānaṃ. Saddhāti saddhāya, kammaphalasaddhāya ratanattayasaddhāya ca. Agārasmāti gharato, gahaṭṭhabhāvāti attho. Anagāriyanti pabbajjaṃ. Pabbajitānanti upagatānaṃ. Yanti kiriyāparāmasanaṃ. Tatthāyaṃ padayojanā – ‘‘bhikkhave, tumhe neva rājābhinītā na corābhinītā na iṇaṭṭā na jīvitapakatā pabbajitā, atha kho saddhāya agārato nikkhamitvā mama sāsane pabbajitā, tumhe etarahi evarūpiṃ rājappaṭisaṃyuttaṃ tiracchānakathaṃ katheyyātha, yaṃ evarūpāya kathāya kathanaṃ, etaṃ tumhākaṃ na kho patirūpaṃ na yuttamevā’’ti.

Evaṃ sannipatitānaṃ pabbajitānaṃ appatirūpaṃ paṭikkhipitvā idāni nesaṃ patirūpaṃ paṭipattiṃ anujānanto ‘‘sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo’’ti āha. Tattha voti tumhākaṃ. Karaṇīyanti hi padaṃ apekkhitvā kattari sāmivacanametaṃ, tasmā tumhehīti attho. Dvayaṃ karaṇīyanti dve kātabbā. Dhammī kathāti catusaccadhammato anapetā kathā, pavattinivattiparidīpinī dhammadesanāti attho. Dasakathāvatthusaṅkhātāpi hi dhammakathā tadekadesā evāti. Ariyoti ekantahitāvahattā ariyo, visuddho uttamoti vā ariyo. Tuṇhībhāvoti samathavipassanābhāvanābhūtaṃ akathanaṃ. Keci pana ‘‘vacīsaṅkhārapaṭipakkhabhāvato dutiyajjhānaṃ ariyo tuṇhībhāvo’’ti vadanti. Apare ‘‘catutthajjhānaṃ ariyo tuṇhībhāvo’’ti vadanti. Ayaṃ panettha attho – ‘‘bhikkhave, cittavivekassa paribrūhanatthaṃ vivekaṭṭhakāyā suññāgāre viharantā sace kadāci sannipatatha, evaṃ sannipatitehi tumhehi ‘assutaṃ sāveti sutaṃ vā pariyodapetī’ti vuttanayena aññamaññassūpakārāya khandhādīnaṃ aniccatādipaṭisaṃyuttā dhammakathā vā pavattetabbā, aññamaññaṃ abyābādhanatthaṃ jhānasamāpattiyā vā viharitabba’’nti.

Tattha purimena karaṇīyavacanena anotiṇṇānaṃ sāsane otaraṇūpāyaṃ dasseti, pacchimena otiṇṇānaṃ saṃsārato nissaraṇūpāyaṃ. Purimena vā āgamaveyyattiye niyojeti, pacchimena adhigamaveyyattiye. Atha vā purimena sammādiṭṭhiyā paṭhamaṃ uppattihetuṃ dīpeti, dutiyena dutiyaṃ. Vuttañhetaṃ –

‘‘Dveme, bhikkhave, hetū dve paccayā sammādiṭṭhiyā uppādāya parato ca ghoso, paccattañca yoniso manasikāro’’ti (a. ni. 2.127).

Purimena vā lokiyasammādiṭṭhiyā mūlakāraṇaṃ vibhāveti, pacchimena lokuttarasammādiṭṭhiyā mūlakāraṇanti evamādinā ettha yojanā veditabbā.

Etamatthaṃ viditvāti tehi bhikkhūhi kittitakāmasampattito jhānādisampatti santatarā ceva paṇītatarā cāti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ ariyavihārasukhānubhāvadīpakaṃ udānaṃ udānesi.

Tattha yañca kāmasukhaṃ loketi lokasaddo ‘‘khandhaloko āyatanaloko dhātuloko’’tiādīsu (mahāni. 3, 7; cūḷani. ajitamāṇavapucchāniddesa 2) saṅkhāresu āgato.

‘‘Yāvatā candimasūriyā pariharanti,

Disā bhanti virocanā;

Tāva sahassadhā loko,

Ettha te vattatī vaso’’ti. –

Ādīsu (ma. ni. 1.503) okāse āgato. ‘‘Addasā kho bhagavā buddhacakkhunā lokaṃ volokento’’tiādīsu (mahāva. 9; ma. ni. 1.283) sattesu. Idha pana sattaloke okāsaloke ca veditabbo. Tasmā avīcito paṭṭhāya upari brahmalokato heṭṭhā etasmiṃ loke yaṃ vatthukāme paṭicca kilesakāmavasena uppajjanato kāmasahagataṃ sukhaṃ. Yañcidaṃ diviyaṃ sukhanti yañca idaṃ divi bhavaṃ dibbavihāravasena ca laddhabbaṃ brahmānaṃ manussānañca rūpasamāpattisukhaṃ. Taṇhakkhayasukhassāti yaṃ āgamma taṇhā khīyati, taṃ nibbānaṃ ārammaṇaṃ katvā taṇhāya ca paṭipassambhanavasena pavattaphalasamāpattisukhaṃ taṇhakkhayasukhaṃ nāma, tassa taṇhakkhayasukhassa. Eteti liṅgavipallāsena niddeso, etāni sukhānīti attho. Keci ubhayampi sukhasāmaññena gahetvā ‘‘eta’’nti paṭhanti, tesaṃ ‘‘kalaṃ nāgghatī’’ti pāṭhena bhavitabbaṃ.

Soḷasinti soḷasannaṃ pūraṇiṃ. Ayañhettha saṅkhepattho – cakkavattisukhaṃ ādiṃ katvā sabbasmiṃ manussaloke manussasukhaṃ, nāgasupaṇṇādiloke nāgādīhi anubhavitabbaṃ sukhaṃ, cātumahārājikādidevaloke chabbidhaṃ kāmasukhanti yaṃ ekādasavidhe kāmaloke uppajjantaṃ kāmasukhaṃ, yañca idaṃ rūpārūpadevesu dibbavihārabhūtesu rūpārūpajjhānesu ca uppannattā ‘‘diviya’’nti laddhanāmaṃ lokiyajjhānasukhaṃ, sakalampi tadubhayaṃ taṇhakkhayasukhasaṅkhātaṃ phalasamāpattisukhaṃ soḷasa bhāge katvā tato ekabhāgaṃ soḷasabhāgaguṇe laddhaṃ ekabhāgasaṅkhātaṃ kalaṃ na agghatīti.

Ayañca atthavaṇṇanā phalasamāpattisāmaññena vuttā. Pāḷiyaṃ avisesena taṇhakkhayassa āgatattā paṭhamaphalasamāpattisukhassāpi kalaṃ lokiyaṃ na agghati eva. Tathā hi vuttaṃ –

‘‘Pathabyā ekarajjena, saggassa gamanena vā;

Sabbalokādhipaccena, sotāpattiphalaṃ vara’’nti. (dha. pa. 178);

Sotāpattisaṃyuttepi vuttaṃ –

‘‘Kiñcāpi, bhikkhave, rājā cakkavattī catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati devānaṃ tāvatiṃsānaṃ sahabyataṃ, so tattha nandane vane accharāsaṅghaparivuto dibbehi ca pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, so catūhi dhammehi asamannāgato. Atha kho so aparimuttova nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā, aparimutto apāyaduggativinipātā. Kiñcāpi, bhikkhave, ariyasāvako piṇḍiyālopena yāpeti, nantakāni ca dhāreti, so catūhi dhammehi samannāgato, atha kho so parimutto nirayā, parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto apāyaduggativinipātā.

‘‘Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti ‘itipi so bhagavā arahaṃ…pe... buddho bhagavā’ti. Dhamme aveccappasādena…pe… viññūhī’ti. Saṅghe aveccappasādena…pe… puññakkhettaṃ lokassā’ti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi catūhi dhammehi samannāgato hoti. Yo ca, bhikkhave, catunnaṃ dīpānaṃ paṭilābho, yo catunnaṃ dhammānaṃ paṭilābho, catunnaṃ dīpānaṃ paṭilābho catunnaṃ dhammānaṃ paṭilābhassa kalaṃ nāgghati soḷasi’’nti (saṃ. ni. 5.997).

Evaṃ bhagavā sabbattha lokiyasukhaṃ sauttaraṃ sātisayaṃ, lokuttarasukhameva anuttaranti atisayanti bhājesīti.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Daṇḍasuttavaṇṇanā

13. Tatiye kumārakāti dārakā. Antarā ca sāvatthiṃ antarā ca jetavananti antarāsaddo ‘‘tadantaraṃ ko jāneyya, aññatra tathāgatā’’ti (a. ni. 6.44; 10.75), ‘‘janā saṅgamma mantenti, mañca tvañca kimantara’’ntiādīsu (saṃ. ni. 1.228) kāraṇe āgato. ‘‘Addasā maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī’’tiādīsu (ma. ni. 2.149) khaṇe. ‘‘Yassantarato na santi kopā’’tiādīsu (udā. 20) citte. ‘‘Antarā vosānamāpādī’’tiādīsu vemajjhe. ‘‘Apicāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī’’tiādīsu (pārā. 231) vivare. Svāyamidhāpi vivare veditabbo. Tasmā sāvatthiyā ca jetavanassa ca vivareti, evamettha attho veditabbo. Antarāsaddayogato cettha upayogavacanaṃ ‘‘antarā ca sāvatthiṃ antarā ca jetavana’’nti. Īdisesu ṭhānesu akkharacintakā ‘‘antarā gāmañca nadiñca gacchatī’’ti ekameva antarāsaddaṃ payujjanti, so dutiyapadenapi yojetabbo hoti. Idha pana yojetvā vutto.

Ahiṃ daṇḍena hanantīti bilato nikkhamitvā gocarāya gacchantaṃ kaṇhasappaṃ chātajjhattaṃ anubandhitvā yaṭṭhīhi pothenti. Tena ca samayena bhagavā sāvatthiṃ piṇḍāya gacchanto antarāmagge te dārake ahiṃ daṇḍena hanante disvā ‘‘kasmā kumārakā imaṃ ahiṃ daṇḍena hanathā’’ti pucchitvā ‘‘ḍaṃsanabhayena, bhante’’ti ca vutte ‘‘ime attano sukhaṃ karissāmāti imaṃ paharantā nibbattaṭṭhāne dukkhaṃ anubhavissanti, aho avijjāya nikatikosalla’’nti dhammasaṃvegaṃ uppādesi. Teneva ca dhammasaṃvegena udānaṃ udānesi. Tena vuttaṃ ‘‘atha kho bhagavā’’tiādi.

Tattha etamatthaṃ viditvāti ‘‘ime dārakā attasukhāya paradukkhaṃ karontā sayaṃ parattha sukhaṃ na labhissantī’’ti etamatthaṃ jānitvāti evameke vaṇṇenti. Aññesaṃ duppaṭipannānaṃ sukhapariyesanaṃ āyatiṃ dukkhāya saṃvattati, suppaṭipannānaṃ ekantena sukhāya saṃvattati. Tasmā ‘‘paravihesāvinimuttā accantameva sukhabhāgino vata mayhaṃ ovādappaṭikarā’’ti somanassavasenevetampi satthā udānaṃ udānesīti vadanti. Apare pana bhaṇanti ‘‘evaṃ tehi kumārakehi pavattitaṃ paraviheṭhanaṃ sabbākārena ādīnavato viditvā paravihesāya parānukampāya ca yathākkamaṃ ādīnavānisaṃsavibhāvanaṃ imaṃ udānaṃ udānesī’’ti.

Tattha sukhakāmānīti ekanteneva attano sukhassa icchanato sukhānugiddhāni. Bhūtānīti pāṇino. Yo daṇḍena vihiṃsatīti ettha daṇḍenāti desanāmattaṃ, daṇḍena vā leḍḍusatthapāṇippahārādīhi vāti attho. Atha vā daṇḍenāti daṇḍanena. Idaṃ vuttaṃ hoti – yo sukhakāmāni sabbabhūtāni jātiādinā ghaṭṭanavasena vacīdaṇḍena vā pāṇimuggarasatthādīhi pothanatāḷanacchedanādivasena sarīradaṇḍena vā sataṃ vā sahassaṃ vā ṭhāpanavasena dhanadaṇḍena vāti imesu daṇḍesu yena kenaci daṇḍena vihiṃsati viheṭheti dukkhaṃ pāpeti, attano sukhamesāno, pecca so na labhate sukhanti so puggalo attano sukhaṃ esanto gavesanto patthento pecca paraloke manussasukhaṃ dibbasukhaṃ nibbānasukhanti tividhampi sukhaṃ na labhati, aññadatthu tena daṇḍena dukkhameva labhatīti attho.

Pecca so labhate sukhanti yo khantimettānuddayasampanno ‘‘yathāhaṃ sukhakāmo dukkhappaṭikūlo, evaṃ sabbepī’’ti cintetvā sampattaviratiādīsu ṭhito vuttanayena kenaci daṇḍena sabbānipi bhūtāni na hiṃsati na bādhati, so puggalo paraloke manussabhūto manussasukhaṃ, devabhūto dibbasukhaṃ, ubhayaṃ atikkamanto nibbānasukhaṃ labhatīti. Ettha ca tādisassa puggalassa avassaṃbhāvitāya taṃ sukhaṃ paccuppannaṃ viya hotīti dassanatthaṃ ‘‘labhate’’ti vuttaṃ. Purimagāthāyapi eseva nayo.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Sakkārasuttavaṇṇanā

14. Catutthe tena kho pana samayena bhagavā sakkato hotīti kappānaṃ satasahassādhikesu catūsu asaṅkhyeyyesu paripūritassa puññasambhāravisesassa phalabhūtena ‘‘ito paraṃ mayhaṃ okāso natthī’’ti ussahajātena viya uparūpari vaḍḍhamānena sakkārādinā bhagavā sakkato hoti. Sabbadisāsu hi yamakamahāmegho vuṭṭhahitvā mahoghaṃ viya sabbapāramiyo ‘‘ekasmiṃ attabhāve vipākaṃ dassāmā’’ti sampiṇḍitā viya bhagavato lābhasakkāramahoghaṃ nibbattayiṃsu. Tato annapānavatthayānamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā ‘‘kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo, kahaṃ narāsabho, kahaṃ purisasīho’’ti bhagavantaṃ pariyesanti. Sakaṭasatehi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇepi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva anubandhanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ taṃ khandhake (mahāva. 282) tesu tesu ca suttesu āgatanayena veditabbaṃ. Yathā ca bhagavato, evaṃ bhikkhusaṅghassāti. Vuttañhetaṃ –

‘‘Yāvatā kho, cunda, etarahi saṅghā vā gaṇā vā loke uppannā, nāhaṃ, cunda, aññaṃ ekasaṅghampi samanupassāmi evaṃ lābhaggayasaggappattaṃ, yatharivāyaṃ, cunda, bhikkhusaṅgho’’ti (dī. ni. 3.176).

Svāyaṃ bhagavato ca bhikkhusaṅghassa ca uppanno lābhasakkāro ekato hutvā dvinnaṃ mahānadīnaṃ udakogho viya appameyyo ahosi. Tena vuttaṃ – ‘‘tena kho pana samayena bhagavā sakkato hoti…pe… parikkhārānaṃ, bhikkhusaṅghopi sakkato…pe… parikkhārāna’’nti.

Titthiyā pana pubbe akatapuññatāya ca duppaṭipannatāya ca asakkatā agarukatā, buddhuppādena pana visesato vipannasobhā sūriyuggamane khajjopanakā viya nippabhā nittejā hatalābhasakkārā ahesuṃ. Te tādisaṃ bhagavato saṅghassa ca lābhasakkāraṃ asahamānā issāpakatā ‘‘evaṃ ime pharusāhi vācāhi ghaṭṭetvāva palāpessāmā’’ti usūyā visuggāraṃ uggirantā tattha tattha bhikkhū akkosantā paribhāsantā vicariṃsu. Tena vuttaṃ – ‘‘aññatitthiyā pana paribbājakā asakkatā honti…pe… parikkhārānaṃ. Atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesentī’’ti.

Tattha asabbhāhīti asabhāyoggāhi sabhāyaṃ sādhujanasamūhe vattuṃ ayuttāhi, duṭṭhullāhīti attho. Pharusāhīti kakkhaḷāhi mammacchedikāhi. Akkosantīti jātiādīhi akkosavatthūhi khuṃsenti. Paribhāsantīti bhaṇḍanavasena bhayaṃ uppādentā tajjenti. Rosentīti yathā parassa roso hoti, evaṃ anuddhaṃsanavasena rosaṃ uppādenti. Vihesentīti viheṭhenti, vividhehi ākārehi aphāsuṃ karonti.

Kathaṃ panete samantapāsādike bhagavati bhikkhusaṅghe ca akkosādīni pavattesunti? Bhagavato uppādato pahīnalābhasakkāratāya upahatacittā pathaviṃ khaṇitvā pakkhalantā viya avaṇe veḷuriyamaṇimhi vaṇaṃ uppādentā viya ca sundarikaṃ nāma paribbājikaṃ saññāpetvā tāya satthu bhikkhūnañca avaṇṇaṃ vuṭṭhāpetvā akkosādīni pavattesuṃ. Taṃ panetaṃ sundarīvatthu parato sundarīsutte (udā. 38) pāḷiyaṃyeva āgamissati, tasmā yamettha vattabbaṃ, taṃ tattheva vaṇṇayissāma.

Bhikkhū bhagavato santikaṃ upasaṅkamitvā taṃ pavattimārocesuṃ. Tena vuttaṃ – ‘‘atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu…pe… vihesentī’’ti. Taṃ vuttatthameva.

Etamatthaṃ viditvāti etaṃ issāpakatānaṃ titthiyānaṃ vippaṭipattiṃ sabbākārato viditvā. Imaṃ udānanti imaṃ tehi kate vippakāre pasannacittehi ca parehi kate upakāre tādibhāvānubhāvadīpakaṃ udānaṃ udānesi.

Tattha gāme araññe sukhadukkhaphuṭṭhoti gāme vā araññe vā yattha katthaci sukhena dukkhena ca phuṭṭho sukhadukkhāni anubhavanto, tesaṃ vā paccayehi samaṅgībhūto. Nevattato no parato dahethāti ‘‘ahaṃ sukhito, ahaṃ dukkhito, mama sukhaṃ, mama dukkhaṃ, parenidaṃ mayhaṃ sukhadukkhaṃ uppādita’’nti ca neva attato na parato taṃ sukhadukkhaṃ ṭhapetha. Kasmā? Na hettha khandhapañcake ahanti vā mamanti vā paroti vā parassāti vā passitabbayuttakaṃ kiñci atthi, kevalaṃ saṅkhārā eva pana yathāpaccayaṃ uppajjitvā khaṇe khaṇe bhijjantīti. Sukhadukkhaggahaṇañcettha desanāsīsaṃ, sabbassāpi lokadhammassa vasena attho veditabbo. Iti bhagavā ‘‘nāhaṃ kvacani, kassaci kiñcanatasmiṃ, na ca mama kvacani, katthaci kiñcanatatthī’’ti catukoṭikaṃ suññataṃ vibhāvesi.

Idāni tassa attato parato ca adahanassa kāraṇaṃ dasseti ‘‘phusanti phassā upadhiṃ paṭiccā’’ti. Ete sukhavedanīyā dukkhavedanīyā ca phassā nāma khandhapañcakasaṅkhātaṃ upadhiṃ paṭicca tasmiṃ sati yathāsakaṃ visayaṃ phusanti, tattha pavattantiyeva. Adukkhamasukhā hi vedanā santasabhāvatāya sukhe eva saṅgahaṃ gacchatīti duvidhasamphassavasenevāyaṃ atthavaṇṇanā katā.

Yathā pana te phassā na phusanti, taṃ dassetuṃ ‘‘nirupadhiṃ kena phuseyyuṃ phassā’’ti vuttaṃ. Sabbaso hi khandhūpadhiyā asati kena kāraṇena te phassā phuseyyuṃ, na taṃ kāraṇaṃ atthi. Yadi hi tumhe akkosādivasena uppajjanasukhadukkhaṃ na icchatha, sabbaso nirupadhibhāveyeva yogaṃ kareyyāthāti anupādisesanibbānadhātuyā gāthaṃ niṭṭhapesi. Evaṃ iminā udānena vaṭṭavivaṭṭaṃ kathitaṃ.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Upāsakasuttavaṇṇanā

15. Pañcame icchānaṅgalakoti icchānaṅgalanāmako kosalesu eko brāhmaṇagāmo, taṃnivāsitāya tattha vā jāto bhavoti vā icchānaṅgalako. Upāsakoti tīhi saraṇagamanehi bhagavato santike upāsakabhāvassa paveditattā upāsako pañcasikkhāpadiko buddhamāmako, dhammamāmako, saṅghamāmako. Kenacideva karaṇīyenāti uddhārasodhāpanādinā kenacideva kattabbena. Tīretvāti niṭṭhāpetvā. Ayaṃ kira upāsako pubbe abhiṇhaṃ bhagavantaṃ upasaṅkamitvā payirupāsati, so katipayaṃ kālaṃ bahukaraṇīyatāya satthu dassanaṃ nābhisambhosi. Tenāha bhagavā – ‘‘cirassaṃ kho tvaṃ, upāsaka, imaṃ pariyāyamakāsi, yadidaṃ idhāgamanāyā’’ti.

Tattha cirassanti cirena. Pariyāyanti vāraṃ. Yadidanti nipāto, yo ayanti attho. Idaṃ vuttaṃ hoti – idha mama santike āgamanāya yo ayaṃ ajja kato vāro, taṃ imaṃ cirena papañcaṃ katvā akāsīti. Cirapaṭikāhanti cirapaṭiko ahaṃ, cirakālato paṭṭhāya ahaṃ upasaṅkamitukāmoti sambandho. Kehici kehicīti ekaccehi ekaccehi. Atha vā kehici kehicīti yehi vā tehi vā. Tattha gāravaṃ dasseti. Satthari abhippasannassa hi satthudassanadhammassavanesu viya na aññattha ādaro hoti. Kiccakaraṇīyehīti ettha avassaṃ kātabbaṃ kiccaṃ, itaraṃ karaṇīyaṃ. Paṭhamaṃ vā kātabbaṃ kiccaṃ, pacchā kātabbaṃ karaṇīyaṃ. Khuddakaṃ vā kiccaṃ, mahantaṃ karaṇīyaṃ. Byāvaṭoti ussukko. Evāhanti evaṃ iminā pakārena ahaṃ nāsakkhiṃ upasaṅkamituṃ, na agāravādināti adhippāyo.

Etamatthaṃ viditvāti dullabhe buddhuppāde manussattalābhe ca sattānaṃ sakiñcanabhāvena kiccapasutatāya kusalantarāyo hoti, na akiñcanassāti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti tadatthaparidīpanameva imaṃ udānaṃ udānesi.

Tattha sukhaṃ vata tassa na hoti kiñcīti yassa puggalassa kiñci rūpādīsu ekavatthumpi ‘‘mameta’’nti taṇhāya pariggahitabhāvena na hoti natthi na vijjati, sukhaṃ vata tassa puggalassa, aho sukhamevāti attho. ‘‘Na hosī’’tipi pāṭho, tassa atītakālavasena attho veditabbo. Keci pana na hoti kiñcīti padassa ‘‘rāgādikiñcanaṃ yassa na hotī’’ti atthaṃ vaṇṇenti, taṃ na sundaraṃ pariggahadhammavasena desanāya āgatattā. Rāgādikiñcananti pariggahetabbassāpi saṅgahe sati yuttameva vuttaṃ siyā atha vā yassa puggalassa kiñci appampi kiñcanaṃ palibodhajātaṃ rāgādikiñcanābhāvato eva na hoti, taṃ tassa akiñcanattaṃ sukhassa paccayabhāvato sukhaṃ vataṃ, aho sukhanti attho. Kassa pana na hoti kiñcananti ce, āha ‘‘saṅkhātadhammassa bahussutassā’’ti. Yo catūhipi maggasaṅkhāhi soḷasakiccanipphattiyā saṅkhātadhammo katakicco, tato eva paṭivedhabāhusaccena bahussuto, tassa.

Iti bhagavā akiñcanabhāve ānisaṃsaṃ dassetvā sakiñcanabhāve ādīnavaṃ dassetuṃ ‘‘sakiñcanaṃ passā’’tiādimāha. Tassattho – rāgādikiñcanānaṃ āmisakiñcanānañca atthitāya sakiñcanaṃ, sakiñcanattā eva aladdhānañca laddhānañca kāmānaṃ pariyesanārakkhaṇahetu kiccakaraṇīyavasena ‘‘ahaṃ mamā’’ti gahaṇavasena ca vihaññamānaṃ vighātaṃ āpajjamānaṃ passāti dhammasaṃvegappatto satthā attano cittaṃ vadati. Jano janasmiṃ paṭibandharūpoti sayaṃ añño jano samāno aññasmiṃ jane ‘‘ahaṃ imassa, mama aya’’nti taṇhāvasena paṭibandhasabhāvo hutvā vihaññati vighātaṃ āpajjati. ‘‘Paṭibaddhacitto’’tipi pāṭho. Ayañca attho –

‘‘Puttā matthi dhanammatthi, iti bālo vihaññati;

Attā hi attano natthi, kuto puttā kuto dhana’’nti. (dha. pa. 62) –

Ādīhi suttapadehi dīpetabboti.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Gabbhinīsuttavaṇṇanā

16. Chaṭṭhe aññatarassa paribbājakassāti ekassa kuṭumbikassa paribbājakassa. Daharāti taruṇī. Māṇavikāti brāhmaṇadhītāya vohāro. Pajāpatīti bhariyā. Gabbhinīti āpannasattā. Upavijaññāti ajja suveti paccupaṭṭhitavijāyanakālā hotīti sambandho. So kira brāhmaṇajātiko sabhariyo vādapatthassame ṭhito, tena naṃ sapajāpatikaṃ paribbājakavohārena samudācaranti. Bhariyā panassa brāhmaṇajātikattā brāhmaṇāti ālapati. Telanti tilatelaṃ. Telasīsena cettha yaṃ yaṃ vijātāya pasavadukkhappaṭikāratthaṃ icchitabbaṃ, taṃ sabbaṃ sappiloṇādiṃ āharāti āṇāpeti. Yaṃ me vijātāya bhavissatīti yaṃ telādi mayhaṃ vijātāya bahinikkhantagabbhāya upakārāya bhavissati. ‘‘Paribbājikāyā’’tipi pāṭho. Kutoti kasmā ṭhānā, yato ñātikulā vā mittakulā vā telādiṃ āhareyyaṃ, taṃ ṭhānaṃ me natthīti adhippāyo. Telaṃ āharāmīti vattamānasamīpatāya vattamānaṃ katvā vuttaṃ, telaṃ āharissāmīti attho. Samaṇassa vā brāhmaṇassa vā sappissa vā telassa vāti ca samuccayattho vā-saddo ‘‘aggito vā udakato vā mithubhedā vā’’tiādīsu (mahāva. 286; dī. ni. 2.152; udā. 76) viya. Sappissa vā telassa vāti paccatte sāmivacanaṃ, sappi ca telañca yāvadatthaṃ pātuṃ pivituṃ dīyatīti attho. Apare pana ‘‘sappissa vā telassa vāti avayavasambandhe sāmivacanaṃ. Sappitelasamudāyassa hi avayavo idha yāvadatthasaddena vuccatī’’ti vadanti. No nīharitunti bhājanena vā hatthena vā bahi netuṃ no dīyati, ucchadditvānāti vamitvā, yaṃnūna dadeyyanti sambandho. Evaṃ kirassa ahosi ‘‘ahaṃ rañño koṭṭhāgāraṃ gantvā telaṃ kaṇṭhamattaṃ pivitvā tāvadeva gharaṃ āgantvā ekasmiṃ bhājane yathāpītaṃ vamitvā uddhanaṃ āropetvā pacissāmi, yaṃ pittasemhādimissitaṃ, taṃ agginā jhāyissati, telaṃ pana gahetvā imissā paribbājikāya kamme upanessāmī’’ti.

Uddhaṃ kātunti vamanavasena uddhaṃ nīharituṃ. Na pana adhoti viriñcanavasena heṭṭhā nīharituṃ na pana sakkoti. So hi ‘‘adhikaṃ pītaṃ sayameva mukhato niggamissatī’’ti pivitvā āsayassa arittatāya aniggate vamanavirecanayogaṃ ajānanto alabhanto vā kevalaṃ dukkhāhi vedanāhi phuṭṭho āvaṭṭati ca parivaṭṭati ca. Dukkhāhīti dukkhamāhi. Tibbāhīti bahalāhi tikhiṇāhi vā. Kharāhīti kakkhaḷāhi. Kaṭukāhīti ativiya aniṭṭhabhāvena dāruṇāhi. Āvaṭṭatīti ekasmiṃyeva ṭhāne anipajjitvā attano sarīraṃ ito cito ākaḍḍhanto āvaṭṭati. Parivaṭṭatīti ekasmiṃ padese nipannopi aṅgapaccaṅgāni parito khipanto vaṭṭati, abhimukhaṃ vā vaṭṭanto āvaṭṭati, samantato vaṭṭanto parivaṭṭati.

Etamatthaṃ viditvāti ‘‘sakiñcanassa appaṭisaṅkhāparibhogahetukā ayaṃ dukkhuppatti, akiñcanassa pana sabbaso ayaṃ natthī’’ti etamatthaṃ sabbākārato jānitvā tadatthappakāsanaṃ imaṃ udānaṃ udānesi.

Tattha sukhino vatāti sukhino vata sappurisā. Ke pana teti? Ye akiñcanā, ye rāgādikiñcanassa pariggahakiñcanassa ca abhāvena akiñcanā, kesaṃ panidaṃ kiñcanaṃ natthīti āha – ‘‘vedaguno hi janā akiñcanā’’ti, ye ariyamaggañāṇasaṅkhātaṃ vedaṃ gatā adhigatā, tena vā vedena nibbānaṃ gatāti vedaguno, te ariyajanā khīṇāsavapuggalā anavasesarāgādikiñcanānaṃ aggamaggena samucchinnattā akiñcanā nāma. Asati hi rāgādikiñcane kuto pariggahakiñcanassa sambhavo. Evaṃ gāthāya purimabhāgena arahante pasaṃsitvā aparabhāgena andhaputhujjane garahanto ‘‘sakiñcanaṃ passā’’tiādimāha. Taṃ purimasutte vuttatthameva. Evaṃ imāyapi gāthāya vaṭṭavivaṭṭaṃ kathitaṃ.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Ekaputtakasuttavaṇṇanā

17. Sattame ekaputtakoti eko putto, so ca anukampitabbaṭṭhena ekaputtako, piyāyitabbaṭṭhena piyo, manassa vaḍḍhanaṭṭhena manāpo. Sarīrasobhāsampattiyā vā dassanīyaṭṭhena piyo, sīlācārasampattiyā kalyāṇadhammatāya manāpo. Kaleti satte khepetīti kālo, maraṇaṃ. Taṃ kato pattoti kālaṅkato, kālena vā maccunā kato naṭṭho adassanaṃ gatoti kālaṅkato, matoti attho.

Sambahulā upāsakāti sāvatthivāsino bahū upāsakā mataputtaupāsakassa sahasokībhāvena yāva āḷāhanā pacchato gantvā matasarīrassa kattabbaṃ kāretvā paṭinivattā yathānivatthāva udakaṃ otaritvā sīsaṃnhātā vatthāni pīḷetvā anotāpetvāva ekaṃ nivāsetvā ekaṃ uttarāsaṅgaṃ katvā upāsakaṃ purato katvā ‘‘sokavinodanaṃ dhammaṃ satthu santike sossāmā’’ti bhagavantaṃ upasaṅkamiṃsu. Tena vuttaṃ ‘‘allakesā’’tiādi.

Tattha allavatthāti udakena tintavatthā. Divā divassāti divasassapi divā, majjhanhike kāleti attho. Yasmā jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti. Kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti, tasmā jānantoyeva bhagavā kathāsamuṭṭhāpanatthaṃ pucchanto ‘‘kiṃ nu kho tumhe upāsakā’’tiādimāha. Tassattho – tumhe upāsakā aññesu divasesu mama santikaṃ āgacchantā otāpitasuddhavatthā sāyanhe āgacchatha, ajja pana allavatthā allakesā ṭhitamajjhanhike kāle idhāgatā, taṃ kiṃ kāraṇanti. Tena mayanti tena puttaviyogajanitacittasantāpena balavasokābhibhūtatāya evaṃbhūtā mayaṃ idhūpasaṅkamantāti.

Etamatthaṃ viditvāti piyavatthusambhavā sokadukkhadomanassādayo, asati piyavatthusmiṃ sabbaso ete na santīti etamatthaṃ sabbākārato jānitvā tadatthappakāsanaṃ imaṃ udānaṃ udānesi.

Tattha piyarūpassādagadhitāseti piyasabhāvesu rūpakkhandhādīsu sukhavedanassādena gadhitā paṭibaddhacittā. Gadhitāseti hi gadhitāiccevattho. Seti vā nipātamattaṃ. Piyarūpā nāma cakkhādayo puttadārādayo ca. Vuttañhetaṃ – ‘‘kiñca loke piyarūpaṃ sātarūpaṃ cakkhu loke …pe… dhammataṇhā loke piyarūpaṃ sātarūpa’’nti (cūḷani. hemakamāṇavapucchāniddesa 55).

‘‘Khettaṃ vatthuṃ hiraññaṃ vā, gavassaṃ dāsaporisaṃ;

Thiyo bandhū puthu kāme, yo naro anugijjhatī’’ti ca. (su. ni. 775);

Tasmā tesu piyarūpesu assādena giddhā mucchitā ajjhāpannāti attho. Ke pana te piyarūpassādagadhitāti te dasseti ‘‘devakāyā puthumanussā cā’’ti, cātumahārājikādayo bahudevasamūhā ceva jambudīpakādikā bahumanussā ca. Aghāvinoti kāyikacetasikadukkhena dukkhitā. Parijunnāti jarārogādivipattiyā yobbanārogyādisampattito parihīnā. Yathālābhavasena vāyamattho devamanussesu veditabbo. Atha vā kāmañcekantasukhasamappitānaṃ devānaṃ dukkhajarārogā na sambhavanti, tadanativattasabhāvatāya pana tepi ‘‘aghāvino’’ti ‘‘parijunnā’’ti ca vuttā. Tesampi vā pubbanimittuppattiyā paṭicchannajarāya cetasikarogassa ca vasena dukkhādīnaṃ sambhavo veditabbo. Maccurājassa vasaṃ gacchantīti piyavatthuvisayāya taṇhāya appahīnattā punappunaṃ gabbhūpagamanato dhātuttayissaratāya maccurājasaṅkhātassa maraṇassa vasaṃ hatthameva gacchanti.

Ettāvatā vaṭṭaṃ dassetvā idāni ‘‘ye ve divā’’tiādinā vivaṭṭaṃ dasseti. Tattha ye ve divā ca ratto ca appamattāti ‘‘divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī’’tiādinā vuttanayena divasabhāge rattibhāge ca daḷhaṃ appamattā appamādappaṭipadaṃ pūrenti. Jahanti piyarūpanti catusaccakammaṭṭhānabhāvanaṃ ussukkāpetvā ariyamaggādhigamena piyarūpaṃ piyajātikaṃ cakkhādipiyavatthuṃ tappaṭibaddhachandarāgajahanena jahanti. Te ve khaṇanti aghamūlaṃ, maccuno āmisaṃ durativattanti te ariyapuggalā aghassa vaṭṭadukkhassa mūlabhūtaṃ, maccunā maraṇena āmasitabbato āmisaṃ, ito bahiddhā kehicipi samaṇabrāhmaṇehi nivattituṃ asakkuṇeyyatāya durativattaṃ, saha avijjāya taṇhaṃ ariyamaggañāṇakudālena khaṇanti, lesamattampi anavasesantā ummūlayantīti. Svāyamattho –

‘‘Appamādo amatapadaṃ, pamādo maccuno padaṃ;

Appamattā na mīyanti, ye pamattā yathā matā’’ti. (dha. pa. 21) –

Ādīhi suttapadehi vitthāretabboti.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Suppavāsāsuttavaṇṇanā

18. Aṭṭhame kuṇḍikāyanti evaṃnāmake koliyānaṃ nagare. Kuṇḍadhānavaneti tassa nagarassa avidūre kuṇḍadhānasaṅkhāte vane.

Pubbe kira kuṇḍo nāma eko yakkho tasmiṃ vanasaṇḍe vāsaṃ kappesi, kuṇḍadhānamissakena ca balikammena tussatīti tassa tathā tattha baliṃ upaharanti, tenetaṃ vanasaṇḍaṃ kuṇḍadhānavanantveva paññāyittha. Tassa avidūre ekā gāmapatikā ahosi, sāpi tassa yakkhassa āṇāpavattiṭṭhāne niviṭṭhattā teneva paripālitattā kuṇḍikāti voharīyittha. Aparabhāge tattha koliyarājāno nagaraṃ kāresuṃ, tampi purimavohārena kuṇḍikātveva vuccati. Tasmiñca vanasaṇḍe koliyarājāno bhagavato bhikkhusaṅghassa ca vasanatthāya vihāraṃ patiṭṭhāpesuṃ, tampi kuṇḍadhānavanantveva paññāyittha. Atha bhagavā janapadacārikaṃ caranto anukkamena taṃ vihāraṃ patvā tattha vihāsi. Tena vuttaṃ – ‘‘ekaṃ samayaṃ bhagavā kuṇḍikāyaṃ viharati kuṇḍadhānavane’’ti.

Suppavāsāti tassā upāsikāya nāmaṃ. Koliyadhītāti koliyarājaputtī. Sā hi bhagavato aggupaṭṭhāyikā paṇītadāyikānaṃ sāvikānaṃ etadagge ṭhapitā sotāpannā ariyasāvikā. Yañhi kiñci bhagavato yuttarūpaṃ khādanīyaṃ bhojanīyaṃ bhesajjaṃ vā na tattha aññāhi saṃvidhātabbaṃ atthi, sabbaṃ taṃ sayameva attano paññāya vicāretvā sakkaccaṃ sampādetvā upaneti. Devasikañca aṭṭhasataṃ saṅghabhattapāṭipuggalikabhattāni deti. Yo koci bhikkhu vā bhikkhunī vā taṃ kulaṃ piṇḍāya paviṭṭho rittahattho na gacchati. Evaṃ muttacāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Assā kucchiyaṃ purimabuddhesu katādhikāro pacchimabhaviko sāvakabodhisatto paṭisandhiṃ gaṇhi. Sā taṃ gabbhaṃ kenacideva pāpakammena satta vassāni kucchinā parihari, sattāhañca mūḷhagabbhā ahosi. Tena vuttaṃ – ‘‘satta vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā’’ti.

Tattha satta vassānīti satta saṃvaccharāni, accantasaṃyoge ca idaṃ upayogavacanaṃ. Gabbhaṃ dhāretīti gabbhaṃ vahati, gabbhinī hotīti attho. Sattāhaṃ mūḷhagabbhāti satta ahāni byākulagabbhā. Gabbho hi paripakko sampajjamāno vijāyanakāle kammajavātehi sañcāletvā parivattito uddhaṃpādo adhosiro hutvā yonimukhābhimukho hoti, evaṃ so katthaci alaggo bahi nikkhamati. Vipajjamāno pana viparivattanavasena yonimaggaṃ pidahitvā tiriyaṃ nipajjati, sayameva vā yonimaggo pidahati, so tattha kammajavātehi aparāparaṃ parivattamāno byākulo mūḷhagabbhoti vuccati. Tassāpi satta divase evaṃ ahosi, tena vuttaṃ ‘‘sattāhaṃ mūḷhagabbhā’’ti.

Ayañca gabbho sīvalitthero. Tassa kathaṃ satta vassāni gabbhavāsadukkhaṃ, sattāhaṃ mūḷhagabbhabhāvappatti, mātu cassāpi sotāpannāya ariyasāvikāya tathā dukkhānubhavanaṃ jātanti? Vuccate – atīte kāsikarāje bārāṇasiyaṃ rajjaṃ kārente eko kosalarājā mahantena balenāgantvā bārāṇasiṃ gahetvā taṃ rājānaṃ māretvā tassa aggamahesiṃ attano aggamahesiṃ akāsi. Bārāṇasirañño pana putto pitu maraṇakāle niddhamanadvārena palāyitvā attano ñātimittabandhave ekajjhaṃ katvā anukkamena balaṃ saṃharitvā bārāṇasiṃ āgantvā avidūre mahantaṃ khandhāvāraṃ bandhitvā tassa rañño paṇṇaṃ pesesi ‘‘rajjaṃ vā detu, yuddhaṃ vā’’ti. Rājakumārassa mātā sāsanaṃ sutvā ‘‘yuddhena kammaṃ natthi, sabbadisāsu sañcāraṃ pacchinditvā bārāṇasinagaraṃ parivāretu, tato dārūdakabhattaparikkhayena kilantā nagare manussā vināva yuddhena rājānaṃ gahetvā dassantī’’ti paṇṇaṃ pesesi. So mātu sāsanaṃ sutvā cattāri mahādvārāni rakkhanto satta vassāni nagaraṃ uparundhi, nagare manussā cūḷadvārena nikkhamitvā dārūdakāni āharanti, sabbakiccāni karonti.

Atha rājakumārassa mātā taṃ pavattiṃ sutvā ‘‘bālo mama putto upāyaṃ na jānāti, gacchatha, assa cūḷadvārāni pidhāya nagaraṃ uparundhatūti vadethā’’ti puttassa gūḷhasāsanaṃ pahiṇi. So mātu sāsanaṃ sutvā satta divase tathā akāsi. Nāgarā bahi nikkhamituṃ alabhantā sattame divase tassa rañño sīsaṃ gahetvā kumārassa adaṃsu. Kumāro nagaraṃ pavisitvā rajjaṃ aggahesi. So tadā satta vassāni nagararundhanakammanissandena etarahi satta vassāni mātukucchisaṅkhātāya lohitakumbhiyā vasi, avasesato pana sattāhaṃ nagarūparundhanena sattāhaṃ mūḷhagabbhabhāvaṃ āpajji. Jātakaṭṭhakathāyaṃ pana ‘‘satta divasāni nagaraṃ rundhitvā gahitakammanissandena sattavassāni lohitakumbhiyaṃ vasitvā sattāhaṃ mūḷhagabbhabhāvaṃ āpajjī’’ti vuttaṃ. Yaṃ pana so padumuttarasammāsambuddhapādamūle ‘‘lābhīnaṃ aggo bhaveyya’’nti mahādānaṃ datvā patthanaṃ akāsi, yañca vipassissa bhagavato kāle nāgarehi saddhiṃ sahassagghanikaṃ guḷadadhiṃ datvā patthanaṃ akāsi, tassānubhāvena lābhīnaṃ aggo jāto. Suppavāsāpi ‘‘nagaraṃ rundhitvā gaṇha, tātā’’ti pesitabhāvena satta vassāni kucchinā gabbhaṃ pariharitvā sattāhaṃ mūḷhagabbhājātā. Evaṃ te mātāputtā attano kammassa anurūpaṃ īdisaṃ dukkhaṃ paṭisaṃvediṃsu.

Tīhi vitakkehīti ratanattayaguṇānussatipaṭisaṃyuttehi tīhi sammāvitakkehi. Adhivāsetīti mūḷhagabbhatāya uppannadukkhaṃ sahati. Sā hi bhagavato sambuddhabhāvaṃ, ariyasaṅghassa suppaṭipattiṃ, nibbānassa ca dukkhanissaraṇabhāvaṃ anussarantī attano uppajjamānadukkhaṃ amanasikaraṇeneva abhibhavitvā khamati. Tena vuttaṃ ‘‘tīhi vitakkehi adhivāsetī’’ti.

Sammāsambuddho vatātiādi tesaṃ vitakkānaṃ pavattiākāradassanaṃ. Tassattho – yo bhagyavantatādīhi kāraṇehi bhagavā lokanātho sammā aviparītaṃ sāmaṃ sayameva sabbadhamme aho vata buddho, so bhagavā evarūpassa etarahi mayā anubhaviyamānassa aññassa ca evaṃjātikassa sakalassa vaṭṭadukkhassa pahānāya accantaṃ anuppādanirodhāya dhammaṃ katheti, aviparītadhammaṃ katheti. Aviparītadhammadesanatāya hi satthu sammāsambodhisiddhi. Tassa yathāvuttaguṇassa bhagavato dhammassavanante jātattā sīladiṭṭhisāmaññena saṃhatattā ca sāvakasaṅghoti laddhanāmo aṭṭhaariyapuggalasamūho suppaṭipanno vata aho vata sammā paṭipanno, yo ariyasaṅgho evarūpassa īdisassa vaṭṭadukkhassa pahānāya anuppādanirodhāya anivattipaṭipadaṃ paṭipanno. Susukhaṃ vata aho vata suṭṭhu sukhaṃ sabbasaṅkhatanissaṭaṃ nibbānaṃ, yasmiṃ nibbāne īdisaṃ vaṭṭadukkhaṃ na upalabbhatīti. Ettha ca paṭipajjamānāpi paṭipannā icceva vuttā paṭipattiyā anivattibhāvato. Atha vā uppannasaddo viya paṭipannasaddo vattamānatthopi veditabbo. Tenevāha ‘‘sotāpattiphalasacchikiriyāya paṭipanno’’ti.

Sāmikanti attano patiṃ koliyarājaputtaṃ. Āmantesīti abhāsi. Mama vacanena bhagavato pāde sirasā vandāhīti mayhaṃ vacanena cakkalakkhaṇappaṭimaṇḍitāni vikasitapadumasassirīkāni bhagavato caraṇāni tava sirasā vandāhi, uttamaṅgena abhivādanaṃ karohīti attho. Appābādhantiādīsu ābādhoti visabhāgavedanā vuccati, yā ekadese uppajjitvāpi sakalasarīraṃ ayapaṭṭena ābandhitvā viya gaṇhati. Ātaṅkoti kicchajīvitakaro rogo. Atha vā yāpetabbarogo ātaṅko, itaro ābādho. Khuddako vā rogo ātaṅko, balavā ābādho. Keci pana ‘‘ajjhattasamuṭṭhāno ābādho, bahiddhāsamuṭṭhāno ātaṅko’’ti vadanti. Tadubhayassāpi abhāvaṃ pucchāti vadati. Gilānasseva ca uṭṭhānaṃ nāma garukaṃ hoti, kāye balaṃ na hoti, tasmā niggelaññatāya lahuparivattisaṅkhātaṃ kāyassa lahuṭṭhānaṃ sarīrabalañca pucchāti vadati. Phāsuvihāranti ṭhānanisinnagamanasayanasaṅkhātesu catūsu iriyāpathesu sukhavihārañca pucchāti vadati. Athassa pucchitabbākāraṃ dassentī ‘‘suppavāsā, bhante’’tiādimāha. Evañca vadehīti idāni vattabbākāraṃ nidasseti.

Paramanti vacanasampaṭicchanaṃ. Tena sādhu, bhadde, yathā vuttaṃ, tathā paṭipajjāmīti dasseti. Koliyaputtoti suppavāsāya sāmiko koliyarājaputto. Sukhinī hotūti sadevake loke aggadakkhiṇeyyo satthā suppavāsāya pesitavandanaṃ sampaṭicchitvā tadanantaraṃ attano mettāvihārasaṃsūcakaṃ buddhāciṇṇaṃ sukhūpasaṃhāraṃ tassā sāmaññato pakāsetvā puna tassā puttassa ca gabbhavipattimūlakadukkhuppattipaṭikkhepamukhena sukhūpasaṃhāraṃ nidassento ‘‘sukhinī…pe… arogā, arogaṃ puttaṃ vijāyatū’’ti āha.

Saha vacanāti bhagavato vacanena saheva. Yasmiṃ kāle bhagavā tathā avoca, tasmiṃyeva kāle tampi kammaṃ parikkhayaṃ agamāsi. Tassa parikkhīṇabhāvaṃ oloketvā satthā tathā abhāsi. Apare pana vadanti – sace tathā satthā nācikkhissā, tato parampi kiñci kālaṃ tassā taṃ dukkhaṃ anubandhissā. Yasmā pana bhagavatā ‘‘sukhinī arogā arogañca puttaṃ vijāyatū’’ti vuttaṃ, tasmā tassa vacanasamakālameva so gabbho byākulabhāvaṃ vijahitvā sukheneva bahi nikkhami, evaṃ tesaṃ mātāputtānaṃ sotthi ahosi. Acinteyyo hi buddhānaṃ buddhānubhāvo. Yathā hi paṭācārāya piyavippayogasambhūtena sokena ummādaṃ patvā –

‘‘Ubho puttā kālakatā, panthe mayhaṃ patī mato;

Mātā pitā ca bhātā ca, ekacitakamhi jhāyare’’ti. (apa. therī 2.2.498) –

Vatvā jātarūpeneva carantiyā ‘‘satiṃ paṭilabhāhi bhaginī’’ti bhagavato vacanasamanantarameva ummādo vūpasami, tathā suppiyāpi upāsikā attanāva attano ūruyaṃ katena mahāvaṇena vuṭṭhātuṃ asakkontī sayanapiṭṭhe nipannā ‘‘āgantvā maṃ vandatū’’ti vacanasamanantarameva vaṇe pākatike jāte sayameva gantvā bhagavantaṃ vandīti evamādīni vatthūni idha udāharitabbānīti.

Evaṃ, bhanteti, bhante, yathā bhagavā saputtāya mātuyā arogabhāvaṃ āsīsanto āha – ‘‘sukhinī arogā arogaṃ puttaṃ vijāyatū’’ti, taṃ evameva. Na hi kadāci buddhānaṃ bhagavantānaṃ vacanassa aññathābhāvoti adhippāyo. Keci pana ‘‘evamatthū’’ti vadanti, apare ‘‘hotū’’ti padassa atthaṃ ānetvā vaṇṇayanti. Abhinanditvāti karavīkarutamañjunā brahmassarena bhagavatā vuccamāne tasmiṃ vacane pītisomanassapaṭilābhato abhimukhabhāvena nanditvā. Anumoditvāti tato pacchāpi sammodanaṃ uppādetvā, cittena vā abhinanditvā vācāya anumoditvā, vacanasampattiyā vā abhinanditvā atthasampattiyā anumoditvā. Sakaṃ gharaṃ paccāyāsīti attano gharaṃ paṭigacchi. Ye pana ‘‘yena sakaṃ ghara’’nti paṭhanti, tesaṃ yadipi ya-ta-saddānaṃ sambandhabhāvato ‘‘tenā’’ti padaṃ vuttameva hoti, tathāpi ‘‘paṭiyāyitvā’’ti pāṭhaseso yojetabbo hoti.

Vijātanti pajātaṃ, pasutanti attho. Acchariyanti andhassa pabbatārohanaṃ viya niccaṃ na hotīti acchariyaṃ, ayaṃ tāva saddanayo. Aṭṭhakathāsu pana ‘‘accharāyoggaṃ acchariya’’nti vuttaṃ, accharaṃ paharituṃ yuttanti attho. Vatāti sambhāvane, aho acchariyanti attho. Bhoti dhammālapanaṃ. Abhūtapubbaṃ bhūtanti abbhutaṃ.

Tathāgatassāti aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgato.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatāti. Kiṃ vuttaṃ hoti? Yena abhinīhārena te bhagavanto āgatā, tena aṭṭhaguṇasamannāgatena ayampi bhagavā āgato. Yathā ca te bhagavanto dānapāramiṃ pūretvā sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramīti imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo pūretvā pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya koṭiṃ patvā āgatā, tathā ayampi bhagavā āgato. Yathā ca te bhagavanto cattāro satipaṭṭhāne…pe… ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgatā, tathā ayampi bhagavā āgato. Evaṃ tathā āgatoti tathāgato.

Kathaṃ tathā gatoti tathāgato? Yathā sampatijātā te bhagavanto samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukhā sattapadavītihārena gatā, setacchatte dhāriyamāne sabbāva disā anuvilokesuṃ, āsabhiñca vācaṃ bhāsiṃsu loke attano jeṭṭhaseṭṭhabhāvaṃ pakāsentā, tañca nesaṃ gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena, tathā ayampi bhagavā gato, tañcassa gamanaṃ kathaṃ ahosi avitathaṃ tesaññeva visesādhigamānaṃ pubbanimittabhāvena. Evaṃ tathā gatoti tathāgato.

Yathā vā te bhagavanto nekkhammena kāmacchandaṃ pahāya gatā, abyāpādena byāpādaṃ, ālokasaññāya thinamiddhaṃ, avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya gatā, ñāṇena avijjaṃ padāletvā, pāmojjena aratiṃ vinodetvā, aṭṭhasamāpattīhi aṭṭhārasahi mahāvipassanāhi catūhi ca ariyamaggehi taṃ taṃ paṭipakkhaṃ pahāya gatā, evaṃ ayampi bhagavā gato. Evampi tathā gatoti tathāgato.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Pathavīdhātuyā kakkhaḷalakkhaṇaṃ, āpodhātuyā paggharaṇalakkhaṇaṃ, tejodhātuyā uṇhattalakkhaṇaṃ, vāyodhātuyā vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya sañjānanalakkhaṇaṃ, saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa vijānanalakkhaṇanti evaṃ pañcannaṃ khandhānaṃ, dvādasannaṃ āyatanānaṃ, aṭṭhārasannaṃ dhātūnaṃ, bāvīsatiyā indriyānaṃ, catunnaṃ saccānaṃ, dvādasapadikassa paccayākārassa, catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa, sattannaṃ visuddhīnaṃ, amatogadhassa nibbānassāti evaṃ tassa tassa dhammassa yaṃ sabhāvasarasalakkhaṇaṃ, taṃ tathaṃ avitathaṃ anaññathaṃ lakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto adhigatoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha – ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? Idaṃ dukkhanti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā tathāgato.

Apica jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho, tathā avijjāya saṅkhārānaṃ paccayaṭṭho…pe... jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho, taṃ sabbaṃ bhagavā abhisambuddho, tasmāpi tathānaṃ abhisambuddhattā tathāgato. Abhisambuddhattho hi ettha gatasaddoti. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.

Kathaṃ tathadassitāya tathāgato? Yaṃ sadevake…pe… sadevamanussāya pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthamāgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ bhagavā sabbākārato jānāti passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā ‘‘katamaṃ taṃ rūpaṃ rūpāyatanaṃ, yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvipaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsu āpāthamāgacchantesu saddādīsu. Vuttañhetaṃ bhagavatā –

‘‘Yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī’’ti (a. ni. 4.24).

Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe tathāgatoti padasambhavo veditabbo.

Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇakālaṃ yaṃ bhagavatā bhāsitaṃ lapitaṃ suttageyyādi, sabbaṃ taṃ parisuddhaṃ paripuṇṇaṃ rāgamadādinimmathanaṃ ekasadisaṃ tathaṃ avitathaṃ. Tenāha –

‘‘Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā, tasmā ‘tathāgato’ti vuccatī’’ti (dī. ni. 3.188).

Gadaattho ettha gatasaddo. Evaṃ tathavāditāya tathāgato.

Apica āgadanaṃ āgado, vacananti attho. Tatho avitatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evamettha padasiddhi veditabbā.

Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā, tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathāvācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenāha –

‘‘Yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23).

Evaṃ tathākāritāya tathāgato.

Kathaṃ abhibhavanaṭṭhena tathāgato? Yasmā upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ karitvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, atha kho atulo appameyyo anuttaro devadevo sakkānaṃ atisakko, brahmānaṃ atibrahmā sabbasattuttamo, tasmā tathāgato. Tenāha –

‘‘Sadevake, bhikkhave, loke…pe… sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavatti, tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23).

Tatrāyaṃ padasiddhi – agado viya agado, desanāvilāso ceva puññussayo ca. Tena so mahānubhāvo bhisakko viya dibbāgadena sappe sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho avitatho aviparīto yathāvuttova agado etassāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

Apica tathāya gatoti tathāgato, tathaṃ gatoti tathāgato. Tattha sakalalokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato adhigatoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Vuttañhetaṃ bhagavatā –

‘‘Loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno, lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa lokassa…pe… sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23).

Aparehipi aṭṭhahi kāraṇehi bhagavā tathāgato – tathāya āgatoti tathāgato, tathāya gatoti tathāgato, tathāni āgatoti tathāgato, tathā gatoti tathāgato, tathāvidhoti tathāgato, tathā pavattitoti tathāgato, tathehi agatoti tathāgato, tathā gatabhāvena tathāgato.

Kathaṃ tathāya āgatoti tathāgato? Yā sā bhagavatā sumedhabhūtena dīpaṅkaradasabalassa pādamūle –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ,

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59) –

Evaṃ vuttaṃ aṭṭhaṅgasamannāgataṃ abhinīhāraṃ sampādentena ‘‘ahaṃ sadevakaṃ lokaṃ tiṇṇo tāressāmi, mutto mocessāmi, danto damessāmi, santo samessāmi, assattho assāsessāmi, parinibbuto parinibbāpessāmi, buddho bodhessāmī’’ti mahāpaṭiññā pavattitā. Vuttañhetaṃ –

‘‘Kiṃ me ekena tiṇṇena, purisena thāmadassinā;

Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevakaṃ.

‘‘Iminā me adhikārena, katena purisuttame;

Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.

‘‘Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;

Dhammanāvaṃ samāruyha, santāressaṃ sadevakaṃ.

‘‘Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake’’ti. (bu. vaṃ. 2.55-58);

Taṃ panetaṃ mahāpaṭiññaṃ sakalassāpi buddhakaradhammasamudāyassa pavicaya paccavekkhaṇasamādānānaṃ kāraṇabhūtaṃ avisaṃvādetvā lokanāyako yasmā mahākappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni sakkaccaṃ nirantaraṃ niravasesato dānapāramiādayo samatiṃsapāramiyo pūretvā, aṅgapariccāgādayo pañca mahāpariccāge pariccajitvā, saccādhiṭṭhānādīni cattāri adhiṭṭhānāni paribrūhetvā, puññañāṇasambhāre sambharitvā, pubbayogapubbacariyadhammakkhānañātatthacariyādayo ukkaṃsāpetvā, buddhicariyaṃ paramakoṭiṃ pāpetvā, anuttaraṃ sammāsambodhiṃ abhisambujjhi, tasmā tasseva sā mahāpaṭiññā tathā avitathā anaññathā, na tassa vālaggamattampi vitathaṃ atthi. Tathā hi dīpaṅkaradasabalo koṇḍañño maṅgalo…pe… kassapo bhagavāti ime catuvīsati sammāsambuddhā paṭipāṭiyā uppannā ‘‘buddho bhavissatī’’ti byākariṃsu. Evaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo ye te katābhinīhārehi bodhisattehi laddhabbā ānisaṃsā, te labhitvāva āgatoti tāya yathāvuttāya mahāpaṭiññāya tathāya abhisambuddhabhāvaṃ āgato adhigatoti tathāgato. Evaṃ tathāya āgatoti tathāgato.

Kathaṃ tathāya gatoti tathāgato? Yāya mahākaruṇāya lokanātho mahādukkhasambādhappaṭipannaṃ sattanikāyaṃ disvā ‘‘tassa natthañño koci paṭissaraṇaṃ, ahameva namito saṃsāradukkhato mutto mocessāmī’’ti samussāhitamānaso mahābhinīhāramakāsi. Katvā ca yathāpaṇidhānaṃ sakalalokahitasampādanāya ussukkamāpanno attano kāyajīvitanirapekkho paresaṃ sotapathāgamanamattenapi cittutrāsasamuppādikā atidukkarā dukkaracariyā samācaranto yathā mahābodhiyā paṭipatti hānabhāgiyā saṃkilesabhāgiyā ṭhitibhāgiyā vā na hoti, atha kho uttaruttari visesabhāgiyāva hoti, tathā paṭipajjamāno anupubbena niravasese bodhisambhāre sampādetvā abhisambodhiṃ pāpuṇi. Tato parañca tāyeva mahākaruṇāya sañcoditamānaso pavivekaratiṃ paramañca santaṃ vimokkhasukhaṃ pahāya bālajanabahule loke tehi samuppāditaṃ sammānāvamānavippakāraṃ agaṇetvā vineyyajanassa vinayanena niravasesaṃ buddhakiccaṃ niṭṭhapesi. Tattha yo bhagavato sattesu mahākaruṇāya samokkamanākāro, so parato āvibhavissati. Yathā ca buddhabhūtassa lokanāthassa sattesu mahākaruṇā, evaṃ bodhisattabhūtassapi mahābhinīhārakālādīsūti sabbattha sabbadā ca ekasadisatāya tathā avitathā anaññathā, tasmā tīsupi avatthāsu sabbasattesu samānarasāya tathāya mahākaruṇāya sakalalokahitāya gato paṭipannoti tathāgato. Evaṃ tathāya gatoti tathāgato.

Kathaṃ tathāni āgatoti tathāgato? Tathāni nāma cattāri ariyamaggañāṇāni. Tāni hi idaṃ dukkhaṃ, ayaṃ dukkhasamudayo, ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī paṭipadāti evaṃ sabbañeyyadhammasaṅgāhakānaṃ pavattinivattitadubhayahetubhūtānaṃ catunnaṃ ariyasaccānaṃ dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho, samudayassa āyūhanaṭṭho nidānaṭṭho saṃyogaṭṭho palibodhaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho, maggassa niyyānaṭṭho hetvaṭṭho dassanaṭṭho ādhipateyyaṭṭhotiādīnaṃ tabbibhāgānañca yathābhūtasabhāvāvabodhavibandhakassa saṃkilesapakkhassa samucchindanena paṭiladdhāya tattha asammohābhisamayasaṅkhātāya aviparītākārappavattiyā dhammānaṃ sabhāvasarasalakkhaṇassa avisaṃvādanato tathāni avitathāni anaññathāni, tāni bhagavā anaññaneyyo sayameva āgato adhigato, tasmā tathāni āgatoti tathāgato.

Yathā ca maggañāṇāni, evaṃ bhagavato tīsu kālesu appaṭihatañāṇāni catupaṭisambhidāñāṇāni catuvesārajjañāṇāni pañcagatiparicchedañāṇāni chaasādhāraṇañāṇāni sattabojjhaṅgavibhāvanañāṇāni aṭṭhamaggaṅgavibhāvanañāṇāni navānupubbavihārasamāpattiñāṇāni dasabalañāṇāni ca tathabhāve veditabbāni.

Tatrāyaṃ vibhāvanā – yañhi kiñci aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ hīnādibhedabhinnāsu atītāsu khandhāyatanadhātūsu sabhāvakiccādi avatthāvisesādi khandhappaṭibaddhanāmagottādi ca jānitabbaṃ. Anindriyabaddhesu ca atisukhumatirohitavidūradesesupi rūpadhammesu yo taṃtaṃpaccayavisesehi saddhiṃ paccayuppannānaṃ vaṇṇasaṇṭhānagandharasaphassādiviseso, tattha sabbattheva hatthatale ṭhapitaāmalake viya paccakkhato appaṭihataṃ bhagavato ñāṇaṃ pavattati, tathā anāgatāsu paccuppannāsu cāti imāni tīsu kālesu appaṭihatañāṇāni nāma. Yathāha –

‘‘Atītaṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgataṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ, paccuppannaṃse buddhassa bhagavato appaṭihataṃ ñāṇa’’nti (paṭi. ma. 3.5).

Tāni panetāni tattha tattha dhammānaṃ sabhāvasarasalakkhaṇassa avisaṃvādanato tathāni avitathāni anaññathāni, tāni bhagavā sayambhūñāṇena adhigañchīti. Evampi tathāni āgatoti tathāgato.

Tathā atthappaṭisambhidā dhammappaṭisambhidā niruttippaṭisambhidā paṭibhānappaṭisambhidāti catasso paṭisambhidā. Tattha atthappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthappabhedagataṃ ñāṇaṃ atthappaṭisambhidā. Dhammappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ dhammappabhedagataṃ ñāṇaṃ dhammappaṭisambhidā. Niruttippabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ niruttippaṭisambhidā. Paṭibhānappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ paṭibhānappabhedagataṃ ñāṇaṃ paṭibhānappaṭisambhidā. Vuttañhetaṃ –

‘‘Atthe ñāṇaṃ atthappaṭisambhidā, dhamme ñāṇaṃ dhammappaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttippaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānappaṭisambhidā’’ti (vibha. 718-721).

Ettha ca hetuanusārena araṇīyato adhigantabbato ca saṅkhepato hetuphalaṃ attho nāma. Pabhedato pana yaṃ kiñci paccayuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti ime pañca dhammā attho. Taṃ atthaṃ paccavekkhantassa tasmiṃ atthe pabhedagataṃ ñāṇaṃ atthappaṭisambhidā. Dhammoti saṅkhepato paccayo. So hi yasmā taṃ taṃ atthaṃ vidahati pavatteti ceva pāpeti ca, tasmā dhammoti vuccati, pabhedato pana yo koci phalanibbattanako hetu ariyamaggo bhāsitaṃ kusalaṃ akusalanti ime pañca dhammā dhammo, taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhammappaṭisambhidā. Vuttampi cetaṃ –

‘‘Dukkhe ñāṇaṃ atthappaṭisambhidā, dukkhasamudaye ñāṇaṃ dhammappaṭisambhidā, dukkhanirodhe ñāṇaṃ atthappaṭisambhidā, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammappaṭisambhidā’’ti (vibha. 719).

Atha vā hetumhi ñāṇaṃ dhammappaṭisambhidā, hetuphale ñāṇaṃ atthappaṭisambhidā. Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, imesu dhammesu ñāṇaṃ atthappaṭisambhidā. Yamhā dhammā te dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, tesu dhammesu ñāṇaṃ dhammappaṭisambhidā. Jarāmaraṇe ñāṇaṃ atthappaṭisambhidā, jarāmaraṇasamudaye ñāṇaṃ dhammappaṭisambhidā. Jarāmaraṇanirodhe ñāṇaṃ atthappaṭisambhidā, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ dhammappaṭisambhidā. Jātiyā, bhave, upādāne, taṇhāya, vedanāya, phasse, saḷāyatane, nāmarūpe, viññāṇe, saṅkhāresu ñāṇaṃ atthappaṭisambhidā, saṅkhārasamudaye ñāṇaṃ dhammappaṭisambhidā. Saṅkhāranirodhe ñāṇaṃ atthappaṭisambhidā, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ dhammappaṭisambhidā.

‘‘Idha bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ…pe… vedallaṃ, ayaṃ vuccati dhammappaṭisambhidā. So tassa tasseva bhāsitassa atthaṃ jānāti ‘ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho’ti, ayaṃ vuccati atthappaṭisambhidā.

‘‘Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā. Imesu dhammesu ñāṇaṃ dhammappaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthappaṭisambhidā’’tiādi (vibha. 724-725) vitthāro.

Yā panetasmiṃ atthe ca dhamme ca sabhāvanirutti abyabhicāravohāro abhilāpo, tasmiṃ sabhāvaniruttābhilāpe māgadhikāya sabbasattānaṃ mūlabhāsāya ‘‘ayaṃ sabhāvanirutti, ayaṃ asabhāvaniruttī’’ti pabhedagataṃ ñāṇaṃ niruttippaṭisambhidā. Yathāvuttesu tesu ñāṇesu gocarakiccato vitthārato pavattaṃ sabbampi taṃ ñāṇaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ ñāṇe pabhedagataṃ ñāṇaṃ paṭibhānappaṭisambhidā. Iti imāni cattāri paṭisambhidāñāṇāni sayameva bhagavatā adhigatāni atthadhammādike tasmiṃ tasmiṃ attano visaye avisaṃvādanavasena aviparītākārappavattiyā tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.

Tathā yaṃkiñci ñeyyaṃ nāma, sabbaṃ taṃ bhagavatā sabbākārena ñātaṃ diṭṭhaṃ adhigataṃ abhisambuddhaṃ. Tathā hissa abhiññeyyā dhammā abhiññeyyato buddhā, pariññeyyā dhammā pariññeyyato, pahātabbā dhammā pahātabbato, sacchikātabbā dhammā sacchikātabbato, bhāvetabbā dhammā bhāvetabbato, yato naṃ koci samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ‘‘ime nāma te dhammā anabhisambuddhā’’ti saha dhammena anuyuñjituṃ samattho natthi.

Yaṃkiñci pahātabbaṃ nāma, sabbaṃ taṃ bhagavato anavasesato bodhimūleyeva pahīnaṃ anuppattidhammaṃ, na tassa pahānāya uttari karaṇīyaṃ atthi. Tathā hissa lobhadosamohaviparītamanasikāraahirikānottappathinamiddhakodhūpanāha- makkhapalāsaissāmacchariyamāyāsāṭheyyathambhasārambhamānātimānamadappamādatividhā- kusalamūladuccaritavisamaviparītasaññā- malavitakkapapañcaesanātaṇhācatubbidhavipariyesaāsavagantha- oghayogāgatitaṇhupādānapañcābhinandananīvaraṇacetokhilacetasovinibandha- chavivādamūlasattānusayaaṭṭhamicchattanavaāghātavatthutaṇhā- mūlakadasaakusalakammapathaekavīsati anesanadvāsaṭṭhidiṭṭhigataaṭṭhasatataṇhāvicaritādippabhedaṃ diyaḍḍhakilesasahassaṃ saha vāsanāya pahīnaṃ samucchinnaṃ samūhataṃ, yato naṃ koci samaṇo vā…pe… brahmā vā ‘‘ime nāma te kilesā appahīnā’’ti saha dhammena anuyuñjituṃ samattho natthi.

Ye cime bhagavatā kammavipākakilesūpavādaāṇāvītikkamappabhedā antarāyikā vuttā, alameva te paṭisevato ekantena antarāyāya. Yato naṃ koci samaṇo vā…pe… brahmā vā ‘‘nālaṃ te paṭisevato antarāyāyā’’ti saha dhammena anuyuñjituṃ samattho natthi.

Yo ca bhagavatā niravasesavaṭṭadukkhanissaraṇāya sīlasamādhipaññāya saṅgaho sattakoṭṭhāsiko sattatiṃsappabhedo ariyamaggapubbaṅgamo anuttaro niyyāniko dhammo desito, so ekanteneva niyyāti, paṭipannassa vaṭṭadukkhato mokkhāya hoti, yato naṃ koci samaṇo vā…pe… brahmā vā ‘‘niyyāniko dhammoti tayā desito na niyyātī’’ti saha dhammena anuyuñjituṃ samattho natthīti. Vuttañhetaṃ – ‘‘sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’’ti (ma. ni. 1.150) vitthāro. Evametāni attano ñāṇappahānadesanāvisesānaṃ avitathabhāvāvabodhanato aviparītākārappavattitāni bhagavato catuvesārajjañāṇāni tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.

Tathā nirayagati, tiracchānagati, petagati, manussagati, devagatīti pañca gatiyo, tāsu sañjīvādayo aṭṭha mahānirayā, kukkuḷādayo soḷasa ussadanirayā, lokantarikanirayoti sabbepime ekantadukkhatāya nirassādaṭṭhena nirayā, yathākammunā gantabbato gati cāti nirayagati, tibbandhakārasītanarakāpi etesveva antogadhā. Kimikīṭasarīsapapakkhisoṇasiṅgālādayo tiriyaṃ añchitabhāvena tiracchānā, te eva gatīti tiracchānagati. Khuppipāsitattā paradattūpajīvinijjhāmataṇhikādayo dukkhabahulatāya pākaṭasukhato itā vigatāti petā, te eva gatīti petagati, kālakañcikādiasurāpi etesvevantogadhā. Parittadīpavāsīhi saddhiṃ jambudīpādicatumahādīpavāsino manaso ussannatāya manussā, te eva gatīti manussagati. Cātumahārājikato paṭṭhāya yāva nevasaññānāsaññāyatanūpagāti ime chabbīsati devanikāyā dibbanti attano iddhānubhāvena kīḷanti jotanti cāti devā, te eva gatīti devagati.

Tā panetā gatiyo yasmā taṃtaṃkammanibbatto upapattibhavaviseso, tasmā atthato vipākakkhandhā kaṭattā ca rūpaṃ. Tattha ‘‘ayaṃ nāma gati iminā nāma kammunā jāyati, tassa ca kammassa paccayavisesehi evaṃ vibhāgabhinnattā visuṃ ete sattanikāyā evaṃ vibhāgabhinnā’’ti yathāsakaṃ hetuphalavibhāgaparicchindanavasena ṭhānaso hetuso bhagavato ñāṇaṃ pavattati. Tenāha bhagavā –

‘‘Pañca kho imā, sāriputta, gatiyo. Katamā pañca? Nirayo, tiracchānayoni, pettivisayo, manussā, devā. Nirayañcāhaṃ, sāriputta, pajānāmi nirayagāmiñca maggaṃ nirayagāminiñca paṭipadaṃ, yathā paṭipanno ca kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmī’’tiādi (ma. ni. 1.153).

Tāni panetāni bhagavato ñāṇāni tasmiṃ tasmiṃ visaye aviparītākārappavattiyā avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.

Tathā yaṃ sattānaṃ saddhādiyogavikalāvikalabhāvāvabodhanena apparajakkhamahārajakkhatādivisesavibhāvanaṃ paññāsāya ākārehi pavattaṃ bhagavato indriyaparopariyattañāṇaṃ. Vuttañhetaṃ – ‘‘saddho puggalo apparajakkho, assaddho puggalo mahārajakkho’’ti (paṭi. ma. 1.111) vitthāro.

Yañca ‘‘ayaṃ puggalo apparajakkho, ayaṃ sassatadiṭṭhiko, ayaṃ ucchedadiṭṭhiko, ayaṃ anulomikāyaṃ khantiyaṃ ṭhito, ayaṃ yathābhūtañāṇe ṭhito, ayaṃ kāmāsayo, na nekkhammādiāsayo, ayaṃ nekkhammāsayo, na kāmādiāsayo’’tiādinā ‘‘imassa kāmarāgo ativiya thāmagato, na paṭighādiko, imassa paṭigho ativiya thāmagato, na kāmarāgādiko’’tiādinā ‘‘imassa puññābhisaṅkhāro adhiko, na apuññābhisaṅkhāro na āneñjābhisaṅkhāro, imassa apuññābhisaṅkhāro adhiko, na puññābhisaṅkhāro na āneñjābhisaṅkhāro, imassa āneñjābhisaṅkhāro adhiko, na puññābhisaṅkhāro na apuññābhisaṅkhāro. Imassa kāyasucaritaṃ adhikaṃ, imassa vacīsucaritaṃ, imassa manosucaritaṃ, ayaṃ hīnādhimuttiko, ayaṃ paṇītādhimuttiko, ayaṃ kammāvaraṇena samannāgato, ayaṃ kilesāvaraṇena samannāgato, ayaṃ vipākāvaraṇena samannāgato, ayaṃ na kammāvaraṇena samannāgato, na kilesāvaraṇena samannāgato, na vipākāvaraṇena samannāgato’’tiādinā ca sattānaṃ āsayādīnaṃ yathābhūtaṃ vibhāvanākārappavattaṃ bhagavato āsayānusayañāṇaṃ. Yaṃ sandhāya vuttaṃ –

‘‘Idha tathāgato sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, bhabbābhabbe satte jānātī’’tiādi (paṭi. ma. 1.113).

Yañca uparimaheṭṭhimapurimapacchimakāyehi dakkhiṇavāmaakkhikaṇṇasotanāsikasotaaṃsakūṭahatthapādehi aṅguliaṅgulantarehi lomakūpehi ca aggikkhandhūdakadhārāpavattanaṃ anaññasādhāraṇaṃ vividhavikubbaniddhinimmāpanakaṃ bhagavato yamakapāṭihāriyañāṇaṃ. Yaṃ sandhāya vuttaṃ –

‘‘Idha tathāgato yamakapāṭihāriyaṃ karoti asādhāraṇaṃ sāvakehi, uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati. Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattatī’’tiādi (paṭi. ma. 1.116).

Yañca rāgādīhi jātiādīhi ca anekehi dukkhadhammehi upaddutaṃ sattanikāyaṃ tato nīharitukāmatāvasena nānānayehi pavattassa bhagavato mahākaruṇokkamanassa paccayabhūtaṃ mahākaruṇāsamāpattiñāṇaṃ. Yathāha (paṭi. ma. 1.117-118) –

‘‘Katamaṃ tathāgatassa mahākaruṇāsamāpattiyā ñāṇaṃ? Bahukehi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati, āditto lokasannivāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Uyyutto, payāto, kummaggappaṭipanno, upanīyati loko addhuvo, atāṇo loko anabhissaro, assako loko, sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.

‘‘Atāyano lokasannivāso, aleṇo, asaraṇo, asaraṇībhūto. Uddhato loko avūpasanto, sasallo lokasannivāso viddho puthusallehi, avijjandhakārāvaraṇo kilesapañjarapakkhitto, avijjāgato lokasannivāso aṇḍabhūto pariyonaddho tantākulakajāto kulaguṇḍikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati, avijjāvisadosasaṃlitto, kilesakalalībhūto, rāgadosamohajaṭājaṭito.

‘‘Taṇhāsaṅghāṭapaṭimukko, taṇhājālena otthaṭo, taṇhāsotena vuyhati, taṇhāsaññojanena saṃyutto, taṇhānusayena anusaṭo, taṇhāsantāpena santappati, taṇhāpariḷāhena pariḍayhati.

‘‘Diṭṭhisaṅghāṭapaṭimukko, diṭṭhijālena otthaṭo, diṭṭhisotena vuyhati, diṭṭhisaññojanena saṃyutto, diṭṭhānusayena anusaṭo, diṭṭhisantāpena santappati, diṭṭhipariḷāhena pariḍayhati.

‘‘Jātiyā anugato, jarāya anusaṭo, byādhinā abhibhūto, maraṇena abbhāhato, dukkhe patiṭṭhito.

‘‘Taṇhāya uḍḍito, jarāpākāraparikkhitto, maccupāsena parikkhitto, mahābandhanabaddho, rāgabandhanena dosamohamānadiṭṭhikilesaduccaritabandhanena baddho, mahāsambādhappaṭipanno, mahāpalibodhena palibuddho, mahāpapāte patito, mahākantārappaṭipanno, mahāsaṃsārappaṭipanno, mahāvidugge samparivattati, mahāpalipe palipanno.

‘‘Abbhāhato lokasannivāso, āditto lokasannivāso rāgagginā dosagginā mohagginā jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, unnītako lokasannivāso haññati niccamatāṇo pattadaṇḍo takkaro, vajjabandhanabaddho āghātanapaccupaṭṭhito, anātho lokasannivāso paramakāruññappatto, dukkhābhitunno cirarattaṃ pīḷito, gadhito niccaṃ pipāsito.

‘‘Andho acakkhuko, hatanetto apariṇāyako, vipathapakkhando añjasāparaddho, mahoghapakkhando.

‘‘Dvīhi diṭṭhigatehi pariyuṭṭhito, tīhi duccaritehi vippaṭipanno, catūhi yogehi yojito, catūhi ganthehi ganthito, catūhi upādānehi upādiyati, pañcagatisamāruḷho, pañcahi kāmaguṇehi rajjati, pañcahi nīvaraṇehi otthaṭo, chahi vivādamūlehi vivadati, chahi taṇhākāyehi rajjati, chahi diṭṭhigatehi pariyuṭṭhito, sattahi anusayehi anusaṭo, sattahi saññojanehi saṃyutto, sattahi mānehi unnato, aṭṭhahi lokadhammehi samparivattati, aṭṭhahi micchattehi niyyāto, aṭṭhahi purisadosehi dussati, navahi āghātavatthūhi āghātito, navavidhamānehi unnato, navahi taṇhāmūlakehi dhammehi rajjati, dasahi kilesavatthūhi kilissati, dasahi āghātavatthūhi āghātito, dasahi akusalakammapathehi samannāgato, dasahi saṃyojanehi saṃyutto, dasahi micchattehi niyyāto, dasavatthukāya micchādiṭṭhiyā samannāgato, dasavatthukāya antaggāhikāya diṭṭhiyā samannāgato, aṭṭhasatataṇhāpapañcehi papañcito, dvāsaṭṭhiyā diṭṭhigatehi pariyuṭṭhito, lokasannivāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.

‘‘Ahañcamhi tiṇṇo, loko ca atiṇṇo. Ahañcamhi mutto, loko ca amutto. Ahañcamhi danto, loko ca adanto. Ahañcamhi santo, loko ca asanto. Ahañcamhi assattho, loko ca anassattho. Ahañcamhi parinibbuto, loko ca aparinibbuto. Pahomi khvāhaṃ tiṇṇo tāretuṃ, mutto mocetuṃ, danto dametuṃ, santo sametuṃ, assattho assāsetuṃ, parinibbuto parinibbāpetunti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamatī’’ti (paṭi. ma. 1.117-118).

Evaṃ ekūnanavutiyā ākārehi vibhajanaṃ kataṃ.

Yaṃ pana yāvatā dhammadhātuyā yattakaṃ ñātabbaṃ saṅkhatāsaṅkhatādikassa sabbassa paropadesanirapekkhaṃ sabbākārena paṭivijjhanasamatthaṃ ākaṅkhamattappaṭibaddhavuttianaññasādhāraṇaṃ bhagavato ñāṇaṃ sabbathā anavasesasaṅkhatāsaṅkhatasammutisaccāvabodhato sabbaññutaññāṇaṃ tatthāvaraṇābhāvato nissaṅgappavattimupādāya anāvaraṇañāṇanti vuccati. Ekameva hi taṃ ñāṇaṃ visayappavattimukhena aññehi asādhāraṇabhāvadassanatthaṃ duvidhena uddiṭṭhaṃ. Aññathā sabbaññutānāvaraṇañāṇānaṃ sādhāraṇatā sabbavisayatā āpajjeyyuṃ, na ca taṃ yuttaṃ kiñcāpi imāya yuttiyā. Ayañhettha pāḷi –

‘‘Sabbaṃ saṅkhatamasaṅkhataṃ anavasesaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Atītaṃ sabbaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Anāgataṃ sabbaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇaṃ. Paccuppannaṃ sabbaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇa’’nti (paṭi. ma. 1.119-120) vitthāro.

Evametāni bhagavato chaasādhāraṇañāṇāni aviparītākārappavattiyā yathāsakavisayassa avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.

Tathā –

‘‘Sattime, bhikkhave, bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo’’ti (paṭi. ma. 2.17; saṃ. ni. 5.185) evaṃ sarūpato, ‘‘yāyaṃ lokuttaramaggakkhaṇe uppajjamānā līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtā satiādibhedā dhammasāmaggī, yāya ariyasāvako bujjhati kilesaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti, sā dhammasāmaggī bodhīti vuccati. Tassā ‘bodhiyā aṅgāti bojjhaṅgā, ariyasāvako vā yathāvuttāya dhammasāmaggiyā bujjhatīti katvā bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā’’ti evaṃ sāmaññalakkhaṇato. ‘‘Upaṭṭhānalakkhaṇo satisambojjhaṅgo, pavicayalakkhaṇo dhammavicayasambojjhaṅgo, paggahalakkhaṇo vīriyasambojjhaṅgo, pharaṇalakkhaṇo pītisambojjhaṅgo, upasamalakkhaṇo passaddhisambojjhaṅgo, avikkhepalakkhaṇo samādhisambojjhaṅgo, paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgo’’ti evaṃ visesalakkhaṇato.

‘‘Tattha katamo satisambojjhaṅgo? Idha, bhikkhu, satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā hoti anussaritā’’tiādinā (vibha. 467) sattannaṃ bojjhaṅgānaṃ aññamaññopakāravasena ekakkhaṇe pavattidassanato, ‘‘tattha katamo satisambojjhaṅgo? Atthi ajjhattaṃ, bhikkhave, dhammesu sati, atthi bahiddhā dhammesu satī’’tiādinā tesaṃ visayavibhāgena pavattidassanato. ‘‘Tattha katamo satisambojjhaṅgo? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi’’ntiādinā (vibha. 471) bhāvanāvidhidassanato. ‘‘Tattha katame satta bojjhaṅgā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti…pe… tasmiṃ samaye satta bojjhaṅgā honti satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo. Tattha katamo satisambojjhaṅgo? Yā sati…pe… anussatī’’tiādinā (vibha. 478-479) channavutiyā nayasahassavibhāgehīti evaṃ nānākārato pavattāni bhagavato sambojjhaṅgavibhāvanañāṇāni tassa tassa atthassa avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.

Tathā –

‘‘Tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhī’’ti (vibha. 205) evaṃ sarūpato. Sabbakilesehi ārakattā ariyabhāvakarattā ariyaphalappaṭilābhakarattā ca ariyo, aṭṭhavidhattā nibbānādhigamāya ekantakāraṇattā ca aṭṭhaṅgiko. Kilese mārento gacchati, nibbānatthikehi maggīyati, sayaṃ vā nibbānaṃ maggatīti maggoti evaṃ sāmaññalakkhaṇato. ‘‘Sammā dassanalakkhaṇā sammādiṭṭhi, sammā abhiniropanalakkhaṇo sammāsaṅkappo, sammā pariggahaṇalakkhaṇā sammāvācā, sammā samuṭṭhānalakkhaṇo sammākammanto, sammā vodānalakkhaṇo sammāājīvo, sammā paggahalakkhaṇo sammāvāyāmo, sammā upaṭṭhānalakkhaṇā sammāsati, sammā avikkhepalakkhaṇo sammāsamādhī’’ti evaṃ visesalakkhaṇato. Sammādiṭṭhi aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nibbānaṃ ārammaṇaṃ karoti, tappaṭicchādakamohavidhamanena asammohato sampayuttadhamme ca passati. Tathā sammāsaṅkappādayopi micchāsaṅkappādīni pajahanti, nibbānañca ārammaṇaṃ karonti, sahajātadhammānaṃ sammāabhiniropanapariggahaṇasamuṭṭhānavodānapaggahaupaṭṭhānasamādahanāni ca karontīti evaṃ kiccavibhāgato. Sammādiṭṭhi pubbabhāge nānakkhaṇā visuṃ visuṃ dukkhādiārammaṇā hutvā maggakāle ekakkhaṇā nibbānameva ārammaṇaṃ katvā kiccato ‘‘dukkhe ñāṇa’’ntiādīni cattāri nāmāni labhati, sammāsaṅkappādayopi pubbabhāge nānakkhaṇā nānārammaṇā maggakāle ekakkhaṇā ekārammaṇā.

Tesu sammāsaṅkappo kiccato nekkhammasaṅkappotiādīni tīṇi nāmāni labhati, sammāvācādayo tayo pubbabhāge musāvādāveramaṇītiādivibhāgā viratiyopi cetanāyopi hutvā maggakkhaṇe viratiyova, sammāvāyāmasatiyo kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhanti. Sammāsamādhi pana maggakkhaṇepi paṭhamajjhānādivasena nānā evāti evaṃ pubbabhāgaparabhāgesu pavattivibhāgato, ‘‘idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissita’’ntiādinā (vibha. 489) bhāvanāvidhito, ‘‘tattha katamo aṭṭhaṅgiko maggo? Idha, bhikkhu, yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti…pe… dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi sammāsaṅkappo’’tiādinā (vibha. 499) caturāsītiyā nayasahassavibhāgehīti evaṃ anekākārato pavattāni bhagavato ariyamaggavibhāvanañāṇāni atthassa avisaṃvādanato sabbānipi tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.

Tathā paṭhamajjhānasamāpatti yā ca nirodhasamāpattīti etāsu anupaṭipāṭiyā viharitabbaṭṭhena samāpajjitabbaṭṭhena ca anupubbavihārasamāpattīsu sampādanapaccavekkhaṇādivasena yathārahaṃ sampayogavasena ca pavattāni bhagavato ñāṇāni tadatthasiddhiyā tathāni avitathāni anaññathāni. Tathā ‘‘idaṃ imassa ṭhānaṃ, idaṃ aṭṭhāna’’nti aviparītaṃ tassa tassa phalassa kāraṇākāraṇajānanaṃ, tesaṃ tesaṃ sattānaṃ atītādibhedabhinnassa kammasamādānassa anavasesato yathābhūtaṃ vipākantarajānanaṃ, āyūhanakkhaṇeyeva tassa tassa sattassa ‘‘ayaṃ nirayagāminī paṭipadā…pe… ayaṃ nibbānagāminī paṭipadā’’ti yāthāvato sāsavānāsavakammavibhāgajānanaṃ, 0.khandhāyatanādīnaṃ upādinnānupādinnādianekasabhāvaṃ nānāsabhāvañca tassa lokassa ‘‘imāya nāma dhātuyā ussannattā imasmiṃ dhammappabandhe ayaṃ viseso jāyatī’’tiādinā nayena yathābhūtaṃ dhātunānattajānanaṃ, anavasesato sattānaṃ hīnādiajjhāsayādhimuttijānanaṃ, saddhādiindriyānaṃ tikkhamudutājānanaṃ, saṃkilesādīhi saddhiṃ jhānavimokkhādivisesajānanaṃ, sattānaṃ aparimāṇāsu jātīsu tappaṭibandhena saddhiṃ anavasesato pubbenivutthakkhandhasantatijānanaṃ, hīnādivibhāgehi saddhiṃ cutipaṭisandhijānanaṃ, ‘‘idaṃ dukkha’’ntiādinā heṭṭhā vuttanayeneva catusaccajānananti imāni bhagavato dasabalañāṇāni avirajjhitvā yathāsakaṃ visayāvagāhanato yathādhippetatthasādhanato ca yathābhūtavuttiyā tathāni avitathāni anaññathāni. Vuttañhetaṃ –

‘‘Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānātī’’tiādi (vibha. 809; a. ni. 10.21).

Evampi bhagavā tathāni āgatoti tathāgato.

Yathā cetesaṃ ñāṇānaṃ vasena, evaṃ yathāvuttānaṃ satipaṭṭhānasammappadhānavibhāvanañāṇādīnaṃ anantāparimeyyabhedānaṃ anaññasādhāraṇānaṃ paññāvisesānaṃ vasena bhagavā tathāni ñāṇāni āgato adhigatoti tathāgato. Evampi tathāni āgatoti tathāgato.

Kathaṃ tathā gatoti tathāgato? Yā sā bhagavato abhijāti abhisambodhi dhammavinayapaññāpanā anupādisesanibbānadhātu, sā tathā. Kiṃ vuttaṃ hoti? Yadatthaṃ lokanāthena abhisambodhi patthitā pavattitā ca, tadatthassa ekantasiddhiyā avisaṃvādanato aviparītatthavuttiyā tathā avitathā anaññathā. Tathā hi ayaṃ bhagavā bodhisattabhūto samatiṃsapāramiparipūraṇādikaṃ vuttappabhedaṃ sabbaṃ buddhattahetuṃ sampādetvā tusitapure ṭhitova buddhakolāhalaṃ sutvā dasasahassacakkavāḷadevatāhi ekato sannipatitāhi upasaṅkamitvā –

‘‘Kālo deva mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti. (bu. vaṃ. 1.67) –

Āyācito uppannapubbanimitto pañca mahāvilokanāni viloketvā ‘‘idānāhaṃ manussayoniyaṃ uppajjitvā abhisambujjhissāmī’’ti āsāḷhipuṇṇamāya sakyarājakule mahāmāyāya deviyā kucchimhi paṭisandhiṃ gahetvā dasa māse devamanussehi mahatā parihārena parihariyamāno visākhapuṇṇamāya paccūsasamaye abhijātiṃ pāpuṇi.

Abhijātikkhaṇe panassa paṭisandhiggahaṇakkhaṇe viya dvattiṃsapubbanimittāni pāturahesuṃ. Ayañhi dasasahassī lokadhātu kampi saṅkampi sampakampi sampavedhi, dasasu cakkavāḷasahassesu appamāṇo obhāso phari, tassa taṃ siriṃ daṭṭhukāmā viya jaccandhā cakkhūni paṭilabhiṃsu, badhirā saddaṃ suṇiṃsu. Mūgā samālapiṃsu, khujjā ujugattā ahesuṃ, paṅgulā padasā gamanaṃ paṭilabhiṃsu, bandhanagatā sabbasattā andubandhanādīhi mucciṃsu, sabbanirayesu aggi nibbāyi, pettivisaye khuppipāsā vūpasami, tiracchānānaṃ bhayaṃ nāhosi, sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ, madhurenākārena assā hasiṃsu, vāraṇā gajjiṃsu, sabbatūriyāni sakaṃ sakaṃ ninnādaṃ muñciṃsu, aghaṭṭitāni eva manussānaṃ hatthūpagādīni ābharaṇāni madhurenākārena raviṃsu, sabbadisā vippasannā ahesuṃ, sattānaṃ sukhaṃ uppādayamāno mudusītalavāto vāyi, akālamegho vassi, pathavitopi udakaṃ ubbhijjitvā vissandi, pakkhino ākāsagamanaṃ vijahiṃsu, nadiyo asandamānā aṭṭhaṃsu, mahāsamudde madhuraṃ udakaṃ ahosi, upakkilesavimutte sūriye dissamāne eva ākāsagatā sabbā jotiyo jaliṃsu, ṭhapetvā arūpāvacare deve avasesā sabbe devā sabbepi nerayikā dissamānarūpā ahesuṃ, tarukuṭṭakavāṭaselādayo anāvaraṇabhūtā ahesuṃ, sattānaṃ cutūpapātā nāhesuṃ, sabbaṃ aniṭṭhagandhaṃ abhibhavitvā dibbagandho vāyi, sabbe phalūpagā rukkhā phaladharā sampajjiṃsu, mahāsamuddo sabbatthakameva pañcavaṇṇehi padumehi sañchannatalo ahosi, thalajajalajādīni sabbapupphāni pupphiṃsu, rukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhapadumāni, latāsu latāpadumāni pupphiṃsu, mahītale silātalāni bhinditvā uparūpari satta satta hutvā daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni nibbattiṃsu, samantato pupphavassaṃ vassi, ākāse dibbatūriyāni vajjiṃsu, sakaladasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷaṃ viya uppīḷetvā baddhamālākalāpo viya alaṅkatappaṭiyattaṃ mālāsanaṃ viya ca ekamālāmālinī vipphurantavāḷabījanī pupphadhūpagandhaparivāsitā paramasobhaggappattā ahosi, tāni ca pubbanimittāni upari adhigatānaṃ anekesaṃ visesādhigamānaṃ nimittabhūtāni eva ahesuṃ. Evaṃ anekacchariyapātubhāvappaṭimaṇḍitā cāyaṃ abhijāti yadatthaṃ anena abhisambodhi patthitā, tassā abhisambodhiyā ekantasiddhiyā tathāva ahosi avitathā anaññathā.

Tathā ye buddhaveneyyā bodhaneyyabandhavā, te sabbepi anavasesato sayameva bhagavatā vinītā. Ye ca sāvakaveneyyā dhammaveneyyā ca, tepi sāvakādīhi vinītā vinayaṃ gacchanti gamissanti cāti yadatthaṃ bhagavatā abhisambodhi abhipatthitā, tadatthassa ekantasiddhiyā abhisambodhi tathā avitathā anaññathā.

Apica yassa yassa ñeyyadhammassa yo yo sabhāvo bujjhitabbo, so so hatthatale ṭhapitaāmalakaṃ viya āvajjanamattappaṭibaddhena attano ñāṇena aviparītaṃ anavasesato bhagavatā abhisambuddhoti evampi abhisambodhi tathā avitathā anaññathā.

Tathā tesaṃ tesaṃ dhammānaṃ tathā tathā desetabbappakāraṃ tesaṃ tesañca sattānaṃ āsayānusayacaritādhimuttiṃ sammadeva oloketvā dhammataṃ avijahanteneva paññattinayavohāramaggaṃ anatidhāvanteneva ca dhammataṃ vibhāvantena yathāparādhaṃ yathājjhāsayaṃ yathādhammañca anusāsantena bhagavatā veneyyā vinītā ariyabhūmiṃ sampāpitāti dhammavinayapaññāpanāpissa tadatthasiddhiyā yathābhūtavuttiyā ca tathā avitathā anaññathā.

Tathā yā sā bhagavatā anuppattā pathaviyādiphassavedanādirūpārūpasabhāvavinimuttā lujjanabhāvābhāvato lokasabhāvātītā tamasā visaṃsaṭṭhattā kenaci anobhāsanīyā lokasabhāvābhāvato eva gatiādibhāvarahitā appatiṭṭhā anārammaṇā amatamahānibbānadhātu khandhasaṅkhātānaṃ upādīnaṃ lesamattassapi abhāvato anupādisesāti vuccati, yaṃ sandhāya vuttaṃ –

‘‘Atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī na āpo na tejo na vāyo na ākāsānañcāyatanaṃ na viññāṇañcāyatanaṃ na ākiñcaññāyatanaṃ na nevasaññānāsaññāyatanaṃ nāyaṃ loko na paro loko na ca ubho candimasūriyā, tatrāpāhaṃ, bhikkhave, neva āgatiṃ vadāmi na gatiṃ na ṭhitiṃ na cutiṃ na upapattiṃ, appatiṭṭhaṃ appavattaṃ anārammaṇamevetaṃ, esevanto dukkhassā’’ti (udā. 71).

Sā sabbesampi upādānakkhandhānaṃ atthaṅgamo, sabbasaṅkhārānaṃ samatho, sabbūpadhīnaṃ paṭinissaggo, sabbadukkhānaṃ vūpasamo, sabbālayānaṃ samugghāto, sabbavaṭṭānaṃ upacchedo, accantasantilakkhaṇoti yathāvuttasabhāvassa kadācipi avisaṃvādanato tathā avitathā anaññathā. Evametā abhijātiādikā tathā gato upagato adhigato paṭipanno pattoti tathāgato. Evaṃ bhagavā tathā gatoti tathāgato.

Kathaṃ tathāvidhoti tathāgato? Yathāvidhā purimakā sammāsambuddhā, ayampi bhagavā tathāvidho. Kiṃ vuttaṃ hoti? Yathāvidhā te bhagavanto maggasīlena phalasīlena sabbenapi lokiyalokuttarasīlena, maggasamādhinā phalasamādhinā sabbenapi lokiyalokuttarasamādhinā, maggapaññāya phalapaññāya sabbāyapi lokiyalokuttarapaññāya, devasikaṃ valañjitabbehi catuvīsatikoṭisatasahassasamāpattivihārehi, tadaṅgavimuttiyā, vikkhambhanavimuttiyā, samucchedavimuttiyā, paṭippassaddhivimuttiyā, nissaraṇavimuttiyāti saṅkhepato. Vitthārato pana anantāparimāṇabhedehi acinteyyānubhāvehi sakalasabbaññuguṇehi, ayampi amhākaṃ bhagavā tathāvidho. Sabbesañhi sammāsambuddhānaṃ āyuvemattaṃ, sarīrappamāṇavemattaṃ, kulavemattaṃ, dukkaracariyāvemattaṃ, rasmivemattanti, imehi pañcahi vemattehi siyā vemattaṃ, na pana sīlavisuddhiyādīsu visuddhīsu samathavipassanāpaṭipattiyaṃ attanā paṭiladdhaguṇesu ca kiñci nānākaraṇaṃ atthi. Atha kho majjhe bhinnasuvaṇṇaṃ viya aññamaññaṃ nibbisesā te buddhā bhagavanto. Tasmā yathāvidhā purimakā sammāsambuddhā, ayampi bhagavā tathāvidho. Evaṃ tathāvidhoti tathāgato. Vidhattho cettha gatasaddo, tathā hi lokiyā vidhayuttagatasadde pakāratthe vadanti.

Kathaṃ tathā pavattitoti tathāgato? Anaññasādhāraṇena iddhānubhāvena samannāgatattā atthappaṭisambhidādīnaṃ ukkaṃsapāramippattiyā anāvaraṇañāṇappaṭilābhena ca bhagavato kāyappavattiyādīnaṃ katthaci paṭighātābhāvato yathā ruci tathā gataṃ gati gamanaṃ kāyavacīcittappavatti etassāti tathāgato. Evaṃ tathā pavattitoti tathāgato.

Kathaṃ tathehi agatoti tathāgato? Bodhisambhārasambharaṇe tappaṭipakkhappavattisaṅkhātaṃ natthi etassa gatanti agato. So panassa agatabhāvo maccheradānapāramiādīsu aviparītaṃ ādīnavānisaṃsapaccavekkhaṇādinayappavattehi ñāṇehīti tathehi ñāṇehi agatoti tathāgato.

Atha vā kilesābhisaṅkhārappavattisaṅkhātaṃ khandhappavattisaṅkhātameva vā pañcasupi gatīsu gataṃ gamanaṃ etassa natthīti agato. Saupādisesaanupādisesanibbānappattiyā svāyamassa agatabhāvo tathehi ariyamaggañāṇehīti evampi bhagavā tathehi agatoti tathāgato.

Kathaṃ tathā gatabhāvena tathāgato? Tathā gatabhāvenāti ca tathāgatassa sabbhāvena atthitāyāti attho. Ko panesa tathāgato, yassa atthitāya bhagavā tathāgatoti vuccatīti? Saddhammo. Saddhammo hi ariyamaggo tāva yathā yuganaddhasamathavipassanābalena anavasesato kilesapakkhaṃ samūhanantena samucchedappahānavasena gantabbaṃ, tathā gato. Phaladhammo yathā attano maggānurūpaṃ paṭippassaddhipahānavasena gantabbaṃ, tathā gato pavatto. Nibbānadhammo pana yathā gato paññāya paṭividdho sakalavaṭṭadukkhavūpasamāya sampajjati, buddhādīhi tathā gato sacchikatoti tathāgato. Pariyattidhammopi yathā purimabuddhehi suttageyyādivasena pavattiādippakāsanavasena ca veneyyānaṃ āsayādianurūpaṃ pavattito, amhākampi bhagavatā tathā gato gadito pavattitoti vā tathāgato. Yathā bhagavatā desito, tathā bhagavato sāvakehi gato avagatoti tathāgato. Evaṃ sabbopi saddhammo tathāgato. Tenāha sakko devānamindo – ‘‘tathāgataṃ devamanussapūjitaṃ, dhammaṃ namassāma suvatthi hotū’’ti (khu. pā. 6.17; su. ni. 240). Svāssa atthīti bhagavā tathāgato.

Yathā ca dhammo, evaṃ ariyasaṅghopi yathā attahitāya parahitāya ca paṭipannehi suvisuddhaṃ pubbabhāgasamathavipassanāpaṭipadaṃ purakkhatvā tena tena maggena gantabbaṃ, taṃ taṃ tathā gatoti tathāgato. Yathā vā bhagavatā saccapaṭiccasamuppādādayo desitā, tathāva buddhattā tathā gadanato ca tathāgato. Tenāha sakko devarājā – ‘‘tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotū’’ti. Svāssa sāvakabhūto atthīti bhagavā tathāgato. Evaṃ tathāgatabhāvena tathāgatoti.

Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattakameva, sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Idañhi tathāgatapadaṃ mahatthaṃ mahāgatikaṃ mahāvisayaṃ, tassa appamādapadassa viya tepiṭakampi buddhavacanaṃ yuttito atthabhāvena āharanto ‘‘atitthena dhammakathiko pakkhando’’ti na vattabboti.

Tatthetaṃ vuccati –

‘‘Yatheva loke purimā mahesino,

Sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato,

Tathāgato vuccati tena cakkhumā.

‘‘Pahāya kāmādimale asesato,

Samādhiñāṇehi yathā gatā jinā;

Purātanā sakyamunī jutindharo,

Tathā gato tena tathāgato mato.

‘‘Tathañca dhātāyatanādilakkhaṇaṃ,

Sabhāvasāmaññavibhāgabhedato;

Sayambhuñāṇena jinoyamāgato,

Tathāgato vuccati sakyapuṅgavo.

‘‘Tathāni saccāni samantacakkhunā,

Tathā idappaccayatā ca sabbaso;

Anaññaneyyā nayato vibhāvitā,

Tathā gato tena jino tathāgato.

‘‘Anekabhedāsupi lokadhātusu,

Jinassa rūpāyatanādigocare;

Vicittabhede tathameva dassanaṃ,

Tathāgato tena samantalocano.

‘‘Yato ca dhammaṃ tathameva bhāsati,

Karoti vācāya nurūpamattano;

Guṇehi lokaṃ abhibhuyyirīyati,

Tathāgato tenapi lokanāyako.

‘‘Tathā pariññāya tathāya sabbaso,

Avedi lokaṃ pabhavaṃ atikkami;

Gato ca paccakkhakiriyāya nibbutiṃ,

Arīyamaggañca gato tathāgato.

‘‘Tathā paṭiññāya tathāya sabbaso,

Hitāya lokassa yatoyamāgato;

Tathāya nātho karuṇāya sabbadā,

Gato ca tenāpi jino tathāgato.

‘‘Tathāni ñāṇāni yatoyamāgato,

Yathāsabhāvaṃ visayāvabodhato;

Tathābhijātippabhutī tathāgato,

Tadatthasampādanato tathāgato.

‘‘Yathāvidhā te purimā mahesino,

Tathāvidhoyampi tathā yathāruci;

Pavattavācā tanucittabhāvato,

Tathāgato vuccati aggapuggalo.

‘‘Sambodhisambhāravipakkhato pure,

Gataṃ na saṃsāragatampi tassa vā;

Na catthi nāthassa bhavantadassino,

Tathehi tasmā agato tathāgato.

‘‘Tathāgato dhammavaro mahesinā,

Yathā pahātabbamalaṃ pahīyati;

Tathāgato ariyagaṇopi satthuno,

Tathāgato tena samaṅgibhāvato’’ti.

Mahiddhikatāti paramena cittavasībhāvena ca iddhividhayogena dhammānubhāvaññathattanipphādanasamatthatāsaṅkhātāya mahatiyā iddhiyā samannāgamo mahiddhikatā. Cirakālasambhūtena suvidūrappaṭipakkhena icchitatthanipphattihetubhūtena mahājutikena puññatejena samannāgamo mahānubhāvatā. Yatrāti acchariyapasaṃsākotuhalahāsapasādiko paccattatthe nipāto. Tena yuttattā vijāyissatīti anāgatakālavacanaṃ, attho pana atītakāloyeva. Ayañhettha attho – yā hi nāma ayaṃ suppavāsā tathā dukkhanimuggā kicchāpannā bhagavato vacanasamakālameva sukhinī arogā arogaṃ puttaṃ vijāyīti. Attamanoti sakamano, bhagavati pasādena kilesarahitacittoti attho. Kilesapariyuṭṭhitañhi cittaṃ vase avattanato attamanoti na sakkā vattunti. Attamanoti vā pītisomanassehi gahitamano. Pamuditoti pāmojjena yutto. Pītisomanassajātoti jātabalavapītisomanasso. Athāti pacchā, tato katipāhassa accayena. Sattabhattānīti sattasu divasesu dātabbabhattāni. Svātanāyāti svātanapuññatthaṃ, yaṃ sve buddhappamukhassa saṅghassa dānavasena payirupāsanavasena ca bhavissati puññaṃ tadatthaṃ.

Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesīti kasmā āmantesi? Suppavāsāya sāmikassa pasādarakkhaṇatthaṃ. Suppavāsā pana acalappasādāva, upāsakassa pana pasādarakkhaṇaṃ mahāmoggallānattherassa bhāro. Tenāha ‘‘tuyheso upaṭṭhāko’’ti. Tattha tuyhesoti tuyhaṃ eso. Tiṇṇaṃ dhammānaṃ pāṭibhogoti mama bhogādīnaṃ tiṇṇaṃ dhammānaṃ ahāniyā avināsāya ayyo mahāmoggallāno yadi pāṭibhogo yadi patibhū, ito satta divase atikkamitvā mama sakkā dānaṃ dātunti yadi ayyena ñātanti dīpeti. Theropi tassa tesu divasesu bhogānaṃ jīvitassa ca anupaddavaṃ passitvā āha – ‘‘dvinnaṃ kho nesaṃ, āvuso, dhammānaṃ pāṭibhogo bhogānañca jīvitassa cā’’ti. Saddhā panassa cittappaṭibaddhāti tasseva bhāraṃ karonto ‘‘saddhāya pana tvaññeva pāṭibhogo’’ti āha. Api ca so upāsako diṭṭhasacco, tassa saddhāya aññathābhāvo natthīti tathā vuttaṃ. Teneva ca kāraṇena bhagavatā ‘‘pacchāpi tvaṃ karissasīti saññāpehī’’ti vuttaṃ. Upāsakopi satthari there ca gāravena subbacatāya tassā ca puññena vaḍḍhiṃ icchanto ‘‘karotu suppavāsā koliyadhītā satta bhattāni, pacchāhaṃ karissāmī’’ti anujāni.

Tañca dārakanti vijātadivasato paṭṭhāya ekādasamaṃ divasaṃ atikkamitvā tato paraṃ sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhojetvā sattame divase taṃ sattavassikaṃ dārakaṃ bhagavantaṃ bhikkhusaṅghañca vandāpesi. Satta me vassānīti satta me saṃvaccharāni, accantasaṃyogavasena cetaṃ upayogavacanaṃ. Lohitakumbhiyaṃ vutthānīti mātukucchiyaṃ attano gabbhavāsadukkhaṃ sandhāya vadati. Aññānipi evarūpāni satta puttānīti ‘‘aññepi evarūpe satta putte’’ti vattabbe liṅgavipallāsavasena vuttaṃ ‘‘evarūpānī’’ti. Evaṃ satta vassāni gabbhadhāraṇavasena sattāhaṃ mūḷhagabbhatāya ca mahantaṃ dukkhaṃ pāpetvā uppajjanakaputteti attho. Etena mātugāmānaṃ puttalolatāya puttalābhena titti natthīti dasseti.

Etamatthaṃ viditvāti etaṃ sattadivasādhikāni satta saṃvaccharāni gabbhadhāraṇādivasena pavattaṃ mahantaṃ dukkhaṃ ekapade visaritvā puttalolatāvasena tāya vuttamatthaṃ viditvā. Imaṃ udānanti imaṃ cittasukhappamatto viya pamattapuggale iṭṭhākārena vañcetvā taṇhāsinehassa mahānatthakarabhāvadīpakaṃ udānaṃ udānesi.

Tattha asātanti amadhuraṃ asundaraṃ aniṭṭhaṃ. Sātarūpenāti iṭṭhasabhāvena. Piyarūpenāti piyāyitabbabhāvena. Sukhassa rūpenāti sukhasabhāvena. Idaṃ vuttaṃ hoti – yasmā asātaṃ appiyaṃ dukkhameva samānaṃ sakalampi vaṭṭagataṃ saṅkhārajātaṃ appahīnavipallāsattā ayonisomanasikārena iṭṭhaṃ viya piyaṃ viya sukhaṃ viya ca hutvā upaṭṭhahamānaṃ sativippavāsena pamattapuggalaṃ ativattati abhibhavati ajjhottharati, tasmā imampi suppavāsaṃ punapi sattakkhattuṃ evarūpaṃ asātaṃ appiyaṃ dukkhaṃ sātādipatirūpakena dukkhena puttasaṅkhātapemavatthusukhena ajjhottharatīti.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Visākhāsuttavaṇṇanā

19. Navame pubbārāmeti sāvatthiyā pācīnadisābhāge anurādhapurassa uttamadevīvihārasadise ṭhāne kārite ārāme. Migāramātupāsādeti migāramātuyā pāsāde.

Tatrāyaṃ anupubbikathā – atīte satasahassakappamatthake padumuttaradasabalaṃ ekā upāsikā aññataraṃ upāsikaṃ attano aggupaṭṭhāyikaṭṭhāne ṭhapentaṃ disvā bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusatasahassassa dānaṃ datvā bhagavato nipaccakāraṃ katvā ‘‘anāgate tumhādisassa buddhassa aggupaṭṭhāyikā bhaveyya’’nti patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañjayaseṭṭhino gehe sumanadeviyā kucchismiṃ paṭisandhiṃ gaṇhi. Jātakāle cassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ katvā paṭhamadassaneneva sotāpannā ahosi.

Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā, tattha naṃ sasuro migāraseṭṭhi upakāravasena mātuṭṭhāne ṭhapesi. Tasmā migāramātāti vuccati. Sā attano mahallatāpasādhanaṃ vissajjetvā navakoṭīhi bhagavato bhikkhusaṅghassa ca vasanatthāya karīsamatte bhūmibhāge uparibhūmiyaṃ pañcagabbhasatāni heṭṭhābhūmiyaṃ pañcagabbhasatānīti gabbhasahassehi paṭimaṇḍitaṃ pāsādaṃ kāresi. Tena vuttaṃ ‘‘migāramātupāsāde’’ti.

Kocideva atthoti kiñcideva payojanaṃ. Raññeti rājini. Paṭibaddhoti āyatto. Visākhāya ñātikulato maṇimuttādiracitaṃ tādisaṃ bhaṇḍajātaṃ tassā paṇṇākāratthāya pesitaṃ, taṃ nagaradvārappattaṃ suṅkikā tattha suṅkaṃ gaṇhantā tadanurūpaṃ aggahetvā atirekaṃ gaṇhiṃsu. Taṃ sutvā visākhā rañño tamatthaṃ nivedetukāmā patirūpaparivārena rājanivesanaṃ agamāsi, tasmiṃ khaṇe rājā mallikāya deviyā saddhiṃ antepuraṃ gato hoti. Visākhā okāsaṃ alabhamānā ‘‘idāni labhissāmi, idāni labhissāmī’’ti bhojanavelaṃ atikkamitvā chinnabhattā hutvā pakkāmi. Evaṃ dvīhatīhaṃ gantvāpi okāsaṃ na labhiyeva. Iti rājā aniveditopi tassa atthavinicchayassa okāsākaraṇena ‘‘yathādhippāyaṃ na tīretī’’ti vutto. Tattha yathādhippāyanti adhippāyānurūpaṃ. Na tīretīti na niṭṭhāpeti. Mahāupāsikāya hi rājāyattasuṅkameva rañño datvā itaraṃ vissajjāpetuṃ adhippāyo, so raññā na diṭṭhattā eva na tīrito. Handāti vossaggatthe nipāto. Divā divassāti divasassa divā, majjhanhike kāleti attho. Kenacideva karaṇīyena dvīhatīhaṃ rājanivesanadvāraṃ gacchantī tassa atthassa aniṭṭhitattā niratthakameva upasaṅkamiṃ, bhagavati upasaṅkamanameva pana dassanānuttariyādippaṭilābhakāraṇattā sātthakanti evāhaṃ, bhante, imāya velāya idhāgatāti imamatthaṃ dassentī mahāupāsikā ‘‘idha me, bhante’’tiādimāha.

Etamatthanti etaṃ parāyattatāya adhippāyāsamijjhanasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ parādhīnāparādhīnavuttīsu ādīnavānisaṃsaparidīpakaṃ udānaṃ udānesi.

Tattha sabbaṃ paravasaṃ dukkhanti yaṃ kiñci atthajātaṃ payojanaṃ paravasaṃ parāyattaṃ attano icchāya nipphādetuṃ asakkuṇeyyatāya dukkhaṃ dukkhāvahaṃ hotīti attho. Sabbaṃ issariyaṃ sukhanti duvidhaṃ issariyaṃ lokiyaṃ lokuttarañca. Tattha lokiyaṃ rājissariyādi ceva lokiyajjhānābhiññānibbattaṃ cittissariyañca, lokuttaraṃ maggaphalādhigamanimittaṃ nirodhissariyaṃ. Tesu yaṃ cakkavattibhāvapariyosānaṃ manussesu issariyaṃ, yañca sakkādīnaṃ tasmiṃ tasmiṃ devanikāye ādhipaccabhūtaṃ issariyaṃ, tadubhayaṃ yadipi kammānubhāvena yathicchitanipphattiyā sukhanimittatāya sukhaṃ, vipariṇāmadukkhatāya pana sabbathā dukkhameva. Tathā aniccantikatāya lokiyajjhānanibbattaṃ cittissariyaṃ, nirodhissariyameva pana lokadhammehi akampanīyato anivattisabhāvattā ca ekantasukhaṃ nāma. Yaṃ panettha sabbattheva aparādhīnatāya labhati cittasukhaṃ, taṃ sandhāya satthā ‘‘sabbaṃ issariyaṃ sukha’’nti āha.

Sādhāraṇe vihaññantīti idaṃ ‘‘sabbaṃ paravasaṃ dukkha’’nti imassa padassa atthavivaraṇaṃ. Ayañhettha attho – sādhāraṇe payojane sādhetabbe sati tassa parādhīnatāya yathādhippāyaṃ anipphādanato ime sattā vihaññanti vighātaṃ āpajjanti kilamanti. Kasmā? Yogā hi duratikkamāti yasmā kāmayogabhavayogadiṭṭhiyogaavijjāyogā anādikālabhāvitā anupacitakusalasambhārehi pajahituṃ asakkuṇeyyatāya duratikkamā. Etesu diṭṭhiyogo paṭhamamaggena atikkamitabbo, kāmayogo tatiyamaggena. Itare aggamaggena. Iti ariyamaggānaṃ duradhigamanīyattā ime yogā duratikkamā. Tasmā kāmayogādivasena icchitālābhahetu sattā vihaññanti, asādhāraṇe pana cittissariye nirodhissariye ca sati na kadācipi vighātassa sambhavoti adhippāyo.

Atha vā sabbaṃ paravasanti yaṃ attano aññappaṭibaddhavuttisaṅkhātaṃ, taṃ sabbaṃ aniccasabhāvatāya dukkhaṃ. ‘‘Yadaniccaṃ taṃ dukkha’’nti hi vuttaṃ. Sabbaṃ issariyanti yaṃ sabbasaṅkhatanissaṭaṃ issariyaṭṭhānatāya issariyanti laddhanāmaṃ nibbānaṃ, taṃ upādisesādivibhāgaṃ sabbaṃ sukhaṃ. ‘‘Nibbānaṃ paramaṃ sukha’’nti (dha. pa. 203-204) hi vuttaṃ. Sādhāraṇeti evaṃ dukkhasukhe vavatthite ime sattā bahusādhāraṇe dukkhakāraṇe nimuggā hutvā vihaññanti. Kasmā? Yogā hi duratikkamāti yasmā te sabbattha nimujjanassa hetubhūtā kāmayogādayo duratikkamā, tasmā tvampi visākhe parāyattamatthaṃ patthetvā alabhamānā vihaññasīti adhippāyo.

Navamasuttavaṇṇanā niṭṭhitā.

10. Bhaddiyasuttavaṇṇanā

20. Dasame anupiyāyanti evaṃ nāmake nagare. Ambavaneti tassa nagarassa avidūre mallarājūnaṃ ekaṃ ambavanaṃ ahosi, tattha mallarājūhi bhagavato vihāro kārito, so ‘‘ambavana’’ntveva vuccati. Anupiyaṃ gocaragāmaṃ katvā tattha bhagavā viharati, tena vuttaṃ ‘‘anupiyāyaṃ viharati ambavane’’ti. Bhaddiyoti tassa therassa nāmaṃ. Kāḷīgodhāya puttoti kāḷīgodhā nāma sākiyānī sakyarājadevī ariyasāvikā āgataphalā viññātasāsanā, tassā ayaṃ putto. Tassa pabbajjāvidhi khandhake (cūḷava. 330-331) āgatova. So pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva chaḷabhiñño ahosi, terasapi dhutaṅgāni samādāya vattati. Bhagavatā ca ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ uccakulikānaṃ, yadidaṃ bhaddiyo kāḷīgodhāya putto’’ti (a. ni. 1.193) uccakulikabhāve etadagge ṭhapito asītiyā sāvakānaṃ abbhantaro.

Suññāgāragatoti ‘‘ṭhapetvā gāmañca gāmūpacārañca avasesaṃ arañña’’nti vuttaṃ araññaṃ rukkhamūlañca ṭhapetvā aññaṃ pabbatakandarādi pabbajitasāruppaṃ nivāsaṭṭhānaṃ janasambādhābhāvato idha suññāgāranti adhippetaṃ. Atha vā jhānakaṇṭakānaṃ saddānaṃ abhāvato vivittaṃ yaṃ kiñci agārampi suññāgāranti veditabbaṃ. Taṃ suññāgāraṃ upagato. Abhikkhaṇanti bahulaṃ. Udānaṃ udānesīti so hi āyasmā araññe divāvihāraṃ upagatopi rattivāsūpagatopi yebhuyyena phalasamāpattisukhena nirodhasukhena ca vītināmeti, tasmā taṃ sukhaṃ sandhāya pubbe attanā anubhūtaṃ sabhayaṃ sapariḷāhaṃ rajjasukhaṃ jigucchitvā ‘‘aho sukhaṃ aho sukha’’nti somanassasahitaṃ ñāṇasamuṭṭhānaṃ pītisamuṭṭhānaṃ samuggirati.

Sutvāna nesaṃ etadahosīti nesaṃ sambahulānaṃ bhikkhūnaṃ tassa āyasmato ‘‘aho sukhaṃ, aho sukha’’nti udānentassa udānaṃ sutvā ‘‘nissaṃsayaṃ esa anabhirato brahmacariyaṃ caratī’’ti evaṃ parivitakkitaṃ ahosi. Te bhikkhū puthujjanā tassa āyasmato vivekasukhaṃ sandhāya udānaṃ ajānantā evaṃ amaññiṃsu, tena vuttaṃ ‘‘nissaṃsaya’’ntiādi. Tattha nissaṃsayanti asandehena ekantenāti attho. ‘‘Yaṃ so pubbe agāriyabhūto samāno’’ti pāḷiṃ vatvā ‘‘anubhavī’’ti vacanasesena keci atthaṃ vaṇṇenti, apare ‘‘yaṃ sā’’ti paṭhanti, ‘‘yaṃsa pubbe agāriyabhūtassā’’ti pana pāḷi. Tattha yaṃsāti yaṃ assa, sandhivasena hi akārasakāralopo ‘‘evaṃsa te (ma. ni. 1.23; a. ni. 6.58), pupphaṃsā uppajjī’’tiādīsu (pārā. 36) viya. Tassattho – assa āyasmato bhaddiyassa pabbajitato pubbe agāriyabhūtassa gahaṭṭhassa sato yaṃ rajjasukhaṃ anubhūtaṃ. Sā tamanussaramānoti so taṃ sukhaṃ etarahi ukkaṇṭhanavasena anussaranto.

Te bhikkhū bhagavantaṃ etadavocunti te sambahulā bhikkhū ullapanasabhāvasaṇṭhitā tassa anuggahaṇādhippāyena bhagavantaṃ etadavocuṃ, na ujjhānavasena. Aññataranti nāmagottena apākaṭaṃ ekaṃ bhikkhuṃ. Āmantesīti āṇāpesi te bhikkhū saññāpetukāmo. Evanti vacanasampaṭiggahe, sādhūti attho. Puna evanti paṭiññāya. Abhikkhaṇaṃ ‘‘aho sukhaṃ, aho sukha’’nti imaṃ udānaṃ udānesīti yathā te bhikkhū vadanti, taṃ evaṃ tathevāti attano udānaṃ paṭijānāti. Kiṃ pana tvaṃ bhaddiyāti kasmā bhagavā pucchati, kiṃ tassa cittaṃ na jānātīti? No na jānāti, teneva pana tamatthaṃ vadāpetvā te bhikkhū saññāpetuṃ pucchati. Vuttañhetaṃ – ‘‘jānantāpi tathāgatā pucchanti, jānantāpi na pucchantī’’tiādi. Atthavasanti kāraṇaṃ.

Antepureti itthāgārassa sañcaraṇaṭṭhānabhūte rājagehassa abbhantare, yattha rājā nhānabhojanasayanādiṃ kappeti. Rakkhā susaṃvihitāti ārakkhādikatapurisehi gutti suṭṭhu samantato vihitā. Bahipi antepureti aḍḍakaraṇaṭṭhānādike antepurato bahibhūte rājagehe. Evaṃ rakkhito gopito santoti evaṃ rājageharājadhānirajjadesesu anto ca bahi ca anekesu ṭhānesu anekasatehi susaṃvihitarakkhāvaraṇaguttiyā mameva nibbhayatthaṃ phāsuvihāratthaṃ rakkhito gopito samāno. Bhītotiādīni padāni aññamaññavevacanāni. Atha bhītoti pararājūhi bhāyamāno. Ubbiggoti sakarajjepi pakatito uppajjanakabhayubbegena ubbiggo calito. Ussaṅkīti ‘‘raññā nāma sabbakālaṃ avissatthena bhavitabba’’nti vacanena sabbattha avissāsavasena tesaṃ tesaṃ kiccakaraṇīyānaṃ paccayaparisaṅkāya ca uddhamukhaṃ saṅkamāno. Utrāsīti ‘‘santikāvacarehipi ajānantasseva me kadāci anattho bhaveyyā’’ti uppannena sarīrakampaṃ uppādanasamatthena tāsena utrāsī. ‘‘Utrasto’’tipi paṭhanti. Vihāsinti evaṃbhūto hutvā vihariṃ.

Etarahīti idāni pabbajitakālato paṭṭhāya. Ekoti asahāyo, tena vūpakaṭṭhakāyataṃ dasseti. Abhītotiādīnaṃ padānaṃ vuttavipariyāyena attho veditabbo. Bhayādinimittassa pariggahassa taṃ nimittassa ca kilesassa abhāvenevassa abhītāditāti. Etena cittavivekaṃ dasseti. Appossukkoti sarīraguttiyaṃ nirussukko. Pannalomoti lomahaṃsuppādakassa chambhitattassa abhāvena anuggatalomo. Padadvayenapi serivihāraṃ dasseti. Paradattavuttoti parehi dinnena cīvarādinā vattamāno, etena sabbaso saṅgābhāvadīpanamukhena anavasesabhayahetuvirahaṃ dasseti. Migabhūtena cetasāti vissatthavihāritāya migassa viya jātena cittena. Migo hi amanussapathe araññe vasamāno vissattho tiṭṭhati, nisīdati, nipajjati, yenakāmañca pakkamati appaṭihatacāro, evaṃ ahampi viharāmīti dasseti. Vuttañhetaṃ paccekabuddhena –

‘‘Migo araññamhi yathā abaddho,

Yenicchakaṃ gacchati gocarāya;

Viññū naro seritaṃ pekkhamāno,

Eko care khaggavisāṇakappo’’ti. (su. ni. 39; apa. thera 1.1.95);

Imaṃ kho ahaṃ, bhante, atthavasanti, bhante, bhagavā yadidaṃ mama etarahi paramaṃ vivekasukhaṃ phalasamāpattisukhaṃ, idameva kāraṇaṃ sampassamāno ‘‘aho sukhaṃ, aho sukha’’nti udānaṃ udānesinti.

Etamatthanti etaṃ bhaddiyattherassa puthujjanavisayātītaṃ vivekasukhasaṅkhātamatthaṃ sabbākārato viditvā. Imaṃ udānanti idaṃ sahetukabhayasokavigamānubhāvadīpakaṃ udānaṃ udānesi.

Tattha yassantarato na santi kopāti yassa ariyapuggalassa antarato abbhantare attano citte cittakālussiyakaraṇato cittappakopā rāgādayo āghātavatthuādikāraṇabhedato anekabhedā dosakopā eva kopā na santi maggena pahīnattā na vijjanti. Ayañhi antarasaddo kiñcāpi ‘‘mañca tvañca kimantara’’ntiādīsu (saṃ. ni. 1.228) kāraṇe dissati, ‘‘antaraṭṭhake himapātasamaye’’tiādīsu (mahāva. 346) vemajjhe, ‘‘antarā ca jetavanaṃ antarā ca sāvatthi’’ntiādīsu (udā. 13, 44) vivare, ‘‘bhayamantarato jāta’’ntiādīsu (itivu. 88; mahāni. 5) citte, idhāpi citte eva daṭṭhabbo. Tena vuttaṃ ‘‘antarato attano citte’’ti.

Itibhavābhavatañca vītivattoti yasmā bhavoti sampatti, abhavoti vipatti. Tathā bhavoti vuddhi, abhavoti hāni. Bhavoti vā sassataṃ, abhavoti ucchedo. Bhavoti vā puññaṃ, abhavoti pāpaṃ. Bhavoti vā sugati, abhavoti duggati. Bhavoti vā khuddako, abhavoti mahanto. Tasmā yā sā sampattivipattivuḍḍhihānisassatucchedapuññapāpasugatiduggati- khuddakamahantaupapattibhavānaṃ vasena iti anekappakārā bhavābhavatā vuccati. Catūhipi ariyamaggehi yathāsambhavaṃ tena tena nayena taṃ itibhavābhavatañca vītivatto atikkanto hoti. Atthavasena vibhatti vipariṇāmetabbā. Taṃ vigatabhayanti taṃ evarūpaṃ yathāvuttaguṇasamannāgataṃ khīṇāsavaṃ cittakopābhāvato itibhavābhavasamatikkamato ca bhayahetuvigamena vigatabhayaṃ, vivekasukhena aggaphalasukhena ca sukhiṃ, vigatabhayattā eva asokaṃ. Devā nānubhavanti dassanāyāti adhigatamagge ṭhapetvā sabbepi upapattidevā vāyamantāpi cittacāradassanavasena dassanāya daṭṭhuṃ nānubhavanti na abhisambhuṇanti na sakkonti, pageva manussā. Sekkhāpi hi puthujjanā viya arahato cittappavattiṃ na jānanti.

Dasamasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca mucalindavaggavaṇṇanā.

3. Nandavaggo

1. Kammavipākajasuttavaṇṇanā

21. Nandavaggassa paṭhame aññataro bhikkhūti nāmagottena apākaṭo eko khīṇāsavabhikkhu. So kira rājagahavāsī kulaputto moggallānattherena saṃvejito saṃsāradosaṃ disvā satthu santike pabbajitvā sīlāni sodhetvā catusaccakammaṭṭhānaṃ gahetvā na cirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tassa aparabhāge kharo ābādho uppajji, so paccavekkhaṇāya adhivāsento viharati. Khīṇāsavānañhi cetasikadukkhaṃ nāma natthi, kāyikadukkhaṃ pana hotiyeva. So ekadivasaṃ bhagavato dhammaṃ desentassa nātidūre ṭhāne dukkhaṃ adhivāsento pallaṅkena nisīdi. Tena vuttaṃ ‘‘bhagavato avidūre nisinno hotī’’tiādi.

Tattha pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na namanti, tasmā so tathā nisinno hoti. Purāṇakammavipākajanti pubbe katassa kammassa vipākabhāvena jātaṃ, purāṇakammavipāke vā sukhadukkhappakāre vipākavaṭṭasamudāye tadekadesabhāvena jātaṃ. Kiṃ taṃ? Dukkhaṃ. Purāṇakammavipākajanti ca iminā tassa ābādhassa kammasamuṭṭhānataṃ dassento opakkamikautuvipariṇāmajādibhāvaṃ paṭikkhipati. Dukkhanti pacurajanehi khamituṃ asakkuṇeyyaṃ. Tibbanti tikhiṇaṃ, abhibhavitvā pavattiyā bahalaṃ vā. Kharanti kakkhaḷaṃ. Kaṭukanti asātaṃ. Adhivāsentoti upari vāsento sahanto khamanto.

Sato sampajānoti vedanāpariggāhakānaṃ satisampajaññānaṃ vasena satimā sampajānanto ca. Idaṃ vuttaṃ hoti – ‘‘ayaṃ vedanā nāma hutvā abhāvaṭṭhena aniccā, aniṭṭhārammaṇādipaccaye paṭicca uppannattā paṭiccasamuppannā, uppajjitvā ekantena bhijjanasabhāvattā khayadhammā vayadhammā virāgadhammā nirodhadhammā’’ti vedanāya aniccatāsallakkhaṇavasena satokāritāya sato, aviparītasabhāvapaṭivijjhanavasena sampajāno ca hutvā. Atha vā sativepullapattiyā sabbattheva kāyavedanācittadhammesu suṭṭhu upaṭṭhitasatitāya sato, tathā paññāvepullappattiyā pariggahitasaṅkhāratāya sampajāno. Avihaññamānoti ‘‘assutavā, bhikkhave, puthujjano aññataraññatarena dukkhadhammena phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjatī’’ti vuttanayena andhaputhujjano viya na vihaññamāno maggeneva samugghātitattā cetodukkhaṃ anuppādento kevalaṃ kammavipākajaṃ sarīradukkhaṃ adhivāsento samāpattiṃ samāpanno viya nisinno hoti. Addasāti taṃ āyasmantaṃ adhivāsanakhantiyā tathā nisinnaṃ addakkhi.

Etamatthanti etaṃ tādisassapi rogassa vejjādīhi tikicchanatthaṃ anussukkāpajjanakāraṇaṃ khīṇāsavānaṃ lokadhammehi anupalepitasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ saṅkhatadhammānaṃ yehi kehici dukkhadhammehi avighātapattivibhāvanaṃ udānaṃ udānesi.

Tattha sabbakammajahassāti pahīnasabbakammassa. Aggamaggassa hi uppannakālato paṭṭhāya arahato sabbāni kusalākusalakammāni pahīnāni nāma honti paṭisandhiṃ dātuṃ asamatthabhāvato, yato ariyamaggañāṇaṃ kammakkhayakaranti vuccati. Bhikkhunoti bhinnakilesatāya bhikkhuno. Dhunamānassa pure kataṃ rajanti arahattappattito pubbe kataṃ rāgarajādimissatāya rajanti laddhanāmaṃ dukkhavedanīyaṃ kammaṃ vipākapaṭisaṃvedanena taṃ dhunantassa viddhaṃsentassa, arahattappattiyā parato pana sāvajjakiriyāya sambhavoyeva natthi, anavajjakiriyā ca bhavamūlassa samucchinnattā samucchinnamūlatāya pupphaṃ viya phaladānasamatthatāya abhāvato kiriyamattāva hoti.

Amamassāti rūpādīsu katthaci mamanti gahaṇābhāvato amamassa mamaṅkārarahitassa. Yassa hi mamaṅkāro atthi, so attasinehena vejjādīhi sarīraṃ paṭijaggāpeti. Arahā pana amamo, tasmā so sarīrajagganepi udāsīnadhātukova. Ṭhitassāti catubbidhampi oghaṃ taritvā nibbānathale ṭhitassa, paṭisandhiggahaṇavasena vā sandhāvanassa abhāvena ṭhitassa. Sekkhaputhujjanā hi kilesābhisaṅkhārānaṃ appahīnattā cutipaṭisandhivasena saṃsāre dhāvanti nāma, arahā pana tadabhāvato ṭhitoti vuccati. Atha vā dasavidhe khīṇāsavasaṅkhāte ariyadhamme ṭhitassa. Tādinoti ‘‘paṭikūle appaṭikūlasaññī viharatī’’tiādinā (paṭi. ma. 3.17) nayena vuttāya pañcavidhāya ariyiddhiyā aṭṭhahi lokadhammehi akampaniyāya chaḷaṅgupekkhāya ca samannāgatena iṭṭhādīsu ekasadisatāsaṅkhātena tādībhāvena tādino. Attho natthi janaṃ lapetaveti ‘‘mama bhesajjādīni karothā’’ti janaṃ lapituṃ kathetuṃ payojanaṃ natthi sarīre nirapekkhabhāvato. Paṇḍupalāso viya hi bandhanā pavutto sayamevāyaṃ kāyo bhijjitvā patatūti khīṇāsavānaṃ ajjhāsayo. Vuttañhetaṃ –

‘‘Nābhikaṅkhāmi maraṇaṃ, nābhikaṅkhāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā’’ti. (theragā. 606);

Atha vā yaṃkiñci nimittaṃ dassetvā ‘‘kiṃ ayyassa icchitabba’’nti janaṃ lapetave paccayehi nimantanavasena lapāpetuṃ khīṇāsavassa attho natthi tādisassa micchājīvassa maggeneva samugghātitattāti attho. Iti bhagavā ‘‘kissāyaṃ thero attano rogaṃ vejjehi atikicchāpetvā bhagavato avidūre nisīdatī’’ti cintentānaṃ tassa atikicchāpane kāraṇaṃ pakāsesi.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Nandasuttavaṇṇanā

22. Dutiye nandoti tassa nāmaṃ. So hi cakkavattilakkhaṇūpetattā mātāpitaro saparijanaṃ sakalañca ñātiparivaṭṭaṃ nandayanto jātoti ‘‘nando’’ti nāmaṃ labhi. Bhagavato bhātāti bhagavato ekapituputtatāya bhātā. Na hi bhagavato sahodarā uppajjanti, tena vuttaṃ ‘‘mātucchāputto’’ti, cūḷamātuputtoti attho. Mahāpajāpatigotamiyā hi so putto. Anabhiratoti na abhirato. Brahmacariyanti brahmaṃ seṭṭhaṃ uttamaṃ cariyaṃ ekāsanaṃ ekaseyyaṃ methunaviratiṃ. Sandhāretunti paṭhamacittato yāvacarimakacittaṃ sammā paripuṇṇaṃ parisuddhaṃ dhāretuṃ pavattetuṃ. Dutiyena cettha brahmacariyapadena maggabrahmacariyassāpi saṅgaho veditabbo. Sikkhaṃ paccakkhāyāti upasampadakāle bhikkhubhāvena saddhiṃ samādinnaṃ nibbattetabbabhāvena anuṭṭhitaṃ tividhampi sikkhaṃ paṭikkhipitvā, vissajjetvāti attho. Hīnāyāti gihibhāvāya. Āvattissāmīti nivattissāmi.

Kasmā panāyaṃ evamārocesīti? Etthāyaṃ anupubbikathā – bhagavā pavattavaradhammacakko rājagahaṃ gantvā veḷuvane viharanto ‘‘puttaṃ me ānetvā dassethā’’ti suddhodanamahārājena pesitesu sahassasahassaparivāresu dasasu dūtesu saha parivārena arahattaṃ pattesu sabbapacchā gantvā arahattappattena kāḷudāyittherena gamanakālaṃ ñatvā maggavaṇṇanaṃ vaṇṇetvā jātibhūmigamanāya yācito vīsatisahassakhīṇāsavaparivutto kapilavatthunagaraṃ gantvā ñātisamāgame pokkharavassaṃ aṭṭhuppattiṃ katvā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathetvā punadivase piṇḍāya paviṭṭho ‘‘uttiṭṭhe nappamajjeyyā’’ti (dha. pa. 168) gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ gantvā ‘‘dhammañcare’’ti (dha. pa. 169) gāthāya mahāpajāpatiṃ sotāpattiphale, rājānaṃ sakadāgāmiphale patiṭṭhāpesi.

Bhattakiccāvasāne pana rāhulamātuguṇakathaṃ nissāya candakinnarījātakaṃ (jā. 1.14.18 ādayo) kathetvā tatiyadivase nandakumārassa abhisekagehappavesanavivāhamaṅgalesu vattamānesu piṇḍāya pavisitvā nandakumārassa hatthe pattaṃ datvā maṅgalaṃ vatvā uṭṭhāyāsanā pakkamanto kumārassa hatthato pattaṃ na gaṇhi. Sopi tathāgate gāravena ‘‘pattaṃ te, bhante, gaṇhathā’’ti vattuṃ nāsakkhi. Evaṃ pana cintesi, ‘‘sopānasīse pattaṃ gaṇhissatī’’ti, satthā tasmiṃ ṭhāne na gaṇhi. Itaro ‘‘sopānamūle gaṇhissatī’’ti cintesi, satthā tatthapi na gaṇhi. Itaro ‘‘rājaṅgaṇe gaṇhissatī’’ti cintesi, satthā tatthapi na gaṇhi. Kumāro nivattitukāmo anicchāya gacchanto gāravena ‘‘pattaṃ gaṇhathā’’ti vattuṃ na sakkoti, ‘‘idha gaṇhissati, ettha gaṇhissatī’’ti cintento gacchati.

Tasmiṃ khaṇe janapadakalyāṇiyā ācikkhiṃsu, ‘‘ayye bhagavā, nandarājānaṃ gahetvā gacchati, tumhehi vinā karissatī’’ti. Sā udakabindūhi paggharantehi aḍḍhullikhitehi kesehi vegena pāsādaṃ āruyha sīhapañjaradvāre ṭhatvā ‘‘tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī’’ti āha. Taṃ tassā vacanaṃ tassa hadaye tiriyaṃ patitvā viya ṭhitaṃ. Satthāpissa hatthato pattaṃ aggahetvāva taṃ vihāraṃ netvā ‘‘pabbajissasi nandā’’ti āha. So buddhagāravena ‘‘na pabbajissāmī’’ti avatvā, ‘‘āma, pabbajissāmī’’ti āha. Satthā tena hi nandaṃ pabbājethāti kapilavatthupuraṃ gantvā tatiyadivase taṃ pabbājesi. Sattame divase mātarā alaṅkaritvā pesitaṃ ‘‘dāyajjaṃ me, samaṇa, dehī’’ti vatvā attanā saddhiṃ ārāmāgataṃ rāhulakumāraṃ pabbājesi. Punekadivasaṃ mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) kathetvā rājānaṃ anāgāmiphale patiṭṭhāpesi.

Iti bhagavā mahāpajāpatiṃ sotāpattiphale, pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṅghaparivuto punadeva rājagahaṃ gantvā tato anāthapiṇḍikena sāvatthiṃ āgamanatthāya gahitapaṭiñño niṭṭhite jetavanamahāvihāre tattha gantvā vāsaṃ kappesi. Evaṃ satthari jetavane viharante āyasmā nando attano anicchāya pabbajito kāmesu anādīnavadassāvī janapadakalyāṇiyā vuttavacanamanussaranto ukkaṇṭhito hutvā bhikkhūnaṃ attano anabhiratiṃ ārocesi. Tena vuttaṃ ‘‘tena kho pana samayena āyasmā nando…pe… hīnāyāvattissāmī’’ti.

Kasmā pana naṃ bhagavā evaṃ pabbājesīti? ‘‘Puretarameva ādīnavaṃ dassetvā kāmehi naṃ vivecetuṃ na sakkā, pabbājetvā pana upāyena tato vivecetvā uparivisesaṃ nibbattessāmī’’ti veneyyadamanakusalo satthā evaṃ naṃ paṭhamaṃ pabbājesi.

Sākiyānīti sakyarājadhītā. Janapadakalyāṇīti janapadamhi kalyāṇī rūpena uttamā chasarīradosarahitā, pañcakalyāṇasamannāgatā. Sā hi yasmā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā naccodātā atikkantā mānusakavaṇṇaṃ appattā dibbavaṇṇaṃ, tasmā chasarīradosarahitā. Chavikalyāṇaṃ maṃsakalyāṇaṃ nakhakalyāṇaṃ aṭṭhikalyāṇaṃ vayakalyāṇanti imehi pañcahi kalyāṇehi samannāgatā.

Tattha attano sarīrobhāsena dasadvādasahatthe ṭhāne ālokaṃ karoti, piyaṅgusamā vā suvaṇṇasamā vā hoti, ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattapavāḷarattakambalena sadisaṃ hoti, ayamassā maṃsakalyāṇatā. Vīsati nakhapattāni maṃsato amuttaṭṭhāne lākhārasaparikitāni viya muttaṭṭhāne khīradhārāsadisāni honti, ayamassā nakhakalyāṇatā. Dvattiṃsadantā suphusitā parisuddhapavāḷapantisadisā vajirapantī viya khāyanti, ayamassā aṭṭhikalyāṇatā. Vīsativassasatikāpi samānā soḷasavassuddesikā viya hoti nippalitā, ayamassā vayakalyāṇatā. Sundarī ca hoti evarūpaguṇasamannāgatā, tena vuttaṃ ‘‘janapadakalyāṇī’’ti.

Gharā nikkhamantassāti anādare sāmivacanaṃ, gharato nikkhamatoti attho. ‘‘Gharā nikkhamanta’’ntipi paṭhanti. Upaḍḍhullikhitehi kesehīti itthambhūtalakkhaṇe karaṇavacanaṃ, vippakatullikhitehi kesehi upalakkhitāti attho. ‘‘Aḍḍhullikhitehī’’tipi paṭhanti. Ullikhananti ca phaṇakādīhi kesasaṇṭhāpanaṃ, ‘‘aḍḍhakāravidhāna’’ntipi vadanti. Apaloketvāti sineharasavipphārasaṃsūcakena aḍḍhakkhinā ābandhantī viya oloketvā. Maṃ, bhanteti pubbepi ‘‘ma’’nti vatvā ukkaṇṭhākulacittatāya puna ‘‘maṃ etadavocā’’ti āha. Tuvaṭanti sīghaṃ. Tamanussaramānoti taṃ tassā vacanaṃ, taṃ vā tassā ākārasahitaṃ vacanaṃ anussaranto.

Bhagavā tassa vacanaṃ sutvā ‘‘upāyenassa rāgaṃ vūpasamessāmī’’ti iddhibalena naṃ tāvatiṃsabhavanaṃ nento antarāmagge ekasmiṃ jhāmakhette jhāmakhāṇumatthake nisinnaṃ chinnakaṇṇanāsānaṅguṭṭhaṃ ekaṃ paluṭṭhamakkaṭiṃ dassetvā tāvatiṃsabhavanaṃ nesi. Pāḷiyaṃ pana ekakkhaṇeneva satthārā tāvatiṃsabhavanaṃ gataṃ viya vuttaṃ, taṃ gamanaṃ avatvā tāvatiṃsabhavanaṃ sandhāya vuttaṃ. Gacchantoyeva hi bhagavā āyasmato nandassa antarāmagge taṃ paluṭṭhamakkaṭiṃ dasseti. Yadi evaṃ kathaṃ samiñjanādinidassanaṃ? Taṃ antaradhānanidassananti gahetabbaṃ. Evaṃ satthā taṃ tāvatiṃsabhavanaṃ netvā sakkassa devarañño upaṭṭhānaṃ āgatāni kakuṭapādāni pañca accharāsatāni attānaṃ vanditvā ṭhitāni dassetvā janapadakalyāṇiyā tāsaṃ pañcannaṃ accharāsatānaṃ rūpasampattiṃ paṭicca visesaṃ pucchi. Tena vuttaṃ – ‘‘atha kho bhagavā āyasmantaṃ nandaṃ bāhāyaṃ gahetvā…pe… kakuṭapādānī’’ti.

Tattha bāhāyaṃ gahetvāti bāhumhi gahetvā viya. Bhagavā hi tadā tādisaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā āyasmā nando bhuje gahetvā bhagavatā nīyamāno viya ahosi. Tattha ca bhagavatā sace tassa āyasmato tāvatiṃsadevalokassa dassanaṃ pavesanameva vā icchitaṃ siyā, yathānisinnasseva tassa taṃ devalokaṃ dasseyya lokavivaraṇiddhikāle viya, tameva vā iddhiyā tattha peseyya. Yasmā panassa dibbattabhāvato manussattabhāvassa yo nihīnajigucchanīyabhāvo, tassa sukhaggahaṇatthaṃ antarāmagge taṃ makkaṭiṃ dassetukāmo, devalokasirivibhavasampattiyo ca ogāhetvā dassetukāmo ahosi, tasmā taṃ gahetvā tattha nesi. Evañhissa tadatthaṃ brahmacariyavāse visesato abhirati bhavissatīti.

Kakuṭapādānīti rattavaṇṇatāya pārāvatasadisapādāni. Tā kira sabbāpi kassapassa bhagavato sāvakānaṃ pādamakkhanateladānena tādisā sukumārapādā ahesuṃ. Passasi noti passasi nu. Abhirūpatarāti visiṭṭharūpatarā. Dassanīyatarāti divasampi passantānaṃ atittikaraṇaṭṭhena passitabbatarā. Pāsādikatarāti sabbāvayavasobhāya samantato pasādāvahatarā.

Kasmā pana bhagavā avassutacittaṃ āyasmantaṃ nandaṃ accharāyo olokāpesi? Sukhenevassa kilese nīharituṃ. Yathā hi kusalo vejjo ussannadosaṃ puggalaṃ tikicchanto sinehapānādinā paṭhamaṃ dose ukkiledetvā pacchā vamanavirecanehi sammadeva nīharāpeti, evaṃ vineyyadamanakusalo bhagavā ussannarāgaṃ āyasmantaṃ nandaṃ devaccharāyo dassetvā ukkiledesi ariyamaggabhesajjena anavasesato nīharitukāmoti veditabbaṃ.

Paluṭṭhamakkaṭīti jhāmaṅgapaccaṅgamakkaṭī. Evameva khoti yathā sā, bhante, tumhehi mayhaṃ dassitā chinnakaṇṇanāsā paluṭṭhamakkaṭī janapadakalyāṇiṃ upādāya, evameva janapadakalyāṇī imāni pañca accharāsatāni upādāyāti attho. Pañcannaṃ accharāsatānanti upayoge sāmivacanaṃ, pañca accharāsatānīti attho. Avayavasambandhe vā etaṃ sāmivacanaṃ, tena pañcannaṃ accharāsatānaṃ rūpasampattiṃ upanidhāyāti adhippāyo. Upanidhāyāti ca samīpe ṭhapetvā, upādāyāti attho. Saṅkhyanti itthīti gaṇanaṃ. Kalabhāganti kalāyapi bhāgaṃ, ekaṃ soḷasakoṭṭhāse katvā tato ekakoṭṭhāsaṃ gahetvā soḷasadhā gaṇite tattha yo ekeko koṭṭhāso, so kalabhāgoti adhippeto, tampi kalabhāgaṃ na upetīti vadati. Upanidhinti ‘‘imāya ayaṃ sadisī’’ti upamābhāvena gahetvā samīpe ṭhapanampi.

Yatthāyaṃ anabhirato, taṃ brahmacariyaṃ pubbe vuttaṃ pākaṭañcāti taṃ anāmasitvā tattha abhiratiyaṃ ādarajananatthaṃ abhirama, nanda, abhirama, nandā’’ti āmeḍitavasena vuttaṃ. Ahaṃ te pāṭibhogoti kasmā bhagavā tassa brahmacariyavāsaṃ icchanto abrahmacariyavāsassa pāṭibhogaṃ upagañchi? Yatthassa ārammaṇe rāgo daḷhaṃ nipati, taṃ āgantukārammaṇe saṅkāmetvā sukhena sakkā jahāpetunti pāṭibhogaṃ upagañchi. Anupubbikathāyaṃ saggakathā imassa atthassa nidassanaṃ.

Assosunti kathamassosuṃ? Bhagavā hi tadā āyasmante nande vattaṃ dassetvā attano divāṭṭhānaṃ gate upaṭṭhānaṃ āgatānaṃ bhikkhūnaṃ taṃ pavattiṃ kathetvā yathā nāma kusalo puriso anikkhantaṃ āṇiṃ aññāya āṇiyā nīharitvā puna taṃ hatthādīhi sañcāletvā apaneti, evameva āciṇṇavisaye tassa rāgaṃ āgantukavisayena nīharitvā puna tadapi brahmacariyamaggahetuṃ katvā apanetukāmo ‘‘etha tumhe, bhikkhave, nandaṃ bhikkhuṃ bhatakavādena ca upakkitakavādena ca samudācarathā’’ti āṇāpesi, evaṃ bhikkhū assosuṃ. Keci pana ‘‘bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā te bhikkhū tamatthaṃ jāniṃsū’’ti vadanti.

Bhatakavādenāti bhatakoti vādena. Yo hi bhatiyā kammaṃ karoti, so bhatakoti vuccati, ayampi āyasmā accharāsambhoganimittaṃ brahmacariyaṃ caranto bhatako viya hotīti vuttaṃ ‘‘bhatakavādenā’’ti. Upakkitakavādenāti yo kahāpaṇādīhi kiñci kiṇāti, so upakkitakoti vuccati, ayampi āyasmā accharānaṃ hetu attano brahmacariyaṃ kiṇāti, tasmā ‘‘upakkitako’’ti evaṃ vacanena. Atha vā bhagavato āṇāya accharāsambhogasaṅkhātāya bhatiyā brahmacariyavāsasaṅkhātaṃ jīvitaṃ pavattento tāya bhatiyā yāpane bhagavatā bhariyamāno viya hotīti ‘‘bhatako’’ti vutto, tathā accharāsambhogasaṅkhātaṃ vikkayaṃ ādātabbaṃ katvā bhagavato āṇattiyaṃ tiṭṭhanto tena vikkayena bhagavatā upakkito viya hotīti vuttaṃ ‘‘upakkitako’’ti.

Aṭṭīyamānoti pīḷiyamāno dukkhāpiyamāno. Harāyamānoti lajjamāno. Jigucchamānoti pāṭikulyato dahanto. Ekoti asahāyo. Vūpakaṭṭhoti vatthukāmehi kilesakāmehi ca kāyena ceva cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto. Ātāpīti kāyikacetasikavīriyātāpena ātāpavā, ātāpeti kileseti ātāpo, vīriyaṃ. Pahitattoti kāye ca jīvite ca anapekkhatāya pesitatto vissaṭṭhaattabhāvo, nibbāne vā pesitacitto. Na cirassevāti kammaṭṭhānārambhato na cireneva. Yassatthāyāti yassa atthāya. Kulaputtāti duvidhā kulaputtā jātikulaputtā ca ācārakulaputtā ca, ayaṃ pana ubhayathāpi kulaputto. Sammadevāti hetunā ca kāraṇena ca. Agārasmāti gharato. Anagāriyanti pabbajjaṃ. Kasivaṇijjādikammañhi agārassa hitanti agāriyaṃ nāma, taṃ ettha natthīti pabbajjā anagāriyāti vuccati. Pabbajantīti upagacchanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ. Tassa hi atthāya kulaputtā idha pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayena ñatvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vā vihāsi. Evaṃ viharantova khīṇā jāti…pe… abbhaññāsīti. Iminā assa paccavekkhaṇabhūmi dassitā.

Tattha khīṇā jātīti na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā anāgatattā eva, na paccuppannā vijjamānattā. Maggassa pana abhāvitattā yā ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti uppajjeyya, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāvena vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotīti jānanena abbhaññāsi. Vusitanti vutthaṃ parivutthaṃ kataṃ caritaṃ, niṭṭhāpitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso, tasmā so attano brahmacariyavāsaṃ paccavekkhanto ‘‘vusitaṃ brahmacariya’’nti abbhaññāsi. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitaṃ. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti nāma, khīṇāsavo katakaraṇīyo, tasmā so attano karaṇīyaṃ paccavekkhanto ‘‘kataṃ karaṇīya’’nti abbhaññāsi. Nāparaṃ itthattāyāti ‘‘idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayāya vā maggabhāvanāya kiccaṃ me natthī’’ti abbhaññāsi. Nāparaṃ itthattāyāti vā ‘‘itthabhāvato imasmā evaṃpakārā vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā viya rukkhā, te carimakacittanirodhena anupādāno viya jātavedo nibbāyissanti, apaṇṇattikabhāvaṃ gamissantī’’ti abbhaññāsi. Aññataroti eko. Arahatanti bhagavato sāvakānaṃ arahantānaṃ abbhantaro eko mahāsāvako ahosīti attho.

Aññatarā devatāti adhigatamaggā ekā brahmadevatā. Sā hi sayaṃ asekkhattā asekkhavisayaṃ abbhaññāsi. Sekkhā hi taṃ taṃ sekkhavisayaṃ, puthujjanā ca attano puthujjanavisayameva jānanti. Abhikkantāya rattiyāti parikkhīṇāya rattiyā, majjhimayāmeti attho. Abhikkantavaṇṇāti atiuttamavaṇṇā. Kevalakappanti anavasesena samantato. Obhāsetvāti attano pabhāya cando viya sūriyo viya ca jetavanaṃ ekobhāsaṃ katvā. Tenupasaṅkamīti āyasmato nandassa arahattappattiṃ viditvā pītisomanassajātā ‘‘taṃ bhagavato paṭivedessāmī’’ti upasaṅkami.

Āsavānaṃ khayāti ettha āsavantīti āsavā, cakkhudvārādīhi pavattantīti attho. Atha vā āgotrabhuṃ ābhavaggaṃ vā savantīti āsavā, ete dhamme etañca okāsaṃ anto karitvā pavattantīti attho. Cirapārivāsiyaṭṭhena madirādiāsavā viyāti āsavā. ‘‘Purimā, bhikkhave, koṭi na paññāyati avijjāyā’’tiādivacanehi (a. ni. 10.61) nesaṃ cirapārivāsiyatā veditabbā. Atha vā āyataṃ saṃsāradukkhaṃ savanti pasavantītipi, āsavā. Purimo cettha attho kilesesu yujjati, pacchimo kammepi. Na kevalañca kammakilesā eva āsavā, atha kho nānappakārā upaddavāpi. Tathā hi ‘‘nāhaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī’’ti ettha (dī. ni. 3.182) vivādamūlabhūtā kilesā āsavāti āgatā.

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyya, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinalīkatā’’ti. (a. ni. 4.36) –

Ettha tebhūmikaṃ kammaṃ avasesā ca akusalā dhammā āsavāti āgatā. ‘‘Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti (pārā. 39) parūpaghātavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā.

Te panete āsavā vinaye – ‘‘diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti (pārā. 39) dvidhā āgatā. Saḷāyatane ‘‘tayome, āvuso, āsavā – kāmāsavo, bhavāsavo, avijjāsavo’’ti (dī. ni. 3.305) tidhā āgatā, tathā aññesu ca suttantesu. Abhidhamme teyeva diṭṭhāsavena saddhiṃ catudhā āgatā. Nibbedhikapariyāye ‘‘atthi, bhikkhave, āsavā nirayagāminiyā’’tiādinā (a. ni. 6.63) pañcadhā āgatā. Chakkanipāte ‘‘atthi, bhikkhave, āsavā saṃvarāya pahātabbā’’tiādinā (a. ni. 6.58) nayena chadhā āgatā. Sabbāsavapariyāye (ma. ni. 1.22) teyeva dassanapahātabbehi saddhiṃ sattadhā āgatā. Idha pana abhidhammanayena cattāro āsavā veditabbā.

Khayāti ettha pana ‘‘yo āsavānaṃ khayo bhedo paribhedo’’tiādīsu āsavānaṃ sarasabhedo āsavakkhayoti vutto. ‘‘Jānato ahaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmī’’tiādīsu (ma. ni. 1.15) āsavānaṃ āyatiṃ anuppādo āsavakkhayoti vutto.

‘‘Sekkhassa sikkhamānassa, ujumaggānusārino;

Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā’’ti. (itivu. 62) –

Ādīsu maggo āsavakkhayoti vutto. ‘‘Āsavānaṃ khayā samaṇo hotī’’tiādīsu (ma. ni. 1.438) phalaṃ.

‘‘Paravajjānupassissa, niccaṃ ujjhānasaññino;

Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā’’ti. –

Ādīsu (dha. pa. 253) nibbānaṃ. Idha pana āsavānaṃ accantakhayo anuppādo vā maggo vā ‘‘āsavānaṃ khayo’’ti vutto.

Anāsavanti paṭipassaddhivasena sabbaso pahīnāsavaṃ. Cetovimuttinti arahattaphalasamādhiṃ. Paññāvimuttinti arahattaphalapaññaṃ. Ubhayavacanaṃ magge viya phalepi samathavipassanānaṃ yuganandhabhāvadassanatthaṃ. Ñāṇanti sabbaññutaññāṇaṃ. Devatāya vacanasamanantarameva ‘‘kathaṃ nu kho’’ti āvajjentassa bhagavato ñāṇaṃ uppajji ‘‘nandena arahattaṃ sacchikata’’nti. So hi āyasmā sahāyabhikkhūhi tathā uppaṇḍiyamāno ‘‘bhāriyaṃ vata mayā kataṃ, yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā accharānaṃ paṭilābhāya satthāraṃ pāṭibhogaṃ akāsi’’nti uppannasaṃvego hirottappaṃ paccupaṭṭhapetvā ghaṭento vāyamanto arahattaṃ patvā cintesi – ‘‘yaṃnūnāhaṃ bhagavantaṃ etasmā paṭissavā moceyya’’nti. So bhagavantaṃ upasaṅkamitvā attano adhippāyaṃ satthu ārocesi. Tena vuttaṃ – ‘‘atha kho āyasmā nando…pe… etasmā paṭissavā’’ti. Tattha paṭissavāti pāṭibhogappaṭissavā, ‘‘accharānaṃ paṭilābhāya ahaṃ paṭibhūto’’ti paṭiññāya.

Athassa bhagavā ‘‘yasmā tayā aññā ārādhitāti ñātametaṃ mayā, devatāpi me ārocesi, tasmā nāhaṃ paṭissavā idāni mocetabbo arahattappattiyāva mocitattā’’ti āha. Tena vuttaṃ ‘‘yadeva kho te nandā’’tiādi. Tattha yadevāti yadā eva. Teti tava. Muttoti pamutto. Idaṃ vuttaṃ hoti – yasmiṃyeva kāle āsavehi tava cittaṃ vimuttaṃ, atha anantaramevāhaṃ tato pāṭibhogato muttoti.

Sopi āyasmā vipassanākāleyeva ‘‘yadevāhaṃ indriyāsaṃvaraṃ nissāya imaṃ vippakāraṃ patto, tameva suṭṭhu niggahessāmī’’ti ussāhajāto balavahirottappo tattha ca katādhikārattā indriyasaṃvare ukkaṭṭhapaṭipadampi agamāsi. Vuttañhetaṃ –

‘‘Sace, bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetaso samannāharitvā nando puratthimaṃ disaṃ āloketi ‘evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu’nti, itiha tattha sampajāno hoti.

‘‘Sace, bhikkhave, nandassa pacchimā…pe… uttarā… dakkhiṇā… uddhaṃ… adho… anudisā āloketabbā hoti, sabbaṃ cetaso samannāharitvā nando anudisaṃ āloketi ‘evaṃ me…pe… sampajāno hotī’’’ti (a. ni. 8.9).

Teneva taṃ āyasmantaṃ satthā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando’’ti (a. ni. 1.230) etadagge ṭhapesi.

Etamatthaṃ viditvāti etaṃ āyasmato nandassa sabbāsave khepetvā sukhādīsu tādibhāvappattisaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānanti tadatthavibhāvanaṃ imaṃ udānaṃ udānesi.

Tattha yassa nittiṇṇo paṅkoti yena ariyapuggalena ariyamaggasetunā sabbo diṭṭhipaṅko saṃsārapaṅko eva vā nibbānapāragamanena tiṇṇo. Maddito kāmakaṇḍakoti yena sattānaṃ vijjhanato. ‘‘Kāmakaṇḍako’’ti laddhanāmo sabbo kilesakāmo sabbo kāmavisūko aggañāṇadaṇḍena maddito bhaggo anavasesato mathito. Mohakkhayaṃ anuppattoti evaṃbhūto ca dukkhādivisayassa sabbassa sammohassa khepanena mohakkhayaṃ patto, arahattaphalaṃ nibbānañca anuppatto. Sukhadukkhesu na vedhatī sa bhikkhūti so bhinnakileso bhikkhu iṭṭhārammaṇasamāyogato uppannesu sukhesu aniṭṭhārammaṇasamāyogato uppannesu dukkhesu ca na vedhati na kampati, taṃ nimittaṃ cittavikāraṃ nāpajjati. ‘‘Sukhadukkhesū’’ti ca desanāmattaṃ, sabbesupi lokadhammesu na vedhatīti veditabbaṃ.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Yasojasuttavaṇṇanā

23. Tatiye yasojappamukhānīti ettha yasojoti tassa therassa nāmaṃ, taṃ pubbaṅgamaṃ katvā pabbajitattā vicaraṇato ca tāni pañca bhikkhusatāni ‘‘yasojappamukhānī’’ti vuttāni.

Tesaṃ ayaṃ pubbayogo – atīte kira kassapadasabalassa sāsane aññataro bhikkhu āraññako araññe piṭṭhipāsāṇe katapaṇṇakuṭiyaṃ viharati. Tasmiñca samaye pañcasatā corā gāmaghātakādīni katvā corikāya jīvantā corakammaṃ katvā janapadamanussehi anubaddhā palāyamānā araññaṃ pavisitvā tattha kiñci gahaṇaṃ vā paṭisaraṇaṃ vā apassantā avidūre taṃ bhikkhuṃ pāsāṇe nisinnaṃ disvā vanditvā taṃ pavattiṃ ācikkhitvā ‘‘amhākaṃ, bhante, paṭisaraṇaṃ hothā’’ti yāciṃsu. Thero ‘‘tumhākaṃ sīlasadisaṃ paṭisaraṇaṃ natthi, sabbe pañca sīlāni samādiyathā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchitvā sīlāni samādiyiṃsu. Thero ‘‘tumhe idāni sīlesu patiṭṭhitā, attano jīvitaṃ vināsayantesupi mā manaṃ padosayitthā’’ti kakacūpamavidhiṃ (ma. ni. 1.222 ādayo) ācikkhi. Te ‘‘sādhū’’ti sampaṭicchiṃsu. Atha te jānapadā taṃ sampattā ito cito ca gavesantā te core disvā sabbeva jīvitā voropesuṃ. Te tesu manopadosamattampi akatvā akkhaṇḍasīlā kālaṃ katvā kāmāvacaradevesu nibbattiṃsu. Tesu jeṭṭhacoro jeṭṭhadevaputto ahosi, itare tasseva parivārā.

Te aparāparaṃ saṃsarantā ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ bhagavato kāle devalokato cavitvā jeṭṭhadevaputto sāvatthinagaradvāre kevaṭṭagāme pañcasatakulagāmajeṭṭhakassa kevaṭṭassa putto hutvā nibbatti, yasojotissa nāmaṃ akaṃsu. Itarepi avasesakevaṭṭānaṃ puttā hutvā nibbattiṃsu. Te pubbasannivāsena sabbepi sahāyakā hutvā sahapaṃsukīḷitaṃ kīḷantā anupubbena vayappattā ahesuṃ, yasojo tesaṃ aggo ahosi. Te sabbeva ekato hutvā jālāni gahetvā naditaḷākādīsu macche bandhantā vicaranti.

Athekadivasaṃ aciravatiyā nadiyā jāle khitte suvaṇṇavaṇṇo maccho antojāle pāvisi. Taṃ disvā sabbepi kevaṭṭā ‘‘amhākaṃ puttā macche bandhantā suvaṇṇavaṇṇaṃ macchaṃ bandhiṃsū’’ti haṭṭhatuṭṭhā ahesuṃ. Atha te pañcasatāpi sahāyakā macchaṃ nāvāya pakkhipitvā nāvaṃ ukkhipitvā rañño dassesuṃ. Rājā taṃ disvā ‘‘bhagavā etassa suvaṇṇavaṇṇakāraṇaṃ jānissatī’’ti macchaṃ gāhāpetvā bhagavato dassesi. Satthā ‘‘ayaṃ kassapasammāsambuddhassa sāsane osakkamāne pabbajitvā micchā paṭipajjanto sāsanaṃ osakkāpetvā niraye nibbatto ekaṃ buddhantaraṃ niraye paccitvā tato cuto aciravatiyaṃ maccho hutvā nibbatto’’ti vatvā tassa mātubhaginīnañca niraye nibbattabhāvaṃ, tassa bhātikattherassa parinibbutabhāvañca teneva kathāpetvā imissā aṭṭhuppattiyā kapilasuttaṃ desesi.

Satthu desanaṃ sutvā te pañcasatā kevaṭṭaputtā saṃvegajātā hutvā bhagavato santike pabbajitvā, upasampannā hutvā vivekavāsaṃ vasantā bhagavantaṃ dassanāya āgamaṃsu. Tena vuttaṃ – ‘‘tena kho pana samayena yasojappamukhāni pañcamattāni bhikkhusatānī’’tiādi.

Tattha tedhāti te idha. Nevāsikehīti nibaddhavāsaṃ vasamānehi. Paṭisammodamānāti nevāsikabhikkhūhi ‘‘kaccāvuso, khamanīya’’ntiādinā paṭisanthāravasena sammodanāya katāya ‘‘āmāvuso, khamanīya’’ntiādinā, puna sammodamānā tehi saddhiṃ samappavattamodā. Senāsanāni paññāpayamānāti ācariyupajjhāyānaṃ attano ca pāpuṇakāni senāsanāni pucchitvā tehi nevāsikehi tesaṃ ‘‘idaṃ tumhākaṃ ācariyānaṃ, idaṃ tumhākaṃ upajjhāyānaṃ, idaṃ tumhākaṃ pāpuṇātī’’ti senāsanāni saṃvidhāpetvā attanā ca tattha gantvā, dvārakavāṭāni vivaritvā, mañcapīṭhakaṭasārakādīni nīharitvā papphoṭetvā yathāṭhānaṃ ṭhapanādivasena paññāpentā ca.

Pattacīvarāni paṭisāmayamānāti, ‘‘bhante, imaṃ me pattaṃ ṭhapetha, idaṃ cīvaraṃ, idaṃ thālakaṃ, idaṃ udakatumbaṃ, idaṃ me kattarayaṭṭhi’’nti evaṃ samaṇaparikkhāraṃ saṃgopayamānā. Uccāsaddā mahāsaddāti uddhaṃ gataṭṭhena ucco saddo yesante uccāsaddā akārassa ākāraṃ katvā. Samantato patthaṭaṭṭhena mahanto saddo yesante mahāsaddā. Kevaṭṭā maññe macchavilopeti kevaṭṭā viya macchavilumpane. Yathā nāma kevaṭṭā udake vaṭṭanato macchaggahaṇatthaṃ pavattanato ‘‘kevaṭṭā’’ti laddhanāmā macchabandhā macchaggahaṇatthaṃ jale jālaṃ pakkhipitvā ‘‘paviṭṭho na paviṭṭho, gahito na gahito’’tiādinā uccāsaddamahāsaddā honti. Yathā ca te macchapacchiādīni ṭhapitaṭṭhāne mahājane gantvā ‘‘mayhaṃ ekaṃ macchaṃ detha, mayhaṃ ekaṃ macchaphālaṃ detha, amukassa dinno mahanto, mayhaṃ khuddako’’tiādīni vatvā vilumpamāne tesaṃ paṭisedhanādivasena uccāsaddamahāsaddā ca honti, evamete bhikkhūti dasseti. Teteti te ete. Kiṃnūti kissa nu, kimatthaṃ nūti attho. Temeti te ime. Paṇāmemīti nīharāmi. Voti tumhe. Na vo mama santike vatthabbanti tumhehi mayhaṃ santike na vasitabbaṃ. Ye tumhe mādisassa buddhassa vasanaṭṭhānaṃ āgantvā evaṃ mahāsaddaṃ karotha, attano dhammatāya vasantā kiṃ nāma sāruppaṃ karissatha, tumhādisānaṃ mama santike vasanakiccaṃ natthīti dīpeti. Evaṃ paṇāmitesu ca bhagavatā tesu ekabhikkhupi ‘‘bhagavā tumhe mahāsaddamattakena amhe paṇāmethā’’ti vā aññaṃ vā kiñci paṭivacanaṃ avatvā buddhagāravena sabbe bhagavato vacanaṃ sampaṭicchantā ‘‘evaṃ, bhante’’ti vatvā nikkhamiṃsu. Evaṃ pana tesaṃ ahosi ‘‘mayaṃ satthāraṃ passissāma, dhammaṃ sossāma, satthu santike vasissāmāti āgatā, evarūpassa pana garuno satthu santikaṃ āgantvā mahāsaddaṃ karimhā, amhākameva dosoyaṃ, paṇāmitamhā tato, na laddhaṃ satthu santike vatthuṃ, samantapāsādikaṃ suvaṇṇavaṇṇaṃ sarīraṃ oloketuṃ, madhurassarena desitaṃ dhammaṃ sotu’’nti. Te balavadomanassajātā hutvā pakkamiṃsu.

Saṃsāmetvāti suguttaṃ katvā. Vajjīti evaṃnāmako janapado, vajjī nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena ‘‘vajjī’’tveva vuccati. Tena vuttaṃ ‘‘vajjīsū’’ti. Vaggumudāti evaṃnāma lokassa puññasammatā ekā nadī. ‘‘Vaggamudā’’tipi pāṭho. Atthakāmenāti kiñci payojanaṃ anapekkhitvā atthameva icchantena. Hitesināti atthaṃ icchantena, ‘‘kinti me sāvakā vaṭṭadukkhā parimucceyyu’’nti tassa atthasaṅkhātassa atthassa vā hetubhūtassa hitassa esanasīlena. Tato eva attano sarīrakhedaṃ agaṇetvā dūrepi veneyyasantikaṃ gantvā anukampanato anukampakena. Tameva anukampaṃ upādāya mayaṃ paṇāmitā, na attano veyyāvaccādipaccāsīsāya. Yasmā dhammagaruno buddhā bhagavanto sammāpaṭipattiyāva pūjetabbā, ye uccāsaddakaraṇamattepi paṇāmenti, tasmā handa mayaṃ, āvuso, tathā vihāraṃ kappema sabbattha satisampajaññayogena apaṇṇakappaṭipadaṃ pūrentā yathāgahitakammaṭṭhānaṃ matthakaṃ pāpentā catuiriyāpathavihāraṃ kappema viharāma. Yathā no viharatanti yathā amhesu viharantesu, bhagavā attamano assa, sammāpaṭipattiyā pūjāya ārādhito bhaveyyāti attho.

Tenevantaravassenāti tasmiṃyeva antaravasse mahāpavāraṇaṃ anatikkamitvāva. Sabbeva tisso vijjā sacchākaṃsūti sabbeyeva te pañcasatā bhikkhū pubbenivāsānussatiñāṇaṃ dibbacakkhuñāṇaṃ āsavakkhayañāṇanti imā tisso pubbenivutthakkhandhappaṭicchādakamohakkhandhādīnaṃ vinivijjhanaṭṭhena vijjā attapaccakkhā akaṃsu. Lokiyābhiññāsu imāyeva dve abhiññā āsavakkhayañāṇassa bahūpakārā, na tathā dibbasotacetopariyaiddhividhañāṇānīti dassanatthaṃ vijjattayamevettha tesaṃ bhikkhūnaṃ adhigamadassanavasena uddhaṭaṃ. Tathā hi verañjasutte (a. ni. 8.11) bhagavā verañjabrāhmaṇassa attano adhigamaṃ dassento vijjattayameva desesi, na dibbasotañāṇādīnaṃ abhāvato. Evaṃ tesampi bhikkhūnaṃ vijjamānānipi dibbasotañāṇādīni na uddhaṭāni. Chaḷabhiññā hi te bhikkhū. Evañca katvā ‘‘vaggumudāya nadiyā tīre antarahitā mahāvane kūṭāgārasālāyaṃ bhagavato sammukhe pāturahesu’’nti tesaṃ bhikkhūnaṃ iddhivaḷañjanaṃ vakkhati.

Yathābhirantanti yathābhiratiṃ yathājjhāsayaṃ. Buddhānañhi ekasmiṃ ṭhāne vasantānaṃ chāyūdakavipattiṃ vā aphāsukasenāsanaṃ vā manussānaṃ assaddhādibhāvaṃ vā āgamma anabhirati nāma natthi, tesaṃ sampattiyā ‘‘phāsuṃ viharāmā’’ti ciravihāropi natthi. Yattha pana bhagavati viharante manussā saraṇesu vā patiṭṭhahanti, sīlāni vā samādiyanti pabbajanti, sotāpattimaggādīni vā pāpuṇanti, satthā tāsu sampattīsu tesaṃ patiṭṭhāpanatthaṃ vasati, tadabhāve pakkamati. Tadā hi sāvatthiyaṃ kattabbabuddhakiccaṃ nāhosi. Tena vuttaṃ – ‘‘atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmī’’ti.

Cārikaṃ caramānoti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato duvidhā turitacārikā aturitacārikāti. Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthaṃ sahasā gamanaṃ turitacārikā nāma, sā mahākassapapaccuggamanādīsu daṭṭhabbā. Yā pana gāmanigamarājadhānīpaṭipāṭiyā devasikaṃ yojanaddhayojanavasena piṇḍapātacariyādīhi lokaṃ anuggaṇhanto gacchati, ayaṃ aturitacārikā nāma, ayameva idhādhippetā. Tadavasarīti tena avasari, taṃ vā avasari, tattha avasari, pāvisīti attho.

Tatrāti tassaṃ. Sudanti nipātamattaṃ. Vesāliyanti tikkhattuṃ visālībhūtattā ‘‘vesālī’’ti laddhanāme licchavirājūnaṃ nagare. Mahāvaneti mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ tādisaṃ na hoti, saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālāyanti tasmiṃ mahāvane bhagavantaṃ uddissa kate ārāme kūṭāgāraṃ anto katvā haṃsavaṭṭakacchannena katā sabbākārasampannā buddhassa bhagavato gandhakuṭi kūṭāgārasālā nāma, tassaṃ kūṭāgārasālāyaṃ. Vaggumudātīriyānanti vaggumudātīravāsīnaṃ. Cetasā ceto paricca manasi karitvāti attano cittena tesaṃ cittaṃ paricchijja manasi karitvā, cetopariyañāṇena vā sabbaññutaññāṇena vā tehi adhigatavisesaṃ jānitvāti attho.

Ālokajātā viyāti sañjātālokā viya. Itaraṃ tasseva vevacanaṃ, candasahassasūriyasahassehi obhāsitā viyāti attho. Yasmā te yasojappamukhā pañcasatā bhikkhū sabbaso avijjandhakāravidhamanena ālokabhūtā obhāsabhūtā hutvā viharanti, tasmā bhagavā tehi ṭhitadisāya ‘‘ālokajātā viya me, ānanda, esā disā’’tiādinā vaṇṇabhaṇanāpadesena te bhikkhū pasaṃsati. Tena vuttaṃ – ‘‘yassaṃ disāyaṃ vaggumudātīriyā bhikkhū viharantī’’ti. Appaṭikūlāti na paṭikūlā, manāpā manoharāti attho. Yasmiñhi padese sīlādiguṇasampannā mahesino viharanti, taṃ kiñcāpi ukkūlavikūlavisamaduggākāraṃ, atha kho manuññaṃ ramaṇīyameva. Vuttañhetaṃ –

‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti. (dha. pa. 98);

Pahiṇeyyāsīti peseyyāsi. Satthā āyasmantānaṃ dassanakāmoti tesaṃ bhikkhūnaṃ santike paheṇākāradassanaṃ. Iti bhagavā yadatthaṃ te bhikkhū paṇāmesi, tamatthaṃ matthakappattaṃ disvā āraddhacitto tesaṃ dassanakāmataṃ therassa ārocesi. Evaṃ kirassa ahosi ‘‘ahaṃ ime uccāsaddamahāsaddakaraṇe paṇāmessāmi, atha te bhadro assājānīyo viya kasābhighātena, tena coditā saṃvegappattā mamārādhanatthaṃ araññaṃ pavisitvā ghaṭentā vāyamantā khippameva arahattaṃ sacchikarissantī’’ti. Idāni te aggaphalappatte disvā tāya arahattappattiyā ārādhitacitto tesaṃ dassanakāmo hutvā evaṃ dhammabhaṇḍāgārikaṃ āṇāpesi.

So bhikkhūti ānandattherena tathā āṇatto chaḷabhiñño eko bhikkhu. Pamukheti sammukhe. Āneñjasamādhināti catutthajjhānapādakena aggaphalasamādhinā, ‘‘arūpajjhānapādakenā’’tipi vadanti. ‘‘Āneñjena samādhinā’’tipi pāṭho. Kasmā pana bhagavā tesaṃ bhikkhūnaṃ āgamanaṃ jānanto paṭisanthāraṃ akatvā samāpattiṃyeva samāpajji? Tesaṃ attanā samāpannasamāpattiṃ jānitvā samāpajjanatthaṃ, tesaṃ pubbe paṇāmitānaṃ idāni attanā samānasambhogadassanatthaṃ, ānubhāvadīpanatthaṃ, vinā vacībhedena aññabyākaraṇadīpanatthañca. Apare panāhu ‘‘pubbe paṇāmitānaṃ idāni attano santikaṃ āgatānaṃ anuttarasukhuppādanena anaññasādhāraṇapaṭisanthārakaraṇattha’’nti. Tepi āyasmanto bhagavato ajjhāsayaṃ ñatvā taṃyeva samāpattiṃ samāpajjiṃsu. Tena vuttaṃ – ‘‘katamena nu kho bhagavā vihārena etarahi viharatī’’tiādi.

Ettha ca rūpāvacaracatutthajjhānaṃ kosajjādīnaṃ pāripantikadhammānaṃ suvidūrabhāvato iddhiyā mūlabhūtehi anoṇamanādīhi soḷasahi vodānadhammehi samannāgamanato āneñjappattaṃ sayaṃ aniñjanaṭṭhena āneñjanti vuccati. Vuttañhetaṃ –

‘‘Anoṇataṃ cittaṃ kosajje na iñjatīti āneñjaṃ. Anuṇṇataṃ cittaṃ uddhacce na iñjatīti āneñjaṃ. Anabhirataṃ cittaṃ rāge na iñjatīti āneñjaṃ. Anapanataṃ cittaṃ byāpāde na iñjatīti āneñjaṃ. Anissitaṃ cittaṃ diṭṭhiyā na iñjatīti āneñjaṃ. Appaṭibaddhaṃ cittaṃ chandarāge na iñjatīti āneñjaṃ. Vippamuttaṃ cittaṃ kāmarāge na iñjatīti āneñjaṃ. Visaṃyuttaṃ cittaṃ kilese na iñjatīti āneñjaṃ. Vimariyādikataṃ cittaṃ kilesamariyādāya na iñjatīti āneñjaṃ. Ekattagataṃ cittaṃ nānattakilese na iñjatīti āneñjaṃ. Saddhāya pariggahitaṃ cittaṃ assaddhiye na iñjatīti āneñjaṃ. Vīriyena pariggahitaṃ cittaṃ kosajje na iñjatīti āneñjaṃ. Satiyā pariggahitaṃ cittaṃ pamāde na iñjatīti āneñjaṃ. Samādhinā pariggahitaṃ cittaṃ uddhacce na iñjatīti āneñjaṃ. Paññāya pariggahitaṃ cittaṃ avijjāya na iñjatīti āneñjaṃ. Obhāsagataṃ cittaṃ avijjandhakāre na iñjatīti āneñja’’nti.

Rūpāvacaracatutthajjhānameva ca rūpavirāgabhāvanāvasena pavattitaṃ, ārammaṇavibhāgena catubbidhaṃ arūpāvacarajjhānanti etesaṃ pañcannaṃ jhānānaṃ āneñjavohāro. Tesaṃ yaṃ kiñci pādakaṃ katvā samāpannā arahattaphalasamāpatti āneñjasamādhīti porāṇā.

Abhikkantāyāti atītāya. Nikkhanteti niggate, apagateti attho. Tuṇhī ahosīti bhagavā ariyena tuṇhībhāvena tuṇhī ahosi. Uddhaste aruṇeti uggate aruṇe, aruṇo nāma puratthimadisāya sūriyodayato puretarameva uṭṭhitobhāso. Nandimukhiyāti rattiyā aruṇassa uggatattā eva aruṇappabhāya sūriyālokūpajīvino satte nandāpanamukhiyā viya rattiyā jātāya, vibhāyamānāyāti attho.

Tamhā samādhimhā vuṭṭhahitvāti yathāparicchedaṃ tato āneñjasamādhito arahattaphalasamāpattito uṭṭhāya. Sace kho tvaṃ, ānanda, jāneyyāsīti bhagavā ‘‘ime ca bhikkhū ettakaṃ kālaṃ iminā nāma samāpattisukhena vītināmentī’’ti, ānanda, yadi tvaṃ jāneyyāsi. Ettakampi te nappaṭibhāseyyāti lokiyapaṭisammodanaṃ sandhāya yadidaṃ te ‘‘abhikkantā, bhante, rattī’’tiādinā tikkhattuṃ paṭibhānaṃ upaṭṭhitaṃ, tayidaṃ ettakampi te na upaṭṭhaheyya. Yasmā ca kho tvaṃ, ānanda, sekkho asekkhaṃ samāpattivihāraṃ na jānāsi, tasmā maṃ imesaṃ bhikkhūnaṃ lokiyapaṭisammodanaṃ kāretuṃ ussukkaṃ āpajji. Ahaṃ pana imehi bhikkhūhi saddhiṃ lokuttarapaṭisammodaneneva tiyāmarattiṃ vītināmesinti dassento bhagavā āha – ‘‘ahañca, ānanda, imāni ca pañca bhikkhusatāni sabbeva āneñjasamādhinā nisīdimhā’’ti.

Etamatthaṃ viditvāti etaṃ tesaṃ bhikkhūnaṃ attanā samaṃ āneñjasamādhisamāpajjanasamatthatāsaṅkhātaṃ vasībhāvatthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ tesaṃ bhikkhūnaṃ anavasesarāgādippahānasaṃsiddhitādisabhāvadīpanaṃ udānaṃ udānesi.

Tattha yassa jito kāmakaṇḍakoti kusalapakkhavijjhanaṭṭhena kaṇḍakabhūto kilesakāmo yena ariyapuggalena anavasesaṃ jito pahīno, etenassa anunayābhāvaṃ dasseti. ‘‘Gāmakaṇṭako’’tipi pāṭho. Tassattho – gāme kaṇṭako kaṇṭakaṭṭhāniyo sakalo vatthukāmo yassa jitoti. Jayo cassa tappaṭibaddhachandarāgappahāneneva veditabbo, tena tesaṃ anāgāmimaggo vutto hoti. Akkoso ca jitoti sambandho. Vadho ca bandhanañcāti etthāpi eseva nayo. Tesu akkosajayena vacīduccaritābhāvo, itarena kāyaduccaritābhāvo dassito. Tena taṃnimittakassa byāpādassa anavasesappahānena tatiyamaggo vutto hoti. Atha vā akkosādijayavacanena tatiyamaggo vutto hoti, akkosādīnaṃ accantakhamanaṃ tattha pakāsitaṃ hoti, ubhayathāpi nesaṃ virodhābhāvaṃ dasseti. Pabbato viya so ṭhito anejoti ejā vuccati calanakilesaparipantho, ejāhetūnaṃ avasesakilesānaṃ abhāvena anejo, anejattāyeva sabbakilesehi paravādavātehi ca akampanīyattā ṭhito ekagghanapabbatasadiso. Sukhadukkhesu na vedhati sa bhikkhūti so bhinnakileso bhikkhu sukhadukkhanimittaṃ na kampatīti heṭṭhā vuttanayeneva attho veditabbo. Iti bhagavā tesaṃ pañcasatānaṃ bhikkhūnaṃ arahattādhigamena tādibhāvappattiṃ ekajjhaṃ katvā ekapuggalādhiṭṭhānaṃ udānaṃ udānesīti.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Sāriputtasuttavaṇṇanā

24. Catutthe parimukhaṃ satiṃ upaṭṭhapetvāti ārammaṇābhimukhaṃ satiṃ ṭhapayitvā mukhasamīpe katvā. Tathā hi vibhaṅge vuttaṃ –

‘‘Ayaṃ sati upaṭṭhitā hoti supaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā’’ti (vibha. 537).

Atha vā ‘‘parīti pariggahaṭṭho, mukhanti niyyānaṭṭho, satīti upaṭṭhānaṭṭho, tena vuccati ‘parimukhaṃ sati’’’nti. Evaṃ paṭisambhidāyaṃ (paṭi. ma. 1.164) vuttanayenapettha attho veditabbo. Tatrāyaṃ saṅkhepattho – pariggahitaniyyānasatiṃ katvāti. Niyyānanti ca satiyā ogāhitabbaṃ ārammaṇaṃ daṭṭhabbaṃ. Ettha ca purimo pacchimo ca attho sabbasaṅgāhakavasena, itaro samāpattiyā pubbabhāgasamannāhāravasena daṭṭhabbo. Satīti vā satisīsena jhānaṃ vuttaṃ ‘‘ye kāyagatāsatiṃ paribhuñjantī’’tiādīsu (a. ni. 1.600) viya. Katamaṃ pana taṃ jhānanti? Rūpāvacaracatutthajjhānaṃ pādakaṃ katvā samāpannaṃ arahattaphalajjhānaṃ. Kathaṃ panetaṃ jānitabbanti? Āneñjasamādhiyogena therassa savisesaṃ niccalabhāvaṃ kenaci akampanīyatañca pabbatopamāya pakāsento bhagavā imaṃ udānaṃ abhāsīti gāthāya eva ayamattho viññāyati. Na cāyaṃ nisajjā therassa saccappaṭivedhāya, atha kho diṭṭhadhammasukhavihārāya. Pubbeyeva hi sūkarakhataleṇe (ma. ni. 2.201) attano bhāgineyyassa dīghanakhaparibbājakassa bhagavati dhammaṃ desente ayaṃ mahāthero saccappaṭivedhakiccaṃ matthakaṃ pāpesīti.

Etamatthanti etaṃ therassa āneñjasamādhiyogena tādibhāvappattiyā ca kenaci akampanīyatāsaṅkhātaṃ atthaṃ sabbākārato viditvā tadatthavibhāvanaṃ imaṃ udānaṃ udānesi.

Tattha yathāpi pabbato seloti yathā silāmayo ekagghanasilāpabbato, na paṃsupabbato na missakapabbatoti attho. Acalo suppatiṭṭhitoti suppatiṭṭhitamūlo pakativātehi acalo akampanīyo hoti. Evaṃ mohakkhayā bhikkhu, pabbatova na vedhatīti mohassa anavasesappahānā mohamūlakattā ca sabbākusalānaṃ pahīnasabbākusalo bhikkhu, yathā so pabbato pakativātehi, evaṃ lokadhammehi na vedhati na kampati. Mohakkhayoti vā yasmā nibbānaṃ arahattañca vuccati, tasmā mohakkhayassa hetu nibbānassa arahattassa vā adhigatattā catūsu ariyasaccesu suppatiṭṭhito asamāpannakālepi yathāvuttapabbato viya na kenaci vedhati, pageva samāpannakāleti adhippāyo.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Mahāmoggallānasuttavaṇṇanā

25. Pañcame kāyagatāya satiyāti kāyānupassanāvasena kāye gatāya kāyārammaṇāya satiyā, itthambhūtalakkhaṇe idaṃ karaṇavacanaṃ. Ajjhattanti idha ajjhattaṃ nāma niyakajjhattaṃ, tasmā attani attasantāneti attho. Atha vā yasmā kammaṭṭhānabhūto kesādiko dvattiṃsakoṭṭhāsasamudāyo idha kāyoti adhippeto, tasmā ajjhattanti padassa gocarajjhattanti attho veditabbo. Sūpaṭṭhitāyāti niyakajjhattabhūte gocarajjhattabhūte vā kāye suṭṭhu upaṭṭhitāya. Kā panāyaṃ sati, yā ‘‘ajjhattaṃ sūpaṭṭhitā’’ti vuttā? Yvāyaṃ bhagavatā ‘‘atthi imasmiṃ kāye kesā lomā’’tiādinā (dī. ni. 2.377; ma. ni. 1.110; khu. pā. 3.dvattiṃsākāra) ajjhattakesādiko dvattiṃsākāro kāyo vutto, tattha yā paṭikūlamanasikāraṃ pavattentassa upacārappanāvasena kāye upaṭṭhitā sati, sā ‘‘kāyagatā satī’’ti vuccati. Yathā cāyaṃ, evaṃ ānāpānacatuiriyāpathasatisampajaññānaṃ vasena uddhumātakavinīlakādivasena ca manasikāraṃ pavattentassa yathārahaṃ upacārappanāvasena kāye upaṭṭhitā sati ‘‘kāyagatā satī’’ti vuccati. Idha pana ajjhattaṃ kāyagatā sati pathavīādikā catasso dhātuyo sasambhārasaṅkhepādīsu catūsu yena kenaci ekenākārena vavatthapetvā tesaṃ aniccādilakkhaṇasallakkhaṇavasena upaṭṭhitā vipassanāsampayuttā sati ‘‘kāyagatā satī’’ti adhippetā. Thero pana tathā vipassitvā attano phalasamāpattimeva samāpajjitvā nisīdi. Idhāpi gāthāya evaṃ imassa atthassa viññātabbatā ‘‘na cāyaṃ nisajjā’’tiādinā vuttanayānusārena yojetabbā.

Etamatthanti etaṃ therassa catudhātuvavatthānamukhena kāyānupassanāsatipaṭṭhānena vipassanaṃ ogāhetvā phalasamāpattisamāpajjanasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ satipaṭṭhānabhāvanāya nibbānādhigamadīpakaṃ udānaṃ udānesi.

Tattha sati kāyagatā upaṭṭhitāti pubbe vuttalakkhaṇā sati saddhāpubbaṅgamānaṃ samādhivīriyapaññānaṃ yathāsakaṃ kiccanipphādanena sahāyabhāvaṃ āpannattā pahīnappaṭipakkhā tato eva tikkhavisadabhūtā ca yathāvuttakāyasaṃvaraṇavasena ekatthasamosaraṇavasena ca aviparītasabhāvaṃ sallakkhentī upagantvā ṭhitā hoti, etena kāyasaṅkhātānaṃ catunnaṃ dhātūnaṃ tannissitānañca upādārūpānaṃ sallakkhaṇavasena, paccaye vavatthapetvā tato paraṃ tesaṃ aniccādilakkhaṇasallakkhaṇavasena ca pavattaṃ ñāṇaparamparāgataṃ satiṃ dasseti, satisīsena vā taṃsampayuttaṃ pariññāttayapariyāpannañāṇaparamparameva dasseti. Chasu phassāyatanesu saṃvutoti yathāvuttāya kāye upaṭṭhitāya satiyā samannāgato cakkhādīsu phassassa kāraṇabhūtesu chasu dvāresu kāyānupassanāya abhāvitāya uppajjanārahānaṃ abhijjhādīnaṃ tassā bhāvitattā ñāṇappavattiṃ paṭivedhento te pidahanto ‘‘tattha saṃvuto’’ti vuccati, etena ñāṇasaṃvaraṃ dasseti.

Satataṃ bhikkhu samāhitoti so bhikkhu evaṃ upaṭṭhitassati sabbattha ca saṃvuto puthuttārammaṇe cittaṃ avissajjetvā aniccādivasena sammasanto vipassanaṃ ussukkāpetvā ñāṇe tikkhe sūre vahante vipassanāsamādhinā tāva satataṃ nirantaraṃ samāhito anulomañāṇānantaraṃ gotrabhuñāṇodayato paṭṭhāya. Jaññā nibbānamattanoti aññesaṃ puthujjanānaṃ supinantepi agocarabhāvato, ariyānaṃ pana tassa tasseva āveṇikattā attasadisattā ca ‘‘attā’’ti laddhavohārassa maggaphalañāṇassa sātisayavisayabhāvato ekantasukhāvahaṃ nibbānaṃ asaṅkhatadhātu ‘‘attano’’ti vuttaṃ, taṃ nibbānaṃ jaññā jāneyya, maggaphalañāṇehi paṭivijjheyya, sacchikareyyāti attho. Etena ariyānaṃ nibbāne adhimuttataṃ dasseti. Ariyā hi adhicittappavattikālepi ekanteneva nibbāne ninnapoṇapabbhārabhāvena viharanti. Ettha ca yassa sati kāyagatā upaṭṭhitā, so bhikkhu chasu phassāyatanesu saṃvuto, tato eva satataṃ samāhito attapaccakkhakaraṇena nibbānaṃ attano jāneyyāti evaṃ gāthāpadānaṃ sambandho veditabbo. Evaṃ kāyānupassanāsatipaṭṭhānamukhena yāva arahattā ekassa bhikkhuno niyyānamaggaṃ dasseti dhammarājā.

Aparo nayo – sati kāyagatā upaṭṭhitāti etena kāyānupassanāsatipaṭṭhānaṃ dasseti. Chasu phassāyatanesu saṃvutoti phasso āyatanaṃ kāraṇaṃ etesanti phassāyatanāni, tesu phassāyatanesu. Phassahetukesu phassapaccayā nibbattesu chasu cakkhusamphassajādivedayitesu taṇhādīnaṃ appavattiyā saṃvuto, etena vedanānupassanāsatipaṭṭhānaṃ dasseti. Satataṃ bhikkhu samāhitoti satataṃ niccakālaṃ nirantaraṃ vikkhepābhāvato samāhito bhikkhu. So cāyaṃ avikkhepo sabbaso satipaṭṭhānabhāvanāya matthakappattāya hoti. Sammasanto hi atītādibhedabhinnesu pañcupādānakkhandhesu anavasesatova pariggahetvā sammasatīti. Etena sesasatipaṭṭhāne dasseti. Jaññā nibbānamattanoti evaṃ catusatipaṭṭhānabhāvanaṃ matthakaṃ pāpetvā ṭhito bhinnakileso bhikkhu attano kilesanibbānaṃ paccavekkhaṇañāṇena sayameva jāneyyāti attho.

Atha vā sati kāyagatā upaṭṭhitāti attano paresañca kāyassa yathāsabhāvapariññādīpanena therassa sativepullappatti dīpitā. Chasu phassāyatanesu saṃvutoti cakkhādīsu chasu dvāresu accantasaṃvaradīpanena satatavihārivasena therassa sampajaññappakāsinī paññāvepullappatti dīpitā. Satataṃ bhikkhu samāhitoti samāpattibahulatādassanena navānupubbavihārasamāpattiyo dassitā. Evaṃbhūto pana bhikkhu jaññā nibbānamattanoti katakiccattā uttari karaṇīyābhāvato kevalaṃ attano anupādisesanibbānameva jāneyya cinteyya, aññampi tassa cintetabbaṃ natthīti adhippāyo.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Pilindavacchasuttavaṇṇanā

26. Chaṭṭhe pilindavacchoti pilindātissa nāmaṃ, vacchoti gottavasena theraṃ sañjānanti. Vasalavādena samudācaratīti ‘‘ehi, vasala, apehi, vasalā’’tiādinā bhikkhū vasalavādena voharati ālapati. Sambahulā bhikkhūti bahū bhikkhū. Te theraṃ tathā samudācarantaṃ disvā ‘‘arahāva samāno appahīnavāsanattā evaṃ bhaṇatī’’ti ajānantā ‘‘dosantaro maññe ayaṃ thero evaṃ samudācaratī’’ti cintetvā ullapanādhippāyā taṃ tato vuṭṭhāpetuṃ bhagavato ārocesuṃ. Tena vuttaṃ – ‘‘āyasmā, bhante, pilindavaccho bhikkhū vasalavādena samudācaratī’’ti. Keci panāhu – ‘‘imaṃ theraṃ bhikkhū ‘arahā’ti sañjānanti, ayañca bhikkhū pharusavacanena evaṃ samudācarati, ‘abhūto eva nu kho imasmiṃ uttarimanussadhammo’ti vāsanāvasena tassa tathā samudācāraṃ ajānantā ariyabhāvañcassa asaddahantā ujjhānasaññino bhagavato tamatthaṃ ārocesu’’nti. Bhagavā therassa dosantarābhāvaṃ pakāsetukāmo ekena bhikkhunā taṃ pakkosāpetvā sammukhā tassa ‘‘pubbāciṇṇavasenāyaṃ tathā samudācarati, na pharusavacanādhippāyo’’ti āha. Tena vuttaṃ – ‘‘atha kho bhagavā aññataraṃ bhikkhuṃ āmantesī’’tiādi.

Tattha pubbenivāsaṃ manasi karitvāti satthā ‘‘saccaṃ kira tvaṃ, vaccha, bhikkhū vasalavādena samudācarasī’’ti theraṃ pucchitvā tena ‘‘evaṃ, bhante’’ti vutte ‘‘ayaṃ vaccho kilesavāsanāya vasalavādaṃ na pariccajati, kiṃ nu kho atītesupi attabhāvesu brāhmaṇajātiko ahosī’’ti āvajjento pubbenivāsañāṇena sabbaññutaññāṇena vā tassa pubbenivāsaṃ atītāsu jātīsu nivutthakkhandhasantānaṃ manasi karitvā hatthatale ṭhapitaṃ āmalakaṃ viya paccakkhakaraṇavasena attano manasi katvā. Bhikkhū āmantesīti te bhikkhū saññāpetuṃ ālapi, abhāsi. Tena vuttaṃ ‘‘mā kho tumhe, bhikkhave’’tiādi.

Tattha ti paṭisedhe nipāto, tassa ‘‘ujjhāyitthā’’ti iminā sambandho. Mā ujjhāyitthāti mā heṭṭhā katvā cintayittha, olokayitthāti attho. Vacchassa bhikkhunoti ca ujjhāyanassa usūyanatthattā sampadānavacanaṃ. Idānissa anujjhāyitabbe kāraṇaṃ dassento ‘‘na, bhikkhave, vaccho dosantaro bhikkhū vasalavādena samudācaratī’’ti āha. Tassattho – bhikkhave, ayaṃ vaccho dosantaro dosacitto dosena byāpādena dūsitacitto hutvā bhikkhū vasalavādena na samudācarati, maggeneva cassa byāpādo samugghātito. Evaṃ adosantarattepi tassa tathā samudācārassa purimajātisiddhaṃ kāraṇaṃ dassento ‘‘vacchassa, bhikkhave’’tiādimāha.

Tattha abbokiṇṇānīti khattiyādijātiantarehi avomissāni anantaritāni. Pañca jātisatāni brāhmaṇakule paccājātānīti sabbāni tāni vacchassa pañca jātisatāni paṭipāṭiyā brāhmaṇakule eva jātāni, ahesunti attho. So tassa vasalavādo dīgharattaṃ samudāciṇṇoti yo etarahi khīṇāsavenapi satā pavattiyati, so tassa vacchassa bhikkhuno vasalavādo dīgharattaṃ ito jātito paṭṭhāya uddhaṃ ārohanavasena pañcajātisatamattaṃ kālaṃ brāhmaṇajātikattā samudāciṇṇo samudācarito ahosi. Brāhmaṇā hi jātisiddhena mānena thaddhā aññaṃ vasalavādena samudācaranti. ‘‘Ajjhāciṇṇo’’tipi paṭhanti, so eva attho. Tenāti tena dīgharattaṃ tathā samudāciṇṇabhāvena, etenassa tathā samudācārassa kāraṇaṃ vāsanāti dasseti. Kā panāyaṃ vāsanā nāma? Yaṃ kilesarahitassāpi santāne appahīnakilesānaṃ samācārasadisasamācārahetubhūtaṃ, anādikālabhāvitehi kilesehi āhitaṃ sāmatthiyamattaṃ, tathārūpā adhimuttīti vadanti. Taṃ panetaṃ abhinīhārasampattiyā ñeyyāvaraṇappahānavasena yattha kilesā pahīnā, tattha bhagavato santāne natthi. Yattha pana tathā kilesā na pahīnā, tattha sāvakānaṃ paccekabuddhānañca santāne atthi, tato tathāgatova anāvaraṇañāṇadassano.

Etamatthaṃ viditvāti etaṃ āyasmato pilindavacchassa satipi vasalasamudācāre dosantarābhāvasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti tassa aggaphalādhigamavibhāvanaṃ imaṃ udānaṃ udānesi.

Tattha yamhi na māyā vasati na mānoti yasmiṃ ariyapuggale santadosappaṭicchādanalakkhaṇā māyā, ‘‘seyyohamasmī’’tiādinā sampaggahavasena pavatto uṇṇatilakkhaṇo māno ca na vasati, maggena samugghātitattā na pavattati na uppajjati. Yo vītalobho amamo nirāsoti yo ca rāgādipariyāyavasena pavattassa ārammaṇaggahaṇalakkhaṇassa lobhassa sabbathā vigatattā vītalobho, tato eva rūpādīsu katthaci mamāyanābhāvato amamo apariggaho, anāgatānampi bhavādīnaṃ anāsīsanato nirāso. Panuṇṇakodhoti kujjhanalakkhaṇassa kodhassa anāgāmimaggena sabbaso pahīnattā panuṇṇakodho samucchinnāghāto. Abhinibbutattoti yo evaṃ māyāmānalobhakodhānaṃ samugghātena tadekaṭṭhatāya sabbassa saṃkilesapakkhassa suppahīnattā sabbaso kilesaparinibbānena abhinibbutacitto sītibhūto. So brāhmaṇo so samaṇo sa bhikkhūti so evarūpo khīṇāsavo sabbaso bāhitapāpattā brāhmaṇo, so eva samitapāpattā samacariyāya ca samaṇo, so eva ca sabbaso bhinnakilesattā bhikkhu nāma. Evaṃbhūto ca, bhikkhave, vaccho so kathaṃ dosantaro kiñci kāyakammādiṃ pavatteyya, kevalaṃ pana vāsanāya appahīnattā vasalavādena samudācaratīti.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Sakkudānasuttavaṇṇanā

27. Sattame sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ samādhiṃ samāpajjitvāti ettha keci tāva āhu ‘‘arahattaphalasamādhi idha ‘aññataro samādhī’ti adhippeto’’ti. Tañhi so āyasmā bahulaṃ samāpajjati diṭṭhadhammasukhavihāratthaṃ, pahoti ca sattāhampi phalasamāpattiyā vītināmetuṃ. Tathā hi bhagavatā –

‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi, vivicca akusalehi dhammehi…pe… viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi…pe… viharatī’’ti (saṃ. ni. 2.152) –

Ādinā navānupubbavihārachaḷabhiññādibhede uttarimanussadhamme attanā samasamaṭṭhāne ṭhapito, na cettha ‘‘yadi evaṃ thero yamakapāṭihāriyampi kareyyā’’ti vattabbaṃ sāvakasādhāraṇānaṃyeva jhānādīnaṃ adhippetattāti.

Porāṇā panāhu – aññataraṃ samādhiṃ samāpajjitvāti nirodhasamāpattiṃ samāpajjitvā. Kathaṃ pana nirodhasamāpatti samādhīti vuttā? Samādhānaṭṭhena. Ko panāyaṃ samādhānaṭṭho? Sammadeva ādhātabbatā. Yā hi esā paccanīkadhammehi akampanīyā balappattiyā samathabalaṃ vipassanābalanti imehi dvīhi balehi, aniccadukkhānattanibbidāvirāganirodhapaṭinissaggavivaṭṭānupassanā cattāri maggañāṇāni cattāri ca phalañāṇānīti imesaṃ soḷasannaṃ ñāṇānaṃ vasena soḷasahi ñāṇacariyāhi, paṭhamajjhānasamādhiādayo aṭṭha samādhī ekajjhaṃ katvā gahito tesaṃ upacārasamādhi cāti imesaṃ navannaṃ samādhīnaṃ vasena navahi samādhicariyāhi kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāroti imesaṃ tiṇṇaṃ saṅkhārānaṃ tattha tattha paṭippassaddhiyā tathā viharitukāmena yathāvuttesu ṭhānesu vasībhāvappattena arahatā anāgāminā vā yathādhippetaṃ kālaṃ cittacetasikasantānassa sammadeva appavatti ādhātabbā, tassā tathā samādhātabbatā idha samādhānaṭṭho, tenāyaṃ vihāro samādhīti vutto, na avikkhepaṭṭhena. Etenassa samāpattiatthopi vuttoti veditabbo. Imañhi nirodhasamāpattiṃ sandhāya paṭisambhidāmagge –

‘‘Kathaṃ dvīhi balehi samannāgatattā tiṇṇaṃ saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāya saññānirodhasamāpattiyā ñāṇa’’nti (paṭi. ma. 1.83) –

Pucchitvā ‘‘dvīhi balehī’’ti dve balāni samathabalaṃ vipassanābalanti vitthāro. Sāyaṃ nirodhasamāpattikathā visuddhimagge (visuddhi. 2.867 ādayo) saṃvaṇṇitāva. Kasmā panāyaṃ thero phalasamāpattiṃ asamāpajjitvā nirodhaṃ samāpajji? Sattesu anukampāya. Ayañhi mahāthero sabbāpi samāpattiyo vaḷañjeti, sattānuggahena pana yebhuyyena nirodhaṃ samāpajjati. Tañhi samāpajjitvā vuṭṭhitassa kato appakopi sakkāro visesato mahapphalo mahānisaṃso hotīti.

Vuṭṭhāsīti arahattaphalacittuppattiyā vuṭṭhāsi. Nirodhaṃ samāpanno hi arahā ce arahattaphalassa, anāgāmī ce anāgāmiphalassa uppādena vuṭṭhito nāma hoti.

Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hotīti kathaṃ tassa dātukāmatā jātā? Yāni ‘‘tāni pañcamattāni devatāsatānī’’ti vuttāni, tā sakkassa devarañño paricārikā kakuṭapādiniyo pubbe ‘‘ayyo mahākassapo rājagahaṃ piṇḍāya pavisati, gacchatha therassa dānaṃ dethā’’ti sakkena pesitā upagantvā dibbāhāraṃ dātukāmā ṭhitā therena paṭikkhittā devalokameva gatā. Idāni purimappaṭikkhepaṃ cintetvā ‘‘kadāci gaṇheyyā’’ti samāpattito vuṭṭhitassa therassa dānaṃ dātukāmā sakkassa anārocetvā sayameva āgantvā dibbabhojanāni upanentiyo purimanayeneva therena paṭikkhittā devalokaṃ gantvā sakkena ‘‘kahaṃ gatatthā’’ti puṭṭhā tamatthaṃ ārocetvā ‘‘dinno vo therassa piṇḍapāto’’ti sakkena vutte ‘‘gaṇhituṃ na icchatī’’ti. ‘‘Kiṃ kathesī’’ti? ‘‘‘Duggatānaṃ saṅgahaṃ karissāmī’ti āha, devā’’ti. ‘‘Tumhe kenākārena gatā’’ti? ‘‘Imināva, devā’’ti. Sakko ‘‘tumhādisiyo therassa piṇḍapātaṃ kiṃ dassantī’’ti? Sayaṃ dātukāmo, jarājiṇṇo khaṇḍadanto palitakeso obhaggasarīro mahallako tantavāyo hutvā, sujampi asuradhītaraṃ tathārūpimeva mahallikaṃ katvā, ekaṃ pesakāravīthiṃ māpetvā tantaṃ pasārento acchi, sujā tasaraṃ pūreti. Tena vuttaṃ – ‘‘tena kho pana samayena sakko devānamindo…pe… tasaraṃ pūretī’’ti.

Tattha tantaṃ vinātīti pasāritatantaṃ vinanto viya hoti. Tasaraṃ pūretīti tasaravaṭṭiṃ vaḍḍhentī viya. Yena sakkassa devānamindassa nivesanaṃ tenupasaṅkamīti thero nivāsetvā pattacīvaramādāya ‘‘duggatajanasaṅgahaṃ karissāmī’’ti nagarābhimukho gacchanto bahinagare sakkena māpitaṃ pesakāravīthiṃ paṭipajjitvā olokento addasa oluggaviluggajiṇṇasālaṃ tattha ca te jāyampatike yathāvuttarūpe tantavāyakammaṃ karonte disvā cintesi – ‘‘ime mahallakakālepi kammaṃ karonti. Imasmiṃ nagare imehi duggatatarā natthi maññe. Imehi dinnaṃ sākamattampi gahetvā imesaṃ saṅgahaṃ karissāmī’’ti. So tesaṃ gehābhimukho agamāsi. Sakko taṃ āgacchantaṃ disvā sujaṃ āha – ‘‘bhadde, mayhaṃ ayyo ito āgacchati, taṃ tvaṃ apassantī viya tuṇhī hutvā nisīda. Khaṇeneva vañcetvā piṇḍapātaṃ dassāmā’’ti thero gantvā gehadvāre aṭṭhāsi. Tepi apassantā viya attano kammameva karontā thokaṃ āgamayiṃsu. Atha sakko ‘‘gehadvāre ṭhito eko thero viya khāyati, upadhārehi tāvā’’ti āha. ‘‘Tumhe gantvā upadhāretha, sāmī’’ti. So gehā nikkhamitvā theraṃ pañcapatiṭṭhitena vanditvā ubhohi hatthehi jaṇṇukāni olumbitvā nitthunanto uṭṭhāya ‘‘kataratthero nu kho ayyo’’ti thokaṃ osakkitvā ‘‘akkhīni me dhūmāyantī’’ti vatvā nalāṭe hatthaṃ ṭhapetvā uddhaṃ ulloketvā ‘‘aho dukkhaṃ ayyo no mahākassapattherova cirassaṃ me kuṭidvāraṃ āgato. Atthi nu kho kiñci gehe’’ti āha. Sujā thokaṃ ākulā viya hutvā ‘‘atthi, sāmī’’ti paṭivacanaṃ adāsi. Sakko, ‘‘bhante, lūkhaṃ vā paṇītaṃ vāti acintetvā saṅgahaṃ no karothā’’ti pattaṃ gaṇhi. Thero pattaṃ dento ‘‘imesaṃ eva duggatānaṃ jarājiṇṇānaṃ mayā saṅgaho kātabbo’’ti cintesi. So anto pavisitvā ghaṭiodanaṃ nāma ghaṭito uddharitvā, pattaṃ pūretvā, therassa hatthe ṭhapesi. Tena vuttaṃ – ‘‘addasā kho sakko devānamindo…pe… adāsī’’ti.

Tattha ghaṭiyāti bhattaghaṭito. ‘‘Ghaṭiodana’’ntipi pāṭho, tassa ghaṭiodanaṃ nāma devānaṃ koci āhāravisesoti atthaṃ vadanti. Uddharitvāti kutoci bhājanato uddharitvā. Anekasūpo so eva āhāro patte pakkhipitvā therassa hatthe ṭhapanakāle kapaṇānaṃ upakappanakalūkhāhāro viya paññāyittha, hatthe ṭhapitamatte pana attano dibbasabhāveneva aṭṭhāsi. Anekasūpoti muggamāsādisūpehi ceva khajjavikatīhi ca anekavidhasūpo. Anekabyañjanoti nānāvidhauttaribhaṅgo. Anekarasabyañjanoti anekehi sūpehi ceva byañjanehi ca madhurādimūlarasānañceva sambhinnarasānañca abhibyañjako, nānaggarasasūpabyañjanoti attho.

So kira piṇḍapāto therassa hatthe ṭhapitakāle rājagahanagaraṃ attano dibbagandhena ajjhotthari, tato thero cintesi – ‘‘ayaṃ puriso appesakkho, piṇḍapāto ativiya paṇīto sakkassa bhojanasadiso. Ko nu kho eso’’ti? Atha naṃ ‘‘sakko’’ti ñatvā āha – ‘‘bhāriyaṃ te, kosiya, kammaṃ kataṃ duggatānaṃ sampattiṃ vilumpantena, ajja mayhaṃ dānaṃ datvā kocideva duggato senāpatiṭṭhānaṃ vā seṭṭhiṭṭhānaṃ vā labheyyā’’ti. ‘‘Ko mayā duggatataro atthi, bhante’’ti? ‘‘Kathaṃ tvaṃ duggato devarajjasiriṃ anubhavanto’’ti? ‘‘Bhante, evaṃ nāmetaṃ, mayā pana anuppanne buddhe kalyāṇakammaṃ kataṃ, buddhuppāde pana vattamāne puññakammaṃ katvā cūḷarathadevaputto mahārathadevaputto anekavaṇṇadevaputtoti ime tayo devaputtā mamāsannaṭṭhāne nibbattā mahātejavantatarā. Ahaṃ tesu devaputtesu ‘nakkhattaṃ kīḷissāmā’ti paricārikāyo gahetvā antaravīthiṃ otiṇṇesu palāyitvā gehaṃ pavisāmi. Tesañhi sarīrato tejo mama sarīraṃ ottharati, mama sarīrato tejo tesaṃ sarīraṃ na ottharati. Ko mayā duggatataro, bhante’’ti? ‘‘Evaṃ santepi ito paṭṭhāya mayhaṃ mā evaṃ vañcetvā dānamadāsī’’ti. ‘‘Vañcetvā tumhākaṃ dāne dinne mayhaṃ kusalaṃ atthi natthī’’ti? ‘‘Atthi, āvuso’’ti. ‘‘Evaṃ sante kusalakaraṇaṃ nāma mayhaṃ bhāro, bhante’’ti vatvā theraṃ vanditvā sujaṃ ādāya theraṃ padakkhiṇaṃ katvā, vehāsaṃ abbhuggantvā ‘‘aho dānaṃ paramadānaṃ, kassape suppatiṭṭhita’’nti tikkhattuṃ udānaṃ udānesi. Tena vuttaṃ ‘‘atha kho āyasmato mahākassapassa etadahosī’’tiādi.

Tattha kosiyāti sakkaṃ devānamindaṃ gottena ālapati. Puññena atthoti puññena payojanaṃ. Atthīti vacanaseso. Vehāsaṃ abbhuggantvāti pathavito vehāsaṃ abhiuggantvā. Ākāse antalikkheti ākāsameva pariyāyasaddena antalikkheti vadanti. Atha vā antalikkhasaṅkhāte ākāse na kasiṇugghāṭimādiākāseti visesento vadati. Aho dānanti ettha ahoti acchariyatthe nipāto. Sakko hi devānamindo, ‘‘yasmā nirodhā vuṭṭhitassa ayyassa mahākassapattherassa sakkaccaṃ sahatthena cittīkatvā anapaviddhaṃ kālena paresaṃ anupahacca, sammādiṭṭhiṃ purakkhatvā idamīdisaṃ mayā dibbabhojanadānaṃ dinnaṃ, tasmā khettasampatti deyyadhammasampatti cittasampattīti, tividhāyapi sampattiyā samannāgatattā sabbaṅgasampannaṃ vata mayā dānaṃ pavattita’’nti acchariyabbhutacittajāto tadā attano hadayabbhantaragataṃ pītisomanassaṃ samuggiranto ‘‘aho dāna’’nti vatvā tassa dānassa vuttanayena uttamadānabhāvaṃ khettaṅgatabhāvañca pakāsento ‘‘paramadānaṃ kassape suppatiṭṭhita’’nti udānaṃ udānesi.

Evaṃ pana sakkassa udānentassa bhagavā vihāre ṭhitoyeva dibbasotena saddaṃ sutvā ‘‘passatha, bhikkhave, sakkaṃ devānamindaṃ udānaṃ udānetvā ākāsena gacchanta’’nti bhikkhūnaṃ vatvā tehi ‘‘kiṃ pana, bhante, tena kata’’nti puṭṭho ‘‘mama puttassa kassapassa vañcetvā dānaṃ adāsi, tena ca attamano udānesī’’ti āha. Tena vuttaṃ ‘‘assosi kho bhagavā dibbāya sotadhātuyā’’tiādi.

Tattha dibbāya sotadhātuyāti dibbasadisattā dibbā. Devatānañhi sucaritakammanibbattā pittasemharuhirādīhi apalibuddhā upakkilesavinimuttatāya dūrepi ārammaṇaṃ gahetuṃ samatthā dibbapasādasotadhātu hoti. Ayañcāpi bhagavato vīriyabhāvanābalanibbattā ñāṇamayā sotadhātu tādisā evāti dibbasadisattā dibbā. Api ca dibbavihāravasena paṭiladdhattā attanā ca dibbavihārasannissitattāpi dibbā. Savanaṭṭhena ca sabhāvadhāraṇaṭṭhena ca sotadhātu, sotadhātuyāpi kiccakaraṇena sotadhātu viyāti sotadhātu, tāya dibbāya sotadhātuyā. Visuddhāyāti parisuddhāya nirupakkilesāya. Atikkantamānusikāyāti manussūpacāraṃ atikkamitvā saddassavanena mānusikamaṃsasotadhātuṃ atikkamitvā ṭhitāya.

Etamatthaṃ viditvāti ‘‘sammāpaṭipattiyā guṇavisese patiṭṭhitaṃ purisātisayaṃ devāpi manussāpi ādarajātā ativiya pihayantī’’ti imamatthaṃ viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tatra piṇḍapātikaṅgasaṅkhātaṃ dhutaṅgaṃ samādāya tassa paripūraṇena piṇḍapātikassa. Nanu cāyaṃ gāthā āyasmantaṃ mahākassapaṃ nimittaṃ katvā bhāsitā, thero ca sabbesaṃ dhutavādānaṃ aggo terasadhutaṅgadharo, so kasmā ekeneva dhutaṅgena kittitoti? Aṭṭhuppattivasenāyaṃ niddeso. Atha vā desanāmattametaṃ, iminā desanāsīsena sabbepissa dhutaṅgā vuttāti veditabbā. Atha vā ‘‘yathāpi bhamaro puppha’’nti (dha. pa. 49) gāthāya vuttanayena paramappicchatāya kulānuddayatāya cassa sabbaṃ piṇḍapātikavattaṃ akkhaṇḍetvā tattha sātisayaṃ paṭipattiyā pakāsanatthaṃ ‘‘piṇḍapātikassā’’ti vuttaṃ. Piṇḍapātikassāti ca pihayantīti padaṃ apekkhitvā sampadānavacanaṃ, taṃ upayogatthe daṭṭhabbaṃ. Attabharassāti ‘‘appāni ca tāni sulabhāni anavajjānī’’ti (a. ni. 4.27; itivu. 101) evaṃ vuttehi appānavajjasulabharūpehi catūhi paccayehi attānameva bharantassa. Anaññaposinoti āmisasaṅgaṇhanena aññe sissādike posetuṃ anussukkatāya anaññaposino. Padadvayenassa kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena vicaraṇato sallahukavuttitaṃ subharataṃ paramañca santuṭṭhiṃ dasseti. Atha vā attabharassāti ekavacanicchāya attabhāvasaṅkhātaṃ ekaṃyeva imaṃ attānaṃ bharati, na ito paraṃ aññanti attabharo, tato eva attanā aññassa posetabbassa abhāvato anaññaposī, tassa attabharassa anaññaposino. Padadvayenapi khīṇāsavabhāvena āyatiṃ anādānataṃ dasseti.

Devā pihayanti…pe… satīmatoti taṃ aggaphalādhigamena sabbakilesadarathapariḷāhānaṃ vūpasamena paṭippassaddhiyā upasantaṃ, sativepullappattiyā niccakālaṃ satokāritāya satimantaṃ, tato eva iṭṭhāniṭṭhādīsu tādilakkhaṇappattaṃ khīṇāsavaṃ sakkādayo devā pihayanti patthenti, tassa sīlādiguṇavisesesu bahumānaṃ uppādentā ādaraṃ janenti, pageva manussāti.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Piṇḍapātikasuttavaṇṇanā

28. Aṭṭhame pacchābhattanti ekāsanikakhalupacchābhattikānaṃ pātova bhuttānaṃ antomajjhanhikopi pacchābhattameva, idha pana pakatibhattasseva pacchato pacchābhattanti veditabbaṃ. Piṇḍapātapaṭikkantānanti piṇḍapātato paṭikkantānaṃ, piṇḍapātaṃ pariyesitvā bhattakiccassa niṭṭhāpanavasena tato nivattānaṃ. Karerimaṇḍalamāḷeti ettha karerīti varuṇarukkhassa nāmaṃ. So kira gandhakuṭiyā maṇḍapassa sālāya ca antare hoti, tena gandhakuṭīpi ‘‘karerikuṭikā’’ti vuccati, maṇḍapopi sālāpi ‘‘karerimaṇḍalamāḷo’’ti. Tasmā karerirukkhassa avidūre kate nisīdanasālasaṅkhāte maṇḍalamāḷe. Tiṇapaṇṇacchadanaṃ anovassakaṃ ‘‘maṇḍalamāḷo’’ti vadanti, atimuttakādilatāmaṇḍapo ‘‘maṇḍalamāḷo’’ti apare.

Kālena kālanti kāle kāle antarantarā, tasmiṃ tasmiṃ samayeti attho. Manāpiketi manavaḍḍhake, piyarūpe iṭṭheti attho. Iṭṭhāniṭṭhabhāvo ca puggalavasena ca dvāravasena ca gahetabbo. Ekaccassa hi iṭṭhābhimato ekaccassa aniṭṭho hoti, ekaccassa aniṭṭhābhimato ekaccassa iṭṭho. Tathā ekassa dvārassa iṭṭho aññassa aniṭṭho. Vipākavasena panettha vinicchayo veditabbo. Kusalavipāko hi ekantena iṭṭho, akusalavipāko aniṭṭho evāti. Cakkhunā rūpe passitunti gāmaṃ piṇḍāya paviṭṭho upāsakehi gehaṃ pavesetvā pūjāsakkārakaraṇatthaṃ upanītesu āsanavitānādīsu nānāvirāgasamujjalavaṇṇasaṅkhāte rajanīye aññe ca saviññāṇakarūpe cakkhudvārikaviññāṇehi passituṃ. Saddeti tatheva issarajanānaṃ gehaṃ paviṭṭho tesaṃ payutte gītavāditasadde sotuṃ. Gandheti tathā tehi pūjāsakkāravasena upanīte pupphadhūmādigandhe ghāyituṃ. Raseti tehi dinnāhāraparibhoge nānaggarase sāyituṃ. Phoṭṭhabbeti mahagghapaccattharaṇesu āsanesu nisinnakāle sukhasamphasse phoṭṭhabbe phusituṃ. Evañca pañcadvārikaiṭṭhārammaṇappaṭilābhaṃ kittetvā idāni manodvārikaiṭṭhārammaṇappaṭilābhaṃ dassetuṃ ‘‘sakkato’’tiādi vuttaṃ. Taṃ heṭṭhā vuttatthameva.

Kiṃ pana apiṇḍapātikānaṃ ayaṃ nayo na labbhatīti? Labbhati. Tesampi hi nimantanasalākabhattādiatthaṃ gāmaṃ gatakāle uḷāravibhavā upāsakā tathā sakkārasammānaṃ karontiyeva, taṃ pana aniyataṃ. Piṇḍapātikānaṃ pana tadā niccameva tattha pūjāsakkāraṃ kariyamānaṃ disvā, sakkāragarutāya anissaraṇamagge ṭhatvā, ayonisomanasikāravasena te bhikkhū evamāhaṃsu. Tenevāha – ‘‘handāvuso, mayampi piṇḍapātikā homā’’tiādi.

Tattha handāti vossaggatthe nipāto. Lacchāmāti labhissāma. Tenupasaṅkamīti tattha surabhigandhakuṭiyaṃ nisinno tesaṃ taṃ kathāsallāpaṃ sutvā ‘‘ime bhikkhū mādisassa nāma buddhassa sāsane pabbajitvā mayā saddhiṃ ekavihāre vasantāpi evaṃ ayonisomanasikāravasena kathaṃ pavattenti, sallekhe na vattanti, handa te tato nivāretvā sallekhavihāre niyojessāmī’’ti maṇḍalamāḷaṃ upasaṅkami. Sesaṃ heṭṭhā vuttanayameva.

Etamatthaṃ viditvāti ‘‘appicchatāsantuṭṭhitāsallekhānaṃ vasena kilese dhunituṃ taṇhaṃ visosetuṃ paṭipannoti piṇḍapātikassa sato devā pihayanti, tassa paṭipattiyā ādarajātā piyāyanti, na ito aññathā’’ti imamatthaṃ viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha no ce saddasilokanissitoti ‘‘aho ayyo appiccho santuṭṭho paramasallekhavuttī’’tiādinā parehi kittitabbasaddasaṅkhātaṃ silokaṃ. Taṇhāya nissito na hoti ceti attho. Saddo vā sammukhā vaṇṇabhaṇanathutighoso, siloko parammukhabhūtā pasaṃsā patthaṭayasatā vā. Sesaṃ anantarasutte vuttanayameva.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Sippasuttavaṇṇanā

29. Navame ko nu kho, āvuso, sippaṃ jānātīti, āvuso, amhesu idha sannipatitesu ko nu jīvitanimittaṃ sikkhitabbaṭṭhena ‘‘sippa’’nti laddhanāmaṃ yaṃkiñci ājīvaṃ vijānāti? Ko kiṃ sippaṃ sikkhīti ko dīgharattaṃ sippācariyakulaṃ payirupāsitvā āgamato payogato ca hatthisippādīsu kiṃ sippaṃ sikkhi? Kataraṃ sippaṃ sippānaṃ agganti sabbasippānaṃ agārayhatāya mahapphalatāya akicchasiddhiyā ca kataraṃ sippaṃ aggaṃ uttamaṃ? Yaṃ nissāya sukhena sakkā jīvitunti adhippāyo. Tatthekacceti tesu bhikkhūsu ekacce bhikkhū. Ye hatthācariyakulā pabbajitā te. Evamāhaṃsūti te evaṃ bhaṇiṃsu. Ito parampi ‘‘ekacce’’ti vuttaṭṭhāne eseva nayo. Hatthisippanti yaṃ hatthīnaṃ pariggaṇhanadamanasāraṇarogatikicchādibhedaṃ kattabbaṃ, taṃ uddissa pavattaṃ sabbampi sippaṃ idha ‘‘hatthisippa’’nti adhippetaṃ. Assasippanti etthāpi eseva nayo. Rathasippaṃ pana rathayoggānaṃ damanasāraṇādividhānavasena ceva rathassa karaṇavasena ca veditabbaṃ. Dhanusippanti issāsasippaṃ, yo dhanubbedhoti vuccati. Tharusippanti sesaāvudhasippaṃ. Muddāsippanti hatthamuddāya gaṇanasippaṃ. Gaṇanasippanti acchiddakagaṇanasippaṃ. Saṅkhānasippanti saṅkalanapaṭuppādanādivasena piṇḍagaṇanasippaṃ. Taṃ yassa paguṇaṃ hoti, so rukkhampi disvā ‘‘ettakāni ettha paṇṇānī’’ti gaṇituṃ jānāti. Lekhāsippanti nānākārehi akkharalikhanasippaṃ, lipiñāṇaṃ vā. Kāveyyasippanti attano cintāvasena vā parato paṭiladdhasutavasena vā, ‘‘imassa ayamattho, evaṃ naṃ yojessāmī’’ti evaṃ atthavasena vā, kiñcideva kabbaṃ disvā, ‘‘tappaṭibhāgaṃ kabbaṃ karissāmī’’ti ṭhānuppattikapaṭibhānavasena vā cintākaviādīnaṃ catunnaṃ kavīnaṃ kabbakaraṇasippaṃ. Vuttañhetaṃ bhagavatā –

‘‘Cattārome, bhikkhave, kavī – cintākavi, sutakavi, atthakavi, paṭibhānakavī’’ti (a. ni. 4.231).

Lokāyatasippanti ‘‘kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā’’ti evamādinayappavattaṃ paralokanibbānānaṃ paṭisedhakaṃ vitaṇḍasatthasippaṃ. Khattavijjāsippanti abbheyyamāsurakkhādinītisatthasippaṃ. Imāni kira dvādasa mahāsippāni nāma. Tenevāha tattha tattha ‘‘sippānaṃ agga’’nti.

Etamatthaṃ viditvāti etaṃ sabbasippāyatanānaṃ jīvikatthatāya vaṭṭadukkhato anissaraṇabhāvaṃ, sīlādīnaṃyeva pana suparisuddhānaṃ nissaraṇabhāvaṃ, taṃ samaṅginoyeva ca bhikkhubhāvaṃ sabbākārato viditvā tadatthavibhāvanaṃ imaṃ udānaṃ udānesi.

Tattha asippajīvīti catunnaṃ taṇhuppādānaṃ samucchedavikkhambhanena paccayāsāya visositattā yaṃkiñci sippaṃ upanissāya jīvikaṃ na kappetīti asippajīvī, etena ājīvapārisuddhisīlaṃ dasseti. Lahūti appakiccatāya sallahukavuttitāya ca lahu abahulasambhāro, etena catupaccayasantosasiddhaṃ subharataṃ dasseti. Atthakāmoti sadevakassa lokassa atthameva kāmetīti atthakāmo, etena sattānaṃ anatthaparivajjanassa pakāsitattā pātimokkhasaṃvarasīlaṃ dasseti pāṇātipātādianatthaviramaṇaparidīpanato. Yatindriyoti cakkhādīnaṃ channaṃ indriyānaṃ abhijjhādyappavattito saṃyamena yatindriyo, etena indriyasaṃvarasīlaṃ vuttaṃ. Sabbadhi vippamuttoti evaṃ suparisuddhasīlo catupaccayasantose avaṭṭhito sappaccayaṃ nāmarūpaṃ pariggahetvā aniccādivasena saṅkhāre sammasanto vipassanaṃ ussukkāpetvā tato paraṃ paṭipāṭiyā pavattitehi catūhi ariyamaggehi saṃyojanānaṃ pahīnattā sabbadhi sabbattha bhavādīsu vippamutto.

Anokasārī amamo nirāsoti tathā sabbadhi vippamuttattā eva okasaṅkhātesu chasupi āyatanesu taṇhābhisaraṇassa abhāvena anokasārī, rūpādīsu katthaci mamaṅkārābhāvato amamo, sabbena sabbaṃ anāsīsanato nirāso. Hitvā mānaṃ ekacaro sa bhikkhūti evaṃbhūto ca so arahattamaggappattisamakālameva anavasesaṃ mānaṃ hitvā pajahitvā ime bhikkhū viya gaṇasaṅgaṇikaṃ akatvā pavivekakāmatāya taṇhāsahāyavirahena ca sabbiriyāpathesu ekacaro, so sabbaso bhinnakilesattā paramatthato bhikkhu nāma. Ettha ca ‘‘asippajīvī’’tiādinā lokiyaguṇā kathitā, ‘‘sabbadhi vippamutto’’tiādinā lokuttaraguṇā kathitā. Tattha asippajīvītiādi ‘‘vibhave ṭhitasseva ayaṃ dhammo, na sippaṃ nissāya micchājīvena jīvikaṃ kappentassa, tasmā sippesu sāraggahaṇaṃ vissajjetvā adhisīlādīsuyeva tumhehi sikkhitabba’’nti dasseti.

Navamasuttavaṇṇanā niṭṭhitā.

10. Lokasuttavaṇṇanā

30. Dasame buddhacakkhunāti ettha āsayānusayañāṇaṃ indriyaparopariyattañāṇañca buddhacakkhu nāma. Yathāha –

‘‘Addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye’’tiādi (ma. ni. 1.283; 2.339).

Lokanti tayo lokā – okāsaloko, saṅkhāraloko, sattalokoti. Tattha –

‘‘Yāvatā candimasūriyā pariharanti,

Disā bhanti virocanā;

Tāva sahassadhā loko,

Ettha te vattatī vaso’’ti. –

Ādīsu (ma. ni. 1.503) okāsaloko. ‘‘Eko loko – sabbe sattā āhāraṭṭhitikā, dve lokā – nāmañca rūpañca, tayo lokā – tisso vedanā, cattāro lokā – cattāro āhārā, pañca lokā – pañcupādānakkhandhā, cha lokā – cha ajjhattikāni āyatanāni, satta lokā – satta viññāṇaṭṭhitiyo, aṭṭha lokā – aṭṭha lokadhammā, nava lokā – nava sattāvāsā, dasa lokā – dasāyatanāni, dvādasa lokā – dvādasāyatanāni, aṭṭhārasa lokā – aṭṭhārasa dhātuyo’’tiādīsu (paṭi. ma. 1.112) saṅkhāraloko. ‘‘Sassato loko, asassato loko’’tiādīsu sattaloko vutto. Idhāpi sattaloko veditabbo.

Tattha lokīyati vicittākārato dissatīti cakkavāḷasaṅkhāto loko okāsaloko, saṅkhāro lujjati palujjatīti loko, lokīyati ettha puññapāpaṃ tabbipāko cāti sattaloko. Tesu bhagavā mahākaruṇāya anukampamāno saṃsāradukkhato mocetukāmo sattalokaṃ olokesi. Katamassa pana sattāhassa accayena olokesi? Paṭhamassa sattāhassa. Bhagavā hi pallaṅkasattāhassa pariyosāne pacchimayāmāvasāne ‘‘yadā have pātubhavanti dhammā…pe… sūriyova obhāsayamantalikkha’’nti (udā. 1-3; kathā. 321; mahāva. 1-3) imaṃ ariyamaggānubhāvadīpakaṃ udānaṃ udānetvā, ‘‘ahaṃ tāva evaṃ suduttaraṃ saṃsāramahoghaṃ imāya dhammanāvāya samuttaritvā nibbānapāre ṭhito, handa dāni lokampi tāressāmi, kīdiso nu kho loko’’ti lokaṃ volokesi. Taṃ sandhāya vuttaṃ – ‘‘atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ volokesī’’ti.

Tattha volokesīti vividhehi ākārehi passi, hatthatale ṭhapitaāmalakaṃ viya attano ñāṇena paccakkhaṃ akāsi. Anekehi santāpehītiādi volokitākāradassanaṃ. Anekehi santāpehīti anekehi dukkhehi. Dukkhañhi santāpanapīḷanaṭṭhena santāpoti vuccati. Yathāha – ‘‘dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho’’ti (paṭi. ma. 1.17). Tañca dukkhadukkhādivasena ceva jātiādivasena ca anekappakāraṃ. Tena vuttaṃ ‘‘anekehi santāpehī’’ti. Anekehi dukkhehi santappamāne pīḷiyamāne bādhiyamāne. Pariḷāhehīti paridāhehi. Pariḍayhamāneti indhanaṃ viya agginā samantato ḍayhamāne. Rāgajehīti rāgasambhūtehi. Esa nayo sesesupi. Rāgādayo hi yasmiṃ santāne uppajjanti, taṃ niddahantā viya vibādhenti, tena vuttaṃ – ‘‘tayome, bhikkhave, aggī – rāgaggi, dosaggi, mohaggī’’ti (itivu. 93). Yato te cittaṃ kāyañca kilesentīti kilesāti vuccanti. Ettha ca pariḍayhamāneti etena bhagavā rāgādikilesānaṃ pavattidukkhataṃ, tena ca sattānaṃ abhibhūtataṃ dasseti. Santappamāneti iminā pana tesaṃ kālantaradukkhataṃ, tena nirantaropaddavatañca dasseti.

Bhagavā hi bodhirukkhamūle aparājitapallaṅke nisinno paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā kilesamūlakaṃ vaṭṭadukkhaṃ abhiññāya saṅkhāre pariggahetvā sammasanto anukkamena vipassanaṃ vaḍḍhetvā ariyamaggādhigamena sayaṃ vigataviddhastakileso abhisambuddho hutvā paccavekkhaṇānantaraṃ anavasesānaṃ kilesānaṃ pahīnattā attano vaṭṭadukkhassa parikkhīṇabhāvadīpakaṃ sabbabuddhānaṃ avijahitaṃ ‘‘anekajātisaṃsāra’’nti (dha. pa. 153) udānaṃ udānetvā teneva pallaṅkena sattāhaṃ vimuttisukhapaṭisaṃvedī nisinno sattamāya rattiyā tīsu yāmesu vuttanayena tīṇi udānāni udānetvā tatiyaudānānantaraṃ buddhacakkhunā lokaṃ volokento ‘‘sakalamidaṃ sattānaṃ vaṭṭadukkhaṃ kilesamūlakaṃ, kilesā nāmete pavattidukkhā āyatimpi dukkhahetubhūtā, tehi ime sattā santappanti pariḍayhanti cā’’ti passi. Tena vuttaṃ ‘‘addasā kho bhagavā…pe… mohajehipī’’ti.

Etamatthaṃ viditvāti etaṃ lokassa yathāvuttasantāpapariḷāhehi abhibhuyyamānataṃ sabbākārato viditvā. Imaṃ udānanti imaṃ sabbasantāpapariḷāhato parinibbānavibhāvanaṃ mahāudānaṃ udānesi.

Tattha ayaṃ loko santāpajātoti ayaṃ sabbopi loko jarārogamaraṇehi ceva nānāvidhabyasanehi ca kilesapariyuṭṭhānehi ca jātasantāpo, uppannakāyikacetasikadukkhābhibhavoti attho. Phassaparetoti tato eva anekehi dukkhasamphassehi parihato upadduto. Atha vā phassaparetoti sukhādisaṅkhātānaṃ tissannaṃ dukkhatānaṃ paccayabhūtehi chahi phassehi abhibhūto, tato tato dvārato tasmiṃ tasmiṃ ārammaṇe pavattivasena upassaṭṭho. Rogaṃ vadati attatoti phassapaccayā uppajjamānaṃ vedanāsaṅkhātaṃ rogaṃ dukkhaṃ, khandhapañcakameva vā yathābhūtaṃ ajānanto ‘‘aha’’nti saññāya diṭṭhigāhavasena ‘‘ahaṃ sukhito dukkhito’’ti attato vadati. ‘‘Attano’’tipi paṭhanti. Tassattho – yvāyaṃ loko kenaci dukkhadhammena phuṭṭho abhāvitattatāya adhivāsetuṃ asakkonto ‘‘aho dukkhaṃ, īdisaṃ dukkhaṃ mayhaṃ attanopi mā hotū’’tiādinā vippalapanto kevalaṃ attano rogaṃ vadati, tassa pana pahānāya na paṭipajjatīti adhippāyo. Atha vā taṃ yathāvuttaṃ dukkhaṃ yathābhūtaṃ ajānanto taṇhāgāhavasena ‘‘mama’’nti saññāya attato vadati, ‘‘mama ida’’nti vācaṃ nicchāreti.

Yena yena hi maññatīti evamimaṃ rogabhūtaṃ khandhapañcakaṃ attato attano vā vadanto loko yena yena rūpavedanādinā kāraṇabhūtena, yena vā sassatādinā pakārena diṭṭhimānataṇhāmaññanāhi maññati. Tato taṃ hoti aññathāti tato attanā parikappitākārato taṃ maññanāya vatthubhūtaṃ khandhapañcakaṃ aññathā anattānattaniyameva hoti. Vase vattetuṃ asakkuṇeyyatāya ahaṅkāramamaṅkārattaṃ na nipphādetīti attho. Atha vā tatoti tasmā maññanāmattabhāvato taṃ khandhapañcakaṃ niccādivasena maññitaṃ aññathā aniccādisabhāvameva hoti. Na hi maññanā bhāvaññathattaṃ vā lakkhaṇaññathattaṃ vā kātuṃ sakkoti.

Aññathābhāvī bhavasattoti asambhave vaḍḍhiyaṃ hitasukhe satto laggo sattaloko maññanāya yathāruci cintiyamānopi viparītappaṭipattiyā tato aññathābhāvī ahitadukkhabhāvī vighātaṃyeva pāpuṇāti. Bhavamevābhinandatīti evaṃ santepi taṃ maññanāparikappitaṃ avijjamānaṃ bhavaṃ vaḍḍhiṃ abhinandati eva abhikaṅkhati eva. Atha vā aññathābhāvīti ‘‘nicco me attā’’tiādinā maññanāya parikappitākārato sayaṃ aññathābhāvī samāno anicco adhuvoti attho. Bhavasattoti kāmādibhavesu bhavataṇhāya satto laggo gadhito. Bhavamevābhinandatīti aniccādisabhāvaṃ bhavameva niccādivasena parāmasitvā, tattha vā adhimuttisaññaṃ taṇhādiṭṭhābhinandanāhi abhinandati, na tattha nibbindati. Yadabhinandati taṃ bhayanti yaṃ vaḍḍhisaṅkhātaṃ bhavaṃ kāmādibhavaṃ vā abhinandati, taṃ aniccādivipariṇāmasabhāvattā anekabyasanānubandhattā ca bhavahetubhāvato ativiya bhayānakaṭṭhena bhayaṃ. Yassa bhāyatīti yato jarāmaraṇādito bhāyati, taṃ jarāmaraṇādi dukkhādhiṭṭhānabhāvato dukkhadukkhabhāvato ca dukkhaṃ. Atha vā yassa bhāyatīti bhavābhinandanena yassa vibhavassa bhāyati, so ucchedasaṅkhāto vibhavo, tato bhāyanañca dukkhavatthubhāvato jātiādidukkhassa anativattanato ca dukkhaṃ dukkhasabhāvamevāti attho. Atha vā yassa bhāyati taṃ dukkhanti yassa aniccādikassa bhāyati taṃ nissaraṇaṃ ajānanto, taṃ bhayaṃ tassa dukkhaṃ hoti, dukkhaṃ āvahatīti attho.

Ettakena vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ, ‘‘bhavavippahānāya kho panidaṃ brahmacariyaṃ vussatī’’ti āha. Tattha bhavavippahānāyāti kāmādibhavassa pajahanatthāya. Khoti avadhāraṇe, panāti padapūraṇe nipāto. Idanti āsannapaccakkhavacanaṃ. Brahmacariyanti maggabrahmacariyaṃ. Vussatīti pūressati. Idaṃ vuttaṃ hoti – ekanteneva kāmādibhavassa samudayappahānena anavasesapajahanatthāya idaṃ mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni atidukkarāni ācaritvā pāramiyo pūretvā bodhimaṇḍe tiṇṇaṃ mārānaṃ matthakaṃ madditvā adhigataṃ sīlādikkhandhattayasaṅgahaṃ aṭṭhaṅgikamaggabrahmacariyaṃ cariyati bhāviyatīti.

Evaṃ ariyamaggassa ekaṃseneva niyyānikabhāvaṃ dassetvā idāni aññamaggassa tadabhāvaṃ dassento ‘‘ye hi kecī’’tiādimāha. Tattha yeti aniyamaniddeso. ti nipātamattaṃ. Kecīti ekacce. Padadvayenāpi tathāvādino diṭṭhigatike aniyamato pariyādiyati. Samaṇāti pabbajjūpagamanamattena samaṇā, na samitapāpā. Brāhmaṇāti jātimattena brāhmaṇā, na bāhitapāpā. saddo vikappattho. Bhavena bhavassa vippamokkhamāhaṃsūti ekacce kāmabhavena rūpabhavena vā sabbabhavato vimuttiṃ saṃsārasuddhiṃ kathayiṃsu.

Ke panevaṃ vadantīti? Diṭṭhadhammanibbānavādino tesu hi keci ‘‘uḷārehi pañcahi kāmaguṇehi samappito attā diṭṭheva dhamme paramaṃ nibbutiṃ patto hotī’’ti vadanti. Keci ‘‘rūpāvacarajjhānesu paṭhamajjhānasamaṅgī…pe… keci ‘‘dutiyatatiyacatutthajjhānasamaṅgī attā diṭṭheva dhamme paramaṃ nibbutiṃ patto hotī’’ti vadanti. Yathāha –

‘‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi ‘yato kho bho ayaṃ attā pañcahi kāmaguṇehi samappito’’’ti (dī. ni. 1.94) vitthāro.

Te pana yasmā yāvadatthaṃ pītattā suhitāya jalūkāya viya ruhirapipāsā kāmādisukhehi samappitassa tassa attano kāmesanādayo na bhavissanti, tadabhāve ca bhavassa abhāvoyeva, yasmiṃ yasmiñca bhave ṭhitassa ayaṃ nayo labbhati, tena tena bhavena sabbabhavato vimutti hotīti vadanti, tasmā ‘‘bhavena bhavassa vippamokkhamāhaṃsū’’ti vuttā. Yesañca ‘‘ettakaṃ nāma kālaṃ saṃsaritvā bālā ca paṇḍitā ca pariyosānabhave ṭhatvā saṃsārato vimuccantī’’ti laddhi, tepi bhavena bhavassa vippamokkhaṃ vadanti nāma. Vuttañhetaṃ –

‘‘Cullāsīti mahākappino satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī’’ti (dī. ni. 1.168).

Atha vā bhavenāti bhavadiṭṭhiyā. Bhavati sassataṃ tiṭṭhatīti pavattanato sassatadiṭṭhi bhavadiṭṭhīti vuccati, bhavadiṭṭhi evettha uttarapadalopena bhavataṇhātiādīsu viya bhavoti vutto. Bhavadiṭṭhivasena ca ekacce bhavavisesaṃyeva kilesānaṃ vūpasantavuttiyā āyuno ca dīghāvāsatāya niccādisabhāvaṃ bhavavimokkhaṃ maññanti, seyyathāpi bako brahmā ‘‘idaṃ niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ, idaṃ avipariṇāmadhamma’’nti (ma. ni. 1.501) avoca. Tesamevaṃ viparītagāhīnaṃ anissaraṇe nissaraṇadiṭṭhīnaṃ kuto bhavavimokkho. Tenāha bhagavā – ‘‘sabbe te ‘avippamuttā bhavasmā’ti vadāmī’’ti.

Vibhavenāti ucchedena. Bhavassa nissaraṇamāhaṃsūti sabbabhavato niggamanaṃ nikkhantiṃ saṃsārasuddhiṃ vadiṃsu. Te hi ‘‘bhavena bhavassa vippamokkho’’ti vadantānaṃ vādaṃ ananujānantā bhavūpacchedena nissaraṇaṃ paṭijāniṃsu. Vibhavenāti vā ucchedadiṭṭhiyā. Vibhavati vinassati ucchijjati attā ca loko cāti pavattanato ucchedadiṭṭhi vuttanayena ‘‘vibhavo’’ti vuccati. Ucchedadiṭṭhivasena hi sattā adhimuccitvā tattha tattha uppannā ucchijjanti, sā eva saṃsārasuddhīti ucchedavādino. Vuttañhetaṃ –

‘‘Yato kho bho ayaṃ attā rūpī cātumahābhūtiko…pe… nevasaññānāsaññāyatanaṃ upasampajja viharati, ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’’ti (dī. ni. 1.85).

Tathā –

‘‘Natthi, mahārāja, dinnaṃ, natthi yiṭṭhaṃ natthi hutaṃ…pe… bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti paraṃ maraṇā’’ti ca (dī. ni. 1.171).

Tesampi evaṃ viparītagāhīnaṃ kuto bhavanissaraṇaṃ. Tenāha bhagavā – ‘‘sabbe te ‘anissaṭā bhavasmā’ti vadāmī’’ti. Na hi ariyamaggabhāvanāya anavasesakilesaṃ asamugghātetvā kadācipi bhavato nissaraṇavimutti sambhavati. Tathā hi tesaṃ samaṇabrāhmaṇānaṃ yathābhūtāvabodhābhāvato ‘‘atthi natthī’’ti antadvayanipatitānaṃ taṇhādiṭṭhivasena samparitasitavipphanditamattaṃ, yato te diṭṭhigatikā pavattihetūsupi sammūḷhā sakkāyabhūmiyaṃ sunikhāte viparītadassanathambhe taṇhābandhanena baddhā gaddūlabandhanā viya sā na vijahanti bandhanaṭṭhānaṃ, kuto nesaṃ vimokkho?

Ye pana catusaccavibhāvanena pavattiādīsu asammohato taṃ antadvayaṃ anupagamma majjhimaṃ paṭipadaṃ samāruḷhā, tesaṃyeva bhavavippamokkho nissaraṇañcāti dassento satthā ‘‘upadhiṃ hī’’tiādimāha. Tattha upadhinti khandhādiupadhiṃ. ti nipātamattaṃ. Paṭiccāti nissāya, paccayaṃ katvā. Dukkhanti jātiādi dukkhaṃ. Kiṃ vuttaṃ hoti? Yatthime diṭṭhigatikā vimokkhasaññino, tattha khandhakilesābhisaṅkhārūpadhayo adhigatā, kuto tattha dukkhanissaraṇaṃ? Yatra hi kilesā, tatrābhisaṅkhārasambhavato bhavapabandhassa avicchedoyevāti vaṭṭadukkhassa anivatti. Tena vuttaṃ – ‘‘upadhiñhi paṭicca dukkhamidaṃ sambhotī’’ti.

Idāni yaṃ paramatthato dukkhassa nissaraṇaṃ, taṃ dassetuṃ, ‘‘sabbupādānakkhayā natthi dukkhassa sambhavo’’ti vuttaṃ. Tattha sabbupādānakkhayāti kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti sabbesaṃ imesaṃ catunnampi upādānānaṃ ariyamaggādhigamena anavasesappahānato. Tattha diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti imāni tīṇi upādānāni sotāpattimaggena khīyanti, anuppattidhammataṃ āpajjanti. Kāmupādānaṃ apāyagamanīyaṃ paṭhamena, kāmarāgabhūtaṃ bahalaṃ dutiyena, sukhumaṃ tatiyena, rūparāgārūparāgappahānaṃ catutthenāti catūhipi maggehi khīyati, anuppattidhammataṃ āpajjatīti veditabbaṃ. Natthi dukkhassa sambhavoti evaṃ sabbaso upādānakkhayā tadekaṭṭhatāya sabbassapi kilesagaṇassa anuppādanato appamattakassapi vaṭṭadukkhassa sambhavo pātubhāvo natthi.

Evaṃ bhagavā hetunā saddhiṃ pavattiṃ nivattiñca dassetvā ‘‘imaṃ nayaṃ ajānanto ayaṃ sattaloko vaṭṭatopi sīsaṃ na ukkhipatī’’ti dassento ‘‘lokamimaṃ passā’’tiādimāha. Tattha lokamimaṃ passāti attano buddhacakkhunā paccakkhato visayabhāvassa upagatattā ‘‘lokamimaṃ passā’’ti bhagavādassanakiriyāya niyojento attānamevālapati. Puthūti bahū, visuṃ visuṃ vā. Avijjāya paretāti ‘‘dukkhe aññāṇa’’ntiādinā (dha. sa. 1106; vibha. 226) nayena vuttāya catusaccapaṭicchādikāya avijjāya abhibhūtā. Bhūtāti kammakilesehi jātā nibbattā. Bhūtaratāti bhūtesu mātāpituputtadārādisaññāya aññasattesu taṇhāya ratā, bhūte vā khandhapañcake aniccāsubhadukkhānattasabhāve taṃsabhāvānavabodhato itthipurisādiparikappavasena niccādivasena attattaniyagāhavasena ca abhiratā. Bhavā aparimuttāti yathāvuttena taṇhādiṭṭhigāhena bhavato saṃsārato na parimuttā.

Ettha ca ‘‘lokamima’’nti paṭhamaṃ tāva sakalampi sattanikāyaṃ sāmaññato ekattaṃ upanento ekavacanena anodhiso gahaṇaṃ dīpetvā ‘‘svāyaṃ loko bhavayonigatiṭhitisattāvāsādivasena ceva tatthāpi taṃtaṃsattanikāyādivasena ca anekabhedabhinno paccekaṃ mayā volokito’’ti attano buddhacakkhuñāṇānubhāvaṃ pakāsento satthā puna vacanabhedaṃ katvā bahuvacanena odhiso gahaṇaṃ dīpeti ‘‘puthū avijjāya paretā bhūtā’’tiādinā. Evañca katvā ‘‘lokamima’’nti upayogavacanaṃ katvā ‘‘avijjāya paretā’’tiādinā paccattabahuvacananiddesopi aviruddho hoti bhinnavākyattā. Keci pana ekavākyatādhippāyena ‘‘avijjāya paretaṃ bhūtaṃ bhūtarataṃ bhavā aparimutta’’nti paṭhanti, vibhattibhedavaseneva pana purāṇapāṭho.

Idāni yena upāyena bhavavippamokkho hoti, taṃ sabbaṃ titthiyānaṃ avisayabhūtaṃ buddhagocaraṃ vipassanāvīthiṃ dassento ‘‘ye hi kecī’’tiādimāha. Tattha ye hi keci bhavāti kāmabhavādi saññībhavādi ekavokārabhavādivibhāgena nānābhedabhinnā sātavanto vā asātavanto vā dīghāyukā vā ittarakkhaṇā vā ye hi keci bhavā. Sabbadhīti uddhaṃ adho tiriyanti ādivibhāgena sabbattha. Sabbatthatāyāti saggāpāyamanussādivibhāgena. Sabbe tetiādīsu sabbepi te bhavā rūpavedanādidhammā hutvā abhāvaṭṭhena aniccā, udayabbayapaṭipīḷitattā dukkhā, jarāya maraṇena cāti dvidhā vipariṇāmetabbatāya vipariṇāmadhammā. Itisaddo ādiattho pakārattho vā, tena anattalakkhaṇampi saṅgahetvā avasavattanaṭṭhena anattā, vipariṇāmadhammatāya vā avasavattanaṭṭhena anattāti vuttā.

Evaṃ lakkhaṇattayapaṭivijjhanākārena etaṃ bhavasaṅkhātaṃ khandhapañcakaṃ yathābhūtaṃ aviparītaṃ sammappaññāya sammā ñāyena vipassanāsahitāya maggapaññāya passato pariññābhisamayādivasena paṭivijjhato ‘‘bhavo nicco’’ti ādinayappavattā bhavesu taṇhā pahīyati, aggamaggappattisamakālameva anavasesaṃ nirujjhati, ucchedadiṭṭhiyā sabbaso pahīnattā vibhavaṃ vicchedaṃ nābhinandati na pattheti. Evaṃbhūtassa tassa yā kāmataṇhādivasena aṭṭhasatabhedā avatthādivibhāgena anantabhedā ca, tāsaṃ sabbaso sabbappakārena taṇhānaṃ khayā pahānā, tadekaṭṭhatāya sabbassapi saṃkilesapakkhassa asesaṃ nissesaṃ virāgena ariyamaggena yo anuppādanirodho, taṃ nibbānanti.

Evaṃ taṇhāya pahānamukhena saupādisesanibbānaṃ dassetvā idāni anupādisesanibbānaṃ dassento ‘‘tassa nibbutassā’’tiādimāha. Tassattho – yo so sabbaso taṇhānaṃ khayā kilesaparinibbānena nibbuto vuttanayena bhinnakileso khīṇāsavabhikkhu, tassa nibbutassa bhikkhuno anupādā upādānābhāvato kilesābhisaṅkhāramārānaṃ vā aggahaṇato punabbhavo na hoti, āyatiṃ paṭisandhivasena upapattibhavo natthi. Evaṃbhūtena ca tena abhibhūto māro, ariyamaggakkhaṇe kilesamāro abhisaṅkhāramāro devaputtamāro ca carimakacittakkhaṇe khandhamāro maccumāro cāti pañcavidho māro abhibhūto parājito, puna sīsaṃ ukkhipituṃ appadānena nibbisevano kato, yato tena vijito saṅgāmo mārehi tattha tattha pavattito. Evaṃ vijitasaṅgāmo pana iṭṭhādīsu sabbesu vikārābhāvena tādilakkhaṇappattiyā tādī arahā sabbabhavāni yathāvuttabhede sabbepi bhave upaccagā samatikkanto, na yattha katthaci saṅkhaṃ upeti, aññadatthu anupādāno viya jātavedo parinibbānato uddhaṃ apaññattikova hotīti. Iti bhagavā imaṃ mahāudānaṃ anupādisesāya nibbānadhātuyā kūṭaṃ gahetvā niṭṭhapesi.

Dasamasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca nandavaggavaṇṇanā.

4. Meghiyavaggo

1. Meghiyasuttavaṇṇanā

31. Meghiyavaggassa paṭhame cālikāyanti evaṃ nāmake nagare. Tassa kira nagarassa dvāraṭṭhānaṃ muñcitvā samantato calapaṅkaṃ hoti, taṃ calapaṅkaṃ nissāya ṭhitattā olokentānaṃ calamānaṃ viya upaṭṭhāti, tasmā ‘‘cālikā’’ti vuccati. Cālike pabbateti tassa nagarassa avidūre eko pabbato, sopi sabbasetattā kālapakkhauposathe olokentānaṃ calamāno viya upaṭṭhāti, tasmā ‘‘cālikapabbato’’ti saṅkhaṃ gato. Tattha bhagavato mahantaṃ vihāraṃ kārayiṃsu, bhagavā tadā taṃ nagaraṃ gocaragāmaṃ katvā tasmiṃ cālikapabbatamahāvihāre viharati. Tena vuttaṃ – ‘‘cālikāyaṃ viharati cālike pabbate’’ti. Meghiyoti tassa therassa nāmaṃ. Upaṭṭhāko hotīti paricārako hoti. Bhagavato hi paṭhamabodhiyaṃ upaṭṭhākā anibaddhā ahesuṃ, ekadā nāgasamālo, ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, tadāpi meghiyattherova upaṭṭhāko. Tenāha – ‘‘tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hotī’’ti.

Jantugāmanti evaṃ nāmakaṃ tasseva vihārassa aparaṃ gocaragāmaṃ. ‘‘Jattugāma’’ntipi pāṭho. Kimikāḷāyāti kāḷakimīnaṃ bahulatāya ‘‘kimikāḷā’’ti laddhanāmāya nadiyā. Jaṅghavihāranti ciranisajjāya jaṅghāsu uppannakilamathavinodanatthaṃ vicaraṇaṃ. Pāsādikanti aviraḷarukkhatāya siniddhapattatāya ca passantānaṃ pasādamāvahatīti pāsādikaṃ. Sandacchāyatāya manuññabhūmibhāgatāya ca manuññaṃ. Anto paviṭṭhānaṃ pītisomanassajananaṭṭhena cittaṃ rametīti ramaṇīyaṃ. Alanti pariyattaṃ, yuttantipi attho. Padhānatthikassāti yogena bhāvanāya atthikassa. Padhānāyāti samaṇadhammakaraṇāya. Āgaccheyyāhanti āgaccheyyaṃ ahaṃ. Therena kira pubbe taṃ ṭhānaṃ anupaṭipāṭiyā pañca jātisatāni raññā eva satā anubhūtaṃ uyyānaṃ ahosi, tenassa diṭṭhamatteyeva tattha viharituṃ cittaṃ nami. Āgamehi tāvāti satthā therassa vacanaṃ sutvā upadhārento ‘‘na tāvassa ñāṇaṃ paripākaṃ gata’’nti ñatvā paṭikkhipanto evamāha. Ekakamhi tāvāti idaṃ panassa ‘‘evamayaṃ gantvāpi kamme anipphajjamāne nirāsaṅko hutvā pemavasena puna āgacchissatī’’ti cittamaddavajananatthaṃ āha. Yāva aññopi koci bhikkhu āgacchatīti añño koci bhikkhu mama santikaṃ yāva āgacchati, tāva āgamehīti attho. ‘‘Koci bhikkhu dissatī’’tipi pāṭho. ‘‘Āgacchatū’’tipi paṭhanti, tathā ‘‘dissatū’’ti.

Natthi kiñci uttari karaṇīyanti catūsu saccesu catūhi maggehi pariññādīnaṃ soḷasannaṃ kiccānaṃ katattā, abhisambodhiyā vā adhigatattā tato aññaṃ uttari karaṇīyaṃ nāma natthi. Natthi katassa vā paticayoti katassa vā puna paticayopi natthi. Na hi bhāvitamaggo puna bhāvīyati, pahīnakilesānaṃ vā puna pahānena kiccaṃ atthi. Atthi katassa paticayoti mayhaṃ santāne nipphāditassa sīlādidhammassa ariyamaggassa anadhigatattā tadatthaṃ puna vaḍḍhanasaṅkhāto paticayo atthi, icchitabboti attho. Padhānanti kho meghiya vadamānaṃ kinti vadeyyāmāti ‘‘samaṇadhammaṃ karomī’’ti taṃ vadamānaṃ mayaṃ aññaṃ kiṃ nāma vadeyyāma?

Divāvihāraṃ nisīdīti divāvihāratthāya nisīdi. Nisinno ca yasmiṃ maṅgalasilāpaṭṭe pubbe anupaṭipāṭiyā pañca jātisatāni rājā hutvā uyyānakīḷaṃ kīḷanto vividhanāṭakaparivāro nisinnapubbo, tasmiṃyeva ṭhāne nisīdi. Athassa nisinnakālato paṭṭhāya samaṇabhāvo vigato viya ahosi, rājavesaṃ gahetvā nāṭakaparivāraparivuto setacchattassa heṭṭhā mahārahe pallaṅke nisinno viya jāto. Athassa taṃ sampattiṃ assādayato kāmavitakko udapādi. So tasmiṃyeva khaṇe sahoḍḍhaṃ gahite dve core ānetvā purato ṭhapite viya addasa. Tesu ekassa vadhaṃ āṇāpanavasena byāpādavitakko uppajji, ekassa bandhanaṃ āṇāpanavasena vihiṃsāvitakko, evaṃ so latājālena rukkho viya madhumakkhikāhi madhughātako viya ca akusalavitakkehi parikkhitto samparikiṇṇo ahosi. Taṃ sandhāya ‘‘atha kho āyasmato meghiyassā’’tiādi vuttaṃ.

Acchariyaṃ vata bhoti garahaṇacchariyaṃ nāma kiretaṃ yathā āyasmā ānando bhagavato valiyagattaṃ disvā avoca ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante’’ti (saṃ. ni. 5.511). Apare pana ‘‘tasmiṃ samaye pupphaphalapallavādīsu lobhavasena kāmavitakko, kharassarānaṃ pakkhiādīnaṃ saddassavanena byāpādavitakko, leḍḍuādīhi tesaṃ paṭibāhanādhippāyena vihiṃsāvitakko, ‘idhevāhaṃ vaseyya’nti tattha sāpekkhatāvasena kāmavitakko, vanacarake tattha tattha disvā tesu cittadubbhanena byāpādavitakko, tesaṃ viheṭhanādhippāyena vihiṃsāvitakko tassa uppajjī’’tipi vadanti. Yathā vā tathā vā tassa micchāvitakkuppattiyeva acchariyakāraṇaṃ. Anvāsattāti anulaggā vokiṇṇā. Attani garumhi ca ekattepi bahuvacanaṃ dissati. ‘‘Anusanto’’tipi pāṭho.

Yena bhagavā tenupasaṅkamīti evaṃ micchāvitakkehi samparikiṇṇo kammaṭṭhānasappāyaṃ kātuṃ asakkonto ‘‘idaṃ vata disvā dīghadassī bhagavā paṭisedhesī’’ti sallakkhetvā ‘‘imaṃ kāraṇaṃ dasabalassa ārocessāmī’’ti nisinnāsanato vuṭṭhāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā ca ‘‘idha mayhaṃ, bhante’’tiādinā attano pavattiṃ ārocesi.

Tattha yebhuyyenāti bahulaṃ abhikkhaṇaṃ. Pāpakāti lāmakā. Akusalāti akosallasambhūtā. Duggatisampāpanaṭṭhena vā pāpakā, kusalapaṭipakkhatāya akusalā. Vitakketi ūhati ārammaṇaṃ cittaṃ abhiniropetīti vitakko, kāmasahagato vitakko kāmavitakko, kilesakāmasampayutto vatthukāmārammaṇo vitakkoti attho. Byāpādasahagato vitakko byāpādavitakko. Vihiṃsāsahagato vitakko vihiṃsāvitakko. Tesu kāmānaṃ abhinandanavasena pavatto nekkhammapaṭipakkho kāmavitakko, ‘‘ime sattā haññantu vā vinassantu vā mā vā ahesu’’nti sattesu sampadussanavasena pavatto mettāpaṭipakkho byāpādavitakko, pāṇileḍḍudaṇḍādīhi sattānaṃ viheṭhetukāmatāvasena pavatto karuṇāpaṭipakkho vihiṃsāvitakko.

Kasmā panassa bhagavā tattha gamanaṃ anujāni? ‘‘Ananuññātopi cāyaṃ maṃ ohāya gacchissateva, ‘paricārakāmatāya maññe bhagavā gantuṃ na detī’ti cassa siyā aññathattaṃ. Tadassa dīgharattaṃ ahitāya dukkhāya saṃvatteyyā’’ti anujāni.

Evaṃ tasmiṃ attano pavattiṃ ārocetvā nisinne athassa bhagavā sappāyaṃ dhammaṃ desento ‘‘aparipakkāya, meghiya, cetovimuttiyā’’tiādimāha. Tattha aparipakkāyāti paripākaṃ appattāya. Cetovimuttiyāti kilesehi cetaso vimuttiyā. Pubbabhāge hi tadaṅgavasena ceva vikkhambhanavasena ca kilesehi cetaso vimutti hoti, aparabhāge samucchedavasena ceva paṭipassaddhivasena ca. Sāyaṃ vimutti heṭṭhā vitthārato kathitāva, tasmā tattha vuttanayena veditabbā. Tattha vimuttiparipācanīyehi dhammehi āsaye paripācite pabodhite vipassanāya maggagabbhaṃ gaṇhantiyā paripākaṃ gacchantiyā cetovimutti paripakkā nāma hoti, tadabhāve aparipakkā.

Katame pana vimuttiparipācanīyā dhammā? Saddhindriyādīnaṃ visuddhikaraṇavasena pannarasa dhammā veditabbā. Vuttañhetaṃ –

‘‘Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato, pasādanīye suttante paccavekkhato – imehi tīhākārehi saddhindriyaṃ visujjhati.

‘‘Kusīte puggale parivajjayato, āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne paccavekkhato – imehi tīhākārehi vīriyindriyaṃ visujjhati.

‘‘Muṭṭhassatī puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato payirupāsato, satipaṭṭhāne paccavekkhato – imehi tīhākārehi satindriyaṃ visujjhati.

‘‘Asamāhite puggale parivajjayato, samāhite puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato – imehi tīhākārehi samādhindriyaṃ visujjhati.

‘‘Duppaññe puggale parivajjayato, paññavante puggale sevato bhajato payirupāsato, gambhīrañāṇacariyaṃ paccavekkhato – imehi tīhākārehi paññindriyaṃ visujjhati.

‘‘Iti ime pañca puggale parivajjayato, pañca puggale sevato bhajato payirupāsato, pañca suttante paccavekkhato – imehi pannarasahi ākārehi, imāni pañcindriyāni visujjhantī’’ti (paṭi. ma. 1.185).

Aparepi pannarasa dhammā vimuttiparipācanīyā – saddhāpañcamāni indriyāni, aniccasaññā dukkhasaññā anattasaññā pahānasaññā virāgasaññāti imā pañca nibbedhabhāgiyā saññā, kalyāṇamittatā sīlasaṃvaro abhisallekhatā vīriyārambho nibbedhikapaññāti. Tesu vineyyadamanakusalo satthā vineyyassa meghiyattherassa ajjhāsayavasena idha kalyāṇamittatādayo vimuttiparipācanīye dhamme dassento ‘‘pañca dhammā paripākāya saṃvattantī’’ti vatvā te vitthārento ‘‘idha, meghiya, bhikkhu kalyāṇamitto hotī’’tiādimāha.

Tattha kalyāṇamittoti kalyāṇo bhaddo sundaro mitto etassāti kalyāṇamitto. Yassa sīlādiguṇasampanno ‘‘aghassa ghātā, hitassa vidhātā’’ti evaṃ sabbākārena upakāro mitto hoti, so puggalo kalyāṇamittova. Yathāvuttehi kalyāṇapuggaleheva sabbiriyāpathesu saha ayati pavattati, na vinā tehīti kalyāṇasahāyo.Kalyāṇapuggalesu eva cittena ceva kāyena ca ninnapoṇapabbhārabhāvena pavattatīti kalyāṇasampavaṅko. Padattayena kalyāṇamittasaṃsagge ādaraṃ uppādeti.

Tatridaṃ kalyāṇamittalakkhaṇaṃ – idha kalyāṇamitto saddhāsampanno hoti sīlasampanno sutasampanno cāgasampanno vīriyasampanno satisampanno samādhisampanno paññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ kammaphalañca, tena sammāsambodhihetubhūtaṃ sattesu hitesitaṃ na pariccajati. Sīlasampattiyā sabrahmacārīnaṃ piyo hoti manāpo garu bhāvanīyo codako pāpagarahī vattā vacanakkhamo, sutasampattiyā saccapaṭiccasamuppādādipaṭisaṃyuttānaṃ gambhīrānaṃ kathānaṃ kattā hoti, cāgasampattiyā appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho, vīriyasampattiyā āraddhavīriyo hoti sattānaṃ hitappaṭipattiyā, satisampattiyā upaṭṭhitassati hoti, samādhisampattiyā avikkhitto hoti samāhitacitto, paññāsampattiyā aviparītaṃ jānāti. So satiyā kusalānaṃ dhammānaṃ gatiyo samanvesamāno paññāya sattānaṃ hitāhitaṃ yathābhūtaṃ jānitvā, samādhinā tattha ekaggacitto hutvā, vīriyena satte ahitā nisedhetvā hite niyojeti. Tenāha –

‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojaye’’ti. (a. ni. 7.37);

Ayaṃ paṭhamo dhammo paripākāya saṃvattatīti, ayaṃ kalyāṇamittatāsaṅkhāto brahmacariyavāsassa ādibhāvato, sabbesañca kusalānaṃ dhammānaṃ bahukāratāya padhānabhāvato ca imesu pañcasu dhammesu ādito vuttattā paṭhamo anavajjadhammo avisuddhānaṃ saddhādīnaṃ visuddhikaraṇavasena cetovimuttiyā paripākāya saṃvattati. Ettha ca kalyāṇamittassa bahukāratā padhānatā ca ‘‘upaḍḍhamidaṃ, bhante, brahmacariyassa yadidaṃ kalyāṇamittatā’’ti vadantaṃ dhammabhaṇḍāgārikaṃ, ‘‘mā hevaṃ, ānandā’’ti dvikkhattuṃ paṭisedhetvā, ‘‘sakalameva hidaṃ, ānanda, brahmacariyaṃ, yadidaṃ kalyāṇamittatā kalyāṇasahāyatā’’tiādisuttapadehi (saṃ. ni. 1.129; 5.2) veditabbā.

Puna caparanti puna ca aparaṃ dhammajātaṃ. Sīlavāti ettha kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma? Samādhānaṃ, kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Atha vā upadhāraṇaṃ, jhānādikusalānaṃ dhammānaṃ patiṭṭhānavasena ādhārabhāvoti attho. Tasmā sīleti sīlatīti vā sīlaṃ. Ayaṃ tāva saddalakkhaṇanayena sīlattho. Apare pana ‘‘siraṭṭho sītalaṭṭho sīlaṭṭho saṃvaraṭṭho’’ti niruttinayena atthaṃ vaṇṇenti. Tayidaṃ pāripūrito atisayato vā sīlaṃ assa atthīti sīlavā, sīlasampannoti attho.

Yathā ca sīlavā hoti sīlasampanno, taṃ dassetuṃ ‘‘pātimokkhasaṃvarasaṃvuto’’tiādimāha. Tattha pātimokkhanti sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhaṃ. Saṃvaraṇaṃ saṃvaro, kāyavācāhi avītikkamo. Pātimokkhameva saṃvaro pātimokkhasaṃvaro, tena saṃvuto pihitakāyavācoti pātimokkhasaṃvarasaṃvuto, idamassa tasmiṃ sīle patiṭṭhitabhāvaparidīpanaṃ. Viharatīti tadanurūpavihārasamaṅgibhāvaparidīpanaṃ. Ācāragocarasampannoti heṭṭhā pātimokkhasaṃvarassa, upari visesānaṃ yogassa ca upakārakadhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti pātimokkhasīlato acavanadhammatāparidīpanaṃ. Samādāyāti sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti sikkhāya samaṅgibhāvaparidīpanaṃ. Sikkhāpadesūti sikkhitabbadhammaparidīpanaṃ.

Aparo nayo – kilesānaṃ balavabhāvato, pāpakiriyāya sukarabhāvato, puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭīyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa patanasīloti vā pātī, sattasantāno cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto ‘‘vimutto’’ti vuccati. Vuttañhi ‘‘cittavodānā sattā visujjhantī’’ti (saṃ. ni. 3.100), ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (mahāva. 28) ca.

Atha vā avijjādihetunā saṃsāre patati gacchati pavattatīti pāti, ‘‘avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.124) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho, ‘‘kaṇṭhekālo’’tiādīnaṃ viya samāsasiddhi veditabbā.

Atha vā pāteti vinipāteti dukkhehīti pāti, cittaṃ. Vuttañhi ‘‘cittena niyyatī loko, cittena parikassatī’’ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhādisaṃkilesā. Vuttañhi – ‘‘taṇhā janeti purisaṃ (saṃ. ni. 1.55-57), taṇhādutiyo puriso’’ti (itivu. 15, 105) cādi. Tato pātito mokkhoti pātimokkho.

Atha vā patati etthāti pāti, cha ajjhattikabāhirāni āyatanāni. Vuttañhi – ‘‘chasu loko samuppanno, chasu kubbati santhava’’nti (su. ni. 171). Tato cha ajjhattikabāhirāyatanasaṅkhātapātito mokkhoti pātimokkho. Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho.

Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā patīti vuccati, muccati etenāti mokkho. Patino mokkho tena paññattattāti patimokkho, patimokkho eva pātimokkho. Sabbaguṇānaṃ vā tammūlabhāvato uttamaṭṭhena pati ca, so yathāvuttaṭṭhena mokkho cāti patimokkho, patimokkho eva pātimokkho. Tathā hi vuttaṃ ‘‘pātimokkhantiādimetaṃ mukhameta’’nti vitthāro.

Atha vā paiti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkhaṃ. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkhaṃ. Pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho. Patimokkho eva pātimokkho. Mokkhoti vā nibbānaṃ, tassa mokkhassa paṭibimbabhūtoti patimokkho. Sīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo ca yathārahaṃ saṃkilesanibbāpanato. Patimokkho eva pātimokkho. Pativattati mokkheti dukkhanti vā patimokkhaṃ, patimokkhameva pātimokkhanti evaṃ tāvettha pātimokkhasaddassa attho veditabbo.

Saṃvarati pidahati etenāti saṃvaro, pātimokkhameva saṃvaro pātimokkhasaṃvaro. Atthato pana tato tato vītikkamitabbato viratiyo cetanā ca. Tena pātimokkhasaṃvarena upeto samannāgato pātimokkhasaṃvarasaṃvutoti vutto. Vuttañhetaṃ vibhaṅge –

‘‘Iminā pātimokkhasaṃvarena upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato, tena vuccati pātimokkhasaṃvarasaṃvuto’’ti (vibha. 511).

Viharatīti iriyāpathavihārena viharati irīyati vattati.

Ācāragocarasampannoti veḷudānādimicchājīvassa kāyapāgabbhiyādīnañca akaraṇena sabbaso anācāraṃ vajjetvā ‘‘kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo’’ti evaṃ vuttabhikkhusāruppaācārasampattiyā, vesiyādiagocaraṃ vajjetvā piṇḍapātādiatthaṃ upasaṅkamituṃ yuttaṭṭhānasaṅkhātena gocarena ca sampannattā ācāragocarasampanno.

Apica yo bhikkhu satthari sagāravo sappatisso sabrahmacārīsu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena iriyāpathasampanno indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato appiccho santuṭṭho pavivitto asaṃsaṭṭho ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācārasampanno.

Gocaro pana upanissayagocaro ārakkhagocaro upanibandhagocaroti tividho. Tattha yo dasakathāvatthuguṇasamannāgato vuttalakkhaṇo kalyāṇamitto, yaṃ nissāya asutaṃ suṇāti, sutaṃ pariyodāpeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti, yañca anusikkhanto saddhāya vaḍḍhati, sīlena, sutena, cāgena, paññāya vaḍḍhati, ayaṃ vuccati upanissayagocaro.

Yo bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhittacakkhu yugamattadassāvī cakkhundriyasaṃvutova gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ olokento, na adho olokento, na disāvidisaṃ pekkhamāno gacchati, ayaṃ ārakkhagocaro.

Upanibandhagocaro pana cattāro satipaṭṭhānā, yattha bhikkhu attano cittaṃ upanibandhati, vuttañhetaṃ bhagavatā –

‘‘Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā’’ti (saṃ. ni. 5.372).

Tattha upanissayagocarassa pubbe vuttattā itaresaṃ vasenettha gocaro veditabbo. Iti yathāvuttāya ācārasampattiyā, imāya ca gocarasampattiyā samannāgatattā ācāragocarasampanno.

Aṇumattesu vajjesu bhayadassāvīti appamattakattā aṇuppamāṇesu assatiyā asañcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo. Yo hi bhikkhu paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanapamāṇādhikayojanasatasahassubbedhasinerupabbatarājasadisaṃ katvā passati, yopi sabbalahukaṃ dubbhāsitamattaṃ pārājikasadisaṃ katvā passati, ayampi aṇumattesu vajjesu bhayadassāvī nāma. Samādāya sikkhati sikkhāpadesūti yaṃkiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbena sabbaṃ sabbathā sabbaṃ anavasesaṃ sammā ādiyitvā sikkhati, pavattati paripūretīti attho.

Abhisallekhikāti ativiya kilesānaṃ sallekhanī, tesaṃ tanubhāvāya pahānāya yuttarūpā. Cetovivaraṇasappāyāti cetaso paṭicchādakānaṃ nīvaraṇānaṃ dūrībhāvakaraṇena cetovivaraṇasaṅkhātānaṃ samathavipassanānaṃ sappāyā, samathavipassanācittasseva vā vivaraṇāya pākaṭīkaraṇāya vā sappāyā upakārikāti cetovivaraṇasappāyā.

Idāni yena nibbidādiāvahanena ayaṃ kathā abhisallekhikā cetovivaraṇasappāyā ca nāma hoti, taṃ dassetuṃ ‘‘ekantanibbidāyā’’tiādi vuttaṃ. Tattha ekantanibbidāyāti ekaṃseneva vaṭṭadukkhato nibbindanatthāya. Virāgāya nirodhāyāti tasseva virajjanatthāya ca nirujjhanatthāya ca. Upasamāyāti sabbakilesūpasamāya. Abhiññāyāti sabbassāpi abhiññeyyassa abhijānanāya. Sambodhāyāti catumaggasambodhāya. Nibbānāyāti anupādisesanibbānāya. Etesu hi ādito tīhi padehi vipassanā vuttā, dvīhi maggo, dvīhi nibbānaṃ vuttaṃ. Samathavipassanā ādiṃ katvā nibbānapariyosāno ayaṃ sabbo uttarimanussadhammo dasakathāvatthulābhino sijjhatīti dasseti.

Idāni taṃ kathaṃ vibhajitvā dassento ‘‘appicchakathā’’tiādimāha. Tattha appicchoti na iccho, tassa kathā appicchakathā, appicchabhāvappaṭisaṃyuttā kathā vā appicchakathā. Ettha ca atriccho pāpiccho mahiccho appicchoti icchāvasena cattāro puggalā. Tesu attanā yathāladdhena lābhena atitto uparūpari lābhaṃ icchanto atriccho nāma. Yaṃ sandhāya vuttaṃ –

‘‘Catubbhi aṭṭhajjhagamā, aṭṭhabhi cāpi soḷasa;

Soḷasabhi ca dvattiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti. (jā. 1.5.103);

‘‘Atricchā atilobhena, atilobhamadena cā’’ti ca. (jā. 1.2.168);

Lābhasakkārasilokanikāmayatāya asantaguṇasambhāvanādhippāyo pāpiccho. Yaṃ sandhāya vuttaṃ –

‘‘Tattha katamā kuhanā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa paccayappaṭisevanasaṅkhātena vā sāmantajappitena vā iriyāpathassa vā aṭhapanā’’tiādi (vibha. 861).

Santaguṇasambhāvanādhippāyo paṭiggahaṇe amattaññū mahiccho. Yaṃ sandhāya vuttaṃ –

‘‘Idhekacco saddho samāno ‘saddhoti maṃ jano jānātū’ti icchati, sīlavā samāno ‘sīlavāti maṃ jano jānātū’ti icchatī’’tiādi (vibha. 851).

Duttappiyatāya hissa vijātamātāpi cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –

‘‘Aggikkhandho samuddo ca, mahiccho cāpi puggalo;

Sakaṭehi paccaye dentu, tayopete atappiyā’’ti.

Ete pana atricchatādayo dose ārakā parivajjetvā santaguṇanigūhanādhippāyo paṭiggahaṇe ca mattaññū appiccho. So attani vijjamānampi guṇaṃ paṭicchādetukāmatāya saddho samāno ‘‘saddhoti maṃ jano jānātū’’ti na icchati, sīlavā, bahussuto, pavivitto, āraddhavīriyo, upaṭṭhitassati, samāhito, paññavā samāno ‘‘paññavāti maṃ jano jānātū’’ti na icchati.

Svāyaṃ paccayappiccho dhutaṅgappiccho pariyattiappiccho adhigamappicchoti catubbidho. Tattha catūsu paccayesu appiccho paccayadāyakaṃ deyyadhammaṃ attano thāmañca oloketvā sacepi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appameva gaṇhāti. Deyyadhammo ce appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appameva gaṇhāti. Deyyadhammopi ce bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇayuttameva gaṇhāti. Evarūpo hi bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ lābhaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti. Dhutaṅgasamādānassa pana attani atthibhāvaṃ na jānāpetukāmo dhutaṅgappiccho. Yo attano bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho. Yo pana sotāpannādīsu aññataro hutvā sabrahmacārīnampi attano sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamappiccho. Evametesaṃ appicchānaṃ yā appicchatā, tassā saddhiṃ sandassanādividhinā anekākāravokāraānisaṃsavibhāvanavasena, tappaṭipakkhassa atricchādibhedassa icchācārassa ādīnavavibhāvanavasena ca pavattā kathā appicchakathā.

Santuṭṭhikathāti ettha santuṭṭhīti sakena attanā laddhena tuṭṭhi santuṭṭhi. Atha vā visamaṃ paccayicchaṃ pahāya samaṃ tuṭṭhi, santuṭṭhi. Santena vā vijjamānena tuṭṭhi santuṭṭhi. Vuttañcetaṃ –

‘‘Atītaṃ nānusocanto, nappajappamanāgataṃ;

Paccuppannena yāpento, santuṭṭhoti pavuccatī’’ti.

Sammā vā ñāyena bhagavatā anuññātavidhinā paccayehi tuṭṭhi santuṭṭhi. Atthato itarītarapaccayasantoso, so dvādasavidho hoti. Kathaṃ? Cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho, evaṃ piṇḍapātādīsu.

Tatrāyaṃ pabhedavaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā, garuṃ cīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ labhitvā ‘‘idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ dubbalānaṃ, idaṃ appalābhīnaṃ vā hotū’’ti tesaṃ datvā attanā saṅkārakūṭādito nantakāni uccinitvā saṅghāṭiṃ katvā tesaṃ vā purāṇacīvarāni gahetvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso. Atha pana ābādhiko hoti, lūkhaṃ pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ bhuñjitvā gāḷhaṃ rogātaṅkaṃ pāpuṇāti, so sabhāgassa bhikkhuno datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa piṇḍapāte yathābalasantoso. Aparo bhikkhu paṇītaṃ piṇḍapātaṃ labhati, so ‘‘ayaṃ piṇḍapāto cirapabbajitādīnaṃ anurūpo’’ti cīvaraṃ viya tesaṃ datvā, tesaṃ vā santakaṃ gahetvā, attanā piṇḍāya caritvā, missakāhāraṃ vā paribhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhuno senāsanaṃ pāpuṇāti manāpaṃ vā amanāpaṃ vā antamaso tiṇakuṭikāpi tiṇasanthārakampi, so teneva santussati, puna aññaṃ sundarataraṃ vā pāpuṇāti, taṃ na gaṇhāti, ayamassa senāsane yathālābhasantoso. Atha pana ābādhiko hoti dubbalo vā, so byādhiviruddhaṃ vā pakativiruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo sundaraṃ senāsanaṃ pattampi na sampaṭicchati ‘‘paṇītasenāsanaṃ pamādaṭṭhāna’’nti, mahāpuññatāya vā leṇamaṇḍapakūṭāgārādīni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitādīnaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti, ayamassa senāsane yathāsāruppasantoso.

Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa gilānapaccaye yathālābhasantoso. Atha pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā, tassa hatthato telaṃ gahetvā, bhesajjaṃ katvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvarādīni viya cirapabbajitādīnaṃ datvā tesaṃ ābhatena yena kenaci bhesajjaṃ karontopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ, ekasmiṃ catumadhuraṃ ṭhapetvā ‘‘gaṇhatha, bhante, yadicchasī’’ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, ‘‘muttaharītakaṃ nāma buddhādīhi vaṇṇitaṃ, pūtimuttabhesajjaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo’’ti (mahāva. 128) vacanamanussaranto catumadhuraṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karonto paramasantuṭṭhova hoti, ayamassa gilānapaccaye yathāsāruppasantoso.

So evaṃpabhedo sabbopi santoso santuṭṭhīti pavuccati. Tena vuttaṃ ‘‘atthato itarītarapaccayasantoso’’ti. Itarītarasantuṭṭhiyā saddhiṃ sandassanādividhinā ānisaṃsavibhāvanavasena, tappaṭipakkhassa atricchatādibhedassa icchāpakatattassa ādīnavavibhāvanavasena ca pavattā kathā santuṭṭhikathā. Ito parāsupi kathāsu eseva nayo, visesamattameva vakkhāma.

Pavivekakathāti ettha kāyaviveko cittaviveko upadhivivekoti tayo vivekā. Tesu eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko abhikkamati, eko caṅkamaṃ adhiṭṭhāti, eko carati, eko viharatīti evaṃ sabbiriyāpathesu sabbakiccesu gaṇasaṅgaṇikaṃ pahāya vivittavāso kāyaviveko nāma. Aṭṭha samāpattiyo pana cittaviveko nāma. Nibbānaṃ upadhiviveko nāma. Vuttañhetaṃ –

‘‘Kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti (mahāni. 57).

Vivekoyeva paviveko, pavivekappaṭisaṃyuttā kathā pavivekakathā.

Asaṃsaggakathāti ettha savanasaṃsaggo dassanasaṃsaggo samullapanasaṃsaggo sambhogasaṃsaggo kāyasaṃsaggoti pañca saṃsaggā. Tesu idhekacco bhikkhu suṇāti ‘‘asukasmiṃ gāme vā nigame vā itthī abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’’ti, so taṃ sutvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattati, evaṃ visabhāgārammaṇasavanena uppannakilesasanthavo savanasaṃsaggo nāma. Na heva kho bhikkhu suṇāti, apica kho sāmaṃ passati itthiṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ, so taṃ disvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattati, evaṃ visabhāgārammaṇadassanena uppannakilesasanthavo dassanasaṃsaggo nāma. Disvā pana aññamaññaṃ ālāpasallāpavasena uppanno kilesasanthavo samullapanasaṃsaggo nāma. Sahajagghanādīnipi eteneva saṅgaṇhāti. Attano pana santakaṃ yaṃkiñci mātugāmassa datvā vā adatvā vā tena dinnassa vanabhaṅgiyādino paribhogavasena uppannakilesasanthavo sambhogasaṃsaggo nāma. Mātugāmassa hatthaggāhādivasena uppannakilesasanthavo kāyasaṃsaggo nāma. Yopi cesa –

‘‘Gihīhi saṃsaṭṭho viharati ananulomikena saṃsaggena sahasokī sahanandī sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā uyyogaṃ āpajjatī’’ti (saṃ. ni. 3.3; mahāni. 164) –

Evaṃ vutto ananulomiko gihisaṃsaggo, yo ca sabrahmacārīhipi kilesuppattihetubhūto saṃsaggo, taṃ sabbaṃ pahāya yvāyaṃ saṃsāre thirataraṃ saṃvegaṃ, saṅkhāresu tibbaṃ bhayasaññaṃ, sarīre paṭikūlasaññaṃ, sabbākusalesu jigucchāpubbaṅgamaṃ hirottappaṃ, sabbakiriyāsu satisampajaññanti sabbaṃ paccupaṭṭhapetvā kamaladale jalabindu viya sabbattha alaggabhāvo, ayaṃ sabbasaṃsaggappaṭipakkhatāya asaṃsaggo. Tappaṭisaṃyuttā kathā asaṃsaggakathā.

Vīriyārambhakathāti ettha vīrassa bhāvo, kammanti vā vīriyaṃ, vidhinā īrayitabbaṃ pavattetabbanti vā vīriyaṃ, vīriyañca taṃ akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya ārambhanaṃ vīriyārambho. Svāyaṃ kāyiko cetasiko cāti duvidho, ārambhadhātu, nikkamadhātu, parakkamadhātu cāti tividho; sammappadhānavasena catubbidho. So sabbopi yo bhikkhu gamane uppannaṃ kilesaṃ ṭhānaṃ pāpuṇituṃ na deti; ṭhāne uppannaṃ nisajjaṃ, nisajjāya uppannaṃ sayanaṃ pāpuṇituṃ na deti, tattha tattheva ajapadena daṇḍena kaṇhasappaṃ uppīḷetvā gaṇhanto viya, tikhiṇena asinā amittaṃ gīvāya paharanto viya ca sīsaṃ ukkhipituṃ adatvā vīriyabalena niggaṇhāti, tassevaṃ āraddhavīriyassa vasena veditabbo. Tappaṭisaṃyuttā kathā vīriyārambhakathā.

Sīlakathādīsu duvidhaṃ sīlaṃ lokiyaṃ lokuttarañca. Tattha lokiyaṃ pātimokkhasaṃvarādi catupārisuddhisīlaṃ, lokuttaraṃ maggasīlaṃ phalasīlañca. Tathā vipassanāya pādakabhūtā saha upacārena aṭṭha samāpattiyo lokiyo samādhi, maggasampayutto panettha lokuttaro samādhi nāma. Tathā paññāpi lokiyā sutamayā cintāmayā jhānasampayuttā vipassanāñāṇañca. Visesato panettha vipassanāpaññā gahetabbā, lokuttarā maggapaññā phalapaññā ca. Vimuttīpi ariyaphalavimutti nibbānañca. Apare pana tadaṅgavikkhambhanasamucchedavimuttīnampi vasenettha atthaṃ vaṇṇenti. Vimuttiñāṇadassanampi ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Iti imesaṃ sīlādīnaṃ saddhiṃ sandassanādividhinā anekākāravokāraānisaṃsavibhāvanavasena ceva tappaṭipakkhānaṃ dussīlyādīnaṃ ādīnavavibhāvanavasena ca pavattā kathā, tappaṭisaṃyuttā kathā vā sīlādikathā nāma.

Ettha ca ‘‘attanā ca appiccho hoti, appicchakathañca paresaṃ kattā’’ti (ma. ni. 1.252; a. ni. 10.70) ‘‘santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī’’ti (saṃ. ni. 2.144; cūḷani. khaggavisāṇasuttaniddesa 128) ca ādivacanato sayañca appicchatādiguṇasamannāgatena paresampi tadatthāya hitajjhāsayena pavattetabbā tathārūpī kathā, yā idha abhisallekhikādibhāvena visesetvā vuttā appicchakathādīti veditabbā. Kārakasseva hi kathā visesato adhippetatthasādhinī. Tathā hi vakkhati ‘‘kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ…pe. … akasiralābhī’’ti.

Evarūpāyāti īdisāya, yathāvuttāya. Nikāmalābhīti yathicchitalābhī yathārucilābhī, sabbakālaṃ imā kathā sotuṃ vicāretuñca yathāsukhaṃ labhanto. Akicchalābhīti niddukkhalābhī. Akasiralābhīti vipulalābhī.

Āraddhavīriyoti paggahitavīriyo. Akusalānaṃ dhammānaṃ pahānāyāti akosallasambhūtaṭṭhena akusalānaṃ pāpadhammānaṃ pajahanatthāya. Kusalānaṃ dhammānanti kucchitānaṃ salanādiatthena anavajjaṭṭhena ca kusalānaṃ sahavipassanānaṃ maggaphaladhammānaṃ. Upasampadāyāti sampādanāya, attano santāne uppādanāya. Thāmavāti ussoḷhisaṅkhātena vīriyathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo asithilavīriyo. Anikkhittadhuroti anorohitadhuro anosakkitavīriyo.

Paññavāti vipassanāpaññāya paññavā. Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayañca vayañca paṭivijjhantiyā. Ariyāyāti vikkhambhanavasena kilesehi ārakā dūre ṭhitāya niddosāya. Nibbedhikāyāti nibbedhabhāgiyāya. Sammā dukkhakkhayagāminiyāti vaṭṭadukkhassa khepanato ‘‘dukkhakkhayo’’ti laddhanāmaṃ ariyamaggaṃ sammā hetunā ñāyena gacchantiyā.

Imesu ca pana pañcasu dhammesu sīlaṃ vīriyaṃ paññā ca yogino ajjhattikaṃ aṅgaṃ, itaradvayaṃ bāhiraṃ aṅgaṃ. Tathāpi kalyāṇamittasannissayeneva sesaṃ catubbidhaṃ ijjhati, kalyāṇamittassevettha bahūpakārataṃ dassento satthā ‘‘kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkha’’ntiādinā desanaṃ vaḍḍheti. Tattha pāṭikaṅkhanti ekaṃsena icchitabbaṃ, avassaṃbhāvīti attho. Yanti kiriyāparāmasanaṃ. Idaṃ vuttaṃ hoti – ‘‘sīlavā bhavissatī’’ti ettha yadetaṃ kalyāṇamittassa bhikkhuno sīlavantatāya bhavanaṃ sīlasampannattaṃ, tassa bhikkhuno sīlasampannattā etaṃ tassa pāṭikaṅkhaṃ, avassaṃbhāvī ekaṃseneva tassa tattha niyojanatoti adhippāyo. Pātimokkhasaṃvarasaṃvuto viharissatītiādīsupi eseva nayo.

Evaṃ bhagavā sadevake loke uttamakalyāṇamittasaṅkhātassa attano vacanaṃ anādiyitvā taṃ vanasaṇḍaṃ pavisitvā tādisaṃ vippakāraṃ pattassa āyasmato meghiyassa kalyāṇamittatādinā sakalaṃ sāsanasampattiṃ dassetvā, idānissa tattha ādarajātassa pubbe yehi kāmavitakkādīhi upaddutattā kammaṭṭhānaṃ na sampajji, tassa tesaṃ ujuvipaccanīkabhūtattā ca bhāvanānayaṃ pakāsetvā, tato paraṃ arahattassa kammaṭṭhānaṃ ācikkhanto, ‘‘tena ca pana, meghiya, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari bhāvetabbā’’tiādimāha. Tattha tenāti evaṃ kalyāṇamittasannissayena yathāvuttasīlādiguṇasamannāgatena. Tenevāha ‘‘imesu pañcasu dhammesu patiṭṭhāyā’’ti. Uttarīti āraddhataruṇavipassanassa rāgādiparissayā ce uppajjeyyuṃ, tesaṃ visodhanatthaṃ tato uddhaṃ cattāro dhammā bhāvetabbā uppādetabbā vaḍḍhetabbā ca.

Asubhāti ekādasasu asubhakammaṭṭhānesu yathārahaṃ yattha katthaci asubhabhāvanā. Rāgassa pahānāyāti kāmarāgassa pajahanatthāya. Ayamattho sālilāyakopamāya vibhāvetabbo – eko hi puriso asitaṃ gahetvā koṭito paṭṭhāya sālikhette sāliyo lāyati, athassa vatiṃ bhinditvā gāvo pavisiṃsu. So asitaṃ ṭhapetvā, yaṭṭhiṃ ādāya, teneva maggena gāvo nīharitvā, vatiṃ pākatikaṃ katvā, puna asitaṃ gahetvā sāliyo lāyi. Tattha sālikhettaṃ viya buddhasāsanaṃ daṭṭhabbaṃ, sālilāyako viya yogāvacaro, asitaṃ viya paññā, lāyanakālo viya vipassanāya kammakaraṇakālo, yaṭṭhi viya asubhakammaṭṭhānaṃ, vati viya saṃvaro, vatiṃ bhinditvā gāvīnaṃ pavisanaṃ viya sahasā appaṭisaṅkhāya pamādaṃ āgamma rāgassa uppajjanaṃ, asitaṃ ṭhapetvā, yaṭṭhiṃ ādāya, paviṭṭhamaggeneva gāvo nīharitvā, vatiṃ paṭipākatikaṃ katvā, puna ṭhitaṭṭhānato paṭṭhāya sālilāyanaṃ viya asubhakammaṭṭhānena rāgaṃ vikkhambhetvā, puna vipassanāya kammakaraṇakāloti idamettha upamāsaṃsandanaṃ. Evaṃbhūtaṃ bhāvanāvidhiṃ sandhāya vuttaṃ ‘‘asubhā bhāvetabbā rāgassa pahānāyā’’ti.

Mettāti mettākammaṭṭhānaṃ. Byāpādassa pahānāyāti vuttanayeneva uppannakopassa pajahanatthāya. Ānāpānassatīti soḷasavatthukā ānāpānassati. Vitakkupacchedāyāti vuttanayeneva uppannānaṃ vitakkānaṃ upacchedanatthāya. Asmimānasamugghātāyāti asmīti uppajjanakassa navavidhassa mānassa samucchedanatthāya. Aniccasaññinoti hutvā abhāvato udayabbayavantato pabhaṅguto tāvakālikato niccappaṭipakkhato ca ‘‘sabbe saṅkhārā aniccā’’ti (dha. pa. 277; cūḷani. hemakamāṇavapucchāniddesa 56) pavattaaniccānupassanāvasena aniccasaññino. Anattasaññā saṇṭhātīti asārakato avasavattanato parato rittato tucchato suññato ca ‘‘sabbe dhammā anattā’’ti (dha. pa. 279; cūḷani. hemakamāṇavapucchāniddesa 56) evaṃ pavattā anattānupassanāsaṅkhātā anattasaññā citte saṇṭhahati, atidaḷhaṃ patiṭṭhāti. Aniccalakkhaṇe hi diṭṭhe anattalakkhaṇaṃ diṭṭhameva hoti. Tīsu hi lakkhaṇesu ekasmiṃ diṭṭhe itaradvayaṃ diṭṭhameva hoti. Tena vuttaṃ – ‘‘aniccasaññino hi, meghiya, anattasaññā saṇṭhātī’’ti. Anattalakkhaṇe diṭṭhe asmīti uppajjanakamāno suppajahova hotīti āha – ‘‘anattasaññī asmimānasamugghātaṃ pāpuṇātī’’ti diṭṭheva dhamme nibbānanti diṭṭheyeva dhamme imasmiṃyeva attabhāve apaccayaparinibbānaṃ pāpuṇāti. Ayamettha saṅkhepo, vitthārato pana asubhādibhāvanānayo visuddhimagge (visuddhi. 1.102) vuttanayena gahetabbo.

Etamatthaṃ viditvāti etaṃ āyasmato meghiyassa micchāvitakkacorehi kusalabhaṇḍupacchedasaṅkhātaṃ atthaṃ jānitvā. Imaṃ udānanti imaṃ kāmavitakkādīnaṃ avinodane vinodane ca ādīnavānisaṃsadīpakaṃ udānaṃ udānesi.

Tattha khuddāti hīnā lāmakā. Vitakkāti kāmavitakkādayo tayo pāpavitakkā. Te hi sabbavitakkehi patikiṭṭhatāya idha khuddāti vuttā ‘‘na ca khuddamācare’’tiādīsu (khu. pā. 9.3; su. ni. 145) viya. Sukhumāti ñātivitakkādayo adhippetā. Ñātivitakko janapadavitakko amarāvitakko parānuddayatāya paṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakkoti ete hi vitakkā kāmavitakkādayo viya dāruṇā na hontīti anoḷārikasabhāvatāya sukhumāti vuttā. Anugatāti cittena anuvattitā. Vitakke hi uppajjamāne cittaṃ tadanugatameva hoti tassa ārammaṇābhiniropanato. ‘‘Anuggatā’’tipi pāḷi, anuuṭṭhitāti attho. Manaso uppilāvāti cetaso uppilāvitattakarā.

Ete avidvā manaso vitakketi ete kāmavitakkādike manovitakke assādādīnavanissaraṇato ñātatīraṇapahānapariññāhi yathābhūtaṃ ajānanto. Hurā huraṃ dhāvati bhantacittoti appahīnamicchāvitakkattā anavaṭṭhitacitto ‘‘kadāci rūpe, kadāci sadde’’tiādinā tasmiṃ tasmiṃ ārammaṇe assādādivasena aparāparaṃ dhāvati paribbhamati. Atha vā hurā huraṃ dhāvati bhantacittoti apariññātavitakkattā tannimittānaṃ avijjātaṇhānaṃ vasena paribbhamanamānaso idhalokato paralokaṃ ādānanikkhepehi aparāparaṃ dhāvati saṃsaratīti attho.

Ete ca vidvā manaso vitakketi ete yathāvuttappabhede kāmavitakkādike manovitakke assādādito yathābhūtaṃ jānanto. Ātāpiyoti vīriyavā. Saṃvaratīti pidahati. Satimāti satisampanno. Anuggateti dullabhavasena anuppanne. Idaṃ vuttaṃ hoti – ete vuttappakāre kāmavitakkādike manovitakke cittassa uppilāvitahetutāya manaso uppilāve vidvā vipassanāpaññāsahitāya maggapaññāya sammadeva jānanto, tassa sahāyabhūtānaṃ sammāvāyāmasatīnaṃ atthitāya ātāpiyo satimā te ariyamaggabhāvanāya āyatiṃ uppattirahe anuggate anuppanne eva maggakkhaṇe saṃvarati, ñāṇasaṃvaravasena pidahati, āgamanapathaṃ pacchindati, evaṃbhūto ca catusaccappabodhena buddho ariyasāvako arahattādhigamena asesaṃ, anavasesaṃ ete kāmavitakkādike pajahāsi samucchindīti. Etthāpi ‘‘anugate’’tipi paṭhanti. Tassattho heṭṭhā vuttoyeva.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Uddhatasuttavaṇṇanā

32. Dutiye kusinārāyanti kusinārāyaṃ nāma mallarājūnaṃ nagare. Upavattane mallānaṃ sālavaneti yathā hi anurādhapurassa thūpārāmo, evaṃ kusinārāya uyyānaṃ dakkhiṇapacchimadisāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagarapavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā ‘‘upavattana’’nti vuccati. Tasmiṃ upavattane mallarājūnaṃ sālavane. Araññakuṭikāyanti sālapantiyā avidūre rukkhagacchasañchannaṭṭhāne katā kuṭikā, taṃ sandhāya vuttaṃ ‘‘araññakuṭikāyaṃ viharatī’’ti. Te pana bhikkhū paṭisaṅkhānavirahitā ossaṭṭhavīriyā pamattavihārino, tena vuttaṃ ‘‘uddhatā’’tiādi.

Tattha uddhaccabahulattā avūpasantacittatāya uddhatā. Tucchabhāvena māno naḷo viyāti naḷo, mānasaṅkhāto uggato naḷo etesanti unnaḷā, uggatatucchamānāti attho. Pattacīvaramaṇḍanādicāpallena samannāgatattā bahukatāya vā capalā. Pharusavācatāya mukhena kharāti mukharā. Tiracchānakathābahulatāya vikiṇṇā byākulā vācā etesanti vikiṇṇavācā. Muṭṭhā naṭṭhā sati etesanti muṭṭhassatino, sativirahitā pamādavihārinoti attho. Sabbena sabbaṃ sampajaññābhāvato asampajānā. Gaddūhanamattampi kālaṃ cittasamādhānassa abhāvato na samāhitāti asamāhitā. Lolasabhāvattā bhantamigasappaṭibhāgatāya vibbhantacittā. Manacchaṭṭhānaṃ indriyānaṃ asaṃvaraṇato asaññatindriyatāya pākatindriyā.

Etamatthaṃ viditvāti etaṃ tesaṃ bhikkhūnaṃ uddhaccādivasena pamādavihāraṃ jānitvā. Imaṃ udānanti imaṃ pamādavihāre appamādavihāre ca yathākkamaṃ ādīnavānisaṃsavibhāvanaṃ udānaṃ udānesi.

Tattha arakkhitenāti satiārakkhābhāvena aguttena. Kāyenāti chaviññāṇakāyena cakkhuviññāṇena hi rūpaṃ disvā tattha nimittānubyañjanaggahaṇavasena abhijjhādipavattito viññāṇadvārassa satiyā arakkhitabhāvato. Sotaviññāṇādīsupi eseva nayo. Evaṃ chaviññāṇakāyassa arakkhitabhāvaṃ sandhāyāha ‘‘arakkhitena kāyenā’’ti. Keci pana ‘‘kāyenā’’ti atthaṃ vadanti, tesampi vuttanayeneva atthayojanāya sati yujjeyya. Apare pana ‘‘arakkhitena cittenā’’ti paṭhanti, tesampi vuttanayo eva attho. Micchādiṭṭhihatenāti sassatādimicchābhinivesadūsitena. Thinamiddhābhibhūtenāti cittassa akalyatālakkhaṇena thinena kāyassa akalyatālakkhaṇena middhena ca ajjhotthaṭena, tena kāyena cittenāti vā sambandho. Vasaṃ mārassa gacchatīti kilesamārādikassa sabbassapi mārassa vasaṃ yathākāmakaraṇīyataṃ upagacchati, tesaṃ visayaṃ nātikkamatīti attho.

Imāya hi gāthāya bhagavā ye satiārakkhābhāvena sabbaso arakkhitacittā, yonisomanasikārassa hetubhūtāya paññāya abhāvato ayoniso ummujjanena niccantiādinā vipariyesagāhino, tato eva kusalakiriyāya vīriyārambhābhāvato kosajjābhibhūtā saṃsāravaṭṭato sīsaṃ na ukkhipissantīti tesaṃ bhikkhūnaṃ pamādavihāragarahāmukhena vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ, ‘‘tasmā rakkhitacittassā’’ti dutiyagāthamāha.

Tattha tasmā rakkhitacittassāti yasmā arakkhitacitto mārassa yathākāmakaraṇīyo hutvā saṃsāreyeva hoti, tasmā satisaṃvarena manacchaṭṭhānaṃ indriyānaṃ rakkhaṇena pidahanena rakkhitacitto assa. Citte hi rakkhite cakkhādiindriyāni rakkhitāneva hontīti. Sammāsaṅkappagocaroti yasmā micchāsaṅkappagocaro tathā tathā ayoniso vitakketvā nānāvidhāni micchādassanāni gaṇhanto micchādiṭṭhihatena cittena mārassa yathākāmakaraṇīyo hoti, tasmā yonisomanasikārena kammaṃ karonto nekkhammasaṅkappādisammāsaṅkappagocaro assa, jhānādisampayuttaṃ sammāsaṅkappameva attano cittassa pavattiṭṭhānaṃ kareyya. Sammādiṭṭhipurekkhāroti sammāsaṅkappagocaratāya vidhūtamicchādassano puretaraṃyeva kammassakatālakkhaṇaṃ, tato yathābhūtañāṇalakkhaṇañca sammādiṭṭhiṃ purato katvā pubbe vuttanayeneva sīlasamādhīsu yutto payutto vipassanaṃ ārabhitvā saṅkhāre sammasanto ñatvāna udayabbayaṃ pañcasu upādānakkhandhesu samapaññāsāya ākārehi uppādanirodhaṃ vavatthapetvā udayabbayañāṇamadhigantvā tato paraṃ bhaṅgānupassanādivasena vipassanaṃ ussukkāpetvā anukkamena ariyamaggaṃ gaṇhanto aggamaggena, thinamiddhābhibhū bhikkhu sabbā duggatiyo jaheti, evaṃ so heṭṭhimamaggavajjhānaṃ kilesānaṃ paṭhamameva pahīnattā diṭṭhivippayuttalobhasahagatacittuppādesu uppajjanakathinamiddhānaṃ adhigatena arahattamaggena samucchindanato tadekaṭṭhānaṃ mānādīnampi pahīnattā sabbaso bhinnakileso khīṇāsavo bhikkhu tividhadukkhatāyogena duggatisaṅkhātā sabbāpi gatiyo ucchinnabhavamūlattā jahe, pajaheyya. Tāsaṃ parabhāge nibbāne patiṭṭheyyāti attho.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Gopālakasuttavaṇṇanā

33. Tatiye kosalesūti kosalā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ‘‘kosalā’’tveva vuccati, tesu kosalesu janapade. Cārikaṃ caratīti aturitacārikāvasena janapadacārikaṃ carati. Mahatāti guṇamahattenapi mahatā, aparicchinnasaṅkhyattā saṅkhyāmahattenapi mahatā. Bhikkhusaṅghenāti diṭṭhisīlasāmaññasaṃhatena samaṇagaṇena. Saddhinti ekato. Maggā okkammāti maggato apakkamitvā. Aññataraṃ rukkhamūlanti ghanapattasākhāviṭapasampannassa sandacchāyassa mahato rukkhassa samīpasaṅkhātaṃ mūlaṃ.

Aññataro gopālakoti eko gogaṇarakkhako, nāmena pana nando nāma. So kira aḍḍho mahaddhano mahābhogo, yathā keṇiyo jaṭilo pabbajjāvasena, evaṃ anāthapiṇḍikassa goyūthaṃ rakkhanto gopālakattena rājapīḷaṃ apaharanto attano kuṭumbaṃ rakkhati. So kālena kālaṃ pañca gorase gahetvā, mahāseṭṭhissa santikaṃ āgantvā niyyātetvā satthu santikaṃ gantvā, satthāraṃ passati, dhammaṃ suṇāti, attano vasanaṭṭhānaṃ āgamanatthāya satthāraṃ yācati. Satthā tasseva ñāṇaparipākaṃ āgamayamāno agantvā, aparabhāge mahatā bhikkhusaṅghena parivuto janapadacārikaṃ caranto, ‘‘idānissa ñāṇaṃ paripakka’’nti ñatvā tassa vasanaṭṭhānassa avidūre maggā okkamma aññatarasmiṃ rukkhamūle nisīdi tassa āgamanaṃ āgamayamāno. Nandopi kho ‘‘satthā kira janapadacārikaṃ caranto ito āgacchatī’’ti sutvā, haṭṭhatuṭṭho vegena gantvā, satthāraṃ upasaṅkamitvā vanditvā katapaṭisanthāro ekamantaṃ nisīdi, athassa bhagavā dhammaṃ desesi. So sotāpattiphale patiṭṭhahitvā bhagavantaṃ nimantetvā sattāhaṃ pāyāsadānamadāsi, sattame divase bhagavā anumodanaṃ katvā pakkāmi. Tena vuttaṃ – ‘‘ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassesi…pe… uṭṭhāyāsanā pakkāmī’’ti.

Tattha sandassesīti ‘‘ime dhammā kusalā, ime dhammā akusalā’’tiādinā kusalādidhamme kammavipāke idhalokaparaloke paccakkhato dassento anupubbikathāvasāne cattāri ariyasaccāni sammā dassesi. Samādapesīti ‘‘saccādhigamāya ime nāma dhammā attani uppādetabbā’’ti sīlādidhamme sammā gaṇhāpetvā tesu taṃ patiṭṭhapesi. Samuttejesīti te dhammā samādinnā anukkamena bhāviyamānā nibbedhabhāgiyā hutvā tikkhavisadā yathā khippaṃ ariyamaggaṃ āvahanti, tathā sammā uttejesi sammadeva tejesi. Sampahaṃsesīti bhāvanāya pubbenāparaṃ visesabhāvadassanena cittassa pamodāpanavasena suṭṭhu pahaṃsesi. Apicettha sāvajjānavajjadhammesu dukkhādīsu ca sammohavinodanena sandassanaṃ, sammāpaṭipattiyaṃ pamādāpanodanena samādapanaṃ, cittassālasiyāpattivinodanena samuttejanaṃ, sammāpaṭipattisiddhiyā sampahaṃsanaṃ veditabbaṃ. Evaṃ so bhagavato sāmukkaṃsikāya dhammadesanāya sotāpattiphale patiṭṭhahi. Adhivāsesīti tena diṭṭhasaccena ‘‘adhivāsetu me, bhante bhagavā’’tiādinā nimantito kāyaṅgavācaṅgaṃ acopento citteneva adhivāsesi sādiyi. Tenevāha ‘‘tuṇhībhāvenā’’ti.

Appodakapāyāsanti nirudakapāyāsaṃ. Paṭiyādāpetvāti sampādetvā sajjetvā. Navañca sappinti navanītaṃ gahetvā tāvadeva vilīnaṃ maṇḍasappiñca paṭiyādāpetvā. Sahatthāti ādarajāto sahattheneva parivisanto. Santappesīti paṭiyattaṃ bhojanaṃ bhojesi. Sampavāresīti ‘‘alaṃ ala’’nti vācāya paṭikkhipāpesi. Bhuttāvinti katabhattakiccaṃ. Onītapattapāṇinti pattato apanītapāṇiṃ, ‘‘dhotapattapāṇi’’ntipi pāṭho, dhotapattahatthanti attho. Nīcanti anuccaṃ āsanaṃ gahetvā āsaneyeva nisīdanaṃ ariyadesavāsīnaṃ cārittaṃ, so pana satthu santike upacāravasena paññattassa dāruphalakāsanassa samīpe nisīdi. Dhammiyā kathāyātiādi sattame divase kataṃ anumodanaṃ sandhāya vuttaṃ. So kira sattāhaṃ bhagavantaṃ bhikkhusaṅghañca tattha vasāpetvā mahādānaṃ pavattesi. Sattame pana divase appodakapāyāsadānaṃ adāsi. Satthā tassa tasmiṃ attabhāve uparimaggatthāya ñāṇaparipākābhāvato anumodanameva katvā pakkāmi.

Sīmantarikāyāti sīmantare, tassa gāmassa antaraṃ. Gāmavāsino kira ekaṃ taḷākaṃ nissāya tena saddhiṃ kalahaṃ akaṃsu. So te abhibhavitvā taṃ taḷākaṃ gaṇhi. Tena baddhāghāto eko puriso taṃ satthu pattaṃ gahetvā dūraṃ anugantvā ‘‘nivattāhi upāsakā’’ti vutte bhagavantaṃ vanditvā padakkhiṇaṃ katvā bhikkhusaṅghassa ca añjaliṃ katvā yāva dassanūpacārasamatikkamā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi paggayha paṭinivattitvā dvinnaṃ gāmānaṃ antare araññappadese ekakaṃ gacchantaṃ sarena vijjhitvā māresi. Tena vuttaṃ acirapakkantassa…pe… voropesī’’ti. Kenacideva karaṇīyena ohīyitvā pacchā gacchantā bhikkhū taṃ tathā mataṃ disvā bhagavato tamatthaṃ ārocesuṃ, taṃ sandhāya vuttaṃ ‘‘atha kho sambahulā bhikkhū’’tiādi.

Etamatthaṃ viditvāti yasmā diṭṭhisampannaṃ ariyasāvakaṃ nandaṃ mārentena purisena ānantariyakammaṃ bahulaṃ apuññaṃ pasutaṃ, tasmā yaṃ corehi ca verīhi ca kattabbaṃ, tatopi ghorataraṃ imesaṃ sattānaṃ micchāpaṇihitaṃ cittaṃ karotīti imamatthaṃ jānitvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha diso disanti dūsako dūsanīyaṃ coro coraṃ, disvāti vacanaseso. Yaṃ taṃ kayirāti yaṃ tassa anayabyasanaṃ kareyya, dutiyapadepi eseva nayo. Idaṃ vuttaṃ hoti – eko ekassa mittadubbhī coro puttadārakhettavatthugomahiṃsādīsu aparajjhanto yassa aparajjhati, tampi tatheva attani aparajjhantaṃ coraṃ disvā, verī vā pana kenacideva kāraṇena baddhaveraṃ veriṃ disvā attano kakkhaḷatāya dāruṇatāya yaṃ tassa anayabyasanaṃ kareyya, puttadāraṃ vā pīḷeyya, khettādīni vā nāseyya, jīvitā vā voropeyya, dasasu akusalakammapathesu micchāṭhapitattā micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare, naṃ purisaṃ pāpataraṃ tato kareyya. Vuttappakāro hi diso vā verī vā disassa vā verino vā imasmiṃyeva attabhāve dukkhaṃ vā uppādeyya, jīvitakkhayaṃ vā kareyya. Idaṃ pana akusalakammapathesu micchāṭhapitaṃ cittaṃ diṭṭheva dhamme anayabyasanaṃ pāpeti, attabhāvasatasahassesupi catūsu apāyesu khipitvā sīsamassa ukkhipituṃ na detīti.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Yakkhapahārasuttavaṇṇanā

34. Catutthe kapotakandarāyanti evaṃnāmake vihāre. Tasmiṃ kira pabbatakandare pubbe bahū kapotā vasiṃsu, tena sā pabbatakandarā ‘‘kapotakandarā’’ti vuccati. Aparabhāge tattha katavihāropi ‘‘kapotakandarā’’tveva paññāyittha. Tena vuttaṃ – ‘‘kapotakandarāyanti evaṃnāmake vihāre’’ti. Juṇhāya rattiyāti sukkapakkharattiyaṃ. Navoropitehi kesehīti aciraohāritehi kesehi, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Abbhokāseti yattha uparicchadanaṃ parikkhepo vā natthi, tādise ākāsaṅgaṇe.

Tattha āyasmā sāriputto suvaṇṇavaṇṇo, āyasmā mahāmoggallāno nīluppalavaṇṇo. Ubhopi pana te mahātherā udiccabrāhmaṇajaccā kappānaṃ satasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ abhinīhārasampannā chaḷabhiññāpaṭisambhidāppattā mahākhīṇāsavā samāpattilābhino sattasaṭṭhiyā sāvakapāramiñāṇānaṃ matthakappattā etaṃ kapotakandaravihāraṃ upasobhayantā ekaṃ kanakaguhaṃ paviṭṭhā dve sīhā viya, ekaṃ vijambhanabhūmiṃ otiṇṇā dve byagghā viya, ekaṃ supupphitasālavanaṃ paviṭṭhā dve chaddantanāgarājāno viya, ekaṃ simbalivanaṃ paviṭṭhā dve supaṇṇarājāno viya, ekaṃ naravāhanayānaṃ abhiruḷhā dve vessavaṇā viya, ekaṃ paṇḍukambalasilāsanaṃ abhinisinnā dve sakkā viya, ekavimānabbhantaragatā dve mahābrahmāno viya, ekasmiṃ gaganaṭṭhāne ṭhitāni dve candamaṇḍalāni viya, dve sūriyamaṇḍalāni viya ca virociṃsu. Tesu āyasmā mahāmoggallāno tuṇhī nisīdi, āyasmā pana sāriputto samāpajji. Tena vuttaṃ – ‘‘aññataraṃ samādhiṃ samāpajjitvā’’ti.

Tattha aññataraṃ samādhinti upekkhābrahmavihārasamāpattiṃ. Keci ‘‘saññāvedayitanirodhasamāpatti’’nti vadanti, apare panāhu ‘‘āruppapādakaṃ phalasamāpatti’’nti. Imā eva hi tisso kāyarakkhaṇasamatthā samāpattiyo. Tattha nirodhasamāpattiyā samādhipariyāyasambhavo heṭṭhā vuttova, pacchimaṃyeva pana ācariyā vaṇṇenti. Uttarāya disāya dakkhiṇaṃ disaṃ gacchantīti uttarāya disāya yakkhasamāgamaṃ gantvā attano bhavanaṃ gantuṃ dakkhiṇaṃ disaṃ gacchanti. Paṭibhāti manti upaṭṭhāti mama. Manti hi paṭisaddayogena sāmiatthe upayogavacanaṃ, imassa sīse pahāraṃ dātuṃ cittaṃ me uppajjatīti attho. So kira purimajātiyaṃ there baddhāghāto, tenassa theraṃ disvā paduṭṭhacittassa evaṃ ahosi. Itaro pana sappaññajātiko, tasmā taṃ paṭisedhento ‘‘alaṃ sammā’’tiādimāha. Tattha mā āsādesīti mā ghaṭṭesi, mā pahāraṃ dehīti vuttaṃ hoti. Uḷāroti uḷārehi uttamehi sīlādiguṇehi samannāgato.

Anādiyitvāti ādaraṃ akatvā, tassa vacanaṃ aggahetvā. Yasmā pana tassa vacanaṃ aggaṇhanto taṃ anādiyanto nāma hoti, tasmā vuttaṃ – ‘‘taṃ yakkhaṃ anādiyitvā’’ti. Sīse pahāraṃ adāsīti sabbathāmena ussāhaṃ janetvā ākāse ṭhitova sīse khaṭakaṃ adāsi, muddhani muṭṭhighātaṃ akāsīti attho. Tāva mahāti thāmamahattena tattakaṃ mahanto pahāro ahosi. Tena pahārenāti tena pahārena karaṇabhūtena. Sattaratananti pamāṇamajjhimassa purisassa ratanena sattaratanaṃ. Nāganti hatthināgaṃ. Osādeyyāti pathaviyaṃ osīdāpeyya nimujjāpeyya. ‘‘Osāreyyā’’tipi pāṭho, cuṇṇavicuṇṇaṃ kareyyāti attho. Aḍḍhaṭṭhamaratananti aḍḍhena aṭṭhannaṃ pūraṇāni aḍḍhaṭṭhamāni, aḍḍhaṭṭhamāni ratanāni pamāṇaṃ etassāti aḍḍhaṭṭhamaratano, taṃ aḍḍhaṭṭhamaratanaṃ. Mahantaṃ pabbatakūṭanti kelāsakūṭappamāṇaṃ vipulaṃ girikūṭaṃ. Padāleyyāti sakalikākārena bhindeyya. Api osādeyya, api padāleyyāti sambandho.

Tāvadeva cassa sarīre mahāpariḷāho uppajji, so vedanāturo ākāse ṭhātuṃ asakkonto bhūmiyaṃ pati, taṅkhaṇaññeva aṭṭhasaṭṭhisahassādhikayojanasatasahassubbedhaṃ sinerumpi pabbatarājānaṃ sandhārentī catunahutādhikadviyojanasatasahassabahalā mahāpathavī taṃ pāpasattaṃ dhāretuṃ asakkontī viya vivaramadāsi. Avīcito jālā uṭṭhahitvā kandantaṃyeva taṃ gaṇhiṃsu, so kandanto vippalapanto pati. Tena vuttaṃ – ‘‘atha ca pana so yakkho ‘ḍayhāmi ḍayhāmī’ti vatvā tattheva mahānirayaṃ apatāsīti. Tattha apatāsīti apati.

Kiṃ pana so yakkhattabhāveneva nirayaṃ upagacchīti? Na upagacchi, yañhettha diṭṭhadhammavedanīyaṃ pāpakammaṃ ahosi, tassa balena yakkhattabhāve mahantaṃ dukkhaṃ anubhavi. Yaṃ pana upapajjavedanīyaṃ ānantariyakammaṃ, tena cutianantaraṃ niraye uppajjīti. Therassa pana samāpattibalena upatthambhitasarīrassa na koci vikāro ahosi. Samāpattito avuṭṭhitakāle hi taṃ yakkho pahari, tathā paharantaṃ dibbacakkhunā disvā āyasmā mahāmoggallāno dhammasenāpatiṃ upasaṅkami, upasaṅkamanasamakālameva ca dhammasenāpati samāpattito uṭṭhāsi. Atha naṃ mahāmoggallāno sarīravuttiṃ pucchi, sopissa byākāsi, tena vuttaṃ – ‘‘addasā kho āyasmā mahāmoggallāno…pe… api ca me sīsaṃ thokaṃ dukkha’’nti.

Tattha thokaṃ dukkhanti thokaṃ appamattakaṃ madhurakajātaṃ viya me sīsaṃ dukkhitaṃ, dukkhappattanti attho. Dukkhādhiṭṭhānañhi sīsaṃ dukkhanti vuttaṃ. ‘‘Sīse thokaṃ dukkha’’ntipi pāṭho. Kathaṃ pana samāpattibalena sarīre upatthambhite therassa sīse thokampi dukkhaṃ ahosīti? Acireneva vuṭṭhitattā. Antosamāpattiyaṃ apaññāyamānadukkhañhi kāyanissitattā niddaṃ upagatassa makasādijanitaṃ viya paṭibuddhassa thokaṃ paññāyittha.

‘‘Mahābalena yakkhena tathā sabbussāhena pahaṭe sarīrepi vikāro nāma natthī’’ti acchariyabbhutacittajātena āyasmatā mahāmoggallānena ‘‘acchariyaṃ, āvuso sāriputtā’’tiādinā dhammasenāpatino mahānubhāvatāya vibhāvitāya sopissa ‘acchariyaṃ, āvuso moggallānā’’tiādinā iddhānubhāvamahantatāpakāsanāpadesena attano issāmacchariyāhaṅkārādimalānaṃ suppahīnataṃ dīpeti. Paṃsupisācakampi na passāmāti saṅkārakūṭādīsu vicaraṇakakhuddakapetampi na passāma. Iti adhigamappicchānaṃ aggabhūto mahāthero tasmiṃ kāle anāvajjanena tesaṃ adassanaṃ sandhāya vadati. Tenevāha ‘‘etarahī’’ti.

Bhagavā pana veḷuvane ṭhito ubhinnaṃ aggasāvakānaṃ imaṃ kathāsallāpaṃ dibbasotena assosi. Tena vuttaṃ – ‘‘assosi kho bhagavā’’tiādi, taṃ vuttatthameva.

Etamatthaṃ viditvāti etaṃ āyasmato sāriputtassa samāpattibalūpagataṃ iddhānubhāvamahantataṃ viditvā. Imaṃ udānanti tasseva tādibhāvappattidīpakaṃ imaṃ udānaṃ udānesi.

Tattha yassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampatīti yassa khīṇāsavassa cittaṃ ekagghanasilāmayapabbatūpamaṃ sabbesaṃ iñjanānaṃ abhāvato vasībhāvappattiyāva ṭhitaṃ sabbehipi lokadhammehi nānupakampati na pavedhati. Idānissa akampanākāraṃ saddhiṃ kāraṇena dassetuṃ ‘‘viratta’’ntiādi vuttaṃ. Tattha virattaṃ rajanīyesūti virāgasaṅkhātena ariyamaggena rajanīyesu rāguppattihetubhūtesu sabbesu tebhūmakadhammesu virattaṃ, tattha sabbaso samucchinnarāganti attho. Kopaneyyeti paṭighaṭṭhānīye sabbasmimpi āghātavatthusmiṃ na kuppati na dussati na vikāraṃ āpajjati. Yassevaṃ bhāvitaṃ cittanti yassa yathāvuttassa ariyapuggalassa cittaṃ evaṃ vuttanayena tādibhāvāvahanabhāvena bhāvitaṃ. Kuto taṃ dukkhamessatīti taṃ uttamapuggalaṃ kuto sattato saṅkhārato vā dukkhaṃ upagamissati, na tādisassa dukkhaṃ atthīti attho.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Nāgasuttavaṇṇanā

35. Pañcame kosambiyanti kusumbena nāma isinā vasitaṭṭhāne māpitattā ‘‘kosambī’’ti evaṃladdhanāmake nagare. Ghositārāmeti ghositaseṭṭhinā kārite ārāme. Bhagavā ākiṇṇo viharatīti bhagavā sambādhappatto viharati. Kiṃ pana bhagavato sambādho atthi, saṃsaggo vāti? Natthi. Na hi koci bhagavantaṃ anicchāya upasaṅkamituṃ sakkoti. Durāsadā hi buddhā bhagavanto sabbattha ca anupalittattā. Hitesitāya pana sattesu anukampaṃ upādāya ‘‘mutto mocessāmī’’ti paṭiññānurūpaṃ caturoghanittharaṇatthaṃ aṭṭhannaṃ parisānaṃ attano santikaṃ kālena kālaṃ upasaṅkamanaṃ adhivāseti, sayañca mahākaruṇāsamussāhito kālaññū hutvā tattha upasaṅkamati, idaṃ sabbabuddhānaṃ āciṇṇaṃ, ayamidha ākiṇṇavihāroti adhippeto.

Idha pana kosambikānaṃ bhikkhūnaṃ kalahajātānaṃ satthā dīghītissa kosalarañño vatthuṃ āharitvā, ‘‘na hi verena verāni, sammantīdha kudācana’’ntiādinā (dha. pa. 5; ma. ni. 3.237; mahāva. 464) ovādaṃ adāsi, taṃ divasaṃ tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Dutiyadivasepi bhagavā tameva vatthuṃ kathesi, taṃ divasampi tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Tatiyadivasepi bhagavā tameva vatthuṃ kathesi, athaññataro bhikkhu bhagavantaṃ evamāha – ‘‘appossukko, bhante bhagavā, diṭṭhadhammasukhavihāramanuyutto viharatu, mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā’’ti. Satthā ‘‘pariyādinnacittā kho ime moghapurisā na dānime sakkā saññāpetuṃ, natthi cettha saññāpetabbā, yaṃnūnāhaṃ ekacārikavāsaṃ vaseyyaṃ, evaṃ ime bhikkhū kalahato oramissantī’’ti cintesi. Evaṃ tehi kalahakārakehi bhikkhūhi saddhiṃ ekavihāre vāsaṃ vinetabbābhāvato upāsakādīhi upasaṅkamanañca ākiṇṇavihāraṃ katvā vuttaṃ – ‘‘tena kho pana samayena bhagavā ākiṇṇo viharatī’’tiādi.

Tattha dukkhanti na sukhaṃ, anārādhitacittatāya na iṭṭhanti attho. Tenevāha ‘‘na phāsu viharāmī’’ti. Vūpakaṭṭhoti pavivekaṭṭho dūrībhūto. Tathā cintetvāva bhagavā pātova sarīrappaṭijagganaṃ katvā kosambiyaṃ piṇḍāya caritvā kañci anāmantetvā eko adutiyo gantvā kosalaraṭṭhe pālileyyake vanasaṇḍe bhaddasālamūle vihāsi. Tena vuttaṃ – ‘‘atha kho bhagavā pubbaṇhasamayaṃ…pe… bhaddasālamūle’’ti. Tattha sāmanti sayaṃ. Saṃsāmetvāti paṭisāmetvā. Pattacīvaramādāyāti etthāpi sāmanti padaṃ ānetvā yojetabbaṃ. Upaṭṭhāketi kosambinagaravāsino ghositaseṭṭhiādike upaṭṭhāke, vihāre ca aggupaṭṭhākaṃ āyasmantaṃ ānandaṃ anāmantetvā.

Evaṃ gate satthari pañcasatā bhikkhū āyasmantaṃ ānandaṃ āhaṃsu – ‘‘āvuso ānanda, satthā ekakova gato, mayaṃ anubandhissāmā’’ti. ‘‘Āvuso, yadā bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke ca anapaloketvā bhikkhusaṅghaṃ adutiyo gacchati, tadā ekacāraṃ carituṃ bhagavato ajjhāsayo, sāvakena nāma satthu ajjhāsayānurūpaṃ paṭipajjitabbaṃ, tasmā na imesu divasesu bhagavā anugantabbo’’ti nivāresi, sayampi nānugacchi.

Anupubbenāti anukkamena, gāmanigamapaṭipāṭiyā cārikaṃ caramāno ‘‘ekacāravāsaṃ tāva vasamānaṃ bhikkhuṃ passissāmī’’ti bālakaloṇakāragāmaṃ gantvā tattha bhaguttherassa sakalaṃ pacchābhattañceva tiyāmañca rattiṃ ekacāravāse ānisaṃsaṃ kathetvā punadivase tena pacchāsamaṇena piṇḍāya caritvā taṃ tattheva nivattetvā ‘‘samaggavāsaṃ vasamāne tayo kulaputte passissāmī’’ti pācīnavaṃsamigadāyaṃ gantvā tesampi sakalarattiṃ samaggavāse ānisaṃsaṃ kathetvā tepi tattheva nivattetvā ekakova pālileyyagāmaṃ sampatto. Pālileyyagāmavāsino paccuggantvā bhagavato dānaṃ datvā pālileyyagāmassa avidūre rakkhitavanasaṇḍo nāma atthi, tattha bhagavato paṇṇasālaṃ katvā ‘‘ettha bhagavā vasatū’’ti yācitvā vāsayiṃsu. Bhaddasāloti pana tattheko manāpo bhaddako sālarukkho, bhagavā taṃ gāmaṃ upanissāya vanasaṇḍe paṇṇasālasamīpe tasmiṃ rukkhamūle vihāsi. Tena vuttaṃ – ‘‘pālileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle’’ti.

Hatthināgoti mahāhatthī yūthapati. Hatthikalabhehīti hatthipotakehi. Hatthicchāpehīti khīrūpagehi daharahatthipotakehi, ye ‘‘bhiṅkā’’tipi vuccanti. Chinnaggānīti purato purato gacchantehi tehi hatthiādīhi chinnaggāni khāditāvasesāni khāṇusadisāni khādati. Obhaggobhagganti tena hatthināgena uccaṭṭhānato bhañjitvā bhañjitvā pātitaṃ. Assa sākhābhaṅganti etassa santakaṃ sākhābhaṅgaṃ te khādanti. Āvilānīti tehi paṭhamataraṃ otaritvā pivantehi āluḷitattā āvilāni kaddamamissāni pānīyāni pivati. Ogāhāti titthato. ‘‘Ogāha’’ntipi pāḷi. Assāti hatthināgassa. Upanighaṃsantiyoti ghaṭṭentiyo, upanighaṃsiyamānopi attano uḷārabhāvena na kujjhati, tena tā taṃ ghaṃsantiyeva. Yūthāti hatthighaṭā.

Yena bhagavā tenupasaṅkamīti so kira hatthināgo yūthavāse ukkaṇṭhito taṃ vanasaṇḍaṃ paviṭṭho tattha bhagavantaṃ disvā ghaṭasahassena nibbāpitasantāpo viya nibbuto hutvā pasannacitto bhagavato santike aṭṭhāsi, tato paṭṭhāya vattasīse ṭhatvā bhaddasālassa paṇṇasālāya ca samantato appaharitakaṃ katvā sākhābhaṅgehi sammajjati, bhagavato mukhadhovanaṃ deti, nhānodakaṃ āharati, dantakaṭṭhaṃ deti, araññato madhurāni phalāni āharitvā satthu upaneti, satthā tāni paribhuñjati. Tena vuttaṃ – ‘‘tatra sudaṃ so hatthināgo yasmiṃ padese bhagavā viharati, taṃ padesaṃ appaharitañca karoti, soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpetī’’ti. Soṇḍāya dārūni āharitvā aññamaññaṃ ghaṃsitvā aggiṃ uṭṭhāpetvā dārūni jālāpetvā tattha pāsāṇakhaṇḍāni tāpetvā tāni daṇḍakehi pavaṭṭetvā soṇḍiyaṃ khipitvā udakassa tattabhāvaṃ ñatvā bhagavato santikaṃ upagantvā tiṭṭhati, bhagavā ‘‘hatthināgo mama nhānaṃ icchatī’’ti tattha gantvā nhānakiccaṃ karoti, pānīyepi eseva nayo. Tasmiṃ pana sītale sañjāte upasaṅkamati, taṃ sandhāya vuttaṃ – ‘‘soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpetī’’ti.

Atha kho bhagavato rahogatassātiādi ubhinnaṃ mahānāgānaṃ vivekasukhapaccavekkhaṇadassanaṃ, taṃ vuttatthameva. Attano ca pavivekaṃ viditvāti kehici anākiṇṇabhāvaladdhaṃ kāyavivekaṃ jānitvā, itare pana vivekā bhagavato sabbakālaṃ vijjantiyeva.

Imaṃ udānanti imaṃ attano hatthināgassa ca pavivekābhiratiyā samānajjhāsayabhāvadīpanaṃ udānaṃ udānesi.

Tatthāyaṃ saṅkhepattho – etaṃ īsādantassa rathaīsāsadisadantassa hatthināgassa cittaṃ nāgena buddhanāgassa cittena sameti saṃsandati. Kathaṃ sameti ce? Yadeko ramatī vane yasmā buddhanāgo ‘‘ahaṃ kho pubbe ākiṇṇo vihāsi’’nti purimaṃ ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni yathā eko adutiyo vane araññe ramati abhiramati, evaṃ ayampi hatthināgo pubbe attano hatthiādīhi ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni eko asahāyo vane araññe ramati abhiramati. Tasmāssa cittaṃ nāgena sameti tassa cittena sametīti katvā ekībhāvaratiyā ekasadisaṃ hotīti attho.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Piṇḍolasuttavaṇṇanā

36. Chaṭṭhe piṇḍolabhāradvājoti piṇḍaṃ ulamāno pariyesamāno pabbajitoti piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo hutvā mahantaṃ bhikkhusaṅghassa lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito. So mahantaṃ kapallaṃ ‘‘patta’’nti gahetvā carati, kapallapūraṃ yāguṃ pivati, bhattaṃ bhuñjati, pūvakhajjakañca khādati. Athassa mahagghasabhāvaṃ satthu ārocesuṃ. Satthā tassa pattatthavikaṃ nānujāni, heṭṭhāmañce pattaṃ nikkujjitvā ṭhapeti, so ṭhapentopi ghaṃsentova paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsentova ākaḍḍhitvā gaṇhāti. Taṃ gacchante gacchante kāle ghaṃsanena parikkhīṇaṃ, nāḷikodanamattasseva gaṇhanakaṃ jātaṃ. Tato satthu ārocesuṃ, athassa satthā pattatthavikaṃ anujāni. Thero aparena samayena indriyabhāvanaṃ bhāvento aggaphale arahatte patiṭṭhāsi. Iti so pubbe savisesaṃ piṇḍatthāya ulatīti piṇḍolo, gottena pana bhāradvājoti ubhayaṃ ekato katvā ‘‘piṇḍolabhāradvājo’’ti vuccati.

Āraññakoti gāmantasenāsanapaṭikkhipanena araññe nivāso assāti āraññako, āraññakadhutaṅgaṃ samādāya vattantassetaṃ nāmaṃ. Tathā bhikkhāsaṅkhātānaṃ āmisapiṇḍānaṃ pāto piṇḍapāto, parehi dinnānaṃ piṇḍānaṃ patte nipatananti attho. Piṇḍapātaṃ uñchati taṃ taṃ kulaṃ upasaṅkamanto gavesatīti piṇḍapātiko, piṇḍāya vā patituṃ carituṃ vatametassāti piṇḍapātī, piṇḍapātīyeva piṇḍapātiko. Saṅkārakūṭādīsu paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena paṃsukūlaṃ viyāti paṃsukūlaṃ, paṃsu viya vā kucchitabhāvaṃ ulati gacchatīti paṃsukūlaṃ, paṃsukūlassa dhāraṇaṃ paṃsukūlaṃ, taṃ sīlaṃ etassāti paṃsukūliko. Saṅghāṭiuttarāsaṅgaantaravāsakasaṅkhātāni tīṇi cīvarāni ticīvaraṃ, ticīvarassa dhāraṇaṃ ticīvaraṃ, taṃ sīlaṃ etassāti tecīvariko. Appicchotiādīnaṃ padānaṃ attho heṭṭhā vuttoyeva.

Dhutavādoti dhuto vuccati dhutakileso puggalo, kilesadhunanakadhammo vā. Tattha atthi dhuto, na dhutavādo, atthi na dhuto, dhutavādo, atthi neva dhuto, na dhutavādo, atthi dhuto ceva, dhutavādo cāti idaṃ catukkaṃ veditabbaṃ. Tesu yo sayaṃ dhutadhamme samādāya vattati, na paraṃ tadatthāya samādapeti, ayaṃ paṭhamo. Yo pana sayaṃ na dhutadhamme samādāya vattati, paraṃ samādapeti, ayaṃ dutiyo. Yo ubhayarahito, ayaṃ tatiyo. Yo pana ubhayasampanno, ayaṃ catuttho. Evarūpo ca āyasmā piṇḍolabhāradvājoti. Tena vuttaṃ ‘‘dhutavādo’’ti. Ekadesasarūpekasesavasena hi ayaṃ niddeso yathā taṃ ‘‘nāmarūpa’’nti.

Adhicittamanuyuttoti ettha aṭṭhasamāpattisampayogato arahattaphalasamāpattisampayogato vā cittassa adhicittabhāvo veditabbo, idha pana ‘‘arahattaphalacitta’’nti vadanti. Taṃtaṃsamāpattīsu samādhi eva adhicittaṃ, idha pana arahattaphalasamādhi veditabbo. Keci pana ‘‘adhicittamanuyuttena, bhikkhave, bhikkhunā kālena kālaṃ tīṇi nimittāni manasi kātabbānīti etasmiṃ adhicittasutte (a. ni. 3.103) viya samathavipassanācittaṃ adhicittanti idhādhippeta’’nti vadanti, taṃ na sundaraṃ. Purimoyevattho gahetabbo.

Etamatthaṃ viditvāti etaṃ āyasmato piṇḍolabhāradvājassa adhiṭṭhānaparikkhārasampadāsampannaṃ adhicittānuyogasaṅkhātaṃ atthaṃ sabbākārato viditvā. Evaṃ ‘‘adhicittānuyogo mama sāsanānuṭṭhāna’’nti dīpento imaṃ udānaṃ udānesi.

Tattha anūpavādoti vācāya kassacipi anupavadanaṃ. Anūpaghātoti kāyena kassaci upaghātākaraṇaṃ. Pātimokkheti ettha pātimokkhapadassa attho heṭṭhā nānappakārehi vutto, tasmiṃ pātimokkhe. Sattannaṃ āpattikkhandhānaṃ avītikkamalakkhaṇo saṃvaro. Mattaññutāti paṭiggahaṇaparibhogavasena pamāṇaññutā. Pantañca sayanāsananti vivittaṃ saṅghaṭṭanavirahitaṃ senāsanaṃ. Adhicitte ca āyogoti aṭṭhannaṃ samāpattīnaṃ adhigamāya bhāvanānuyogo.

Aparo nayo – anūpavādoti kassacipi uparujjhanavacanassa avadanaṃ. Tena sabbampi vācasikaṃ sīlaṃ saṅgaṇhāti. Anūpaghātoti kāyena kassaci upaghātassa paraviheṭhanassa akaraṇaṃ. Tena sabbampi kāyikaṃ sīlaṃ saṅgaṇhāti. Yādisaṃ panidaṃ ubhayaṃ buddhānaṃ sāsanantogadhaṃ hoti, taṃ dassetuṃ – ‘‘pātimokkhe ca saṃvaro’’ti vuttaṃ. Casaddo nipātamattaṃ. Pātimokkhe ca saṃvaroti pātimokkhasaṃvarabhūto anūpavādo anūpaghāto cāti attho.

Atha pātimokkheti adhikaraṇe bhummaṃ. Pātimokkhe nissayabhūte saṃvaro. Ko pana soti? Anūpavādo anūpaghāto. Upasampadavelāyañhi avisesena pātimokkhasīlaṃ samādinnaṃ nāma hoti, tasmiṃ pātimokkhe ṭhitassa tato paraṃ upavādūpaghātānaṃ akaraṇavasena saṃvaro, so anūpavādo anūpaghāto cāti vutto.

Atha vā pātimokkheti nipphādetabbe bhummaṃ yathā ‘‘cetaso avūpasamo ayonisomanasikārapadaṭṭhāna’’nti (saṃ. ni. 5.232). Tena pātimokkhena sādhetabbo anūpavādo anūpaghāto, pātimokkhasaṃvarasaṅgahito anūpavādo anūpaghātoicceva attho. Saṃvaroti iminā pana satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti imesaṃ catunnaṃ saṃvarānaṃ gahaṇaṃ, pātimokkhasādhanaṃ idaṃ saṃvaracatukkaṃ.

Mattaññutā ca bhattasminti pariyesanapaṭiggahaṇaparibhogavissajjanānaṃ vasena bhojane pamāṇaññutā. Pantañca sayanāsananti bhāvanānukūlaṃ araññarukkhamūlādivivittasenāsanaṃ. Adhicitte ca āyogoti sabbacittānaṃ adhikattā uttamattā adhicittasaṅkhāte arahattaphalacitte sādhetabbe tassa nipphādanatthaṃ samathavipassanābhāvanāvasena āyogo. Etaṃ buddhāna sāsananti etaṃ parassa anūpavadanaṃ, anūpaghātanaṃ, pātimokkhasaṃvaro, pariyesanapaṭiggahaṇādīsu mattaññutā, vivittavāso, yathāvuttaadhicittānuyogo ca buddhānaṃ sāsanaṃ ovādo anusiṭṭhīti attho. Evaṃ imāya gāthāya tisso sikkhā kathitāti veditabbā.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Sāriputtasuttavaṇṇanā

37. Sattame apubbaṃ natthi. Gāthāya adhicetasoti adhicittavato, sabbacittānaṃ adhikena arahattaphalacittena samannāgatassāti attho. Appamajjatoti na pamajjato, appamādena anavajjadhammesu sātaccakiriyāya samannāgatassāti vuttaṃ hoti. Muninoti ‘‘yo munāti ubho loke, muni tena pavuccatī’’ti (dha. pa. 269; cūḷani. mettagūmāṇavapucchāniddesa 21) evaṃ ubhayalokamunanena monaṃ vuccati ñāṇaṃ, tena arahattaphalañāṇasaṅkhātena ñāṇena samannāgatattā vā khīṇāsavo muni nāma, tassa munino. Monapathesu sikkhatoti arahattañāṇasaṅkhātassa monassa pathesu sattatiṃsabodhipakkhiyadhammesu tīsu vā sikkhāsu sikkhato. Idañca pubbabhāgappaṭipadaṃ gahetvā vuttaṃ. Pariniṭṭhitasikkho hi arahā, tasmā evaṃ sikkhato, imāya sikkhāya munibhāvaṃ pattassa muninoti evamettha attho daṭṭhabbo. Yasmā ca etadeva, tasmā heṭṭhimamaggaphalacittānaṃ vasena adhicetaso, catusaccasambodhapaṭipattiyaṃ appamādavasena appamajjato, maggañāṇasamannāgamena muninoti evametesaṃ tiṇṇaṃ padānaṃ attho yujjatiyeva. Atha vā ‘‘appamajjato sikkhato’’ti padānaṃ hetuatthatā daṭṭhabbā appamajjanahetu sikkhanahetu ca adhicetasoti.

Sokā na bhavanti tādinoti tādisassa khīṇāsavamunino abbhantare iṭṭhaviyogādivatthukā sokā cittasantāpā na honti. Atha vā tādinoti tādilakkhaṇasamannāgatassa evarūpassa munino sokā na bhavantīti ayamettha attho. Upasantassāti rāgādīnaṃ accantūpasamena upasantassa. Sadā satīmatoti sativepullappattiyā niccakālaṃ satiyā avirahitassa.

Ettha ca ‘‘adhicetaso’’ti iminā adhicittasikkhā, ‘‘appamajjato’’ti etena adhisīlasikkhā, ‘‘munino monapathesu sikkhato’’ti etehi adhipaññāsikkhā. ‘‘Munino’’ti vā etena adhipaññāsikkhā, ‘‘monapathesu sikkhato’’ti etena tāsaṃ lokuttarasikkhānaṃ pubbabhāgapaṭipadā, ‘‘sokā na bhavantī’’tiādīhi sikkhāpāripūriyā ānisaṃso pakāsitoti veditabbaṃ. Sesaṃ vuttanayameva.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Sundarīsuttavaṇṇanā

38. Aṭṭhame sakkatotiādīnaṃ padānaṃ attho heṭṭhā vaṇṇitoyeva. Asahamānāti na sahamānā, usūyantāti attho. Bhikkhusaṅghassa ca sakkāraṃ asahamānāti sambandho.

Sundarīti tassā nāmaṃ. Sā kira tasmiṃ kāle sabbaparibbājikāsu abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, teneva sā ‘‘sundarī’’ti paññāyittha. Sā ca anatītayobbanā asaṃyatasamācārāva hoti, tasmā te sundariṃ paribbājikaṃ pāpakamme uyyojesuṃ. Te hi aññatitthiyā buddhuppādato paṭṭhāya sayaṃ hatalābhasakkārā heṭṭhā akkosasuttavaṇṇanāyaṃ āgatanayena bhagavato bhikkhusaṅghassa ca uḷāraṃ aparimitaṃ lābhasakkāraṃ pavattamānaṃ disvā issāpakatā ekato hutvā sammantayiṃsu – mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya naṭṭhā hatalābhasakkārā, na no koci atthibhāvampi jānāti, kiṃ nissāya nu kho loko samaṇe gotame abhippasanno uḷāraṃ sakkārasammānaṃ upanetīti? Tattheko āha – ‘‘uccākulappasuto asambhinnāya mahāsammatappaveṇiyā jāto’’ti, aparo ‘‘abhijātiyaṃ tassa anekāni acchariyāni pātubhūtānī’’ti, añño ‘‘kāladevilaṃ vandāpetuṃ upanītassa pādā parivattitvā tassa jaṭāsu patiṭṭhitā’’ti, aparo ‘‘vappamaṅgalakāle jambucchāyāya sayāpitassa vītikkantepi majjhanhike jambucchāyā aparivattitvā ṭhitā’’ti, añño ‘‘abhirūpo dassanīyo pāsādiko rūpasampattiyā’’ti, aparo ‘‘jiṇṇāturamatapabbajitasaṅkhātanimitte disvā saṃvegajāto āgāminaṃ cakkavattirajjaṃ pahāya pabbajito’’ti. Evaṃ aparimāṇakāle sambhataṃ anaññasādhāraṇaṃ bhagavato puññañāṇasambhāraṃ ukkaṃsapāramippattaṃ nirupamaṃ sallekhappaṭipadaṃ anuttarañca ñāṇapahānasampadādibuddhānubhāvaṃ ajānantā attanā yathādiṭṭhaṃ yathāsutaṃ dharamānaṃ taṃ taṃ bhagavato bahumānakāraṇaṃ kittetvā abahumānakāraṇaṃ pariyesitvā apassantā ‘‘kena nu kho kāraṇena mayaṃ samaṇassa gotamassa ayasaṃ uppādetvā lābhasakkāraṃ nāseyyāmā’’ti. Tesu eko tikhiṇamantī evamāha – ‘‘ambho imasmiṃ sattaloke mātugāmasukhe asattasattā nāma natthi, ayañca samaṇo gotamo abhirūpo devasamo taruṇo, attano samarūpaṃ mātugāmaṃ labhitvā sajjeyya. Athāpi na sajjeyya, janassa pana saṅkiyo bhaveyya, handa mayaṃ sundariṃ paribbājikaṃ tathā uyyojema, yathā samaṇassa gotamassa ayaso pathaviyaṃ patthareyyā’’ti.

Taṃ sutvā itare ‘‘idaṃ suṭṭhu tayā cintitaṃ, evañhi kate samaṇo gotamo ayasakena upadduto sīsaṃ ukkhipituṃ asakkonto yena vā tena vā palāyissatī’’ti sabbeva ekajjhāsayā hutvā tathā uyyojetuṃ sundariyā santikaṃ agamaṃsu. Sā te disvā ‘‘kiṃ tumhe ekato āgatatthā’’ti āha. Titthiyā anālapantā ārāmapariyante paṭicchanne ṭhāne nisīdiṃsu. Sā tattha gantvā punappunaṃ ālapantī paṭivacanaṃ alabhitvā kiṃ tumhākaṃ aparajjhaṃ? Kasmā me paṭivacanaṃ na dethāti? Tathā hi pana tvaṃ amhe viheṭhiyamāne ajjhupekkhasīti. Ko tumhe viheṭhetīti? ‘‘Kiṃ pana tvaṃ na passasi, samaṇaṃ gotamaṃ amhe viheṭhetvā hatalābhasakkāre katvā vicaranta’’nti vatvā ‘‘tattha mayā kiṃ kātabba’’nti vutte ‘‘tena hi tvaṃ abhikkhaṇaṃ jetavanasamīpaṃ gantvā mahājanassa evañcevañca vadeyyāsī’’ti āhaṃsu. Sāpi ‘‘sādhū’’ti sampaṭicchi. Tena vuttaṃ – ‘‘aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā’’tiādi.

Tattha ussahasīti sakkosi. Atthanti hitaṃ kiccaṃ vā. Kyāhanti kiṃ ahaṃ. Yasmā te titthiyā tassā aññātakāpi samānā pabbajjasambandhamattena saṅgaṇhituṃ ñātakā viya hutvā ‘‘ussahasi tvaṃ bhagini ñātīnaṃ atthaṃ kātu’’nti āhaṃsu. Tasmā sāpi migaṃ valli viya pāde laggā jīvitampi me pariccattaṃ ñātīnaṃ atthāyāti āha.

Tena hīti ‘‘yasmā tvaṃ ‘jīvitampi me tumhākaṃ atthāya pariccatta’nti vadasi, tvañca paṭhamavaye ṭhitā abhirūpā sobhaggappattā ca, tasmā yathā taṃ nissāya samaṇassa gotamassa ayaso uppajjissati, tathā kareyyāsī’’ti vatvā ‘‘abhikkhaṇaṃ jetavanaṃ gacchāhī’’ti uyyojesuṃ. Sāpi kho bālā kakacadantapantiyā pupphāvalikīḷaṃ kīḷitukāmā viya, pabhinnamadaṃ caṇḍahatthiṃ soṇḍāya parāmasantī viya, nalāṭena maccuṃ gaṇhantī viya titthiyānaṃ vacanaṃ sampaṭicchitvā mālāgandhavilepanatambūlamukhavāsādīni gahetvā mahājanassa satthu dhammadesanaṃ sutvā nagaraṃ pavisanakāle jetavanābhimukhī gacchantī ‘‘kahaṃ gacchasī’’ti ca puṭṭhā ‘‘samaṇassa gotamassa santikaṃ, ahañhi tena saddhiṃ ekagandhakuṭiyaṃ vasāmī’’ti vatvā aññatarasmiṃ titthiyārāme vasitvā pātova jetavanamaggaṃ otaritvā nagarābhimukhī āgacchantī ‘‘kiṃ sundari kahaṃ gatāsī’’ti ca puṭṭhā ‘‘samaṇena gotamena saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ kilesaratiyā ramāpetvā āgatāmhī’’ti vadati. Tena vuttaṃ – ‘‘evaṃ ayyāti kho sundarī paribbājikā tesaṃ aññatitthiyānaṃ paribbājakānaṃ paṭissutvā abhikkhaṇaṃ jetavanaṃ agamāsī’’ti.

Titthiyā katipāhassa accayena dhuttānaṃ kahāpaṇe datvā ‘‘gacchatha, sundariṃ māretvā samaṇassa gotamassa gandhakuṭiyā avidūre mālākacavarantare nikkhipitvā ethā’’ti vadiṃsu. Te tathā akaṃsu. Tato titthiyā ‘‘sundariṃ na passāmā’’ti kolāhalaṃ katvā rañño ārocetvā ‘‘kattha pana tumhe parisaṅkathā’’ti raññā vuttā imesu divasesu jetavane vasati, tatthassā pavattiṃ na jānāmāti. ‘‘Tena hi gacchatha, naṃ tattha vicinathā’’ti raññā anuññātā attano upaṭṭhāke gahetvā jetavanaṃ gantvā vicinantā viya hutvā mālākacavaraṃ byūhitvā tassā sarīraṃ mañcakaṃ āropetvā nagaraṃ pavesetvā ‘‘samaṇassa gotamassa sāvakā ‘satthunā kataṃ pāpakammaṃ paṭicchādessāmā’ti sundariṃ māretvā mālākacavarantare nikkhipiṃsū’’ti rañño ārocesuṃ. Rājāpi anupaparikkhitvā ‘‘tena hi gacchatha, nagaraṃ āhiṇḍathā’’ti āha. Te nagaravīthīsu ‘‘passatha samaṇānaṃ sakyaputtiyānaṃ kamma’’ntiādīni vadantā vicaritvā puna rañño nivesanadvāraṃ agamaṃsu. Rājā sundariyā sarīraṃ āmakasusāne aṭṭakaṃ āropetvā rakkhāpesi. Sāvatthivāsino ṭhapetvā ariyasāvake yebhuyyena ‘‘passatha samaṇānaṃ sakyaputtiyānaṃ kamma’’ntiādīni vatvā antonagare bahinagare ca bhikkhū akkosantā vicariṃsu. Tena vuttaṃ – ‘‘yadā te aññiṃsu titthiyā paribbājakā ‘vodiṭṭhā kho sundarī’’’tiādi.

Tattha aññiṃsūti jāniṃsu. Vodiṭṭhāti byapadiṭṭhā, jetavanaṃ āgacchantī ca gacchantī ca visesato diṭṭhā, bahulaṃ diṭṭhāti attho. Parikhākūpeti dīghikāvāṭe. Yā sā, mahārāja, sundarīti, mahārāja, yā sā imasmiṃ nagare rūpasundaratāya ‘‘sundarī’’ti pākaṭā abhiññātā paribbājikā. Sā no na dissatīti sā amhākaṃ cakkhu viya jīvitaṃ viya ca piyāyitabbā, idāni na dissati. Yathānikkhittanti purise āṇāpetvā mālākacavarantare attanā yathāṭhapitaṃ. ‘‘Yathānikhāta’’ntipi pāṭho, pathaviyaṃ nikhātappakāranti attho.

Rathiyāya rathiyanti vīthito vīthiṃ. Vīthīti hi vinivijjhanakaracchā. Siṅghāṭakanti tikoṇaracchā. Alajjinoti na lajjino, pāpajigucchāvirahitāti attho. Dussīlāti nissīlā. Pāpadhammāti lāmakasabhāvā nihīnācārā. Musāvādinoti dussīlā samānā ‘‘sīlavanto maya’’nti alikavāditāya musāvādino. Abrahmacārinoti ‘‘methunappaṭisevitāya aseṭṭhacārino ime hi nāmā’’ti hīḷentā vadanti. Dhammacārinoti kusaladhammacārino. Samacārinoti kāyakammādisamacārino. Kalyāṇadhammāti sundarasabhāvā, paṭijānissanti nāmāti sambandho. Nāmasaddayogena hi ettha paṭijānissantīti anāgatakālavacanaṃ. Sāmaññanti samaṇabhāvo samitapāpatā. Brahmaññanti seṭṭhabhāvo bāhitapāpatā. Kutoti kena kāraṇena. Apagatāti apetā paribhaṭṭhā. Purisakiccanti methunappaṭisevanaṃ sandhāya vadanti.

Atha bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Satthā ‘‘tena hi, bhikkhave, tumhepi te manusse imāya gāthāya paṭicodethā’’ti vatvā ‘‘abhūtavādī’’ti gāthamāha. Taṃ sandhāya vuttaṃ – ‘‘atha kho sambahulā…pe… nihīnakammā manujā paratthā’’ti. Tattha neso, bhikkhave, saddo ciraṃ bhavissatīti idaṃ satthā tassa ayasassa nipphattiṃ sabbaññutaññāṇena jānitvā bhikkhū samassāsento āha.

Gāthāyaṃ abhūtavādīti parassa dosaṃ adisvāva musāvādaṃ katvā abhūtena atacchena paraṃ abbhācikkhanto. Yo vāpi katvāti yo vā pana pāpakammaṃ katvā ‘‘nāhaṃ etaṃ karomī’’ti āha. Pecca samā bhavantīti te ubhopi janā ito paralokaṃ gantvā nirayūpagamanena gatiyā samā bhavanti. Gatiyeva hi nesaṃ paricchinnā, āyū pana aparicchinnā. Bahukañhi pāpaṃ katvā ciraṃ niraye paccati, parittakaṃ katvā appamattakameva kālaṃ paccati. Yasmā pana nesaṃ ubhinnampi lāmakameva kammaṃ, tena vuttaṃ – nihīnakammā manujā paratthāti. ‘‘Paratthā’’ti imassa pana padassa purato ‘‘peccā’’tipadena sambandho, pecca parattha ito gantvā te nihīnakammā paraloke samā bhavantīti attho.

Pariyāpuṇitvāti uggahetvā. Akārakāti aparādhassa na kārakā. Nayimehi katanti evaṃ kira nesamahosi – imehi samaṇehi sakyaputtiyehi addhā taṃ pāpakammaṃ na kataṃ, yaṃ aññatitthiyā ugghositvā sakalanagaraṃ āhiṇḍiṃsu, yasmā ime amhesu evaṃ asabbhāhi pharusāhi vācāhi abbhācikkhantesupi na kiñci vikāraṃ dassenti, khantisoraccañca na vijahanti, kevalaṃ pana ‘‘abhūtavādī nirayaṃ upetī’’ti dhammaṃyeva vadantā sapantiyeva, ime samaṇā sakyaputtiyā amhe anupadhāretvā abbhācikkhante sapanti, sapathaṃ karontā viya vadanti. Atha vā ‘‘yo vāpi katvā ‘na karomi’ cāhā’’ti vadantā sapanti, attano akārakabhāvaṃ bodhetuṃ amhākaṃ sapathaṃ karonti imeti attho.

Tesañhi manussānaṃ bhagavatā bhāsitagāthāya savanasamanantarameva buddhānubhāvena sārajjaṃ okkami, saṃvego uppajji ‘‘nayidaṃ amhehi paccakkhato diṭṭhaṃ, sutaṃ nāma tathāpi hoti, aññathāpi hoti, ete ca aññatitthiyā imesaṃ anatthakāmā ahitakāmā, tasmā te saddhāya nayidaṃ amhehi vattabbaṃ, dujjānā hi samaṇā’’ti. Te tato paṭṭhāya tato oramiṃsu.

Rājāpi yehi sundarī māritā, tesaṃ jānanatthaṃ purise āṇāpesi. Atha te dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ kalahaṃ kariṃsu. Tesu hi eko ekaṃ āha – ‘‘tvaṃ sundariṃ ekappahārena māretvā mālākacavarantare khipitvā tato laddhakahāpaṇehi suraṃ pivasi, hotu hotū’’ti. Rājapurisā taṃ sutvā te dhutte gahetvā rañño dassesuṃ. Rājā ‘‘tumhehi sā māritā’’ti te dhutte pucchi. ‘‘Āma, devā’’ti. ‘‘Kehi mārāpitā’’ti? ‘‘Aññatitthiyehi, devā’’ti. Rājā titthiye pakkosāpetvā tamatthaṃ paṭijānāpetvā, ‘‘ayaṃ sundarī tassa samaṇassa gotamassa avaṇṇaṃ āropetukāmehi amhehi mārāpitā, neva gotamassa, na gotamasāvakānaṃ doso atthi, amhākameva dosoti evaṃ vadantā nagaraṃ āhiṇḍathā’’ti āṇāpesi. Te tathā akaṃsu. Mahājano sammadeva saddahi. Titthiyānaṃ dhikkāraṃ akāsi, titthiyā manussavadhadaṇḍaṃ pāpuṇiṃsu. Tato paṭṭhāya buddhassa bhikkhusaṅghassa ca bhiyyosomattāya sakkārasammāno mahā ahosi. Bhikkhū acchariyabbhutacittajātā bhagavantaṃ abhivādetvā attamanā paṭivedesuṃ. Tena vuttaṃ – ‘‘atha kho sambahulā bhikkhū…pe… antarahito so, bhante, saddo’’ti.

Kasmā pana bhagavā ‘‘titthiyānaṃ idaṃ kamma’’nti bhikkhūnaṃ nārocesi? Ariyānaṃ tāva ārocanena payojanaṃ natthi, puthujjanesu pana ‘‘ye na saddaheyyuṃ, tesaṃ taṃ dīgharattaṃ ahitāya dukkhāya saṃvatteyyā’’ti nārocesi. Apicetaṃ buddhānaṃ anāciṇṇaṃ, yaṃ anāgatassa īdisassa vatthussa ācikkhanaṃ. Parānuddesikameva hi bhagavā saṃkilesapakkhaṃ vibhāveti, kammañca katokāsaṃ na sakkā nivattetunti abbhakkhānaṃ tannimittañca bhagavā ajjhupekkhanto nisīdi. Vuttañhetaṃ –

‘‘Na antalikkhe na samuddamajjhe,

Na pabbatānaṃ vivaraṃ pavissa;

Na vijjatī so jagatippadeso,

Yatthaṭṭhito mucceyya pāpakammā’’ti. (dha. pa. 127; mi. pa. 4.2.4);

Etamatthaṃ viditvāti mammacchedanavasenāpi bālajanehi pavattitaṃ duruttavacanaṃ khantibalasamannāgatassa dhīrassa duttitikkhā nāma natthīti imamatthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ adhivāsanakhantibalavibhāvanaṃ udānaṃ udānesi.

Tattha tudanti vācāya janā asaññatā, sarehi saṅgāmagataṃva kuñjaranti kāyikasaṃvarādīsu kassacipi saṃvarassa abhāvena asaṃyatā avinītā bālajanā sarehi sāyakehi saṅgāmagataṃ yuddhagataṃ kuñjaraṃva hatthināgaṃ paṭiyodhā viya vācāsattīhi tudanti vijjhanti, ayaṃ tesaṃ sabhāvo. Sutvāna vākyaṃ pharusaṃ udīritaṃ, adhivāsaye bhikkhu aduṭṭhacittoti taṃ pana tehi bālajanehi udīritaṃ bhāsitaṃ mammaghaṭṭanavasena pavattitaṃ pharusaṃ vākyaṃ vacanaṃ abhūtaṃ bhūtato nibbeṭhento mama kakacūpamaovādaṃ (ma. ni. 1.222 ādayo) anussaranto īsakampi aduṭṭhacitto hutvā ‘‘saṃsārasabhāvo eso’’ti saṃsāre bhayaṃ ikkhaṇasīlo bhikkhu adhivāsaye, adhivāsanakhantiyaṃ ṭhatvā khameyyāti attho.

Etthāha – kiṃ pana taṃ kammaṃ, yaṃ aparimāṇakālaṃ sakkaccaṃ upacitavipulapuññasambhāro satthā evaṃ dāruṇaṃ abhūtabbhakkhānaṃ pāpuṇīti? Vuccate – ayaṃ so bhagavā bodhisattabhūto atītajātiyaṃ munāḷi nāma dhutto hutvā pāpajanasevī ayonisomanasikārabahulo vicarati. So ekadivasaṃ surabhiṃ nāma paccekasambuddhaṃ nagaraṃ piṇḍāya pavisituṃ cīvaraṃ pārupantaṃ passi. Tasmiñca samaye aññatarā itthī tassa avidūrena gacchati. Dhutto ‘‘abrahmacārī ayaṃ samaṇo’’ti abbhācikkhi. So tena kammena bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena idāni buddho hutvāpi sundariyā kāraṇā abhūtabbhakkhānaṃ pāpuṇi. Yathā cetaṃ, evaṃ ciñcamāṇavikādīnaṃ vikārakitthīnaṃ bhagavato abbhakkhānādīni dukkhāni pattāni, sabbāni pubbe katassa kammassa vipākāvasesāni, yāni ‘‘kammapilotikānī’’ti vuccanti. Vuttañhetaṃ apadāne (apa. thera 1.39.64-96) –

‘‘Anotattasarāsanne, ramaṇīye silātale;

Nānāratanapajjote, nānāgandhavanantare.

‘‘Mahatā bhikkhusaṅghena, pareto lokanāyako;

Āsīno byākarī tattha, pubbakammāni attano.

‘‘Suṇātha bhikkhavo mayhaṃ, yaṃ kammaṃ pakataṃ mayā;

Pilotikassa kammassa, buddhattepi vipaccati.

1.

‘‘Munāḷi nāmahaṃ dhutto, pubbe aññāsu jātisu;

Paccekabuddhaṃ surabhiṃ, abbhācikkhiṃ adūsakaṃ.

‘‘Tena kammavipākena, niraye saṃsariṃ ciraṃ;

Bahū vassasahassāni, dukkhaṃ vedemi vedanaṃ.

‘‘Tena kammāvasesena, idha pacchimake bhave;

Abbhakkhānaṃ mayā laddhaṃ, sundarikāya kāraṇā.

2.

‘‘Sabbābhibhussa buddhassa, nando nāmāsi sāvako;

Taṃ abbhakkhāya niraye, ciraṃ saṃsaritaṃ mayā.

‘‘Dasa vassasahassāni, niraye saṃsariṃ ciraṃ;

Manussabhāvaṃ laddhāhaṃ, abbhakkhānaṃ bahuṃ labhiṃ.

‘‘Tena kammāvasesena, ciñcamāṇavikā mamaṃ;

Abbhācikkhi abhūtena, janakāyassa aggato.

3.

‘‘Brāhmaṇo sutavā āsiṃ, ahaṃ sakkatapūjito;

Mahāvane pañcasate, mante vācemi māṇave.

‘‘Tatthāgato isī bhīmo, pañcābhiñño mahiddhiko;

Tañcāhaṃ āgataṃ disvā, abbhācikkhiṃ adūsakaṃ.

‘‘Tatohaṃ avacaṃ sisse, kāmabhogī ayaṃ isi;

Mayhampi bhāsamānassa, anumodiṃsu māṇavā.

‘‘Tato māṇavakā sabbe, bhikkhamānaṃ kule kule;

Mahājanassa āhaṃsu, kāmabhogī ayaṃ isi.

‘‘Tena kammavipākena, pañca bhikkhusatā ime;

Abbhakkhānaṃ labhuṃ sabbe, sundarikāya kāraṇā.

4.

‘‘Vemātubhātikaṃ pubbe, dhanahetu haniṃ ahaṃ;

Pakkhipiṃgiriduggasmiṃ, silāya ca apiṃsayiṃ.

‘‘Tena kammavipākena, devadatto silaṃ khipi;

Aṅguṭṭhaṃ piṃsayī pāde, mama pāsāṇasakkharā.

5.

‘‘Purehaṃ dārako hutvā, kīḷamāno mahāpathe;

Paccekabuddhaṃ disvāna, magge sakalikaṃ khipiṃ.

‘‘Tena kammavipākena, idha pacchimake bhave;

Vadhatthaṃ maṃ devadatto, abhimāre payojayi.

6.

‘‘Hatthāroho pure āsiṃ, paccekamunimuttamaṃ;

Piṇḍāya vicarantaṃ taṃ, āsādesiṃ gajenahaṃ.

‘‘Tena kammavipākena, bhanto nāḷāgirī gajo;

Giribbaje puravare, dāruṇo samupāgami.

7.

‘‘Rājāhaṃ patthivo āsiṃ, sattiyā purise haniṃ;

Tena kammavipākena, niraye paccisaṃ bhusaṃ.

‘‘Kammuno tassa sesena, sodāni sakalaṃ mama;

Pāde chaviṃ pakappesi, na hi kammaṃ vinassati.

8.

‘‘Ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako;

Macchake ghātite disvā, janayiṃ somanassakaṃ.

‘‘Tena kammavipākena, sīsadukkhaṃ ahū mama;

Sakkā ca sabbe haññiṃsu, yadā hani viṭaṭūbho.

9.

‘‘Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;

Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo.

‘‘Tena kammavipākena, temāsaṃ khāditaṃ yavaṃ;

Nimantito brāhmaṇena, verañjāyaṃ vasiṃ tadā.

10.

‘‘Nibbuddhe vattamānamhi, mallaputtaṃ niheṭhayiṃ;

Tena kammavipākena, piṭṭhidukkhaṃ ahū mama.

11.

‘‘Tikicchako ahaṃ āsiṃ, seṭṭhiputtaṃ virecayiṃ;

Tena kammavipākena, hoti pakkhandikā mama.

12.

‘‘Avacāhaṃ jotipālo, kassapaṃ sugataṃ tadā;

Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.

‘‘Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;

Chabbassānuruvelāyaṃ, tato bodhiṃ apāpuṇiṃ.

‘‘Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;

Kummaggena gavesissaṃ, pubbakammena vārito.

‘‘Puññapāpaparikkhīṇo, sabbasantāpavajjito;

Asoko anupāyāso, nibbāyissamanāsavo.

‘‘Evaṃ jino viyākāsi, bhikkhusaṅghassa aggato;

Sabbābhiññābalappatto, anotattamahāsare’’ti. (apa. thera 1.39.64-96);

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Upasenasuttavaṇṇanā

39. Navame upasenassāti ettha upasenoti tassa therassa nāmaṃ, vaṅgantabrāhmaṇassa pana puttattā ‘‘vaṅgantaputto’’ti ca naṃ voharanti.

Ayañhi thero āyasmato sāriputtassa kaniṭṭhabhātā, sāsane pabbajitvā apaññatte sikkhāpade upasampadāya dvivasso upajjhāyo hutvā ekaṃ bhikkhuṃ upasampādetvā tena saddhiṃ bhagavato upaṭṭhānaṃ gato, tassa bhikkhuno bhagavatā tassa saddhivihārikabhāvaṃ pucchitvā khandhake āgatanayena ‘‘atilahuṃ kho tvaṃ, moghapurisa, āvatto bāhullāya, yadidaṃ gaṇabandhiya’’nti (mahāva. 75) vigarahito patodābhitunno viya ājānīyo saṃviggamānaso ‘‘yadipāhaṃ idāni parisaṃ nissāya bhagavatā vigarahito, parisaṃyeva pana nissāya pāsaṃsiyo bhaveyya’’nti ussāhajāto sabbe dhutadhamme samādāya vattamāno vipassanaṃ ārabhitvā na cirasseva chaḷabhiñño paṭisambhidāppatto mahākhīṇāsavo hutvā attano nissitake dhutaṅgadhare eva katvā tehi saddhiṃ bhagavantaṃ upasaṅkamitvā santhatasikkhāpade (pārā. 565 ādayo) āgatanayena ‘‘pāsādikā kho tyāyaṃ, upasena, parisā’’ti parisavasena bhagavato santikā laddhapasaṃso ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ samantapāsādikānaṃ yadidaṃ upaseno vaṅgantaputto’’ti (a. ni. 1.213) etadagge ṭhapito asītiyā mahāsāvakesu abbhantaro.

So ekadivasaṃ pacchābhattaṃ piṇḍapātappaṭikkanto antevāsikesu attano attano divāṭṭhānaṃ gatesu udakakumbhato udakaṃ gahetvā pāde pakkhāletvā gattāni sītiṃ katvā cammakkhaṇḍaṃ attharitvā divāṭṭhāne divāvihāraṃ nisinno attano guṇe āvajjesi. Tassa te anekasatā anekasahassā poṅkhānupoṅkhaṃ upaṭṭhahiṃsu. So ‘‘mayhaṃ tāva sāvakassa sato ime evarūpā guṇā, kīdisā nu kho mayhaṃ satthu guṇā’’ti bhagavato guṇābhimukhaṃ manasikāraṃ pesesi. Te tassa ñāṇabalānurūpaṃ anekakoṭisahassā upaṭṭhahiṃsu. So ‘‘evaṃsīlo me satthā evaṃdhammo evaṃpañño evaṃvimuttī’’tiādinā ca ‘‘itipi so bhagavā arahaṃ sammāsambuddho’’tiādinā ca āvibhāvānurūpaṃ satthu guṇe anussaritvā, tato ‘‘svākkhāto’’tiādinā dhammassa, ‘‘suppaṭipanno’’tiādinā ariyasaṅghassa ca guṇe anussari. Evaṃ mahāthero anekākāravokāraṃ ratanattayaguṇesu āvibhūtesu attamano pamudito uḷārapītisomanassaṃ paṭisaṃvedento nisīdi. Tamatthaṃ dassetuṃ ‘‘āyasmato upasenassa vaṅgantaputtassa rahogatassā’’tiādi vuttaṃ.

Tattha rahogatassāti rahasi gatassa. Paṭisallīnassāti ekībhūtassa. Evaṃ cetaso parivitakko udapādīti evaṃ idāni vuccamānākāro cittassa vitakko uppajji. Lābhā vata meti ye ime manussattabuddhuppādasaddhāsamadhigamādayo, aho vata me ete lābhā. Suladdhaṃ vata meti yañcidaṃ mayā bhagavato sāsane pabbajjūpasampadāratanattayapayirupāsanādi paṭiladdhaṃ, taṃ me aho vata suṭṭhu laddhaṃ. Tattha kāraṇamāha ‘‘satthā ca me’’tiādinā.

Tattha diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ satte anusāsatīti satthā. Bhāgyavantatādīhi kāraṇehi bhagavā. Ārakattā kilesehi, kilesārīnaṃ hatattā, saṃsāracakkassa vā arānaṃ hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā arahaṃ. Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhoti ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.123 ādayo) buddhānussatiniddesato gahetabbo.

Svākkhāteti suṭṭhu akkhāte, ekantaniyyānikaṃ katvā bhāsite. Dhammavinayeti pāvacane. Tañhi yathānusiṭṭhaṃ paṭipajjamānānaṃ saṃsāradukkhapātato dhāraṇena, rāgādikilese vinayanena ca dhammavinayoti vuccati. Sabrahmacārinoti seṭṭhaṭṭhena brahmasaṅkhātaṃ bhagavato sāsanaṃ ariyamaggaṃ saha caranti paṭipajjantīti sabrahmacārino. Sīlavantoti maggaphalasīlavasena sīlavanto. Kalyāṇadhammāti samādhipaññāvimuttivimuttiñāṇadassanādayo kalyāṇā sundarā dhammā etesaṃ atthīti kalyāṇadhammā. Etena saṅghassa suppaṭipattiṃ dasseti. Sīlesu camhi paripūrakārīti ‘‘ahampi pabbajitvā na tiracchānakathākathiko kāyadaḷhibahulo hutvā vihāsiṃ, atha kho pātimokkhasaṃvarādiṃ catubbidhampi sīlaṃ akhaṇḍaṃ achiddaṃ asabalaṃ akammāsaṃ bhujissaṃ viññuppasatthaṃ aparāmaṭṭhaṃ katvā paripūrento ariyamaggaṃyeva pāpesi’’nti vadati. Etena heṭṭhimaphaladvayasampattimattano dīpeti. Sotāpannasakadāgāmino hi sīlesu paripūrakārino. Susamāhito camhi ekaggacittoti upacārappanābhedena samādhinā sabbathāpi samāhito ca amhi avikkhittacitto. Iminā samādhismiṃ paripūrakāritāvacanena tatiyaphalasampattimattano dīpeti. Anāgāmino hi samādhismiṃ paripūrakārino. Arahā camhi khīṇāsavoti kāmāsavādīnaṃ sabbaso khīṇattā khīṇāsavo, tato eva parikkhīṇabhavasaṃyojano sadevake loke aggadakkhiṇeyyatāya arahā camhi. Etena attano katakaraṇīyataṃ dasseti. Mahiddhiko camhi mahānubhāvoti adhiṭṭhānavikubbanādiiddhīsu mahatā vasībhāvena samannāgatattā mahiddhiko uḷārassa puññānubhāvassa guṇānubhāvassa ca sampattiyā mahānubhāvo ca asmi. Etena lokiyābhiññānavānupubbavihārasamāpattiyogamattano dīpeti. Abhiññāsu vasībhāvena hi ariyā yathicchitanipphādanena mahiddhikā, pubbūpanissayasampattiyā nānāvihārasamāpattīhi ca visodhitasantānattā mahānubhāvā ca hontīti.

Bhaddakaṃ me jīvitanti evaṃvidhasīlādiguṇasamannāgatassa me yāvāyaṃ kāyo dharati, tāva sattānaṃ hitasukhameva vaḍḍhati, puññakkhettabhāvato jīvitampi me bhaddakaṃ sundaraṃ. Bhaddakaṃ maraṇanti sace panidaṃ khandhapañcakaṃ ajja vā imasmiṃyeva vā khaṇe anupādāno viya jātavedo nibbāyati, taṃ appaṭisandhikaṃ parinibbānasaṅkhātaṃ maraṇampi me bhaddakanti ubhayattha tādibhāvaṃ dīpeti. Evaṃ mahāthero appahīnasomanassuppilāvitavāsanussannattā uḷārasomanassito dhammabahumānena dhammapītipaṭisaṃvedanena parivitakkesi.

Taṃ satthā gandhakuṭiyaṃ nisinnova sabbaññutaññāṇena jānitvā jīvite maraṇe ca tassa tādibhāvavibhāvanaṃ imaṃ udānaṃ udānesi. Tena vuttaṃ – ‘‘atha kho bhagavā…pe… udānesī’’ti.

Tattha yaṃ jīvitaṃ na tapatīti yaṃ khīṇāsavapuggalaṃ jīvitaṃ āyatiṃ khandhappavattiyā sabbena sabbaṃ abhāvato na tapati na bādhati, vattamānameva vā jīvitaṃ sabbaso saṅkhatadhammattā satipaññāvepullappattiyā sabbattha satisampajaññasamāyogato na bādhati. Yo hi andhaputhujjano pāpajanasevī ayonisomanasikārabahulo akatakusalo akatapuñño, so ‘‘akataṃ vata me kalyāṇa’’ntiādinā vippaṭisārena tapatīti tassa jīvitaṃ taṃ tapati nāma. Itare pana akatapāpā katapuññā kalyāṇaputhujjanena saddhiṃ satta sekhā tapanīyadhammaparivajjanena atapanīyadhammasamannāgamena ca pacchānutāpena na tapantīti na tesaṃ jīvitaṃ tapati. Khīṇāsave pana vattabbameva natthīti pavattidukkhavasena atthavaṇṇanā katā.

Maraṇante na socatīti maraṇasaṅkhāte ante pariyosāne, maraṇasamīpe vā na socati anāgāmimaggeneva sokassa samugghātitattā. Sa ve diṭṭhapado dhīro, sokamajjhe na socatīti so anabhijjhādīnaṃ catunnaṃ dhammapadānaṃ nibbānasseva vā diṭṭhattā diṭṭhapado, dhitisampannattā dhīro khīṇāsavo socanadhammattā ‘‘sokā’’ti laddhanāmānaṃ avītarāgānaṃ sattānaṃ, sokahetūnaṃ vā lokadhammānaṃ majjhe ṭhatvāpi na socati.

Idānissa sabbaso sokahetūnaṃ abhāvaṃ dīpetuṃ ‘‘ucchinnabhavataṇhassā’’tiādimāha. Tattha yassa aggamaggena sabbaso ucchinnā bhavataṇhā, so ucchinnabhavataṇho. Tassa avasesakilesānaṃ anavasesavūpasamena santacittassa khīṇāsavabhikkhuno. Vikkhīṇo jātisaṃsāroti jātiādiko –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, ‘saṃsāro’ti pavuccatī’’ti. –

Vuttalakkhaṇo saṃsāro visesato khīṇo. Tasmā natthi tassa punabbhavoti yasmā tassa evarūpassa ariyapuggalassa āyatiṃ punabbhavo natthi, tasmā tassa jātisaṃsāro khīṇo. Kasmā panassa punabbhavo natthi? Yasmā ucchinnabhavataṇho santacitto ca hoti, tasmāti āvattetvā vattabbaṃ. Atha vā vikkhīṇo jātisaṃsāro, tato eva natthi tassa punabbhavoti attho yojetabbo.

Navamasuttavaṇṇanā niṭṭhitā.

10. Sāriputtaupasamasuttavaṇṇanā

40. Dasame attano upasamanti sāvakapāramīmatthakappattiyā hetubhūtaṃ aggamaggena attano anavasesakilesavūpasamaṃ.

Āyasmā hi sāriputto anupasantakilesānaṃ sattānaṃ rāgādikilesajanitasantāpadarathapariḷāhadukkhañceva kilesābhisaṅkhāranimittaṃ jātijarābyādhimaraṇasokaparidevādidukkhañca paccakkhato disvā atītānāgatepi nesaṃ vaṭṭamūlakadukkhaṃ parituletvā karuṇāyamāno attanāpi puthujjanakāle anubhūtaṃ kilesanimittaṃ vā anappakaṃ dukkhaṃ anussaritvā ‘‘īdisassa nāma mahādukkhassa hetubhūtā kilesā idāni me suppahīnā’’ti attano kilesavūpasamaṃ abhiṇhaṃ paccavekkhati. Paccavekkhanto ca ‘‘ime ettakā kilesā sotāpattimaggena upasamitā, ettakā sakadāgāmimaggena, ettakā anāgāmimaggena, ettakā arahattamaggena upasamitā’’ti taṃtaṃmaggañāṇehi odhiso kilesānaṃ upasamitabhāvaṃ paccavekkhati, tena vuttaṃ – ‘‘attano upasamaṃ paccavekkhamāno’’ti.

Apare ‘‘thero arahattaphalasamāpattiṃ samāpajjitvā taṃ paccavekkhitvā ‘imassa vatāyaṃ santapaṇītabhāvo accantasantāya asaṅkhatāya dhātuyā ārammaṇato, sayañca sammadeva kilesavūpasamato’ti evaṃ abhiṇhaṃ upasamaṃ paccavekkhatī’’ti vadanti. Aññe pana ‘‘anavasesakilesānaṃ upasamapariyosāne jātaṃ aggaphalamevettha upasamo nāma, taṃ paccavekkhamāno nisinno’’ti.

Etamatthaṃ viditvāti yadidaṃ āyasmato sāriputtassa mahāpaññatādihetubhūtaṃ sāvakesu anaññasādhāraṇaṃ kilesappahānaṃ aggaphalaṃ vā upasamapariyāyena vuttaṃ, tassa paccavekkhaṇasaṅkhātaṃ atthaṃ sabbākārato viditvā tadanubhāvadīpakaṃ imaṃ udānaṃ udānesi.

Tattha upasantasantacittassāti upasantameva hutvā santaṃ cittaṃ etassāti upasantasantacitto. Samāpattiyā vikkhambhanena hi upasantakilesattā upasantacittaṃ na sabbathā ‘‘upasantasanta’’nti vuccati tassa upasamassa anaccantikabhāvato, na tathā aggamaggena. Tena pana accantameva kilesānaṃ samucchinnattā arahato cittaṃ puna kilesānaṃ anupasametabbatāya samathavipassanāheṭṭhimamaggehi upasantakilesaṃ hutvā accantasantabhāvatova ‘‘upasantasanta’’nti vuccati. Tena vuttaṃ – ‘‘upasantameva hutvā santaṃ cittaṃ etassāti upasantasantacitto’’ti. Upasantanti vā upasamo vuccati, tasmā ‘‘upasantasantacittassā’’ti accantūpasamena santacittassāti attho.

Atha vā satipi sabbesaṃ khīṇāsavānaṃ anavasesakilesavūpasame sāvakapāramīñāṇassa pana matthakappattihetubhūto sāvakesu anaññasādhāraṇo saviseso dhammasenāpatino kilesavūpasamoti dassetuṃ satthā upasantasaddena visesetvā āha ‘‘upasantasantacittassā’’ti.

Tatrāyamattho – bhusaṃ daḷhaṃ vā santaṃ upasantaṃ, tena upasantena upasantameva hutvā santaṃ upasantasantaṃ, tādisaṃ cittaṃ etassāti sabbaṃ purimasadisameva. Tathā hesa bhagavatā – ‘‘sāriputto, bhikkhave, mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño’’tiādinā (ma. ni. 3.93) anekapariyāyena vaṇṇito thomito. Netticchinnassāti netti vuccati bhavataṇhā saṃsārassa nayanato, sā netti chinnā etassāti netticchinno. Tassa netticchinnassa, pahīnataṇhassāti attho. Mutto so mārabandhanāti so evaṃvidho parikkhīṇabhavasaṃyojano sabbasmā mārabandhanato mutto, na tassa mārabandhanamocanāya karaṇīyaṃ atthi, tasmā dhammasenāpati attano upasamaṃ paccavekkhatīti. Sesaṃ vuttanayameva.

Dasamasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca meghiyavaggavaṇṇanā.

5. Soṇavaggo

1. Piyatarasuttavaṇṇanā

41. Mahāvaggassa paṭhame mallikāya deviyā saddhinti mallikāya nāma attano mahesiyā saha. Uparipāsādavaragatoti pāsādavarassa upari gato. Kocañño attanā piyataroti koci añño attanā piyāyitabbataro. Atthi nu kho teti ‘‘kiṃ te atthī’’ti deviṃ pucchati.

Kasmā pucchati? Ayañhi sāvatthiyaṃ duggatamālākārassa dhītā. Ekadivasaṃ āpaṇato pūvaṃ gahetvā mālārāmaṃ gantvā ‘‘khādissāmī’’ti gacchantī paṭipathe bhikkhusaṅghaparivutaṃ bhagavantaṃ bhikkhācāraṃ pavisantaṃ disvā pasannacittā taṃ bhagavato adāsi. Satthā tathārūpe ṭhāne nisīdanākāraṃ dassesi. Ānandatthero cīvaraṃ paññāpetvā adāsi. Bhagavā tattha nisīditvā taṃ pūvaṃ paribhuñjitvā mukhaṃ vikkhāletvā sitaṃ pātvākāsi. Thero ‘‘ko imissā, bhante, dānassa vipāko bhavissatī’’ti pucchi. ‘‘Ajjesā, ānanda, tathāgatassa paṭhamaṃ bhojanaṃ adāsi, ajjeva kosalarañño aggamahesī bhavissati piyā manāpā’’ti. Taṃ divasameva ca rājā kāsigāme bhāgineyyena saddhiṃ yujjhitvā parājito palāyitvā āgato nagaraṃ pavisanto ‘‘balakāyassa āgamanaṃ āgamessāmī’’ti taṃ mālārāmaṃ pāvisi. Sā rājānaṃ āgataṃ passitvā tassa vattamakāsi. Rājā tassā vatte pasīditvā pitaraṃ pakkosāpetvā mahantaṃ issariyaṃ datvā taṃ antepuraṃ paṭiharāpetvā aggamahesiṭṭhāne ṭhapesi. Athekadivasaṃ rājā cintesi – ‘‘mayā imissā mahantaṃ issariyaṃ dinnaṃ, yaṃnūnāhaṃ imaṃ puccheyyaṃ ‘ko te piyo’ti? Sā ‘tvaṃ me, mahārāja, piyo’ti vatvā, puna maṃ pucchissati, athassāhaṃ ‘mayhampi tvaṃyeva piyā’ti vakkhāmī’’ti. Iti so aññamaññaṃ vissāsajananatthaṃ sammodanīyaṃ karonto pucchi.

Devī pana paṇḍitā buddhupaṭṭhāyikā saṅghupaṭṭhāyikā ‘‘nāyaṃ pañho rañño mukhaṃ ulloketvā kathetabbo’’ti cintetvā yathābhūtameva vadantī ‘‘natthi kho me, mahārāja, kocañño attanā piyataro’’ti āha. Vatvāpi attanā byākatamatthaṃ upāyena rañño paccakkhaṃ kātukāmā ‘‘tuyhaṃ pana, mahārāja, atthañño koci attanā piyataro’’ti tatheva rājānaṃ pucchi yathā raññā sayaṃ puṭṭhā. Rājāpi tāya sarasalakkhaṇena kathitattā nivattituṃ asakkonto sayampi sarasalakkhaṇeneva kathento tatheva byākāsi yathā deviyā byākataṃ.

Byākaritvā ca mandadhātukatāya evaṃ cintesi – ‘‘ahaṃ rājā pathavissaro mahantaṃ pathavimaṇḍalaṃ abhivijiya ajjhāvasāmi, mayhaṃ tāva yuttaṃ ‘attanā piyataraṃ aññaṃ na passāmī’ti, ayaṃ pana vasalī hīnajaccā samānā mayā ucce ṭhāne ṭhapitā sāmibhūtaṃ maṃ na tathā piyāyati, ‘attāva piyataro’ti mama sammukhā vadati, yāva kakkhaḷā vatāya’’nti anattamano hutvā ‘‘nanu te tīṇi ratanāni piyatarānī’’ti codesi. Devī ‘ratanattayaṃpāhaṃ deva attano saggasukhaṃ mokkhasukhañca patthayantī sampiyāyāmi, tasmā attāva me piyataro’’ti āha. Sabbo cāyaṃ loko attadatthameva paraṃ piyāyati, puttaṃ patthentopi ‘‘ayaṃ maṃ jiṇṇakāle posessatī’’ti pattheti, dhītaraṃ ‘‘mama kulaṃ vaḍḍhissatī’’ti, bhariyaṃ ‘‘mayhaṃ pāde paricarissatī’’ti, aññepi ñātimittabandhave taṃtaṃkiccavasena, iti attadatthameva sampassanto loko paraṃ piyāyatīti. Ayañhi deviyā adhippāyo.

Atha rājā cintesi – ‘‘ayaṃ mallikā kusalā paṇḍitā nipuṇā ‘attāva me piyataro’ti vadati, mayhampi attāva piyataro hutvā upaṭṭhāti, handāhaṃ imamatthaṃ satthu ārocessāmi, yathā ca me satthā byākarissati, tathā naṃ dhāressāmī’’ti. Evaṃ pana cintetvā satthu santikaṃ upasaṅkamitvā tamatthaṃ ārocesi. Tena vuttaṃ – ‘‘atha kho rājā pasenadi kosalo…pe… piyataro’’ti.

Etamatthaṃ viditvāti etaṃ ‘‘loke sabbasattānaṃ attāva attano piyataro’’ti raññā vuttamatthaṃ sabbaso jānitvā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi.

Tattha sabbā disā anuparigamma cetasāti sabbā anavasesā dasapi disā pariyesanavasena cittena anugantvā. Nevajjhagā piyataramattanā kvacīti attanā atisayena piyaṃ aññaṃ koci puriso sabbussāhena pariyesanto kvaci katthaci sabbadisāsu neva adhigaccheyya na passeyya. Evaṃ piyo puthu attā paresanti evaṃ kassaci attanā piyatarassa anupalabbhanavasena puthu visuṃ visuṃ tesaṃ tesaṃ sattānaṃ attāva piyo. Tasmā na hiṃse paramattakāmoti yasmā evaṃ sabbopi satto attānaṃ piyāyati attano sukhakāmo dukkhappaṭikūlo, tasmā attakāmo attano hitasukhaṃ icchanto paraṃ sattaṃ antamaso kunthakipillikaṃ upādāya na hiṃse na haneyya na pāṇileḍḍudaṇḍādīhipi viheṭheyya. Parassa hi attanā kate dukkhe taṃ tato saṅkamantaṃ viya kālantare attani sandissati. Ayañhi kammānaṃ dhammatāti.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Appāyukasuttavaṇṇanā

42. Dutiye acchariyaṃ, bhanteti idampi meghiyasutte viya garahaṇacchariyavasena veditabbaṃ. Yāva appāyukāti yattakaṃ parittāyukā, atiittarajīvitāti attho. Sattāhajāteti sattāhena jāto sattāhajāto. Tasmiṃ sattāhajāte, jātassa sattame ahanīti attho. Tusitaṃ kāyaṃ upapajjīti tusitaṃ devanikāyaṃ paṭisandhiggahaṇavasena upapajji.

Ekadivasaṃ kira thero pacchābhattaṃ divāṭṭhāne nisinno lakkhaṇānubyañjanappaṭimaṇḍitaṃ sobhaggappattaṃ dassanānuttariyabhūtaṃ bhagavato rūpakāyasiriṃ manasi karitvā, ‘‘aho buddhānaṃ rūpakāyasampatti dassanīyā samantapāsādikā manoharā’’ti uḷāraṃ pītisomanassaṃ paṭisaṃvedento evaṃ cintesi – ‘‘vijātamātuyā nāma virūpopi putto surūpo viya manāpo hoti, sace pana buddhānaṃ mātā mahāmāyā devī dhareyya, kīdisaṃ nu kho tassā bhagavato rūpadassane pītisomanassaṃ uppajjeyya, mahājāni kho mayhaṃ mahāmātu deviyā, yā sattāhajāte bhagavati kālakatā’’ti. Evaṃ pana cintetvā bhagavantaṃ upasaṅkamitvā attano parivitakkitaṃ ārocento tassā kālakiriyaṃ garahanto ‘‘acchariyaṃ, bhante’’tiādimāha.

Keci panāhu – ‘‘mahāpajāpati gotamī bhagavantaṃ mahatā āyāsena pabbajjaṃ yācitvāpi paṭikkhittā, mayā pana upāyena yācito bhagavā aṭṭhagarudhammappaṭiggahaṇavasena tassā pabbajjaṃ upasampadañca anujāni, sā te dhamme paṭiggahetvā laddhapabbajjūpasampadā bhagavato dutiyaṃ parisaṃ uppādetvā catutthāya parisāya paccayo ahosi. Sace pana bhagavato janetti mahāmāyā devī dhareyya, evametā cubhopi khattiyabhaginiyo ekato hutvā imaṃ sāsanaṃ sobheyyuṃ, bhagavā ca mātari bahumānena mātugāmassa sāsane pabbajjaṃ upasampadañca sukheneva anujāneyya, appāyukatāya panassā kasirena nipphannamidanti iminā adhippāyena thero bhagavato santike ‘acchariyaṃ, bhante’tiādimāhā’’ti. Taṃ akāraṇaṃ. Bhagavā hi mātuyā vā aññassa vā mātugāmassa attano sāsane pabbajjaṃ anujānanto garukaṃyeva katvā anujānāti, na lahukaṃ ciraṭṭhitikāmatāyāti.

Apare panāhu – ‘‘dasabalacatuvesārajjādike anaññasādhāraṇe anantāparimāṇe buddhaguṇe thero manasi karitvā yā evaṃ mahānubhāvaṃ nāma loke aggapuggalaṃ satthāraṃ kucchinā dasa māse parihari, sā buddhamātā kassaci paricārikā bhavissatīti ayuttamidaṃ. Kasmā? Satthu guṇānucchavikamevetaṃ, yadidaṃ sattāhajāte bhagavati janetti kālaṃ karoti, kālakatā ca tusitesu uppajjatīti acchariyabbhutacittajāto hutvā taṃ attano vitakkuppādanaṃ bhagavato ārocento ‘acchariyaṃ, bhante’tiādivacanaṃ avocā’’ti.

Satthā pana yasmā sattāhajātesu bodhisattesu bodhisattamātu kālakiriyā dhammatā siddhā, tasmā taṃ dhammataṃ paridīpento ‘‘evametaṃ, ānandā’’tiādimāha. Sā panāyaṃ dhammatā yasmā yathā sabbe bodhisattā pāramiyo pūretvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā āyupariyosāne dasasahassacakkavāḷadevatāhi sannipatitvā abhisambodhiṃ pattuṃ manussaloke paṭisandhiggahaṇāya ajjhesitā kāladīpadesakulāni viya janettiyā āyuparimāṇampi oloketvā paṭisandhiṃ gaṇhanti, ayampi bhagavā bodhisattabhūto tatheva tusitapure ṭhito pañca mahāvilokanāni vilokento sattadivasādhikadasamāsaparimāṇaṃ mātuyā āyuparimāṇaṃ paricchinditvā ‘‘ayaṃ mama paṭisandhiggahaṇassa kālo, idāni uppajjituṃ vaṭṭatī’’ti ñatvāva paṭisandhiṃ aggahesi, tasmā sabbabodhisattānaṃ āciṇṇasamāciṇṇavaseneva veditabbaṃ. Tenāha bhagavā – ‘‘appāyukā hi, ānanda, bodhisattamātaro hontī’’tiādi.

Tattha kālaṃ karontīti yathāvuttaāyuparikkhayeneva kālaṃ karonti, na vijātapaccayā. Carimattabhāvehi bodhisattehi vasitaṭṭhānaṃ cetiyagharasadisaṃ hoti, na aññesaṃ paribhogārahaṃ, na ca sakkā bodhisattamātaraṃ apanetvā aññaṃ aggamahesiṭṭhāne ṭhapetunti tattakaṃ eva bodhisattamātu āyuppamāṇaṃ hoti, tasmā tadā kālaṃ karonti. Imameva hi atthaṃ sandhāya mahābodhisattā pañcamaṃ mahāvilokanaṃ karonti.

Katarasmiṃ pana vaye kālaṃ karontīti? Majjhimavaye. Paṭhamavayasmiñhi sattānaṃ attabhāve chandarāgo balavā hoti, tena tadā sañjātagabbhā itthiyo yebhuyyena gabbhaṃ anurakkhituṃ na sakkonti. Gaṇheyyuṃ ce, gabbho bahvābādho hoti. Majjhimavayassa pana dve koṭṭhāse atikkamitvā tatiyakoṭṭhāse vatthu visadaṃ hoti, visade vatthumhi nibbattadārakā arogā honti, tasmā bodhisattamātaro paṭhamavaye sampattiṃ anubhavitvā majjhimavayassa tatiyakoṭṭhāse vijāyitvā kālaṃ karontīti.

Etamatthaṃ viditvāti etaṃ bodhisattamātu aññesañca sabbasattānaṃ attabhāve āyussa maraṇapariyosānataṃ viditvā tadatthavibhāvanamukhena anavajjappaṭipattiyaṃ ussāhadīpakaṃ imaṃ udānaṃ udānesi.

Tattha ye kecīti aniyamaniddeso. Bhūtāti nibbattā. Bhavissantīti anāgate nibbattissanti. saddo vikappattho, apisaddo sampiṇḍanattho. Tena nibbattamānepi saṅgaṇhāti. Ettāvatā atītādivasena tiyaddhapariyāpanne satte anavasesato pariyādiyati. Apica gabbhaseyyakasattā gabbhato nikkhantakālato paṭṭhāya bhūtā nāma, tato pubbe bhavissanti nāma. Saṃsedajūpapātikā paṭisandhicittato parato bhūtā nāma, tato pubbe uppajjitabbabhavavasena bhavissanti nāma. Sabbepi vā paccuppannabhavavasena bhūtā nāma, āyatiṃ punabbhavavasena bhavissanti nāma. Khīṇāsavā bhūtā nāma. Te hi bhūtā eva, na puna bhavissantīti, tadaññe bhavissanti nāma.

Sabbe gamissanti pahāya dehanti sabbe yathāvuttabhedā sabbabhavayonigativiññāṇaṭṭhitisattāvāsādivasena anekabhedabhinnā sattā dehaṃ attano sarīraṃ pahāya nikkhipitvā paralokaṃ gamissanti, asekkhā pana nibbānaṃ. Ettha koci acavanadhammo nāma natthīti dasseti. Taṃ sabbajāniṃ kusalo viditvāti tadetaṃ sabbassa sattassa jāniṃ hāniṃ maraṇaṃ, sabbassa vā sattassa jāniṃ vināsaṃ pabhaṅgutaṃ kusalo paṇḍitajātiko maraṇānussativasena aniccatāmanasikāravasena vā jānitvā. Ātāpiyo brahmacariyaṃ careyyāti vipassanāya kammaṃ karonto ātāpiyasaṅkhātena vīriyena samannāgatattā ātāpiyo catubbidhasammappadhānavasena āraddhavīriyo anavasesamaraṇasamatikkamanūpāyaṃ maggabrahmacariyaṃ careyya, paṭipajjeyyāti attho.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Suppabuddhakuṭṭhisuttavaṇṇanā

43. Tatiye rājagahe suppabuddho nāma kuṭṭhī ahosīti suppabuddhanāmako eko puriso rājagahe ahosi. So ca kuṭṭhī kuṭṭharogena bāḷhavidūsitagatto. Manussadaliddoti yattakā rājagahe manussā tesu sabbaduggato. So hi saṅkārakūṭavatiādīsu manussehi chaḍḍitapilotikakhaṇḍāni sibbitvā paridahati, kapālaṃ gahetvā gharā gharaṃ gantvā laddhaācāmaucchiṭṭhabhattāni nissāya jīvati, tampi pubbe katakammapaccayā na yāvadatthaṃ labhati. Tena vuttaṃ ‘‘manussadaliddo’’ti. Manussakapaṇoti manussesu paramakapaṇataṃ patto. Manussavarākoti manussānaṃ hīḷitaparibhūtatāya ativiya dīno. Mahatiyā parisāyāti mahatiyā bhikkhuparisāya ceva upāsakaparisāya ca.

Ekadivasaṃ kira bhagavā mahābhikkhusaṅghaparivāro rājagahaṃ piṇḍāya pavisitvā bhikkhūnaṃ sulabhapiṇḍapātaṃ katvā pacchābhattaṃ piṇḍapātappaṭikkanto katipayabhikkhuparivāro nikkhanto yehi dānaṃ dinnaṃ, tesaṃ upāsakānaṃ avasesabhikkhūnañca āgamanaṃ āgamayamāno antonagareyeva aññatarasmiṃ ramaṇīye padese aṭṭhāsi. Tāvadeva bhikkhū tato tato āgantvā bhagavantaṃ parivāresuṃ, upāsakāpi ‘‘anumodanaṃ sutvā vanditvā nivattissāmā’’ti bhagavantaṃ upasaṅkamiṃsu, mahāsannipāto ahosi. Bhagavā nisīdanākāraṃ dassesi. Tāvadeva buddhārahaṃ āsanaṃ paññāpesuṃ. Atha bhagavā asītianubyañjanappaṭimaṇḍitehi dvattiṃsamahāpurisalakkhaṇehi virocamānāya byāmappabhāparikkhepasamujjalāya nīlapītalohitodātamañjeṭṭhapabhassarānaṃ vasena chabbaṇṇabuddharaṃsiyo vissajjentiyā anupamāya rūpakāyasiriyā sakalameva taṃ padesaṃ obhāsento tārāgaṇaparivuto viya puṇṇacando bhikkhugaṇaparivuto paññattavarabuddhāsane nisīditvā manosilātale kesarasīho viya sīhanādaṃ nadanto karavīkarutamañjunā brahmassarena dhammaṃ deseti.

Bhikkhūpi kho appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā pahitattā codakā pāpagarahino vattāro vacanakkhamā sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā meghavaṇṇaṃ paṃsukūlacīvaraṃ pārupitvā suvammitā viya gandhahatthino bhagavantaṃ parivāretvā ohitasotā dhammaṃ suṇanti. Upāsakāpi suddhavatthanivatthā suddhuttarāsaṅgā pubbaṇhasamayaṃ mahādānāni pavattetvā gandhamālādīhi bhagavantaṃ pūjetvā vanditvā bhikkhusaṅghassa nipaccakāraṃ dassetvā bhagavantaṃ bhikkhusaṅghañca parivāretvā saṃyatahatthapādā ohitasotā sakkaccaṃ dhammaṃ suṇanti. Tena vuttaṃ – ‘‘tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hotī’’ti.

Suppabuddho pana jighacchādubbalyapareto ghāsapariyesanaṃ caramāno antaravīthiṃ otiṇṇo dūratova taṃ mahājanasannipātaṃ disvā, ‘‘kiṃ nu kho ayaṃ mahājanakāyo sannipatito, addhā ettha bhojanaṃ dīyati maññe, appeva nāmettha gatena kiñci khādanīyaṃ vā bhojanīyaṃ vā laddhuṃ sakkā’’ti sañjātābhilāso tattha gantvā addasa bhagavantaṃ pāsādikaṃ dassanīyaṃ pasādanīyaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ santindriyaṃ susamāhitaṃ tāya parisāya parivutaṃ dhammaṃ desentaṃ, disvāna purimajātisambhatāya paripakkāya upanissayasampattiyā codiyamāno ‘‘yaṃnūnāhampi dhammaṃ suṇeyya’’nti parisapariyante nisīdi. Taṃ sandhāya vuttaṃ – ‘‘addasā kho suppabuddho kuṭṭhī…pe… tattheva ekamantaṃ nisīdi ‘ahampi dhammaṃ sossāmī’’’ti.

Sabbāvantanti sabbāvatiṃ hīnādisabbapuggalavataṃ, tattha kiñcipi anavasesetvāti attho. ‘‘Sabbavanta’’ntipi paṭhanti. Cetasāti buddhacakkhusampayuttacittena. Cittasīsena hi ñāṇaṃ niddiṭṭhaṃ, tasmā āsayānusayañāṇena indriyaparopariyattañāṇena cāti attho. Ceto paricca manasākāsīti tassā parisāya cittaṃ paccekaṃ paricchinditvā manasi akāsi te volokesi. Bhabbo dhammaṃ viññātunti maggaphaladhammaṃ adhigantuṃ samattho, upanissayasampannoti attho. Etadahosīti ayaṃ suppabuddho kiñcāpi tagarasikhimhi paccekabuddhe aparajjhitvā īdiso jāto, maggaphalūpanissayo panassa paṃsupaṭicchannasuvaṇṇanikkhaṃ viya antohadayeyeva vijjotati, tasmā suviññāpiyoti idaṃ ahosi. Tenāha – ‘‘ayaṃ kho idha bhabbo dhammaṃ viññātu’’nti.

Anupubbiṃ kathanti dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evaṃ anupaṭipāṭikathaṃ. Bhagavā hi paṭhamaṃ hetunā saddhiṃ assādaṃ dassetvā tato satte vivecetuṃ nānānayehi ādīnavaṃ pakāsetvā ādīnavasavanena saṃviggahadayānaṃ nekkhammaguṇavibhāvanamukhena ca vivaṭṭaṃ dasseti.

Dānakathanti idaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gati parāyaṇaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ālambanaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpathavisadisaṃ, ālambanaṭṭhena ālambanarajjusadisaṃ, dukkhanittharaṇaṭṭhena nāvāsadisaṃ, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena suparikhāparikkhittanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ nidahanaṭṭhena jātavedo, durāsadaṭṭhena āsīviso, asantāsaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setausabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānañhi loke rajjasiriṃ deti, cakkavattisampattiṃ sakkasampattiṃ mārasampattiṃ brahmasampattiṃ sāvakapāramīñāṇaṃ paccekabodhiñāṇaṃ sammāsambodhiñāṇaṃ detīti evamādidānaguṇappaṭisaṃyuttakathaṃ.

Yasmā pana dānaṃ dento sīlaṃ samādātuṃ sakkoti, tasmā dānakathānantaraṃ sīlakathaṃ kathesi. Sīlakathanti sīlaṃ nāmetaṃ sattānaṃ avassayo patiṭṭhā ālambanaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ. Idhalokaparalokasampattīnañhi sīlasadiso avassayo patiṭṭhā ālambanaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi, sīlālaṅkārasadiso alaṅkāro, sīlapupphasadisaṃ pupphaṃ, sīlagandhasadiso gandho natthi, sīlālaṅkārena hi alaṅkataṃ sīlakusumapiḷandhitaṃ sīlagandhānulittaṃ sadevako loko olokento tittiṃ na gacchatīti evamādīhi sīlaguṇappaṭisaṃyuttakathaṃ.

Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatīti dassetuṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathanti saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā niccasampattiyo labbhanti, cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ paṭilabhanti, tāvatiṃsā tisso vassakoṭiyo saṭṭhi ca vassasatasahassānīti evamādisaggaguṇappaṭisaṃyuttakathaṃ. Saggasampattiṃ kathentānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ ‘‘anekapariyāyena kho ahaṃ, bhikkhave, saggakathaṃ katheyya’’ntiādi.

Evaṃ hetunā saddhiṃ saggakathāya palobhetvā puna hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya ‘‘ayampi saggo anicco adhuvo, na ettha chandarāgo kātabbo’’ti dassanatthaṃ ‘‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’’tiādinā (ma. ni. 1.177; 2.42) nayena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ kathesi. Tattha ādīnavanti dosaṃ. Okāranti lāmakasabhāvaṃ, aseṭṭhehi sevitabbaṃ seṭṭhehi na sevitabbaṃ nihīnasabhāvanti attho. Saṃkilesanti tehi sattānaṃ saṃsāre saṃkilissanaṃ. Tenāha – ‘‘kilissanti vata bho sattā’’ti (ma. ni. 2.351).

Evaṃ kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesi pabbajjāya jhānādīsu ca guṇaṃ dīpesi vaṇṇesi. Kallacittantiādīsu kallacittanti kammaniyacittaṃ, heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammaniyacittaṃ, kammakkhamacittanti attho. Diṭṭhimānādisaṃkilesavigamena muducittaṃ. Kāmacchandādivigamena vinīvaraṇacittaṃ. Sammāpaṭipattiyaṃ uḷārapītipāmojjayogena udaggacittaṃ. Tattha saddhāsampattiyā pasannacittaṃ, yadā bhagavā aññāsīti sambandho.

Atha vā kallacittanti kāmacchandavigamena arogacittaṃ. Muducittanti byāpādavigamena mettāvasena akathinacittaṃ. Vinīvaraṇacittanti uddhaccakukkuccavigamena avikkhipanato na pihitacittaṃ. Udaggacittanti thinamiddhavigamena sampaggahavasena alīnacittaṃ. Pasannacittanti vicikicchāvigamena sammāpaṭipattiyā adhimuttacittaṃ.

Athāti pacchā. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā attanāva uddharitvā gahitā, sayambhūñāṇena sāmaṃ diṭṭhā, aññesaṃ asādhāraṇāti attho. Kā ca pana sāti? Ariyasaccadesanā. Tenevāha – ‘‘dukkhaṃ samudayaṃ nirodhaṃ magga’’nti. Idañhi saccānaṃ sarūpadassanaṃ, tasmā imasmiṃ ṭhāne ariyasaccāni kathetabbāni, tāni sabbākārato vitthārena visuddhimagge (visuddhi. 2.529) vuttānīti tattha vuttanayena veditabbāni.

Seyyathāpītiādinā upamāvasena suppabuddhassa kilesappahānaṃ ariyamagguppādañca dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhuyeva. Rajananti nīlapītalohitamañjeṭṭhādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya, pabhassaraṃ bhaveyya. Tasmiṃyeva āsaneti tassaṃyeva nisajjāyaṃ. Etenassa lahuvipassanakatā tikkhapaññatā sukhāpaṭipadā khippābhiññatā ca dassitā honti. Virajaṃ vītamalanti apāyagamanīyarāgarajādīnaṃ abhāvena virajaṃ, anavasesadiṭṭhivicikicchāmalāpagamena vītamalaṃ. Paṭhamamaggavajjhakilesarajābhāvena vā virajaṃ, pañcavidhadussīlamalāpagamena vītamalaṃ. Dhammacakkhunti sotāpattimaggo adhippeto. Tassa uppattiākāradassanatthaṃ ‘‘yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti vuttaṃ. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena eva saṅkhatadhamme paṭivijjhantaṃ uppajjati.

Tatridaṃ upamāsaṃsandanaṃ – vatthaṃ viya cittaṃ daṭṭhabbaṃ, vatthassa āgantukamalehi kiliṭṭhabhāvo viya cittassa rāgādimalehi saṃkiliṭṭhabhāvo, dhovanaphalakaṃ viya anupubbikathā, udakaṃ viya saddhā, udakena temetvā temetvā gomayakhārehi kāḷake sammadditvā vatthassa dhovanappayogo viya saddhāsalilena temetvā satisamādhipaññāhi dose sithile katvā saddhādividhinā cittassa sodhane vīriyārambho, tena payogena vatthe kāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ viya ariyamaggo, tena suddhassa vatthassa pabhassarabhāvo viya vikkhambhitakilesassa cittassa maggena pariyodāpananti.

Evaṃ pana suppabuddho parisapariyante nisinno dhammadesanaṃ sutvā sotāpattiphalaṃ patvā attanā paṭiladdhaguṇaṃ satthu ārocetukāmo parisamajjhaṃ ogāhituṃ avisahanto mahājanassa satthāraṃ vanditvā anugantvā nivattakāle bhagavati vihāraṃ gate sayampi vihāraṃ agamāsi. Tasmiṃ khaṇe sakko devarājā ‘‘ayaṃ suppabuddho kuṭṭhī attanā satthu sāsane paṭiladdhaguṇaṃ pākaṭaṃ kātukāmo’’ti ñatvā ‘‘vīmaṃsissāmi na’’nti gantvā ākāse ṭhito etadavoca – ‘‘suppabuddha tvaṃ manussadaliddo manussakapaṇo manussavarāko, ahaṃ te aparimitaṃ dhanaṃ dassāmi, ‘buddho na buddho, dhammo na dhammo, saṅgho na saṅgho, alaṃ me buddhena, alaṃ me dhammena, alaṃ me saṅghenā’ti vadehī’’ti. Atha naṃ so āha ‘‘kosi tva’’nti? ‘‘Ahaṃ sakko devarājā’’ti. ‘‘Andhabāla ahirika, tvaṃ mayā saddhiṃ kathetuṃ na yuttarūpo, yo tvaṃ evaṃ avattabbaṃ vadesi, apica maṃ tvaṃ ‘duggato daliddo kapaṇo’ti kasmā vadesi, nanu ahaṃ lokanāthassa orasaputto, nevāhaṃ duggato na daliddo na kapaṇo, atha kho sukhappatto paramena sukhena apāhamasmi mahaddhano’’ti vatvā āha –

‘‘Saddhādhanaṃ sīladhanaṃ, hiriottappiyaṃ dhanaṃ;

Sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.

‘‘Yassa ete dhanā atthi, itthiyā purisassa vā;

‘Adaliddo’ti taṃ āhu, amoghaṃ tassa jīvita’’nti. (a. ni. 7.5) –

Tassimāni me satta ariyadhanāni santi. Yesañhi imāni dhanāni santi, na tveva te buddhehi vā paccekabuddhehi vā ‘daliddā’ti vuccantī’’ti.

Sakko tassa kathaṃ sutvā taṃ antarāmagge ohāya satthu santikaṃ gantvā sabbaṃ taṃ vacanaṃ paṭivacanañca ārocesi. Atha naṃ bhagavā āha – ‘‘na kho sakka sakkā tādisānaṃ satenapi sahassenapi suppabuddhaṃ kuṭṭhiṃ ‘buddho na buddho, dhammo na dhammo, saṅgho na saṅgho’ti kathāpetu’’nti. Suppabuddhopi kho kuṭṭhī satthu santikaṃ gantvā satthārā katapaṭisanthāro attanā paṭiladdhaguṇaṃ ārocesi. Tena vuttaṃ – ‘‘atha kho suppabuddho kuṭṭhī diṭṭhadhammo’’tiādi.

Tattha diṭṭhadhammoti diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Sesapadesupi eseva nayo. Tattha ‘‘diṭṭhadhammo’’ti cettha sāmaññavacano dhammasaddo. Dassanaṃ nāma ñāṇadassanato aññampi atthīti taṃ nivattanatthaṃ ‘‘pattadhammo’’ti vuttaṃ. Patti ca ñāṇasampattito aññāpi vijjatīti tato visesanatthaṃ ‘‘viditadhammo’’ti vuttaṃ. Sā panāyaṃ viditadhammatā dhammesu ekadesenāpi hotīti nippadesato viditabhāvaṃ dassetuṃ ‘‘pariyogāḷhadhammo’’ti vuttaṃ. Tenassa yathāvuttaṃ saccābhisambodhaṃyeva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesenapi pariññeyyadhammaṃ samantato ogāḷhaṃ nāma hoti, na tadaññañāṇaṃ. Tena vuttaṃ – ‘‘diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo’’ti. Tenevāha ‘‘tiṇṇavicikiccho’’tiādi.

Tattha paṭibhayakantārasadisā soḷasavatthukā ca aṭṭhavatthukā ca tiṇṇā vicikicchā etenāti tiṇṇavicikiccho. Tato eva pavattiādīsu ‘‘evaṃ nu kho, na nu kho’’ti evaṃ pavattitā vigatā samucchinnā kathaṃkathā etassāti vigatakathaṃkatho. Sārajjakarānaṃ pāpadhammānaṃ pahīnattā tappaṭipakkhesu ca sīlādiguṇesu suppatiṭṭhitattā vesārajjaṃ visāradabhāvaṃ veyyattiyaṃ pattoti vesārajjappatto. Nāssa paro paccayo, na parassa saddhāya ettha vattatīti aparappaccayo. Katthāti āha ‘‘satthusāsane’’ti.

Abhikkantantiādīsu kiñcāpi ayaṃ abhikkantasaddo khayasundarābhirūpabbhanumodanādīsu anekesu atthesu dissati, idha pana abbhanumodane daṭṭhabbo. Teneva so pasādavasena pasaṃsāvasena ca dvikkhattuṃ vutto, sādhu sādhu, bhanteti vuttaṃ hoti. Abhikkantanti vā atikantaṃ atiiṭṭhaṃ atimanāpaṃ, atisundaranti attho. Tattha ekena abhikkantasaddena bhagavato desanaṃ thometi, ekena attano pasādaṃ.

Ayañhettha adhippāyo – abhikkantaṃ, bhante, yadidaṃ bhagavato dhammadesanā, abhikkantaṃ, bhante, yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādoti. Bhagavato eva vā vacanaṃ abhikkantaṃ dosanāsanato, abhikkantaṃ guṇādhigamanato, tathā saddhāvaḍḍhanato, paññājananato, sātthato, sabyañjanato, uttānapadato, gambhīratthato, kaṇṇasukhato, hadayaṅgamato, anattukkaṃsanato, aparavambhanato, karuṇāsītalato, paññāvadātato, āpātharamaṇīyato, vimaddakkhamato, suyyamānasukhato, vīmaṃsiyamānahitatoti evamādinayehi thomento padadvayaṃ āha.

Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti upari mukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādinā chāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā ‘‘esa maggo’’ti maggaṃ upadiseyya. Andhakāreti caturaṅgasamannāgate. Ayaṃ tāva padattho.

Ayaṃ pana adhippāyayojanā – yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patiṭṭhitaṃ maṃ asaddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānato paṭṭhāya micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggappaṭipannassa me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsanadesanāpajjotadhāraṇena bhagavatā nānānayehi pakāsitattā anekapariyāyena dhammo pakāsito.

Evaṃ desanaṃ thometvā tāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto ‘‘esāha’’ntiādimāha. Tattha esāhanti eso ahaṃ. Bhagavantaṃ saraṇaṃ gacchāmīti bhagavā me saraṇaṃ parāyaṇaṃ aghassa ghātā, hitassa vidhātāti iminā adhippāyena bhagavantaṃ gacchāmi bhajāmi, evaṃ vā jānāmi bujjhāmīti. Yesañhi dhātūnaṃ gatiattho, buddhipi tesaṃ atthoti. Dhammanti adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu apatamāne dhāretīti dhammo. So atthato ariyamaggo ceva nibbānañca. Vuttañhetaṃ –

‘‘Yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī’’ti (a. ni. 4.34; itivu. 90).

‘‘Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti (itivu. 90) ca –

Na kevalaṃ ariyamaggo ceva nibbānañca, apica kho ariyaphalehi saddhiṃ pariyattidhammopi. Vuttañhetaṃ –

‘‘Rāgavirāgamanejamasokaṃ, dhammamasaṅkhatamappaṭikūlaṃ;

Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehī’’ti. (vi. va. 887);

Ettha hi rāgavirāganti maggo vutto. Anejamasokanti phalaṃ. Asaṅkhatanti nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti pariyattidhammo vuttoti.

Bhikkhusaṅghanti diṭṭhisīlasāmaññena saṃhataṃ aṭṭhaariyapuggalasamūhaṃ. Ettāvatā suppabuddho tīṇi saraṇagamanāni paṭivedesi. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti ajjataggeti ajjataṃ ādiṃ katvā. ‘‘Ajjadagge’’tipi pāṭho, tattha dakāro padasandhikaro, ajja agge ajja ādiṃ katvāti attho. Pāṇupetanti pāṇehi upetaṃ, yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ ratanattayassa upāsanato upāsakaṃ kappiyakārakaṃ maṃ bhagavā upadhāretu jānātūti attho. Imassa ca saraṇagamanaṃ ariyamaggādhigameneva nipphannaṃ, ajjhāsayaṃ pana āvikaronto evamāha.

Bhagavato bhāsitaṃ abhinanditvā anumoditvāti bhagavato vacanaṃ cittena abhinanditvā tameva abhinanditabhāvaṃ pakāsento vuttanayena vācāya anumoditvā. Abhivādetvā padakkhiṇaṃ katvā pakkāmīti taṃ bhagavantaṃ pañcapatiṭṭhitena vanditvā tikkhattuṃ padakkhiṇaṃ katvā satthu guṇaninnacitto yāva dassanavisayasamatikkamā bhagavantaṃyeva pekkhamāno pañjaliko namassamāno pakkāmi.

Pakkanto ca kuṭṭharogābhibhavena chinnahatthapādaṅguli ukkāragatto samantato vissandamānāsavo kaṇḍūtipatipīḷito asuci duggandho jegucchatamo paramakāruññataṃ patto ‘‘nāyaṃ kāyo imassa accantasantassa paṇītatamassa ariyadhammassa ādhāro bhavituṃ yutto’’ti uppannābhisandhinā viya saggasaṃvattaniyena puññakammena okāse kate appāyukasaṃvattaniyena upacchedakena pāpakammena katūpacitena codiyamāno taruṇavacchāya dhenuyā āpatitvā mārito. Tena vuttaṃ – ‘‘atha kho acirapakkantaṃ suppabuddhaṃ kuṭṭhiṃ gāvī taruṇavacchā adhipatitvā jīvitā voropesī’’ti.

So kira atīte eko seṭṭhiputto hutvā attano sahāyehi tīhi seṭṭhiputtehi saddhiṃ kīḷanto ekaṃ nagarasobhiniṃ gaṇikaṃ uyyānaṃ netvā divasaṃ sampattiṃ anubhavitvā atthaṅgate sūriye sahāye etadavoca – ‘‘imissā hatthe kahāpaṇasahassaṃ bahukañca suvaṇṇaṃ mahagghāni ca pasādhanāni saṃvijjanti, imasmiṃ vane añño koci natthi, ratti ca jātā, handa imaṃ mayaṃ māretvā sabbaṃ dhanaṃ gahetvā gacchāmā’’ti. Te cattāropi janā ekajjhāsayā hutvā taṃ māretuṃ upakkamiṃsu. Sā tehi māriyamānā ‘‘ime nillajjā nikkaruṇā mayā saddhiṃ kilesasanthavaṃ katvā niraparādhaṃ maṃ kevalaṃ dhanalobhena mārenti, ekavāraṃ tāva maṃ ime mārentu, ahaṃ pana yakkhinī hutvā anekavāraṃ ime māretuṃ samatthā bhaveyya’’nti patthanaṃ katvā kālamakāsi. Tesu kira eko pakkusāti kulaputto ahosi, eko bāhiyo dārucīriyo, eko tambadāṭhiko coraghātako, eko suppabuddho kuṭṭhī, iti imesaṃ catunnaṃ janānaṃ anekasate attabhāve sā yakkhayoniyaṃ nibbattā gāvī hutvā jīvitā voropesi. Te tassa kammassa nissandena tattha tattha antarāmaraṇaṃ pāpuṇiṃsu. Evaṃ suppabuddhassa kuṭṭhissa sahasā maraṇaṃ jātaṃ, tena vuttaṃ – ‘‘atha kho acirapakkantaṃ…pe… voropesī’’ti.

Atha sambahulā bhikkhū tassa kālakiriyaṃ bhagavato ārocetvā abhisamparāyaṃ pucchiṃsu. Bhagavā byākāsi. Tena vuttaṃ – ‘‘atha kho sambahulā bhikkhū’’tiādi.

Tattha tiṇṇaṃ saṃyojanānaṃ parikkhayāti sakkāyadiṭṭhi vicikicchā sīlabbataparāmāsoti imesaṃ tiṇṇaṃ bhavabandhanānaṃ samucchedavasena pahānā. Sotāpannoti sotasaṅkhātaṃ ariyamaggaṃ ādito panno. Vuttañhetaṃ –

‘‘Soto sototi idaṃ, āvuso sāriputta, vuccati. Katamo nu kho, āvuso, sototi? Ayameva ariyo aṭṭhaṅgiko maggo’’tiādi (saṃ. ni. 5.1001).

Avinipātadhammoti vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo, catūsu apāyesu upapajjanavasena apatanasabhāvoti attho. Niyatoti dhammaniyāmena sammattaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbanti sambodhiparāyaṇo. Etena ‘‘tassa kā gati, ko abhisamparāyo’’ti pucchāya bhaddikā eva suppabuddhassa gati, na pāpikāti ayamattho dassito. Na pana tena sampattā gati, taṃ pana pucchānusandhivasena pakāsetukāmo dhammarājā ettakameva abhāsi. Passati hi bhagavā ‘‘mayā ettake kathite imissaṃyeva parisati anusandhikusalo eko bhikkhu suppabuddhassa kuṭṭhibhāvadāliddiyakapaṇabhāvānaṃ kāraṇaṃ pucchissati, athāhaṃ tassa taṃ kāraṇaṃ tena pucchānusandhinā pakāsetvā desanaṃ niṭṭhāpessāmī’’ti. Tenevāha – ‘‘evaṃ vutte aññataro bhikkhū’’tiādi. Tattha hetūti asādhāraṇakāraṇaṃ, sādhāraṇakāraṇaṃ pana paccayoti, ayametesaṃ viseso. Yenāti yena hetunā yena paccayena ca.

Bhūtapubbanti jātapubbaṃ. Atīte kāle nibbattaṃ taṃ dassetuṃ ‘‘suppabuddho’’tiādi vuttaṃ. Kadā pana bhūtanti? Atīte kira anuppanne tathāgate bārāṇasiyā sāmantā ekasmiṃ gāme ekā kuladhītā khettaṃ rakkhati. Sā ekaṃ paccekabuddhaṃ disvā pasannacittā tassa pañcahi lājāsatehi saddhiṃ ekaṃ padumapupphaṃ datvā pañca puttasatāni patthesi. Tasmiṃyeva khaṇe pañcasatā migaluddakā paccekabuddhassa madhuramaṃsaṃ datvā ‘‘etissā puttā bhaveyyāma, tumhehi pattavisesaṃ labheyyāmā’’ti ca patthayiṃsu. Sā yāvatāyukaṃ ṭhatvā devaloke nibbattā. Tato cutā ekasmiṃ jātassare padumagabbhe nibbatti. Tameko tāpaso disvā paṭijaggi. Tassā vicarantiyā pāduddhāre pāduddhāre bhūmito padumāni uṭṭhahanti. Eko vanacarako disvā bārāṇasirañño ārocesi. Rājā taṃ ānetvā aggamahesiṃ akāsi. Tassā kucchiyaṃ gabbho saṇṭhāsi. Mahāpadumakumāro tassā kucchiyaṃ vasi, sesā gabbhamalaṃ nissāya nibbattā, te vayappattā uyyāne padumasare kīḷantā ekekasmiṃ padume nisīditvā paripakkañāṇā saṅkhāresu khayavayaṃ paṭṭhapetvā paccekabodhiṃ pāpuṇiṃsu. Tesaṃ byākaraṇagāthā ahosi –

‘‘Saroruhaṃ padumapalāsapatrajaṃ,

Supupphitaṃ bhamaragaṇānukiṇṇaṃ;

Aniccataṃ khayavayataṃ viditvā,

Eko care khaggavisāṇakappo’’ti.

Evaṃ paccekabodhiṃ abhisambuddhesu tesu pañcasu paccekabuddhasatesu abbhantaro tagarasikhī nāma paccekasambuddho gandhamādanapabbate nandamūlapabbhāre sattāhaṃ nirodhasamāpattiṃ samāpajjitvā sattāhassa accayena nirodhā vuṭṭhito ākāsena āgantvā isigilipabbate otaritvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Tasmiñca samaye rājagahe eko seṭṭhiputto mahatā parivārena uyyānakīḷanatthaṃ nagarato nikkhamanto tagarasikhipaccekabuddhaṃ disvā ‘‘ko ayaṃ bhaṇḍukāsāvavasano, kuṭṭhī bhavissati, tathā hi kuṭṭhicīvarena sarīraṃ pārupitvā gacchatī’’ti niṭṭhubhitvā apasabyaṃ katvā pakkāmi. Taṃ sandhāya vuttaṃ – ‘‘suppabuddho kuṭṭhī imasmiṃyeva rājagahe…pe… pakkāmī’’ti.

Tattha kvāyanti ko ayaṃ. Khuṃsanavasena vadati. ‘‘Kovāya’’ntipi pāḷi. Kuṭṭhīti akuṭṭhiṃyeva taṃ seṭṭhi kuṭṭharogaṃ akkosavatthuṃ pāpento vadati. Kuṭṭhicīvarenāti kuṭṭhīnaṃ cīvarena. Yebhuyyena hi kuṭṭhino ḍaṃsamakasasarīsapapaṭibāhanatthaṃ rogapaṭicchādanatthañca yaṃ vā taṃ vā pilotikakhaṇḍaṃ gahetvā pārupati, evamayampīti dasseti. Paṃsukūlacīvaradharattā vā aggaḷānaṃ anekavaṇṇabhāvena kuṭṭhasarīrasadisoti hīḷento ‘‘kuṭṭhicīvarenā’’ti āha. Niṭṭhubhitvāti kheḷaṃ pātetvā. Apasabyato karitvāti paṇḍitā tādisaṃ paccekabuddhaṃ disvā vanditvā padakkhiṇaṃ karonti, ayaṃ pana aviññutāya paribhavena taṃ apasabyaṃ katvā attano apasabyaṃ apadakkhiṇaṃ katvā gato. ‘‘Apasabyāmato’’tipi pāṭho. Tassa kammassāti tagarasikhimhi paccekabuddhe ‘‘kvāyaṃ kuṭṭhī’’ti hīḷetvā niṭṭhubhanaapasabyakaraṇavasena pavattapāpakammassa. Niraye paccitthāti niraye nirayagginā dayhittha. ‘‘Paccitvā nirayagginā’’tipi paṭhanti. Tasseva kammassa vipākāvasesenāti yena kammena so niraye paṭisandhiṃ gaṇhi, na taṃ kammaṃ manussaloke vipākaṃ deti. Yā panassa nānakkhaṇikā cetanā tadā paccekabuddhe vippaṭipajjanavasena pavattā aparāpariyavedanīyabhūtā, sā aparāpariyavedanīyeneva puññakammena manussesu tihetukapaṭisandhiyā dinnāya pavattiyaṃ kuṭṭhibhāvaṃ dāliddiyaṃ paramakāruññataṃ āpādesi. Taṃ sandhāya kammasabhāgatāvasena ‘‘tasseva kammassa vipākavasesenā’’ti vuttaṃ. Sadisepi hi loke tabbohāro diṭṭho yathā taṃ ‘‘sā eva tittirī, tāniyeva osadhānī’’ti.

Ettāvatā ‘‘ko nu kho, bhante, hetū’’ti tena bhikkhunā puṭṭhapañhaṃ vissajjetvā idāni yo ‘‘tassa kā gati, ko abhisamparāyo’’ti pubbe bhikkhūhi puṭṭhapañho, taṃ vissajjetuṃ ‘‘so tathāgatappavedita’’ntiādi vuttaṃ. Tattha tathāgatappaveditanti tathāgatena bhagavatā desitaṃ akkhātaṃ pakāsitanti tathāgatappaveditaṃ. Āgammāti adhigantvā, nissāya ñatvā vā. ‘‘Tathāgatappavedite dhammavinaye’’tipi pāṭho. Saddhaṃ samādiyīti sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅghoti ratanattayasannissayaṃ pubbabhāgasaddhañceva lokuttarasaddhañcāti duvidhampi saddhaṃ sammā ādiyi. Yathā na puna ādātabbā hoti, evaṃ yāva bhavakkhayā gaṇhi, attano cittasantāne uppādesīti attho. Sīlaṃ samādiyītiādīsupi eseva nayo. Sīlanti pubbabhāgasīlena saddhiṃ maggasīlaṃ phalasīlañca. Sutanti pariyattibāhusaccaṃ paṭivedhabāhusaccañcāti duvidhampi sutaṃ. Pariyattidhammāpi hi tena dhammassavanakāle saccappaṭivedhāya sāvakehi yathāladdhappakāraṃ sutā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā cāti. Cāganti paṭhamamaggavajjhakilesābhisaṅkhārānaṃ vossaggasaṅkhātaṃ cāgaṃ, yena ariyasāvakā deyyadhammesu muttacāgā ca honti payatapāṇī vossaggaratā. Paññanti saddhiṃ vipassanāpaññāya maggapaññañceva phalapaññañca.

Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhagahaṇā. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti cutito uddhaṃ. Sugatiṃ saggaṃ lokanti padattayenāpi devalokameva vadati. So hi sampattīnaṃ sobhanattā sundarā gatīti sugati, rūpādīhi visesehi suṭṭhu aggoti saggo, sabbakālaṃ sukhamevettha lokiyati, lujjatīti vā lokoti vuccati. Upapannoti paṭisandhiggahaṇavasena upagato. Sahabyatanti sahabhāvaṃ. Vacanattho pana saha byati pavattati, vasatīti vā sahabyo, sahaṭhāyī sahavāyī vā. Tassa bhāvo sahabyatā. Atirocatīti atikkamma abhibhavitvā rocati virocati. Vaṇṇenāti rūpasampattiyā. Yasasāti parivārena. So hi asucimakkhitaṃ jajjaraṃ mattikābhājanaṃ chaḍḍetvā anekaratanavicittaṃ pabhassararaṃsijālavinaddhasuddhajambunadabhājanaṃ gaṇhanto viya vuttappakāraṃ kaḷevaraṃ idha nikkhipitvā ekacittakkhaṇena yathāvuttaṃ dibbattabhāvaṃ mahatā parivārena saddhiṃ paṭilabhīti.

Etamatthaṃ viditvāti etaṃ pāpānaṃ aparivajjane ādīnavaṃ, parivajjane ca ānisaṃsaṃ sabbākārato viditvā tadatthavibhāvanaṃ imaṃ udānaṃ udānesi.

Tassāyaṃ saṅkhepattho – yathā cakkhumā puriso parakkame kāyikavīriye vijjamāne sarīre vahante visamāni papātādiṭṭhānāni caṇḍabhāvena vā visamāni hatthiassaahikukkuragorūpādīni parivajjaye, evaṃ jīvalokasmiṃ imasmiṃ sattaloke paṇḍito sappañño puriso tāya sappaññatāya attano hitaṃ jānanto pāpāni lāmakāni duccaritāni parivajjeyya. Evañhi yathāyaṃ suppabuddho tagarasikhimhi paccekabuddhe pāpaṃ aparivajjetvā mahantaṃ anayabyasanaṃ āpajji, evaṃ āpajjeyyāti adhippāyo. Yathā vā suppabuddho kuṭṭhī mama dhammadesanaṃ āgamma idāni saṃvegappatto pāpāni parivajjento uḷāraṃ visesaṃ adhigañchi, evaṃ aññopi uḷāraṃ visesādhigamaṃ icchanto pāpāni parivajjeyyāti adhippāyo.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Kumārakasuttavaṇṇanā

44. Catutthe kumārakāti taruṇapuggalā. Ye subhāsitadubbhāsitassa atthaṃ jānanti, te idha kumārakāti adhippetā. Ime hi sattā jātadivasato paṭṭhāya yāva pañcadasavassakā, tāva ‘‘kumārakā, bālā’’ti ca vuccanti, tato paraṃ vīsativassāni ‘‘yuvāno’’ti. Macchake bādhentīti maggasamīpe ekasmiṃ taḷāke nidāghakāle udake parikkhīṇe ninnaṭṭhāne ṭhitaṃ udakaṃ ussiñcitvā khuddakamacche gaṇhanti ceva hananti ca ‘‘pacitvā khādissāmā’’ti. Tenupasaṅkamīti maggato thokaṃ taḷākaṃ atikkamitvā ṭhito, tasmā ‘‘upasaṅkamī’’ti vadati. Kasmā pana upasaṅkami? Te kumārake attani vissāsaṃ janetuṃ upasaṅkami. Bhāyatha voti ettha voti nipātamattaṃ. Dukkhassāti nissakke sāmivacanaṃ, dukkhasmāti attho. Appiyaṃ vo dukkhanti ‘‘kiṃ tumhākaṃ sarīre uppajjanakadukkhaṃ appiyaṃ aniṭṭha’’nti pucchati.

Etamatthaṃ viditvāti ime sattā attano dukkhaṃ anicchantā eva hutvā dukkhahetuṃ paṭipajjantā attano taṃ icchantā eva nāma hontīti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ pāpakiriyāya nisedhanaṃ ādīnavavibhāvanañca udānaṃ udānesi.

Tassattho – yadi tumhākaṃ sakalamāpāyikaṃ, sugatiyañca appāyukatāmanussadobhaggiyādibhedaṃ dukkhaṃ appiyaṃ aniṭṭhaṃ, yadi tumhe tato bhāyatha, āvi vā paresaṃ pākaṭabhāvavasena appaṭicchannaṃ katvā kāyena vā vācāya vā pāṇātipātādippabhedaṃ yadi vā raho apākaṭabhāvavasena paṭicchannaṃ katvā manodvāre eva abhijjhādippabhedaṃ aṇumattampi pāpakaṃ lāmakadhammaṃ mākattha mā karittha, atha pana taṃ pāpakammaṃ etarahi karotha, āyatiṃ vā karissatha, nirayādīsu catūsu apāyesu manussesu ca tassa phalabhūtaṃ dukkhaṃ ito vā etto vā palāyante amhe nānubandhissatīti adhippāyena upecca apecca palāyatampi tumhākaṃ tato mutti mokkho natthi. Gatikālādipaccayantarasamavāye vipaccissatiyevāti dasseti. ‘‘Palāyane’’tipi paṭhanti, vuttanayena yattha katthaci gamane pakkamane satīti attho. Ayañca attho ‘‘na antalikkhe na samuddamajjhe…pe… pāpakammā’’ti (dha. pa. 127; mi. pa. 4.2.4) imāya gāthāya dīpetabbo.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Uposathasuttavaṇṇanā

45. Pañcame tadahūti tasmiṃ ahani tasmiṃ divase. Uposatheti ettha upavasanti etthāti uposatho, upavasantīti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayañhi uposathasaddo ‘‘aṭṭhaṅgasamannāgataṃ uposathaṃ upavasāmī’’tiādīsu (a. ni. 3.71; 10.46) sīle āgato. ‘‘Uposatho vā pavāraṇā vā’’tiādīsu (mahāva. 155) pātimokkhuddesādivinayakamme. ‘‘Gopālakūposatho nigaṇṭhūposatho’’tiādīsu (a. ni. 3.71) upavāse. ‘‘Uposatho nāma nāgarājā’’tiādīsu (dī. ni. 2.246) paññattiyaṃ. ‘‘Ajjuposatho pannaraso’’tiādīsu (mahāva. 168) divase. Idhāpi divaseyeva daṭṭhabbo, tasmā ‘‘tadahuposathe’’ti tasmiṃ uposathadivasabhūte ahanīti attho. Nisinno hotīti mahābhikkhusaṅghaparivuto ovādapātimokkhaṃ uddisituṃ nisinno hoti. Nisajja pana bhikkhūnaṃ cittāni olokento ekaṃ dussīlapuggalaṃ disvā, ‘‘sacāhaṃ imasmiṃ puggale idha nisinneyeva pātimokkhaṃ uddisissāmi, sattadhāssa muddhā phalissatī’’ti tasmiṃ anukampāya tuṇhīyeva ahosi.

Ettha ca uddhastaṃ aruṇanti aruṇuggamanaṃ vatvāpi ‘‘uddisatu, bhante bhagavā, bhikkhūnaṃ pātimokkha’’nti thero bhagavantaṃ pātimokkhuddesaṃ yāci tasmiṃ kāle ‘‘na, bhikkhave, anuposathe uposatho kātabbo’’tisikkhāpadassa (mahāva. 183) apaññattattā. Aparisuddhā, ānanda, parisāti tikkhattuṃ therena pātimokkhuddesassa yācitattā anuddesassa kāraṇaṃ kathento ‘‘asukapuggalo aparisuddho’’ti avatvā ‘‘aparisuddhā, ānanda, parisā’’ti āha. Kasmā pana bhagavā tiyāmarattiṃ tathā vītināmesi? Tato paṭṭhāya ovādapātimokkhaṃ anuddisitukāmo tassa vatthuṃ pākaṭaṃ kātuṃ.

Addasāti kathaṃ addasa. Attano cetopariyañāṇena tassaṃ parisati bhikkhūnaṃ cittāni parijānanto tassa moghapurisassa dussīlyacittaṃ passi. Yasmā pana citte diṭṭhe taṃsamaṅgīpuggalo diṭṭho nāma hoti, tasmā ‘‘addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīla’’ntiādi vuttaṃ. Yatheva hi anāgate sattasu divasesu pavattamānaṃ paresaṃ cittaṃ cetopariyañāṇalābhī jānāti, evaṃ atītepīti. Dussīlanti nissīlaṃ, sīlavirahitanti attho. Pāpadhammanti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvaṃ. Asucinti aparisuddhehi kāyakammādīhi samannāgatattā na suciṃ. Saṅkassarasamācāranti kiñcideva asāruppaṃ disvā ‘‘idaṃ iminā kataṃ bhavissatī’’ti evaṃ paresaṃ āsaṅkanīyatāya saṅkāya saritabbasamācāraṃ, atha vā kenacideva karaṇīyena mantayante bhikkhū disvā ‘‘kacci nu kho ime mayā katakammaṃ jānitvā mantentī’’ti attanoyeva saṅkāya saritabbasamācāraṃ.

Lajjitabbatāya paṭicchādetabbakāraṇato paṭicchannaṃ kammantaṃ etassāti paṭicchannakammantaṃ. Kucchitasamaṇavesadhāritāya na samaṇanti assamaṇaṃ. Salākaggahaṇādīsu ‘‘kittakā samaṇā’’ti ca gaṇanāya ‘‘ahampi samaṇomhī’’ti micchāpaṭiññāya samaṇapaṭiññaṃ. Aseṭṭhacāritāya abrahmacāriṃ. Aññe brahmacārino sunivatthe supārute supattadhare gāmanigamādīsu piṇḍāya caritvā jīvikaṃ kappente disvā abrahmacārī samāno sayampi tādisena ākārena paṭipajjanto uposathādīsu sandissanto ‘‘ahampi brahmacārī’’ti paṭiññaṃ dento viya hotīti brahmacāripaṭiññaṃ. Pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūtiṃ. Chahi dvārehi rāgādikilesavassanena tintattā avassutaṃ. Sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujātaṃ. Majjhe bhikkhusaṅghassa nisinnanti saṅghapariyāpanno viya bhikkhusaṅghassa anto nisinnaṃ. Diṭṭhosīti ayaṃ pana na pakatattoti bhagavatā diṭṭho asi. Yasmā ca evaṃ diṭṭho, tasmā natthi te tava bhikkhūhi saddhiṃ ekakammādisaṃvāso. Yasmā pana so saṃvāso tava natthi, tasmā uṭṭhehi, āvusoti evamettha padayojanā veditabbā.

Tatiyampi kho so puggalo tuṇhī ahosīti anekavāraṃ vatvāpi thero ‘‘sayameva nibbinno oramissatī’’ti vā, ‘‘idāni imesaṃ paṭipattiṃ jānissāmī’’ti vā adhippāyena tuṇhī ahosi. Bāhāyaṃ gahetvāti bhagavatā mayā ca yāthāvato diṭṭho, yāvatatiyaṃ uṭṭhehīti vutto na uṭṭhāti, ‘‘idānissa nikkaḍḍhanakālo mā saṅghassa uposathantarāyo ahosī’’ti taṃ bāhāyaṃ aggahesi, tathā gahetvā. Bahidvārakoṭṭhakā nikkhāmetvāti dvārakoṭṭhakasālato bahi nikkhāmetvā. Bahīti pana nikkhāmitaṭṭhānadassanaṃ, atha vā bahidvārakoṭṭhakāti bahidvārakoṭṭhakatopi nikkhāmetvā, na antodvārakoṭṭhakato, evaṃ ubhayathāpi vihārato bahi katvāti attho. Sūcighaṭikaṃ datvāti aggaḷasūciñca uparighaṭikañca ādahitvā, suṭṭhutaraṃ kavāṭaṃ thaketvāti attho. Yāva bāhāgahaṇāpi nāmāti iminā ‘‘aparisuddhā, ānanda, parisā’’ti vacanaṃ sutvā eva hi tena pakkamitabbaṃ siyā, evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatīti acchariyamidanti dasseti. Idampi garahaṇacchariyamevāti veditabbaṃ.

Atha bhagavā cintesi – ‘‘idāni bhikkhusaṅgho abbudajāto, aparisuddhā puggalā uposathaṃ āgacchanti, na ca tathāgatā aparisuddhāya parisāya uposathaṃ karonti, pātimokkhaṃ uddisanti, anuddisante ca bhikkhusaṅghassa uposatho pacchijjati, yaṃnūnāhaṃ ito paṭṭhāya bhikkhūnaṃyeva pātimokkhuddesaṃ anujāneyya’’nti. Evaṃ pana cintetvā bhikkhūnaṃyeva pātimokkhuddesaṃ anujāni. Tena vuttaṃ – ‘‘atha kho bhagavā…pe… pātimokkhaṃ uddiseyyāthā’’ti.

Tattha na dānāhanti idāni ahaṃ uposathaṃ na karissāmi, pātimokkhaṃ na uddisissāmīti paccekaṃ na-kārena sambandho. Duvidhañhi pātimokkhaṃ āṇāpātimokkhaṃ ovādapātimokkhanti. Tesu ‘‘suṇātu me, bhante’’tiādikaṃ (mahāva. 134) āṇāpātimokkhaṃ, taṃ sāvakāva uddisanti, na buddhā, ayaṃ anvaddhamāsaṃ uddisiyati. ‘‘Khantī paramaṃ…pe… sabbapāpassa akaraṇaṃ…pe… anūpavādo anūpaghāto…pe… etaṃ buddhāna sāsana’’nti (dī. ni. 2.90; dha. pa. 183-185) imā pana tisso gāthā ovādapātimokkhaṃ nāma, taṃ buddhāva uddisanti, na sāvakā, channampi vassānaṃ accayena uddisanti. Dīghāyukabuddhānañhi dharamānakāle ayameva pātimokkhuddeso, appāyukabuddhānaṃ pana paṭhamabodhiyaṃyeva. Tato paraṃ itaro, tañca kho bhikkhū eva uddisanti, na buddhā, tasmā amhākampi bhagavā vīsativassamattaṃ ovādapātimokkhaṃ uddisitvā imaṃ antarāyaṃ disvā tato paraṃ na uddisi. Aṭṭhānanti akāraṇaṃ. Anavakāsoti tasseva vevacanaṃ. Kāraṇañhi yathā tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānanti vuccati, evaṃ anavakāsotipi vuccatīti. Yanti kiriyāparāmasanaṃ, taṃ heṭṭhā vuttanayena yojetabbaṃ.

Aṭṭhime, bhikkhave, mahāsamuddeti ko anusandhi? Yvāyaṃ aparisuddhāya parisāya pātimokkhassa anuddeso vutto, so imasmiṃ dhammavinaye acchariyo abbhuto dhammoti taṃ aparehi sattahi acchariyabbhutadhammehi saddhiṃ vibhajitvā dassetukāmo paṭhamaṃ tāva tesaṃ upamābhāvena mahāsamudde aṭṭha acchariyabbhutadhamme dassento satthā ‘‘aṭṭhime, bhikkhave, mahāsamudde’’tiādimāha.

Pakatidevā viya na suranti na isanti na virocantīti asurā, surā nāma devā, tesaṃ paṭipakkhāti vā asurā, vepacittipahārādādayo. Tesaṃ bhavanaṃ sinerussa heṭṭhābhāge, te tattha pavisantā nikkhamantā sinerupāde maṇḍapādiṃ nimminitvā kīḷantāva abhiramanti. Tattha tesaṃ abhirati ime guṇe disvāti āha – ‘‘ye disvā disvā asurā mahāsamudde abhiramantī’’ti. Tattha abhiramantīti ratiṃ vindanti, anukkaṇṭhamānā vasantīti attho.

Anupubbaninnotiādīni sabbāni anupaṭipāṭiyā ninnabhāvasseva vevacanāni. Na āyatakeneva papātoti na chinnataṭo mahāsobbho viya ādito eva papāto. So hi tīradesato paṭṭhāya ekaṅguladvaṅgulavidatthiratanayaṭṭhiusabhaaḍḍhagāvutagāvutaḍḍhayojanādivasena gambhīro hutvā gacchanto gacchanto sinerupādamūle caturāsītiyojanasahassagambhīro hutvā ṭhitoti dasseti.

Ṭhitadhammoti ṭhitasabhāvo avaṭṭhitasabhāvo. Na matena kuṇapena saṃvasatīti yena kenaci hatthiassādīnaṃ kaḷevarena saddhiṃ na saṃvasati. Tīraṃ vāhetīti tīraṃ apaneti. Thalaṃ ussāretīti hatthena gahetvā viya vīcippahāreneva thale khipati. Gaṅgā yamunāti anotattadahassa dakkhiṇamukhato nikkhantanadī pañca dhārā hutvā pavattaṭṭhāne gaṅgātiādinā pañcadhā saṅkhaṃ gatā.

Tatrāyaṃ imāsaṃ nadīnaṃ ādito paṭṭhāya uppattikathā – ayañhi jambudīpo dasasahassayojanaparimāṇo, tattha catusahassayojanappamāṇo padeso udakena ajjhotthaṭo samuddoti saṅkhaṃ gato, tisahassayojanappamāṇe manussā vasanti, tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānapañcasatanadīvicitto, yattha āyāmena vitthārena gambhīratāya ca paṇṇāsayojanappamāṇo diyaḍḍhayojanasataparimaṇḍalo anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinidaho sīhapapātadahoti satta mahāsarā patiṭṭhitā.

Tesu anotattadaho sudassanakūṭaṃ cittakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatakūṭehi parikkhitto. Tattha sudassanakūṭaṃ sovaṇṇamayaṃ tiyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ, cittakūṭaṃ sattaratanamayaṃ. Kāḷakūṭaṃ añjanamayaṃ. Gandhamādanakūṭaṃ masāragallamayaṃ abbhantare muggavaṇṇaṃ; mūlagandho, sāragandho, pheggugandho, tacagandho, papaṭikāgandho, khandhagandho, rasagandho, pupphagandho, phalagandho, pattagandhoti imehi dasahi gandhehi ussannaṃ, nānappakāraosadhasañchannaṃ, kāḷapakkhuposathadivase ādittaṃ viya aṅgāraṃ pajjalantaṃ tiṭṭhati. Kelāsakūṭaṃ rajatamayaṃ. Sabbāni cetāni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Tattha devānubhāvena nāgānubhāvena ca devo vassati, nadiyo ca sandanti, taṃ sabbampi udakaṃ anotattameva pavisati, candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena tattha obhāsaṃ karonti, ujukaṃ gacchantā na karonti, tenevassa ‘‘anotatta’’nti saṅkhā udapādi.

Tattha ratanamayamanuññasopānasilātalāni nimmacchakacchapāni phalikasadisāni nimmalūdakāni tadupabhogasattānaṃ kammanibbattāneva nahānatitthāni ca honti, yattha buddhapaccekabuddhā iddhimanto sāvakā isayo ca nahānādīni karonti, devayakkhādayo udakakīḷaṃ kīḷanti.

Tassa catūsu passesu sīhamukhaṃ, hatthimukhaṃ, assamukhaṃ, usabhamukhanti cattāri udakanikkhamanamukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre kesarasīhā bahutarā honti, tathā hatthimukhādīhi hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti.

Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā uṭṭhāya parikkhepena tigāvutappamāṇaudakadhārā hutvā ākāsena saṭṭhiyojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggaḷā nāma pokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gantvā tato ghanapathaviṃ bhinditvā umaṅgena saṭṭhiyojanāni gantvā viñjhaṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattanti.

Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne ‘‘āvaṭṭagaṅgā’’ti vuccati, ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne ‘‘kaṇhagaṅgā’’ti, ākāsena saṭṭhiyojanāni gataṭṭhāne ‘‘ākāsagaṅgā’’ti, tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā ‘‘tiyaggaḷapokkharaṇī’’ti, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gataṭṭhāne ‘‘bahalagaṅgā’’ti, umaṅgena saṭṭhiyojanāni gataṭṭhāne ‘‘umaṅgagaṅgā’’ti vuccati, viñjhaṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne gaṅgā, yamunā, aciravatī, sarabhū, mahīti pañcadhā saṅkhaṃ gatā. Evametā pañca mahānadiyo himavantato pavattantīti veditabbā.

Tattha nadī ninnagātiādikaṃ gottaṃ, gaṅgā yamunātiādikaṃ nāmaṃ. Savantiyoti yā kāci savamānā sandamānā gacchantiyo mahānadiyo vā kunnadiyo vā. Appentīti allīyanti osaranti. Dhārāti vuṭṭhidhārā. Pūrattanti puṇṇabhāvo. Mahāsamuddassa hi ayaṃ dhammatā – ‘‘imasmiṃ kāle devo mando jāto, jālakkhipādīni ādāya macchakacchape gaṇhissāmā’’ti vā ‘‘imasmiṃ kāle atimahantī vuṭṭhi, na labhissāma nu kho piṭṭhipasāraṇaṭṭhāna’’nti vā taṃ na sakkā vattuṃ. Paṭhamakappikakālato paṭṭhāya hi yaṃ vassitvā sinerumekhalaṃ āhacca udakaṃ ṭhitaṃ, taṃ tato ekaṅgulamattampi udakaṃ neva heṭṭhā otarati, na uddhaṃ uttarati.

Ekarasoti asambhinnaraso. Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhā muttā. Maṇīti rattanīlādibhedo anekavidho maṇi. Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādisaṇṭhānato anekavidho. Saṅkhoti dakkhiṇāvattatambakucchikadhamanasaṅkhādibhedo anekavidho. Silāti setakāḷamuggavaṇṇādibhedā anekavidhā. Pavāḷanti khuddakamahantamandarattaghanarattādibhedaṃ anekavidhaṃ. Lohitaṅgoti padumarāgādibhedo anekavidho masāragallanti kabaramaṇi. ‘‘Cittaphalika’’ntipi vadanti.

Mahataṃ bhūtānanti mahantānaṃ sattānaṃ. Timitimiṅgalādikā tisso macchajātiyo. Timiṃ gilanasamatthā timiṅgalā, timiñca timiṅgalañca gilanasamatthā ‘‘timitimiṅgalā’’ti vadanti. Nāgāti ūmipiṭṭhivāsinopi vimānaṭṭhakanāgāpi.

Evameva khoti kiñcāpi satthā imasmiṃ dhammavinaye soḷasapi bāttiṃsapi tato bhiyyopi acchariyabbhutadhamme vibhajitvā dassetuṃ sakkoti, tadā upamābhāvena pana gahitānaṃ aṭṭhannaṃ anurūpavasena aṭṭheva te upametabbadhamme vibhajitvā dassento ‘‘evameva kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā’’tiādimāha.

Tattha anupubbasikkhāya tisso bhikkhā gahitā, anupubbakiriyāya terasa dhutaṅgadhammā, anupubbapaṭipadāya satta anupassanā aṭṭhārasa mahāvipassanā aṭṭhatiṃsa ārammaṇavibhattiyo sattatiṃsa bodhipakkhiyadhammā ca gahitā. Na āyatakeneva aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya āditova sīlapūraṇādīni akatvā arahattapaṭivedho nāma natthi, paṭipāṭiyā pana sīlasamādhipaññāyo pūretvāva arahattappattīti attho.

Mama sāvakāti sotāpannādike ariyapuggale sandhāya vadati. Na saṃvasatīti uposathakammādivasena saṃvāsaṃ na karoti. Ukkhipatīti apaneti. Ārakāvāti dūreyeva. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti asaṅkhyeyyepi mahākappe buddhesu anuppajjantesu ekasattopi parinibbātuṃ na sakkoti, tadāpi ‘‘tucchā nibbānadhātū’’ti na sakkā vattuṃ, buddhakāle pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti, tadāpi na sakkā vattuṃ ‘‘pūrā nibbānadhātū’’ti. Vimuttirasoti kilesehi vimuccanaraso. Sabbā hi sāsanassa sampatti yāvadeva anupādāya āsavehi cittassa vimuttiyā hoti.

Ratanānīti ratijananaṭṭhena ratanāni. Satipaṭṭhānādayo hi bhāviyamānā pubbabhāgepi anappakaṃ pītipāmojjaṃ nibbattenti, pageva aparabhāge. Vuttañhetaṃ –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374) –

Lokiyaratananimittaṃ pana pītipāmojjaṃ na tassa kalabhāgampi agghatīti ayamattho heṭṭhā dassito eva. Apica –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ‘ratana’nti pavuccatī’’ti.

Yadi ca cittīkatādibhāvena ratanaṃ nāma hoti, satipaṭṭhānādīnaṃyeva bhūtato ratanabhāvo. Bodhipakkhiyadhammānañhi so ānubhāvo, yaṃ sāvakā sāvakapāramīñāṇaṃ, paccekabuddhā paccekabodhiñāṇaṃ, sammāsambuddhā sammāsambodhiṃ adhigacchantīti āsannakāraṇattā. Paramparakāraṇañhi dānādiupanissayoti evaṃ ratijananaṭṭhena cittīkatādiatthena ca ratanabhāvo bodhipakkhiyadhammānaṃ sātisayo. Tena vuttaṃ – ‘‘tatrimāni ratanāni, seyyathidaṃ, cattāro satipaṭṭhānā’’tiādi.

Tattha ārammaṇe pakkhanditvā upaṭṭhānaṭṭhena paṭṭhānaṃ, satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Ārammaṇassa pana kāyādivasena catubbidhattā vuttaṃ ‘‘cattāro satipaṭṭhānā’’ti. Tathā hi kāyavedanācittadhammesu subhasukhaniccaattasaññānaṃ pahānato asubhadukkhāniccānattatāgahaṇato ca nesaṃ kāyānupassanādibhāvo vibhatto.

Sammā padahanti etena, sayaṃ vā sammā padahati, pasatthaṃ, sundaraṃ vā padahanti sammappadhānaṃ. Puggalassa vā sammadeva padhānabhāvakaraṇato sammappadhānaṃ. Vīriyassetaṃ adhivacanaṃ. Tampi anuppannuppannānaṃ akusalānaṃ anuppādanapahānavasena anuppannuppannānaṃ kusalānaṃ dhammānaṃ uppādanabhāvanavasena ca catukiccaṃ katvā vuttaṃ ‘‘cattāro sammappadhānā’’ti.

Ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Iti paṭhamena atthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādo patiṭṭhā adhigamūpāyoti iddhipādo. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, svāyaṃ iddhipādo yasmā chandādike cattāro adhipatidhamme dhure jeṭṭhake katvā nibbattiyati, tasmā vuttaṃ ‘‘cattāro iddhipādā’’ti.

Pañcindriyānīti saddhādīni pañca indriyāni. Tattha assaddhiyaṃ abhibhavitvā adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhindriyaṃ, kosajjaṃ abhibhavitvā paggahalakkhaṇe, pamādaṃ abhibhavitvā upaṭṭhānalakkhaṇe, vikkhepaṃ abhibhavitvā avikkhepalakkhaṇe, aññāṇaṃ abhibhavitvā dassanalakkhaṇe indaṭṭhaṃ kāretīti paññindriyaṃ.

Tāniyeva assaddhiyādīhi anabhibhavanīyato akampiyaṭṭhena sampayuttadhammesu thirabhāvena ‘‘balānī’’ti veditabbāni.

Satta bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Yā hi esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyoga- ucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhati, kilesaniddāya vuṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti ‘‘bodhī’’ti vuccati, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa vuttappakārāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako ‘‘bodhī’’ti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu porāṇā – ‘‘bujjhanakassa puggalassa aṅgāti bojjhaṅgā’’ti. ‘‘Bodhiyā saṃvattantīti bojjhaṅgā’’tiādinā nayenapi bojjhaṅgānaṃ bojjhaṅgattho veditabbo.

Ariyo aṭṭhaṅgiko maggoti taṃtaṃmaggavajjhakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo. Sammādiṭṭhiādīni aṭṭhaṅgāni assa atthi, aṭṭha aṅgāniyeva vā aṭṭhaṅgiko. Kilese mārento gacchati, nibbānatthikehi maggiyati, sayaṃ vā nibbānaṃ maggatīti maggoti. Evametesaṃ satipaṭṭhānādīnaṃ atthavibhāgo veditabbo.

Sotāpannoti maggasaṅkhātaṃ sotaṃ āpajjitvā pāpuṇitvā ṭhito, sotāpattiphalaṭṭhoti attho. Sotāpattiphalasacchikiriyāya paṭipannoti sotāpattiphalassa attapaccakkhakaraṇāya paṭipajjamāno paṭhamamaggaṭṭho, yo aṭṭhamakotipi vuccati. Sakadāgāmīti sakideva imaṃ lokaṃ paṭisandhiggahaṇavasena āgamanasīlo dutiyaphalaṭṭho. Anāgāmīti paṭisandhiggahaṇavasena kāmalokaṃ anāgamanasīlo tatiyaphalaṭṭho. Yo pana saddhānusārī dhammānusārī ekabījīti evamādiko ariyapuggalavibhāgo, so etesaṃyeva pabhedoti. Sesaṃ vuttanayameva.

Etamatthaṃ viditvāti etaṃ attano dhammavinaye matakuṇapasadisena dussīlapuggalena saddhiṃ saṃvāsābhāvasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ asaṃvāsārahasaṃvāsārahavibhāgakāraṇaparidīpanaṃ udānaṃ udānesi.

Tattha channamativassatīti āpattiṃ āpajjitvā paṭicchādento aññaṃ navaṃ āpattiṃ āpajjati, tato paraṃ tato paranti evaṃ āpattivassaṃ kilesavassaṃ ativiya vassati. Vivaṭaṃ nātivassatīti āpattiṃ āpanno taṃ appaṭicchādetvā vivaranto sabrahmacārīnaṃ pakāsento yathādhammaṃ yathāvinayaṃ paṭikaronto desento vuṭṭhahanto aññaṃ navaṃ āpattiṃ na āpajjati, tenassa vivaṭaṃ puna āpattivassaṃ kilesavassaṃ na vassati. Yasmā ca etadevaṃ, tasmā channaṃ chāditaṃ āpattiṃ vivaretha pakāsetha. Evaṃ taṃ nātivassatīti evaṃ sante taṃ āpattiāpajjanakaṃ āpannapuggalaṃ attabhāvaṃ ativijjhitvā kilesavassaṃ na vassati na temeti. Evaṃ so kilesehi anavassuto parisuddhasīlo samāhito hutvā vipassanaṃ paṭṭhapetvā sammasanto anukkamena nibbānaṃ pāpuṇātīti adhippāyo.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Soṇasuttavaṇṇanā

46. Chaṭṭhe avantīsūti avantiraṭṭhe. Kuraraghareti evaṃnāmake nagare. Pavatte pabbateti pavattanāmake pabbate. ‘‘Papāte pabbate’’tipi paṭhanti. Soṇo upāsako kuṭikaṇṇoti nāmena soṇo nāma, tīhi saraṇagamanehi upāsakabhāvappaṭivedanena upāsako, koṭiagghanakassa kaṇṇapiḷandhanassa dhāraṇena ‘‘koṭikaṇṇo’’ti vattabbe ‘‘kuṭikaṇṇo’’ti evaṃ abhiññāto, na sukhumālasoṇoti adhippāyo. Ayañhi āyasmato mahākaccāyanassa santike dhammaṃ sutvā sāsane abhippasanno, saraṇesu ca sīlesu ca patiṭṭhito pavatte pabbate chāyūdakasampanne ṭhāne vihāraṃ kāretvā theraṃ tattha vasāpetvā catūhi paccayehi upaṭṭhāti. Tena vuttaṃ – ‘‘āyasmato mahākaccānassa upaṭṭhāko hotī’’ti.

So kālena kālaṃ therassa upaṭṭhānaṃ gacchati. Thero cassa dhammaṃ deseti. Tena saṃvegabahulo dhammacariyāya ussāhajāto viharati. So ekadā satthena saddhiṃ vāṇijjatthāya ujjeniṃ gacchanto antarāmagge aṭaviyaṃ satthe niviṭṭhe rattiyaṃ janasambādhabhayena ekamantaṃ apakkamma niddaṃ upagañchi. Sattho paccūsavelāyaṃ uṭṭhāya gato, na ekopi soṇaṃ pabodhesi, sabbepi visaritvā agamaṃsu. So pabhātāya rattiyā pabujjhitvā uṭṭhāya kañci apassanto sattheneva gatamaggaṃ gahetvā sīghaṃ sīghaṃ gacchanto ekaṃ vaṭarukkhaṃ upagañchi. Tattha addasa ekaṃ mahākāyaṃ virūpadassanaṃ gacchantaṃ purisaṃ aṭṭhito muttāni attano maṃsāni sayameva khādantaṃ, disvāna ‘‘kosi tva’’nti pucchi. ‘‘Petomhi, bhante’’ti. ‘‘Kasmā evaṃ karosī’’ti. ‘‘Attano pubbakammenā’’ti. ‘‘Kiṃ pana taṃ kamma’’nti. ‘‘Ahaṃ pubbe bhārukacchanagaravāsī kūṭavāṇijo hutvā paresaṃ santakaṃ vañcetvā khādiṃ, samaṇe ca bhikkhāya upagate ‘tumhākaṃ maṃsaṃ khādathā’ti akkosiṃ, tena kammena etarahi imaṃ dukkhaṃ anubhavāmī’’ti. Taṃ sutvā soṇo ativiya saṃvegaṃ paṭilabhi.

Tato paraṃ gacchanto mukhato paggharitakāḷalohite dve petadārake passitvā tatheva pucchi. Tepissa attano kammaṃ kathesuṃ. Te kira bhārukacchanagare dārakakāle gandhavāṇijjāya jīvikaṃ kappentā attano mātari khīṇāsave nimantetvā bhojentiyā gehaṃ gantvā ‘‘amhākaṃ santakaṃ kasmā samaṇānaṃ desi, tayā dinnaṃ bhojanaṃ bhuñjanakasamaṇānaṃ mukhato kāḷalohitaṃ paggharatū’’ti akkosiṃsu. Te tena kammena niraye paccitvā tassa vipākāvasesena petayoniyaṃ nibbattitvā tadā imaṃ dukkhaṃ anubhavanti. Tampi sutvā soṇo ativiya saṃvegajāto ahosi.

So ujjeniṃ gantvā taṃ karaṇīyaṃ tīretvā kulagharaṃ paccāgato theraṃ upasaṅkamitvā katapaṭisanthāro therassa tamatthaṃ ārocesi. Theropissa pavattinivattīsu ādīnavānisaṃse vibhāvento dhammaṃ desesi. So theraṃ vanditvā gehaṃ gato sāyamāsaṃ bhuñjitvā sayanaṃ upagato thokaṃyeva niddāyitvā pabujjhitvā sayanatale nisajja yathāsutaṃ dhammaṃ paccavekkhituṃ āraddho. Tassa taṃ dhammaṃ paccavekkhato, te ca petattabhāve anussarato saṃsāradukkhaṃ ativiya bhayānakaṃ hutvā upaṭṭhāsi, pabbajjāya cittaṃ nami. So vibhātāya rattiyā sarīrapaṭijagganaṃ katvā theraṃ upasaṅkamitvā attano ajjhāsayaṃ ārocetvā pabbajjaṃ yāci. Tena vuttaṃ – ‘‘atha kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa…pe… pabbājetu maṃ, bhante, ayyo mahākaccāno’’ti.

Tattha yathā yathātiādīnaṃ padānaṃ ayaṃ saṅkhepattho – yena yena ākārena ayyo mahākaccāno dhammaṃ deseti ācikkhati paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti pakāseti, tena tena me upaparikkhato evaṃ hoti, yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akkhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ. Ekadivasampi kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ. Saṅkhalikhitanti likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekanta paripuṇṇaṃ…pe… carituṃ yaṃnūnāhaṃ kese ceva massūni ca ohāretvā voropetvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā nivāsetvā ceva pārupitvā ca agārasmā nikkhamitvā anagāriyaṃ pabbajeyyaṃ. Yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyā nāma. Taṃ anagāriyaṃ pabbajjaṃ pabbajeyyaṃ upagaccheyyaṃ, paṭipajjeyyanti attho.

Evaṃ attanā rahovitakkitaṃ soṇo upāsako therassa ārocetvā taṃ paṭipajjitukāmo ‘‘pabbājetu maṃ, bhante, ayyo mahākaccāno’’ti āha. Thero pana ‘‘tāvassa ñāṇaparipākaṃ katha’’nti upadhāretvā ñāṇaparipākaṃ āgamayamāno ‘‘dukkaraṃ kho’’tiādinā pabbajjāchandaṃ nivāresi.

Tattha ekabhattanti ‘‘ekabhattiko hoti rattūparato virato vikālabhojanā’’ti (dī. ni. 1.194; a. ni. 3.71) evaṃ vuttaṃ vikālabhojanaviratiṃ sandhāya vadati. Ekaseyyanti adutiyaseyyaṃ. Ettha ca seyyāsīsena ‘‘eko tiṭṭhati, eko gacchati, eko nisīdatī’’tiādinā (mahāni. 7; 49) nayena vuttesu catūsu iriyāpathesu kāyavivekaṃ dīpeti, na ekākinā hutvā sayanamattaṃ. Brahmacariyanti methunaviratibrahmacariyaṃ, sikkhattayānuyogasaṅkhātaṃ sāsanabrahmacariyaṃ vā. Iṅghāti codanatthe nipāto. Tatthevāti geheyeva. Buddhānaṃ sāsanaṃ anuyuñjāti niccasīlauposathasīlādibhedaṃ pañcaṅgaaṭṭhaṅgadasaṅgasīlaṃ, tadanurūpañca samādhipaññābhāvanaṃ anuyuñja. Etañhi upāsakena pubbabhāge anuyuñjitabbaṃ buddhasāsanaṃ nāma. Tenāha – ‘‘kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmariya’’nti.

Tattha kālayuttanti cātuddasīpañcadasīaṭṭhamīpāṭihāriyapakkhasaṅkhātena kālena yuttaṃ, yathāvuttakāle vā tuyhaṃ anuyuñjantassa yuttaṃ patirūpaṃ sakkuṇeyyaṃ, na sabbakālaṃ pabbajjāti adhippāyo. Sabbametaṃ ñāṇassa aparipakkattā tassa kāmānaṃ duppahānatāya sammāpaṭipattiyaṃ yogyaṃ kārāpetuṃ vadati, na pabbajjāchandaṃ nivāretuṃ. Pabbajjābhisaṅkhāroti pabbajituṃ ārambho ussāho. Paṭipassambhīti indriyānaṃ aparipakkattā, saṃvegassa ca nātitikkhabhāvato vūpasami. Kiñcāpi paṭipassambhi, therena vuttavidhiṃ pana anutiṭṭhanto kālena kālaṃ theraṃ upasaṅkamitvā payirupāsanto dhammaṃ suṇāti. Tassa vuttanayeneva dutiyaṃ pabbajjāya cittaṃ uppajji, therassa ca ārocesi. Dutiyampi thero paṭikkhipi. Tatiyavāre pana ñāṇassa paripakkabhāvaṃ ñatvā ‘‘idāni naṃ pabbājetuṃ kālo’’ti thero pabbājesi, pabbajitañca taṃ tīṇi saṃvaccharāni atikkamitvā gaṇaṃ pariyesitvā upasampādesi. Taṃ sandhāya vuttaṃ – ‘‘dutiyampi kho soṇo…pe… upasampādesī’’ti.

Tattha appabhikkhukoti katipayabhikkhuko. Tadā kira bhikkhū yebhuyyena majjhimadese eva vasiṃsu. Tasmā tattha katipayā eva ahesuṃ, te ca ekasmiṃ nigame eko, ekasmiṃ dveti evaṃ visuṃ visuṃ vasiṃsu. Kicchenāti dukkhena. Kasirenāti āyāsena. Tato tatoti tasmā tasmā gāmanigamādito. Therena hi katipaye bhikkhū ānetvā aññesu ānīyamānesu pubbe ānītā kenacideva karaṇīyena pakkamiṃsu, kiñci kālaṃ āgametvā puna tesu ānīyamānesu itare pakkamiṃsu. Evaṃ punappunaṃ ānayanena sannipāto cireneva ahosi, thero ca tadā ekavihārī ahosi. Dasavaggaṃ bhikkhusaṅghaṃ sannipātetvāti tadā bhagavatā paccantadesepi dasavaggeneva saṅghena upasampadā anuññātā. Itonidānañhi therena yācito pañcavaggena saṅghena paccantadese upasampadaṃ anujāni. Tena vuttaṃ – ‘‘tiṇṇaṃ vassānaṃ…pe… sannipātetvā’’ti.

Vassaṃvuṭṭhassāti upasampajjitvā paṭhamavassaṃ upagantvā vusitavato. Īdiso ca īdiso cāti evarūpo ca evarūpo ca, evarūpāya nāmakāyarūpakāyasampattiyā samannāgato, evarūpāya dhammakāyasampattiyā samannāgatoti sutoyeva me so bhagavā. Na kho me so bhagavā sammukhā diṭṭhoti etena puthujjanasaddhāya evaṃ āyasmā soṇo bhagavantaṃ daṭṭhukāmo ahosi. Aparabhāge pana satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā paccūsasamayaṃ ajjhiṭṭho soḷasa aṭṭhakavaggikāni satthu sammukhā aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā atthadhammappaṭisaṃvedī hutvā bhaṇanto dhammūpasañhitapāmojjādimukhena samāhito sarabhaññapariyosāne vipassanaṃ paṭṭhapetvā saṅkhāre sammasanto anupubbena arahattaṃ pāpuṇi. Etadatthameva hissa bhagavatā attanā saddhiṃ ekagandhakuṭiyaṃ vāso āṇattoti vadanti.

Keci panāhu – ‘‘na kho me so bhagavā sammukhā diṭṭho’’ti idaṃ rūpakāyadassanameva sandhāya vuttanti. Āyasmā hi soṇo pabbajitvāva therassa santike kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto anupasampannova sotāpanno hutvā upasampajjitvā ‘‘upāsakāpi sotāpannā honti, ahampi sotāpanno, kimettha citta’’nti uparimaggatthāya vipassanaṃ vaḍḍhetvā antovasseyeva chaḷabhiñño hutvā visuddhipavāraṇāya pavāresi. Ariyasaccadassanena hi bhagavato dhammakāyo diṭṭho nāma hoti. Vuttañhetaṃ –

‘‘Yo kho, vakkali, dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passatī’’ti (saṃ. ni. 3.87).

Tasmāssa dhammakāyadassanaṃ pageva siddhaṃ, pavāretvā pana rūpakāyaṃ daṭṭhukāmo ahosīti.

‘‘Sace maṃ upajjhāyo anujānātī’’tipi pāṭho. ‘‘Bhante’’ti pana likhanti. Tathā ‘‘sādhu sādhu, āvuso soṇa, gaccha tvaṃ, āvuso soṇā’’tipi pāṭho. ‘‘Āvuso’’ti pana kesuci potthakesu natthi. Tathā ‘‘evamāvusoti kho āyasmā soṇo’’tipi pāṭho. Āvusovādoyeva hi aññamaññaṃ bhikkhūnaṃ bhagavato dharamānakāle āciṇṇo. Bhagavantaṃ pāsādikantiādīnaṃ padānaṃ attho heṭṭhā vuttoyeva.

Kacci bhikkhu khamanīyanti bhikkhu idaṃ tuyhaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ kacci khamanīyaṃ, kiṃ sakkā khamituṃ sahituṃ pariharituṃ, kiṃ dukkhabhāro nābhibhavati. Kacci yāpanīyanti kiṃ taṃtaṃkiccesu yāpetuṃ gametuṃ sakkā, na kañci antarāyanti dasseti. Kaccisi appakilamathenāti anāyāsena imaṃ ettakaṃ addhānaṃ kacci āgatosi.

Etadahosīti buddhāciṇṇaṃ anussarantassa āyasmato ānandassa etaṃ ‘‘yassa kho maṃ bhagavā’’tiādinā idāni vuccamānaṃ citte āciṇṇaṃ ahosi. Ekavihāreti ekagandhakuṭiyaṃ. Gandhakuṭi hi idha vihāroti adhippetā. Vatthunti vasituṃ.

Nisajjāya vītināmetvāti ettha yasmā bhagavā āyasmato soṇassa samāpattisamāpajjane paṭisanthāraṃ karonto sāvakasādhāraṇā sabbā samāpattiyo anulomapaṭilomaṃ samāpajjanto bahudeva rattiṃ…pe… vihāraṃ pāvisi, tasmā āyasmāpi soṇo bhagavato adhippāyaṃ ñatvā tadanurūpaṃ sabbā tā samāpattiyo samāpajjanto ‘‘bahudeva rattiṃ…pe… vihāraṃ pāvisī’’ti keci vadanti. Pavisitvā ca bhagavatā anuññāto cīvaraṃ tirokaraṇīyaṃ katvāpi bhagavato pādapasse nisajjāya vītināmesi. Ajjhesīti āṇāpesi. Paṭibhātu taṃ bhikkhu dhammo bhāsitunti bhikkhu tuyhaṃ dhammo bhāsituṃ upaṭṭhātu ñāṇamukhe āgacchatu, yathāsutaṃ yathāpariyattaṃ dhammaṃ bhaṇāhīti attho.

Soḷasa aṭṭhakavaggikānīti aṭṭhakavaggabhūtāni kāmasuttādīni soḷasa suttāni. Sarena abhaṇīti suttussāraṇasarena abhāsi, sarabhaññavasena kathesīti attho. Sarabhaññapariyosāneti ussāraṇāvasāne. Suggahitānīti sammā uggahitāni. Sumanasikatānīti suṭṭhu manasi katāni. Ekacco uggahaṇakāle sammā uggahetvāpi pacchā sajjhāyādivasena manasi karaṇakāle byañjanāni vā micchā ropeti, padapacchābhaṭṭhaṃ vā karoti, na evamayaṃ. Iminā pana sammadeva yathuggahitaṃ manasi katāni. Tena vuttaṃ – ‘‘sumanasikatānīti suṭṭhu manasi katānī’’ti. Sūpadhāritānīti atthatopi suṭṭhu upadhāritāni. Atthe hi suṭṭu upadhārite sakkā pāḷiṃ sammā ussāretuṃ. Kalyāṇiyāsi vācāya samannāgatoti sithiladhanitādīnaṃ yathāvidhānavacanena parimaṇḍalapadabyañjanaparipuṇṇāya poriyā vācāya samannāgato āsi. Vissaṭṭhāyāti vimuttāya. Etenassa vimuttavāditaṃ dasseti. Anelagaḷāyāti elā vuccati doso, taṃ na paggharatīti anelagaḷā, tāya niddosāyāti attho. Atha vā anelagaḷāyāti anelāya ca agaḷāya ca niddosāya agaḷitapadabyañjanāya, aparihīnapadabyañjanāyāti attho. Tathā hi naṃ bhagavā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kalyāṇavākkaraṇānaṃ yadidaṃ soṇo kuṭikaṇṇo’’ti (a. ni. 1.206) etadagge ṭhapesi. Atthassa viññāpaniyāti yathādhippetaṃ atthaṃ viññāpetuṃ samatthāya.

Kativassoti so kira majjhimavayassa tatiyakoṭṭhāse ṭhito ākappasampanno ca paresaṃ ciratarapabbajito viya khāyati. Taṃ sandhāya bhagavā pucchatīti keci, taṃ akāraṇaṃ. Evaṃ sante samādhisukhaṃ anubhavituṃ yutto, ettakaṃ kālaṃ kasmā pamādamāpannoti puna anuyuñjituṃ satthā ‘‘kativassosī’’ti taṃ pucchati. Tenevāha – ‘‘kissa pana tvaṃ bhikkhu evaṃ ciraṃ akāsī’’ti.

Tattha kissāti kiṃ kāraṇā. Evaṃ ciraṃ akāsīti evaṃ cirāyi, kena kāraṇena evaṃ cirakālaṃ pabbajjaṃ anupagantvā agāramajjhe vasīti attho. Ciraṃ diṭṭho meti cirena cirakālena mayā diṭṭho. Kāmesūti kilesakāmesu ca vatthukāmesu ca. Ādīnavoti doso. Api cāti kāmesu ādīnave kenaci pakārena diṭṭhepi na tāvāhaṃ gharāvāsato nikkhamituṃ asakkhiṃ. Kasmā? Sambādho gharāvāso uccāvacehi kiccakaraṇīyehi samupabyūḷho agāriyabhāvo. Tenevāha – ‘‘bahukicco bahukaraṇīyo’’ti.

Etamatthaṃ viditvāti kāmesu yathābhūtaṃ ādīnavadassino cittaṃ cirāyitvāpi na patiṭṭhāti, aññadatthu padumapalāse udakabindu viya vinivattatiyevāti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti pavattiṃ nivattiñca sammadeva jānanto pavattiyaṃ tannimitte ca na kadācipi ramatīti idamatthadīpakaṃ imaṃ udānaṃ udānesi.

Tattha disvā ādīnavaṃ loketi sabbasmiṃ saṅkhāraloke ‘‘anicco dukkho vipariṇāmadhammo’’tiādinā ādīnavaṃ dosaṃ paññāya passitvā. Etena vipassanāvāro kathito. Ñatvā dhammaṃ nirupadhinti sabbūpadhipaṭinissaggattā nirupadhiṃ nibbānadhammaṃ yathābhūtaṃ ñatvā nissaraṇavivekāsaṅkhatāmatasabhāvato maggañāṇena paṭivijjhitvā. ‘‘Disvā ñatvā’’ti imesaṃ padānaṃ ‘‘sappiṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hoti, paññāya disvā āsavā parikkhīṇā hontī’’tiādīsu (pu. pa. 208; a. ni. 9.42-43) viya hetuatthatā daṭṭhabbā. Ariyo na ramatī pāpeti kilesehi ārakattā ariyo sappuriso aṇumattepi pāpe na ramati. Kasmā? Pāpe na ramatī sucīti suvisuddhakāyasamācārāditāya visuddhapuggalo rājahaṃso viya ukkāraṭṭhāne pāpe saṃkiliṭṭhadhamme na ramati nābhinandati. ‘‘Pāpo na ramatī suci’’ntipi pāṭho. Tassattho – pāpo pāpapuggalo suciṃ anavajjaṃ vodānadhammaṃ na ramati, aññadatthu gāmasūkarādayo viya ukkāraṭṭhānaṃ asuciṃ saṃkilesadhammaṃyeva ramatīti paṭipakkhato desanaṃ parivatteti.

Evaṃ bhagavatā udāne udānite āyasmā soṇo uṭṭhāyāsanā bhagavantaṃ vanditvā attano upajjhāyassa vacanena paccantadese pañcavaggena upasampadādipañcavatthūni yāci. Bhagavāpi tāni anujānīti taṃ sabbaṃ khandhake (mahāva. 242 ādayo) āgatanayena veditabbaṃ.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Kaṅkhārevatasuttavaṇṇanā

47. Sattame kaṅkhārevatoti tassa therassa nāmaṃ. So hi sāsane pabbajitvā laddhūpasampado sīlavā kalyāṇadhammo viharati, ‘‘akappiyā muggā, na kappanti muggā paribhuñjituṃ, akappiyo guḷo’’ti (mahāva. 272) ca ādinā vinayakukkuccasaṅkhātakaṅkhābahulo pana hoti. Tena kaṅkhārevatoti paññāyittha. So aparabhāge satthu santike kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto chaḷabhiññā sacchikatvā jhānasukhena phalasukhena vītināmeti, yebhuyyena pana attanā adhigataṃ ariyamaggaṃ garuṃ katvā paccavekkhati. Tena vuttaṃ – ‘‘attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamāno’’ti. Maggapaññā hi ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādinayapavattāya (ma. ni. 1.18; saṃ. ni. 2.20) soḷasavatthukāya, ‘‘buddhe kaṅkhati…pe… paṭiccasamuppannesu dhammesu kaṅkhatī’’ti (dha. sa. 1008) evaṃ vuttāya aṭṭhavatthukāya, pageva itarāsanti anavasesato sabbakaṅkhānaṃ vitaraṇato samatikkamanato, aññehi ca attanā pahātabbakilesehi accantavisujjhanato ‘‘kaṅkhāvitaraṇavisuddhī’’ti idhādhippetā. Tañhi ayamāyasmā dīgharattaṃ kaṅkhāpakatattā ‘‘imaṃ maggadhammaṃ adhigamma imā me kaṅkhā anavasesā pahīnā’’ti garuṃ katvā paccavekkhamāno nisīdi, na sappaccayanāmarūpadassanaṃ aniccantikattā tassa kaṅkhāvitaraṇassa.

Etamatthaṃ viditvāti etaṃ ariyamaggassa anavasesakaṅkhāvitaraṇasaṅkhātaṃ atthaṃ viditvā tadatthadīpakaṃ imaṃ udānaṃ udānesi.

Tattha yā kāci kaṅkhā idha vā huraṃ vāti idha imasmiṃ paccuppanne attabhāve ‘‘ahaṃ nu khosmi no nu khosmī’’tiādinā huraṃ vā, atītānāgatesu attabhāvesu ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādinā uppajjanakā kaṅkhā. Sakavediyā vā paravediyā vāti tā evaṃ vuttanayeneva sakaattabhāve ārammaṇavasena paṭilabhitabbāya pavattiyā sakavediyā vā parassa attabhāve paṭilabhitabbāya ‘‘buddho nu kho, no nu kho’’tiādinā vā parasmiṃ padhāne uttame paṭilabhitabbāya pavattiyā paravediyā vā yā kāci kaṅkhā vicikicchā. Ye jhāyino tā pajahanti sabbā, ātāpino brahmacariyaṃ carantāti ye ārammaṇūpanijjhānena lakkhaṇūpanijjhānena jhāyino vipassanaṃ ussukkāpetvā catubbidhasammappadhānapāripūriyā ātāpino maggabrahmacariyaṃ carantā adhigacchantā saddhānusārīādippabhedā paṭhamamaggaṭṭhā puggalā, tā sabbā kaṅkhā pajahanti samucchindanti maggakkhaṇe. Tato paraṃ pana tā pahīnā nāma honti, tasmā ito aññaṃ tāsaṃ accantappahānaṃ nāma natthīti adhippāyo.

Iti bhagavā jhānamukhena āyasmato kaṅkhārevatassa jhānasīsena ariyamaggādhigamaṃ thomento thomanāvasena udānaṃ udānesi. Teneva ca naṃ ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato’’ti (a. ni. 1.204) jhāyībhāvena etadagge ṭhapesīti.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Saṅghabhedasuttavaṇṇanā

48. Aṭṭhame āyasmantaṃ ānandaṃ etadavocāti abhimāre payojetvā nāḷāgiriṃ vissajjāpetvā silaṃ pavaṭṭetvā bhagavato anatthaṃ kātuṃ asakkonto ‘‘saṅghaṃ bhinditvā cakkabhedaṃ karissāmī’’ti adhippāyena etaṃ ‘‘ajjatagge’’tiādivacanaṃ avoca. Aññatreva bhagavatāti vinā eva bhagavantaṃ, satthāraṃ akatvāti attho. Aññatra bhikkhusaṅghāti vinā eva bhikkhusaṅghaṃ. Uposathaṃ karissāmi saṅghakammāni cāti bhagavato ovādakārakaṃ bhikkhusaṅghaṃ visuṃ katvā maṃ anuvattantehi bhikkhūhi saddhiṃ āveṇikaṃ uposathaṃ saṅghakammāni ca karissāmīti attho. Devadatto saṅghaṃ bhindissatīti bhedakarānaṃ sabbesaṃ devadattena sajjitattā ekaṃseneva devadatto ajja saṅghaṃ bhindissati dvidhā karissati. ‘‘Adhammaṃ dhammo’’tiādīsu hi aṭṭhārasasu bhedakaravatthūsu yaṃkiñci ekampi vatthuṃ dīpetvā tena tena kāraṇena ‘‘imaṃ gaṇhatha, imaṃ rocethā’’ti saññāpetvā salākaṃ gāhetvā visuṃ saṅghakamme kate saṅgho bhinno hoti. Vuttañhetaṃ –

‘‘Pañcahi, upāli, ākārehi saṅgho bhijjati kammena uddesena voharanto anussāvanena salākaggāhenā’’ti (pari. 458).

Tattha kammenāti apalokanakammādīsu catūsu kammesu aññatarena kammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti tāhi tāhi uppattīhi ‘‘adhammaṃ dhammo’’tiādīni (a. ni. 10.37; cūḷava. 352) aṭṭhārasabhedakaravatthūni dīpento. Anussāvanenāti ‘‘nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ gāheyyāti kiṃ tumhākaṃ cittampi uppādetuṃ yuttaṃ, kimahaṃ apāyato na bhāyāmī’’tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anāvattidhamme katvā ‘‘gaṇhatha imaṃ salāka’’nti salākaggāhena.

Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gāhitāyapi abhinnova hoti saṅgho. Yadā panevaṃ cattāro vā atirekā vā salākaṃ gāhetvā āveṇikaṃ uddesaṃ vā kammaṃ vā karonti, tadā saṅgho bhinno nāma hoti. Devadatto ca sabbaṃ saṅghabhedassa pubbabhāgaṃ nipphādetvā ‘‘ekaṃseneva ajja āveṇikaṃ uposathaṃ saṅghakammañca karissāmī’’ti cintetvā ‘‘ajjatagge’’tiādivacanaṃ avoca. Tenāha – ‘‘ajja, bhante, devadatto saṅghaṃ bhindissatī’’ti. Yato avocumhā ‘‘bhedakarānaṃ sabbesaṃ devadattena sajjitattā’’ti.

Etamatthaṃ viditvāti etaṃ avīcimahānirayuppattisaṃvattaniyaṃ kappaṭṭhiyaṃ atekicchaṃ devadattena nibbattiyamānaṃ saṅghabhedakammaṃ sabbākārato viditvā. Imaṃ udānanti kusalākusalesu yathākkamaṃ sappurisāsappurisasabhāgavisabhāgapaṭipattivasena pana sukusalāti idamatthavibhāvanaṃ imaṃ udānaṃ udānesi.

Tattha sukaraṃ sādhunā sādhūti attano paresañca hitaṃ sādhetīti sādhu, sammāpaṭipanno. Tena sādhunā sāriputtādinā sāvakena paccekabuddhena sammāsambuddhena aññena vā lokiyasādhunā sādhu sundaraṃ bhaddakaṃ attano paresañca hitasukhāvahaṃ sukaraṃ sukhena kātuṃ sakkā. Sādhu pāpena dukkaranti tadeva pana vuttalakkhaṇaṃ sādhu pāpena devadattādinā pāpapuggalena dukkaraṃ kātuṃ na sakkā, na so taṃ kātuṃ sakkotīti attho. Pāpaṃ pāpena sukaranti pāpaṃ asundaraṃ attano paresañca anatthāvahaṃ pāpena yathāvuttapāpapuggalena sukaraṃ sukhena kātuṃ sakkuṇeyya. Pāpamariyehi dukkaranti ariyehi pana buddhādīhi taṃ taṃ pāpaṃ dukkaraṃ durabhisambhavaṃ. Setughātoyeva hi tesanti satthā dīpeti.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Sadhāyamānasuttavaṇṇanā

49. Navame māṇavakāti taruṇā. Paṭhame yobbane ṭhitā brāhmaṇakumārakā idhādhippetā.

Sadhāyamānarūpāti uppaṇḍanajātikaṃ vacanaṃ sandhāya vuttaṃ. Aññesaṃ uppaṇḍentā sadhanti, tadatthavacanasīlāti attho. Tassāyaṃ vacanattho – sadhanaṃ sadho, taṃ ācikkhantīti sadhayamānāti vattabbe dīghaṃ katvā ‘‘sadhāyamānā’’ti vuttaṃ. Atha vā visesato sasedhe viya attānaṃ āvadantīti sadhāyamānā. Te evaṃ sabhāvatāya ‘‘sadhāyamānarūpā’’ti vuttaṃ. ‘‘Saddāyamānarūpā’’tipi pāṭho, uccāsaddamahāsaddaṃ karontāti attho. Bhagavato avidūre atikkamantīti bhagavato savanavisaye taṃ taṃ mukhāruḷhaṃ vadantā atiyanti.

Etamatthaṃ viditvāti etaṃ tesaṃ vācāya asaññatabhāvaṃ jānitvā tadatthadīpakaṃ dhammasaṃvegavasena imaṃ udānaṃ udānesi.

Tattha parimuṭṭhāti dandhā muṭṭhassatino. Paṇḍitābhāsāti paṇḍitapatirūpakā ‘‘ke aññe jānanti, mayamevettha jānāmā’’ti tasmiṃ tasmiṃ atthe attānameva jānantaṃ katvā samudācaraṇato. Vācāgocarabhāṇinoti yesaṃ vācā eva gocaro visayo, te vācāgocarabhāṇino, vācāvatthumattasseva bhāṇino atthassa apariññātattā. Atha vā vācāya agocaraṃ ariyānaṃ kathāya avisayaṃ musāvādaṃ bhaṇantīti vācāgocarabhāṇino. Atha vā ‘‘gocarabhāṇino’’ti ettha ākārassa rassabhāvo kato. Vācāgocarā, na satipaṭṭhānādigocarā bhāṇinova. Kathaṃ bhāṇino? Yāvicchanti mukhāyāmaṃ attano yāva mukhāyāmaṃ yāva mukhappasāraṇaṃ icchanti, tāva pasāretvā bhāṇino, paresu gāravena, attano avisayatāya ca mukhasaṅkocaṃ na karontīti attho. Atha vā vācāgocarā eva hutvā bhāṇino, sayaṃ ajānitvā parapattikā eva hutvā vattāroti attho. Tato eva yāvicchanti mukhāyāmaṃ yena vacanena sāvetabbā, taṃ acintetvā yāvadeva attano mukhappasāraṇamattaṃ icchantīti attho. Yena nītā na taṃ vidūti yena muṭṭhassaccādinā nillajjabhāvaṃ paṇḍitamānībhāvañca nītā ‘‘mayamevaṃ bhaṇāmā’’ti, taṃ tathā attano bhaṇantassa kāraṇaṃ na vidū, aviddasuno asūrā na jānantīti attho.

Navamasuttavaṇṇanā niṭṭhitā.

10. Cūḷapanthakasuttavaṇṇanā

50. Dasame cūḷapanthakoti mahāpanthakattherassa kaniṭṭhabhātikattā panthe jātattā ca daharakāle laddhavohārena aparabhāgepi ayamāyasmā ‘‘cūḷapanthako’’tveva paññāyittha. Guṇavisesehi pana chaḷabhiñño pabhinnapaṭisambhido ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ manomayaṃ kāyaṃ abhinimminantānaṃ yadidaṃ cūḷapanthako, cetovivaṭṭakusalānaṃ yadidaṃ cūḷapanthako’’ti dvīsu (a. ni. 1.199) ṭhānesu bhagavatā etadagge ṭhapito asītiyā mahāsāvakesu abbhantaro.

So ekadivasaṃ pacchābhattaṃ piṇḍapātappaṭikkanto attano divāṭṭhāne divāvihāraṃ nisinno samāpattīhi divasabhāgaṃ vītināmetvā sāyanhasamayaṃ upāsakesu dhammassavanatthaṃ anāgatesu eva vihāramajjhaṃ pavisitvā bhagavati gandhakuṭiyaṃ nisinne ‘‘akālo tāva bhagavato upaṭṭhānaṃ upasaṅkamitu’’nti gandhakuṭipamukhe ekamantaṃ nisīdi pallaṅkaṃ ābhujitvā. Tena vuttaṃ – ‘‘tena kho pana samayena āyasmā cūḷapanthako bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā’’ti. So hi tadā kālaparicchedaṃ katvā samāpattiṃ samāpajjitvā nisīdi.

Etamatthaṃ viditvāti etaṃ āyasmato cūḷapanthakassa kāyacittānaṃ sammāpaṇihitabhāvasaṅkhātaṃ atthaṃ jānitvā. Imaṃ udānanti aññopi yo passaddhakāyo sabbiriyāpathesu upaṭṭhitassati samāhito, tassa bhikkhuno anupādā parinibbānapariyosānassa visesādhigamassa tattha pātubhāvavibhāvanaṃ imaṃ udānaṃ udānesi.

Tattha ṭhitena kāyenāti kāyadvārikassa asaṃvarassa pahānena akaraṇena sammā ṭhapitena copanakāyena, tathā cakkhādīnaṃ indriyānaṃ nibbisevanabhāvakaraṇena suṭṭhu ṭhapitena pañcadvārikakāyena, saṃyatahatthapādatāya hatthakukkuccādīnaṃ abhāvato apariphandanena ṭhitena karajakāyena cāti saṅkhepato sabbenapi kāyena nibbikāratāsaṅkhātena niccalabhāvena ṭhitena. Etenassa sīlapārisuddhi dassitā. Itthambhūtalakkhaṇe ca idaṃ karaṇavacanaṃ. Ṭhitena cetasāti cittassa ṭhitiparidīpanena samādhisampadaṃ dasseti. Samādhi hi cittassa ‘ṭhitī’ti vuccati. Tasmā samathavasena vipassanāvaseneva vā ekaggatāya sati cittaṃ ārammaṇe ekodibhāvūpagamanena ṭhitaṃ nāma hoti, na aññathā. Idañca yathāvuttakāyacittānaṃ ṭhapanaṃ samādahanaṃ sabbasmiṃ kāle sabbesu ca iriyāpathesu icchitabbanti dassento āha – ‘‘tiṭṭhaṃ nisinno uda vā sayāno’’ti. Tattha -saddo aniyamattho. Tena tiṭṭhanto vā nisinno vā sayāno vā tadaññiriyāpatho vāti ayamattho dīpito hotīti caṅkamanassāpi idha saṅgaho veditabbo.

Etaṃ satiṃ bhikkhu adhiṭṭhahānoti yāya pageva parisuddhasamācāro kāyacittaduṭṭhullabhāvūpasamanena kāyaṃ cittañca asāraddhaṃ katvā paṭiladdhāya anavajjasukhādhiṭṭhāya kāyacittapassaddhivasena cittaṃ lahuṃ muduṃ kammaññañca katvā sammā ṭhapento samādahanto kammaṭṭhānaṃ paribrūheti matthakañca pāpeti, taṃ eva kammaṭṭhānānuyogassa ādimajjhapariyosānesu bahūpakāraṃ satiṃ bhikkhu adhiṭṭhahāno sīlavisodhanaṃ ādiṃ katvā yāva visesādhigamā tattha tattha adhiṭṭhahantoti attho. Labhetha pubbāpariyaṃ visesanti so evaṃ satiārakkhena cetasā kammaṭṭhānaṃ uparūpari vaḍḍhento brūhento phātiṃ karonto pubbāpariyaṃ pubbāpariyavantaṃ pubbāparabhāgena pavattaṃ uḷāruḷāratarādibhedavisesaṃ labheyya.

Tattha duvidho pubbāpariyaviseso samathavasena vipassanāvasena cāti. Tesu samathavasena tāva nimittuppattito paṭṭhāya yāva nevasaññānāsaññāyatanavasībhāvo, tāva pavatto bhāvanāviseso pubbāpariyaviseso. Vipassanāvasena pana rūpamukhena abhinivisantassa rūpadhammapariggahato, itarassa nāmadhammapariggahato paṭṭhāya yāva arahattādhigamo, tāva pavatto bhāvanāviseso pubbāpariyaviseso. Ayameva ca idhādhippeto.

Laddhāna pubbāpariyaṃ visesanti pubbāpariyavisesaṃ ukkaṃsapāramippattaṃ arahattaṃ labhitvā. Adassanaṃ maccurājassa gaccheti jīvitupacchedavasena sabbesaṃ sattānaṃ abhibhavanato maccurājasaṅkhātassa maraṇassa visayabhūtaṃ bhavattayaṃ samatikkantattā adassanaṃ agocaraṃ gaccheyya. Imasmiṃ vagge yaṃ avuttaṃ, taṃ heṭṭhā vuttanayamevāti.

Dasamasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca mahāvaggavaṇṇanā.

6. Jaccandhavaggo

1. Āyusaṅkhārossajjanasuttavaṇṇanā

51. Jaccandhavaggassa paṭhame vesāliyantiādi heṭṭhā vuttatthameva. Vesāliṃ piṇḍāya pāvisīti kadā pāvisi? Ukkācelato nikkhamitvā vesāliṃ gatakāle. Bhagavā hi veḷuvagāmake vassaṃ vasitvā tato nikkhamitvā anupubbena sāvatthiṃ patvā jetavane vihāsi. Tasmiṃ kāle dhammasenāpati attano āyusaṅkhāraṃ oloketvā ‘‘sattāhameva pavattissatī’’ti ñatvā bhagavantaṃ anujānāpetvā nāḷakagāmaṃ gantvā tattha mātaraṃ sotāpattiphale patiṭṭhāpetvā parinibbāyi. Satthā cundena ābhatā tassa dhātuyo gahetvā dhātucetiyaṃ kārāpetvā mahābhikkhusaṅghaparivuto rājagahaṃ agamāsi. Tattha gatakāle āyasmā mahāmoggallāno parinibbāyi. Bhagavā tassapi dhātuyo gahetvā cetiyaṃ kārāpetvā rājagahato nikkhamitvā anupubbena ukkācelaṃ agamāsi. Tattha gaṅgātīre bhikkhusaṅghaparivuto nisīditvā aggasāvakānaṃ parinibbānappaṭisaṃyuttaṃ dhammaṃ desetvā ukkācelato nikkhamitvā vesāliṃ agamāsi. Evaṃ gato bhagavā ‘‘pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisī’’ti vuccati. Tena vuttaṃ – ‘‘ukkācelato nikkhamitvā vesāliṃ gatakāle’’ti.

Nisīdananti idha cammakkhaṇḍaṃ adhippetaṃ. Cāpālaṃ cetiyanti pubbe cāpālassa nāma yakkhassa vasitaṭṭhānaṃ ‘‘cāpālacetiya’’nti paññāyittha. Tattha bhagavato katavihāropi tāya ruḷhiyā ‘‘cāpālacetiya’’nti vuccati. Udenaṃ cetiyanti evamādīsupi eseva nayo. Sattambanti kikissa kira kāsirañño dhītaro satta kumāriyo saṃvegajātā rājagehato nikkhamitvā yattha padhānaṃ padahiṃsu, taṃ ṭhānaṃ ‘‘sattambaṃ cetiya’’nti vadanti. Bahuputtanti bahupāroho eko nigrodharukkho, tasmiṃ adhivatthaṃ devataṃ bahū manussā putte patthenti, tadupādāya taṃ ṭhānaṃ ‘‘bahuputtaṃ cetiya’’nti paññāyittha. Sārandadanti sārandadassa nāma yakkhassa vasitaṭṭhānaṃ. Iti sabbāneva tāni buddhuppādato pubbe devatāpariggahitattā cetiyavohārena voharitāni, bhagavato vihāre katepi ca tatheva paññāyanti. Ramaṇīyāti ettha vesāliyā tāva bhūmibhāgasampattiyā puggalasampattiyā sulabhapaccayatāya ca ramaṇīyabhāvo veditabbo. Vihārānaṃ pana nagarato nātidūratāya nāccāsannatāya gamanāgamanasampattiyā anākiṇṇavihāraṭṭhānatāya chāyūdakasampattiyā pavivekapatirūpatāya ca ramaṇīyatā daṭṭhabbā. Cattāro iddhipādāti ettha iddhipādapadassa attho heṭṭhā vuttoyeva. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā, ativiya sammā nipphāditāti.

Evaṃ aniyamena kathetvā puna niyametvā dassetuṃ, ‘‘tathāgatassa kho’’tiādimāha. Ettha ca kappanti āyukappaṃ. Tiṭṭheyyāti tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ katvā tiṭṭheyya dhareyya. Kappāvasesaṃ vāti ‘‘appaṃ vā bhiyyo vā’’ti (dī. ni. 2.7; a. ni. 7.74) vuttaṃ vassasatato atirekaṃ vā. Mahāsīvatthero panāha – ‘‘buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi. Yatheva hi veḷuvagāmake uppannaṃ māraṇantikaṃ vedanaṃ dasa māse vikkhambhesi, evaṃ punappunaṃ taṃ samāpattiṃ samāpajjitvā vikkhambhento imaṃ bhaddakappameva tiṭṭheyyā’’ti. Kasmā pana na ṭhitoti? Upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca pana khaṇḍiccādibhāvaṃ appatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu aggasāvakamahāsāvakesu parinibbutesu aparivārena ekakeneva ṭhātabbaṃ hoti, daharasāmaṇeraparivārena vā. Tato ‘‘aho buddhānaṃ parisā’’ti hīḷetabbataṃ āpajjeyya, tasmā na ṭhitoti. Evaṃ vuttepi so pana na ruccati, ‘‘āyukappo’’ti idameva aṭṭhakathāya niyamitaṃ.

Oḷārike nimitteti thūle saññuppādane. Thūlasaññuppādanañhetaṃ, ‘‘tiṭṭhatu bhagavā kappa’’nti sakalakappaṃ avaṭṭhānayācanāya yadidaṃ ‘‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā’’tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvibhāvanaṃ. Obhāseti pākaṭavacane. Pākaṭañcetaṃ vacanaṃ pariyāyaṃ muñcitvā ujukameva attano adhippāyavibhāvanaṃ.

Bahujanahitāyāti mahājanassa hitatthāya. Bahujanasukhāyāti mahājanassa sukhatthāya. Lokānukampāyāti sattalokassa anukampaṃ paṭicca. Katarassa sattalokassa? Yo bhagavato dhammadesanaṃ sutvā paṭivijjhati, amatapānaṃ pivati, tassa. Bhagavato hi dhammacakkappavattanasuttadesanāya aññātakoṇḍaññappamukhā aṭṭhārasa brahmakoṭiyo dhammaṃ paṭivijjhiṃsu. Evaṃ yāva subhaddaparibbājakavinayanā dhammapaṭividdhasattānaṃ gaṇanā natthi, mahāsamayasuttaṃ maṅgalasuttaṃ cūḷarāhulovādasuttaṃ samacittasuttanti imesaṃ catunnaṃ suttānaṃ desanākāle abhisamayappattasattānaṃ paricchedo natthi, etassa aparimāṇassa sattalokassa anukampāya bhagavato ṭhānaṃ jātaṃ. Evaṃ anāgatepi bhavissatīti adhippāyena vadati. Devamanussānanti na kevalaṃ devamanussānaṃyeva, avasesānaṃ nāgasupaṇṇādīnampi atthāya hitāya sukhāya bhagavato ṭhānaṃ hoti. Sahetukapaṭisandhike pana maggaphalasacchikiriyāya bhabbapuggale dassetuṃ evaṃ vuttaṃ, tasmā aññesampi atthatthāya hitatthāya sukhatthāya bhagavā tiṭṭhatūti attho. Tattha atthāyāti idhalokasampattiatthāya. Hitāyāti paralokasampattihetubhūtahitatthāya. Sukhāyāti nibbānadhātusukhatthāya. Purimaṃ pana hitasukhaggahaṇaṃ sabbasādhāraṇavasena veditabbaṃ.

Yathā taṃ mārena pariyuṭṭhitacittoti ettha nti nipātamattaṃ, yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa keci vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Yassa pana sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa vattabbameva natthi, therassa ca cattāro vipallāsā appahīnā, tenassa cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti. Tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, tato visaññino hutvā tiṭṭhanti. Therassa panesa mukhena hatthaṃ pavesetuṃ kiṃ sakkhissati, bheravārammaṇaṃ pana dasseti. Taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Jānantoyeva bhagavā kimatthaṃ yāvatatiyaṃ āmantesi? Parato ‘‘tiṭṭhatu, bhante bhagavā’’ti yācite ‘‘tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddha’’nti dosāropanena sokatanukaraṇatthaṃ. Passati hi bhagavā ‘‘ayaṃ mayi ativiya siniddhahadayo, so parato bhūmicālakāraṇañca āyusaṅkhārossajjanañca sutvā mama ciraṭṭhānaṃ yācissati, athāhaṃ ‘kissa tvaṃ puretaraṃ na yācasī’ti tasseva sīse dosaṃ pātessāmi, sattā ca attano aparādhena na tathā vihaññanti, tenassa soko tanuko bhavissatī’’ti.

Gaccha tvaṃ, ānandāti yasmā divāvihāratthāya idhāgato, tasmā, ānanda, gaccha tvaṃ yathārucitaṃ ṭhānaṃ divāvihārāya. Tenevāha – ‘‘yassa dāni kālaṃ maññasī’’ti.

Māro pāpimāti ettha satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ. So hi pāpadhammena samannāgatattā ‘pāpimā’ti vuccati. Bhāsitā kho panesāti ayañhi bhagavati bodhimaṇḍe satta sattāhe atikkamitvā ajapālanigrodhe viharante attano dhītāsu āgantvā icchāvighātaṃ patvā gatāsu ayaṃ ‘‘attheso upāyo’’ti cintento āgantvā ‘‘bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ te lokavicaraṇenā’’ti vatvā yathā ajja evameva ‘‘parinibbātu dāni, bhante bhagavā’’ti yāci. Bhagavā cassa ‘‘na tāvāha’’ntiādīni vatvā paṭikkhipi. Taṃ sandhāya idāni ‘‘bhāsitā kho panesā’’tiādimāha.

Tattha viyattāti ariyamaggādhigamavasena byattā. Vinītāti tatheva kilesavinayanena vinītā. Visāradāti sārajjakarānaṃ diṭṭhivicikicchādīnaṃ pahānena visāradabhāvaṃ pattā. Bahussutāti tepiṭakavasena bahu sutametesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadharā. Atha vā bahussutāti pariyattibahussutā ceva paṭivedhabahussutā ca. Dhammadharāti pariyattidhammānaṃ ceva paṭivedhadhammānañca dhāraṇato dhammadharāti evampettha attho veditabbo. Dhammānudhammappaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannāti ñāṇadassanavisuddhiyā anucchavikaṃ visuddhiparamparāpaṭipadaṃ paṭipannā. Anudhammacārinoti sallekhikaṃ tassā paṭipadāya anurūpaṃ appicchatādidhammaṃ caraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantīti ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho. Desessantīti vācessanti, pāḷiṃ sammā vācessantīti attho. Paññapessantīti pajānāpessanti, pakāsessantīti attho. Paṭṭhapessantīti pakārena ṭhapessanti. Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti. Uttānīkarissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāvaniyyānikaṃ katvā. Dhammaṃ desessantīti navavidhalokuttaradhammaṃ pabodhessanti, pakāsessantīti attho.

Ettha ca ‘‘paññapessantī’’tiādīhi chahi padehi cha atthapadāni dassitāni, ādito pana dvīhi padehi cha byañjanapadānīti. Ettāvatā tepiṭakaṃ buddhavacanaṃ saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ ‘‘dvādasapadāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā’’ti (netti. saṅgahavāra).

Brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānuppādavasena. Phītanti vuddhippattaṃ sabbaphāliphullaṃ abhiññāsampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhahanavasena. Bāhujaññanti bahūhi ñātaṃ paṭividdhaṃ bahujanābhisamayavasena. Puthubhūtanti sabbākāravasena puthulabhāvappattaṃ. Kathaṃ? Yāva devamanussehi suppakāsitanti yattakā viññujātikā devā manussā ca atthi, tehi sabbehi suṭṭhu pakāsitanti attho.

Appossukkoti nirussukko līnavīriyo. ‘‘Tvañhi, pāpima, sattasattāhātikkamanato paṭṭhāya ‘parinibbātu dāni, bhante bhagavā, parinibbātu sugato’ti viravanto āhiṇḍittha, ajja dāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthāya vāyāmaṃ karohī’’ti vadati. Sato sampajāno āyusaṅkhāraṃ ossajīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissaji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana samāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ – ‘‘ossajī’’ti, ‘‘vossajjī’’tipi pāṭho.

Kasmā pana bhagavā kappaṃ vā kappāvasesaṃ vā ṭhātuṃ samattho tattakaṃ kālaṃ aṭṭhatvā parinibbāyituṃ mārassa yācanāya āyusaṅkhāraṃ ossaji? Na bhagavā mārassa yācanāya āyusaṅkhāraṃ ossaji, nāpi therassa āyācanāya na ossajissati, temāsato pana paraṃ buddhaveneyyānaṃ abhāvato āyusaṅkhāraṃ ossaji. Ṭhānañhi nāma buddhānaṃ bhagavantānaṃ yāvadeva veneyyavinayanatthaṃ, te asati vineyyajane kena nāma kāraṇena ṭhassanti. Yadi ca mārassa yācanāya parinibbāyeyya, puretaraṃyeva parinibbāyeyya. Bodhimaṇḍepi hi mārena yācitaṃ, nimittobhāsakaraṇampi therassa sokatanukaraṇatthanti vuttovāyamattho. Apica buddhabaladīpanatthaṃ nimittobhāsakaraṇaṃ. Evaṃ mahānubhāvā buddhā bhagavantoyeva tiṭṭhantāpi attano ruciyāva tiṭṭhanti, parinibbāyantāpi attano ruciyāva parinibbāyantīti.

Mahābhūmicāloti mahanto pathavīkampo. Tadā kira dasasahassilokadhātu akampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo nadiṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.

Etamatthaṃ viditvāti etaṃ saṅkhāravisaṅkhārānaṃ visesasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānanti anavasesasaṅkhāre vissajjetvā attano visaṅkhāragamanadīpakaṃ udānaṃ udānesi. Kasmā udānesi? Koci nāma vadeyya ‘‘mārena pacchato pacchato anubandhitvā ‘parinibbātu, bhante’ti upadduto bhayena bhagavā āyusaṅkhāraṃ ossajī’’ti. ‘‘Tassokāso mā hotu, bhītassa udānaṃ nāma natthī’’ti etassa dīpanatthaṃ pītivegavissaṭṭhaṃ udānaṃ udānesīti aṭṭhakathāsu vuttaṃ. Tato temāsamatteneva ca pana buddhakiccassa nipphajjanato evaṃ dīgharattaṃ mayā parihaṭoyaṃ dukkhabhāro na cirasseva nikkhipiyatīti passato parinibbānaguṇapaccavekkhaṇe tassa uḷāraṃ pītisomanassaṃ uppajji, tena pītivegena udānesīti yuttaṃ viya. Ekantena hi visaṅkhāraninno nibbānajjhāsayo satthā mahākaruṇāya balakkārena viya sattahitatthaṃ loke suciraṃ ṭhito. Tathā hi devasikaṃ catuvīsatikoṭisatasahassasaṅkhā samāpattiyo vaḷañjeti, sodāni mahākaruṇādhikārassa nipphannattā nibbānābhimukho anappakaṃ pītisomanassaṃ paṭisaṃvedesi. Teneva hi bhagavato kilesaparinibbānadivase viya khandhaparinibbānadivasepi sarīrābhā visesato vippasannā parisuddhā pabhassarā ahosīti.

Gāthāya soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ, kāmāvacarakammaṃ. Na tulaṃ atulaṃ, tulaṃ vā sadisamassa aññaṃ lokiyakammaṃ natthīti atulaṃ, mahaggatakammaṃ. Kāmāvacaraṃ rūpāvacaraṃ vā tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavassa hetubhūtaṃ, upapattijanakanti attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti ‘‘savipākaṭṭhena sambhavaṃ, bhavābhavābhisaṅkharaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindī’’ti.

Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva bhavañca. Bhavasaṅkhāranti bhavagāmikaṃ kammaṃ. Avassaji munīti ‘‘pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ nicca’’ntiādinā nayena tulento buddhamuni bhave ādīnavaṃ, nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhārakammaṃ ‘‘kammakkhayāya saṃvattatī’’ti (ma. ni. 2.81; a. ni. 4.233) evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ ajjhattarato samāhito, abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena ajjhattarato, samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā ‘‘attasambhava’’nti laddhanāmaṃ sabbaṃ kilesajālaṃ abhindi, kilesābhāveneva kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi. Iti bodhimūleyeva avassaṭṭhabhavasaṅkhāro bhagavā vekhamissakena viya jarasakaṭaṃ samāpattivekhamissakena attabhāvaṃ yāpentopi ‘‘ito temāsato uddhaṃ samāpattivekhamassa na dassāmī’’ti cittuppādanena āyusaṅkhāraṃ ossajīti.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Sattajaṭilasuttavaṇṇanā

52. Dutiye bahidvārakoṭṭhaketi pāsādadvārakoṭṭhakassa bahi, na vihāradvārakoṭṭhakassa. So kira pāsādo lohapāsādo viya samantā catudvārakoṭṭhakaparivuto pākāraparikkhitto. Tesu pācīnadvārakoṭṭhakassa bahi pāsādacchāyāyaṃ pācīnalokadhātuṃ olokento paññattavarabuddhāsane nisinno hoti. Jaṭilāti jaṭāvanto tāpasavesadhārino. Nigaṇṭhāti setapaṭanigaṇṭharūpadhārino. Ekasāṭakāti ekasāṭakanigaṇṭhā viya ekaṃ pilotikakhaṇḍaṃ hatthe bandhitvā tenāpi sarīrassa purimabhāgaṃ paṭicchādetvā vicaraṇakā. Parūḷhakacchanakhalomāti parūḷhakacchalomā parūḷhanakhā parūḷhaavasesalomā ca, kacchādīsu dīghalomā dīghanakhā cāti attho. Khārivividhamādāyāti vividhaṃ khārādinānappakāraṃ pabbajitaparikkhārabhaṇḍikaṃ gahetvā. Avidūre atikkamantīti vihārassa avidūramaggena nagaraṃ pavisanti.

Rājāhaṃ, bhante, pasenadi kosaloti ahaṃ, bhante, rājā pasenadi kosalo, mayhaṃ nāmaṃ tumhe jānāthāti. Kasmā pana rājā loke aggapuggalassa santike nisinno evarūpānaṃ nagganissirīkānaṃ añjaliṃ paggaṇhātīti? Saṅgaṇhanatthāya. Evañhissa ahosi ‘‘sacāhaṃ ettakampi etesaṃ na karissāmi, mayaṃ puttadāraṃ pahāya etassatthāya dubbhojanadukkhaseyyādīni anubhoma, ayaṃ amhākaṃ nipaccakāramattampi na karoti. Tasmiñhi kate amhe ‘ocarakā’ti jano aggahetvā ‘pabbajitā’icceva sañjānissati, kiṃ imassa bhūtatthakathanenāti attanā diṭṭhaṃ sutaṃ paṭicchādetvā na katheyyuṃ, evaṃ kate pana anigūhitvā kathessantī’’ti. Apica satthu ajjhāsayajānanatthampi evamakāsīti. Rājā kira bhagavantaṃ upasaṅkamantopi katipayakālaṃ sammāsambodhiṃ na saddahi. Tenassa evaṃ ahosi ‘‘yadi bhagavā sabbaṃ jānāti, mayā imesaṃ nipaccakāraṃ katvā ‘ime arahanto’ti vutte nānujāneyya, atha maṃ anuvattanto anujāneyya, kuto tassa sabbaññutā’’ti. Evaṃ so satthu ajjhāsayajānanatthaṃ tathā akāsi. Bhagavā pana ‘‘ujukameva ‘na ime samaṇā ocarakā’ti vutte yadipi rājā saddahati, mahājano pana tamatthaṃ ajānanto na saddaheyya, samaṇo gotamo ‘rājā attano kathaṃ suṇātī’ti yaṃ kiñci mukhāruḷhaṃ kathetī’ti vadeyya, tadassa dīgharattaṃ ahitāya dukkhāya saṃvatteyya, añño ca guḷhakammaṃ vivaṭaṃ kataṃ bhaveyya, sayameva rājā tesaṃ ocarakabhāvaṃ kathessatī’’ti ñatvā ‘‘dujjānaṃ kho eta’’ntiādimāha.

Tattha kāmabhogināti iminā pana rāgābhibhavaṃ, ubhayenāpi vikkhittacittataṃ dasseti. Puttasambādhasayananti puttehi sambādhasayanaṃ. Ettha ca puttasīsena dārapariggahaṃ, puttadāresu uppilāvitena tesaṃ gharāvāsādihetu sokābhibhavena cittassa saṃkiliṭṭhataṃ dasseti. Kāsikacandananti saṇhacandanaṃ, kāsikavatthañca candanañcāti vā attho. Mālāgandhavilepananti vaṇṇagandhatthāya mālā, sugandhabhāvatthāya gandhaṃ, chavirāgakaraṇatthāya vilepanaṃ dhārentena. Jātarūparajatanti suvaṇṇañceva avasiṭṭhadhanañca. Sādiyantenāti paṭiggaṇhantena. Sabbenapi kāmesu abhigiddhabhāvameva pakāseti.

Saṃvāsenāti sahavāsena. Sīlaṃ veditabbanti ‘‘ayaṃ pesalo vā dussīlo vā’’ti saṃvasantena ekasmiṃ ṭhāne saha vasantena jānitabbo. Tañca kho dīghena addhunā na ittaranti tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena. Katipayadivase hi saññatākāro saṃvutindriyākāro ca hutvā sakkā dassetuṃ. Manasi karotā no amanasi karotāti tampi ‘‘sīlamassa pariggaṇhissāmī’’ti manasi karontena paccavekkhantena sakkā jānituṃ, na itarena. Paññavatāti tampi sappaññeneva paṇḍitena. Bālo hi manasi karontopi jānituṃ na sakkoti. Saṃvohārenāti kathanena.

‘‘Yo hi koci manussesu, vohāraṃ upajīvati;

Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo’’ti. (su. ni. 619) –

Ettha hi vāṇijjaṃ vohāro nāma. ‘‘Cattāro ariyavohārā’’ti (dī. ni. 3.313) ettha cetanā. ‘‘Saṅkhā samaññā paññatti vohāro’’ti (dha. sa. 1313-1315) ettha paññatti. ‘‘Vohāramattena so vohareyyā’’ti (saṃ. ni. 1.25) ettha kathā vohāro. Idhāpi so eva adhippeto. Ekaccassa hi sammukhākathā parammukhākathāya na sameti, parammukhākathā sammukhākathāya, tathā purimakathā pacchimakathāya, pacchimakathā ca purimakathāya. So kathentoyeva sakkā jānituṃ ‘‘asuci eso puggalo’’ti. Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena, sammukhā kathitañca parammukhā kathitena, parammukhā kathitañca sammukhā kathitena sameti, tasmā kathentena sakkā sucibhāvo jānitunti pakāsento āha – ‘‘saṃvohārena soceyyaṃ veditabba’’nti.

Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu upaddavesu gahetabbagahaṇaṃ kattabbakaraṇaṃ apassanto advārikaṃ gharaṃ paviṭṭho viya carati. Tenāha – ‘‘āpadāsu kho, mahārāja, thāmo veditabbo’’ti. Sākacchāyāti sahakathāya. Duppaññassa hi kathā udake geṇḍu viya uplavati, paññavato kathentassa paṭibhānaṃ anantaṃ hoti. Udakavipphandaneneva hi maccho khuddako mahanto vāti paññāyati.

Iti bhagavā rañño ujukameva te ‘‘ime nāmā’’ti avatvā arahantānaṃ anarahantānañca jānanūpāyaṃ pakāsesi. Rājā taṃ sutvā bhagavato sabbaññutāya desanāvilāsena ca abhippasanno ‘‘acchariyaṃ, bhante’’tiādinā attano pasādaṃ pakāsetvā idāni te yāthāvato bhagavato ārocento ‘‘ete, bhante, mama purisā carā’’tiādimāha. Tattha carāti apabbajitā eva pabbajitarūpena raṭṭhapiṇḍaṃ bhuñjantā paṭicchannakammantattā. Ocarakāti heṭṭhā carakā. Carā hi pabbatamatthakena carantāpi heṭṭhā carakāva nihīnakammattā. Atha vā ocarakāti carapurisā. Ocaritvāti avacaritvā vīmaṃsitvā, tasmiṃ tasmiṃ dese taṃ taṃ pavattiṃ ñatvāti attho. Osārissāmīti paṭipajjissāmi, karissāmīti attho. Rajojallanti rajañca malañca. Pavāhetvāti suṭṭhu vikkhālanavasena apanetvā. Kappitakesamassūti alaṅkārasatthe vuttavidhinā kappakehi chinnakesamassū. Kāmaguṇehīti kāmakoṭṭhāsehi, kāmabandhanehi vā samappitāti suṭṭhu appitā allīnā. Samaṅgibhūtāti sahabhūtā. Paricāressantīti indriyāni samantato cāressanti kīḷāpessanti vā.

Etamatthaṃ viditvāti etaṃ tesaṃ rājapurisānaṃ attano udarassa kāraṇā pabbajitavesena lokavañcanasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ parādhīnatāparavañcanatāpaṭikkhepavibhāvanaṃ udānaṃ udānesi.

Tattha na vāyameyya sabbatthāti dūteyyaocarakakammādike sabbasmiṃ pāpadhamme ime rājapurisā viya pabbajito na vāyameyya, vāyāmaṃ ussāhaṃ na kareyya, sabbattha yattha katthaci vāyāmaṃ akatvā appamattakepi puññasmiṃyeva vāyameyyāti adhippāyo. Nāññassa puriso siyāti pabbajitarūpena aññassa puggalassa sevakapuriso na siyā. Kasmā? Evarūpassapi ocarakādipāpakammassa kattabbattā. Nāññaṃ nissāya jīveyyāti aññaṃ paraṃ issarādiṃ nissāya ‘‘tappaṭibaddhaṃ me sukhadukkha’’nti evaṃcitto hutvā na jīvikaṃ pavatteyya, attadīpo attasaraṇo anaññasaraṇo eva bhaveyya. Atha vā anatthāvahato ‘‘ocaraṇa’’nti laddhanāmakattā aññaṃ akusalakammaṃ nissāya na jīveyya. Dhammena na vaṇiṃ careti dhanādiatthāya dhammaṃ na katheyya. Yo hi dhanādihetu paresaṃ dhammaṃ deseti, so dhammena vāṇijjaṃ karoti nāma, evaṃ dhammena taṃ na careyya. Atha vā dhanādīnaṃ atthāya kosalarañño puriso viya ocarakādikammaṃ karonto parehi anāsaṅkanīyatāya pabbajjāliṅgasamādānādīni anutiṭṭhanto dhammena vāṇijjaṃ karoti nāma. Yopi idha parisuddhaṃ brahmacariyaṃ carantopi aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati, sopi dhammena vāṇijjaṃ karoti nāma, evaṃ dhammena vāṇijjaṃ na care, na kareyyāti attho.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Paccavekkhaṇasuttavaṇṇanā

53. Tatiye attano aneke pāpake akusale dhamme pahīneti lobhadosamohaviparītamanasikāraahirikānottappakodhūpanāhamakkhapalāsaissāmacchariyamāyā- sāṭheyyathambhasārambhamānātimānamadapamādataṇhāavijjātividhākusalamūladuccaritasaṃkilesavisama- saññāvitakkapapañcacatubbidhavipallāsaāsavaoghayogaganthāgatigamanataṇhupādānapañcavidha- cetokhilapañcacetovinibandhanīvaraṇābhinandanachavivāda- mūlataṇhākāyasattānusayaaṭṭhamicchattanava- taṇhāmūlakadasākusalakammapathadvāsaṭṭhidiṭṭhigataaṭṭhasatataṇhāvicaritādippabhede attano santāne anādikālapavatte diyaḍḍhasahassakilese taṃsahagate cāpi aneke pāpake lāmake akosallasambhūtaṭṭhena akusale dhamme anavasesaṃ saha vāsanāya bodhimūleyeva pahīne ariyamaggena samucchinne paccavekkhamāno ‘‘ayampi me kileso pahīno, ayampi me kileso pahīno’’ti anupadapaccavekkhaṇāya paccavekkhamāno bhagavā nisinno hoti.

Aneke ca kusale dhammeti sīlasamādhipaññāvimuttivimuttiñāṇadassanaṃ cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri phalāni, catasso paṭisambhidā, catuyoniparicchedakañāṇaṃ, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, cha nibbedhabhāgiyā paññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhanāni, satta bojjhaṅgā, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, satta dakkhiṇeyyapuggaladesanā, satta khīṇāsavabaladesanā, aṭṭha paññāpaṭilābhahetudesanā, aṭṭha sammattāni, aṭṭha lokadhammātikkamā, aṭṭha ārambhavatthūni, aṭṭha akkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭha abhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, nava sattāvāsadesanā, nava āghātappaṭivinayā, nava saññā, nava nānattāni, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhā dhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammacakkākārā, terasa dhutaṅgaguṇā, cuddasa buddhañāṇāni, pannarasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa mahāvipassanā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaññāsa kusalā dhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇaṃ, anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni, tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādike aneke attano kusale anavajjadhamme anantakālaṃ pāramiparibhāvanāya maggabhāvanāya ca pāripūriṃ vuddhiṃ gate ‘‘imepi anavajjadhammā mayi saṃvijjanti, imepi anavajjadhammā mayi saṃvijjantī’’ti rucivasena manasikārābhimukhe buddhaguṇe vaggavagge puñjapuñje katvā paccavekkhamāno nisinno hoti. Te ca kho sapadesato eva, na nippadesato. Sabbe buddhaguṇe bhagavatāpi anupadaṃ anavasesato manasi kātuṃ na sakkā anantāparimeyyabhāvato.

Vuttañhetaṃ –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā’’ti.

Aparampi vuttaṃ –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāma sahassato’’ti.

Tadā hi bhagavā pacchābhattaṃ piṇḍapātappaṭikkanto vihāraṃ pavisitvā gandhakuṭippamukhe ṭhatvā bhikkhūsu vattaṃ dassetvā gatesu mahāgandhakuṭiṃ pavisitvā paññattavarabuddhāsane nisinno attano atītajātivisayaṃ ñāṇaṃ pesesi. Athassa tāni nirantaraṃ poṅkhānupoṅkhaṃ anantāparimāṇappabhedā upaṭṭhahiṃsu. So ‘‘evaṃ mahantassa nāma dukkhakkhandhassa mūlabhūtā ime kilesā’’ti kilesavisayaṃ ñāṇācāraṃ pesetvā te pahānamukhena anupadaṃ paccavekkhitvā ‘‘ime vata kilesā anavasesato mayhaṃ suṭṭhu pahīnā’’ti puna tesaṃ pahānakaraṃ sākāraṃ saparivāraṃ sauddesaṃ ariyamaggaṃ paccavekkhanto anantāparimāṇabhede attano sīlādianavajjadhamme manasākāsi. Tena vuttaṃ –

‘‘Tena kho pana samayena bhagavā attano aneke pāpake akusale dhamme pahīne paccavekkhamāno nisinno hoti, aneke ca kusale dhamme bhāvanāpāripūriṃ gate’’ti.

Evaṃ paccavekkhitvā uppannapītisomanassuddesabhūtaṃ imaṃ udānaṃ udānesi.

Tattha ahu pubbeti arahattamaggañāṇuppattito pubbe sabbopi cāyaṃ rāgādiko kilesagaṇo mayhaṃ santāne ahu āsi, na imasmiṃ kilesagaṇe kocipi kileso nāhosi. Tadā nāhūti tadā tasmiṃ kāle ariyamaggakkhaṇe so kilesagaṇo na ahu na āsi, tattha aṇumattopi kileso aggamaggakkhaṇe appahīno nāma natthi. ‘‘Tato nāhū’’tipi paṭhanti, tato arahattamaggakkhaṇato paraṃ nāsīti attho. Nāhu pubbeti yo cāyaṃ mama aparimāṇo anavajjadhammo etarahi bhāvanāpāripūriṃ gato upalabbhati, sopi ariyamaggakkhaṇato pubbe na ahu na āsi. Tadā ahūti yadā pana me aggamaggañāṇaṃ uppannaṃ, tadā sabbopi me anavajjadhammo āsi. Aggamaggādhigamena hi saddhiṃ sabbepi sabbaññuguṇā buddhānaṃ hatthagatā eva honti.

Na cāhu na ca bhavissati, na cetarahi vijjatīti yo pana so anavajjadhammo ariyamaggo mayhaṃ bodhimaṇḍe uppanno, yena sabbo kilesagaṇo anavasesaṃ pahīno, so yathā mayhaṃ maggakkhaṇato pubbe na cāhu na ca ahosi, evaṃ attanā pahātabbakilesābhāvato te kilesā viya ayampi na ca bhavissati anāgate na uppajjissati, etarahi paccuppannakālepi na vijjati na upalabbhati attanā kattabbakiccābhāvato. Na hi ariyamaggo anekavāraṃ pavattati. Tenevāha – ‘‘na pāraṃ diguṇaṃ yantī’’ti.

Iti bhagavā ariyamaggena attano santāne anavasesaṃ pahīne akusale dhamme bhāvanāpāripūriṃ gate aparimāṇe anavajjadhamme ca paccavekkhamāno attupanāyikapītivegavissaṭṭhaṃ udānaṃ udānesi. Purimāya kathāya purimavesārajjadvayameva kathitaṃ, pacchimadvayaṃ sammāsambodhiyā pakāsitattā pakāsitameva hotīti.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Paṭhamanānātitthiyasuttavaṇṇanā

54. Catutthe nānātitthiyasamaṇabrāhmaṇaparibbājakāti ettha taranti etena saṃsāroghanti titthaṃ, nibbānamaggo. Idha pana viparītavipallāsavasena diṭṭhigatikehi tathā gahitadiṭṭhidassanaṃ ‘‘tittha’’nti adhippetaṃ. Tasmiṃ sassatādinānākāre titthe niyuttāti nānātitthiyā, nagganigaṇṭhādisamaṇā ceva kaṭhakalāpādibrāhmaṇā ca pokkharasātādiparibbājakā ca samaṇabrāhmaṇaparibbājakā. Nānātitthiyā ca te samaṇabrāhmaṇaparibbājakā cāti nānātitthiyasamaṇabrāhmaṇaparibbājakā.

‘‘Sassato attā ca loko cā’’tiādinā passanti etāya, sayaṃ vā passati, tathā dassanamattameva vāti diṭṭhi, micchābhinivesassetaṃ adhivacanaṃ. Sassatādivasena nānā anekavidhā diṭṭhiyo etesanti nānādiṭṭhikā. Sassatādivaseneva khamanaṃ khanti, rocanaṃ ruci, atthato ‘‘sassato attā ca loko cā’’tiādinā (udā. 55) pavatto cittavipallāso saññāvipallāso ca. Tathā nānā khantiyo etesanti nānākhantikā, nānā ruciyo etesanti nānārucikā. Diṭṭhigatikā hi pubbabhāge tathā tathā cittaṃ rocetvā khamāpetvā ca pacchā ‘‘idameva saccaṃ moghamañña’’nti abhinivisanti. Atha vā ‘‘aniccaṃ nicca’’ntiādinā tathā tathā dassanavasena diṭṭhi, khamanavasena khanti, ruccanavasena rucīti evaṃ tīhipi padehi diṭṭhi eva vuttāti veditabbā. Nānādiṭṭhinissayanissitāti sassatādiparikappavasena nānāvidhaṃ diṭṭhiyā nissayaṃ vatthuṃ kāraṇaṃ, diṭṭhisaṅkhātameva vā nissayaṃ nissitā allīnā upagatā, taṃ anissajjitvā ṭhitāti attho. Diṭṭhiyopi hi diṭṭhigatikānaṃ abhinivesākārānaṃ nissayā honti.

Santīti atthi saṃvijjanti upalabbhanti. Eketi ekacce. Samaṇabrāhmaṇāti pabbajjūpagamena samaṇā, jātiyā brāhmaṇā, lokena vā samaṇāti ca brāhmaṇāti ca evaṃ gahitā. Evaṃvādinoti evaṃ idāni vattabbākārena vadantīti evaṃvādino. Evaṃ idāni vattabbākārena pavattā diṭṭhi etesanti evaṃdiṭṭhino. Tattha dutiyena diṭṭhigatikānaṃ micchābhiniveso dassito, paṭhamena tesaṃ yathābhinivesaṃ paresaṃ tattha patiṭṭhāpanavasena vohāro.

Sassato loko, idameva saccaṃ moghamaññanti ettha lokoti attā. So hi diṭṭhigatikehi lokiyanti ettha puññaṃ pāpaṃ tabbipākā, sayaṃ vā kārakādibhāvena abhiyuttehi lokiyatīti lokoti adhippeto. Svāyaṃ sassato amaro nicco dhuvoti yadidaṃ amhākaṃ dassanaṃ idameva saccaṃ aviparītaṃ, aññaṃ pana asassatotiādi paresaṃ dassanaṃ moghaṃ micchāti attho. Etena cattāropi sassatavādā dassitā honti. Asassatoti na sassato, anicco adhuvo cavanadhammoti attho. ‘‘Asassato’’ti sassatabhāvappaṭikkhepeneva ucchedo dīpitoti sattapi ucchedavādā dīpitā honti.

Antavāti sapariyanto parivaṭumo paricchinnappamāṇo, na sabbagatoti attho. Etena sarīraparimāṇo aṅguṭṭhaparimāṇo avayavaparimāṇo paramāṇuparimāṇo attāti evamādivādā dassitā honti. Anantavāti apariyanto, sabbagatoti attho. Etena kapilakaṇādādivādā dīpitā honti.

Taṃ jīvaṃ taṃ sarīranti yaṃ sarīraṃ, tadeva jīvasaṅkhātaṃ vatthu, yañca jīvasaṅkhātaṃ vatthu, tadeva sarīranti jīvañca sarīrañca advayaṃ samanupassati. Etena ājīvakānaṃ viya ‘‘rūpī attā’’ti ayaṃ vādo dassito hoti. Aññaṃ jīvaṃ aññaṃ sarīranti iminā pana ‘‘arūpī attā’’ti ayaṃ vādo dassito.

Hoti tathāgato paraṃ maraṇāti ettha tathāgatoti satto. Tañhi diṭṭhigatiko kārakavedakādisaṅkhātaṃ, niccadhuvādisaṅkhātaṃ vā tathābhāvaṃ gatoti tathāgatoti voharati, so maraṇato idhakāyassa bhedato paraṃ uddhaṃ hoti, atthi saṃvijjatīti attho. Etena sassataggāhamukhena soḷasa saññīvādā aṭṭha asaññīvādā aṭṭha ca nevasaññīnāsaññīvādā dassitā honti. Na hotīti natthi na upalabbhati. Etena ucchedavādo dassito. Hoti ca na ca hotīti atthi ca natthi cāti. Etena ekaccasassatavādā satta saññīvādā ca dassitā. Neva hoti na na hotīti iminā pana amarāvikkhepavādo dassitoti veditabbaṃ.

Ime kira diṭṭhigatikā nānādesato āgantvā sāvatthiyaṃ paṭivasantā ekadā samayappavādake sannipatitvā attano attano vādaṃ paggayha aññavāde khuṃsentā vivādāpannā ahesuṃ. Tena vuttaṃ ‘‘te bhaṇḍanajātā’’tiādi.

Tattha bhaṇḍanaṃ nāma kalahassa pubbabhāgo. Bhaṇḍanajātāti jātabhaṇḍanā. Kalahoti kalaho eva, kalassa vā hananato kalaho daṭṭhabbo. Aññamaññassa viruddhavādaṃ āpannāti vivādāpannā. Mammaghaṭṭanato mukhameva sattīti mukhasatti, pharusavācā. Phalūpacārena viya hi kāraṇaṃ kāraṇūpacārena phalampi vohariyati yathā taṃ ‘‘sukho buddhuppādo, pāpakammaṃ paccanubhotī’’ti ca. Tāhi mukhasattīhi vitudantā vijjhantā viharanti. Ediso dhammoti dhammo aviparītasabhāvo ediso evarūpo, yathā mayā vuttaṃ ‘‘sassato loko’’ti. Nediso dhammoti na ediso dhammo, yathā tayā vuttaṃ ‘‘asassato loko’’ti, evaṃ sesapadehipi yojetabbaṃ. So ca titthiyānaṃ vivādo sakalanagare pākaṭo jāto. Atha bhikkhū sāvatthiṃ piṇḍāya paviṭṭhā taṃ sutvā ‘‘atthi no idaṃ kathāpābhataṃ, yaṃ nūna mayaṃ imaṃ pavattiṃ bhagavato āroceyyāma, appeva nāma taṃ nissāya satthu saṇhasukhumaṃ dhammadesanaṃ labheyyāmā’’ti te pacchābhattaṃ dhammadesanākāle bhagavato etamatthaṃ ārocesuṃ. Tena vuttaṃ – ‘‘atha kho sambahulā bhikkhū’’tiādi.

Taṃ sutvā bhagavā aññatitthiyānaṃ dhammassa ayathābhūtapajānanaṃ pakāsento ‘‘aññatitthiyā, bhikkhave’’tiādimāha. Tattha andhāti paññācakkhuvirahena andhā. Tenāha ‘‘acakkhukā’’ti. Paññā hi idha ‘‘cakkhū’’ti adhippetā. Tathā hi vuttaṃ ‘‘atthaṃ na jānantī’’tiādi. Tattha atthaṃ na jānantīti idhalokatthaṃ paralokatthaṃ na jānanti, idhalokaparalokesu vuddhiṃ abbhudayaṃ nāvabujjhanti, paramatthe pana nibbāne kathāvakā. Ye hi nāma pavattimattepi sammūḷhā, te kathaṃ nivattiṃ jānissantīti. Anatthaṃ na jānantīti yadaggena te atthaṃ na jānanti, tadaggena anatthampi na jānanti. Yasmā dhammaṃ na jānanti, tasmā adhammampi na jānanti. Te hi vipariyesaggāhitāya dhammaṃ kusalampi akusalaṃ karonti, adhammampi akusalaṃ kusalaṃ karonti. Na kevalañca dhammādhammesu eva, atha kho tassa vipākesupi sammūḷhā. Tathā hi te kammampi vipākaṃ katvā voharanti, vipākampi kammaṃ katvā. Tathā dhammaṃ sabhāvadhammampi na jānanti, adhammaṃ asabhāvadhammampi na jānanti. Evaṃbhūtā ca sabhāvadhammaṃ asabhāvadhammañca, asabhāvadhammaṃ sabhāvadhammañca katvā pavedenti.

Iti bhagavā titthiyānaṃ mohadiṭṭhipaṭilābhabhāvena paññācakkhuvekallato andhabhāvaṃ dassetvā idāni tamatthaṃ jaccandhūpamāya pakāsetuṃ ‘‘bhūtapubbaṃ, bhikkhave’’tiādimāha. Tattha bhūtapubbanti pubbe bhūtaṃ, atītakāle nibbattaṃ. Aññataro rājā ahosīti purātano nāmagottehi loke apākaṭo eko rājā ahosi. So rājā aññataraṃ purisaṃ āmantesīti tassa kira rañño sobhaggappattaṃ sabbaṅgasampannaṃ attano opavayhaṃ hatthiṃ upaṭṭhānaṃ āgataṃ disvā etadahosi – ‘‘bhaddakaṃ vata, bho, hatthiyānaṃ dassanīya’’nti. Tena ca samayena eko jaccandho rājaṅgaṇena gacchati. Taṃ disvā rājā cintesi – ‘‘mahājāniyā kho ime andhā ye evarūpaṃ dassanīyaṃ na labhanti daṭṭhuṃ. Yaṃnūnāhaṃ imissā sāvatthiyā yattakā jaccandhā sabbe te sannipātāpetvā ekadesaṃ ekadesaṃ hatthena phusāpetvā tesaṃ vacanaṃ suṇeyya’’nti. Keḷisīlo rājā ekena purisena sāvatthiyā sabbe jaccandhe sannipātāpetvā tassa purisassa saññaṃ adāsi ‘‘yathā ekeko jaccandho sīsādikaṃ ekekaṃyeva hatthissa aṅgaṃ phusitvā ‘hatthī mayā diṭṭho’ti saññaṃ uppādesi, tathā karohī’’ti. So puriso tathā akāsi. Atha rājā te jaccandhe paccekaṃ pucchi ‘‘kīdiso, bhaṇe, hatthī’’ti. Te attanā diṭṭhadiṭṭhāvayavameva hatthiṃ katvā vadantā ‘‘ediso hatthī, nediso hatthī’’ti aññamaññaṃ kalahaṃ karontā hatthādīhi upakkamitvā rājaṅgaṇe mahantaṃ kolāhalaṃ akaṃsu. Rājā saparijano tesaṃ taṃ vippakāraṃ disvā phāsukehi bhijjamānehi hadayena uggatena mahāhasitaṃ hasi. Tena vuttaṃ – ‘‘atha kho, bhikkhave, so rājā…pe… attamano ahosī’’ti.

Tattha ambhoti ālapanaṃ. Yāvatakāti yattakā. Jaccandhāti jātiyā andhā, jātito paṭṭhāya acakkhukā. Ekajjhanti ekato. Bhaṇeti abahumānālāpo. Hatthiṃ dassehīti yathāvuttaṃ hatthiṃ sayāpetvā dassehi. So ca susikkhitattā aparipphandanto nipajji. Diṭṭho no hatthīti hatthena parāmasanaṃ dassanaṃ katvā āhaṃsu. Tena purisena sīsaṃ parāmasāpetvā ‘‘ediso hatthī’’ti saññāpitattā tādisaṃyeva naṃ hatthiṃ sañjānantā jaccandhā ‘‘ediso deva hatthī seyyathāpi kumbho’’ti vadiṃsu. Kumbhoti ca ghaṭoti attho. Khīloti nāgadantakhīlo. Soṇḍoti hattho. Naṅgalīsāti naṅgalassa sirassa īsā. Kāyoti sarīraṃ. Koṭṭhoti kusūlo. Pādoti jaṅgho. Thūṇoti thambho. Naṅguṭṭhanti vāḷassa urimappadeso. Vāladhīti vālassa aggappadeso. Muṭṭhīhi saṃsumbhiṃsūti muṭṭhiyo bandhitvā pahariṃsu, muṭṭhighātaṃ akaṃsu. Attamano ahosīti keḷisīlattā so rājā tena jaccandhānaṃ kalahena attamano pahāsena gahitamano ahosi.

Evameva khoti upamāsaṃsandanaṃ. Tassattho – bhikkhave, yathā te jaccandhā acakkhukā ekaṅgadassino anavasesato hatthiṃ apassitvā attanā diṭṭhāvayavamattaṃ hatthisaññāya itarehi diṭṭhaṃ ananujānantā aññamaññaṃ vivādaṃ āpannā kalahaṃ akaṃsu, evameva ime aññatitthiyā sakkāyassa ekadesaṃ rūpavedanādiṃ attano diṭṭhidassanena yathādiṭṭhaṃ ‘‘attā’’ti maññamānā tassa sassatādibhāvaṃ āropetvā ‘‘idameva saccaṃ moghamañña’’nti abhinivisitvā aññamaññaṃ vivadanti, yathābhūtaṃ pana atthānatthaṃ dhammādhammañca na jānanti. Tasmā andhā acakkhukā jaccandhapaṭibhāgāti.

Etamatthaṃ viditvāti etaṃ titthiyānaṃ dhammasabhāvaṃ yathābhūtaṃ ajānantānaṃ apassantānaṃ jaccandhānaṃ viya hatthimhi yathādassanaṃ micchābhinivesaṃ, tattha ca vivādāpattiṃ sabbākārato viditvā tadatthadīpakaṃ imaṃ udānaṃ udānesi.

Tattha imesu kira sajjanti, eke samaṇabrāhmaṇāti idhekacce pabbajjūpagamanena samaṇā, jātimattena brāhmaṇā ‘‘sassato loko’’tiādinayappavattesu imesu eva asāresu diṭṭhigatesu diṭṭhābhinandanavasena, imesu vā rūpādīsu upādānakkhandhesu evaṃ aniccesu dukkhesu vipariṇāmadhammesu taṇhābhinandanadiṭṭhābhinandanānaṃ vasena ‘‘etaṃ mamā’’tiādinā sajjanti kira. Aho nesaṃ sammohoti dasseti. Kirasaddo cettha arucisūcanattho. Tena tattha saṅgakāraṇābhāvameva dīpeti. Na kevalaṃ sajjanti eva, atha kho viggayha naṃ vivadanti ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmī’’tiādinā viggāhikakathānuyogavasena viggayha vivadanti vivādaṃ āpajjanti. Nanti cettha nipātamattaṃ. Atha vā viggayha nanti naṃ diṭṭhinissayaṃ sakkāyadiṭṭhimeva vā viparītadassanattā sassatādivasena aññamaññaṃ viruddhaṃ gahetvā vivadanti visesato vadanti, attano eva vādaṃ visiṭṭhaṃ aviparītaṃ katvā abhinivissa voharanti. Yathā kiṃ? Janā ekaṅgadassino yatheva jaccandhajanā hatthissa ekekaṅgadassino ‘‘yaṃ yaṃ attanā phusitvā ñātaṃ, taṃ tadeva hatthī’’ti gahetvā aññamaññaṃ viggayha vivadiṃsu, evaṃsampadamidanti attho. Ivasaddo cettha luttaniddiṭṭhoti veditabbo.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Dutiyanānātitthiyasuttavaṇṇanā

55. Pañcame sassato attā ca loko cāti rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā taṃ sassataṃ niccanti aññepi ca tathā gāhentā voharanti. Yathāha –

‘‘Rūpaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapenti. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attā ca loko ca sassato cāti attānañca lokañca paññapentī’’ti.

Atha vā attāti ahaṅkāravatthu, lokoti mamaṅkāravatthu, yaṃ ‘‘attaniya’’nti vuccati. Attāti vā sayaṃ, lokoti paro. Attāti vā pañcasu upādānakkhandhesu eko khandho, itaro loko. Attāti vā saviññāṇako khandhasantāno, aviññāṇako loko. Evaṃ taṃ taṃ attāti ca lokoti ca yathādassanaṃ dvidhā gahetvā tadubhayaṃ ‘‘nicco dhuvo sassato’’ti abhinivissa voharanti. Etena cattāro sassatavādā dassitā. Asassatoti sattapi ucchedavādā dassitā. Sassato ca asassato cāti ekacco attā ca loko ca sassato, ekacco asassatoti evaṃ sassato ca asassato cāti attho. Atha vā sveva attā ca loko ca attagatidiṭṭhikānaṃ viya sassato ca asassato ca, siyā sassatoti evamettha attho veditabbo. Sabbathāpi iminā ekaccasassatavādo dassito. Neva sassato nāsassatoti iminā amarāvikkhepavādo dassito. Te hi sassatavāde asassatavāde ca dosaṃ disvā ‘‘neva sassato nāsassato attā ca loko cā’’ti vikkhepaṃ karontā vivadanti.

Sayaṃkatoti attanā kato. Yathā hi tesaṃ tesaṃ sattānaṃ attā ca attano dhammānudhammaṃ katvā sukhadukkhāni paṭisaṃvedeti, evaṃ attāva attānaṃ tassa ca upabhogabhūtaṃ kiñcanaṃ palibodhasaṅkhātaṃ lokañca karoti, abhinimminātīti attaladdhi viya ayampi tesaṃ laddhi. Paraṃkatoti parena kato, attato parena issarena vā purisena vā pajāpatinā vā kālena vā pakatiyā vā attā ca loko ca kato, nimmitoti attho. Sayaṃkato ca paraṃkato cāti yasmā attānañca lokañca nimminantā issarādayo na kevalaṃ sayameva nimminanti, atha kho tesaṃ tesaṃ sattānaṃ dhammādhammānaṃ sahakārīkāraṇaṃ labhitvāva, tasmā sayaṃkato ca paraṃkato ca attā ca loko cāti ekaccānaṃ laddhi. Asayaṃkāro aparaṃkāroti natthi etassa sayaṃkāroti asayaṃkāro, natthi etassa parakāroti aparakāro. Anunāsikāgamaṃ katvā vuttaṃ ‘‘aparaṃkāro’’ti. Ayaṃ ubhayattha dosaṃ disvā ubhayaṃ paṭikkhipati. Atha kathaṃ uppannoti āha – adhiccasamuppannoti yadicchāya samuppanno kenaci kāraṇena vinā uppannoti adhiccasamuppannavādo dassito. Tena ca ahetukavādopi saṅgahito hoti.

Idāni ye diṭṭhigatikā attānaṃ viya sukhadukkhampi tassa guṇabhūtaṃ kiñcanabhūtaṃ vā sassatādivasena abhinivissa voharanti, tesaṃ taṃ vādaṃ dassetuṃ ‘‘santeke samaṇabrāhmaṇā’’tiādi vuttaṃ. Taṃ vuttanayameva.

Etamatthaṃ viditvāti ettha pana idha jaccandhūpamāya anāgatattā taṃ hitvā heṭṭhā vuttanayeneva attho yojetabbo, tathā gāthāya.

Tattha antarāva visīdanti, apatvāva tamogadhanti ayaṃ viseso. Tassattho – evaṃ diṭṭhigatesu diṭṭhinissayesu āsajjamānā diṭṭhigatikā kāmoghādīnaṃ catunnaṃ oghānaṃ, saṃsāramahoghasseva vā antarāva vemajjhe eva yaṃ tesaṃ pārabhāvena patiṭṭhaṭṭhena vā ogadhasaṅkhātaṃ nibbānaṃ tadadhigamūpāyo vā ariyamaggo taṃ appatvāva anadhigantvāva visīdanti saṃsīdanti. Ogādhanti patiṭṭhahanti etena, ettha vāti ogādho, ariyamaggo nibbānañca. Ogādhamevettha rassattaṃ katvā ogadhanti vuttaṃ. Taṃ ogadhaṃ tamogadhanti padavibhāgo.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Tatiyanānātitthiyasuttavaṇṇanā

56. Chaṭṭhe sabbaṃ heṭṭhā vuttanayameva. Imaṃ udānanti ettha pana diṭṭhitaṇhāmānesu dosaṃ disvā te dūrato vajjetvā saṅkhāre yathābhūtaṃ passato ca tattha anādīnavadassitāya micchābhiniviṭṭhassa yathābhūtaṃ apassato ca yathākkamaṃ saṃsārato ativattanānativattanadīpakaṃ imaṃ udānaṃ udānesīti attho yojetabbo.

Tattha ahaṅkārapasutāyaṃ pajāti ‘‘sayaṃkato attā ca loko cā’’ti evaṃ vuttasayaṃkārasaṅkhātaṃ ahaṅkāraṃ tathāpavattaṃ diṭṭhiṃ pasutā anuyuttā ayaṃ pajā micchābhiniviṭṭho sattakāyo. Paraṃkārūpasaṃhitāti paro añño issarādiko sabbaṃ karotīti evaṃ pavattaparaṃkāradiṭṭhisannissitā tāya upasaṃhitāti paraṃkārūpasaṃhitā. Etadeke nābbhaññaṃsūti etaṃ diṭṭhidvayaṃ eke samaṇabrāhmaṇā tattha dosadassino hutvā nānujāniṃsu. Kathaṃ? Sati hi sayaṃkāre kāmakārato sattānaṃ iṭṭheneva bhavitabbaṃ, na aniṭṭhena. Na hi koci attano dukkhaṃ icchati, bhavati ca aniṭṭhaṃ, tasmā na sayaṃkāro. Paraṃkāropi yadi issarahetuko, svāyaṃ issaro attatthaṃ vā kareyya paratthaṃ vā. Tattha yadi attatthaṃ, attanā akatakicco siyā asiddhassa sādhanato. Atha vā paratthaṃ sabbesaṃ hitasukhameva nipphajjeyya, na ahitaṃ dukkhaṃ nipphajjati, tasmā issaravasena na paraṃkāro sijjhati. Yadi ca issarasaṅkhātaṃ aññanirapekkhaṃ niccamekakāraṇaṃ pavattiyā siyā, kammena uppatti na siyā, sabbeheva ekajjhaṃ uppajjitabbaṃ kāraṇassa sannihitattā. Athassa aññampi sahakārīkāraṇaṃ icchitaṃ, taññeva hetu, kiṃ issarena apariniṭṭhitasāmatthiyena parikappitena. Yathā ca issarahetuko paraṃkāro na sijjhati, evaṃ pajāpatipurisapakatibrahmakālādihetutopi na sijjhateva tesampi asiddhattā vuttadosānativattanato ca. Tena vuttaṃ ‘‘etadeke nābbhaññaṃsū’’ti. Ye pana yathāvutte sayaṃkāraparaṃkāre nānujānantāpi adhiccasamuppannaṃ attānañca lokañca paññapenti, tepi na naṃ sallanti addasuṃ adhiccasamuppannantivādinopi micchābhinivesaṃ anatikkamanato yathābhūtaṃ ajānantānaṃ diṭṭhigataṃ tattha tattha dukkhuppādanato vijjhanaṭṭhena ‘‘salla’’nti na passiṃsu.

Etañca sallaṃ paṭikacca passatoti yo pana āraddhavipassako pañcapi upādānakkhandhe aniccato dukkhato anattato samanupassati, so etañca tividhaṃ viparītadassanaṃ aññañca sakalaṃ micchābhinivesaṃ tesañca nissayabhūte pañcupādānakkhandhepi tujjanato duruddhārato ca ‘‘salla’’nti paṭikacca pubbeyeva vipassanāpaññāya passati. Evaṃ passato ariyamaggakkhaṇe ekanteneva ahaṃ karomīti na tassa hoti. Yathā ca attano kārakabhāvo tassa na upaṭṭhāti, evaṃ paro karotīti na tassa hoti, kevalaṃ pana aniccasaṅkhātaṃ paṭiccasamuppannadhammamattameva hoti. Ettāvatā sammāpaṭipannassa sabbathāpi diṭṭhimānābhāvova dassito. Tena ca arahattappattiyā saṃsārasamatikkamo pakāsito hoti.

Idāni yo diṭṭhigate allīno, na so saṃsārato sīsaṃ ukkhipituṃ sakkoti, taṃ dassetuṃ ‘‘mānupetā’’ti gāthamāha. Tattha mānupetā ayaṃ pajāti ayaṃ sabbāpi diṭṭhigatikasaṅkhātā pajā sattakāyo ‘‘mayhaṃ diṭṭhi sundarā, mayhaṃ ādāno sundaro’’ti attano gāhassa saṃpaggahalakkhaṇena mānena upetā samannāgatā. Mānaganthā mānavinibaddhāti tato eva tena aparāparaṃ uppajjamānena yathā taṃ diṭṭhiṃ na paṭinissajjati, evaṃ attano santānassa ganthitattā vinibaddhattā ca mānaganthā mānavinibaddhā. Diṭṭhīsu sārambhakathā, saṃsāraṃ nātivattatīti ‘‘idameva saccaṃ moghamañña’’nti attukkaṃsanaparavambhanavasena attano diṭṭhābhinivesena paresaṃ diṭṭhīsu sārambhakathā virodhakathā saṃsāranāyikānaṃ avijjātaṇhānaṃ appahānato saṃsāraṃ nātivattati, na atikkamatīti attho.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Subhūtisuttavaṇṇanā

57. Sattame subhūtīti tassa therassa nāmaṃ. So hi āyasmā padumuttarassa bhagavato pādamūle katābhinīhāro kappasatasahassaṃ upacitapuññasambhāro imasmiṃ buddhuppāde uḷāravibhave gahapatikule uppanno bhagavato dhammadesanaṃ sutvā saṃvegajāto gharā nikkhamma pabbajitvā katādhikārattā ghaṭento vāyamanto na cirasseva chaḷabhiñño jāto, brahmavihārabhāvanāya pana ukkaṃsapāramippattiyā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūtī’’ti (a. ni. 1.201) araṇavihāre bhagavatā etadagge ṭhapito. So ekadivasaṃ sāyanhasamayaṃ divāṭṭhānato vihāraṅgaṇaṃ otiṇṇo catuparisamajjhe bhagavantaṃ dhammaṃ desentaṃ disvā ‘‘desanāpariyosāne vuṭṭhahitvā vandissāmī’’ti kālaparicchedaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisinno phalasamāpattiṃ samāpajji. Tena vuttaṃ – ‘‘tena kho pana samayena āyasmā subhūti…pe… samāpajjitvā’’ti.

Tattha dutiyajjhānato paṭṭhāya rūpāvacarasamādhi sabbopi arūpāvacarasamādhi avitakkasamādhi eva. Idha pana catutthajjhānapādako arahattaphalasamādhi ‘‘avitakkasamādhī’’ti adhippeto. Dutiyajjhānādīhi pahīnā micchāvitakkā na tāva suppahīnā accantapahānābhāvato, ariyamaggena pana pahīnā eva puna pahānakiccābhāvato. Tasmā aggamaggapariyosānabhūto arahattaphalasamādhi sabbesaṃ micchāvitakkānaṃ pahānante uppannattā visesato ‘‘avitakkasamādhī’’ti vattabbataṃ arahati, pageva catutthajjhānapādako. Tena vuttaṃ – ‘‘idha pana catutthajjhānapādako arahattaphalasamādhi ‘avitakkasamādhī’ti adhippeto’’ti.

Etamatthaṃ viditvāti etaṃ āyasmato subhūtissa sabbamicchāvitakkasabbasaṃkilesapahānasaṅkhātaṃ atthaṃ sabbākārato jānitvā tadatthadīpakaṃ imaṃ udānaṃ udānesi.

Tattha yassa vitakkā vidhūpitāti yena ariyapuggalena, yassa vā ariyapuggalassa kāmavitakkādayo sabbepi micchāvitakkā vidhūpitā ariyamaggañāṇena santāpitā samucchinnā. Ajjhattaṃ suvikappitā asesāti niyakajjhattasaṅkhāte attano santāne uppajjanārahā suvikappitā suṭṭhu vikappitā asesato, kiñcipi asesetvā susamucchinnāti attho. Taṃ saṅgamaticca arūpasaññīti ettha nti nipātamattaṃ. Atha vā hetuattho taṃsaddo. Yasmā anavasesena micchāvitakkā samucchinnā, tasmā rāgasaṅgādikaṃ pañcavidhaṃ saṅgaṃ, sabbampi vā kilesasaṅgaṃ aticca atikkamitvā atikkamanahetu rūpasabhāvābhāvato ruppanasaṅkhātassa ca vikārassa tattha abhāvato nibbikārahetubhāvato vā ‘‘arūpa’’nti laddhanāmaṃ nibbānaṃ ārammaṇaṃ katvā pavattāhi maggaphalasaññāhi arūpasaññī. Catuyogātigatoti kāmayogo bhavayogo diṭṭhiyogo avijjāyogoti cattāro yoge yathārahaṃ catūhipi maggehi atikkamitvā gato. Na jātu metīti makāro padasandhikaro, jātu ekaṃseneva punabbhavāya na eti, āyatiṃ punabbhavābhinibbatti tassa natthīti attho. ‘‘Na jāti metī’’tipi paṭhanti, so evattho. Iti bhagavā āyasmato subhūtissa arahattaphalasamāpattivihāraṃ anupādisesanibbānañca ārabbha pītivegavissaṭṭhaṃ udānaṃ udānesi.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Gaṇikāsuttavaṇṇanā

58. Aṭṭhame dve pūgāti dve gaṇā. Aññatarissā gaṇikāyāti aññatarāya nagarasobhiniyā. Sārattāti suṭṭhu rattā. Paṭibaddhacittāti kilesavasena baddhacittā. Rājagahe kira ekasmiṃ chaṇadivase bahū dhuttapurisā gaṇabandhanena vicarantā ekamekassa ekamekaṃ vesiṃ ānetvā uyyānaṃ pavisitvā chaṇakīḷaṃ kīḷiṃsu. Tato parampi dve tayo chaṇadivase taṃ taṃyeva vesiṃ ānetvā chaṇakīḷaṃ kīḷiṃsu. Athāparasmiṃ chaṇadivase aññepi dhuttā tatheva chaṇakīḷaṃ kīḷitukāmā vesiyo ānentā purimadhuttehi pubbe ānītaṃ ekaṃ vesiṃ ānenti. Itare taṃ disvā ‘‘ayaṃ amhākaṃ pariggaho’’ti āhaṃsu. Tepi tatheva āhaṃsu. ‘‘Evaṃ amhākaṃ pariggaho, amhākaṃ pariggaho’’ti kalahaṃ vaḍḍhetvā pāṇippahārādīni akaṃsu. Tena vuttaṃ – ‘‘tena kho pana samayena rājagahe dve pūgā’’tiādi. Tattha upakkamantīti paharanti. Maraṇampi nigacchantīti balavūpakkamehi maraṇaṃ upagacchanti, itarepi maraṇamattaṃ maraṇappamāṇadukkhaṃ pāpuṇanti.

Etamatthaṃ viditvāti etaṃ kāmesu gedhaṃ vivādamūlaṃ sabbānatthamūlanti sabbākārato viditvā. Imaṃ udānanti antadvaye ca majjhimāya paṭipattiyā ādīnavānisaṃsavibhāvanaṃ imaṃ udānaṃ udānesi.

Tattha yañca pattanti yaṃ rūpādipañcakāmaguṇajātaṃ pattaṃ ‘‘natthi kāmesu doso’’ti diṭṭhiṃ purakkhatvā vā apurakkhatvā vā etarahi laddhaṃ anubhuyyamānaṃ. Yañca pattabbanti yañca kāmaguṇajātameva ‘‘bhuñjitabbā kāmā, paribhuñjitabbā kāmā, āsevitabbā kāmā, paṭisevitabbā kāmā, yo kāme paribhuñjati, so lokaṃ vaḍḍheti, yo lokaṃ vaḍḍheti, so bahuṃ puññaṃ pasavatī’’ti diṭṭhiṃ upanissāya taṃ anissajjitvā katena kammunā anāgate pattabbaṃ anubhavitabbañca. Ubhayametaṃ rajānukiṇṇanti etaṃ ubhayaṃ pattaṃ pattabbañca rāgarajādīhi anukiṇṇaṃ. Sampatte hi vatthukāme anubhavanto rāgarajena vokiṇṇo hoti, tattha pana saṃkiliṭṭhacittassa phale āyatiṃ āpanne domanassuppattiyā dosarajena vokiṇṇo hoti, ubhayatthāpi moharajena vokiṇṇo hoti. Kassa panetaṃ rajānukiṇṇanti āha – ‘‘āturassānusikkhato’’ti kāmapatthanāvasena kilesāturassa, tassa ca phalena dukkhāturassa ca ubhayatthāpi paṭikārābhilāsāya kilesaphale anusikkhato.

Tathā yañca pattanti yaṃ acelakavatādivasena pattaṃ attaparitāpanaṃ. Yañca pattabbanti yaṃ micchādiṭṭhikammasamādānahetu apāyesu pattabbaṃ phalaṃ. Ubhayametaṃ rajānukiṇṇanti tadubhayaṃ dukkharajānukiṇṇaṃ. Āturassāti kāyakilamathena dukkhāturassa. Anusikkhatoti micchādiṭṭhiṃ, tassā samādāyake puggale ca anusikkhato.

Ye ca sikkhāsārāti yehi yathāsamādinnaṃ sīlabbatādisaṅkhātaṃ sikkhaṃ sārato gahetvā ‘‘iminā saṃsārasuddhī’’ti kathitā. Tenāha – sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasārāti. Tattha yaṃ ‘‘na karomī’’ti oramati, taṃ sīlaṃ, visabhojanakicchācaraṇādikaṃ vataṃ, sākabhakkhatādijīvikā jīvitaṃ, methunavirati brahmacariyaṃ, etesaṃ anutiṭṭhanaṃ upaṭṭhānaṃ, bhūtapiṇḍakaparibhaṇḍādivasena khandhadevasivādiparicaraṇaṃ vā upaṭṭhānaṃ, evametehi yathāvuttehi sīlādīhi saṃsārasuddhi hotīti tāni sārato gahetvā ṭhitā samaṇabrāhmaṇā sikkhāsārā sīlabbataṃ jīvitaṃ brahmacariyaṃ ‘‘upaṭṭhānasārā’’ti veditabbā. Ayameko antoti ayaṃ sīlabbataparāmāsavasena attakilamathānuyogasaṅkhāto majjhimāya paṭipattiyā uppathabhūto lāmakaṭṭhena ca eko anto. Ayaṃ dutiyo antoti ayaṃ kāmasukhallikānuyogo kāmesu pātabyatāpattisaṅkhāto dutiyo vuttanayena anto.

Iccete ubho antāti kāmasukhallikānuyogo attakilamathānuyogo ca iti ete ubho antā. Te ca kho etarahi patte, āyatiṃ pattabbe ca kilesadukkharajānukiṇṇe kāmaguṇe attaparitāpane ca allīnehi kilesadukkhāturānaṃ anusikkhantehi, sayañca kilesadukkhāturehi paṭipajjitabbattā lāmakā uppathabhūtā cāti antā. Kaṭasivaḍḍhanāti andhaputhujjanehi abhikaṅkhitabbaṭṭhena kaṭasisaṅkhātānaṃ taṇhāavijjānaṃ abhivaḍḍhanā. Kaṭasiyo diṭṭhiṃ vaḍḍhentīti tā pana kaṭasiyo nānappakāradiṭṭhiṃ vaḍḍhenti. Vatthukāmesu assādānupassino hi te pajahituṃ asakkontassa taṇhāavijjāsahakārīkāraṇaṃ labhitvā ‘‘natthi dinna’’ntiādinā (dha. sa. 1221; vibha. 938) natthikadiṭṭhiṃ akiriyadiṭṭhiṃ ahetukadiṭṭhiñca gaṇhāpenti, attaparitāpanaṃ anuyuttassa pana avijjātaṇhāsahakārīkāraṇaṃ labhitvā ‘‘sīlena suddhi vatena suddhī’’tiādinā attasuddhiabhilāsena sīlabbataparāmāsadiṭṭhiṃ gaṇhāpenti. Sakkāyadiṭṭhiyā pana tesaṃ paccayabhāvo pākaṭoyeva. Evaṃ antadvayūpanissayena taṇhāavijjānaṃ diṭṭhivaḍḍhakatā veditabbā. Keci pana ‘‘kaṭasīti pañcannaṃ khandhānaṃ adhivacana’’nti vadanti. Tesaṃ yadaggena tato antadvayato saṃsārasuddhi na hoti, tadaggena te upādānakkhandhe abhivaḍḍhetīti adhippāyo. Apare pana ‘‘kaṭasivaḍḍhanā’’ti padassa ‘‘aparāparaṃ jarāmaraṇehi sivathikavaḍḍhanā’’ti atthaṃ vadanti. Tehipi antadvayassa saṃsārasuddhihetubhāvābhāvoyeva vutto, kaṭasiyā pana diṭṭhivaḍḍhanakāraṇabhāvo vattabbo.

Ete te ubho ante anabhiññāyāti te ete yathāvutte ubhopi ante ajānitvā ‘‘ime antā te ca evaṃgahitā evaṃanuṭṭhitā evaṃgatikā evaṃabhisamparāyā’’ti evaṃ ajānanahetu ajānanakāraṇā. ‘‘Paññāya cassa disvā āsavā parikkhīṇā’’tiādīsu (pu. pa. 208; a. ni. 9.43) viyassa hetuatthatā daṭṭhabbā. Olīyanti eketi eke kāmasukhānuyogavasena saṅkocaṃ āpajjanti. Atidhāvanti eketi eke attakilamathānuyogavasena atikkamanti. Kāmasukhamanuyuttā hi vīriyassa akaraṇato kosajjavasena sammāpaṭipattito saṅkocamāpannatā olīyanti nāma, attaparitāpanamanuyuttā pana kosajjaṃ pahāya anupāyena vīriyārambhaṃ karontā sammāpaṭipattiyā atikkamanato atidhāvanti nāma, tadubhayaṃ pana tattha ādīnavādassanato. Tena vuttaṃ – ‘‘ubho ante anabhiññāya olīyanti eke atidhāvanti eke’’ti. Tattha taṇhābhinandanavasena olīyanti, diṭṭhābhinandanavasena atidhāvantīti veditabbaṃ.

Atha vā sassatābhinivesavasena olīyanti eke, ucchedābhinivesavasena atidhāvanti eke. Gosīlādivasena hi attaparitāpanamanuyuttā ekacce ‘‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā, tattha nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmī’’ti sassatadassanaṃ abhinivisantā saṃsāre olīyanti nāma, kāmasukhamanuyuttā pana ekacce yaṃkiñci katvā indriyāni santappetukāmā lokāyatikā viya tadanuguṇaṃ ucchedadassanaṃ abhinivisantā anupāyena vaṭṭupacchedassa pariyesanato atidhāvanti nāma. Evaṃ sassatucchedavasenapi olīyanātidhāvanāni veditabbāni.

Ye ca kho te abhiññāyāti ye ca kho pana ariyapuggalā te yathāvutte ubho ante ‘‘ime antā evaṃgahitā evaṃanuṭṭhitā evaṃgatikā evaṃabhisamparāyā’’ti abhivisiṭṭhena ñāṇena vipassanāsahitāya maggapaññāya jānitvā majjhimapaṭipadaṃ sammāpaṭipannā, tāya sammāpaṭipattiyā. Tatra ca nāhesunti tatra tasmiṃ antadvaye patitā na ahesuṃ, taṃ antadvayaṃ pajahiṃsūti attho. Tena ca nāmaññiṃsūti tena antadvayapahānena ‘‘mama idaṃ antadvayapahānaṃ, ahaṃ antadvayaṃ pahāsiṃ, iminā antadvayapahānena seyyo’’tiādinā taṇhādiṭṭhimānamaññanāvasena na amaññiṃsu sabbamaññanānaṃ sammadeva pahīnattā. Ettha ca aggaphale ṭhite ariyapuggale sandhāya ‘‘tatra ca nāhesuṃ, tena ca nāmaññiṃsū’’ti atītakālavasena ayaṃ desanā pavattā, maggakkhaṇe pana adhippete vattamānakālavaseneva vattabbaṃ siyā. Vaṭṭaṃ tesaṃ natthi paññāpanāyāti ye evaṃ pahīnasabbamaññanā uttamapurisā, tesaṃ anupādāparinibbutānaṃ kammavipākakilesavasena tividhampi vaṭṭaṃ natthi paññāpanāya, vattamānakkhandhabhedato uddhaṃ anupādāno viya jātavedo apaññattikabhāvameva gacchatīti attho.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Upātidhāvantisuttavaṇṇanā

59. Navame rattandhakāratimisāyanti rattiyaṃ andhakāre mahātimisāyaṃ. Rattīpi hi andhakāravirahitā hoti, yā puṇṇamāya ratti juṇhobhāsitā. Andhakāropi ‘‘timisā’’ti na vattabbo hoti abbhamahikādiupakkilesavirahite deve. Mahandhakāro hi ‘‘timisā’’ti vuccati. Ayaṃ pana amāvasī ratti devo ca meghapaṭalasañchanno. Tena vuttaṃ – ‘‘rattandhakāratimisāyanti rattiyā andhakāre mahātimisāya’’nti. Abbhokāseti appaṭicchanne okāse vihāraṅgaṇe. Telappadīpesu jhāyamānesūti telapajjotesu jalamānesu.

Nanu ca bhagavato byāmappabhā pakatiyā byāmamattappadesaṃ abhibyāpetvā candimasūriyālokaṃ abhibhavitvā ghanabahalaṃ buddhālokaṃ vissajjentī andhakāraṃ vidhamitvā tiṭṭhati, kāyappabhāpi nīlapītādivasena chabbaṇṇaghanabuddharasmiyo vissajjetvā pakatiyāva samantato asītihatthappadesaṃ obhāsentī tiṭṭhati, evaṃ buddhālokeneva ekobhāsabhūte bhagavato nisinnokāse padīpakaraṇe kiccaṃ natthīti? Saccaṃ natthi, tathāpi puññatthikā upāsakā bhagavato bhikkhusaṅghassa ca pūjākaraṇatthaṃ devasikaṃ telappadīpaṃ upaṭṭhapenti. Tathā hi vuttaṃ – sāmaññaphalepi ‘‘ete maṇḍalamāle dīpā jhāyantī’’ti (dī. ni. 1.159). ‘‘Rattandhakāratimisāya’’nti idampi tassā rattiyā sabhāvakittanatthaṃ vuttaṃ, na pana bhagavato nisinnokāsassa andhakārabhāvato. Pūjākaraṇatthameva hi tadāpi upāsakehi padīpā kāritā.

Tasmiñhi divase sāvatthivāsino bahū upāsakā pātova sarīrapaṭijagganaṃ katvā vihāraṃ gantvā uposathaṅgāni samādiyitvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nagaraṃ pavisitvā mahādānāni pavattetvā bhagavantaṃ bhikkhusaṅghañca anugantvā nivattitvā attano attano gehāni gantvā sayampi paribhuñjitvā suddhavatthanivatthā suddhuttarāsaṅgā gandhamālādihatthā vihāraṃ gantvā bhagavantaṃ pūjetvā keci manobhāvanīye bhikkhū payirupāsantā keci yonisomanasikarontā divasabhāgaṃ vītināmesuṃ. Te sāyanhasamaye bhagavato santike dhammaṃ sutvā satthari dhammasabhāmaṇḍapato paṭṭhāya gandhakuṭisamīpe ajjhokāse paññattavarabuddhāsane nisinne, bhikkhusaṅghe ca bhagavantaṃ upasaṅkamitvā payirupāsante uposathavisodhanatthañceva yonisomanasikāraparibrūhanatthañca nagaraṃ agantvā vihāreyeva vasitukāmā ohīyiṃsu. Atha te bhagavato bhikkhusaṅghassa ca pūjākaraṇatthaṃ bahū telappadīpe āropetvā satthāraṃ upasaṅkamitvā vanditvā bhikkhusaṅghassa ca añjaliṃ katvā bhikkhūnaṃ pariyante nisinnā kathaṃ samuṭṭhāpesuṃ, ‘‘bhante, ime titthiyā nānāvidhāni diṭṭhigatāni abhinivissa voharanti, tathā voharantā ca kadāci sassataṃ, kadāci asassataṃ, ucchedādīsu aññataranti ekasmiṃyeva aṭṭhatvā navanavāni diṭṭhigatāni ‘idameva saccaṃ moghamañña’nti paggayha tiṭṭhanti ummattakasadisā, tesaṃ tathā abhiniviṭṭhānaṃ kā gati, ko abhisamparāyo’’ti. Tena ca samayena bahū paṭaṅgapāṇakā patantā patantā tesu telappadīpesu nipatanti. Tena vuttaṃ – ‘‘tena kho pana samayena sambahulā adhipātakā’’tiādi.

Tattha adhipātakāti paṭaṅgapāṇakā, ye ‘‘salabhā’’tipi vuccanti. Te hi dīpasikhaṃ adhipatanato ‘‘adhipātakā’’ti adhippetā. Āpātaparipātanti āpātaṃ paripātaṃ, āpatitvā āpatitvā paripatitvā paripatitvā, abhimukhapātañceva paribbhamitvā pātañca katvāti attho. ‘‘Āpāthe paripāta’’nti keci paṭhanti, āpāthe padīpassa attano āpāthagamane sati paripatitvā paripatitvāti attho. Anayanti avaḍḍhiṃ dukkhaṃ. Byasananti vināsaṃ. Purimapadena hi maraṇamattaṃ dukkhaṃ, pacchimapadena maraṇaṃ tesaṃ dīpeti. Tattha keci pāṇakā saha patanena mariṃsu, keci maraṇamattaṃ dukkhaṃ āpajjiṃsu.

Etamatthaṃ viditvāti etaṃ adhipātakapāṇakānaṃ attahitaṃ ajānantānaṃ attupakkamavasena niratthakabyasanāpattiṃ viditvā tesaṃ viya diṭṭhigatikānaṃ diṭṭhābhinivesena anayabyasanāpattidīpakaṃ imaṃ udānaṃ udānesi.

Tattha upātidhāvanti na sāramentīti sīlasamādhipaññāvimuttiādibhedaṃ sāraṃ na enti, catusaccābhisamayavasena na adhigacchanti. Tasmiṃ pana saupāye sāre tiṭṭhanteyeva vimuttābhilāsāya taṃ upentā viya hutvāpi diṭṭhivipallāsena atidhāvanti atikkamitvā gacchanti, pañcupādānakkhandhe ‘‘niccaṃ subhaṃ sukhaṃ attā’’ti abhinivisitvā gaṇhantāti attho. Navaṃ navaṃ bandhanaṃ brūhayantīti tathā gaṇhantā ca taṇhādiṭṭhisaṅkhātaṃ navaṃ navaṃ bandhanaṃ brūhayanti vaḍḍhayanti. Patanti pajjotamivādhipātakā, diṭṭhe sute itiheke niviṭṭhāti evaṃ taṇhādiṭṭhibandhanehi baddhattā eke samaṇabrāhmaṇā diṭṭhe attanā cakkhuviññāṇena diṭṭhidassaneneva vā diṭṭhe anussavūpalabbhamatteneva ca sute ‘‘itiha ekantato evameta’’nti niviṭṭhā diṭṭhābhinivesena ‘‘sassata’’ntiādinā abhiniviṭṭhā, ekantahitaṃ vā nissaraṇaṃ ajānantā rāgādīhi ekādasahi aggīhi ādittaṃ bhavattayasaṅkhātaṃ aṅgārakāsuṃyeva ime viya adhipātakā imaṃ pajjotaṃ patanti, na tato sīsaṃ ukkhipituṃ sakkontīti attho.

Navamasuttavaṇṇanā niṭṭhitā.

10. Uppajjantisuttavaṇṇanā

60. Dasame yāvakīvanti yattakaṃ kālaṃ. Yatoti yadā, yato paṭṭhāya, yasmiṃ kāleti vā attho. Evametaṃ, ānandāti, ānanda, tathāgate uppanne tathāgatassa tathāgatasāvakānaṃyeva ca lābhasakkāro abhivaḍḍhati, titthiyā pana nittejā vihatappabhā pahīnalābhasakkārā hontīti yaṃ tayā vuttaṃ, etaṃ evaṃ, na etassa aññathābhāvo. Cakkavattino hi cakkaratanassa pātubhāvena loko cakkaratanaṃ muñcitvā aññattha pūjāsakkārasammānaṃ na pavatteti, cakkaratanameva pana sabbo loko sabbabhāvehi sakkaroti garuṃ karoti māneti pūjeti. Iti vaṭṭānusāripuññamattanissandassapi tāva mahanto ānubhāvo, kimaṅgaṃ pana vivaṭṭānusāripuññaphalūpatthambhassa anantāparimeyyaguṇagaṇādhārassa buddharatanassa dhammaratanassa saṅgharatanassa cāti dasseti.

Bhagavā hi sammāsambodhiṃ patvā pavattavaradhammacakko anukkamena loke ekasaṭṭhiyā arahantesu jātesu saṭṭhi arahante janapadacārikāya vissajjetvā uruvelaṃ patvā uruvelakassapappamukhe sahassajaṭile arahatte patiṭṭhāpetvā tehi parivuto laṭṭhivanuyyāne nisīditvā bimbisārappamukhānaṃ aṅgamagadhavāsīnaṃ dvādasa nahutāni sāsane otāretvā yadā rājagahe vihāsi, tato paṭṭhāya bhagavato bhikkhusaṅghassa ca yathā yathā uparūpari uḷāralābhasakkāro abhivaḍḍhati, tathā tathā sabbatitthiyānaṃ lābhasakkāro parihāyi eva.

Athekadivasaṃ āyasmā ānando divāṭṭhāne nisinno bhagavato ca ariyasaṅghassa ca sammāpaṭipattiṃ paccavekkhitvā pītisomanassajāto ‘‘kathaṃ nu kho titthiyāna’’nti tesaṃ paṭipattiṃ āvajjesi. Athassa nesaṃ sabbathāpi duppaṭipattiyeva upaṭṭhāsi. So ‘‘evaṃmahānubhāve nāma puññūpanissayassa dhammānudhammappaṭipattiyā ca ukkaṃsapāramippatte bhagavati, ariyasaṅghe ca dharante kathaṃ ime aññatitthiyā evaṃ duppaṭipannā akatapuññā varākā lābhino sakkatā bhavissantī’’ti titthiyānaṃ lābhasakkārahāniṃ nissāya kāruññaṃ uppādetvā atha attano parivitakkaṃ ‘‘yāvakīvañca, bhante’’tiādinā bhagavato ārocesi. Bhagavā ca taṃ, ‘‘ānanda, tayā micchā parivitakkita’’nti avatvā suvaṇṇāliṅgasadisaṃ gīvaṃ unnāmetvā supupphitasatapattasassirikaṃ mahāmukhaṃ abhippasannataraṃ katvā ‘‘evametaṃ, ānandā’’ti sampahaṃsitvā ‘‘yāvakīvañcā’’tiādinā tassa vacanaṃ paccanumodi. Tena vuttaṃ – ‘‘atha kho āyasmā ānando…pe… bhikkhusaṅgho cā’’ti. Atha bhagavā tassaṃ aṭṭhuppattiyaṃ atītepi mayi anuppanne ekacce nīcajanā sammānaṃ labhitvā mama uppādato paṭṭhāya hatalābhasakkārā ahesunti bāverujātakaṃ (jā. 1.4.153 ādayo) kathesi.

Etamatthaṃ viditvāti diṭṭhigatikānaṃ tāva sakkārasammāno yāva na sammāsambuddhā loke uppajjanti, tesaṃ pana uppādato paṭṭhāya te hatalābhasakkārā nippabhā nittejāva honti, duppaṭipattiyā dukkhato ca na muccantīti etamatthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha obhāsati tāva so kimīti so khajjūpanakakimi tāvadeva obhāsati jotati dibbati. Yāva na unnamate pabhaṅkaroti tīsupi mahādīpesu ekakkhaṇe ālokakaraṇena ‘‘pabhaṅkaro’’ti laddhanāmo sūriyo yāva na uggamati na udeti. Anuggate hi sūriye laddhokāsā khajjūpanakā viparivattamānāpi kaṇṭakaphalasadisā tamasi vijjotanti. Sa verocanamhi uggate, hatappabho hoti na cāpi bhāsatīti samantato andhakāraṃ vidhamitvā kiraṇasahassena virocanasabhāvatāya verocananāmake ādicce uṭṭhite so khajjūpanako hatappabho nittejo kāḷako hoti, rattandhakāre viya na bhāsati na dibbati.

Evaṃ obhāsitameva takkikānanti yathā tena khajjūpanakena sūriyuggamanato pureyeva obhāsitaṃ hoti, evaṃ takketvā vitakketvā parikappanamattena diṭṭhīnaṃ gahaṇato ‘‘takkikā’’ti laddhanāmehi titthiyehi obhāsitaṃ attano samayatejena dīpetvā adhiṭṭhitaṃ tāva, yāva sammāsambuddhā loke nuppajjanti. Na takkikā sujjhanti na cāpi sāvakāti yadā pana sammāsambuddhā loke uppajjanti, tadā diṭṭhigatikā na sujjhanti na sobhanti, na cāpi tesaṃ sāvakā sobhanti, aññadatthu vihatasobhā rattikhittā viya sarā na paññāyanteva. Atha vā yāva sammāsambuddhā loke nuppajjanti, tāvadeva takkikānaṃ obhāsitaṃ attano samayena jotanaṃ bālalāpanaṃ, na tato paraṃ. Kasmā? Yasmā na takkikā sujjhanti, na cāpi sāvakā. Te hi durakkhātadhammavinayā sammāpaṭipattirahitā na saṃsārato sujjhanti aniyyānikasāsanattā. Tenāha ‘‘duddiṭṭhī na dukkhā pamuccare’’ti. Takkikā hi ayāthāvaladdhikatāya duddiṭṭhino micchābhiniviṭṭhadiṭṭhikā viparītadassanā taṃ diṭṭhiṃ anissajjitvā saṃsāradukkhato na kadācipi muccantīti.

Dasamasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca jaccandhavaggavaṇṇanā.

7. Cūḷavaggo

1. Paṭhamalakuṇḍakabhaddiyasuttavaṇṇanā

61. Cūḷavaggassa paṭhame lakuṇḍakabhaddiyanti ettha bhaddiyoti tassa āyasmato nāmaṃ, kāyassa pana rassattā ‘‘lakuṇḍakabhaddiyo’’ti naṃ sañjānanti. So kira sāvatthivāsī kulaputto mahaddhano mahābhogo rūpena apāsādiko dubbaṇṇo duddasiko okoṭimako. So ekadivasaṃ satthari jetavane viharante upāsakehi saddhiṃ vihāraṃ gantvā dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado satthu santike kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto sotāpattiphalaṃ pāpuṇi. Tadā sekkhā bhikkhū yebhuyyena āyasmantaṃ sāriputtaṃ upasaṅkamitvā uparimaggatthāya kammaṭṭhānaṃ yācanti, dhammadesanaṃ yācanti, pañhaṃ pucchanti. So tesaṃ adhippāyaṃ pūrento kammaṭṭhānaṃ ācikkhati, dhammaṃ deseti, pañhaṃ vissajjeti. Te ghaṭentā vāyamantā appekacce sakadāgāmiphalaṃ, appekacce anāgāmiphalaṃ, appekacce arahattaṃ, appekacce tisso vijjā, appekacce chaḷabhiññā, appekacce catasso paṭisambhidā adhigacchanti. Te disvā lakuṇḍakabhaddiyopi sekho samāno kālaṃ ñatvā attano cittakallatañca sallekhañca paccavekkhitvā dhammasenāpatiṃ upasaṅkamitvā katapaṭisanthāro sammodamāno dhammadesanaṃ yāci. Sopissa ajjhāsayassa anurūpaṃ kathaṃ kathesi. Tena vuttaṃ – ‘‘tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇḍakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandassetī’’tiādi.

Tattha anekapariyāyenāti ‘‘itipi pañcakkhandhā aniccā, itipi dukkhā, itipi anattā’’ti evaṃ anekehi kāraṇehi. Dhammiyā kathāyāti pañcannaṃ upādānakkhandhānaṃ udayabbayādipakāsaniyā dhammiyā kathāya. Sandassetīti tāniyeva aniccādilakkhaṇāni udayabbayādike ca sammā dasseti, hatthena gahetvā viya paccakkhato dasseti. Samādapetīti tattha lakkhaṇārammaṇikaṃ vipassanaṃ sammā ādapeti, yathā vīthipaṭipannā hutvā pavattati, evaṃ gaṇhāpeti. Samuttejetīti vipassanāya āraddhāya saṅkhārānaṃ udayabbayādīsu upaṭṭhahantesu yathākālaṃ paggahaniggahasamupekkhaṇehi bojjhaṅgānaṃ anupavattanena bhāvanaṃ majjhimaṃ vīthiṃ otāretvā yathā vipassanāñāṇaṃ sūraṃ pasannaṃ hutvā vahati, evaṃ indriyānaṃ visadabhāvakaraṇena vipassanācittaṃ sammā uttejeti, visadāpanavasena vodapeti. Sampahaṃsetīti tathā pavattiyamānāya vipassanāya samappavattabhāvanāvasena ceva upariladdhabbabhāvanābalena ca cittaṃ sammā pahaṃseti, laddhassādavasena vā suṭṭhu toseti. Anupādāya āsavehi cittaṃ vimuccīti yathā yathā dhammasenāpati dhammaṃ deseti, tathā tathā tathalakkhaṇaṃ vipassantassa therassa ca desanānubhāvena, attano ca upanissayasampattiyā ñāṇassa paripākaṃ gatattā desanānusārena ñāṇe anupavattante kāmāsavādīsu kañci āsavaṃ aggahetvā maggapaṭipāṭiyāva anavasesato cittaṃ vimucci, arahattaphalaṃ sacchākāsīti attho.

Etamatthaṃ viditvāti etaṃ āyasmato lakuṇḍakabhaddiyassa aññārādhanasaṅkhātaṃ atthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha uddhanti rūpadhātuyā arūpadhātuyā ca. Adhoti kāmadhātuyā. Sabbadhīti sabbasmimpi saṅkhāragate. Vippamuttoti pubbabhāge vikkhambhanavimuttiyā aparabhāge samucchedapaṭipassaddhivimuttīhi sabbappakārena vimutto. Ettha ca uddhaṃ vippamuttoti etena pañcuddhambhāgiyasaṃyojanapahānaṃ dasseti. Adho vippamuttoti etena pañcorambhāgiyasaṃyojanapahānaṃ. Sabbadhi vippamuttoti etena avasiṭṭhasabbākusalapahānaṃ dasseti. Atha vā uddhanti anāgatakālaggahaṇaṃ. Adhoti atītakālaggahaṇaṃ. Ubhayaggahaṇeneva tadubhayapaṭisaṃyuttattā paccuppanno addhā gahito hoti, tattha anāgatakālaggahaṇena anāgatakkhandhāyatanadhātuyo gahitā. Sesapadesupi eseva nayo. Sabbadhīti kāmabhedādike sabbasmiṃ bhave. Idaṃ vuttaṃ hoti – anāgato atīto paccuppannoti evaṃ tiyaddhasaṅgahite sabbasmiṃ bhave vippamuttoti.

Ayaṃhamasmīti anānupassīti yo evaṃ vippamutto, so rūpavedanādīsu ‘‘ayaṃ nāma dhammo ahamasmī’’ti diṭṭhimānamaññanāvasena evaṃ nānupassati. Tassa tathā dassane kāraṇaṃ natthīti adhippāyo. Atha vā ayaṃhamasmīti anānupassīti idaṃ yathāvuttāya vimuttiyā adhigamupāyadīpanaṃ. Tiyaddhasaṅgahite tebhūmake saṅkhāre ‘‘etaṃ mama, esohamasmi, eso me attā’’ti pavattanasabhāvāya maññanāya anadhiṭṭhānaṃ katvā ‘‘netaṃ mama, nesohamasmi, na me so attā’’ti evaṃ uppajjamānā yā pubbabhāgavuṭṭhānagāminī vipassanā, sā vimuttiyā padaṭṭhānaṃ. Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyāti evaṃ dasahi saṃyojanehi sabbākusalehi ca sabbathā vimutto arahā ariyamaggādhigamanato pubbe supinantepi atiṇṇapubbaṃ kāmogho bhavogho diṭṭhogho avijjoghoti imaṃ catubbidhaṃ oghaṃ, saṃsāramahoghameva vā apunabbhavāya anupādisesāya nibbānāya udatāri uttiṇṇo, uttaritvā pāre ṭhitoti attho.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Dutiyalakuṇḍakabhaddiyasuttavaṇṇanā

62. Dutiye sekhaṃ maññamānoti ‘‘sekho aya’’nti maññamāno. Tatrāyaṃ vacanattho – sikkhatīti sekho. Kiṃ sikkhati? Adhisīlaṃ adhicittaṃ adhipaññañca. Atha vā sikkhanaṃ sikkhā, sā etassa sīlanti sekho. So hi apariyositasikkhattā tadadhimuttattā ca ekantena sikkhanasīlo, na pariniṭṭhitasikkho asekho viya tattha paṭippassaddhussukko, nāpi vissaṭṭhasikkho pacurajano viya tattha anadhimutto. Atha vā ariyāya jātiyā tīsu sikkhāsu jāto, tattha vā bhavoti sekho. Bhiyyosomattāyāti pamāṇato uttari, pamāṇaṃ atikkamitvā adhikataranti attho. Āyasmā hi lakuṇḍakabhaddiyo paṭhamasutte vuttena vidhinā paṭhamovādena yathānisinnova āsavakkhayappatto. Dhammasenāpati pana tassa taṃ arahattappattiṃ anāvajjanena ajānitvā ‘‘sekhoyevā’’ti maññamāno appaṃ yācito bahuṃ dadamāno uḷārapuriso viya bhiyyo bhiyyo anekapariyāyena āsavakkhayāya dhammaṃ kathetiyeva. Āyasmāpi lakuṇḍakabhaddiyo ‘‘katakicco dānāhaṃ, kiṃ iminā ovādenā’’ti acintetvā saddhammagāravena pubbe viya sakkaccaṃ suṇātiyeva. Taṃ disvā bhagavā gandhakuṭiyaṃ nisinnoyeva buddhānubhāvena yathā dhammasenāpati tassa kilesakkhayaṃ jānāti, tathā katvā imaṃ udānaṃ udānesi. Tena vuttaṃ ‘‘tena kho pana samayenā’’tiādi. Tattha yaṃ vattabbaṃ, taṃ anantarasutte vuttameva.

Gāthāyaṃ pana acchecchi vaṭṭanti anavasesato kilesavaṭṭaṃ samucchindi, chinne ca kilesavaṭṭe kammavaṭṭampi chinnameva. Byagā nirāsanti āsā vuccati taṇhā, natthi ettha āsāti nirāsaṃ, nibbānaṃ. Taṃ nirāsaṃ visesena agā adhigatoti byagā, aggamaggassa adhigatattā puna adhigamakāraṇena vinā adhigatoti attho. Yasmā taṇhā dukkhasamudayabhūtā, tāya pahīnāya appahīno nāma kileso natthi, tasmāssa taṇhāpahānaṃ savisesaṃ katvā dassento ‘‘visukkhā saritā na sandatī’’ti āha. Tassattho – catutthasūriyapātubhāvena viya mahānadiyo catutthamaggañāṇuppādena anavasesato visukkhā visositā taṇhāsaritā nadī na sandati, ito paṭṭhāya na pavattati. Taṇhā hi ‘‘saritā’’ti vuccati. Yathāha – ‘‘saritāni sinehitāni ca, somanassāni bhavanti jantuno’’ti (dha. pa. 341), ‘‘saritā visattikā’’ti (dha. sa. 1065; mahāni. 3) ca. Chinnaṃ vaṭṭaṃ na vattatīti evaṃ kilesavaṭṭasamucchedena chinnaṃ vaṭṭaṃ anuppādadhammataṃ avipākadhammatañca āpādanena upacchinnaṃ kammavaṭṭaṃ na vattati na pavattati. Esevanto dukkhassāti yadetaṃ sabbaso kilesavaṭṭābhāvato kammavaṭṭassa appavattanaṃ, so āyatiṃ vipākavaṭṭassa ekaṃseneva anuppādo eva sakalassāpi saṃsāradukkhassa anto paricchedo parivaṭumabhāvoti.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Paṭhamasattasuttavaṇṇanā

63. Tatiye kāmesūti vatthukāmesu. Ativelanti velaṃ atikkamitvā. Sattāti ayonisomanasikārabahulatāya vijjamānampi ādīnavaṃ anoloketvā assādameva saritvā sajjanavasena sattā, āsattā laggāti attho. Rattāti vatthaṃ viya raṅgajātena cittassa vipariṇāmakaraṇena chandarāgena rattā sārattā. Giddhāti abhikaṅkhanasabhāvena abhijjhanena giddhā gedhaṃ āpannā. Gadhitāti rāgamucchitā viya dummocanīyabhāvena tattha paṭibaddhā. Mucchitāti kilesavasena visaññībhūtā viya anaññakiccā mucchaṃ mohaṃ āpannā. Ajjhopannāti anaññasādhāraṇe viya katvā gilitvā pariniṭṭhapetvā ṭhitā. Sammattakajātāti kāmesu pātabyataṃ āpajjantā appasukhavedanāya sammattakā suṭṭhu mattakā jātā. ‘‘Sammodakajātā’’tipi pāṭho, jātasammodanā uppannapahaṃsāti attho. Sabbehipi padehi tesaṃ taṇhādhipannataṃyeva vadati. Ettha ca paṭhamaṃ ‘‘kāmesū’’ti vatvā punapi ‘‘kāmesū’’ti vacanaṃ tesaṃ sattānaṃ tadadhimuttidīpanatthaṃ. Tena sabbiriyāpathesu kāmaguṇasamaṅgino hutvā tadā vihariṃsūti dasseti.

Tasmiñhi samaye ṭhapetvā ariyasāvake sabbe sāvatthivāsino ussavaṃ ghosetvā yathāvibhavaṃ āpānabhūmiṃ sajjetvā bhuñjantā pivantā āvi ceva raho ca kāme paribhuñjantā indriyāni paricārentā kāmesu pātabyataṃ āpajjiṃsu. Bhikkhū sāvatthiyaṃ piṇḍāya carantā tattha tattha gehe ārāmuyyānādīsu ca manusse ussavaṃ ghosetvā kāmaninne tathā paṭipajjante disvā ‘‘vihāraṃ gantvā saṇhasukhumaṃ dhammaṃ labhissāmā’’ti bhagavato etamatthaṃ ārocesuṃ. Tena vuttaṃ – ‘‘atha kho sambahulā bhikkhū…pe… kāmesu viharantī’’ti.

Etamatthaṃ viditvāti etaṃ tesaṃ manussānaṃ āpānabhūmiramaṇīyesu mahāpariḷāhesu anekānatthānubandhesu ghorāsayhakaṭukaphalesu kāmesu anādīnavadassitaṃ sabbākārato viditvā kāmānañceva kilesānañca ādīnavavibhāvanaṃ imaṃ udānaṃ udānesi.

Tattha kāmesu sattāti vatthukāmesu kilesakāmena rattā mattā sattā visattā laggā laggitā saṃyuttā. Kāmasaṅgasattāti tāyeva kāmasattiyā vatthukāmesu rāgasaṅgena ceva diṭṭhimānadosaavijjāsaṅgehi ca sattā āsattā. Saṃyojane vajjamapassamānāti kammavaṭṭaṃ vipākavaṭṭena, bhavādike vā bhavantarādīhi, satte vā dukkhehi saṃyojanato bandhanato saṃyojananāmake kāmarāgādikilesajāte saṃyojanīyesu dhammesu assādānupassitāya vaṭṭadukkhamūlabhāvādikaṃ vajjaṃ dosaṃ ādīnavaṃ apassantā. Na hi jātu saṃyojanasaṅgasattā, oghaṃ tareyyuṃ vipulaṃ mahantanti evaṃ ādīnavadassanābhāvena saṃyojanasabhāvesu saṅgesu, saṃyojanasaṅkhātehi vā saṅgehi tesaṃ visayesu tebhūmakadhammesu sattā vipulavisayatāya anādikālatāya ca vipulaṃ vitthiṇṇaṃ mahantañca kāmādioghaṃ, saṃsāroghameva vā na kadāci tareyyuṃ, ekaṃseneva tassa oghassa pāraṃ na gaccheyyunti attho.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Dutiyasattasuttavaṇṇanā

64. Catutthe andhīkatāti kāmā nāma anandhampi andhaṃ karonti.

Yathāha

‘‘Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;

Andhatamaṃ tadā hoti, yaṃ lobho sahate nara’’nti. (itivu. 88; mahāni. 5; cūḷani. khaggavisāṇasuttaniddesa 128) –

Tasmā kāmena anandhāpi andhā katāti andhīkatā. Sesaṃ anantarasutte vuttanayameva. Tattha hi manussānaṃ pavatti bhikkhūhi disvā bhagavato ārocitā, idha bhagavatā sāmaṃyeva diṭṭhāti ayameva viseso. Satthā sāvatthito nikkhamitvā jetavanaṃ gacchanto antarāmagge aciravatiyaṃ nadiyaṃ macchabandhehi oḍḍitaṃ kuminaṃ pavisitvā nikkhantuṃ asakkonte bahū macche passi, tato aparabhāge ekaṃ khīrapakaṃ vacchaṃ goravaṃ katvā anubandhitvā thaññapipāsāya gīvaṃ pasāretvā mātu antarasatthiyaṃ mukhaṃ upanentaṃ passi. Atha bhagavā vihāraṃ pavisitvā pāde pakkhāletvā paññattavarabuddhāsane nisinno pacchimaṃ vatthudvayaṃ purimassa upamānabhāvena gahetvā imaṃ udānaṃ udānesi.

Tattha kāmandhāti vatthukāmesu kilesakāmena andhā vicakkhukā katā. Jālasañchannāti sakattabhāvaparattabhāvesu ajjhattikabāhirāyatanesu, tannissitesu ca dhammesu atītādivasena anekabhedabhinnesu heṭṭhupariyavasena aparāparaṃ uppattiyā antogadhānaṃ anatthāvahato ca jālabhūtāya taṇhāya sukhumacchiddena jālena parivuto viya udakarahado sañchannā paliguṇṭhitā ajjhotthaṭā. Taṇhāchadanachāditāti taṇhāsaṅkhātena chadanena sevālapaṇakena viya udakaṃ chāditā, paṭicchannā pihitāti attho. Padadvayenāpi kāmacchandanīvaraṇanivāritakusalacittācārataṃ dasseti.

Pamattabandhunā baddhāti kilesamārena devaputtamārena ca baddhā. Yadaggena hi kilesamārena baddhā, tadaggena devaputtamārenapi baddhā nāma honti. Vuttañhetaṃ –

‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso;

Tena taṃ bādhayissāmi, na me samaṇa mokkhasī’’ti. (saṃ. ni. 1.151; mahāva. 33);

Namuci kaṇho pamattabandhūti tīṇi mārassa nāmāni. Devaputtamāropi hi kilesamāro viya anatthena pamatte satte bandhatīti pamattabandhu. ‘‘Pamattā bandhane baddhā’’tipi paṭhanti. Tattha bandhaneti kāmaguṇabandhaneti attho. Baddhāti niyamitā. Yathā kiṃ? Macchāva kumināmukhe yathā nāma macchabandhakena oḍḍitassa kuminassa mukhe paviṭṭhā macchā tena baddhā hutvā maraṇamanventi pāpuṇanti, evameva mārena oḍḍitena kāmaguṇabandhanena baddhā ime sattā jarāmaraṇamanventi. Vaccho khīrapakova mātaraṃ yathā khīrapāyī taruṇavaccho attano mātaraṃ anveti anugacchati, na aññaṃ evaṃ mārabandhanabaddhā sattā saṃsāre paribbhamantā maraṇameva anventi anugacchanti, na ajaraṃ amaraṇaṃ nibbānanti adhippāyo.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Aparalakuṇḍakabhaddiyasuttavaṇṇanā

65. Pañcame sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhitoti āyasmā lakuṇḍakabhaddiyo ekadivasaṃ sambahulehi bhikkhūhi saddhiṃ gāmantarena piṇḍāya caritvā katabhattakicco pattaṃ vodakaṃ katvā thavikāya pakkhipitvā aṃse laggetvā cīvaraṃ saṅgharitvā tampi vāmaṃse ṭhapetvā pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno attano satipaññāvepullaṃ pakāsento viya satisampajaññaṃ sūpaṭṭhitaṃ katvā samāhitena cittena pade padaṃ nikkhipanto gacchati, gacchanto ca bhikkhūnaṃ pacchato pacchato gacchati tehi bhikkhūhi asaṃmisso. Kasmā? Asaṃsaṭṭhavihāritāya. Apica tassāyasmato rūpaṃ paribhūtaṃ paribhavaṭṭhānīyaṃ puthujjanā ohīḷenti. Thero taṃ jānitvā piṭṭhito piṭṭhito gacchati ‘‘mā ime maṃ nissāya apuññaṃ pasaviṃsū’’ti. Evaṃ te bhikkhū ca thero ca sāvatthiṃ patvā vihāraṃ pavisitvā yena bhagavā tenupasaṅkamanti. Tena vuttaṃ – ‘‘tena kho pana samayena āyasmā lakuṇḍakabhaddiyo’’tiādi.

Tattha dubbaṇṇanti virūpaṃ. Tenassa vaṇṇasampattiyā saṇṭhānasampattiyā ca abhāvaṃ dasseti. Duddasikanti apāsādikadassanaṃ. Tenassa anubyañjanasampattiyā ākārasampattiyā ca abhāvaṃ dasseti. Okoṭimakanti rassaṃ. Iminā ārohasampattiyā abhāvaṃ dasseti. Yebhuyyena bhikkhūnaṃ paribhūtarūpanti puthujjanabhikkhūhi ohīḷitarūpaṃ. Puthujjanā ekacce chabbaggiyādayo tassāyasmato guṇaṃ ajānantā hatthakaṇṇacūḷikādīsu gaṇhantā parāmasantā kīḷantā paribhavanti, na ariyā, kalyāṇaputhujjanā vā.

Bhikkhū āmantesīti kasmā āmantesi? Therassa guṇaṃ pakāsetuṃ. Evaṃ kira bhagavato ahosi ‘‘ime bhikkhū mama puttassa mahānubhāvataṃ na jānanti, tena taṃ paribhavanti, taṃ nesaṃ dīgharattaṃ ahitāya dukkhāya bhavissati, handāhaṃ imassa guṇe bhikkhūnaṃ pakāsetvā paribhavato naṃ mocessāmī’’ti.

Passatha noti passatha nu. Na ca sā samāpatti sulabharūpā, yā tena bhikkhunā asamāpannapubbāti rūpasamāpatti arūpasamāpatti brahmavihārasamāpatti nirodhasamāpatti phalasamāpattīti evaṃ pabhedā sāvakasādhāraṇā yā kāci samāpattiyo nāma, tāsu ekāpi samāpatti na sulabharūpā, dullabhā, natthiyeva sā tena lakuṇḍakabhaddiyena bhikkhunā asamāpannapubbā. Etenassa yaṃ vuttaṃ. ‘‘Mahiddhiko mahānubhāvo’’ti, tattha mahiddhikataṃ pakāsetvā idāni mahānubhāvataṃ dassetuṃ ‘‘yassa catthāyā’’tiādimāha. Taṃ heṭṭhā vuttanayameva. Ettha ca bhagavā ‘‘eso, bhikkhave, bhikkhū’’tiādinā, ‘‘bhikkhave, ayaṃ bhikkhu na yo vā so vā dubbaṇṇo duddasiko okoṭimakoti bhikkhūnaṃ piṭṭhito piṭṭhito āgacchatīti ca ettakena na oññātabbo, atha kho mahiddhiko mahānubhāvo, yaṃkiñci sāvakena pattabbaṃ, sabbaṃ taṃ tena anuppattaṃ, tasmā taṃ pāsāṇacchattaṃ viya garuṃ katvā oloketha, taṃ vo dīgharattaṃ hitāya sukhāya bhavissatī’’ti dasseti.

Etamatthaṃ viditvāti etaṃ āyasmato lakuṇḍakabhaddiyassa mahiddhikatāmahānubhāvatādibhedaṃ guṇarāsiṃ sabbākārato jānitvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha nelaṅgoti elaṃ vuccati doso, nāssa elanti nelaṃ. Kiṃ pana taṃ? Suparisuddhasīlaṃ. Tañhi niddosaṭṭhena idha ‘‘nela’’nti adhippetaṃ. Taṃ nelaṃ padhānabhūtaṃ aṅgaṃ etassāti nelaṅgo. So yaṃ ‘‘ratho’’ti vakkhati, tena sambandho, tasmā suparisuddhasīlaṅgoti attho. Arahattaphalasīlañhi idhādhippetaṃ. Seto pacchādo etassāti setapacchādo. Pacchādoti rathassa upari attharitabbakambalādi. So pana suparisuddhadhavalabhāvena seto vā hoti rattanīlādīsu vā aññataro. Idha pana arahattaphalavimuttiyā adhippetattā suparisuddhabhāvaṃ upādāya ‘‘setapacchādo’’ti vuttaṃ yathā aññatrāpi ‘‘ratho sīlaparikkhāro’’ti. Eko satisaṅkhāto aro etassāti ekāro. Vattatīti pavattati. Rathoti therassa attabhāvaṃ sandhāya vadati.

Anīghanti niddukkhaṃ, khobhavirahitaṃ yānaṃ viya kilesaparikhobhavirahitanti attho. Āyantanti sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ. Chinnasotanti pacchinnasotaṃ. Pakatirathassa hi sukhapavattanatthaṃ akkhasīsesu nābhiyañca upalittānaṃ sappitelādīnaṃ soto savanaṃ sandanaṃ hoti, tena so acchinnasoto nāma hoti. Ayaṃ pana chattiṃsatiyā sotānaṃ anavasesato pahīnattā chinnasoto nāma hoti, taṃ chinnasotaṃ. Natthi etassa bandhananti abandhano. Rathūpattharassa hi akkhena saddhiṃ niccalabhāvakaraṇatthaṃ bahūni bandhanāni honti, tena so sabandhano. Ayaṃ pana sabbasaṃyojanabandhanānaṃ anavasesato parikkhīṇattā abandhano, taṃ abandhanaṃ. Passāti bhagavā therassa guṇehi somanassappatto hutvā attānaṃ vadati.

Iti satthā āyasmantaṃ lakuṇḍakabhaddiyaṃ arahattaphalasīsena sucakkaṃ, arahattaphalavimuttiyā suuttaracchadaṃ, sūpaṭṭhitāya satiyā svāraṃ, kilesaparikhobhābhāvena aparikhobhaṃ, taṇhūpalepābhāvena anupalepaṃ, saṃyojanādīnaṃ abhāvena abandhanaṃ suparikkhittaṃ suyuttaṃ ājaññarathaṃ katvā dasseti.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Taṇhāsaṅkhayasuttavaṇṇanā

66. Chaṭṭhe aññāsikoṇḍaññoti ettha koṇḍaññoti tassāyasmato gottato āgatanāmaṃ. Sāvakesu pana sabbapaṭhamaṃ ariyasaccāni paṭivijjhīti bhagavatā ‘‘aññāsi vata, bho, koṇḍañño’’ti (mahāva. 17; saṃ. ni. 5.1081) vuttaudānavasena thero sāsane ‘‘aññāsikoṇḍañño’’tveva paññāyittha. Taṇhāsaṅkhayavimuttinti taṇhā saṅkhīyati pahīyati etthāti taṇhāsaṅkhayo, nibbānaṃ. Tasmiṃ taṇhāsaṅkhaye vimutti. Taṇhā vā saṅkhīyati pahīyati etenāti taṇhāsaṅkhayo, ariyamaggo. Tassa phalabhūtā, pariyosānabhūtā vā vimuttīti taṇhāsaṅkhayavimutti, nippariyāyena arahattaphalasamāpatti. Taṃ paccavekkhamāno nisinno hoti. Ayañhi āyasmā bahulaṃ phalasamāpattiṃ samāpajjati, tasmā idhāpi evamakāsi.

Etamatthaṃ viditvāti etaṃ aññāsikoṇḍaññattherassa aggaphalapaccavekkhaṇaṃ viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha yassa mūlaṃ chamā natthīti yassa ariyapuggalassa attabhāvarukkhamūlabhūtā avijjā, tassāva patiṭṭhā hetubhūtā āsavanīvaraṇaayonisomanasikārasaṅkhātā chamā pathavī ca natthi aggamaggena samugghātitattā. Paṇṇā natthi kuto latāti natthi latā kuto paṇṇāti padasambandho. Mānātimānādipabhedā sākhāpasākhādisaṅkhātā latāpi natthi, kuto eva madappamādamāyāsāṭheyyādipaṇṇānīti attho. Atha vā paṇṇā natthi kuto latāti rukkhaṅkurassa vaḍḍhamānassa paṭhamaṃ paṇṇāni nibbattanti. Pacchā sākhāpasākhāsaṅkhātā latāti katvā vuttaṃ. Tattha yassa ariyamaggabhāvanāya asati uppajjanārahassa attabhāvarukkhassa ariyamaggassa bhāvitattā yaṃ avijjāsaṅkhātaṃ mūlaṃ, tassa patiṭṭhānabhūtaṃ āsavādi ca natthi. Mūlaggahaṇeneva cettha mūlakāraṇattā bījaṭṭhāniyaṃ kammaṃ tadabhāvopi gahitoyevāti veditabbo. Asati ca kammabīje taṃnimitto viññāṇaṅkuro, viññāṇaṅkuranimittā ca nāmarūpasaḷāyatanapattasākhādayo na nibbattissantiyeva. Tena vuttaṃ – ‘‘yassa mūlaṃ chamā natthi, paṇṇā natthi kuto latā’’ti.

Taṃ dhīraṃ bandhanā muttanti taṃ catubbidhasammappadhānavīriyayogena vijitamārattā dhīraṃ, tato eva sabbakilesābhisaṅkhārabandhanato muttaṃ. Ko taṃ ninditumarahatīti ettha nti nipātamattaṃ. Evaṃ sabbakilesavippamuttaṃ sīlādianuttaraguṇasamannāgataṃ ko nāma viññujātiko nindituṃ garahituṃ arahati nindānimittasseva abhāvato. Devāpi naṃ pasaṃsantīti aññadatthu devā sakkādayo guṇavisesavidū, apisaddena manussāpi khattiyapaṇḍitādayo pasaṃsanti. Kiñca bhiyyo brahmunāpi pasaṃsito mahābrahmunāpi aññehipi brahmanāgayakkhagandhabbādīhipi pasaṃsito thomitoyevāti.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Papañcakhayasuttavaṇṇanā

67. Sattame papañcasaññāsaṅkhāpahānanti papañcenti yattha sayaṃ uppannā, taṃ santānaṃ vitthārenti ciraṃ ṭhapentīti papañcā, kilesā. Visesato rāgadosamohataṇhādiṭṭhimānā. Tathā hi vuttaṃ –

‘‘Rāgo papañco, doso papañco, moho papañco, taṇhā papañco, diṭṭhi papañco, māno papañco’’ti. –

Apica saṃkilesaṭṭho papañcaṭṭho, kacavaraṭṭho papañcaṭṭho. Tattha rāgapapañcassa subhasaññā nimittaṃ, dosapapañcassa āghātavatthu, mohapapañcassa āsavā, taṇhāpapañcassa vedanā, diṭṭhipapañcassa saññā, mānapapañcassa vitakko nimittaṃ. Tehi papañcehi sahagatā saññā papañcasaññā. Papañcasaññānaṃ saṅkhā bhāgā koṭṭhāsā papañcasaññāsaṅkhā. Atthato saddhiṃ nimittehi taṃtaṃpapañcassa pakkhiyo kilesagaṇo. Saññāgahaṇañcettha tassa nesaṃ sādhāraṇahetubhāvena. Vuttañhetaṃ – ‘‘saññānidānā hi papañcasaṅkhā’’ti (su. ni. 880). Tesaṃ pahānaṃ, tena tena maggena rāgādikilesānaṃ samucchedananti attho.

Tadā hi bhagavā atītāsu anekakoṭisatasahassasaṅkhāsu attano jātīsu anatthassa nimittabhūte kilese imasmiṃ carimabhave ariyamaggena bodhimaṇḍe savāsane pahīne paccavekkhitvā sattasantānañca kilesacaritaṃ rāgādikilesasaṃkiliṭṭhaṃ kañjiyapuṇṇalābuṃ viya takkabharitacāṭiṃ viya vasāpītapilotikaṃ viya ca dubbinimociyaṃ disvā ‘‘evaṃ gahanaṃ nāmidaṃ kilesavaṭṭaṃ anādikālabhāvitaṃ mayhaṃ anavasesaṃ pahīnaṃ, aho suppahīna’’nti uppannapītipāmojjo udānaṃ udānesi. Tena vuttaṃ – ‘‘atha kho bhagavā attano papañcasaññāsaṅkhāpahānaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesī’’ti.

Tattha yassa papañcā ṭhiti ca natthīti yasmā bhagavā attānameva paraṃ viya katvā niddisati tasmā yassa aggapuggalassa vuttalakkhaṇā papañcā, tehi katā saṃsāre ṭhiti ca natthi. Nettiyaṃ pana ‘‘ṭhiti nāma anusayo’’ti (netti. 27) vuttaṃ. Anusayo hi bhavapavattiyā mūlanti. Satte saṃsāre papañcentīti papañcā. ‘‘Papañcaṭṭhitī’’ti ca pāṭho. Tassattho – papañcānaṃ ṭhiti vijjamānatā maggena asamucchedo papañcaṭṭhiti, papañcā eva vā avasiṭṭhakusalākusalavipākānaṃ pavattiyā hetubhāvato vaṭṭassa ṭhiti papañcaṭṭhiti, sā yassa aggapuggalassa natthi. Sandānaṃ palighañca vītivattoti yo bandhanaṭṭhena santānasadisattā ‘‘sandāna’’nti laddhanāmā taṇhādiṭṭhiyo, nibbānanagarapavesanisedhanato palighasadisattā palighasaṅkhātaṃ avijjañca vītivatto savāsanapahānena visesato atikkanto. Apare pana kodhaṃ ‘‘sandāna’’nti vadanti, taṃ na gahetabbaṃ. So hi ‘‘parābhisajjanī’’ti vuttoti.

Taṃ nittaṇhaṃ muniṃ carantanti taṃ sabbathāpi taṇhābhāvena nittaṇhaṃ, ubhayalokamunanato attahitaparahitamunanato ca muniṃ, ekanteneva sabbasattahitatthaṃ catūhi iriyāpathehi nānāsamāpatticārehi anaññasādhāraṇena ñāṇacārena ca carantaṃ. Nāvajānāti sadevakopi lokoti sabbo sapaññajātiko sattaloko sadevakopi sabrahmakopi na kadācipi avajānāti na paribhoti, atha kho ayameva loke aggo seṭṭho uttamo pavaroti garuṃ karonto sakkaccaṃ pūjāsakkāranirato hotīti.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Kaccānasuttavaṇṇanā

68. Aṭṭhame ajjhattanti ettha ayaṃ ajjhattasaddo ‘‘cha ajjhattikāni āyatanānī’’tiādīsu (ma. ni. 3.304) ajjhattajjhatte āgato. ‘‘Ajjhattā dhammā (dha. sa. tikamātikā 20), ajjhattaṃ vā kāye kāyānupassī’’tiādīsu (dī. ni. 2.373-374) niyakajjhatte. ‘‘Sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharatī’’tiādīsu (ma. ni. 3.187) visayajjhatte, issariyaṭṭhāneti attho. Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. ‘‘Tenānanda, bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapetabba’’ntiādīsu (ma. ni. 3.188) gocarajjhatte. Idhāpi gocarajjhatteyeva daṭṭhabbo. Tasmā ajjhattanti gocarajjhattabhūte kammaṭṭhānārammaṇeti vuttaṃ hoti. Parimukhanti abhimukhaṃ. Sūpaṭṭhitāyāti suṭṭhu upaṭṭhitāya kāyagatāya satiyā. Satisīsena cettha jhānaṃ vuttaṃ. Idaṃ vuttaṃ hoti ‘‘ajjhattaṃ kāyānupassanāsatipaṭṭhānavasena paṭiladdhaṃ uḷāraṃ jhānaṃ samāpajjitvā’’ti.

Ayañhi thero bhagavati sāvatthiyaṃ viharante ekadivasaṃ sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto vihāraṃ pavisitvā bhagavato vattaṃ dassetvā divāṭṭhāne divāvihāraṃ nisinno nānāsamāpattīhi divasabhāgaṃ vītināmetvā sāyanhasamayaṃ vihāramajjhaṃ otaritvā bhagavati gandhakuṭiyaṃ nisinne ‘‘akālo tāva bhagavantaṃ upasaṅkamitu’’nti gandhakuṭiyā avidūre, aññatarasmiṃ rukkhamūle kālaparicchedaṃ katvā yathāvuttaṃ samāpattiṃ samāpajjitvā nisīdi. Satthā taṃ tathānisinnaṃ gandhakuṭiyaṃ nisinnoyeva passi. Tena vuttaṃ – ‘‘tena kho pana samayena āyasmā mahākaccāno…pe… sūpaṭṭhitāyā’’ti.

Etamatthaṃ viditvāti etaṃ āyasmato mahākaccānattherassa satipaṭṭhānabhāvanāvasena adhigataṃ jhānaṃ pādakaṃ katvā samāpajjanaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha yassa siyā sabbadā sati, satataṃ kāyagatā upaṭṭhitāti yassa āraddhavipassakassa ekadivasaṃ cha koṭṭhāse katvā sabbasmimpi kāle nāmarūpabhedena duvidhepi kāye gatā kāyārammaṇā pañcannaṃ upādānakkhandhānaṃ aniccādisammasanavasena satataṃ nirantaraṃ sātaccābhiyogavasena sati upaṭṭhitā siyā.

Ayaṃ kirāyasmā paṭhamaṃ kāyagatāsatikammaṭṭhānavasena jhānaṃ nibbattetvā taṃ pādakaṃ katvā kāyānupassanāsatipaṭṭhānamukhena vipassanaṃ paṭṭhapetvā arahattaṃ patto. So aparabhāgepi yebhuyyena tameva jhānaṃ samāpajjitvā vuṭṭhāya tatheva ca vipassitvā phalasamāpattiṃ samāpajjati. Svāyaṃ yena vidhinā arahattaṃ patto, taṃ vidhiṃ dassento satthā ‘‘yassa siyā sabbadā sati, satataṃ kāyagatā upaṭṭhitā’’ti vatvā tassā upaṭṭhānākāraṃ vibhāvetuṃ ‘‘no cassa no ca me siyā, na bhavissati na ca me bhavissatī’’ti āha.

Tassattho dvidhā veditabbo sammasanato pubbabhāgavasena sammasanakālavasena cāti. Tesu pubbabhāgavasena tāva no cassa no ca me siyāti atītakāle mama kilesakammaṃ no cassa na bhaveyya ce, imasmiṃ paccuppannakāle ayaṃ attabhāvo no ca me siyā na me uppajjeyya. Yasmā pana me atīte kammakilesā ahesuṃ, tasmā taṃnimitto etarahi ayaṃ me attabhāvo pavattati. Na bhavissati na ca me bhavissatīti imasmiṃ attabhāve paṭipakkhādhigamena kilesakammaṃ na bhavissati na uppajjissati me, āyatiṃ vipākavaṭṭaṃ na ca me bhavissati na me pavattissatīti. Evaṃ kālattaye kammakilesahetukaṃ idaṃ mayhaṃ attabhāvasaṅkhātaṃ khandhapañcakaṃ, na issarādihetukaṃ, yathā ca mayhaṃ, evaṃ sabbasattānanti sappaccayanāmarūpadassanaṃ pakāsitaṃ hoti.

Sammasanakālavasena pana no cassa no ca me siyāti yasmā idaṃ khandhapañcakaṃ hutvā abhāvaṭṭhena aniccaṃ, abhiṇhapaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattā, evaṃ yadi ayaṃ attā nāma nāpi khandhapañcakavinimutto koci no cassa no ca siyā na bhaveyya, evaṃ, bhante, no ca me siyā mama santakaṃ nāma kiñci na bhaveyya. Na bhavissatīti attani attaniye bhavitabbaṃ yathā cidaṃ nāmarūpaṃ etarahi ca atīte ca attattaniyaṃ suññaṃ, evaṃ na bhavissati na me bhavissati, anāgatepi khandhavinimutto attā nāma na koci na me bhavissati na pavattissati, tato eva kiñci palibodhaṭṭhāniyaṃ na me bhavissati āyatimpi attaniyaṃ nāma na me kiñci bhavissatīti. Iminā tīsu kālesu ‘‘aha’’nti gahetabbassa abhāvato ‘‘mama’’nti gahetabbassa ca abhāvaṃ dasseti. Tena catukkoṭikā suññatā pakāsitā hoti.

Anupubbavihāri tattha soti evaṃ tīsupi kālesu attattaniyaṃ suññataṃ tattha saṅkhāragate anupassanto anukkamena udayabbayañāṇādivipassanāñāṇesu uppajjamānesu anupubbavipassanāvihāravasena anupubbavihārī samāno. Kāleneva tare visattikanti so evaṃ vipassanaṃ matthakaṃ pāpetvā ṭhito yogāvacaro indriyānaṃ paripākagatakālena vuṭṭhānagāminiyā vipassanāya maggena ghaṭitakālena ariyamaggassa uppattikālena sakalassa bhavattayassa saṃtananato visattikāsaṅkhātaṃ taṇhaṃ tareyya, vitaritvā tassā paratīre tiṭṭheyyāti adhippāyo.

Iti bhagavā aññāpadesena āyasmato mahākaccānassa arahattuppattidīpanaṃ udānaṃ udānesi.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Udapānasuttavaṇṇanā

69. Navame mallesūti mallā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena ‘‘mallā’’ti vuccati, tesu mallesu, yaṃ loke ‘‘mallo’’ti vuccati. Keci pana ‘‘mālesū’’ti paṭhanti. Cāriyaṃ caramānoti aturitacārikāvasena mahāmaṇḍalajanapadacārikaṃ caramāno. Mahatā bhikkhusaṅghenāti aparicchedaguṇena mahantena samaṇagaṇena. Tadā hi bhagavato mahābhikkhuparivāro ahosi. Thūṇaṃ nāma mallānaṃ brāhmaṇagāmoti puratthimadakkhiṇāya disāya majjhimadesassa avadhiṭṭhāne malladese thūṇanāmako brāhmaṇabahulatāya brāhmaṇagāmo. Tadavasarīti taṃ avasari, thūṇagāmamaggaṃ pāpuṇīti attho. Assosunti suṇiṃsu, sotadvārasampattavacananigghosānusārena jāniṃsūti attho. Khoti padapūraṇe, avadhāraṇatthe vā nipāto. Tattha avadhāraṇatthena assosuṃyeva, na tesaṃ savanantarāyo ahosīti vuttaṃ hoti. Padapūraṇena padabyañjanasiliṭṭhattamattameva. Thūṇeyyakāti thūṇagāmavāsino. Brāhmaṇagahapatikāti ettha brahmaṃ aṇantīti brāhmaṇā, mante sajjhāyantīti attho. Idameva hi jātibrāhmaṇānaṃ nibbacanaṃ, ariyā pana bāhitapāpattā ‘‘brāhmaṇā’’ti vuccanti. Gahapatikāti khattiyabrāhmaṇe vajjetvā ye keci agāraṃ ajjhāvasantā vuccanti, visesato vessā. Brāhmaṇā ca gahapatikā ca brāhmaṇagahapatikā.

Idāni yamatthaṃ te assosuṃ, taṃ dassetuṃ ‘‘samaṇo khalu, bho, gotamo’’tiādi vuttaṃ. Tattha samitapāpattā ‘‘samaṇo’’ti veditabbo. Vuttañhetaṃ – ‘‘samitāssa honti pāpakā akusalā dhammā’’tiādi (ma. ni. 1.434). Bhagavā ca anuttarena ariyamaggena sabbaso samitapāpo. Tenassa yathābhuccaguṇādhigatametaṃ nāmaṃ, yadidaṃ samaṇoti. Khalūti anussavatthe nipāto. Bhoti brāhmaṇajātikānaṃ jātisamudāgataṃ ālapanamattaṃ. Vuttampi cetaṃ ‘‘bhovādi nāma so hoti, sace hoti sakiñcano’’ti (dha. pa. 396). Gotamoti gottavasena bhagavato parikittanaṃ. Tasmā ‘‘samaṇo khalu, bho, gotamo’’ti samaṇo kira, bho, gotamagottoti ayamettha attho. Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāpabbajitabhāvaparidīpanaṃ. Kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya nekkhammādhigamasaddhāya pabbajitoti vuttaṃ hoti. Udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresunti pānīyakūpaṃ tiṇena ca bhusena ca mukhappamāṇena vaḍḍhesuṃ, tiṇādīni pakkhipitvā kūpaṃ pidahiṃsūti attho.

Tassa kira gāmassa bahi bhagavato āgamanamagge brāhmaṇānaṃ paribhogabhūto eko udapāno ahosi. Taṃ ṭhapetvā tattha sabbāni kūpataḷākādīni udakaṭṭhānāni tadā visukkhāni nirudakāni ahesuṃ. Atha thūṇeyyakā ratanattaye appasannā maccherapakatā bhagavato āgamanaṃ sutvā ‘‘sace samaṇo gotamo sasāvako imaṃ gāmaṃ pavisitvā dvīhatīhaṃ vaseyya, sabbaṃ imaṃ janaṃ attano vacane ṭhapeyya, tato brāhmaṇadhammo patiṭṭhaṃ na labheyyā’’ti tattha bhagavato avāsāya parisakkantā ‘‘imasmiṃ gāme aññattha udakaṃ natthi, amuṃ udapānaṃ aparibhogaṃ karissāma, evaṃ samaṇo gotamo sasāvako imaṃ gāmaṃ na pavisissatī’’ti sammantayitvā sabbe gāmavāsino sattāhassa udakaṃ gahetvā cāṭiādīni pūretvā udapānaṃ tiṇena ca bhusena ca pidahiṃsu. Tena vuttaṃ – ‘‘udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ, ‘mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū’’’ti.

Tattha muṇḍakā samaṇakāti muṇḍe ‘‘muṇḍā’’ti samaṇe ‘‘samaṇā’’ti vattuṃ vaṭṭeyya, te pana khuṃsanādhippāyena hīḷentā evamāhaṃsu. ti paṭisedhe, mā apaṃsu mā piviṃsūti attho. Maggā okkammāti maggato apasakkitvā. Etamhāti yo udapāno tehi tathā kato, tameva niddisanto āha. Kiṃ pana bhagavā tesaṃ brāhmaṇānaṃ vippakāraṃ anāvajjitvā evamāha – ‘‘etamhā udapānā pānīyaṃ āharā’’ti, udāhu āvajjitvā jānantoti? Jānanto eva bhagavā attano buddhānubhāvaṃ pakāsetvā te dametvā nibbisevane kātuṃ evamāha, na pānīyaṃ pātukāmo. Tenevettha mahāparinibbānasutte viya ‘‘pipāsitosmī’’ti (dī. ni. 2.191) na vuttaṃ. Dhammabhaṇḍāgāriko pana satthu ajjhāsayaṃ ajānanto thūṇeyyakehi kataṃ vippakāraṃ ācikkhanto ‘‘idāni so, bhante’’tiādimāha.

Tattha idānīti adhunā, amhākaṃ āgamanavelāyamevāti attho. Eso, bhante, udapānoti paṭhanti. Thero dvikkhattuṃ paṭikkhipitvā tatiyavāre ‘‘na kho tathāgatā tikkhattuṃ paccanīkā kātabbā, kāraṇaṃ diṭṭhaṃ bhavissati dīghadassinā’’ti mahārājadattiyaṃ bhagavato pattaṃ gahetvā udapānaṃ agamāsi. Gacchante there udapāne udakaṃ paripuṇṇaṃ hutvā uttaritvā samantato sandati, sabbaṃ tiṇaṃ bhusañca uplavitvā sayameva apagacchi. Tena ca sandamānena salilena uparūpari vaḍḍhantena tasmiṃ gāme sabbeva pokkharaṇīādayo jalāsayā visukkhā paripūriṃsu, tathā parikhākusubbhaninnādīni ca. Sabbo gāmappadeso mahoghena ajjhotthaṭo mahāvassakāle viya ahosi. Kumuduppalapadumapuṇḍarīkādīni jalajapupphāni tattha tattha ubbhijjitvā vikasamānāni udakaṃ sañchādiṃsu. Saresu haṃsakoñcacakkavākakāraṇḍavabakādayā e udakasakuṇikā vassamānā tattha tattha vicariṃsu. Thūṇeyyakā taṃ mahoghaṃ tathā uttarantaṃ samantato vīcitaraṅgasamākulaṃ pariyantato samuṭṭhahamānaṃ ruciraṃ pheṇabubbuḷakaṃ disvā acchariyabbhutacittajātā evaṃ sammantesuṃ ‘‘mayaṃ samaṇassa gotamassa udakupacchedaṃ kātuṃ vāyamimhā, ayaṃ pana mahogho tassa āgamanakālato paṭṭhāya evaṃ abhivaḍḍhati, nissaṃsayaṃ kho ayaṃ tassa iddhānubhāvo. Mahiddhiko hi so mahānubhāvo. Ṭhānaṃ kho panetaṃ vijjati, yathā yaṃ mahogho uṭṭhahitvā amhākaṃ gāmampi otthareyya. Handa mayaṃ samaṇaṃ gotamaṃ upasaṅkamitvā payirupāsitvā accayaṃ desentā khamāpeyyāmā’’ti.

Te sabbeva ekajjhāsayā hutvā saṅghasaṅghī gaṇībhūtā gāmato nikkhamitvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavato pāde sirasā vandiṃsu, appekacce añjaliṃ paṇāmesuṃ, appekacce bhagavatā saddhiṃ sammodiṃsu, appekacce tuṇhībhūtā nisīdiṃsu, appekacce nāmagottaṃ sāvesuṃ. Evaṃ pana katvā sabbeva ekamantaṃ nisīditvā ‘‘idha mayaṃ, bho gotama, bhoto ceva gotamassa gotamasāvakānañca udakappaṭisedhaṃ kārayimha, amukasmiṃ udapāne tiṇañca bhusañca pakkhipimha. So pana udapāno acetanopi samāno sacetano viya bhoto guṇaṃ jānanto viya sayameva sabbaṃ tiṇaṃ bhusaṃ apanetvā suvisuddho jāto, sabbopi cettha ninnappadeso mahatā udakoghena paripuṇṇo ramaṇīyova jāto, udakūpajīvino sattā parituṭṭhā. Mayaṃ pana manussāpi samānā bhoto guṇe na jānimha, ye mayaṃ evaṃ akarimha, sādhu no bhavaṃ gotamo tathā karotu, yathāyaṃ mahogho imaṃ gāmaṃ na otthareyya, accayo no accagamā yathābālaṃ, taṃ no bhavaṃ gotamo accayaṃ paṭiggaṇhātu anukampaṃ upādāyā’’ti accayaṃ desesuṃ. Bhagavāpi ‘‘taggha tumhe accayo accagamā yathābālaṃ, taṃ vo mayaṃ paṭiggaṇhāma āyatiṃ saṃvarāyā’’ti tesaṃ accayaṃ paṭiggahetvā pasannacittataṃ ñatvā uttari ajjhāsayānurūpaṃ dhammaṃ desesi. Te bhagavato dhammadesanaṃ sutvā pasannacittā saraṇādīsu patiṭṭhitā bhagavantaṃ vanditvā padakkhiṇaṃ katvā pakkamiṃsu. Tesaṃ pana āgamanato puretaraṃyeva āyasmā ānando taṃ pāṭihāriyaṃ disvā acchariyabbhutacittajāto pattena pānīyaṃ ādāya bhagavato upanāmetvā taṃ pavattiṃ ārocesi. Tena vuttaṃ – ‘‘evaṃ, bhanteti kho āyasmā ānando’’tiādi.

Tattha mukhato ovamitvāti sabbaṃ taṃ tiṇādiṃ mukhena chaḍḍetvā. Vissandanto maññeti pubbe dīgharajjukena udapānena ussiñcitvā gahetabbaudakogho bhagavato pattaṃ gahetvā therassa gatakāle mukhena vissandanto viya samatittiko kākapeyyo hutvā aṭṭhāsi. Idañca therassa gatakāle udakappavattiṃ sandhāya vuttaṃ. Tato paraṃ pana pubbe vuttanayena tasmiṃ gāme sakalaṃ ninnaṭṭhānaṃ udakena paripuṇṇaṃ ahosīti. Ayaṃ paniddhi na buddhānaṃ adhiṭṭhānena, nāpi devānubhāvena, atha kho bhagavato puññānubhāvena parittadesanatthaṃ rājagahato vesāligamane viya. Keci pana ‘‘thūṇeyyakānaṃ bhagavati pasādajananatthaṃ tesaṃ atthakāmāhi devatāhi kata’’nti. Apare ‘‘udapānassa heṭṭhā vasanakanāgarājā evamakāsī’’ti. Sabbaṃ taṃ akāraṇaṃ, yathā bhagavato puññānubhāvenayeva tathā udakuppattiyā paridīpitattā.

Etamatthaṃ viditvāti etaṃ adhiṭṭhānena vinā attanā icchitanipphattisaṅkhātaṃ atthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha kiṃ kayirā udapānena, āpā ce sabbadā siyunti yassa sabbakālaṃ sabbattha ca āpā ce yadi siyuṃ yadi upalabbheyyuṃ yadi ākaṅkhāmattapaṭibaddho, tesaṃ lābho, tena udapānena kiṃ kayirā kiṃ kareyya, kiṃ payojananti attho. Taṇhāya mūlato chetvā, kissa pariyesanaṃ careti yāya taṇhāya vinibaddhā sattā akatapuññā hutvā icchitālābhadukkhena vihaññanti, tassā taṇhāya mūlaṃ, mūle vā chinditvā ṭhito mādiso sabbaññubuddho kissa kena kāraṇena pānīyapariyesanaṃ, aññaṃ vā paccayapariyesanaṃ careyya. ‘‘Mūlato chettā’’tipi paṭhanti, taṇhāya mūlaṃ mūleyeva vā chedakoti attho. Atha vā mūlato chettāti mūlato paṭṭhāya taṇhāya chedako. Idaṃ vuttaṃ hoti – yo bodhiyā mūlabhūtamahāpaṇidhānato paṭṭhāya aparimitaṃ sakalaṃ puññasambhāraṃ attano acintetvā lokahitatthameva pariṇāmanavasena paripūrento mūlato pabhuti taṇhāya chettā, so taṇhāhetukassa icchitālābhassa abhāvato kissa kena kāraṇena udakapariyesanaṃ careyya, ime pana thūṇeyyakā andhabālā imaṃ kāraṇaṃ ajānantā evamakaṃsūti.

Navamasuttavaṇṇanā niṭṭhitā.

10. Utenasuttavaṇṇanā

70. Dasame rañño utenassāti utenassa nāma rañño, yo ‘‘vajjirājā’’tipi vuccati. Uyyānagatassāti uyyānakīḷanatthaṃ uyyānaṃ gatassa. Anādare hi idaṃ sāmivacanaṃ, ‘‘antepura’’nti pana padaṃ apekkhitvā sambandhepetaṃ sāmivacanaṃ hoti. Kālaṅkatānīti aggidaḍḍhāni hutvā matāni honti. Sāmāvatīpamukhānīti ettha kā panāyaṃ sāmāvatī, kathañca daḍḍhāti? Vuccate, bhaddavatiyaṃ seṭṭhino dhītā ghosakaseṭṭhinā dhītuṭṭhāne ṭhapitā pañcasataitthiparivārā rañño utenassa aggamahesī mettāvihārabahulā ariyasāvikā sāmāvatī nāma. Ayamettha saṅkhepo, vitthārato pana ādito paṭṭhāya sāmāvatiyā uppattikathā dhammapadavatthumhi (dha. pa. aṭṭha. 1.20 sāmāvatīvatthu) vuttanayena veditabbā. Māgaṇḍiyassa nāma brāhmaṇassa dhītā attano mātāpitūnaṃ –

‘‘Disvāna taṇhaṃ aratiṃ ragañca,

Nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ,

Pādāpi naṃ samphusituṃ na icche’’ti. (su. ni. 841) –

Bhagavatā desitaṃ imaṃ gāthaṃ sutvā satthari baddhāghātā māgaṇḍiyā aparabhāge raññā utenena mahesiṭṭhāne ṭhapitā bhagavato kosambiṃ upagatabhāvaṃ, sāmāvatīpamukhānañca pañcannaṃ itthisatānaṃ upāsikābhāvaṃ ñatvā ‘‘āgato nāma samaṇo gotamo imaṃ nagaraṃ, dānissa kattabbaṃ jānissāmi, imāpi tassa upaṭṭhāyikā, imāsampi sāmāvatīpamukhānañca kattabbaṃ jānissāmī’’ti anekapariyāyehi tathāgatassa tāsañca anatthaṃ kātuṃ vāyamitvāpi asakkontī punekadivasaṃ raññā saddhiṃ uyyānakīḷaṃ gacchantī cūḷapitu sāsanaṃ pahiṇi ‘‘sāmāvatiyā pāsādaṃ gantvā dussakoṭṭhāgāratelakoṭṭhāgārāni vivarāpetvā dussāni telacāṭīsu temetvā thambhe veṭhetvā tā sabbā ekato katvā dvāraṃ pidahitvā bahi yantaṃ datvā daṇḍadīpikāhi gehe aggiṃ dadamāno otaritvā gacchatū’’ti.

Taṃ sutvā so pāsādaṃ abhiruyha koṭṭhāgārāni vivaritvā vatthāni telacāṭīsu temetvā thambhe veṭhetuṃ ārabhi. Atha naṃ sāmāvatīpamukhā itthiyo ‘‘kiṃ etaṃ cūḷapitā’’ti vadantiyo upasaṅkamiṃsu. ‘‘Ammā, rājā daḷhikammatthāya ime thambhe telapilotikāhi bandhāpeti, rājagehe nāma suyuttaduyuttaṃ dujjānaṃ, mā me santike hothā’’ti vatvā tā āgatā gabbhesu pavesetvā dvārāni pidahitvā bahi yantakaṃ datvā ādito paṭṭhāya aggiṃ dento otari. Sāmāvatī tāsaṃ ovādaṃ adāsi, ‘‘ammā, anamatagge saṃsāre vicarantīnaṃ evameva agginā jhāmattabhāvānaṃ buddhañāṇenapi paricchedo na sukaro, appamattā hothā’’ti. Tā satthu santike dhammaṃ sutvā adhigataphalāya viññātasāsanāya khujjuttarāya ariyasāvikāya sekkhapaṭisambhidāpattāya satthārā desitaniyāmeneva dhammaṃ desentiyā santike sotāpattiphalassa adhigatā antarantarā kammaṭṭhānamanasikārena yuttappayuttā gehe jhāyante vedanāpariggahakammaṭṭhānaṃ manasi karontiyo kāci dutiyaphalaṃ, kāci tatiyaphalaṃ pāpuṇitvā kālamakaṃsu. Atha bhikkhū kosambiyaṃ piṇḍāya carantā taṃ pavattiṃ ñatvā pacchābhattaṃ bhagavato ārocetvā tāsaṃ abhisamparāyaṃ pucchiṃsu. Bhagavā ca tāsaṃ ariyaphalādhigamaṃ bhikkhūnaṃ abhāsi. Tena vuttaṃ – ‘‘tena kho pana samayena rañño utenassa…pe… anipphalā kālaṅkatā’’ti.

Tattha anipphalāti na nipphalā, sampattasāmaññaphalā eva kālaṅkatā. Tā pana phalāni paṭilabhantiyo sāmāvatiyā –

‘‘Ārambhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

‘‘Yo imasmiṃ dhammavinaye, appamatto vihassati;

Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’ti. (saṃ. ni. 1.185; netti. 29) –

Gāthāhi ovadiyamānā vedanāpariggahakammaṭṭhānaṃ manasi karontiyo vipassitvā dutiyatatiyaphalāni paṭilabhiṃsu. Khujjuttarā pana āyusesassa atthitāya, pubbe tādisassa kammassa akatattā ca tato pāsādato bahi ahosi. ‘‘Dasayojanantare pakkāmī’’ti ca vadanti. Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, ananucchavikaṃ vata ariyasāvikānaṃ evarūpaṃ maraṇa’’nti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, yadipi tāsaṃ imasmiṃ attabhāve ayuttaṃ, pubbe katakammassa pana yuttameva tāhi laddha’’nti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aṭṭha paccekabuddhā rañño nivesane nibaddhaṃ bhuñjanti. Pañcasatā itthiyo te upaṭṭhahanti. Tesu satta janā himavantaṃ gacchanti, eko nadītīrasamīpe ekasmiṃ tiṇagahane samāpattiyā nisīdati. Athekadivasaṃ rājā paccekabuddhesu gatesu tāhi itthīhi saddhiṃ udakakīḷaṃ kīḷitukāmo tattha gato. Tā itthiyo divasabhāgaṃ udake kīḷitvā sītapīḷitā visibbitukāmā taṃ tiṇagahanaṃ upari visukkhatiṇasañchannaṃ ‘‘tiṇarāsī’’ti saññāya parivāretvā aggiṃ datvā tiṇesu jhāyitvā patantesu paccekabuddhaṃ disvā ‘‘rañño paccekabuddho jhāyati, taṃ rājā ñatvā amhe nāsessati, sudaḍḍhaṃ naṃ karissāmā’’ti sabbā ito cito ca dāruādīni āharitvā tassa upari rāsiṃ katvā ālimpetvā ‘‘idāni jhāyissatī’’ti pakkamiṃsu. Tā paṭhamaṃ asañcetanikā hutvā idāni kammunā bajjhiṃsu. Paccekabuddhaṃ pana antosamāpattiyaṃ sace dārūnaṃ sakaṭasahassampi āharitvā ālimpentā usumākāramattampi gāhetuṃ na sakkonti, tasmā so sattame divase uṭṭhāya yathāsukhaṃ agamāsi. Tā tassa kammassa katattā bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena attabhāvasate imināva niyāmena gehe jhāyamāne jhāyiṃsu. Idaṃ tāsaṃ pubbakammaṃ.

Yasmā pana te imasmiṃ attabhāve ariyaphalāni sacchākaṃsu, ratanattayaṃ payirupāsiṃsu, tasmā tattha anāgāminiyo suddhāvāsesu upapannā, itarā kāci tāvatiṃsesu, kāci yāmesu, kāci tusitesu, kāci nimmānaratīsu, kāci paranimmitavasavattīsu upapannā.

Rājāpi kho uteno ‘‘sāmāvatiyā gehaṃ kira jhāyatī’’ti sutvā vegena āgacchantopi taṃ padesaṃ tāsu daḍḍhāsuyeva sampāpuṇi. Āgantvā pana gehaṃ nibbāpetvā uppannabalavadomanasso māgaṇḍiyāya tathā kāritabhāvaṃ upāyena ñatvā ariyasāvikāsu katāparādhakammunā codiyamāno tassā rājāṇaṃ kāresi saddhiṃ ñātakehi. Evaṃ sā saparijanā samittabandhavā anayabyasanaṃ pāpuṇi.

Etamatthaṃ viditvāti etaṃ sāmāvatīpamukhānaṃ tāsaṃ itthīnaṃ aggimhi anayabyasanāpattihetuṃ, māgaṇḍiyāya ca samittabandhavāya rājāṇāya anayabyasanāpattinimittaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha mohasambandhano loko, bhabbarūpova dissatīti yo idha sattaloko bhabbarūpova hetusampanno viya hutvā dissati, sopi mohasambandhano mohena paliguṇṭhito attahitāhitaṃ ajānanto hite na paṭipajjati, ahitaṃ dukkhāvahaṃ bahuñca apuññaṃ ācināti. ‘‘Bhavarūpova dissatī’’tipi pāṭho. Tassattho – ayaṃ loko mohasambandhano mohena paliguṇṭhito, tato eva bhavarūpova sassatasabhāvo viyassa attā dissati, ajarāmaro viya upaṭṭhāti, yena pāṇātipātādīni akattabbāni karoti.

Upadhibandhano bālo, tamasā parivārito. Sassatoriva khāyatīti na kevalañca mohasambandhano eva, apica kho upadhibandhanopi ayaṃ andhabālaloko avijjātamasā parivārito. Idaṃ vuttaṃ hoti – yena ñāṇena aviparītaṃ kāme ca khandhe ca ‘‘aniccā dukkhā vipariṇāmadhammā’’ti passeyya, tassa abhāvato yasmā bālo andhaputhujjano aññāṇatamasā samantato parivārito nivuto, tasmā so kāmūpadhi kilesūpadhi khandhūpadhīti imesaṃ upadhīnaṃ vasena ca upadhibandhano, tato eva cassa sopadhissa passato sassato viya nicco sabbakālabhāvī viya khāyati. ‘‘Asassatiriva khāyatī’’tipi pāṭho. Tassattho – attā sabbakālaṃ vijjati upalabbhatīti añño asassati aniccoti lokassa so upadhi micchābhinivesavasena ekadeso viya khāyati, upaṭṭhahatīti attho. Rakāro hi padasandhikaro. Passato natthi kiñcananti yo pana saṅkhāre pariggahetvā aniccādivasena vipassati, tasseva vipassanāpaññāsahitāya maggapaññāya yathābhūtaṃ passato jānato paṭivijjhato rāgādikiñcanaṃ natthi, yena saṃsāre bajjheyya. Tathā apassanto eva hi avijjātaṇhādiṭṭhiādibandhanehi saṃsāre baddho siyāti adhippāyo.

Dasamasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca cūḷavaggavaṇṇanā.

8. Pāṭaligāmiyavaggo

1. Paṭhamanibbānapaṭisaṃyuttasuttavaṇṇanā

71. Pāṭaligāmiyavaggassa paṭhame nibbānapaṭisaṃyuttāyāti amatadhātusannissitāya asaṅkhatadhātuyā pavedanavasena pavattāya. Dhammiyā kathāyāti dhammadesanāya. Sandassetīti sabhāvasarasalakkhaṇato nibbānaṃ dasseti. Samādapetīti tameva atthaṃ te bhikkhū gaṇhāpeti. Samuttejetīti tadatthagahaṇe ussāhaṃ janento tejeti joteti. Sampahaṃsetīti nibbānaguṇehi sammadeva sabbappakārehi toseti.

Atha vā sandassetīti ‘‘so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggā taṇhakkhayo virāgo nirodho’’tiādinā (ma. ni. 1.281; 2.337; mahāva. 8) nayeneva sabbathā tena tena pariyāyena tesaṃ tesaṃ ajjhāsayānurūpaṃ sammā dasseti. Samādapetīti ‘‘iminā ariyamaggena taṃ adhigantabba’’nti adhigamapaṭipadāya saddhiṃ tattha bhikkhū ninnapoṇapabbhāre karonto sammā ādapeti gaṇhāpeti. Samuttejetīti etaṃ dukkaraṃ durabhisambhavanti ‘‘mā sammāpaṭipattiyaṃ pamādaṃ antarāvosānaṃ āpajjatha, upanissayasampannassa vīriyavato nayidaṃ dukkaraṃ, tasmā sīlavisuddhiādivisuddhipaṭipadāya uṭṭhahatha ghaṭayatha vāyameyyāthā’’ti nibbānādhigamāya ussāheti, tattha vā cittaṃ vodapeti. Sampahaṃsetīti ‘‘madanimmadano pipāsavinayo ālayasamugghāto’’ti (a. ni. 4.34; itivu. 90), rāgakkhayo dosakkhayo mohakkhayoti (saṃ. ni. 4.367; itivu. 44), asaṅkhatanti (saṃ. ni. 4.367), amatañca santantiādinā ca anekapariyāyena (saṃ. ni. 4.409) nibbānānisaṃsappakāsanena tesaṃ bhikkhūnaṃ cittaṃ tosento hāsento sampahaṃseti samassāseti.

Tedhāti te idha. Aṭṭhiṃ katvāti ‘‘atthi kiñci ayaṃ no attho adhigantabbo’’ti evaṃ sallakkhetvā tāya desanāya atthikā hutvā. Manasi katvāti citte ṭhapetvā anaññavihitā taṃ desanaṃ attano cittagatameva katvā. Sabbaṃ cetaso samannāharitvāti sabbena kārakacittena ādito paṭṭhāya yāva pariyosānā desanaṃ āvajjetvā, taggatameva ābhogaṃ katvāti attho. Atha vā sabbaṃ cetaso samannāharitvāti sabbasmā cittato desanaṃ sammā anu anu āharitvā. Idaṃ vuttaṃ hoti – desentassa yehi cittehi desanā katā, sabbasmā cittato pavattaṃ desanaṃ bahi gantuṃ adento sammā aviparītaṃ anu anu āharitvā attano cittasantānaṃ āharitvā yathādesitadesitaṃ desanaṃ suṭṭhu upadhāretvā. Ohitasotāti avahitasotā, suṭṭhu upitasotā. Ohitasotāti vā avikkhittasotā. Tameva upalabbhamānopi hi savane avikkhepo satisaṃvaro viya cakkhundriyādīsu sotindriyepi vattumarahatīti. Ettha ca ‘‘aṭṭhiṃ katvā’’tiādīhi catūhipi padehi tesaṃ bhikkhūnaṃ tapparabhāvato savane ādaradīpanena sakkaccasavanaṃ dasseti.

Etamatthaṃ viditvāti etaṃ tesaṃ bhikkhūnaṃ tassā nibbānapaṭisaṃyuttāya dhammakathāya savane ādarakāritaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ nibbānassa tabbidhuradhammadesanāmukhena paramatthato vijjamānabhāvavibhāvanaṃ udānaṃ udānesi.

Tattha atthīti vijjati, paramatthato upalabbhatīti attho. Bhikkhaveti tesaṃ bhikkhūnaṃ ālapanaṃ. Nanu ca udānaṃ nāma pītisomanassasamuṭṭhāpito vā dhammasaṃvegasamuṭṭhāpito vā dhammapaṭiggāhakanirapekkho udāhāro, tathā ceva ettakesu suttesu āgataṃ, idha kasmā bhagavā udānento te bhikkhū āmantesīti? Tesaṃ bhikkhūnaṃ saññāpanatthaṃ. Nibbānapaṭisaṃyuttañhi bhagavā tesaṃ bhikkhūnaṃ dhammaṃ desetvā nibbānaguṇānussaraṇena uppannapītisomanassā udānaṃ udānesi. Idha nibbānavajjo sabbo sabhāvadhammo paccayāyattavuttikova upalabbhati, na paccayanirapekkho. Ayaṃ pana nibbānadhammo katamapaccaye upalabbhatīti tesaṃ bhikkhūnaṃ cetoparivitakkamaññāya te ca saññāpetukāmo ‘‘atthi, bhikkhave, tadāyatana’’ntiādimāha, na ekantatova te paṭiggāhake katvāti veditabbaṃ. Tadāyatananti taṃ kāraṇaṃ. Dakāro padasandhikaro. Nibbānañhi maggaphalañāṇādīnaṃ ārammaṇapaccayabhāvato rūpādīni viya cakkhuviññāṇādīnaṃ ārammaṇapaccayabhūtānīti kāraṇaṭṭhena ‘‘āyatana’’nti vuccati. Ettāvatā ca bhagavā tesaṃ bhikkhūnaṃ asaṅkhatāya dhātuyā paramatthato atthibhāvaṃ pavedesi.

Tatrāyaṃ dhammanvayo – idha saṅkhatadhammānaṃ vijjamānattā asaṅkhatāyapi dhātuyā bhavitabbaṃ tappaṭipakkhattā sabhāvadhammānaṃ. Yathā hi dukkhe vijjamāne tappaṭipakkhabhūtaṃ sukhampi vijjatiyeva, tathā uṇhe vijjamāne sītampi vijjati, pāpadhammesu vijjamānesu kalyāṇadhammāpi vijjanti eva. Vuttañcetaṃ –

‘‘Yathāpi dukkhe vijjante, sukhaṃ nāmapi vijjati;

Evaṃ bhave vijjamāne, vibhavopi icchitabbako.

‘‘Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;

Evaṃ tividhaggi vijjante, nibbānaṃ icchitabbakaṃ.

‘‘Yathāpi pāpe vijjante, kalyāṇamapi vijjati;

Evameva jāti vijjante, ajātimapi icchitabbaka’’ntiādi. (bu. vaṃ. 2.10-12) –

Apica nibbānassa paramatthato atthibhāvavicāraṇaṃ parato āvibhavissati.

Evaṃ bhagavā asaṅkhatāya dhātuyā paramatthato atthibhāvaṃ sammukhena dassetvā idāni tabbidhuradhammāpohanamukhenassa sabhāvaṃ dassetuṃ, ‘‘yattha neva pathavī na āpo’’tiādimāha. Tattha yasmā nibbānaṃ sabbasaṅkhāravidhurasabhāvaṃ yathā saṅkhatadhammesu katthaci natthi, tathā tatthapi sabbe saṅkhatadhammā. Na hi saṅkhatāsaṅkhatadhammānaṃ samodhānaṃ sambhavati. Tatrāyaṃ atthavibhāvanā – yattha yasmiṃ nibbāne yassaṃ asaṅkhatadhātuyaṃ neva kakkhaḷalakkhaṇā pathavīdhātu atthi, na paggharaṇalakkhaṇā āpodhātu, na uṇhalakkhaṇā tejodhātu, na vitthambhanalakkhaṇā vāyodhātu atthi. Iti catumahābhūtābhāvavacanena yathā sabbassapi upādārūpassa abhāvo vutto hoti tannissitattā. Evaṃ anavasesato kāmarūpabhavassa tattha abhāvo vutto hoti tadāyattavuttibhāvato. Na hi mahābhūtanissayena vinā pañcavokārabhavo ekavokārabhavo vā sambhavatīti.

Idāni arūpasabhāvattepi nibbānassa arūpabhavapariyāpannānaṃ dhammānaṃ tattha abhāvaṃ dassetuṃ, ‘‘na ākāsānañcāyatanaṃ…pe… na nevasaññānāsaññāyatana’’nti vuttaṃ. Tattha na ākāsānañcāyatananti saddhiṃ ārammaṇena kusalavipākakiriyabhedo tividhopi ākāsānañcāyatanacittuppādo natthīti attho. Sesesupi eseva nayo. Yadaggena ca nibbāne kāmalokādīnaṃ abhāvo hoti, tadaggena tattha idhalokaparalokānampi abhāvoti āha – ‘‘nāyaṃ loko na paraloko’’ti. Tassattho – yvāyaṃ ‘‘itthattaṃ diṭṭhadhammo idhaloko’’ti ca laddhavohāro khandhādiloko, yo ca ‘‘tato aññathā paro abhisamparāyo’’ti ca laddhavohāro khandhādiloko, tadubhayampi tattha natthīti. Na ubho candimasūriyāti yasmā rūpagate sati tamo nāma siyā, tamassa ca vidhamanatthaṃ candimasūriyehi vattitabbaṃ. Sabbena sabbaṃ pana yattha rūpagatameva natthi, kuto tattha tamo. Tamassa vā vidhamanā candimasūriyā, tasmā candimā sūriyo cāti ubhopi tattha nibbāne natthīti attho. Iminā ālokasabhāvataṃyeva nibbānassa dasseti.

Ettāvatā ca anabhisametāvīnaṃ bhikkhūnaṃ anādimatisaṃsāre supinantepi ananubhūtapubbaṃ paramagambhīraṃ atiduddasaṃ saṇhasukhumaṃ atakkāvacaraṃ accantasantaṃ paṇḍitavedanīyaṃ atipaṇītaṃ amataṃ nibbānaṃ vibhāvento paṭhamaṃ tāva ‘‘atthi, bhikkhave, tadāyatana’’nti tassa atthibhāvā tesaṃ aññāṇādīni apanetvā ‘‘yattha neva pathavī …pe… na ubho candimasūriyā’’ti tadaññadhammāpohanamukhena taṃ vibhāveti dhammarājā. Tena pathavīādisabbasaṅkhatadhammavidhurasabhāvā yā asaṅkhatā dhātu, taṃ nibbānanti dīpitaṃ hoti. Tenevāha, ‘‘tatrāpāhaṃ, bhikkhave, neva āgatiṃ vadāmī’’ti.

Tattha tatrāti tasmiṃ. Apisaddo samuccaye. Ahaṃ, bhikkhave, yattha saṅkhārapavatte kutoci kassaci āgatiṃ na vadāmi yathāpaccayaṃ tattha dhammamattassa uppajjanato. Evaṃ tasmimpi āyatane nibbāne kutoci āgatiṃ āgamanaṃ neva vadāmi āgantabbaṭṭhānatāya abhāvato. Na gatinti katthaci gamanaṃ na vadāmi gantabbaṭṭhānatāya abhāvato. Na hi tattha sattānaṃ ṭhapetvā ñāṇena ārammaṇakaraṇaṃ āgatigatiyo sambhavanti, nāpi ṭhiticutūpapattiyo vadāmi. ‘‘Tadāpaha’’ntipi pāḷi. Tassattho – tampi āyatanaṃ gāmantarato gāmantaraṃ viya na āgantabbatāya na āgati, na gantabbatāya na gati, pathavīpabbatādi viya apatiṭṭhānatāya na ṭhiti, apaccayattā vā uppādābhāvo, tato amatasabhāvattā cavanābhāvo, uppādanirodhābhāvato ceva tadubhayaparicchinnāya ṭhitiyā ca abhāvato na ṭhitiṃ na cutiṃ na upapattiṃ vadāmi. Kevalaṃ pana taṃ arūpasabhāvattā apaccayattā ca na katthaci patiṭṭhitanti appatiṭṭhaṃ. Tattha pavattābhāvato pavattappaṭipakkhato ca appavattaṃ. Arūpasabhāvattepi vedanādayo viya kassacipi ārammaṇassa anālambanato upatthambhanirapekkhato ca anārammaṇameva taṃ ‘‘āyatana’’nti vuttaṃ nibbānaṃ. Ayañca evasaddo appatiṭṭhameva appavattamevāti padadvayenapi yojetabbo. Esevanto dukkhassāti yadidaṃ ‘‘appatiṭṭha’’ntiādīhi vacanehi vaṇṇitaṃ thomitaṃ yathāvuttalakkhaṇaṃ nibbānaṃ, eso eva sakalassa vaṭṭadukkhassa anto pariyosānaṃ tadadhigame sati sabbadukkhābhāvato. Tasmā ‘‘dukkhassa anto’’ti ayameva tassa sabhāvoti dasseti.

Paṭhamasuttavaṇṇanā niṭṭhitā.

2. Dutiyanibbānapaṭisaṃyuttasuttavaṇṇanā

72. Dutiye imaṃ udānanti imaṃ nibbānassa pakatiyā gambhīrabhāvato duddasabhāvadīpanaṃ udānaṃ udānesi. Tattha duddasanti sabhāvagambhīrattā atisukhumasaṇhasabhāvattā ca anupacitañāṇasambhārehi passituṃ na sakkāti duddasaṃ. Vuttañhetaṃ – ‘‘tañhi te, māgaṇḍiya, ariyaṃ paññācakkhu natthi, yena tvaṃ ārogyaṃ jāneyyāsi, nibbānampi passeyyāsī’’ti (ma. ni. 2.218). Aparampi vuttaṃ – ‘‘idampi kho ṭhānaṃ duddasaṃ, yadidaṃ sabbasaṅkhārasamatho’’tiādi (mahāva. 8; ma. ni. 1.281; 2.337). Anatanti rūpādiārammaṇesu, kāmādīsu ca bhavesu namanato tanninnabhāvena pavattito sattānañca tattha namanato taṇhā natā nāma, natthi ettha natāti anataṃ, nibbānanti attho. ‘‘Ananta’’ntipi paṭhanti, niccasabhāvattā antavirahitaṃ, acavanadhammaṃ nirodhaṃ amatanti attho. Keci pana ‘‘ananta’’nti padassa ‘‘appamāṇa’’nti atthaṃ vadanti. Ettha ca ‘‘duddasa’’nti iminā paññāya dubbalīkaraṇehi rāgādikilesehi cirakālabhāvitattā sattānaṃ apaccayabhāvanā na sukarāti nibbānassa kicchena adhigamanīyataṃ dasseti. Na hi saccaṃ sudassananti imināpi tamevatthaṃ pākaṭaṃ karoti. Tattha saccanti nibbānaṃ. Tañhi kenaci pariyāyena asantasabhāvābhāvato ekanteneva santattā aviparītaṭṭhena saccaṃ. Na hi taṃ sudassanaṃ na sukhena passitabbaṃ, sucirampi kālaṃ puññañāṇasambhāre samānentehipi kasireneva samadhigantabbato. Tathā hi vuttaṃ bhagavatā – ‘‘kicchena me adhigata’’nti (mahāva. 8; ma. ni. 1.281; 2.337).

Paṭividdhā taṇhā jānato passato natthi kiñcananti tañca nirodhasaccaṃ sacchikiriyābhisamayavasena abhisamentena visayato kiccato ca ārammaṇato ca ārammaṇappaṭivedhena asammohappaṭivedhena ca paṭividdhaṃ, yathāpariññābhisamayavasena dukkhasaccaṃ, bhāvanābhisamayavasena maggasaccañca asammohato paṭividdhaṃ hoti, evaṃ pahānābhisamayavasena asammohato ca paṭividdhā taṇhā hoti. Evañca cattāri saccāni yathābhūtaṃ ariyamaggapaññāya jānato passato bhavādīsu natabhūtā taṇhā natthi, tadabhāve sabbassapi kilesavaṭṭassa abhāvo, tatova kammavipākavaṭṭānaṃ asambhavoyevāti evaṃ bhagavā tesaṃ bhikkhūnaṃ anavasesavaṭṭadukkhavūpasamahetubhūtaṃ amatamahānibbānassa ānubhāvaṃ pakāsesi. Sesaṃ vuttanayameva.

Dutiyasuttavaṇṇanā niṭṭhitā.

3. Tatiyanibbānapaṭisaṃyuttasuttavaṇṇanā

73. Tatiye atha kho bhagavā etamatthaṃ viditvāti tadā kira bhagavatā anekapariyāyena saṃsārassa ādīnavaṃ pakāsetvā sandassanādivasena nibbānapaṭisaṃyuttāya dhammadesanāya katāya tesaṃ bhikkhūnaṃ etadahosi – ‘‘ayaṃ saṃsāro bhagavatā avijjādīhi kāraṇehi sahetuko pakāsito, nibbānassa pana tadupasamassa na kiñci kāraṇaṃ vuttaṃ, tayidaṃ ahetukaṃ, kathaṃ saccikaṭṭhaparamatthena upalabbhatī’’ti. Atha bhagavā tesaṃ bhikkhūnaṃ etaṃ yathāvuttaṃ parivitakkasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti tesaṃ bhikkhūnaṃ vimatividhamanatthañceva idha samaṇabrāhmaṇānaṃ ‘‘nibbānaṃ nibbānanti vācāvatthumattameva, natthi hi paramatthato nibbānaṃ nāma anupalabbhamānasabhāvattā’’ti lokāyatikādayo viya vippaṭipannānaṃ bahiddhā ca puthudiṭṭhigatikānaṃ micchāvādabhañjanatthañca imaṃ amatamahānibbānassa paramatthato atthibhāvadīpanaṃ udānaṃ udānesi.

Tattha ajātaṃ abhūtaṃ akataṃ asaṅkhatanti sabbānipi padāni aññamaññavevacanāni. Atha vā vedanādayo viya hetupaccayasamavāyasaṅkhātāya kāraṇasāmaggiyā na jātaṃ na nibbattanti ajātaṃ, kāraṇena vinā, sayameva vā na bhūtaṃ na pātubhūtaṃ na uppannanti abhūtaṃ, evaṃ ajātattā abhūtattā ca yena kenaci kāraṇena na katanti akataṃ, jātabhūtakatasabhāvo ca nāmarūpānaṃ saṅkhatadhammānaṃ hoti, na asaṅkhatasabhāvassa nibbānassāti dassanatthaṃ asaṅkhatanti vuttaṃ. Paṭilomato vā samecca sambhūya paccayehi katanti saṅkhataṃ, tathā na saṅkhataṃ saṅkhatalakkhaṇarahitanti asaṅkhatanti. Evaṃ anekehi kāraṇehi nibbattitabhāve paṭisiddhe ‘‘siyā nu kho ekeneva kāraṇena kata’’nti āsaṅkāya ‘‘na yena kenaci kata’’nti dassanatthaṃ ‘‘akata’’nti vuttaṃ. Evaṃ apaccayampi samānaṃ ‘‘sayameva nu kho idaṃ bhūtaṃ pātubhūta’’nti āsaṅkāya tannivattanatthaṃ ‘‘abhūta’’nti vuttaṃ. ‘‘Ayañcetassa asaṅkhatākatābhūtabhāvo sabbena sabbaṃ ajātidhammattā’’ti dassetuṃ ‘‘ajāta’’nti vuttaṃ. Evametesaṃ catunnampi padānaṃ sātthakabhāvaṃ viditvā ‘‘tayidaṃ nibbānaṃ atthi, bhikkhave’’ti paramatthato nibbānassa atthibhāvo pakāsitoti veditabbo. Ettha udānentena bhagavatā, ‘‘bhikkhave’’ti ālapane kāraṇaṃ heṭṭhā vuttanayeneva veditabbaṃ.

Iti satthā ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata’’nti vatvā tattha hetuṃ dassento ‘‘no cetaṃ, bhikkhave’’tiādimāha. Tassāyaṃ saṅkhepattho – bhikkhave, yadi ajātādisabhāvā asaṅkhatā dhātu na abhavissa na siyā, idha loke jātādisabhāvassa rūpādikkhandhapañcakasaṅkhātassa saṅkhatassa nissaraṇaṃ anavasesavūpasamo na paññāyeyya na upalabbheyya na sambhaveyya. Nibbānañhi ārammaṇaṃ katvā pavattamānā sammādiṭṭhiādayo ariyamaggadhammā anavasesakilese samucchindanti. Tenettha sabbassapi vaṭṭadukkhassa appavatti apagamo nissaraṇaṃ paññāyati.

Evaṃ byatirekavasena nibbānassa atthibhāvaṃ dassetvā idāni anvayavasenapi taṃ dassetuṃ, ‘‘yasmā ca kho’’tiādi vuttaṃ. Taṃ vuttatthameva. Ettha ca yasmā ‘‘apaccayā dhammā, asaṅkhatā dhammā (dha. sa. dukamātikā 7, 8), atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī (udā. 71), idampi kho ṭhānaṃ duddasaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo (mahāva. 8; ma. ni. 1.281; 2.337), asaṅkhatañca vo, bhikkhave, dhammaṃ desessāmi asaṅkhatagāminiñca paṭipada’’ntiādīhi (saṃ. ni. 4.366-367) anekehi suttapadehi, ‘‘atthi, bhikkhave, ajāta’’nti imināpi ca suttena nibbānadhātuyā paramatthato sambhavo sabbalokaṃ anukampamānena sammāsambuddhena desito, tasmā yadipi tattha apaccakkhakārīnampi viññūnaṃ kaṅkhā vā vimati vā natthiyeva. Ye pana paraneyyabuddhino puggalā, tesaṃ vimativinodanatthaṃ ayamettha adhippāyaniddhāraṇamukhena yuttivicāraṇā – yathā pariññeyyatāya sauttarānaṃ kāmānaṃ rūpādīnañca paṭipakkhabhūtaṃ tabbidhurasabhāvaṃ nissaraṇaṃ paññāyati, evaṃ taṃsabhāvānaṃ sabbesampi saṅkhatadhammānaṃ paṭipakkhabhūtena tabbidhurasabhāvena nissaraṇena bhavitabbaṃ. Yañcetaṃ nissaraṇaṃ, sā asaṅkhatā dhātu. Kiñca bhiyyo saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ api anulomañāṇaṃ kilese samucchedavasena pajahituṃ na sakkoti. Tathā sammutisaccārammaṇaṃ paṭhamajjhānādīsu ñāṇaṃ vikkhambhanavaseneva kilese pajahati, na samucchedavasena. Iti saṅkhatadhammārammaṇassa sammutisaccārammaṇassa ca ñāṇassa kilesānaṃ samucchedappahāne asamatthabhāvato tesaṃ samucchedappahānakarassa ariyamaggañāṇassa tadubhayaviparītasabhāvena ārammaṇena bhavitabbaṃ, sā asaṅkhatā dhātu. Tathā ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata’’nti idaṃ nibbānapadassa paramatthato atthibhāvajotakaṃ vacanaṃ aviparītatthaṃ bhagavatā bhāsitattā. Yañhi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ paramatthaṃ yathā taṃ ‘‘sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’’ti (a. ni. 3.137; mahāni. 27), tathā nibbānasaddo katthaci visaye yathābhūtaparamatthavisayo upacāramattavuttisabbhāvato seyyathāpi sīhasaddo. Atha vā attheva paramatthato asaṅkhatā dhātu, itaratabbiparītavinimuttasabhāvattā seyyathāpi pathavīdhātu vedanāti. Evamādīhi nayehi yuttitopi asaṅkhatāya dhātuyā paramatthato atthibhāvo veditabbo.

Tatiyasuttavaṇṇanā niṭṭhitā.

4. Catutthanibbānapaṭisaṃyuttasuttavaṇṇanā

74. Catutthe atha kho bhagavā etamatthaṃ viditvāti tadā kira bhagavatā anekapariyāyena sandassanādivasena nibbānapaṭisaṃyuttāya dhammadesanāya katāya tesaṃ bhikkhūnaṃ etadahosi – ‘‘ayaṃ tāva bhagavatā amatamahānibbānadhātuyā anekākāravokāraṃ ānisaṃsaṃ dassentena anaññasādhāraṇo ānubhāvo pakāsito, adhigamūpāyo panassā na bhāsito, kathaṃ nu kho paṭipajjantehi amhehi ayaṃ adhigantabbā’’ti. Atha bhagavā tesaṃ bhikkhūnaṃ etaṃ yathāvuttaparivitakkasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānanti taṇhāvasena katthaci anissitassa passaddhakāyacittassa vīthipaṭipannavipassanassa ariyamaggena anavasesato taṇhāpahānena nibbānādhigamavibhāvanaṃ imaṃ udānaṃ udānesi.

Tattha nissitassa calitanti rūpādisaṅkhāre taṇhādiṭṭhīhi nissitassa calitaṃ ‘‘etaṃ mama, eso me attā’’ti taṇhādiṭṭhivipphanditaṃ hoti. Appahīnataṇhādiṭṭhikassa hi puggalassa sukhādīsu uppannesu tāni abhibhuyya viharituṃ asakkontassa ‘‘mama vedanā, ahaṃ vediyāmī’’tiādinā taṇhādiṭṭhigāhavasena kusalappavattito cittasantānassa calanaṃ kampanaṃ, avakkhalitaṃ vā hotīti attho. Anissitassa calitaṃ natthīti yo pana visuddhipaṭipadaṃ paṭipajjanto samathavipassanāhi taṇhādiṭṭhiyo vikkhambhetvā aniccādivasena saṅkhāre sammasanto viharati, tassa taṃ anissitassa yathāvuttaṃ calitaṃ avakkhalitaṃ, vipphanditaṃ vā natthi kāraṇassa suvikkhambhitattā.

Calite asatīti yathāvutte calite asati yathā taṇhādiṭṭhigāhā nappavattanti, tathā vīthipaṭipannāya vipassanāya taṃ ussukkantassa. Passaddhīti vipassanācittasahajātānaṃ kāyacittānaṃ sārambhakarakilesavūpasaminī duvidhāpi passaddhi hoti. Passaddhiyā sati nati na hotīti pubbenāparaṃ visesayuttāya passaddhiyā sati anavajjasukhādhiṭṭhānaṃ samādhiṃ vaḍḍhetvā taṃ paññāya samavāyakaraṇena samathavipassanaṃ yuganaddhaṃ yojetvā maggaparamparāya kilese khepentassa kāmabhavādīsu namanato ‘‘natī’’ti laddhanāmā taṇhā arahattamaggakkhaṇe anavasesato na hoti, anuppattidhammataṃ āpāditattā na uppajjatīti attho.

Natiyā asatīti arahattamaggena taṇhāya suppahīnattā bhavādiatthāya ālayanikanti pariyuṭṭhāne asati. Āgatigati na hotīti paṭisandhivasena idha āgati āgamanaṃ cutivasena gati ito paralokagamanaṃ peccabhāvo na hoti na pavattati. Āgatigatiyā asatīti vuttanayena āgatiyā ca gatiyā ca asati. Cutūpapāto na hotīti aparāparaṃ cavanupapajjanaṃ na hoti na pavattati. Asati hi kilesavaṭṭe kammavaṭṭaṃ pacchinnameva, pacchinne ca tasmiṃ kuto vipākavaṭṭassa sambhavo. Tenāha – ‘‘cutūpapāte asati nevidha na hura’’ntiādi. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā bāhiyasutte vitthārato vuttameva. Tasmā tattha vuttanayeneva attho veditabbo.

Iti bhagavā idhāpi tesaṃ bhikkhūnaṃ anavasesato vaṭṭadukkhavūpasamahetubhūtaṃ amatamahānibbānassa ānubhāvaṃ sammāpaṭipattiyā pakāseti.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Cundasuttavaṇṇanā

75. Pañcame mallesūti evaṃnāmake janapade. Mahatā bhikkhusaṅghenāti guṇamahattasaṅkhyāmahattehi mahatā. So hi bhikkhusaṅgho sīlādiguṇavisesayogenapi mahā tattha sabbapacchimakassa sotāpannabhāvato, saṅkhyāmahattenapi mahā aparicchinnagaṇanattā. Āyusaṅkhārossajjanato paṭṭhāya hi āgatāgatā bhikkhū na pakkamiṃsu. Cundassāti evaṃnāmakassa. Kammāraputtassāti suvaṇṇakāraputtassa. So kira aḍḍho mahākuṭumbiko bhagavato paṭhamadassaneneva sotāpanno hutvā attano ambavane satthuvasanānucchavikaṃ gandhakuṭiṃ, bhikkhusaṅghassa ca rattiṭṭhānadivāṭṭhānaupaṭṭhānasālākuṭimaṇḍapacaṅkamanādike ca sampādetvā pākāraparikkhittaṃ dvārakoṭṭhakayuttaṃ vihāraṃ katvā buddhappamukhassa saṅghassa niyyādesi. Taṃ sandhāya vuttaṃ – ‘‘tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane’’ti.

Paṭiyādāpetvāti sampādetvā. ‘‘Sūkaramaddavanti sūkarassa mudusiniddhaṃ pavattamaṃsa’’nti mahāaṭṭhakathāyaṃ vuttaṃ. Keci pana ‘‘sūkaramaddavanti na sūkaramaṃsaṃ, sūkarehi madditavaṃsakaḷīro’’ti vadanti. Aññe ‘‘sūkarehi madditappadese jātaṃ ahichattaka’’nti. Apare pana ‘‘sūkaramaddavaṃ nāma ekaṃ rasāyana’’nti bhaṇiṃsu. Tañhi cundo kammāraputto ‘‘ajja bhagavā parinibbāyissatī’’ti sutvā ‘‘appeva nāma naṃ paribhuñjitvā cirataraṃ tiṭṭheyyā’’ti satthu cirajīvitukamyatāya adāsīti vadanti.

Tena maṃ parivisāti tena mamaṃ bhojehi. Kasmā bhagavā evamāha? Parānuddayatāya. Tañca kāraṇaṃ pāḷiyaṃ vuttameva. Tena abhihaṭabhikkhāya paresaṃ aparibhogārahato ca tathā vattuṃ vaṭṭatīti dassitaṃ hoti. Tasmiṃ kira sūkaramaddave dvisahassadīpaparivāresu catūsu mahādīpesu devatā ojaṃ pakkhipiṃsu. Tasmā taṃ añño koci sammā jīrāpetuṃ na sakkoti, tamatthaṃ pakāsento satthā parūpavādamocanatthaṃ ‘‘nāhaṃ taṃ, cunda, passāmī’’tiādinā sīhanādaṃ nadi. Ye hi pare upavadeyyuṃ ‘‘attanā paribhuttāvasesaṃ neva bhikkhūnaṃ, na aññesaṃ manussānaṃ adāsi, āvāṭe nikhaṇāpetvā vināsesī’’ti, ‘‘tesaṃ vacanokāso mā hotū’’ti parūpavādamocanatthaṃ sīhanādaṃ nadi.

Tattha sadevaketiādīsu saha devehīti sadevako, saha mārenāti samārako, saha brahmunāti sabrahmako, saha samaṇabrāhmaṇehīti sassamaṇabrāhmaṇī, pajātattā pajā, saha devamanussehīti sadevamanussā. Tasmiṃ sadevake loke…pe… sadevamanussāya. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ, sassamaṇabrāhmaṇīvacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsalokavasena, dvīhi pajāvasena sattaloko gahitoti veditabbo. Aparo nayo – sadevakavacanena arūpāvacaraloko gahito, samārakavacanena chakāmāvacaradevaloko, sabrahmakavacanena rūpī brahmaloko, sassamaṇabrāhmaṇavacanena catuparisavasena sammutidevehi saha manussaloko, avasesasattaloko vā gahitoti veditabbo.

Bhuttāvissāti bhuttavato. Kharoti pharuso. Ābādhoti visabhāgarogo. Pabāḷhāti balavatiyo. Māraṇantikāti maraṇantā maraṇasamīpapāpanasamatthā. Sato sampajāno adhivāsesīti satiṃ upaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi. Avihaññamānoti vedanānuvattanavasena asallakkhitadhammo viya aparāparaṃ parivattanaṃ akaronto apīḷiyamāno adukkhiyamāno viya adhivāsesi. Bhagavato hi veḷuvagāmakeyeva tā vedanā uppannā, samāpattibalena pana vikkhambhitā yāva parinibbānadivasā na uppajjiṃsu divase divase samāpattīhi paṭipaṇāmanato. Taṃ divasaṃ pana parinibbāyitukāmo ‘‘koṭisahassahatthīnaṃ balaṃ dhārentānaṃ vajirasaṅghātasamānakāyānaṃ aparimitakālaṃ upacitapuññasambhārānampi bhave sati evarūpā vedanā pavattanti, kimaṅgaṃ pana aññesa’’nti sattānaṃ saṃvegajananatthaṃ samāpattiṃ na samāpajji, tena vedanā kharā vattiṃsu. Āyāmāti ehi yāma.

Cundassa bhattaṃ bhuñjitvātiādikā aparabhāge dhammasaṅgāhakehi ṭhapitā gāthā. Tattha bhuttassa ca sūkaramaddavenāti bhuttassa udapādi, na pana bhuttapaccayā. Yadi hi abhuttassa uppajjissā, atikharo abhavissā, siniddhabhojanaṃ pana bhuttattā tanukā vedanā ahosi, teneva padasā gantuṃ asakkhi. Etena yvāyaṃ ‘‘yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra tathāgatassā’’ti sīhanādo nadito, tassa sātthakatā dassitā. Buddhānañhi aṭṭhāne gajjitaṃ nāma natthi. Yasmā taṃ paribhuttaṃ bhagavato na kiñci vikāraṃ uppādesi, kammena pana laddhokāsena uppādiyamānaṃ vikāraṃ appamattatāya upasamento sarīre balaṃ uppādesi, yena yathā vakkhamānaṃ tividhaṃ payojanaṃ sampādesi, tasmā sammadeva taṃ pariṇāmaṃ gataṃ, māraṇantikattā pana vedanānaṃ aviññātaṃ apākaṭaṃ ahosīti. Viriccamānoti abhiṇhaṃ pavattalohitavirecanova samāno. Avocāti attanā icchitaṭṭhāne parinibbānatthāya evamāha.

Kasmā pana bhagavā evaṃ roge uppanne kusināraṃ agamāsi, kiṃ aññattha na sakkā parinibbāyitunti? Parinibbāyituṃ nāma na katthaci na sakkā, evaṃ pana cintesi – mayi kusināraṃ gate mahāsudassanasuttadesanāya (dī. ni. 2.241) aṭṭhuppatti bhavissati, tāya yā devaloke anubhavitabbasadisā sampatti manussaloke mayā anubhūtā, taṃ dvīhi bhāṇavārehi paṭimaṇḍetvā desessāmi, taṃ sutvā bahū janā kusalaṃ kattabbaṃ maññissanti. Subhaddopi kattha maṃ upasaṅkamitvā pañhaṃ pucchitvā vissajjanapariyosāne saraṇesu patiṭṭhāya pabbajitvā laddhūpasampado kammaṭṭhānaṃ bhāvetvā mayi dharanteyeva arahattaṃ patvā pacchimasāvako nāma bhavissati. Aññattha mayi parinibbute dhātunimittaṃ mahākalaho bhavissati, lohitaṃ nadī viya sandissati. Kusinārāyaṃ pana parinibbute doṇabrāhmaṇo taṃ vivādaṃ vūpasametvā dhātuyo vibhajitvā dassatīti imāni tīṇi kāraṇāni passanto bhagavā mahatā ussāhena kusināraṃ agamāsi.

Iṅghāti codanatthe nipāto. Kilantosmīti parissanto asmi. Tena yathāvuttavedanānaṃ balavabhāvaṃ eva dasseti. Bhagavā hi attano ānubhāvena tadā padasā agamāsi, aññesaṃ pana yathā paduddhārampi kātuṃ na sakkā, tathā vedanā tikhiṇā kharā kaṭukā vattiṃsu. Tenevāha ‘‘nisīdissāmī’’ti.

Idānīti adhunā. Luḷitanti madditaṃ viya ākulaṃ. Āvilanti ālulaṃ. Acchodakāti tanupasannasalilā. Sātodakāti madhuratoyā. Sītodakāti sītalajalā. Setodakāti nikkaddamā. Udakañhi sabhāvato setavaṇṇaṃ, bhūmivasena kaddamāvilatāya ca aññādisaṃ hoti, kakudhāpi nadī vimalavālikā samokiṇṇā setavaṇṇā sandati. Tena vuttaṃ ‘‘setodakā’’ti. Supatitthāti sundaratitthā. Ramaṇīyāti manoharabhūmibhāgatāya ramitabbā yathāvuttaudakasampattiyā ca manoramā.

Kilantosmi cundaka, nipajjissāmīti tathāgatassa hi –

‘‘Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā’’ti. –

Evaṃ vuttesu dasasu hatthikulesu kāḷāvakasaṅkhātānaṃ yaṃ dasannaṃ pakatihatthīnaṃ balaṃ, taṃ ekassa gaṅgeyyassāti evaṃ dasaguṇitāya gaṇanāya pakatihatthīnaṃ koṭisahassabalappamāṇaṃ sarīrabalaṃ. Taṃ sabbampi tasmiṃ divase pacchābhattato paṭṭhāya caṅgavāre pakkhittaudakaṃ viya parikkhayaṃ gataṃ. Pāvāya tigāvute kusinārā. Etasmiṃ antare pañcavīsatiyā ṭhānesu nisīditvā mahantaṃ ussāhaṃ katvā āgacchanto sūriyatthaṅgamanavelāya bhagavā kusināraṃ pāpuṇīti evaṃ ‘‘rogo nāma sabbaṃ ārogyaṃ maddanto āgacchatī’’ti imamatthaṃ dassento sadevakassa lokassa saṃvegakaraṃ vācaṃ bhāsanto ‘‘kilantosmi, cundaka, nipajjissāmī’’ti āha.

Sīhaseyyanti ettha kāmabhogīseyyā petaseyyā tathāgataseyyā sīhaseyyāti catasso seyyā. Tattha ‘‘yebhuyyena, bhikkhave, kāmabhogī vāmena passena seyyaṃ kappentī’’ti (a. ni. 4.246) ayaṃ kāmabhogīseyyā. ‘‘Yebhuyyena, bhikkhave, petā uttānā sentī’’ti (a. ni. 4.246) ayaṃ petaseyyā. Catutthajjhānaṃ tathāgataseyyā. ‘‘Sīho, bhikkhave, migarājā dakkhiṇena passena seyyaṃ kappetī’’ti (a. ni. 4.246) ayaṃ sīhaseyyā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma. Tena vuttaṃ – ‘‘dakkhiṇena passena sīhaseyyaṃ kappesī’’ti. Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, gopphakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake, jāṇunā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjanti, seyyā phāsukā na hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjanti, seyyā phāsukā hoti. Tasmā evaṃ nipajji.

Gantvāna buddhoti imā gāthā aparabhāge dhammasaṅgāhakehi ṭhapitā. Tattha nadikanti nadiṃ. Appaṭimodha loketi appaṭimo idha imasmiṃ sadevake loke. Nhatvā ca pivitvā cudatārīti gattānaṃ sītikaraṇavasena nhatvā ca pānīyaṃ pivitvā ca nadito uttari. Tadā kira bhagavati nhāyante antonadiyaṃ macchakacchapā, udakaṃ, ubhosu tīresu vanasaṇḍo, sabbo ca so bhūmibhāgoti sabbaṃ suvaṇṇavaṇṇameva ahosi. Purakkhatoti guṇavisiṭṭhasattuttamagarubhāvato sadevakena lokena pūjāsammānavasena purakkhato. Bhikkhugaṇassa majjheti bhikkhusaṅghassa majjhe. Tadā bhikkhū bhagavato vedanānaṃ adhimattabhāvaṃ viditvā āsannā hutvā samantato parivāretvāva gacchanti. Satthāti diṭṭhadhammikasamparāyikaparamatthehi sattānaṃ anusāsanato satthā. Pavattā bhagavā idha dhammeti bhāgyavantatādīhi bhagavā idha sīlādisāsanadhamme pavattā, dhamme vā caturāsītidhammakkhandhasahassāni pavattā pavattetā. Ambavananti tassā eva nadiyā tīre ambavanaṃ. Āmantayi cundakanti tasmiṃ kira khaṇe āyasmā ānando udakasāṭikaṃ pīḷento ohīyi, cundakatthero samīpe ahosi. Tasmā taṃ bhagavā āmantayi. Pamukhe nisīdīti vattasīsena satthu purato nisīdi ‘‘kiṃ nu kho satthā āṇāpetī’’ti. Ettāvatā dhammabhaṇḍāgāriko anuppatto. Evaṃ anuppattaṃ atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi.

Upadaheyyāti uppādeyya, vippaṭisārassa uppādako koci puriso siyā api bhaveyya. Alābhāti ye aññesaṃ dānaṃ dadantānaṃ dānānisaṃsasaṅkhātā lābhā honti, te alābhā. Dulladdhanti puññavisesena laddhampi manussattaṃ dulladdhaṃ. Yassa teti yassa tava. Uttaṇḍulaṃ vā atikilinnaṃ vā ko taṃ jānāti, kīdisampi pacchimaṃ piṇḍapātaṃ bhuñjitvā tathāgato parinibbuto, addhā tena yaṃ vā taṃ vā dinnaṃ bhavissatīti. Lābhāti diṭṭhadhammikasamparāyikā dānānisaṃsasaṅkhātā lābhā. Suladdhanti tuyhaṃ manussattaṃ suladdhaṃ. Sammukhāti sammukhato, na anussavena na paramparāyāti attho. Metanti me etaṃ mayā etaṃ. Dvemeti dve ime. Samasamaphalāti sabbākārena samānaphalā.

Nanu ca yaṃ sujātāya dinnaṃ piṇḍapātaṃ bhuñjitvā tathāgato abhisambuddho, taṃ kilesānaṃ appahīnakāle dānaṃ, idaṃ pana cundassa dānaṃ khīṇāsavakāle, kasmā etāni samaphalānīti? Parinibbānasamatāya samāpattisamatāya anussaraṇasamatāya ca. Bhagavā hi sujātāya dinnaṃ piṇḍapātaṃ bhuñjitvā saupādisesāya nibbānadhātuyā parinibbuto, cundena dinnaṃ bhuñjitvā anupādisesāya nibbānadhātuyā parinibbutoti evaṃ parinibbānasamatāyapi samaphalāni. Abhisambujjhanadivase ca aggamaggassa hetubhūtā catuvīsatikoṭisatasahassasaṅkhā samāpattiyo samāpajji, parinibbānadivasepi sabbā tā samāpajji. Evaṃ samāpattisamatāyapi samaphalāni. Vuttañhetaṃ bhagavatā –

‘‘Yassa cetaṃ piṇḍapātaṃ paribhuñjitvā anuttaraṃ appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando’’tiādi. –

Sujātā ca aparabhāge assosi ‘‘na kira sā rukkhadevatā, bodhisatto kiresa, taṃ kira piṇḍapātaṃ paribhuñjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, sattasattāhaṃ kirassa tena yāpanā ahosī’’ti. Tassā idaṃ sutvā ‘‘lābhā vata me’’ti anussarantiyā balavapītisomanassaṃ udapādi. Cundassapi aparabhāge ‘‘avasānapiṇḍapāto kira mayā dinno, dhammasīsaṃ kira mayā gahitaṃ, mayhaṃ kira piṇḍapātaṃ paribhuñjitvā satthā attanā cirakālābhipatthitāya anupādisesāya nibbānadhātuyā parinibbuto’’ti sutvā ‘‘lābhā vata me’’ti anussarato balavapītisomanassaṃ udapādi. Evaṃ anussaraṇasamatāyapi samaphalāni dvepi piṇḍapātadānānīti veditabbāni.

Āyusaṃvattanikanti dīghāyukasaṃvattanikaṃ. Upacitanti pasutaṃ uppāditaṃ. Yasasaṃvattanikanti parivārasaṃvattanikaṃ. Ādhipateyyasaṃvattanikanti seṭṭhabhāvasaṃvattanikaṃ.

Etamatthaṃ viditvāti etaṃ dānassa mahapphalatañceva sīlādiguṇehi attano ca anuttaradakkhiṇeyyabhāvaṃ anupādāparinibbānañcāti tividhampi atthaṃ sabbākārato viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha dadato puññaṃ pavaḍḍhatīti dānaṃ dentassa cittasampattiyā ca dakkhiṇeyyasampattiyā ca dānamayaṃ puññaṃ upacīyati, mahapphalatarañca mahānisaṃsatarañca hotīti attho. Atha vā dadato puññaṃ pavaḍḍhatīti deyyadhammaṃ pariccajanto pariccāgacetanāya bahulīkatāya anukkamena sabbattha anāpattibahulo suvisuddhasīlaṃ rakkhitvā samathavipassanañca bhāvetuṃ sakkotīti tassa dānādivasena tividhampi puññaṃ abhivaḍḍhatīti evamettha attho veditabbo. Saṃyamatoti sīlasaṃyamena saṃyamantassa, saṃvare ṭhitassāti attho. Veraṃ na cīyatīti pañcavidhaveraṃ na pavaḍḍhati, adosapadhānattā vā adhisīlassa kāyavācācittehi sayaṃmanto suvisuddhasīlo khantibahulatāya kenaci veraṃ na karoti, kuto tassa upacayo. Tasmā tassa saṃyamato saṃyamantassa, saṃyamahetu vā veraṃ na cīyati. Kusalo ca jahāti pāpakanti kusalo pana ñāṇasampanno suvisuddhasīle patiṭṭhito aṭṭhatiṃsāya ārammaṇesu attano anurūpaṃ kammaṭṭhānaṃ gahetvā upacārappanābhedaṃ jhānaṃ sampādento pāpakaṃ lāmakaṃ kāmacchandādiakusalaṃ vikkhambhanavasena jahāti pariccajati. So tameva jhānaṃ pādakaṃ katvā saṅkhāresu khayavayaṃ paṭṭhapetvā vipassanāya kammaṃ karonto vipassanaṃ ussukkāpetvā ariyamaggena anavasesaṃ pāpakaṃ lāmakaṃ akusalaṃ samucchedavasena jahāti. Rāgadosamohakkhayā sa nibbutoti so evaṃ pāpakaṃ pajahitvā rāgādīnaṃ khayā anavasesakilesanibbānena, tato paraṃ khandhanibbānena ca nibbuto hotīti evaṃ bhagavā cundassa ca dakkhiṇasampattiṃ, attano ca dakkhiṇeyyasampattiṃ nissāya pītivegavissaṭṭhaṃ udānaṃ udānesi.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Pāṭaligāmiyasuttavaṇṇanā

76. Chaṭṭhe magadhesūti magadharaṭṭhe. Mahatāti idhāpi guṇamahattenapi aparicchinnasaṅkhyattā gaṇanamahattenapi mahatā bhikkhusaṅghena. Pāṭaligāmoti evaṃnāmako magadharaṭṭhe eko gāmo. Tassa kira gāmassa māpanadivase gāmaggahaṇaṭṭhāne dve tayo pāṭalaṅkurā pathavito ubbhijjitvā nikkhamiṃsu. Tena taṃ ‘‘pāṭaligāmo’’tveva vohariṃsu. Tadavasarīti taṃ pāṭaligāmaṃ avasari anupāpuṇi. Kadā pana bhagavā pāṭaligāmaṃ anupāpuṇi? Heṭṭhā vuttanayena sāvatthiyaṃ dhammasenāpatino cetiyaṃ kārāpetvā tato nikkhamitvā rājagahe vasanto tattha āyasmato mahāmoggallānassa ca cetiyaṃ kārāpetvā tato nikkhamitvā ambalaṭṭhikāyaṃ vasitvā aturitacārikāvasena janapadacārikaṃ caranto tattha tattha ekarattivāsena vasitvā lokaṃ anuggaṇhanto anukkamena pāṭaligāmaṃ anupāpuṇi.

Pāṭaligāmiyāti pāṭaligāmavāsino upāsakā. Te kira bhagavato paṭhamadassanena keci saraṇesu, keci sīlesu, keci saraṇesu ca sīlesu ca patiṭṭhitā. Tena vuttaṃ ‘‘upāsakā’’ti. Yena bhagavā tenupasaṅkamiṃsūti pāṭaligāme kira ajātasattuno licchavirājūnañca manussā kālena kālaṃ gantvā gehasāmike gehato nīharitvā māsampi aḍḍhamāsampi vasanti. Tena pāṭaligāmavāsino manussā niccupaddutā ‘‘etesañceva āgatakāle vasanaṭṭhānaṃ bhavissatī’’ti ekapasse issarānaṃ bhaṇḍappaṭisāmanaṭṭhānaṃ, ekapasse vasanaṭṭhānaṃ, ekapasse āgantukānaṃ addhikamanussānaṃ, ekapasse daliddānaṃ kapaṇamanussānaṃ, ekapasse gilānānaṃ vasanaṭṭhānaṃ bhavissatīti sabbesaṃ aññamaññaṃ aghaṭṭetvā vasanappahonakaṃ nagaramajjhe mahāsālaṃ kāresuṃ, tassā nāmaṃ āvasathāgāranti. Taṃ divasañca niṭṭhānaṃ agamāsi. Te tattha gantvā hatthakammasudhākammacittakammādivasena supariniṭṭhitaṃ susajjitaṃ devavimānasadisaṃ taṃ dvārakoṭṭhakato paṭṭhāya oloketvā ‘‘idaṃ āvasathāgāraṃ ativiya manoramaṃ sassirikaṃ, kena nu kho paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ hitāya sukhāya assā’’ti cintesuṃ, tasmiṃyeva ca khaṇe ‘‘bhagavā taṃ gāmaṃ anuppatto’’ti assosuṃ. Tena te uppannapītisomanassā ‘‘amhehi bhagavā gantvāpi ānetabbo siyā, so pana sayameva amhākaṃ vasanaṭṭhānaṃ sampatto, ajja mayaṃ bhagavantaṃ idha vasāpetvā paṭhamaṃ paribhuñjāpessāma tathā bhikkhusaṅghaṃ, bhikkhusaṅghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ maṅgalaṃ vadāpessāma, dhammaṃ kathāpessāma. Iti tīhi ratanehi paribhutte pacchā amhākañca paresañca paribhogo bhavissati, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī’’ti sanniṭṭhānaṃ katvā etadatthameva bhagavantaṃ upasaṅkamiṃsu. Tasmā evamāhaṃsu – ‘‘adhivāsetu no, bhante bhagavā, āvasathāgāra’’nti.

Yena āvasathāgāraṃ tenupasaṅkamiṃsūti kiñcāpi taṃ taṃ divasameva pariniṭṭhitattā devavimānaṃ viya susajjitaṃ supaṭijaggitaṃ, buddhārahaṃ pana katvā na paññattaṃ, ‘‘buddhā nāma araññajjhāsayā araññārāmā, antogāme vaseyyuṃ vā no vā, tasmā bhagavato ruciṃ jānitvāva paññāpessāmā’’ti cintetvā te bhagavantaṃ upasaṅkamiṃsu, idāni bhagavato ruciṃ jānitvā tathā paññāpetukāmā yena āvasathāgāraṃ tenupasaṅkamiṃsu. Sabbasanthariṃ āvasathāgāraṃ santharitvāti yathā sabbameva santhataṃ hoti, evaṃ taṃ santharitvā sabbapaṭhamaṃ tāva ‘‘gomayaṃ nāma sabbamaṅgalesu vattatī’’ti sudhāparikammakatampi bhūmiṃ allagomayena opuñjāpetvā parisukkhabhāvaṃ ñatvā yathā akkantaṭṭhāne padaṃ na paññāyati, evaṃ catujjātiyagandhehi limpetvā upari nānāvaṇṇakaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojavādiṃ katvā hatthattharaṇādīhi nānāvaṇṇehi attharaṇehi santharitabbayuttakaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ – ‘‘sabbasanthariṃ āvasathāgāraṃ santharitvā’’ti.

Āsanānañhi majjhaṭṭhāne tāva maṅgalathambhaṃ nissāya mahārahaṃ buddhāsanaṃ paññāpetvā tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ, taṃ taṃ paccattharitvā ubhatolohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakāvicittaṃ vitānaṃ bandhitvā gandhadāmapupphadāmādīhi alaṅkaritvā samantā dvādasahatthe ṭhāne pupphajālaṃ kāretvā tiṃsahatthamattaṭṭhānaṃ paṭasāṇiyā parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṅghassa pallaṅkaapassayamañcapīṭhādīni paññāpetvā upari setapaccattharaṇehi paccattharāpetvā sālāya pācīnapassaṃ attano nisajjāyoggaṃ kāresuṃ. Taṃ sandhāya vuttaṃ ‘‘āsanāni paññāpetvā’’ti.

Udakamaṇikanti mahākucchikaṃ udakacāṭiṃ. Evaṃ bhagavā bhikkhusaṅgho ca yathāruciyā hatthapāde dhovissanti, mukhaṃ vikkhālessantīti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūretvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kadalipaṇṇehi pidahitvā patiṭṭhapesuṃ. Tena vuttaṃ ‘‘udakamaṇikaṃ patiṭṭhāpetvā’’ti.

Telappadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍadīpikāsu yodhakarūpavilāsakhacitarūpakādīnaṃ hatthe ṭhapitasuvaṇṇarajatādimayakapallikāsu telappadīpaṃ jālayitvā. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te pāṭaligāmiyā upāsakā na kevalaṃ āvasathāgārameva, atha kho sakalasmimpi gāme vīthiyo sajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe kadaliyo ca ṭhapāpetvā sakalagāmaṃ dīpamālāhi vippakiṇṇatārakaṃ viya katvā ‘‘khīrapake dārake khīraṃ pāyetha, daharakumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontī’’ti bheriṃ carāpetvā sayaṃ daṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu.

Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkamīti ‘‘yassa dāni, bhante, bhagavā kālaṃ maññatī’’ti evaṃ kira tehi kāle ārocite bhagavā lākhārasena tintarattakoviḷārapupphavaṇṇaṃ rattadupaṭṭaṃ kattariyā padumaṃ kantento viya, saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya, vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā rattakambalena gajakumbhaṃ pariyonandhanto viya, ratanasatubbedhe suvaṇṇagghike pavāḷajālaṃ khipamāno viya, mahati suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya, gacchantaṃ puṇṇacandaṃ rattavalāhakena paṭicchādento viya, kañcanagirimatthake supakkalākhārasaṃ parisiñcanto viya, cittakūṭapabbatamatthakaṃ vijjulatājālena parikkhipanto viya, sakalacakkavāḷasineruyugandharamahāpathaviṃ cāletvā gahitanigrodhapallavasamānavaṇṇaṃ surattavarapaṃsukūlaṃ pārupitvā vanagahanato nikkhantakesarasīho viya, samantato udayapabbatakūṭato puṇṇacando viya, bālasūriyo viya ca attanā nisinnacārumaṇḍapato nikkhami.

Athassa kāyato meghamukhato vijjukalāpā viya rasmiyo nikkhamitvā suvaṇṇarasadhārāparisekapiñjarapattapupphaphalasākhāviṭape viya samantato rukkhe kariṃsu. Tāvadeva attano attano pattacīvaramādāya mahābhikkhusaṅgho bhagavantaṃ parivāresi. Te ca naṃ parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā. Tehi parivuto bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho, nakkhattaparivārito viya puṇṇacando, rattapadumavanasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikaparikkhitto viya suvaṇṇapāsādo virocittha. Mahākassapappamukhā pana mahātherā meghavaṇṇaṃ paṃsukūlacīvaraṃ pārupitvā maṇivammavammitā viya mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā.

Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi, nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho anubuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattirājā, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, tārāgaṇaparivārito viya puṇṇacando, anupamena buddhavesena aparimāṇena buddhavilāsena pāṭaligāminaṃ maggaṃ paṭipajji.

Athassa puratthimakāyato suvaṇṇavaṇṇā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, tathā pacchimakāyato dakkhiṇapassato vāmapassato suvaṇṇavaṇṇā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, uparikesantato paṭṭhāya sabbakesāvaṭṭehi moragīvarājavaṇṇā asitā ghanabuddharasmiyo uṭṭhahitvā gaganatale asītihatthaṭṭhānaṃ aggahesuṃ, heṭṭhāpādatalehi pavāḷavaṇṇā rasmiyo uṭṭhahitvā ghanapathaviyaṃ asītihatthaṭṭhānaṃ aggahesuṃ, dantato akkhīnaṃ setaṭṭhānato, nakhānaṃ maṃsavimuttaṭṭhānato odātā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, rattapītavaṇṇānaṃ sambhinnaṭṭhānato mañjeṭṭhavaṇṇā rasmiyo uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesuṃ, sabbatthakameva pabhassarā rasmiyo uṭṭhahiṃsu. Evaṃ samantā asītihatthaṭṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā vidhāvamānā kañcanadaṇḍadīpikādīhi niccharitvā ākāsaṃ pakkhandamānā mahāpadīpajālā viya, cātuddīpikamahāmeghato nikkhantavijjulatā viya ca disodisaṃ pakkhandiṃsu. Yāhi sabbe disābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭato suvaṇṇarasadhārāhi āsiñciyamānā viya, pasāritasuvaṇṇapaṭaparikkhittā viya, verambhavātena samuddhatakiṃsukakaṇikārakoviḷārapupphacuṇṇasamokiṇṇā viya, cīnapiṭṭhacuṇṇasamparirañjitā viya ca virociṃsu.

Bhagavatopi asītianubyañjanabyāmappabhāparikkhepasamujjalaṃ dvattiṃsamahāpurisalakkhaṇappaṭimaṇḍitaṃ sarīraṃ abbhamahikādiupakkilesavimuttaṃ samujjalantatārakāvabhāsitaṃ viya, gaganatalaṃ vikasitaṃ viya padumavanaṃ, sabbapāliphullo viya yojanasatiko pāricchattako, paṭipāṭiyā ṭhapitānaṃ dvattiṃsasūriyānaṃ dvattiṃsacandimānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocittha, yathā taṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhīti sammadeva paripūritāhi samatiṃsapāramitāhi alaṅkataṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnena dānena rakkhitena sīlena katena kalyāṇakammena ekasmiṃ attabhāve samosaritvā vipākaṃ dātuṃ okāsaṃ alabhamānena sambādhappattaṃ viya nibbattitaṃ nāvāsahassabhaṇḍaṃ ekaṃ nāvaṃ āropanakālo viya, sakaṭasahassabhaṇḍaṃ ekaṃ sakaṭaṃ āropanakālo viya, pañcavīsatiyā gaṅgānaṃ sambhinnamukhadvāre ekato rāsibhūtakālo viya ahosi.

Imāya buddhasiriyā obhāsamānassapi bhagavato purato anekāni daṇḍadīpikāsahassāni ukkhipiṃsu. Tathā pacchato vāmapasse dakkhiṇapasse jātikusumacampakavanamālikārattuppalanīluppalabakulasinduvārādipupphāni ceva nīlapītādivaṇṇasugandhacuṇṇāni ca cātuddīpikamahāmeghavissaṭṭhā salilavuṭṭhiyo viya vippakiriṃsu. Pañcaṅgikatūriyanigghosā ca buddhadhammasaṅghaguṇāsaṃyuttā thutighosā ca sabbā disā pūrayamānā mukhasambhāsā viya ahesuṃ. Devasupaṇṇanāgayakkhagandhabbamanussānaṃ akkhīni amatapānaṃ viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassehi gamanavaṇṇanaṃ vattuṃ vaṭṭati. Tatriyaṃ mukhamattaṃ –

‘‘Evaṃ sabbaṅgasampanno, kampayanto vasundharaṃ;

Aheṭhayanto pāṇāni, yāti lokavināyako.

‘‘Dakkhiṇaṃ paṭhamaṃ pādaṃ, uddharanto narāsabho;

Gacchanto sirisampanno, sobhate dvipaduttamo.

‘‘Gacchato buddhaseṭṭhassa, heṭṭhā pādatalaṃ mudu;

Samaṃ samphusate bhūmiṃ, rajasānupalimpati.

‘‘Ninnaṃ ṭhānaṃ unnamati, gacchante lokanāyake;

Unnatañca samaṃ hoti, pathavī ca acetanā.

‘‘Pāsāṇā sakkharā ceva, kathalā khāṇukaṇṭakā;

Sabbe maggā vivajjanti, gacchante lokanāyake.

‘‘Nātidūre uddharati, naccāsanne ca nikkhipaṃ;

Aghaṭṭayanto niyyāti, ubho jāṇū ca gopphake.

‘‘Nātisīghaṃ pakkamati, sampannacaraṇo muni;

Na cāpi saṇikaṃ yāti, gacchamāno samāhito.

‘‘Uddhaṃ adho ca tiriyaṃ, disañca vidisaṃ tathā;

Na pekkhamāno so yāti, yugamattaṃvapekkhati.

‘‘Nāgavikkantacāro so, gamane sobhate jino;

Cāruṃ gacchati lokaggo, hāsayanto sadevake.

‘‘Usabharājāva sobhanto, cārucārīva kesarī;

Tosayanto bahū satte, gāmaṃ seṭṭho upāgamī’’ti. –

Vaṇṇakālo nāma kiresa. Evaṃvidhesu kālesu bhagavato sarīravaṇṇe vā guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ, cuṇṇiyapadehi gāthābandhehi yattakaṃ sakkoti, tattakaṃ vattabbaṃ. ‘‘Dukkathita’’nti vā ‘‘atitthena pakkhando’’ti vā na vattabbo. Aparimāṇavaṇṇā hi buddhā bhagavanto, tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā. Sakalampi hi kappaṃ vaṇṇentā pariyosāpetuṃ na sakkonti, pageva itarā pajāti. Iminā sirivilāsena alaṅkatappaṭiyattaṃ pāṭaligāmaṃ pāvisi, pavisitvā bhagavā pasannacittena janena pupphagandhadhūmavāsacuṇṇādīhi pūjiyamāno āvasathāgāraṃ pāvisi. Tena vuttaṃ – ‘‘atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkamī’’ti.

Pāde pakkhāletvāti yadipi bhagavato pāde rajojallaṃ na upalimpati, tesaṃ pana upāsakānaṃ kusalābhivuddhiṃ ākaṅkhanto paresaṃ diṭṭhānugatiṃ āpajjanatthañca bhagavā pāde pakkhāleti. Apica upādinnakasarīraṃ nāma sītaṃ kātabbampi hotīti etadatthampi bhagavā nhānapādadhovanādīni karotiyeva. Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno gandhodakena nhāpetvā dukūlacumbaṭakena vodakaṃ katvā jātihiṅgulakena majjitvā rattakambalena paliveṭhetvā pīṭhe ṭhapitā rattasuvaṇṇaghanapaṭimā viya ativirocittha.

Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo –

‘‘Gantvāna maṇḍalamāḷaṃ, nāgavikkantacāraṇo;

Obhāsayanto lokaggo, nisīdi varamāsane.

‘‘Tahiṃ nisinno naradammasārathi,

Devātidevo satapuññalakkhaṇo;

Buddhāsane majjhagato virocati,

Suvaṇṇanikkhaṃ viya paṇḍukambale.

‘‘Nekkhaṃ jambonadasseva, nikkhittaṃ paṇḍukambale;

Virocati vītamalo, maṇiverocano yathā.

‘‘Mahāsālova samphullo, merurājāvalaṅkato;

Suvaṇṇayūpasaṅkāso, padumo kokanado yathā.

‘‘Jalanto dīparukkhova, pabbatagge yathā sikhī;

Devānaṃ pārichattova, sabbaphullo virocatī’’ti.

Pāṭaligāmiye upāsake āmantesīti yasmā tesu upāsakesu bahū janā sīlesu patiṭṭhitā, tasmā paṭhamaṃ tāva sīlavipattiyā ādīnavaṃ pakāsetvā pacchā sīlasampadāya ānisaṃsaṃ dassetuṃ, ‘‘pañcime gahapatayo’’tiādinā dhammadesanatthaṃ āmantesi.

Tattha dussīloti nissīlo. Sīlavipannoti vipannasīlo bhinnasaṃvaro. Ettha ca ‘‘dussīlo’’ti padena puggalassa sīlābhāvo vutto. So panassa sīlābhāvo duvidho asamādānena vā samādinnassa bhedena vāti. Tesu purimo na tathā sāvajjo, yathā dutiyo sāvajjataro. Yathādhippetādīnavanimittaṃ sīlābhāvaṃ puggalādhiṭṭhānāya desanāya dassetuṃ, ‘‘sīlavipanno’’ti vuttaṃ. Tena ‘‘dussīlo’’ti padassa atthaṃ dasseti. Pamādādhikaraṇanti pamādakāraṇā. Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ, pabbajitānampi pana labbhateva. Gahaṭṭho hi yena sippaṭṭhānena jīvikaṃ kappeti yadi kasiyā yadi vāṇijjāya yadi gorakkhena, pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, athassa kammaṃ vinassati. Māghātakāle pana pāṇātipātādīni karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ nigacchati.

Pāpako kittisaddoti gahaṭṭhassa ‘‘asuko amukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko salākabhattamattampi na detī’’ti parisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa ‘‘asuko nāma thero satthu sāsane pabbajitvā nāsakkhi sīlāni rakkhituṃ, na buddhavacanaṃ gahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato’’ti evaṃ pāpako kittisaddo abbhuggacchati.

Avisāradoti gahaṭṭho tāva avassaṃ bahūnaṃ sannipātaṭṭhāne ‘‘koci mama kammaṃ jānissati, atha maṃ nindissati, rājakulassa vā dassessatī’’ti sabhayo upasaṅkamati, maṅkubhūto pattakkhandho adhomukho nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi bahubhikkhusaṅghe sannipatite ‘‘avassaṃ koci mama kammaṃ jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmaññato cāvetvā nikkaḍḍhissatī’’ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi samāno susīlo viya carati, sopi ajjhāsayena maṅku hotiyeva.

Sammūḷho kālaṃ karotīti dussīlassa hi maraṇamañce nipannassa dussīlakammāni samādāya pavattitaṭṭhānāni āpāthaṃ āgacchanti. So ummīletvā idhalokaṃ, nimīletvā paralokaṃ passati. Tassa cattāro apāyā kammānurūpaṃ upaṭṭhahanti, sattisatena pahariyamāno viya aggijālābhighātena jhāyamāno viya ca hoti. So ‘‘vāretha, vārethā’’ti viravantova marati. Tena vuttaṃ – ‘‘sammūḷho kālaṃ karotī’’ti.

Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇā. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti cutito uddhaṃ. Apāyantiādi sabbaṃ nirayavevacanaṃ. Nirayo hi saggamokkhahetubhūtā puññasaṅkhātā ayā apetattā, sukhānaṃ vā ayassa, āgamanassa vā abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gatīti duggati. Vivasā nipatanti ettha dukkatakārinoti vinipāto, vinassantā vā ettha nipatanti sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirayo.

Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti. Tiracchānayoni hi apāyo sugatito apetattā, na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayaṃ dīpeti. So hi apāyo ceva duggati ca sugatito apetattā, dukkhassa ca gatibhūtattā, na tu vinipāto asurasadisaṃ avinipatitattā petamahiddhikānampi vijjamānattā. Vinipātaggahaṇena asurakāyaṃ dīpeti. So hi yathāvuttenaṭṭhena ‘‘apāyo’’ ceva ‘‘duggati’’ ca sabbasampattisamussayehi vinipatitattā ‘‘vinipāto’’ti ca vuccati. Nirayaggahaṇena avīciādikaṃ anekappakāraṃ nirayameva dīpeti. Upapajjatīti nibbattati.

Ānisaṃsakathā vuttavipariyāyena veditabbā. Ayaṃ pana viseso – sīlavāti samādānavasena sīlavā. Sīlasampannoti parisuddhaṃ paripuṇṇañca katvā sīlassa samādānena sīlasampanno. Bhogakkhandhanti bhogarāsiṃ. Sugatiṃ saggaṃ lokanti ettha sugatiggahaṇena manussagatipi saṅgayhati, saggaggahaṇena devagati eva. Tattha sundarā gati sugati, rūpādīhi visayehi suṭṭhu aggoti saggo, so sabbopi lujjanapalujjanaṭṭhena lokoti.

Pāṭaligāmiye upāsake bahudeva rattiṃ dhammiyā kathāyāti aññāyapi pāḷimuttāya dhammakathāya ceva āvasathānumodanakathāya ca. Tadā hi bhagavā yasmā ajātasattunā tattha pāṭaliputtanagaraṃ māpentena aññesu gāmanigamajanapadarājadhānīsu ye sīlācārasampannā kuṭumbikā, te ānetvā dhanadhaññagharavatthukhettavatthādīni ceva parihārañca dāpetvā nivesiyanti. Tasmā pāṭaligāmiyā upāsakā ānisaṃsadassāvitāya visesato sīlagarukā sabbaguṇānañca sīlassa adhiṭṭhānabhāvato tesaṃ paṭhamaṃ sīlānisaṃse pakāsetvā tato paraṃ ākāsagaṅgaṃ otārento viya, pathavojaṃ ākaḍḍhanto viya, mahājambuṃ matthake gahetvā cālento viya, yojanikamadhukaṇḍaṃ cakkayantena pīḷetvā madhurasaṃ pāyamāno viya pāṭaligāmikānaṃ upāsakānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathento ‘‘āvāsadānaṃ nāmetaṃ gahapatayo mahantaṃ puññaṃ, tumhākaṃ āvāso mayā paribhutto, bhikkhusaṅghena ca paribhutto, mayā ca bhikkhusaṅghena ca paribhutte pana dhammaratanenapi paribhuttoyeva hoti. Evaṃ tīhi ratanehi paribhutte aparimeyyo ca vipāko, apica āvāsadānasmiṃ dinne sabbadānaṃ dinnameva hoti, bhūmaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vā saṅghaṃ uddissa katassa ānisaṃso paricchindituṃ na sakkā. Āvāsadānānubhāvena hi bhave nibbattamānassapi sampīḷitagabbhavāso nāma na hoti, dvādasahattho ovarako viyassa mātukucchi asambādhova hotī’’ti evaṃ nānānayehi vicittaṃ bahuṃ dhammakathaṃ kathetvā –

‘‘Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Sarīsape ca makase, sisire cāpi vuṭṭhiyo.

‘‘Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

‘‘Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

‘‘Vihāre kāraye ramme, vāsayettha bahussute;

Tesaṃ annañca pānañca, vatthasenāsanāni ca.

‘‘Dadeyya ujubhūtesu, vippasannena cetasā;

Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti. (cūḷava. 295) –

Evaṃ ayampi āvāsadāne ānisaṃsoti bahudeva rattiṃ atirekataraṃ diyaḍḍhayāmaṃ āvāsadānānisaṃsakathaṃ kathesi. Tattha imā gāthā tāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ nārohati. Sandassetvātiādīni vuttatthāneva.

Abhikkantāti atikkantā dve yāmā gatā. Yassa dāni kālaṃ maññathāti yassa gamanassa tumhe kālaṃ maññatha, gamanakālo tumhākaṃ, gacchathāti vuttaṃ hoti. Kasmā pana bhagavā te uyyojesīti? Anukampāya. Tiyāmarattiñhi tattha nisīditvā vītināmentānaṃ tesaṃ sarīre ābādho uppajjeyyāti, bhikkhusaṅghepi ca vippabhātasayananisajjāya okāso laddhuṃ vaṭṭati, iti ubhayānukampāya uyyojesīti. Suññāgāranti pāṭiyekkaṃ suññāgāraṃ nāma tattha natthi. Tena kira gahapatayo tasseva āvasathāgārassa ekapasse paṭasāṇiyā parikkhipāpetvā kappiyamañcaṃ paññāpetvā tattha kappiyapaccattharaṇaṃ attharitvā upari suvaṇṇarajatatārakāgandhamālādipaṭimaṇḍitaṃ vitānaṃ bandhitvā telappadīpaṃ āropesuṃ ‘‘appeva nāma satthā dhammāsanato vuṭṭhāya thokaṃ vissamitukāmo idha nipajjeyya, evaṃ no idaṃ āvasathāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññāpetvā sīhaseyyaṃ kappesi. Taṃ sandhāya vuttaṃ ‘‘suññāgāraṃ pāvisī’’ti. Tattha pādadhovanaṭṭhānato paṭṭhāya yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ patvā thokaṃ aṭṭhāsi, idaṃ tattha ṭhānaṃ. Bhagavā dve yāme dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā. Upāsake uyyojetvā dhammāsanato oruyha yathāvutte ṭhāne sīhaseyyaṃ kappesi. Evaṃ taṃ ṭhānaṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ ahosīti.

Sunidhavassakārāti sunidho ca vassakāro ca dve brāhmaṇā. Magadhamahāmattāti magadharañño mahāamaccā, magadharaṭṭhe vā mahāmattā mahatiyā issariyamattāya samannāgatāti mahāmattā. Pāṭaligāme nagaraṃ māpentīti pāṭaligāmasaṅkhāte bhūmipadese nagaraṃ māpenti. Vajjīnaṃ paṭibāhāyāti licchavirājūnaṃ āyamukhappacchindanatthaṃ. Sahassasahassevāti ekekavaggavasena sahassaṃ sahassaṃ hutvā. Vatthūnīti gharavatthūni. Cittāni namanti nivesanāni māpetunti rañño rājamahāmattānañca nivesanāni māpetuṃ vatthuvijjāpāṭhakānaṃ cittāni namanti. Te kira attano sippānubhāvena heṭṭhāpathaviyaṃ tiṃsahatthamatte ṭhāne ‘‘idha nāgaggāho, idha yakkhaggāho, idha bhūtaggāho, idha pāsāṇo vā khāṇuko vā atthī’’ti jānanti. Te tadā sippaṃ jappetvā devatāhi saddhiṃ sammantayamānā viya māpenti.

Atha vā nesaṃ sarīre devatā adhimuccitvā tattha tattha nivesanāni māpetuṃ cittaṃ nāmenti. Tā catūsu koṇesu khāṇuke koṭṭetvā vatthumhi gahitamatte paṭivigacchanti. Saddhakulānaṃ saddhā devatā tathā karonti, assaddhakulānaṃ assaddhā devatā. Kiṃkāraṇā? Saddhānañhi evaṃ hoti ‘‘idha manussā nivesanaṃ māpentā paṭhamaṃ bhikkhusaṅghaṃ nisīdāpetvā maṅgalaṃ vadāpessanti, atha mayaṃ sīlavantānaṃ dassanaṃ dhammakathaṃ pañhavissajjanaṃ anumodanaṃ sotuṃ labhissāma, manussā ca dānaṃ datvā amhākaṃ pattiṃ dassantī’’ti. Assaddhā devatāpi ‘‘attano icchānurūpaṃ tesaṃ paṭipattiṃ passituṃ, kathañca sotuṃ labhissāmā’’ti tathā karonti.

Tāvatiṃsehīti yathā hi ekasmiṃ kule ekaṃ paṇḍitamanussaṃ, ekasmiñca vihāre ekaṃ bahussutaṃ bhikkhuṃ upādāya ‘‘asukakule manussā paṇḍitā, asukavihāre bhikkhū bahussutā’’ti saddo abbhuggacchati, evameva sakkaṃ devarājānaṃ, vissakammañca devaputtaṃ upādāya ‘‘tāvatiṃsā paṇḍitā’’ti saddo abbhuggato. Tenāha ‘‘tāvatiṃsehī’’ti. Seyyathāpītiādinā devehi tāvatiṃsehi saddhiṃ mantetvā viya sunidhavassakārā nagaraṃ māpentīti dasseti.

Yāvatā, ānanda, ariyaṃ āyatananti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ āhaṭabhaṇḍassa rāsivasena kayavikkayaṭṭhānaṃ nāma, vāṇijānaṃ vasanaṭṭhānaṃ vā atthi. Idaṃ agganagaranti tesaṃ ariyāyatanavaṇippathānaṃ idaṃ nagaraṃ aggaṃ bhavissati jeṭṭhakaṃ pāmokkhaṃ. Puṭabhedananti bhaṇḍapuṭabhedanaṭṭhānaṃ, bhaṇḍabhaṇḍikānaṃ mocanaṭṭhānanti vuttaṃ hoti. Sakalajambudīpe aladdhabhaṇḍampi hi idheva labhissanti, aññattha vikkayaṃ agacchantāpi idheva vikkayaṃ gacchissanti, tasmā idheva puṭaṃ bhindissantīti attho. Āyānampi hi catūsu dvāresu cattāri, sabhāyaṃ ekanti evaṃ divase divase pañcasatasahassāni tattha uṭṭhahissanti. Tāni sabhāvāni āyānīti dasseti.

Aggito vātiādīsu samuccayattho saddo, agginā ca udakena ca mithubhedena ca nassissatīti attho. Tassa hi eko koṭṭhāso agginā nassissati, nibbāpetuṃ na sakkhissanti, ekaṃ koṭṭhāsaṃ gaṅgā gahetvā gamissati, eko iminā akathitaṃ amussa, amunā akathitaṃ imassa vadantānaṃ pisuṇavācānaṃ vasena bhinnānaṃ manussānaṃ aññamaññabhedena vinassissati. Evaṃ vatvā bhagavā paccūsakāle gaṅgātīraṃ gantvā katamukhadhovano bhikkhācāravelaṃ āgamayamāno nisīdi.

Sunidhavassakārāpi ‘‘amhākaṃ rājā samaṇassa gotamassa upaṭṭhāko, so amhe upagate pucchissati ‘satthā kira pāṭaligāmaṃ agamāsi, kiṃ tassa santikaṃ upasaṅkamittha, na upasaṅkamitthā’ti. ‘Upasaṅkamimhā’ti ca vutte ‘nimantayittha, na nimantayitthā’ti pucchissati. ‘Na nimantayimhā’ti ca vutte amhākaṃ dosaṃ āropetvā niggaṇhissati, idañcāpi mayaṃ akataṭṭhāne nagaraṃ māpema, samaṇassa kho pana gotamassa gatagataṭṭhāne kāḷakaṇṇisattā paṭikkamanti, taṃ mayaṃ nagaramaṅgalaṃ vācāpessāmā’’ti cintetvā satthāraṃ upasaṅkamitvā nimantayiṃsu. Tena vuttaṃ – ‘‘atha kho sunidhavassakārā’’tiādi.

Pubbaṇhasamayanti pubbaṇhe kāle. Nivāsetvāti gāmapavesananīhārena nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā. Pattacīvaramādāyāti cīvaraṃ pārupitvā pattaṃ hatthena gahetvā.

Sīlavantetthāti sīlavanto ettha attano vasanaṭṭhāne. Saññateti kāyavācācittehi saññate. Tāsaṃ dakkhiṇamādiseti saṅghassa dinne cattāro paccaye tāsaṃ gharadevatānaṃ ādiseyya pattiṃ dadeyya. Pūjitā pūjayantīti ‘‘ime manussā amhākaṃ ñātakāpi na honti, evampi no pattiṃ dentī’’ti ārakkhaṃ susaṃvihitaṃ karonti suṭṭhu ārakkhaṃ karonti. Mānitā mānayantīti kālānukālaṃ balikammakaraṇena mānitā ‘‘ete manussā amhākaṃ ñātakāpi na honti, tathāpi catupañcachamāsantaraṃ no balikammaṃ karontī’’ti mānenti uppannaparissayaṃ haranti. Tato nanti tato taṃ paṇḍitajātikaṃ purisaṃ. Orasanti ure ṭhapetvā vaḍḍhitaṃ, yathā mātā orasaṃ puttaṃ anukampati, uppannaparissayaharaṇatthamevassa yathā vāyamati, evaṃ anukampantīti attho. Bhadrāni passatīti sundarāni passati.

Anumoditvāti tehi tadā pasutapuññassa anumodanavasena tesaṃ dhammakathaṃ katvā. Sunidhavassakārāpi ‘‘yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise’’ti bhagavato vacanaṃ sutvā devatānaṃ pattiṃ adaṃsu. Taṃ gotamadvāraṃ nāma ahosīti tassa nagarassa yena dvārena bhagavā nikkhami, taṃ gotamadvāraṃ nāma ahosi. Gaṅgāya pana uttaraṇatthaṃ anotiṇṇattā gotamatitthaṃ nāma nāhosi. Pūrāti puṇṇā. Samatittikāti taṭasamaṃ udakassa tittā bharitā. Kākapeyyāti tīre ṭhitakākehi pātuṃ sakkuṇeyyaudakā. Dvīhipi padehi ubhatokūlasamaṃ paripuṇṇabhāvameva dasseti. Uḷumpanti pāragamanatthāya dārūni saṅghāṭetvā āṇiyo koṭṭetvā kataṃ. Kullanti veḷudaṇḍādike valliādīhi bandhitvā kataṃ.

Etamatthaṃ viditvāti etaṃ mahājanassa gaṅgodakamattassapi kevalaṃ tarituṃ asamatthataṃ, attano pana bhikkhusaṅghassa ca atigambhīravitthataṃ saṃsāramahaṇṇavaṃ taritvā ṭhitabhāvañca sabbākārato viditvā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi.

Tattha aṇṇavanti sabbantimena paricchedena yojanamattaṃ gambhīrassa ca vitthatassa ca udakaṭṭhānassetaṃ adhivacanaṃ. Saranti saritvā gamanato idha nadī adhippetā. Idaṃ vuttaṃ hoti – ye gambhīravitthataṃ saṃsāraṇṇavaṃ taṇhāsaritañca taranti, te ariyamaggasaṅkhātaṃ setuṃ katvāna visajja pallalāni anāmasitvāva udakabharitāni ninnaṭṭhānāni, ayaṃ pana idaṃ appamattakaṃ udakaṃ taritukāmo kullañhi jano pabandhati kullaṃ bandhituṃ āyāsaṃ āpajjati. Tiṇṇā medhāvino janāti ariyamaggañāṇasaṅkhātāya medhāya samannāgatattā medhāvino buddhā ca buddhasāvakā ca vinā eva kullena tiṇṇā paratīre patiṭṭhitāti.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Dvidhāpathasuttavaṇṇanā

77. Sattame addhānamaggapaṭipannoti addhānasaṅkhātaṃ dīghamaggaṃ paṭipanno gacchanto hoti. Nāgasamālenāti evaṃnāmakena therena. Pacchāsamaṇenāti ayaṃ tadā bhagavato upaṭṭhāko ahosi. Tena naṃ pacchāsamaṇaṃ katvā maggaṃ paṭipajji. Bhagavato hi paṭhamabodhiyaṃ vīsativassāni anibaddhā upaṭṭhākā ahesuṃ, tato paraṃ yāva parinibbānā pañcavīsativassāni āyasmā ānando chāyāva upaṭṭhāsi. Ayaṃ pana anibaddhupaṭṭhākakālo. Tena vuttaṃ – ‘‘āyasmatā nāgasamālena pacchāsamaṇenā’’ti. Dvidhāpathanti dvidhābhūtaṃ maggaṃ. ‘‘Dvedhāpatha’’ntipi paṭhanti āyasmā nāgasamālo attanā pubbe tattha kataparicayattā ujubhāvañcassa sandhāya vadati ‘‘ayaṃ, bhante bhagavā, pantho’’ti.

Bhagavā pana tadā tassa saparissayabhāvaṃ ñatvā tato aññaṃ maggaṃ gantukāmo ‘‘ayaṃ, nāgasamāla, pantho’’ti āha. ‘‘Saparissayo’’ti ca vutte asaddahitvā ‘‘bhagavā na tattha parissayo’’ti vadeyya, tadassa dīgharattaṃ ahitāya dukkhāyāti ‘‘saparissayo’’ti na kathesi. Tikkhattuṃ ‘‘ayaṃ pantho, iminā gacchāmā’’ti vatvā catutthavāre ‘‘na bhagavā iminā maggena gantuṃ icchati, ayameva ca ujumaggo, handāhaṃ bhagavato pattacīvaraṃ datvā iminā maggena gamissāmī’’ti cintetvā satthu pattacīvaraṃ dātuṃ asakkonto bhūmiyaṃ ṭhapetvā paccupaṭṭhitena dukkhasaṃvattanikena kammunā codiyamāno bhagavato vacanaṃ anādiyitvāva pakkāmi. Tena vuttaṃ – ‘‘atha kho āyasmā nāgasamālo bhagavato pattacīvaraṃ tattheva chamāyaṃ nikkhipitvā pakkāmī’’ti. Tattha bhagavato pattacīvaranti attano hatthagataṃ bhagavato pattacīvaraṃ. Tatthevāti tasmiṃyeva magge chamāyaṃ pathaviyaṃ nikkhipitvā pakkāmi. Idaṃ vo bhagavā pattacīvaraṃ, sace icchatha, gaṇhatha, yadi attanā icchitamaggaṃyeva gantukāmatthāti adhippāyo. Bhagavāpi attano pattacīvaraṃ sayameva gahetvā yathādhippetaṃ maggaṃ paṭipajji.

Antarāmagge corā nikkhamitvāti tadā kira pañcasatā purisā luddā lohitapāṇino rājāparādhino hutvā araññaṃ pavisitvā corikāya jīvikaṃ kappentā ‘‘pāripanthikabhāvena rañño āyapathaṃ pacchindissāmā’’ti maggasamīpe araññe tiṭṭhanti. Te theraṃ tena maggena gacchantaṃ disvā ‘‘ayaṃ samaṇo iminā maggena āgacchati, avaḷañjitabbaṃ maggaṃ vaḷañjeti, amhākaṃ atthibhāvaṃ na jānāti, handa naṃ jānāpessāmā’’ti kujjhitvā gahanaṭṭhānato vegena nikkhamitvā sahasā theraṃ bhūmiyaṃ pātetvā hatthapādehi koṭṭetvā mattikāpattañcassa bhinditvā cīvaraṃ khaṇḍākhaṇḍikaṃ chinditvā pabbajitattā ‘‘taṃ na hanāma, ito paṭṭhāya imassa maggassa parissayabhāvaṃ jānāhī’’ti vissajjesuṃ. Tena vuttaṃ – ‘‘atha kho āyasmato…pe… vipphālesu’’nti.

Bhagavāpi ‘‘ayaṃ tena maggena gato corehi bādhito maṃ pariyesitvā idāneva āgamissatī’’ti ñatvā thokaṃ gantvā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi. Āyasmāpi kho nāgasamālo paccāgantvā satthārā gatamaggameva gahetvā gacchanto tasmiṃ rukkhamūle bhagavantaṃ passitvā upasaṅkamitvā vanditvā taṃ pavattiṃ sabbaṃ ārocesi. Tena vuttaṃ – ‘‘atha kho āyasmā nāgasamālo…pe… saṅghāṭiñca vipphālesu’’nti.

Etamatthaṃ viditvāti etaṃ āyasmato nāgasamālassa attano vacanaṃ anādiyitvā akhemantamaggagamanaṃ, attano ca khemantamaggagamanaṃ viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.

Tattha saddhiṃ caranti saha caranto. Ekato vasanti idaṃ tasseva vevacanaṃ, saha vasantoti attho. Misso aññajanena vedagūti veditabbaṭṭhena vedasaṅkhātena catusaccaariyamaggañāṇena gatattā adhigatattā, vedassa vā sakalassa ñeyyassa pāraṃ gatattā vedagū. Attano hitāhitaṃ na jānātīti añño, avidvā bāloti attho. Tena aññena janena misso sahacaraṇamattena misso. Vidvā pajahāti pāpakanti tena vedagūbhāvena vidvā jānanto pāpakaṃ abhaddakaṃ attano dukkhāvahaṃ pajahāti, pāpakaṃ vā akalyāṇapuggalaṃ pajahāti. Yathā kiṃ? Koñco khīrapakova ninnaganti yathā koñcasakuṇo udakamissite khīre upanīte vinā toyaṃ khīramattasseva pivanato khīrapako ninnaṭṭhānagamanena ninnagasaṅkhātaṃ udakaṃ pajahāti vajjeti, evaṃ paṇḍito kira duppaññapuggalehi ṭhānanisajjādīsu sahabhūtopi ācārena te pajahāti, na kadācipi sammisso hoti.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Visākhāsuttavaṇṇanā

78. Aṭṭhame visākhāya migāramātuyā nattā kālaṅkatā hotīti visākhāya mahāupāsikāya puttassa dhītā kumārikā kālaṅkatā hoti. Sā kira vattasampannā sāsane abhippasannā mahāupāsikāya gehaṃ paviṭṭhānaṃ bhikkhūnaṃ bhikkhunīnañca attanā kātabbaveyyāvaccaṃ purebhattaṃ pacchābhattañca appamattā akāsi, attano pitāmahiyā cittānukūlaṃ paṭipajji. Tena visākhā gehato bahi gacchantī sabbaṃ tassāyeva bhāraṃ katvā gacchati, rūpena ca dassanīyā pāsādikā, iti sā tassā visesato piyā manāpā ahosi. Sā rogābhibhūtā kālamakāsi. Tena vuttaṃ – ‘‘tena kho pana samayena visākhāya migāramātuyā nattā kālaṅkatā hoti piyā manāpā’’ti. Atha mahāupāsikā tassā maraṇena sokaṃ sandhāretuṃ asakkontī dukkhī dummanā sarīranikkhepaṃ kāretvā ‘‘api nāma satthu santikaṃ gatakāle cittassādaṃ labheyya’’nti bhagavantaṃ upasaṅkami. Tena vuttaṃ – ‘‘atha kho visākhā migāramātā’’tiādi. Tattha divā divassāti divasassāpi divā, majjhanhike kāleti attho.

Bhagavā visākhāya vaṭṭābhiratiṃ jānanto upāyena sokatanukaraṇatthaṃ ‘‘iccheyyāsi tvaṃ visākhe’’tiādimāha. Tattha yāvatikāti yattakā. Tadā kira satta janakoṭiyo sāvatthiyaṃ paṭivasanti. Taṃ sandhāya bhagavā ‘‘kīvabahukā pana visākhe sāvatthiyā manussā devasikaṃ kālaṃ karontī’’ti pucchi. Visākhā ‘‘dasapi, bhante’’tiādimāha. Tattha tīṇīti tayo. Ayameva vā pāṭho. Avivittāti asuññā.

Atha bhagavā attano adhippāyaṃ pakāsento ‘‘api nu tvaṃ kadāci karahaci anallavatthā vā bhaveyyāsi anallakesā vā’’ti āha. Nanu evaṃ sante tayā sabbakālaṃ sokābhibhūtāya matānaṃ puttādīnaṃ amaṅgalūpacāravasena udakorohaṇena allavatthāya allakesāya eva bhavitabbanti dasseti. Taṃ sutvā upāsikā saṃvegajātā ‘‘no hetaṃ, bhante’’ti paṭikkhipitvā piyavatthuṃ vippaṭisārato attano cittassa nivattabhāvaṃ satthu ārocentī ‘‘alaṃ me, bhante, tāvabahukehi puttehi ca nattārehi cā’’ti āha.

Athassā bhagavā ‘‘dukkhaṃ nāmetaṃ piyavatthunimittaṃ, yattakāni piyavatthūni, tattakāni dukkhāni. Tasmā sukhakāmena dukkhappaṭikūlena sabbaso piyavatthuto cittaṃ vivecetabba’’nti dhammaṃ desento ‘‘yesaṃ kho visākhe sataṃ piyāni, sataṃ tesaṃ dukkhānī’’tiādimāha. Tattha sataṃ piyānīti sataṃ piyāyitabbavatthūni. ‘‘Sataṃ piya’’ntipi keci paṭhanti. Ettha ca yasmā ekato paṭṭhāya yāva dasa, tāva saṅkhyā saṅkhyeyyappadhānā, tasmā ‘‘yesaṃ dasa piyāni, dasa tesaṃ dukkhānī’’tiādinā pāḷi āgatā. Keci pana ‘‘yesaṃ dasa piyānaṃ, dasa nesaṃ dukkhāna’’ntiādinā paṭhanti, taṃ na sundaraṃ. Yasmā pana vīsatito paṭṭhāya yāva sataṃ, tāva saṅkhyā saṅkhyeyyappadhānāva, tasmā tatthāpi saṅkhyeyyappadhānataṃyeva gahetvā ‘‘yesaṃ kho visākhe sataṃ piyāni, sataṃ tesaṃ dukkhānī’’tiādinā pāḷi āgatā. Sabbesampi ca ‘‘yesaṃ ekaṃ piyaṃ, ekaṃ tesaṃ dukkha’’nti pāṭho, na pana dukkhassāti. Etasmiñhi pakkhe ekarasā ekajjhāsayā ca bhagavato desanā hoti. Tasmā yathāvuttanayāva pāḷi veditabbā.

Etamatthaṃ viditvā sokaparidevādikaṃ cetasikaṃ kāyikañca dukkhaṃ piyavatthunimittaṃ piyavatthumhi sati hoti, asati na hotīti etamatthaṃ sabbākārato jānitvā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi.

Tassattho – ñātibhogarogasīladiṭṭhibyasanehi phuṭṭhassa anto nijjhāyantassa bālassa cittasantāpalakkhaṇā ye keci mudumajjhādibhedena yādisā tādisā sokā vā tehiyeva phuṭṭhassa sokuddehakasamuṭṭhāpitavacīvippalāpalakkhaṇā paridevitā vā aniṭṭhaphoṭṭhabbapaṭihatakāyassa kāyapīḷanalakkhaṇā dukkhā vā tathā avuttatthassa vikappanatthena saddena gahitā domanassūpāyāsādayo vā nissayabhedena ca anekarūpā nānāvidhā imasmiṃ sattaloke dissanti upalabbhanti, sabbepi ete piyaṃ piyajātikaṃ sattaṃ saṅkhārañca paṭicca nissāya āgamma paccayaṃ katvā pabhavanti nibbattanti. Tasmiṃ pana yathāvutte piyavatthumhi piye asante piyabhāvakare chandarāge pahīne na kadācipi ete bhavanti. Vuttañhetaṃ – ‘‘piyato jāyatī soko…pe… pemato jāyatī soko’’ti ca ādi (dha. pa. 212-213). Tathā ‘‘piyappabhūtā kalahā vivādā, paridevasokā sahamaccharehī’’ti ca ādi (su. ni. 869). Ettha ca ‘‘paridevitā vā dukkhā vā’’ti liṅgavipallāsena vuttaṃ, ‘‘paridevitāni vā dukkhāni vā’’ti vattabbe vibhattilopo vā katoti veditabbo.

Tasmā hi te sukhino vītasokāti yasmā piyappabhūtā sokādayo yesaṃ natthi, tasmā te eva sukhino vītasokā nāma. Ke pana te? Yesaṃ piyaṃ natthi kuhiñci loke yesaṃ ariyānaṃ sabbaso vītarāgattā katthacipi sattaloke saṅkhāraloke ca piyaṃ piyabhāvo ‘‘putto’’ti vā ‘‘bhātā’’ti vā ‘‘bhaginī’’ti vā ‘‘bhariyā’’ti vā piyaṃ piyāyanaṃ piyabhāvo natthi, saṅkhāralokepi ‘‘etaṃ mama santakaṃ, imināhaṃ imaṃ nāma sukhaṃ labhāmi labhissāmī’’ti piyaṃ piyāyanaṃ piyabhāvo natthi. Tasmā asokaṃ virajaṃ patthayāno, piyaṃ na kayirātha kuhiñci loketi yasmā ca sukhino nāma vītasokā, vītasokattāva katthacipi visaye piyabhāvo natthi, tasmā attano yathāvuttasokābhāvena ca asokaṃ asokabhāvaṃ rāgarajādivigamanena virajaṃ virajabhāvaṃ arahattaṃ, sokassa rāgarajādīnañca abhāvahetubhāvato vā ‘‘asokaṃ viraja’’nti laddhanāmaṃ nibbānaṃ patthayāno kattukamyatākusalacchandassa vasena chandajāto katthaci loke rūpādidhamme antamaso samathavipassanādhammepi piyaṃ piyabhāvaṃ viyāyanaṃ na kayirātha na uppādeyya. Vuttañhetaṃ – ‘‘dhammāpi vo, bhikkhave, pahātabbā, pageva adhammā’’ti (ma. ni. 1.240).

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Paṭhamadabbasuttavaṇṇanā

79. Navame āyasmāti piyavacanaṃ. Dabboti tassa therassa nāmaṃ. Mallaputtoti mallarājassa putto. So hi āyasmā padumuttarassa bhagavato pādamūle katābhinīhāro kappasatasahassaṃ upacitapuññasañcayo amhākaṃ bhagavato kāle mallarājassa devikā kucchiyaṃ nibbatto katādhikārattā jātiyā sattavassikakāleyeva mātāpitaro upasaṅkamitvā pabbajjaṃ yāci. Te ca ‘‘pabbajitvāpi ācāraṃ tāva sikkhatu, sace taṃ nābhiramissati, idheva āgamissatī’’ti anujāniṃsu. So satthāraṃ upasaṅkamitvā pabbajjaṃ yāci. Satthāpissa upanissayasampattiṃ oloketvā pabbajjaṃ anujāni. Tassa pabbajjāsamaye dinnaovādena bhavattayaṃ ādittaṃ viya upaṭṭhāsi. So vipassanaṃ paṭṭhapetvā khuraggeyeva arahattaṃ pāpuṇi. Yaṃkiñci sāvakena pattabbaṃ, ‘‘tisso vijjā catasso paṭisambhidā chaḷabhiññā nava lokuttaradhammā’’ti evamādikaṃ sabbaṃ adhigantvā asītiyā mahāsāvakesu abbhantaro ahosi. Vuttañhetaṃ tena āyasmatā –

‘‘Mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ, yaṃkiñci sāvakena pattabbaṃ, sabbaṃ taṃ anuppattaṃ mayā’’tiādi (pārā. 380).

Yena bhagavā tenupasaṅkamīti so kirāyasmā ekadivasaṃ rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto bhagavato vattaṃ dassetvā divāṭṭhānaṃ gantvā udakakumbhato udakaṃ gahetvā pāde pakkhāletvā gattāni sītiṃ katvā cammakkhaṇḍaṃ paññāpetvā nisinno kālaparicchedaṃ katvā samāpattiṃ samāpajji. Athāyasmā yathākālaparicchedaṃ samāpattito vuṭṭhahitvā attano āyusaṅkhāre olokesi. Tassa te parikkhīṇā katipayamuhuttikā upaṭṭhahiṃsu. So cintesi – ‘‘na kho metaṃ patirūpaṃ, yamahaṃ satthu anārocetvā sabrahmacārīhi ca avidito idha yathānisinnova parinibbāyissāmi. Yaṃnūnāhaṃ satthāraṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā satthu vattaṃ dassetvā sāsanassa niyyānikabhāvadassanatthaṃ mayhaṃ iddhānubhāvaṃ vibhāvento ākāse nisīditvā tejodhātuṃ samāpajjitvā parinibbāyeyyaṃ. Evaṃ sante ye mayi assaddhā appasannā, tesampi pasādo uppajjissati, tadassa tesaṃ dīgharattaṃ hitāya sukhāyā’’ti. Evañca so āyasmā cintetvā bhagavantaṃ upasaṅkamitvā sabbaṃ taṃ tatheva akāsi. Tena vuttaṃ – ‘‘atha kho āyasmā dabbo mallaputto yena bhagavā tenupasaṅkamī’’tiādi.

Tattha parinibbānakālo meti ‘‘bhagavā mayhaṃ anupādisesāya nibbānadhātuyā parinibbānakālo upaṭṭhito, tamahaṃ bhagavato ārocetvā parinibbāyitukāmomhī’’ti dasseti. Keci panāhu ‘‘na tāva thero jiṇṇo, na ca gilāno, parinibbānāya ca satthāraṃ āpucchati, kiṃ tattha kāraṇaṃ? ‘Mettiyabhūmajakā bhikkhū pubbe maṃ amūlakena pārājikena anuddhaṃsesuṃ, tasmiṃ adhikaraṇe vūpasantepi akkosantiyeva. Tesaṃ saddahitvā aññepi puthujjanā mayi agāravaṃ paribhavañca karonti. Imañca dukkhabhāraṃ niratthakaṃ vahitvā kiṃ payojanaṃ, tasmāhaṃ idāneva parinibbāyissāmī’ti sanniṭṭhānaṃ katvā satthāraṃ āpucchī’’ti. Taṃ akāraṇaṃ. Na hi khīṇāsavā aparikkhīṇe āyusaṅkhāre paresaṃ upavādādibhayena parinibbānāya cetenti ghaṭayanti vāyamanti, na ca paresaṃ pasaṃsādihetu ciraṃ tiṭṭhanti, atha kho saraseneva attano āyusaṅkhārassa parikkhayaṃ āgamenti. Yathāha –

‘‘Nābhikaṅkhāmi maraṇaṃ, nābhikaṅkhāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā’’ti. (theragā. 196, 606; mi. pa. 2.2.4) –

Bhagavāpissa āyusaṅkhāraṃ oloketvā parikkhīṇabhāvaṃ ñatvā ‘‘yassadāni tvaṃ, dabba, kālaṃ maññasī’’ti āha.

Vehāsaṃ abbhuggantvāti ākāsaṃ abhiuggantvā, vehāsaṃ gantvāti attho. Abhisaddayogena hi idaṃ upayogavacanaṃ, attho pana bhummavasena veditabbo. Vehāsaṃ abbhuggantvā kiṃ akāsīti āha – ‘‘ākāse antalikkhe pallaṅkena nisīditvā’’tiādi. Tattha tejodhātuṃ samāpajjitvāti tejokasiṇacatutthajjhānasamāpattiṃ samāpajjitvā. Thero hi tadā bhagavantaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā ekamantaṃ ṭhito ‘‘bhagavā kappasatasahassaṃ tumhehi saddhiṃ tattha tattha vasanto puññāni karonto imamevatthaṃ sandhāya akāsiṃ, svāyamattho ajja matthakaṃ patto, idaṃ pacchimadassana’’nti āha. Ye tattha puthujjanabhikkhū sotāpannasakadāgāmino ca, tesu ekaccānaṃ mahantaṃ kāruññaṃ ahosi, ekacce ārodanappattā ahesuṃ. Athassa bhagavā cittācāraṃ ñatvā ‘‘tena hi, dabba, mayhaṃ bhikkhusaṅghassa ca iddhipāṭihāriyaṃ dassehī’’ti āha. Tāvadeva sabbo bhikkhusaṅgho sannipati. Athāyasmā dabbo ‘‘ekopi hutvā bahudhā hotī’’tiādinā (paṭi. ma. 1.102; dī. ni. 1.484) nayena āgatāni sāvakasādhāraṇāni sabbāni pāṭihāriyāni dassetvā puna ca bhagavantaṃ vanditvā ākāsaṃ abbhuggantvā ākāse pathaviṃ nimminitvā tattha pallaṅkena nisinno tejokasiṇasamāpattiyā parikammaṃ katvā samāpattiṃ samāpajjitvā vuṭṭhāya sarīraṃ āvajjitvā puna samāpattiṃ samāpajjitvā sarīrajhāpanatejodhātuṃ adhiṭṭhahitvā parinibbāyi. Saha adhiṭṭhānena sabbo kāyo agginā āditto ahosi. Khaṇeneva ca so aggi kappavuṭṭhānaggi viya aṇumattampi saṅkhāragataṃ masimattampi tattha kiñci anavasesento adhiṭṭhānabalena jhāpetvā nibbāyi. Tena vuttaṃ – ‘‘atha kho āyasmā dabbo mallaputto’’tiādi. Tattha vuṭṭhahitvā parinibbāyīti iddhicittato vuṭṭhahitvā bhavaṅgacittena parinibbāyi.

Jhāyamānassāti jāliyamānassa. Ḍayhamānassāti tasseva vevacanaṃ. Atha vā jhāyamānassāti jālāpavattikkhaṇaṃ sandhāya vuttaṃ, ḍayhamānassāti vītaccitaṅgārakkhaṇaṃ. Chārikāti bhasmaṃ. Masīti kajjalaṃ. Na paññāyitthāti na passittha, adhiṭṭhānabalena sabbaṃ khaṇeneva antaradhāyitthāti attho. Kasmā pana thero uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassesi, nanu bhagavatā iddhipāṭihāriyakaraṇaṃ paṭikkhittanti? Na codetabbametaṃ gihīnaṃ sammukhā pāṭihāriyakaraṇassa paṭikkhittattā. Tañca kho vikubbanavasena, na panevaṃ adhiṭṭhānavasena. Ayaṃ panāyasmā dhammasāminā āṇattova pāṭihāriyaṃ dassesi.

Etamatthaṃ viditvāti etaṃ āyasmato dabbassa mallaputtassa anupādāparinibbānaṃ sabbākārato viditvā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi.

Tattha abhedi kāyoti sabbo bhūtupādāyapabhedo catusantatirūpakāyo bhijji, anavasesato ḍayhi, antaradhāyi, anuppattidhammataṃ āpajji. Nirodhi saññāti rūpāyatanādigocaratāya rūpasaññādibhedā sabbāpi saññā appaṭisandhikena nirodhena nirujjhi. Vedanā sītibhaviṃsu sabbāti vipākavedanā kiriyavedanāti sabbāpi vedanā appaṭisandhikanirodhena niruddhattā aṇumattampi vedanādarathassa abhāvato sītibhūtā ahesuṃ, kusalākusalavedanā pana arahattaphalakkhaṇeyeva nirodhaṃ gatā. ‘‘Sītirahiṃsū’’tipi paṭhanti, santā niruddhā ahesunti attho. Vūpasamiṃsu saṅkhārāti vipākakiriyappabhedā sabbepi phassādayo saṅkhārakkhandhadhammā appaṭisandhikanirodheneva niruddhattā visesena upasamiṃsu. Viññāṇaṃ atthamāgamāti viññāṇampi vipākakiriyappabhedaṃ sabbaṃ appaṭisandhikanirodheneva atthaṃ vināsaṃ upacchedaṃ agamā agacchi.

Iti bhagavā āyasmato dabbassa mallaputtassa pañcannampi khandhānaṃ pubbeyeva kilesābhisaṅkhārupādānassa anavasesato niruddhattā anupādāno viya jātavedo appaṭisandhikanirodhena niruddhabhāvaṃ nissāya pītivegavissaṭṭhaṃ udānaṃ udānesīti.

Navamasuttavaṇṇanā niṭṭhitā.

10. Dutiyadabbasuttavaṇṇanā

80. Dasame tatra kho bhagavā bhikkhū āmantesīti bhagavā rājagahe yathābhirantaṃ viharitvā janapadacārikaṃ caranto anukkamena sāvatthiṃ patvā jetavane viharantoyeva yesaṃ bhikkhūnaṃ āyasmato dabbassa mallaputtassa parinibbānaṃ apaccakkhaṃ, tesaṃ taṃ paccakkhaṃ katvā dassetuṃ, yepi ca mettiyabhūmajakehi katena abhūtena abbhācikkhaṇena there gāravarahitā puthujjanā, tesaṃ there bahumānuppādanatthañca āmantesi. Tattha tatrāti vacanasaññāpane nipātamattaṃ. Khoti avadhāraṇe. Tesu ‘‘tatrā’’ti iminā ‘‘bhagavā bhikkhū āmantesī’’ti etesaṃ padānaṃ vuccamānataṃyeva joteti. ‘‘Kho’’ti pana iminā āmantesiyeva, nāssa āmantane koci antarāyo ahosīti imamatthaṃ dasseti. Atha vā tatrāti tasmiṃ ārāme. Khoti vacanālaṅkāre nipāto. Āmantesīti abhāsi. Kasmā pana bhagavā bhikkhūyeva āmantesīti? Jeṭṭhattā seṭṭhattā āsannattā sabbakālaṃ sannihitattā dhammadesanāya visesato bhājanabhūtattā ca.

Bhikkhavoti tesaṃ āmantanākāradassanaṃ. Bhadanteti āmantitānaṃ bhikkhūnaṃ gāravena satthu paṭivacanadānaṃ. Tattha ‘‘bhikkhavo’’ti vadanto bhagavā te bhikkhū ālapati. ‘‘Bhadante’’ti vadantā te paccālapanti. Apica ‘‘bhikkhavo’’ti iminā karuṇāvipphārasommahadayanissitapubbaṅgamena vacanena te bhikkhū kammaṭṭhānamanasikāradhammapaccavekkhaṇādito nivattetvā attano mukhābhimukhe karoti. ‘‘Bhadante’’ti iminā satthari ādarabahumānagāravadīpanavacanena te bhikkhū attano sussūsataṃ ovādappaṭiggahagāravabhāvañca paṭivedenti. Bhagavato paccassosunti te bhikkhū bhagavato vacanaṃ patiassosuṃ sotukāmataṃ janesuṃ. Etadavocāti bhagavā etaṃ idāni vakkhamānaṃ sakalaṃ suttaṃ abhāsi. Dabbassa, bhikkhave, mallaputtassātiādi anantarasutte vuttatthameva. Etamatthantiādīsupi apubbaṃ natthi, anantarasutte vuttanayeneva veditabbaṃ.

Gāthāsu pana ayoghanahatassāti ayo haññati etenāti ayoghanaṃ, kammārānaṃ ayokūṭaṃ ayomuṭṭhi ca. Tena ayoghanena hatassa pahatassa. Keci pana ‘‘ayoghanahatassāti ghanaayopiṇḍaṃ hatassā’’ti atthaṃ vadanti. Eva-saddo cettha nipātamattaṃ. Jalato jātavedasoti jhāyamānassa aggissa. Anādare etaṃ sāmivacanaṃ. Anupubbūpasantassāti anukkamena upasantassa vijjhātassa niruddhassa. Yathā na ñāyate gatīti yathā tassa gati na ñāyati. Idaṃ vuttaṃ hoti – ayomuṭṭhikūṭādinā mahatā ayoghanena hatassa saṃhatassa, kaṃsabhājanādigatassa vā jalamānassa aggissa, tathā uppannassa vā saddassa anukkamena upasantassa suvūpasantassa dasasu disāsu na katthaci gati paññāyati paccayanirodhena appaṭisandhikaniruddhattā.

Evaṃ sammāvimuttānanti evaṃ sammā hetunā ñāyena tadaṅgavikkhambhanavimuttipubbaṅgamena ariyamaggena catūhipi upādānehi āsavehi ca vimuttattā sammā vimuttānaṃ, tato eva kāmapabandhasaṅkhātaṃ kāmoghaṃ bhavoghādibhedaṃ avasiṭṭhaṃ oghañca taritvā ṭhitattā kāmabandhoghatārinaṃ suṭṭhu paṭipassambhitasabbakilesavipphanditattā kilesābhisaṅkhāravātehi ca akampanīyatāya acalaṃ anupādisesanibbānasaṅkhātaṃ sabbasaṅkhārūpasamaṃ sukhaṃ pattānaṃ adhigatānaṃ khīṇāsavānaṃ gati devamanussādibhedāsu gatīsu ayaṃ nāmāti paññapetabbatāya abhāvattā paññāpetuṃ natthi na upalabbhati, yathāvuttajātavedo viya apaññattikabhāvameva hi so gatoti attho.

Dasamasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca pāṭaligāmiyavaggavaṇṇanā.

Nigamanakathā

Ettāvatā ca

Suvimuttabhavādāno, devadānavamānito;

Pacchinnataṇhāsantāno, pītisaṃvegadīpano.

Saddhammadānanirato, upādānakkhayāvaho;

Tattha tattha udāne ye, udānesi vināyako.

Te sabbe ekato katvā, āropentehi saṅgahaṃ;

Udānamiti saṅgītaṃ, dhammasaṅgāhakehi yaṃ.

Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;

Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā.

Sā tattha paramatthānaṃ, suttantesu yathārahaṃ;

Pakāsanā paramatthadīpanī nāma nāmato.

Sampattā pariniṭṭhānaṃ, anākulavinicchayā;

Catuttiṃsappamāṇāya, pāḷiyā bhāṇavārato.

Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;

Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.

Ogāhitvā visuddhāya, sīlādipaṭipattiyā;

Sabbepi dehino hontu, vimuttirasabhāgino.

Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;

Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.

Sammā vassatu kālena, devopi jagatīpati;

Saddhammanirato lokaṃ, dhammeneva pasāsatūti.

Badaratitthavihāravāsinā ācariyadhammapālattherena

Katāudānassa aṭṭhakathā samattā.