Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Vimānavatthu-aṭṭhakathā

Ganthārambhakathā

Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ;

Vande nipuṇagambhīra-vicitranayadesanaṃ.

Vijjācaraṇasampannā, yena niyyanti lokato;

Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ.

Sīlādiguṇasampanno, ṭhito maggaphalesu yo;

Vande ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.

Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;

Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.

Devatāhi kataṃ puññaṃ, yaṃ yaṃ purimajātisu;

Tassa tassa vimānādi-phalasampattibhedato.

Pucchāvasena yā tāsaṃ, vissajjanavasena ca;

Pavattā desanā kamma-phalapaccakkhakārinī.

Vimānavatthu icceva, nāmena vasino pure;

Yaṃ khuddakanikāyasmiṃ, saṅgāyiṃsu mahesayo.

Tassāhamavalambitvā, porāṇaṭṭhakathānayaṃ;

Tattha tattha nidānāni, vibhāvento visesato.

Suvisuddhaṃ asaṃkiṇṇaṃ, nipuṇatthavinicchayaṃ;

Mahāvihāravāsīnaṃ, samayaṃ avilomayaṃ.

Yathābalaṃ karissāmi, atthasaṃvaṇṇanaṃ subhaṃ;

Sakkaccaṃ bhāsato taṃ me, nisāmayatha sādhavoti.

Tattha vimānānīti visiṭṭhamānāni devatānaṃ kīḷānivāsaṭṭhānāni. Tāni hi tāsaṃ sucaritakammānubhāvanibbattāni yojanikadviyojanikādipamāṇavisesayuttatāya, nānāratanasamujjalāni vicittavaṇṇasaṇṭhānāni sobhātisayayogena visesato mānanīyatāya ca ‘‘vimānānī’’ti vuccanti. Vimānānaṃ vatthu kāraṇaṃ etissāti vimānavatthu, ‘‘pīṭhaṃ te sovaṇṇamaya’’ntiādinayappavattā desanā. Nidassanamattañcetaṃ tāsaṃ devatānaṃ rūpabhogaparivārādisampattiyo taṃnibbattakakammañca nissāya imissā desanāya pavattattā. Vipākamukhena vā kammantaramānassa kāraṇabhāvato vimānavatthūti veditabbaṃ.

Tayidaṃ kena bhāsitaṃ, kattha bhāsitaṃ, kadā bhāsitaṃ, kasmā ca bhāsitanti? Vuccate – idañhi vimānavatthu duvidhena pavattaṃ – pucchāvasena vissajjanavasena ca. Tattha vissajjanagāthā tāhi tāhi devatāhi bhāsitā, pucchāgāthā pana kāci bhagavatā bhāsitā, kāci sakkādīhi, kāci sāvakehi therehi. Tatthāpi yebhuyyena yo so kappānaṃ satasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ buddhassa bhagavato aggasāvakabhāvāya puññañāṇasambhāre sambharanto anukkamena sāvakapāramiyo pūretvā, chaḷabhiññācatupaṭisambhidādiguṇavisesaparivārassa, sakalassa sāvakapāramiñāṇassa matthakaṃ patto dutiye aggasāvakaṭṭhāne ṭhito iddhimantesu ca bhagavatā etadagge ṭhapito āyasmā mahāmoggallāno, tena bhāsitā.

Bhāsantena ca paṭhamaṃ tāva lokahitāya devacārikaṃ carantena devaloke devatānaṃ pucchāvasena puna tato manussalokaṃ āgantvā manussānaṃ puññaphalassa paccakkhakaraṇatthaṃ pucchaṃ vissajjanañca ekajjhaṃ katvā bhagavato pavedetvā bhikkhūnaṃ bhāsitā, sakkena pucchāvasena, devatāhi tassa vissajjanavasena bhāsitāpi mahāmoggallānattherassa bhāsitā eva. Evaṃ bhagavatā therehi ca devatāhi ca pucchāvasena, devatāhi tassā vissajjanavasena ca tattha tattha bhāsitā pacchā dhammavinayaṃ saṅgāyantehi dhammasaṅgāhakehi ekato katvā ‘‘vimānavatthu’’icceva saṅgahaṃ āropitā. Ayaṃ tāvettha ‘‘kena bhāsita’’ntiādīnaṃ padānaṃ saṅkhepato sādhāraṇato ca vissajjanā.

Vitthārato pana ‘‘kena bhāsita’’nti padassa anomadassissa bhagavato pādamūle katapaṇidhānato paṭṭhāya mahātherassa āgamanīyapaṭipadā kathetabbā, sā pana āgamaṭṭhakathāsu tattha tattha vitthāritāti tattha āgatanayeneva veditabbā. Asādhāraṇato ‘‘kattha bhāsita’’ntiādīnaṃ padānaṃ vissajjanā tassa tassa vimānassa atthavaṇṇanānayeneva āgamissati.

Apare pana bhaṇanti – ekadivasaṃ āyasmato mahāmoggallānassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ‘‘etarahi kho manussā asatipi vatthusampattiyā khettasampattiyā attano ca cittapasādasampattiyā tāni tāni puññāni katvā devaloke nibbattā uḷārasampattiṃ paccanubhonti, yaṃnūnāhaṃ devacārikaṃ caranto tā devatā kāyasakkhiṃ katvā tāhi yathūpacitaṃ puññaṃ yathādhigatañca puññaphalaṃ kathāpetvā tamatthaṃ bhagavato āroceyyaṃ. Evaṃ me satthā gaganatale puṇṇacandaṃ uṭṭhāpento viya manussānaṃ kammaphalaṃ paccakkhato dassento appakānampi kārānaṃ āyatanagatāya saddhāya vasena uḷāraphalataṃ vibhāvento taṃ taṃ vimānavatthuṃ aṭṭhuppattiṃ katvā mahatiṃ dhammadesanaṃ pavattessati, sā hoti bahujanassa atthāya hitāya sukhāya devamanussāna’’nti. So āsanā vuṭṭhahitvā rattadupaṭṭaṃ nivāsetvā aparaṃ rattadupaṭṭaṃ ekaṃsaṃ katvā samantato jātihiṅgulikadhārā vijjulatā viya sañjhāpabhānurañjito viya ca jaṅgamo añjanagirisikharo, bhagavantaṃ upasaṅkamitvā abhivādetvā ekamantaṃ nisinno attano adhippāyaṃ ārocetvā bhagavatā anuññāto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā, tato vuṭṭhāya iddhibalena taṅkhaṇaññeva tāvatiṃsabhavanaṃ gantvā tattha tattha tāhi tāhi devatāhi yathūpacitaṃ puññakammaṃ pucchi, tassa tā kathesuṃ. Tato manussalokaṃ āgantvā taṃ sabbaṃ tattha pavattitaniyāmeneva bhagavato ārocesi, taṃ samanuñño satthā ahosi. Iccetaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesīti.

Taṃ panetaṃ vimānavatthu vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu sāsanaṅgesu gāthāsaṅgahaṃ.

‘‘Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino’’ti. (theragā. 1027) –

Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ. Vaggato pīṭhavaggo cittalatāvaggo pāricchattakavaggo mañjiṭṭhakavaggo mahārathavaggo pāyāsivaggo sunikkhittavaggoti satta vaggā. Vatthuto paṭhame vagge sattarasa vatthūni, dutiye ekādasa, tatiye dasa, catutthe dvādasa, pañcame catuddasa, chaṭṭhe dasa, sattame ekādasāti antaravimānānaṃ aggahaṇe pañcāsīti, gahaṇe pana tevīsasataṃ vatthūni, gāthāto pana diyaḍḍhasahassagāthā. Tassa vaggesu pīṭhavaggo ādi, vatthūsu sovaṇṇapīṭhavatthu ādi, tassāpi ‘‘pīṭhaṃ te sovaṇṇamaya’’nti gāthā ādi.

1. Itthivimānaṃ

1. Pīṭhavaggo

1. Paṭhamapīṭhavimānavaṇṇanā

Tattha paṭhamavatthussa ayaṃ aṭṭhuppatti – bhagavati sāvatthiyaṃ viharante jetavane anāthapiṇḍikassa ārāme raññā pasenadinā kosalena buddhappamukhassa bhikkhusaṅghassa sattāhaṃ asadisadāne pavattite tadanurūpena anāthapiṇḍikena mahāseṭṭhinā tayo divase, tathā visākhāya mahāupāsikāya mahādāne dinne asadisadānassa pavatti sakalajambudīpe pākaṭā ahosi. Atha mahājano tattha tattha kathaṃ samuṭṭhāpesi ‘‘kiṃ nu kho evaṃ uḷāravibhavapariccāgeneva dānaṃ mahapphalataraṃ bhavissati, udāhu attano vibhavānurūpapariccāgenāpī’’ti. Bhikkhū taṃ kathaṃ sutvā bhagavato ārocesuṃ. Bhagavā ‘‘na, bhikkhave, deyyadhammasampattiyāva dānaṃ mahapphalataraṃ bhavissati, atha kho cittapasādasampattiyā ca khettasampattiyā ca, tasmā kuṇḍakamuṭṭhimattampi pilotikāmattampi tiṇapaṇṇasanthāramattampi pūtimuttaharītakamattampi vippasannena cetasā dakkhiṇeyyapuggale patiṭṭhāpitaṃ, tampi mahapphalataraṃ bhavissati mahājutikaṃ mahāvipphāra’’nti āha. Tathā hi vuttaṃ sakkena devānamindena –

‘‘Natthi citte pasannamhi, appikā nāma dakkhiṇā;

Tathāgate vā sambuddhe, atha vā tassa sāvake’’ti. (vi. va. 804);

Sā panesā kathā sakalajambudīpe vitthārikā ahosi. Manussā samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ yathāvibhavaṃ dānāni denti, gehaṅgaṇe pānīyaṃ upaṭṭhapenti, dvārakoṭṭhakesu āsanāni ṭhapenti. Tena ca samayena aññataro piṇḍapātacāriko thero pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno piṇḍāya caranto upakaṭṭhe kāle aññataraṃ gehaṃ sampāpuṇi. Tatthekā kuladhītā saddhā pasannā theraṃ passitvā sañjātagāravabahumānā uḷārapītisomanassaṃ uppādetvā gehaṃ pavesetvā pañcapatiṭṭhitena vanditvā attano pīṭhaṃ paññāpetvā tassa upari pītakaṃ maṭṭhavatthaṃ attharitvā adāsi. Atha there tattha nisinne ‘‘idaṃ mayhaṃ uttamaṃ puññakkhettaṃ upaṭṭhita’’nti pasannacittā yathāvibhavaṃ āhārena parivisi, bījaniñca gahetvā bīji. So thero katabhattakicco āsanadānabhojanadānādipaṭisaṃyuttaṃ dhammiṃ kathaṃ kathetvā pakkāmi. Sā itthī taṃ attano dānaṃ tañca dhammakathaṃ paccavekkhantī pītiyā nirantaraṃ phuṭṭhasarīrā hutvā taṃ pīṭhampi therassa adāsi.

Tato aparena samayena aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbatti. Accharāsahassaṃ cassā parivāro ahosi, pīṭhadānānubhāvena cassā yojaniko kanakapallaṅko nibbatti ākāsacārī sīghajavo upari kūṭāgārasaṇṭhāno, tena taṃ ‘‘pīṭhavimāna’’nti vuccati. Tañhi suvaṇṇavaṇṇaṃ vatthaṃ attharitvā dinnattā kammasarikkhataṃ vibhāventaṃ suvaṇṇamayaṃ ahosi, pītivegassa balavabhāvena sīghajavaṃ, dakkhiṇeyyassa cittarucivasena dinnattā yathārucigāmī, pasādasampattiyā uḷāratāya sabbasova pāsādikaṃ sobhātisayayuttañca ahosi.

Athekasmiṃ ussavadivase devatāsu yathāsakaṃ dibbānubhāvena uyyānakīḷanatthaṃ nandanavanaṃ gacchantīsu sā devatā dibbavatthanivatthā dibbābharaṇavibhūsitā accharāsahassaparivārā sakabhavanā nikkhamitvā taṃ pīṭhavimānaṃ abhiruyha mahatiyā deviddhiyā mahantena sirisobhaggena samantato cando viya sūriyo viya ca obhāsentī uyyānaṃ gacchati. Tena ca samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato tassā devatāya avidūre attānaṃ dassesi. Atha sā devatā taṃ disvā samuppannabalavapasādagāravā sahasā pallaṅkato oruyha theraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha namassamānā aṭṭhāsi. Thero kiñcāpi tāya aññehi ca sattehi yathūpacitaṃ kusalākusalaṃ attano yathākammūpagañāṇānubhāvena hatthatale ṭhapitaāmalakaṃ viya paññābalabhedena paccakkhato passati, tathāpi yasmā devatānaṃ upapattisamanantarameva ‘‘kuto nu kho ahaṃ cavitvā idhūpapannā, kiṃ nu kho kusalakammaṃ katvā imaṃ sampattiṃ paṭilabhāmī’’ti atītabhavaṃ yathūpacitañca kammaṃ uddissa yebhuyyena dhammatāsiddhā upadhāraṇā, tassā ca yāthāvato ñāṇaṃ uppajjati, tasmā tāya devatāya katakammaṃ kathāpetvā sadevakassa lokassa kammaphalaṃ paccakkhaṃ kātukāmo –

1.

‘‘Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;

Alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbha kūṭaṃ.

2.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

3.

‘‘Pucchāmi taṃ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. āha –

4.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

5.

‘‘Ahaṃ manussesu manussabhūtā, abbhāgatānāsanakaṃ adāsiṃ;

Abhivādayiṃ añjalikaṃ akāsiṃ, yathānubhāvañca adāsi dānaṃ.

6.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

7.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

1. Tattha pīṭhanti yaṃkiñci tādisaṃ dārukkhandhampi āpaṇampi balikaraṇapīṭhampi vettāsanampi masārakādivisesanāmaṃ dārumayādiāsanampi vuccati. Tathā hi ‘‘pādapīṭhaṃ pādakathalika’’nti (mahāva. 209; cūḷava. 75) ettha pādaṭhapanayoggaṃ pīṭhādikaṃ dārukkhandhaṃ vuccati, ‘‘pīṭhasappī’’ti (mi. pa. 5.3.1) ettha hatthena gahaṇayoggaṃ. ‘‘Pīṭhikā’’ti pana ekaccesu janapadesu desavohārena āpaṇaṃ. ‘‘Bhūtapīṭhikā devakulapīṭhikā’’ti ettha devatānaṃ balikaraṇaṭṭhānabhūtaṃ pīṭhaṃ. ‘‘Bhaddapīṭha’’nti ettha vettalatādīhi upari vītaṃ āsanaṃ, yaṃ sandhāya vuttaṃ ‘‘bhaddapīṭhaṃ upānayī’’ti. ‘‘Supaññattaṃ mañcapīṭhaṃ. Mañcaṃ vā pīṭhaṃ vā kārayamānenā’’ti (pāci. 522) ca ādīsu masārakādibhedaṃ dārumayādiāsanaṃ. Idha pana pallaṅkākārasaṇṭhitaṃ devatāya puññānubhāvābhinibbattaṃ yojanikaṃ kanakavimānaṃ veditabbaṃ.

Teti te-saddo ‘‘na te sukhaṃ pajānanti, ye na passanti nandana’’ntiādīsu (saṃ. ni. 1.11, 226) ta-saddassa vasena paccattabahuvacane āgato. ‘‘Namo te purisājañña, namo te purisuttama (dī. ni. 3.278; su. ni. 549). Namo te buddha vīratthū’’ti (saṃ. ni. 1.90) ca ādīsu tumha-saddassa vasena sampadāne, tuyhanti attho. ‘‘Kiṃ te diṭṭhaṃ kinti te sutaṃ. Upadhī te samatikkantā, āsavā te padālitā’’ti (ma. ni. 2.400; su. ni. 551) ca ādīsu karaṇe. ‘‘Kiṃ te vataṃ kiṃ pana brahmacariya’’ntiādīsu (vi. va. 1251; jā. 1.10.92) sāmiatthe. Idhāpi sāmiatthe daṭṭhabbo. Tavāti hi attho.

Sovaṇṇamayanti ettha suvaṇṇa-saddo ‘‘suvaṇṇe dubbaṇṇe sugate duggate’’ti (ma. ni. 1.148) ca ‘‘suvaṇṇatā susaratā’’ti (khu. pā. 8.11) ca evamādīsu chavisampattiyaṃ āgato. ‘‘Kākaṃ suvaṇṇā parivārayantī’’tiādīsu (jā. 1.1.77) garuḷe. ‘‘Suvaṇṇavaṇṇo kañcanasannibhattaco’’tiādīsu (dī. ni. 3.200) jātarūpe. Idhāpi jātarūpe eva daṭṭhabbo. Tañhi buddhānaṃ samānavaṇṇatāya sobhano vaṇṇo etassāti suvaṇṇanti vuccati. Suvaṇṇameva sovaṇṇaṃ yathā ‘‘vekataṃ vesama’’nti ca. Maya-saddo ca ‘‘anuññātapaṭiññātā, tevijjā mayamasmubho’’tiādīsu (su. ni. 599; ma. ni. 2.455) asmadatthe āgato. ‘‘Mayaṃ nissāya hemāya, jātamaṇḍo darī subhā’’ti ettha paññattiyaṃ. ‘‘Manomayā pītibhakkhā sayaṃpabhā’’tiādīsu (dī. ni. 1.39; 3.38) nibbattiatthe, bāhirena paccayena vinā manasāva nibbattāti manomayāti vuttā. ‘‘Yaṃnūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyya’’ntiādīsu (pārā. 84) vikāratthe. ‘‘Dānamayaṃ sīlamaya’’ntiādīsu (dī. ni. 3.305) padapūraṇamatte. Idhāpi vikāratthe, padapūraṇamatte vā daṭṭhabbo. Yadā hi suvaṇṇena nibbattaṃ sovaṇṇamayanti ayamattho, tadā suvaṇṇassa vikāro sovaṇṇamayanti vikāratthe maya-saddo daṭṭhabbo, ‘‘nibbattiatthe’’tipi vattuṃ vaṭṭatiyeva. Yadā pana suvaṇṇena nibbattaṃ sovaṇṇanti ayamattho, tadā sovaṇṇameva sovaṇṇamayanti padapūraṇamatte maya-saddo daṭṭhabbo.

Uḷāranti paṇītampi seṭṭhampi mahantampi. Uḷāra-saddo hi ‘‘pubbenāparaṃ uḷāraṃ visesaṃ adhigacchatī’’tiādīsu (saṃ. ni. 5.376) paṇīte āgato. ‘‘Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī’’tiādīsu (ma. ni. 1.288) seṭṭhe. ‘‘Uḷārabhogā uḷārayasā oḷārika’’nti ca ādīsu (dha. sa. 894, 896; ma. ni. 1.244) mahante. Tampi ca vimānaṃ manuññabhāvena upabhuñjantānaṃ atittikaraṇatthena paṇītaṃ, samantapāsādikatādinā pasaṃsitatāya seṭṭhaṃ, pamāṇamahantatāya ca mahagghatāya ca mahantaṃ, tīhipi atthehi uḷāramevāti vuttaṃ uḷāranti.

Manojavanti ettha manoti cittaṃ. Yadipi mano-saddo sabbesampi kusalākusalābyākatacittānaṃ sādhāraṇavācī, ‘‘manojava’’nti pana vuttattā yattha katthaci ārammaṇe pavattanakassa kiriyamayacittassa vasena veditabbaṃ. Tasmā manaso viya javo etassāti manojavaṃ yathā oṭṭhamukhoti, ativiya sīghagamananti attho. Mano hi lahuparivattitāya atidūrepi visaye khaṇeneva nipatati, tenāha bhagavā – ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ lahuparivattaṃ, yathayidaṃ, bhikkhave, citta’’nti (a. ni. 1.48) ‘‘dūraṅgamaṃ ekacara’’nti (dha. pa. 37) ca. Gacchatīti tassā devatāya vasanavimānato uyyānaṃ uddissa ākāsena gacchati.

Yenakāmanti ettha kāma-saddo ‘‘kāmā hi citrā madhurā manoramā, virūparūpena mathenti citta’’ntiādīsu (su. ni. 50; theragā. 787) manāpiye rūpādivisaye āgato. ‘‘Chando kāmo rāgo kāmo’’tiādīsu (vibha. 564; mahāni. 1; cūḷani. 8 ajitamāṇavapucchāniddesa) chandarāge. ‘‘Kilesakāmo kāmupādāna’’ntiādīsu (dha. sa. 1219; mahāni. 2) sabbasmiṃ lobhe. ‘‘Attakāmapāricariyāya vaṇṇaṃ bhāseyyā’’tiādīsu (pārā. 291) gāmadhamme. ‘‘Santettha tayo kulaputtā attakāmarūpā viharantī’’tiādīsu (ma. ni. 1.325; mahāva. 466) hitacchande. ‘‘Attādhīno aparādhīno bhujisso yenakāmaṃgamo’’tiādīsu (dī. ni. 1.221; ma. ni. 1.426) seribhāve. Idhāpi seribhāve eva daṭṭhabbo, tasmā yenakāmanti yathāruci, devatāya icchānurūpanti attho.

Alaṅkateti alaṅkatagatte, nānāvidharaṃsijālasamujjalavividharatanavijjotitehi hatthūpagapādūpagādibhedehi saṭṭhisakaṭabhāraparimāṇehi dibbālaṅkārehi vibhūsitasarīreti attho. Sambodhane cetaṃ ekavacanaṃ. Malyadhareti kapparukkhapāricchattakasantānakalatādisambhavehi, suvisuddhacāmīkaravividharatanamayapattakiñjakkhakesarehi, samantato vijjotamānavipphurantakiraṇanikararucirehi dibbakusumehi sumaṇḍitakesahatthāditāya mālābhārinī. Suvattheti kappalatānibbattānaṃ, nānāvirāgavaṇṇavisesānaṃ suparisuddhabhāsurappabhānaṃ nivāsanuttariyapaṭicchadādīnaṃ dibbavatthānaṃ vasena sundaravatthe. Obhāsasīti vijjotasi. Vijjurivāti vijjulatā viya. Abbhakūṭanti valāhakasikhare. Bhummatthe hi etaṃ upayogavacanaṃ. Obhāsasīti vā antogadhahetuatthavacanaṃ, obhāsesīti attho. Imasmiṃ pakkhe ‘‘abbhakūṭa’’nti upayogatthe eva upayogavacanaṃ daṭṭhabbaṃ.

Ayañhettha attho – yathā nāma sañjhāpabhānurañjitaṃ rattavalāhakasikharaṃ pakatiyāpi obhāsamānaṃ samantato vijjotamānā vijjulatā niccharantī visesato obhāseti, evamevaṃ suparisuddhatapanīyamayaṃ nānāratanasamujjalaṃ pakatipabhassaraṃ imaṃ vimānaṃ tvaṃ sabbālaṅkārehi vibhūsitā sabbaso vijjotayantīhi attano sarīrappabhāhi vatthābharaṇobhāsehi ca visesato obhāsesīti.

Ettha hi ‘‘pīṭha’’nti nidassetabbavacanametaṃ, ‘‘abbhakūṭa’’nti nidassanavacanaṃ. Tathā ‘‘te’’ti nidassetabbavacanaṃ. Tañhi ‘‘pīṭha’’nti idaṃ apekkhitvā sāmivacanena vuttampi ‘‘alaṅkate malyadhare suvatthe obhāsasī’’ti imāni padāni apekkhitvā paccattavasena pariṇamati, tasmā ‘‘tva’’nti vuttaṃ hoti. ‘‘Vijjurivā’’ti nidassanavacanaṃ. ‘‘Obhāsasī’’ti idaṃ dvinnampi upameyyupamānānaṃ sambandhadassanaṃ. ‘‘Obhāsasī’’ti hi idaṃ ‘‘tva’’nti padaṃ apekkhitvā majjhimapurisavasena vuttaṃ, ‘‘pīṭha’’nti idaṃ apekkhitvā paṭhamapurisavasena pariṇamati. Ca-saddo cettha luttaniddiṭṭho daṭṭhabbo. ‘‘Gacchati yenakāmaṃ obhāsasī’’ti ca ‘‘vijjulatobhāsitaṃ abbhakūṭaṃ viyā’’ti paccattavasena cetaṃ upayogavacanaṃ pariṇamati. Tathā ‘‘pīṭha’’nti visesitabbavacanametaṃ, ‘‘te sovaṇṇamayaṃ uḷāra’’ntiādi tassa visesanaṃ.

Nanu ca ‘‘sovaṇṇamaya’’nti vatvā suvaṇṇassa aggalohatāya seṭṭhabhāvato dibbassa ca idhādhippetattā ‘‘uḷāra’’nti na vattabbanti? Na, kiñci visesasabbhāvato. Yatheva hi manussaparibhogasuvaṇṇavikatito rasaviddhaṃ seṭṭhaṃ suvisuddhaṃ, tato ākaruppannaṃ, tato yaṃkiñci dibbaṃ seṭṭhaṃ, evaṃ dibbasuvaṇṇepi cāmīkaraṃ, cāmīkarato sātakumbhaṃ, sātakumbhato jambunadaṃ, jambunadato siṅgīsuvaṇṇaṃ. Tañhi sabbaseṭṭhaṃ. Tenāha sakko devānamindo –

‘‘Mutto muttehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā’’ti. (mahāva. 58);

Tasmā ‘‘sovaṇṇamaya’’nti vatvāpi ‘‘uḷāra’’nti vuttaṃ. Atha vā ‘‘uḷāra’’nti idaṃ na tassa seṭṭhapaṇītabhāvameva sandhāya vuttaṃ, atha kho mahantabhāvampīti vuttovāyamattho. Ettha ca ‘‘pīṭha’’ntiādi phalassa kammasarikkhatādassanaṃ. Tatthāpi ‘‘sovaṇṇamaya’’nti iminā tassa vimānassa vatthusampadaṃ dasseti, ‘‘uḷāra’’nti iminā sobhātisayasampadaṃ, ‘‘manojava’’nti iminā gamanasampadaṃ. ‘‘Gacchati yenakāma’’nti iminā sīghajavatāya pīṭhasampattibhāvasampadaṃ dasseti.

Atha vā ‘‘sovaṇṇamaya’’nti iminā tassa paṇītabhāvaṃ dasseti, ‘‘uḷāra’’nti iminā vepullamahattaṃ. ‘‘Manojava’’nti iminā ānubhāvamahattaṃ. ‘‘Gacchati yenakāma’’nti iminā vihārasukhattaṃ dasseti. ‘‘Sovaṇṇamaya’’nti vā iminā tassa abhirūpataṃ vaṇṇapokkharatañca dasseti, ‘‘uḷāra’’nti iminā dassanīyataṃ pāsādikatañca dasseti, ‘‘manojava’’nti iminā sīghasampadaṃ, ‘‘gacchati yenakāma’’nti iminā katthaci appaṭihatacārataṃ dasseti.

Atha vā taṃ vimānaṃ yassa puññakammassa nissandaphalaṃ, tassa alobhanissandatāya sovaṇṇamayaṃ, adosanissandatāya uḷāraṃ, amohanissandatāya manojavaṃ gacchati yenakāmaṃ. Tathā tassa kammassa saddhānissandabhāvena sovaṇṇamayaṃ, paññānissandabhāvena uḷāraṃ, vīriyanissandabhāvena manojavaṃ, samādhinissandabhāvena gacchati yenakāmaṃ. Saddhāsamādhinissandabhāvena vā sovaṇṇamayaṃ, samādhipaññānissandabhāvena uḷāraṃ, samādhivīriyanissandabhāvena manojavaṃ, samādhisatinissandabhāvena gacchati yenakāmanti veditabbaṃ.

Tattha yathā ‘‘pīṭha’’ntiādi vimānasampattidassanavasena tassā devatāya puññaphalavibhavasampattikittanaṃ, evaṃ ‘‘alaṅkate’’tiādi attabhāvasampattidassanavasena puññaphalavibhavasampattikittanaṃ. Yathā hi susikkhitasippācariyaviracitopi rattasuvaṇṇālaṅkāro vividharaṃsijālasamujjalamaṇiratanakhacito eva sobhati, na kevalo, evaṃ sabbaṅgasampanno caturassasobhanopi attabhāvo sumaṇḍitapasādhitova sobhati, na kevalo. Tenassā ‘‘alaṅkate’’tiādinā āharimaṃ sobhāvisesaṃ dasseti, ‘‘obhāsasī’’ti iminā anāharimaṃ. Tathā purimena vattamānapaccayanimittaṃ sobhātisayaṃ dasseti, pacchimena atītapaccayanimittaṃ. Purimena vā tassā upabhogavatthusampadaṃ dasseti, pacchimena upabhuñjanakavatthusampadaṃ.

Etthāha ‘‘kiṃ pana taṃ vimānaṃ yuttavāhaṃ, udāhu ayuttavāha’’nti? Yadipi devaloke rathavimānāni yuttavāhānipi honti ‘‘sahassayuttaṃ ājaññaratha’’nti (saṃ. ni. 1.264) ādivacanato, te pana devaputtā eva kiccakaraṇakāle vāharūpena attānaṃ dassenti yathā erāvaṇo devaputto kīḷanakāle hatthirūpena. Idaṃ pana aññañca edisaṃ ayuttavāhaṃ daṭṭhabbaṃ.

Yadi evaṃ kiṃ tassa vimānassa abbhantarā vāyodhātu gamane visesapaccayo, udāhu bāhirāti? Abbhantarāti gahetabbaṃ. Yathā hi candavimānasūriyavimānādīnaṃ desantaragamane tadupajīvīnaṃ sattānaṃ sādhāraṇakammanibbattaṃ ativiya sīghajavaṃ mahantaṃ vāyumaṇḍalaṃ tāni pelentaṃ pavatteti, na evaṃ taṃ peletvā pavattentī bāhirā vāyodhātu atthi. Yathā ca pana cakkaratanaṃ antosamuṭṭhitāya vāyodhātuyā vasena pavattati. Na hi tassa candavimānādīnaṃ viya bāhirā vāyodhātu peletvā pavattikā atthi rañño cakkavattissa cittavasena ‘‘pavattatu bhavaṃ cakkaratana’’ntiādivacanasamananantarameva pavattanato, evaṃ tassā devatāya cittavasena attasannissitāya vāyodhātuyā gacchatīti veditabbaṃ. Tena vuttaṃ ‘‘manojavaṃ gacchati yenakāma’’nti.

2. Evaṃ paṭhamagāthāya tassā devatāya puññaphalasampattiṃ kittetvā idāni tassā kāraṇabhūtaṃ puññasampadaṃ vibhāvetuṃ ‘‘kena tetādiso vaṇṇo’’tiādi gāthādvayaṃ vuttaṃ. Tattha kenāti kiṃ-saddo ‘‘kiṃ rājā yo lokaṃ na rakkhati, kiṃ nu kho nāma tumhe maṃ vattabbaṃ maññathā’’tiādīsu (pārā. 424) garahaṇe āgato. ‘‘Yaṃkiñci rūpaṃ atītānāgatapaccuppanna’’ntiādīsu (ma. ni. 1.244; saṃ. ni. 3.59) aniyame. ‘‘Kiṃ sūdha vittaṃ purisassa seṭṭha’’ntiādīsu (su. ni. 183; saṃ. ni. 1.73) pucchāyaṃ. Idhāpi pucchāyameva daṭṭhabbo. ‘‘Kenā’’ti ca hetuatthe karaṇavacanaṃ, kena hetunāti attho. Teti tava. Etādisoti ediso, etarahi yathādissamānoti attho. Vaṇṇoti vaṇṇa-saddo ‘‘kadā saññūḷhā pana te, gahapati, ime samaṇassa gotamassa vaṇṇā’’tiādīsu (ma. ni. 2.77) guṇe āgato. ‘‘Anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsatī’’tiādīsu (dī. ni. 1.4) thutiyaṃ. ‘‘Atha kena nu vaṇṇena, gandhathenoti vuccatī’’tiādīsu (saṃ. ni. 1.234; jā. 1.6.116) kāraṇe. ‘‘Tayo pattassa vaṇṇā’’tiādīsu (pārā. 602) pamāṇe. ‘‘Cattārome, bho gotama, vaṇṇā’’tiādīsu (dī. ni. 3.115; ma. ni. 2.379-380) jātiyaṃ. ‘‘Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā’’tiādīsu saṇṭhāne. ‘‘Suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā’’tiādīsu (ma. ni. 2.399; su. ni. 553) chavivaṇṇe. Idhāpi chavivaṇṇe eva daṭṭhabbo. Ayañhettha attho – kena kīdisena puññavisesena hetubhūtena devate, tava etādiso evaṃvidho dvādasayojanāni pharaṇakappabho sarīravaṇṇo jātoti?

Kena te idha mijjhatīti kena puññātisayena te idha imasmiṃ ṭhāne idāni tayi labbhamānaṃ uḷāraṃ sucaritaphalaṃ ijjhati nipphajjati. Uppajjantīti nibbattanti, avicchedavasena uparūpari vattantīti attho. Bhogāti paribhuñjitabbaṭṭhena ‘‘bhogā’’ti laddhanāmā vatthābharaṇādivittūpakaraṇavisesā. Yeti sāmaññena aniyamaniddeso, kecīti pakārabhedaṃ āmasitvā aniyamaniddeso, ubhayenāpi paṇītapaṇītatarādibhede tattha labbhamāne tādise bhoge anavasesato byāpetvā saṅgaṇhāti. Anavasesabyāpako hi ayaṃ niddeso yathā ‘‘ye keci saṅkhārā’’ti. Manaso piyāti manasā piyāyitabbā, manāpiyāti attho.

Ettha ca ‘‘etādiso vaṇṇo’’ti iminā heṭṭhā vuttavisesā tassā devatāya attabhāvapariyāpannā vaṇṇasampadā dassitā. ‘‘Bhogā’’ti iminā upabhogaparibhogavatthubhūtā dibbarūpasaddagandharasaphoṭṭhabbabhedā kāmaguṇasampadā. ‘‘Manaso piyā’’ti iminā tesaṃ rūpādīnaṃ iṭṭhakantamanāpatā. ‘‘Idha mijjhatī’’ti iminā pana dibbaāyuvaṇṇayasasukhaādhipateyyasampadā dassitā. ‘‘Ye keci manaso piyā’’ti iminā yāni ‘‘so aññe deve dasahi ṭhānehi adhiggaṇhāti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341) sutte āgatāni dasa ṭhānāni. Tesaṃ idha anavasesato saṅgaho dassitoti veditabbo.

3. Pucchāmīti pañhaṃ karomi, ñātumicchāmīti attho. Kāmañcetaṃ ‘‘kena tetādiso vaṇṇo, kena te idha mijjhati. Kimakāsi puññaṃ, kenāsi evaṃ jalitānubhāvā’’ti ca kiṃ-saddaggahaṇeneva atthantarassa asambhavato pucchāvasena gāthāttayaṃ vuttanti viññāyati. Pucchāvisesabhāvañāpanatthaṃ pana ‘‘pucchāmī’’ti vuttaṃ. Ayañhi pucchā adiṭṭhajotanā tāva na hoti edisassa atthassa mahātherassa adiṭṭhabhāvābhāvato, vimaticchedanāpi na hoti sabbaso samugghātitasaṃsayattā, anumatipucchāpi na hoti ‘‘taṃ kiṃ maññasi rājaññā’’tiādīsu (dī. ni. 2.413) viya anumatigahaṇākārena appavattattā, kathetukamyatāpucchāpi na hoti tassā devatāya kathetukamyatāvasena therena apucchitattā. Visesena pana diṭṭhasaṃsandanāti veditabbā. Svāyamattho heṭṭhā aṭṭhuppattikathāyaṃ ‘‘thero kiñcāpī’’tiādinā vibhāvito eva. Tanti tvaṃ. Tayidaṃ pubbāparāpekkhaṃ, pubbāpekkhatāya upayogekavacanaṃ, parāpekkhatāya pana paccattekavacanaṃ daṭṭhabbaṃ.

Devīti ettha deva-saddo ‘‘imāni te deva caturāsīti nagarasahassāni kusavatīrājadhānipamukhāni, ettha, deva, chandaṃ karohi jīvite apekkha’’nti ca ādīsu (dī. ni. 2.266) sammutidevavasena āgato, ‘‘tassa devātidevassa, sāsanaṃ sabbadassino’’tiādīsu visuddhidevavasena. Visuddhidevānañhi bhagavato atidevabhāve vutte itaresaṃ vutto eva hotīti. ‘‘Cātumahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā’’tiādīsu (dī. ni. 3.337) upapattidevavasena. Idhāpi upapattidevavaseneva veditabbo. Padatthato pana – dibbati attano puññiddhiyā kīḷati laḷati pañcahi kāmaguṇehi ramati, atha vā heṭṭhā vuttanayena jotati obhāsati, ākāsena vimānena ca gacchatīti devī. ‘‘Tvaṃ devī’’ti sambodhane cetaṃ ekavacanaṃ. Mahānubhāveti uḷārappabhāve, so panassānubhāvo heṭṭhā dvīhi gāthāhi dassitoyeva.

Manussabhūtāti ettha manassa ussannatāya manussā, satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasā ukkaṭṭhaguṇacittā. Ke pana te? Jambudīpavāsino sattavisesā. Tenāha bhagavā –

‘‘Tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā, satimanto, idha brahmacariyavāso’’ti (a. ni. 9.21).

Tathā hi buddhā bhagavanto paccekabuddhā aggasāvakā mahāsāvakā cakkavattino aññe ca mahānubhāvā sattā ettheva uppajjanti. Tehi samānarūpāditāya pana saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi ‘‘manussā’’tveva paññāyiṃsūti eke.

Apare pana bhaṇanti – lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya manussā. Ye hi sattā manussajātikā, tesu visesato lobhādayo alobhādayo ca ussannā, te lobhādiussannatāya apāyamaggaṃ, alobhādiussannatāya sugatimaggaṃ nibbānagāmimaggañca pūrenti, tasmā lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya parittadīpavāsīhi saddhiṃ catumahādīpavāsino sattavisesā ‘‘manussā’’ti vuccantīti.

Lokiyā pana ‘‘manuno apaccabhāvena manussā’’ti vadanti. Manu nāma paṭhamakappiko lokamariyādāya ādibhūto hitāhitavidhāyako sattānaṃ pituṭṭhāniyo, yo sāsane ‘‘mahāsammato’’ti vuccati. Paccakkhato paramparāya ca tassa ovādānusāsaniyaṃ ṭhitā sattā puttasadisatāya ‘‘manussā’’ti vuccanti. Tato eva hi te māṇavā ‘‘manujā’’ti ca voharīyanti. Manussesu bhūtā jātā, manussabhāvaṃ vā pattāti manussabhūtā.

Kimakāsi puññanti kiṃ dānasīlādippabhedesu kīdisaṃ pujjabhāvaphalanibbattanato, yattha sayaṃ uppannaṃ, taṃ santānaṃ punāti visodhetīti ca ‘‘puñña’’nti laddhanāmaṃ sucaritaṃ kusalakammaṃ akāsi, upacini nibbattesīti attho. Jalitānubhāvāti sabbaso vijjotamānapuññiddhikā.

Kasmā panettha ‘‘manussabhūtā kimakāsi puñña’’nti vuttaṃ, kiṃ aññāsu gatīsu puññakiriyā natthīti? No natthi. Yasmā nirayepi nāma kāmāvacarakusalacittapavatti kadāci labbhateva, kimaṅgaṃ panaññattha, nanu avocumhā ‘‘diṭṭhasaṃsandanā pucchā’’ti. Tasmā mahāthero manussattabhāve ṭhatvā puññakammaṃ katvā uppannaṃ taṃ disvā bhūtatthavasena pucchanto ‘‘manussabhūtā kimakāsi puñña’’nti avoca.

Atha vā aññāsu gatīsu ekantasukhatāya ekantadukkhatāya dukkhabahulatāya ca puññakiriyāya okāso na sulabharūpo sappurisūpanissayādipaccayasamavāyassa sudullabhabhāvato. Kadāci uppajjamānopi yathāvuttakāraṇena uḷāro vipulo na ca hoti, manussagatiyaṃ pana sukhabahulatāya puññakiriyāya okāso sulabharūpo sappurisūpanissayādipaccayasamavāyassa yebhuyyena sulabhabhāvato. Yañca tattha dukkhaṃ uppajjati, tampi visesato puññakiriyāya upanissayo hoti. Dukkhūpanissayā hi saddhāti. Yathā hi ayoghanena satthake nipphādiyamāne tassa ekantato na aggimhi tāpanaṃ udakena vā temanaṃ chedanakiriyāsamatthatāya visesapaccayo, tāpetvā pana pamāṇayogato udakatemanaṃ tassā visesapaccayo, evameva sattasantānassa ekantadukkhasamaṅgitā dukkhabahulatā ekantasukhasamaṅgitā ca puññakiriyāya na visesapaccayo hoti. Sati pana dukkhasantāpane pamāṇayogato sukhūpabrūhane ca laddhūpanissayā puññakiriyā uppajjati, uppajjamānā ca mahājutikā mahāvipphārā paṭipakkhachedanasamatthā ca hoti, tasmā manussabhāvo puññakiriyāya visesapaccayo. Tena vuttaṃ ‘‘manussabhūtā kimakāsi puñña’’nti. Sesaṃ suviññeyyameva.

4. Evaṃ pana therena pucchitā sā devatā pañhaṃ vissajjesi. Tamatthaṃ dassetuṃ ‘‘sā devatā attamanā’’ti gāthā vuttā. Kena panāyaṃ gāthā vuttā? Dhammasaṅgāhakehi. Tattha ti yā pubbe ‘‘pucchāmi taṃ devi mahānubhāve’’ti vuttā, sā. Devatāti devaputtopi brahmāpi devadhītāpi vuccati. ‘‘Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā’’tiādīsu (saṃ. ni. 1.1; khu. pā. 5.1) hi devaputto ‘‘devatā’’ti vutto devoyeva devatāti katvā. Tathā ‘‘tā devatā sattasatā uḷārā, brahmavimānā abhinikkhamitvā’’tiādīsu brahmāno.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā’’ti. (vi. va. 75) –

Ādīsu devadhītā. Idhāpi devadhītā eva daṭṭhabbā. Attamanāti tuṭṭhamanā pītisomanassehi gahitamanā. Pītisomanassasahagatañhi cittaṃ domanassassa anokāsato tehi taṃ sakaṃ katvā gahitaṃ viya hoti. Attamanāti vā sakamanā. Anavajjapītisomanassasampayuttañhi cittaṃ sampati āyatiñca taṃsamaṅgino hitasukhāvahato ‘‘saka’’nti vattabbataṃ labhati, na itaraṃ.

Moggallānenāti moggallānagottassa brāhmaṇamahāsālassa puttabhāvato so mahāthero gottavasena ‘‘moggallāno’’ti paññāto, tena moggallānena. Pucchitāti diṭṭhasaṃsandanavasena pucchitā, attamanā sā devatā pañhaṃ byākāsīti yojanā. Attamanatā cassā ‘‘tampi nāma parittakampi kammaṃ evaṃ mahatiyā dibbasampattiyā kāraṇaṃ ahosī’’ti pubbepi sā attano puññaphalaṃ paṭicca antarantarā somanassaṃ paṭisaṃvedeti, idāni pana ‘‘aññatarassa therassa katopi nāma kāro evaṃ uḷāraphalo, ayaṃ pana buddhānaṃ aggasāvako uḷāraguṇo mahānubhāvo, imampi passituṃ nipaccakārañca kātuṃ labhāmi, mama puññaphalapaṭisaṃyuttameva ca pucchaṃ karotī’’ti dvīhi kāraṇehi uppannā. Evaṃ sañjātabalavapītisomanassā sā therassa vacanaṃ sirasā sampaṭicchitvā pañhaṃ puṭṭhā byākāsi.

Pañhanti ñātuṃ icchitaṃ taṃ atthaṃ viyākāsi kathesi vissajjesi. Kathaṃ pana byākāsi? Puṭṭhāti puṭṭhākārato, pucchitākārenevāti attho. Ettha hi ‘‘pucchitā’’ti vatvā puna ‘‘puṭṭhā’’ti vacanaṃ visesatthaniyamanaṃ daṭṭhabbaṃ. Siddhe hi sati ārambho visesatthañāpakova hoti. Ko paneso visesattho? Byākaraṇassa pucchānurūpatā. Yañhi kammaphalaṃ dassetvā tassa kāraṇabhūtaṃ kammaṃ pucchitaṃ, tadubhayassa aññamaññānurūpabhāvavibhāvanā. Yena ca ākārena pucchā pavattā atthato ca byañjanato ca, tadākārassa byākaraṇassa pucchānurūpatā, tathā ceva vissajjanaṃ pavattaṃ. Iti imassa visesassa ñāpanatthaṃ ‘‘pucchitā’’ti vatvā puna ‘‘puṭṭhā’’ti vuttaṃ.

‘‘Pucchitā’’ti vā tāya devatāya visesanamukhena puṭṭhabhāvassa pañhabyākaraṇassa ca kāraṇakittanaṃ. Idaṃ vuttaṃ hoti – ‘‘kena tetādiso vaṇṇo’’tiādinā therena pucchīyatīti pucchā, tāya devatāya katakammaṃ, tassā pucchāya kāritā ācikkhitā vāti sā devatā ‘‘pucchitā’’ti vuttā. Yasmā pucchitā pucchiyamānassa kammassa kāritā, tasmā pañhaṃ puṭṭhā. Yasmā ca pucchitā pucchiyamānassa kammassa ācikkhanasabhāvā, tasmā pañhaṃ byākāsīti. Yassa kammassidaṃ phalanti idaṃ ‘‘pañha’’nti vuttassa atthassa sarūpadassanaṃ. Ayaṃ cettha attho – idaṃ pucchantassa pucchiyamānāya ca paccakkhabhūtaṃ anantaraṃ vuttappakāraṃ puññaphalaṃ, yassa kammassa taṃ ñātuṃ icchitattā pañhanti vuttaṃ puññakammaṃ byākāsīti.

5. Ahaṃ manussesūtiādi pañhassa byākaraṇākāro. Tattha ahanti devatā attānaṃ niddisati. ‘‘Manussesū’’ti vatvā puna ‘‘manussabhūtā’’ti vacanaṃ tadā attani manussaguṇānaṃ vijjamānatādassanatthaṃ. Yo hi manussajātikova samāno pāṇātipātādiṃ akattabbaṃ katvā daṇḍāraho tattha tattha rājādito hatthacchedādikammakāraṇaṃ pāpuṇanto mahādukkhaṃ anubhavati, ayaṃ manussanerayiko nāma. Aparo manussajātikova samāno pubbekatakammunā ghāsacchādanampi na labhati, khuppipāsābhibhūto dukkhabahulo katthaci patiṭṭhaṃ alabhamāno vicarati, ayaṃ manussapeto nāma. Aparo manussajātikova samāno parādhīnavutti paresaṃ bhāraṃ vahanto bhinnamariyādo vā anācāraṃ ācaritvā parehi santajjito maraṇabhayabhīto gahananissito dukkhabahulo vicarati hitāhitaṃ ajānanto niddājighacchādukkhavinodanādiparo, ayaṃ manussatiracchāno nāma. Yo pana attano hitāhitaṃ jānanto kammaphalaṃ saddahanto hirottappasampanno dayāpanno sabbasattesu saṃvegabahulo akusalakammapathe parivajjento kusalakammapathe samācaranto puññakiriyavatthūni paripūreti, ayaṃ manussadhamme patiṭṭhito paramatthato manusso nāma. Ayampi tādisā ahosi. Tena vuttaṃ ‘‘manussesu manussabhūtā’’ti. Manusse sattanikāye manussabhāvaṃ pattā manussadhammañca appahāya ṭhitāti attho.

Abbhāgatānanti abhiāgatānaṃ, sampattaāgantukānanti attho. Duvidhā hi āgantukā atithi abbhāgatoti. Tesu kataparicayo āgantuko atithi, akataparicayo abbhāgato. Kataparicayo akataparicayopi vā puretaraṃ āgato atithi, bhojanavelāyaṃ upaṭṭhito sampati āgato abbhāgato. Nimantito vā bhattena atithi, animantito abbhāgato. Ayaṃ pana akataparicayo animantito sampati āgato ca, taṃ sandhāyāha ‘‘abbhāgatāna’’nti, garukārena panettha bahuvacanaṃ vuttaṃ. Āsati nisīdati etthāti āsanaṃ. Yaṃkiñci nisīdanayoggaṃ, idha pana pīṭhaṃ adhippetaṃ, tassa ca appakattā anuḷārattā ca ‘‘āsanaka’’nti āha. Adāsinti ‘‘idamassa therassa dinnaṃ mayhaṃ mahapphalaṃ bhavissati mahānisaṃsa’’nti sañjātasomanassā kammaṃ kammaphalañca saddahitvā tassa therassa paribhogatthāya adāsiṃ, nirapekkhapariccāgavasena pariccajinti attho.

Abhivādayinti abhivādanamakāsiṃ, pañcapatiṭṭhitena dakkhiṇeyyapuggale vandinti anto. Vandamānā hi taṃ tāyeva vandanakiriyāya vandiyamānaṃ ‘‘sukhinī hohi, arogā hohī’’tiādinā āsivādaṃ atthato vadāpesi nāma. Añjalikaṃ akāsinti dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi paggaṇhantī guṇavisiṭṭhānaṃ apacāyanaṃ akāsinti attho. Yathānubhāvanti yathābalaṃ, tadā mama vijjamānavibhavānurūpanti attho. Adāsi dānanti annapānādideyyadhammapariccāgena dakkhiṇeyyaṃ bhojentī dānamayaṃ puññaṃ pasaviṃ.

Ettha ca ‘‘aha’’nti idaṃ kammassa phalassa ca ekasantatipatitatādassanena sambandhabhāvadassanaṃ, ‘‘manussesu manussabhūtā’’ti idaṃ tassā puññakiriyāya adhiṭṭhānabhūtasantānavisesadassanaṃ, ‘‘abbhāgatāna’’nti idaṃ cittasampattidassanañceva khettasampattidassanañca dānassa viya paṭiggahaṇassa ca kiñci anapekkhitvā pavattitabhāvadīpanato. ‘‘Āsanakaṃ adāsiṃ yathānubhāvañca adāsi dāna’’nti idaṃ bhogasāradānadassanaṃ, ‘‘abhivādayiṃ añjalikaṃ akāsi’’nti idaṃ kāyasāradānadassanaṃ.

6. Tenāti tena yathāvuttena puññena hetubhūtena. Meti ayaṃ me-saddo ‘‘kicchena me adhigataṃ, halaṃ dāni pakāsitu’’ntiādīsu (dī. ni. 2.65; ma. ni. 1.281; saṃ. ni. 1.172) karaṇe āgato, mayāti attho. ‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 3.182; a. ni. 4.257) sampadāne, mayhanti attho. ‘‘Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato’’tiādīsu (ma. ni. 1.206; saṃ. ni. 4.14; a. ni. 3.104) sāmiatthe āgato, idhāpi sāmiatthe eva, mamāti attho. Svāyaṃ me-saddo tena me puññenāti ca me etādisoti ca ubhayattha sambandhitabbo. Sesaṃ vuttanayameva.

Evaṃ tāya devatāya pañhe byākate āyasmā mahāmoggallāno vitthārena dhammaṃ desesi. Sā desanā saparivārāya tassā devatāya sātthikā ahosi. Thero tato manussalokaṃ āgantvā sabbaṃ taṃ pavattiṃ bhagavato ārocesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Gāthā eva pana saṅgahaṃ āruḷhāti.

Paṭhamapīṭhavimānavaṇṇanā niṭṭhitā.

2. Dutiyapīṭhavimānavaṇṇanā

Pīṭhaṃ te veḷuriyamayanti dutiyapīṭhavimānaṃ. Tassa aṭṭhuppatti ca atthavaṇṇanā ca paṭhame vuttanayeneva veditabbā. Ayaṃ pana viseso – sāvatthivāsinī kira ekā itthī attano gehaṃ piṇḍāya paviṭṭhaṃ ekaṃ theraṃ passitvā pasannacittā tassa āsanaṃ dentī attano pīṭhaṃ upari nīlavatthena attharitvā adāsi. Tena tassā devaloke nibbattāya veḷuriyamayaṃ pallaṅkavimānaṃ nibbattaṃ. Tena vuttaṃ –

8.

‘‘Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;

Alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbha kūṭaṃ.

9.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

10.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

11.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

12.

‘‘Ahaṃ manussesu manussabhūtā, abbhāgatānāsanakaṃ adāsiṃ;

Abhivādayiṃ añjalikaṃ akāsiṃ, yathānubhāvañca adāsi dānaṃ.

13.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

14.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

8. Tattha veḷuriyamayanti veḷuriyamaṇimayaṃ. Veḷuriyamaṇi nāma viḷūrapabbatassa viḷūragāmassa ca avidūre uppajjanakamaṇi. Tassa kira viḷūragāmaṭṭhāne ākaro, viḷūrassa pana avidūre bhavattā veḷuriyanteva paññāyittha. Taṃsadisavaṇṇanibhatāya devalokepissa tatheva nāmaṃ jātaṃ yathā taṃ manussaloke laddhanāmavaseneva devaloke devaputtānaṃ. Taṃ pana mayūragīvavaṇṇaṃ vā hoti, vāyasapattavaṇṇaṃ vā, siniddhaveṇupattavaṇṇaṃ vā. Idha pana mayūragīvavaṇṇaṃ veditabbaṃ. Sesaṃ sabbaṃ paṭhamapīṭhavimāne vuttasadisamevāti.

Dutiyapīṭhavimānavaṇṇanā niṭṭhitā.

3. Tatiyapīṭhavimānavaṇṇanā

Pīṭhaṃ te sovaṇṇamayanti tatiyapīṭhavimānaṃ. Tassa vatthu rājagahe samuṭṭhitaṃ. Aññataro kira khīṇāsavatthero rājagahe piṇḍāya caritvā bhattaṃ gahetvā upakaṭṭhe kāle bhattakiccaṃ kātukāmo ekaṃ vivaṭadvāragehaṃ upasaṅkami. Tasmiṃ pana gehe gehasāminī itthī saddhā pasannā therassa ākāraṃ sallakkhetvā ‘‘etha, bhante, idha nisīditvā bhattakiccaṃ karothā’’ti attano bhaddapīṭhaṃ paññāpetvā upari pītavatthaṃ attharitvā nirapekkhapariccāgavasena adāsi, ‘‘idaṃ me puññaṃ āyatiṃ sovaṇṇapīṭhapaṭilābhāya hotū’’ti patthanañca paṭṭhapesi. Atha there tattha nisīditvā bhattakiccaṃ katvā pattaṃ dhovitvā uṭṭhāya gacchante ‘‘bhante, idamāsanaṃ tumhākaṃyeva pariccattaṃ, mayhaṃ anuggahatthaṃ paribhuñjathā’’ti āha. Thero tassā anukampāya taṃ pīṭhaṃ sampaṭicchitvā saṅghassa dāpesi. Sā aparena samayena aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane nibbattītiādi sabbaṃ paṭhamavimānavaṇṇanāyaṃ vuttanayeneva veditabbaṃ. Tena vuttaṃ –

15.

‘‘Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;

Alaṅkate malyadhare suvatthe,obhāsasi vijjurivabbhakūṭaṃ.

16.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

17.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

18.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

19.

‘‘Appassa kammassa phalaṃ mamedaṃ, yenamhi evaṃ jalitānubhāvā;

Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.

20.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ pīṭhaṃ, pasannā sehi pāṇibhi.

21.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjantī ca me bhogā, ye keci manaso piyā.

22.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

19. Yañca pana pañcamagāthāyaṃ purimāya jātiyā manussaloketiādi, ettha jāti-saddo attheva saṅkhatalakkhaṇe ‘‘jāti dvīhi khandhehi saṅgahitā’’tiādīsu (dhātu. 71). Atthi nikāye ‘‘nigaṇṭhā nāma samaṇajātī’’tiādīsu (a. ni. 3.71). Atthi paṭisandhiyaṃ ‘‘yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jātī’’tiādīsu (mahāva. 124). Atthi kule ‘‘akkhitto anupakuṭṭho jātivādenā’’tiādīsu (dī. ni. 1.303). Atthi pasutiyaṃ ‘‘sampatijāto, ānanda, bodhisatto’’tiādīsu (dī. ni. 2.31; ma. ni. 3.207). Atthi bhave ‘‘ekampi jātiṃ dvepi jātiyo’’tiādīsu (dī. ni. 1.244; ma. ni. 1.53). Idhāpi bhave eva daṭṭhabbo. Tasmā purimāya jātiyā purimasmiṃ bhave anantarātīte purime attabhāveti attho. Bhummatthe hidaṃ karaṇavacanaṃ. Manussaloketi manussalokabhave, rājagahaṃ sandhāya vadati. Okāsaloko hi idha adhippeto, sattaloko pana ‘‘manussesū’’ti iminā vuttoyeva.

20. Addasanti addakkhiṃ. Virajanti vigatarāgādirajattā virajaṃ. Bhikkhunti bhinnakilesattā bhikkhuṃ, sabbaso kilesakālussiyābhāvena vippasannacittatāya vippasannaṃ, anāvilasaṅkappatāya anāvilaṃ. Purimaṃ purimañcettha padaṃ pacchimassa pacchimassa kāraṇavacanaṃ, vigatarāgādirajattā bhinnakilesatāya bhikkhuṃ, bhinnakilesattā kilesakālussiyābhāvena vippasannaṃ, vippasannamanattā anāvilanti. Pacchimaṃ pacchimaṃ vā padaṃ purimassa purimassa kāraṇavacanaṃ, virajaṃ bhikkhuguṇayogato. Bhinnakileso hi bhikkhu. Bhikkhuṃ vippasannabhāvato. Kilesakālussiyābhāvena vippasannamānaso hi bhikkhu. Vippasannaṃ anāvilasaṅkappabhāvatoti. Rāgarajābhāvena vā ‘‘viraja’’nti vuttaṃ, dosakālussiyābhāvena ‘‘vippasanna’’nti, mohabyākulābhāvena ‘‘anāvila’’nti. Evaṃbhūto paramatthato bhikkhu nāma hotīti ‘‘bhikkhu’’nti vuttaṃ. Adāsahanti adāsiṃ ahaṃ. Pīṭhanti tadā mama santike vijjamānaṃ bhaddapīṭhaṃ. Pasannāti kammaphalasaddhāya ratanattayasaddhāya ca pasannacittā. Sehi pāṇibhīti aññaṃ anāṇāpetvā attano hatthehi upanīya pīṭhaṃ paññāpetvā adāsinti attho.

Ettha ca ‘‘virajaṃ bhikkhuṃ vippasannamanāvila’’nti iminā khettasampattiṃ dasseti, ‘‘pasannā’’ti iminā cittasampattiṃ, ‘‘sehi pāṇibhī’’ti iminā payogasampattiṃ. Tathā ‘‘pasannā’’ti iminā sakkaccadānaṃ anupahaccadānanti ca ime dve dānaguṇā dassitā, ‘‘sehi pāṇibhī’’ti iminā sahatthena dānaṃ anupaviddhadānanti ime dve dānaguṇā dassitā, pītavatthassa attharaṇena nisīdanakālaññutāya cittiṃ katvā dānaṃ kālena dānanti ime dve dānaguṇā dassitāti veditabbā. Sesaṃ heṭṭhā vuttanayameva.

Tatiyapīṭhavimānavaṇṇanā niṭṭhitā.

4. Catutthapīṭhavimānavaṇṇanā

Pīṭhaṃ te veḷuriyamayanti catutthapīṭhavimānaṃ. Imassāpi vatthu rājagahe samuṭṭhitaṃ, taṃ dutiyavimāne vuttanayeneva veditabbaṃ. Nīlavatthena hi attharitvā pīṭhassa dinnattā imissāpi vimānaṃ veḷuriyamayaṃ nibbattaṃ. Sesaṃ paṭhamavimāne vuttasadisaṃ. Tena vuttaṃ –

23.

‘‘Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;

Alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbhakūṭaṃ.

24.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

25.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

26.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

27.

‘‘Appassa kammassa phalaṃ mamedaṃ, yenamhi evaṃ jalitānubhāvā;

Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.

28.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ pīṭhaṃ, pasannā sehi pāṇibhi.

29.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

30.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Etthāpi hi nīlavatthena attharitvā pīṭhassa dinnattā imissāpi vimānaṃ veḷuriyamayaṃ nibbattaṃ. Tenevettha ‘‘pīṭhaṃ te veḷuriyamaya’’nti ādito āgataṃ. Sesaṃ tatiyasadisamevāti tattha vuttanayeneva attho veditabbo.

Catutthapīṭhavimānavaṇṇanā niṭṭhitā.

5. Kuñjaravimānavaṇṇanā

Kuñjaro te varārohoti kuñjaravimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Athekadivasaṃ rājagahanagare nakkhattaṃ ghositaṃ. Nāgarā vīthiyo sodhetvā vālukaṃ okiritvā lājapañcamakāni pupphāni vippakiriṃsu, gehadvāre gehadvāre kadaliyo ca puṇṇaghaṭe ca ṭhapesuṃ, yathāvibhavaṃ nānāvirāgavaṇṇavicittā dhajapaṭākādayo ussāpesuṃ, sabbo jano attano attano vibhavānurūpaṃ sumaṇḍitapasādhito nakkhattakīḷaṃ kīḷi, sakalanagaraṃ devanagaraṃ viya alaṅkatapaṭiyattaṃ ahosi. Atha bimbisāramahārājā pubbacārittavasena mahājanassa cittānurakkhaṇatthañca attano rājabhavanato nikkhamitvā mahantena parivārena mahatā rājānubhāvena uḷārena sirisobhaggena nagaraṃ padakkhiṇaṃ karoti.

Tena ca samayena rājagahavāsinī ekā kuladhītā rañño taṃ vibhavasampattiṃ sirisobhaggaṃ rājānubhāvañca passitvā acchariyabbhutacittajātā ‘‘ayaṃ deviddhisadisā vibhavasampatti kīdisena nu kho kammunā labbhatī’’ti paṇḍitasammate pucchi. Te tassā kathesuṃ ‘‘bhadde, puññakammaṃ nāma cintāmaṇisadisaṃ kapparukkhasadisaṃ, khettasampattiyā cittasampattiyā ca sati yaṃ yaṃ patthetvā karoti, taṃ taṃ nipphādetiyeva. Apica āsanadānena uccākulīnatā hoti, annadānena balasampattipaṭilābho, vatthadānena vaṇṇasampattipaṭilābho, yānadānena sukhavisesapaṭilābho, dīpadānena cakkhusampattipaṭilābho, āvāsadānena sabbasampattipaṭilābho hotī’’ti. Sā taṃ sutvā ‘‘devasampatti ito uḷārā hoti maññe’’ti tattha cittaṃ ṭhapetvā puññakiriyāya ativiya ussāhajātā ahosi.

Mātāpitaro cassā ahataṃ vatthayugaṃ navapīṭhaṃ ekaṃ padumakalāpaṃ sappimadhusakkharā taṇḍulakhīrāni ca paribhogatthāya pesesuṃ. Sā tāni disvā ‘‘ahañca dānaṃ dātukāmā, ayañca me deyyadhammo laddho’’ti tuṭṭhamānasā dutiyadivase dānaṃ sajjentī appodakamadhupāyāsaṃ sampādetvā, tassa parivārabhāvena aññampi bahuṃ khādanīyabhojanīyaṃ paṭiyādetvā dānagge gandhaparibhaṇḍaṃ katvā vikasitapadumapattakiñjakkhakesaropasobhitesu padumesu āsanaṃ paññāpetvā, ahatena setavatthena attharitvā āsanassa catunnaṃ pādānaṃ upari cattāri padumāni mālāguḷañca ṭhapetvā, āsanassa upari vitānaṃ bandhitvā mālādāmaolambakadāmāni olambitvā, āsanassa samantato bhūmiṃ sakesarehi padumapattehi sabbasantharaṃ santharitvā ‘‘dakkhiṇeyye āgate pūjessāmī’’ti pupphapūritaṃ caṅkoṭakaṃ ekamante ṭhapesi.

Athevaṃ katadānūpakaraṇasaṃvidhānā sīsaṃnhātā suddhavatthanivatthā suddhuttarāsaṅgā velaṃ sallakkhetvā ekaṃ dāsiṃ āṇāpesi ‘‘gaccha je, amhākaṃ tādisaṃ dakkhiṇeyyaṃ pariyesāhī’’ti. Tena ca samayena āyasmā sāriputto sahassathavikaṃ nikkhipanto viya rājagahe piṇḍāya caranto antaravīthiṃ paṭipanno hoti. Atha sā dāsī theraṃ vanditvā āha ‘‘bhante, tumhākaṃ pattaṃ me dethā’’ti. ‘‘Ekissā upāsikāya anuggahatthaṃ ito ethā’’ti ca āha. Thero tassā pattaṃ adāsi. Sā theraṃ gehaṃ pavesesi. Atha sā itthī therassa paccuggamanaṃ katvā āsanaṃ dassetvā ‘‘nisīdatha, bhante, idamāsanaṃ paññatta’’nti vatvā there tattha nisinne sakesarehi padumapattehi theraṃ pūjayamānā āsanassa samantato okiritvā pañcapatiṭṭhitena vanditvā sappimadhusakkharāsammissena appodakamadhupāyāsena parivisi. Parivisantī ca ‘‘imassa me puññassānubhāvena dibbagajakūṭāgārapallaṅkasobhitā dibbasampattiyo hontu, sabbāsu pavattīsu padumā nāma mā vigatā hontū’’ti patthanaṃ akāsi. Puna there katabhattakicce pattaṃ dhovitvā sappimadhusakkharāhi pūretvā pallaṅke atthataṃ sāṭakaṃ cumbaṭakaṃ katvā therassa hatthe ṭhapetvā there ca anumodanaṃ katvā pakkamante dve purise āṇāpesi ‘‘therassa hatthe pattaṃ imañca pallaṅkaṃ vihāraṃ netvā therassa niyyātetvā āgacchathā’’ti. Te tathā akaṃsu.

aparabhāge kālaṃ katvā tāvatiṃsabhavane yojanasatubbedhe kanakavimāne nibbatti accharāsahassaparivārā. Patthanāvasena cassā pañcayojanubbedho padumamālālaṅkato samantato padumapattakiñjakkhakesaropasobhito manuññadassano sukhasamphasso vividharatanaraṃsijālasamujjalahemābharaṇavibhūsito gajavaro nibbatti. Tassūpari yathāvuttasobhātisayayutto yojaniko kanakapallaṅko nibbatti. Sā dibbasampattiṃ anubhavantī antarantarā taṃ kuñjaravimānassa upari ratanavicittaṃ pallaṅkaṃ abhiruyha mahatā devatānubhāvena nandanavanaṃ gacchati. Athekasmiṃ ussavadivase devatāsu yathāsakaṃ dibbānubhāvena uyyānakīḷanatthaṃ nandanavanaṃ gacchantīsūtiādinā sabbaṃ paṭhamapīṭhavimānavaṇṇanāyaṃ āgatasadisaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Idha pana thero –

31.

‘‘Kuñjaro te varāroho, nānāratanakappano;

Ruciro thāmavā javasampanno, ākāsamhi samīhati.

32.

‘‘Padumi padmapattakkhi, padmuppalajutindharo;

Padmacuṇṇābhikiṇṇaṅgo, soṇṇapokkharamāladhā.

33.

‘‘Padumānusaṭaṃ maggaṃ, padmapattavibhūsitaṃ;

Ṭhitaṃ vaggu manugghātī, mitaṃ gacchati vāraṇo.

34.

‘‘Tassa pakkamamānassa, soṇṇakaṃsā ratissarā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

35.

‘‘Tassa nāgassa khandhamhi, sucivatthā alaṅkatā;

Mahantaṃ accharāsaṅghaṃ, vaṇṇena atirocasi.

36.

‘‘Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;

Atho añjalikammassa, taṃ me akkhāhi pucchitā’’ti. – āha;

31. Tattha kuñjaro te varārohoti kuñje giritaṭe ramati abhiramati, tattha vā ravati koñcanādaṃ nadanto vicarati. Kuṃ vā pathaviṃ tadabhighātena jarayatīti kuñjaro, giricarādibhedo manussaloke hatthī, ayaṃ pana kīḷanakāle kuñjarasadisatāya evaṃ vutto. Āruyhatīti āroho, ārohanīyoti attho. Varo aggo seṭṭho ārohoti varāroho, uttamayānanti vuttaṃ hoti. Nānāratanakappanoti nānāvidhāni ratanāni etesanti nānāratanā, kumbhālaṅkārādihatthālaṅkārā. Tehi vihito kappanno sannāho yassa so nānāratanakappano. Ruciṃ abhiratiṃ detīti ruciro, manuññoti attho. Thāmavāti thiro, balavāti attho. Javasampannoti sampannajavo, sīghajavoti vuttaṃ hoti. Ākāsamhi samīhatīti ākāse antalikkhe sammā īhati, āruḷhānaṃ khobhaṃ akaronto carati gacchatīti attho.

32. Padumīti padumasamānavaṇṇatāya ‘‘paduma’’nti laddhanāmena kumbhavaṇṇena samannāgatattā padumī. Padmapattakkhīti kamaladalasadisanayane, ālapanametaṃ tassā devatāya. Padmuppalajutindharoti dibbapadumuppalamālālaṅkatasarīratāya tahaṃ tahaṃ vipphurantaṃ vijjotamānaṃ padumuppalajutiṃ dhāretīti padumuppalajutindharo. Padmacuṇṇābhikiṇṇaṅgoti padumapattakiñjakkhakesarehi samantato okiṇṇagatto. Soṇṇapokkharamāladhāti hemamayakamalamālābhārī.

33. Padumānusaṭaṃ maggaṃ padmapattavibhūsitanti hatthino padanikkhepe padanikkhepe tassa pādaṃ sandhārentehi mahantehi padumehi anusaṭaṃ vippakiṇṇaṃ, nānāvirāgavaṇṇehi tesaṃyeva ca pattehi ito cito ca paribbhamantehi visesato maṇḍitatāya vibhūsitaṃ maggaṃ gacchatīti yojanā. Ṭhitanti idaṃ maggavisesanaṃ, padumapattavibhūsitaṃ hutvā ṭhitaṃ magganti attho. Vaggūti cāru, kiriyāvisesanañcetaṃ, ma-kāro padasandhikaro. Anugghātīti na ugghāti, attano upari nisinnānaṃ īsakampi khobhaṃ akarontoti attho. Mitanti nimmitaṃ, nikkhepapadaṃ vītikkamanti attho. Ayañhettha attho ‘‘vaggu cāru padanikkhepaṃ katvā gacchatī’’ti. Mitanti vā parimitaṃ pamāṇayuttaṃ, nātisīghaṃ, nātisaṇikanti vuttaṃ hoti. Vāraṇoti hatthī. So hi paccatthikavāraṇato gamanaparikkilesavāraṇato ca ‘‘vāraṇo’’ti vuccati.

34. Tassa pakkamamānassa, soṇṇasaṃkā ratissarāti tassa yathāvuttassa kuñjarassa gacchantassa soṇṇakaṃsā suvaṇṇamayā ghaṇṭā ratissarā ramaṇīyasaddā manuññanigghosā olambantīti adhippāyo. Tassa hi kuñjarassa ubhosu passesu mahākolambappamāṇā maṇimuttādikhacitā hemamayā anekasatā mahantiyo ghaṇṭā tahaṃ tahaṃ olambamānā pacalanti, yato chekena gandhabbakena payuttavāditato ativiya manoharasaddo niccharati. Tenāha ‘‘tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā’’ti. Tassattho – yathā nāma ātataṃ vitataṃ ātatavitataṃ ghanaṃ susiranti evaṃ pañcaṅgike tūriye kusalehi vādiyamāne ṭhānuppattiyā mandatāravibhāgaṃ dassentena gāyantena samīrito vāditasaro vaggu rajanīyo nigghoso suyyati, evaṃ tesaṃ sovaṇṇakaṃsānaṃ tapanīyaghaṇṭānaṃ nigghoso suyyatīti.

35. Nāgassāti hatthināgassa. Mahantanti sampattimahattenāpi saṅkhyāmahattenāpi mahantaṃ. Accharāsaṅghanti devakaññāsamūhaṃ. Vaṇṇenāti rūpena.

36. Dānassāti dānamayapuññassa. Sīlassāti kāyikasaṃvarādisaṃvarasīlassa. Vā-saddo avuttavikappanattho. Tena abhivādanādiṃ avuttaṃ cārittasīlaṃ saṅgaṇhāti.

Evaṃ therena pucchitā sā devatā pañhaṃ vissajjesi, tamatthaṃ dassetuṃ –

37.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phala’’nti. –

Ayaṃ gāthā dhammasaṅgāhakehi vuttā, tassā attho heṭṭhā vutto eva.

38.

‘‘Disvāna guṇasampannaṃ, jhāyiṃ jhānarataṃ sataṃ;

Adāsiṃ pupphābhikiṇṇaṃ, āsanaṃ dussasanthataṃ.

39.

‘‘Upaḍḍhaṃ padmamālāhaṃ, āsanassa samantato;

Abbhokirissaṃ pattehi, pasannā sehi pāṇibhi.

40.

‘‘Tassa kammakusalassa, idaṃ me īdisaṃ phalaṃ;

Sakkāro garukāro ca, devānaṃ apacitā ahaṃ.

41.

‘‘Yo ve sammāvimuttānaṃ, santānaṃ brahmacārinaṃ;

Pasanno āsanaṃ dajjā, evaṃ nande yathā ahaṃ.

42.

‘‘Tasmā hi attakāmena, mahattamabhikaṅkhatā;

Āsanaṃ dātabbaṃ hoti, sarīrantimadhārina’’nti. – devatāya vuttagāthā;

38. Tattha guṇasampannanti sabbehi sāvakaguṇehi samannāgataṃ, tehi vā paripuṇṇaṃ. Etena sāvakapāramiñāṇassa matthakappattiṃ dasseti. Jhāyinti ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānanti duvidhenāpi jhānena jhāyanasīlaṃ, tena vā jhāpetabbaṃ sabbasaṃkilesapakkhaṃ jhāpetvā ṭhitaṃ. Tato eva jhāne ratanti jhānarataṃ. Satanti samānaṃ, santaṃ vā, sappurisanti attho. Pupphābhikiṇṇanti pupphehi abhikiṇṇaṃ, kamaladalehi abhippakiṇṇanti attho. Dussasanthatanti vatthena upari atthataṃ.

39. Upaḍḍhaṃ padmamālāhanti upaḍḍhaṃ padumapupphaṃ ahaṃ. Āsanassa samantatoti therena nisinnassa āsanassa samantā bhūmiyaṃ. Abbhokirissanti abhiokiriṃ abhippakiriṃ. Kathaṃ? Pattehīti, tassa upaḍḍhapadumassa visuṃ visuṃ katehi pattehi pupphavassābhivassanakaniyāmena okirinti attho.

40. Idaṃ me īdisaṃ phalanti iminā ‘‘kuñjaro te varāroho’’tiādinā therena gahitaṃ aggahitañca āyuyasasukharūpādibhedaṃ attano dibbasampattiṃ ekato dassetvā punapi therena aggahitameva attano ānubhāvasampattiṃ dassetuṃ ‘‘sakkāro garukāro’’tiādimāha. Tena ‘‘na kevalaṃ bhante tumhehi yathāvuttameva idha mayhaṃ puññaphalaṃ, apica kho idaṃ dibbaṃ ādhipateyyampī’’ti dasseti. Tattha sakkāroti ādarakiriyā, devehi attano sakkātabbatāti attho. Tathā garukāroti garukātabbatā. Devānanti devehi. Apacitāti pūjitā.

41. Sammāvimuttānanti suṭṭhu vimuttānaṃ sabbasaṃkilesappahāyīnaṃ. Santānanti santakāyavacīmanokammānaṃ sādhūnaṃ. Maggabrahmacariyassa ca sāsanabrahmacariyassa ca ciṇṇattā brahmacārinaṃ. Pasanno āsanaṃ dajjāti kammaphalasaddhāya ratanattayasaddhāya ca pasannamānaso hutvā yadi āsanamattampi dadeyya. Evaṃ nande yathā ahanti yathā ahaṃ tena āsanadānena etarahi nandāmi modāmi, evameva aññopi nandeyya modeyya.

42. Tasmāti tena kāraṇena. Hi-saddo nipātamattaṃ. Attakāmenāti attano hitakāmena. Yo hi attano hitāvahaṃ kammaṃ karoti, na ahitāvahaṃ, so attakāmo. Mahattanti vipākamahattaṃ. Sarīrantimadhārinanti antimaṃ dehaṃ dhārentānaṃ, khīṇāsavānanti attho. Ayañhettha attho – yasmā arahataṃ āsanadānena ahaṃ evaṃ dibbasampattiyā modāmi, tasmā aññenāpi attano abhivuddhiṃ patthayamānena antimasamussaye ṭhitānaṃ āsanaṃ dātabbaṃ, natthi tādisaṃ puññanti dasseti. Tesaṃ vuttasadisamevāti.

Kuñjaravimānavaṇṇanā niṭṭhitā.

6. Paṭhamanāvāvimānavaṇṇanā

Suvaṇṇacchadanaṃ nāvanti nāvāvimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante soḷasamattā bhikkhū aññatarasmiṃ gāmakāvāse vasitvā vutthavassā ‘‘bhagavantaṃ passissāma, dhammañca suṇissāmā’’ti sāvatthiṃ uddissa gimhasamaye addhānamaggaṃ paṭipannā, antarāmagge ca nirudako kantāro, te ca tattha ghammābhitattā kilantā tasitā pānīyaṃ alabhamānā aññatarassa gāmassa avidūrena gacchanti. Tattha aññatarā itthī udakabhājanaṃ gahetvā udakatthāya udapānābhimukhī gacchati. Atha te bhikkhū taṃ disvā ‘‘yatthāyaṃ itthī gacchati, tattha gate pānīyaṃ laddhuṃ sakkā’’ti pipāsāparetā taṃdisābhimukhā gantvā udapānaṃ disvā tassā avidūre aṭṭhaṃsu. Sā itthī tato udakaṃ gahetvā nivattitukāmā te bhikkhū disvā ‘‘ime ayyā udakena atthikā pipāsitā’’ti ñatvā garucittīkāraṃ upaṭṭhapetvā udakena nimantesi. Te pattathavikato parissāvanaṃ nīharitvā parissāvetvā yāvadatthaṃ pānīyaṃ pivitvā hatthapāde sītale katvā tassā itthiyā pānīyadāne anumodanaṃ vatvā agamaṃsu.

taṃ puññaṃ hadaye ṭhapetvā antarantarā anussarantī aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti. Tassā puññānubhāvena kapparukkhopasobhitaṃ mahantaṃ vimānaṃ uppajji. Taṃ vimānaṃ parikkhipitvā muttajālarajatavibhūsitā viya sikatāvakiṇṇapaṇḍarapulinataṭā maṇikkhandhanimmalasalilavāhinī saritā. Tassā ubhosu tīresu uyyānavimānadvāre ca mahatī pokkharaṇī pañcavaṇṇapadumasaṇḍamaṇḍitā saha suvaṇṇanāvāya nibbatti. Sā tattha dibbasampattiṃ anubhavantī nāvāya kīḷantī laḷantī vicarati. Athekadivasaṃ āyasmā mahāmoggallāno devacārikaṃ caranto taṃ devadhītaraṃ nāvāya kīḷantiṃ disvā tāya katapuññakammaṃ pucchanto –

43.

‘‘Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;

Ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.

44.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

45.

‘‘Pucchāmi taṃ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – āha;

Tato therena puṭṭhāya devatāya vissajjitākāraṃ dassetuṃ saṅgītikārehi –

46.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phala’’nti. –

Ayaṃ gāthā vuttā.

47.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Disvāna bhikkhū tasite kilante, uṭṭhāya pātuṃ udakaṃ adāsiṃ.

48.

‘‘Yo ve kilantāna pipāsitānaṃ, uṭṭhāya pātuṃ udakaṃ dadāti;

Sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.

49.

‘‘Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;

Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.

50.

‘‘Taṃbhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusa sobhamānaṃ;

Tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.

51.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

52.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Ayaṃ devatāya vissajjitākāro.

43. Tattha suvaṇṇacchadananti vicittabhittiviracanehi rattasuvaṇṇamayehi ubhohi passehi paṭicchāditabbhantaratāya ceva nānāratanasamujjalitena kanakamayālaṅkārena upari chāditatāya ca suvaṇṇacchadanaṃ. Nāvanti potaṃ. So hi orato pāraṃ pavati gacchatīti poto, satte netīti nāvāti ca vuccati. Nārīti tassā devadhītāya ālapanaṃ. Narati netīti naro, puriso. Yathā hi paṭhamapakatibhūto satto itarāya pakatiyā seṭṭhatthena puri setīti ‘‘puriso’’ti vuccati, evaṃ nayanaṭṭhena ‘‘naro’’ti. Puttabhātubhūtopi hi puggalo mātujeṭṭhabhaginīnaṃ pituṭṭhāne tiṭṭhati, pageva bhattubhūto. Narassa esāti nārī, ayañca samaññā manussitthīsu pavattā ruḷhivasena itarāsupi tathā vuccati. Ogāhasi pokkharaṇinti satipi rattuppalanīluppalādike bahuvidhe ratanamaye jalajakusume pokkharasaṅkhātānaṃ dibbapadumānaṃ tattha yebhuyyena atthitāya ‘‘pokkharaṇī’’ti laddhanāmaṃ dibbasaraṃ jalavihāraratiyā anupavisasi. Padmaṃ chindasi pāṇināti rajatamayanāḷaṃ padumarāgaratanamayapattasaṅghātaṃ kanakamayakaṇṇikākiñjakkhakesaraṃ dibbakamalaṃ līlāravindaṃ kattukāmatāya tava hatthena bhañjasi.

47. Tasiteti pipāsite. Kilanteti tāya pipāsāya addhānaparissamena ca kilantakāye. Uṭṭhāyāti uṭṭhānavīriyaṃ katvā, ālasiyaṃ anāpajjitvāti attho.

48. Yo vetiādinā yathā ahaṃ, evaṃ aññepi āyatanagatena udakadānapuññena etādisaṃ phalaṃ paṭilabhantīti diṭṭhena adiṭṭhassa anumānavidhiṃ dassentī therena puṭṭhamatthaṃ sādhāraṇato vissajjeti. Tattha tassāti tanti ca yathāvuttapuññakārinaṃ paccāmasati.

49. Anupariyantīti anurūpavasena parikkhipanti. Tassa vasanaṭṭhānaparikkhipanena sopi parikkhitto nāma hoti. Tilakāti bandhujīvakapupphasadisapupphā ekā rukkhajāti. Uddālakāti vātaghātakā, ye ‘‘rājarukkhā’’tipi vuccanti.

50. Taṃbhūmibhāgehīti tādisehi bhūmibhāgehi, yathāvuttapokkharaṇīnadīuyyānavantehi bhūmipadesehīti attho. Upetarūpanti pāsaṃsiyabhāvena upetaṃ, tesaṃ pokkharaṇīādīnaṃ vasena ramaṇīyasannivesanti vuttaṃ hoti. Bhusa sobhamānanti bhusaṃ ativiya virocamānaṃ vimānaseṭṭhaṃ labhantīti yojanā. Sesaṃ vuttanayamevāti.

Paṭhamanāvāvimānavaṇṇanā niṭṭhitā.

7. Dutiyanāvāvimānavaṇṇanā

Suvaṇṇacchadanaṃ nāvanti dutiyanāvāvimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante aññataro khīṇāsavatthero upakaṭṭhāya vassūpanāyikāya gāmakāvāse vassaṃ upagantukāmo sāvatthito taṃ gāmaṃ uddissa pacchābhattaṃ addhānamaggapaṭipanno, maggaparissamena kilanto tasito antarāmagge aññataraṃ gāmaṃ sampatto, bahigāme tādisaṃ chāyūdakasampannaṭṭhānaṃ apassanto parissamena ca abhibhuyyamāno cīvaraṃ pārupitvā gāmaṃ pavisitvā dhuragehasseva dvāre aṭṭhāsi. Tattha aññatarā itthī theraṃ passitvā ‘‘kuto, bhante, āgatatthā’’ti pucchitvā maggaparissamaṃ pipāsitabhāvañca ñatvā ‘‘etha, bhante’’ti gehaṃ pavesetvā ‘‘idha nisīdathā’’ti āsanaṃ paññāpetvā adāsi. Tattha nisinne pādodakaṃ pādabbhañjanatelañca datvā tālavaṇṭaṃ gahetvā bīji. Pariḷāhe vūpasante madhuraṃ sītalaṃ sugandhaṃ pānakaṃ yojetvā adāsi. Thero taṃ pivitvā paṭippassaddhakilamatho anumodanaṃ katvā pakkāmi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbattīti sabbaṃ anantaravimānasadisanti veditabbaṃ. Gāthāsupi apubbaṃ natthi. Tena vuttaṃ –

53.

‘‘Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;

Ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.

54.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

55.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

56.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

57.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Disvāna bhikkhuṃ tasitaṃ kilantaṃ, uṭṭhāya pātuṃ udakaṃ adāsiṃ.

58.

‘‘Yo ve kilantassa pipāsitassa, ṭṭhāya pātuṃ udakaṃ dadāti;

Sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.

59.

‘‘Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;

Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.

60.

‘‘Taṃbhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusa sobhamānaṃ;

Tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.

61.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

62.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Atthavaṇṇanāsupi idha ekova theroti apubbaṃ natthi.

Dutiyanāvāvimānavaṇṇanā niṭṭhitā.

8. Tatiyanāvāvimānavaṇṇanā

Suvaṇṇacchadanaṃ nāvanti tatiyanāvāvimānaṃ. Tassa kā uppatti? Bhagavā janapadacārikaṃ caranto mahatā bhikkhusaṅghena saddhiṃ kosalajanapade yena thūṇaṃ nāma brāhmaṇagāmo tadavasari. Assosuṃ kho thūṇeyyakā brāhmaṇagahapatikā ‘‘samaṇo kira gotamo amhākaṃ gāmakhettaṃ anuppatto’’ti. Atha thūṇeyyakā brāhmaṇagahapatikā appasannā micchādiṭṭhikā maccherapakatā ‘‘sace samaṇo gotamo imaṃ gāmaṃ pavisitvā dvīhatīhaṃ vaseyya, sabbaṃ imaṃ janaṃ attano vacane patiṭṭhapeyya, tato brāhmaṇadhammo patiṭṭhaṃ na labheyyā’’ti tattha bhagavato avāsāya parisakkantā nadītitthesu ṭhapitanāvāyo apanesuṃ, setusaṅkamanāni ca avalañje akaṃsu, tathā papāmaṇḍapādīni, ekaṃ udapānaṃ ṭhapetvā itarāni udapānāni tiṇādīhi pūretvā pidahiṃsu. Tena vuttaṃ udāne (udā. 69) ‘‘atha kho thūṇeyyakā brāhmaṇagahapatikā udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ ‘mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū’’’ti.

Bhagavā tesaṃ taṃ vippakāraṃ ñatvā te anukampanto saddhiṃ bhikkhusaṅghena ākāsena nadiṃ atikkamitvā gantvā anukkamena thūṇaṃ brāhmaṇagāmaṃ patvā maggā okkamma aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Tena ca samayena sambahulā udakahāriniyo bhagavato avidūrena atikkamanti. Tasmiñca gāme ‘‘sace samaṇo gotamo idhāgamissati, na tassa paccuggamanādikaṃ kātabbaṃ, gehaṃ āgatassa cassa sāvakānañca bhikkhāpi na dātabbā’’ti katikā katā hoti.

Tattha aññatarassa brāhmaṇassa dāsī ghaṭena pānīyaṃ gahetvā gacchantī bhagavantaṃ bhikkhusaṅghaparivutaṃ nisinnaṃ disvā bhikkhū ca maggaparissamena kilante tasite ñatvā pasannacittā pānīyaṃ dātukāmā hutvā ‘‘yadipi me gāmavāsino ‘samaṇassa gotamassa na kiñci dātabbaṃ, sāmīcikammampi na kātabba’nti katikaṃ katvā ṭhitā, evaṃ santepi yadi ahaṃ īdise puññakkhette dakkhiṇeyye labhitvā pānīyadānamattenāpi attano patiṭṭhaṃ na kareyyaṃ, kadāhaṃ ito dukkhajīvitato muccissāmi, kāmaṃ me ayyako sabbepime gāmavāsino maṃ hanantu vā bandhantu vā, īdise puññakkhette pānīyadānaṃ dassāmi evā’’ti sanniṭṭhānaṃ katvā aññāhi udakahārinīhi vāriyamānāpi jīvite nirapekkhā sīsato pānīyaghaṭaṃ otāretvā ubhohi hatthehi pariggahetvā ekamante ṭhapetvā sañjātapītisomanassā bhagavantaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā pānīyena nimantesi. Bhagavā tassā cittappasādaṃ oloketvā taṃ anuggaṇhanto pānīyaṃ parissāvetvā hatthapāde dhovitvā pānīyaṃ pivi, ghaṭe udakaṃ parikkhayaṃ na gacchati. Sā taṃ disvā puna pasannacittā ekassa bhikkhussa adāsi, tathā aparassa aparassāti sabbesampi adāsi, udakaṃ na khīyateva. Sā haṭṭhatuṭṭhā yathāpuṇṇena ghaṭena gehābhimukhī agamāsi. Tassā sāmiko brāhmaṇo pānīyassa dinnabhāvaṃ sutvā ‘‘imāya gāmavattaṃ bhinnaṃ, ahañca gārayho kato’’ti kodhena pajjalanto taṭataṭāyamāno taṃ bhūmiyaṃ pātetvā hatthehi ca pādehi ca pahari. Sā tena upakkamena jīvitakkhayaṃ patvā tāvatiṃsabhavane nibbati, vimānaṃ cassā paṭhamanāvāvimāne vuttasadisaṃ uppajji.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi ‘‘iṅgha me tvaṃ, ānanda, udapānato pānīyaṃ āharā’’ti. Thero ‘‘idāni, bhante, udapāno thūṇeyyakehi dūsito, na sakkā pānīyaṃ āharitu’’nti āha. Bhagavā dutiyampi tatiyampi āṇāpesi. Tatiyavāre thero bhagavato pattaṃ ādāya udapānābhimukho agamāsi. Gacchante there udapāne udakaṃ paripuṇṇaṃ hutvā uttaritvā samantato sandati, sabbaṃ tiṇabhusaṃ upalavitvā sayameva apagacchati. Tena sandamānena salilena uparūpari vaḍḍhantena aññe jalāsaye pūretvā taṃ gāmaṃ parikkhipantena gāmappadeso ajjhottharīyati. Taṃ pāṭihāriyaṃ disvā brāhmaṇā acchariyabbhutacittajātā bhagavantaṃ khamāpesuṃ, taṅkhaṇaññeva udakogho antaradhāyi. Te bhagavato ca bhikkhusaṅghassa ca nivāsaṭṭhānaṃ saṃvidhāya svātanāya nimantetvā dutiyadivase mahādānaṃ sajjetvā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena parivisitvā sabbe thūṇeyyakā brāhmaṇagahapatikā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ payirupāsantā nisīdiṃsu.

Tena ca samayena sā devatā attano sampattiṃ paccavekkhitvā tassā kāraṇaṃ upadhārentī taṃ ‘‘pānīyadāna’’nti ñatvā pītisomanassajātā ‘‘handāhaṃ idāneva bhagavantaṃ vandissāmi, sammāpaṭipannesu katānaṃ appakānampi kārānaṃ uḷāraphalatañca manussaloke pākaṭaṃ karissāmī’’ti ussāhajātā accharāsahassaparivārā uyyānādisahitena vimānena saddhiṃyeva mahatiyā deviddhiyā mahantena devānubhāvena mahājanakāyassa passantasseva āgantvā vimānato oruyha bhagavantaṃ upasaṅkamitvā abhivādetvā añjaliṃ paggayha aṭṭhāsi. Atha naṃ bhagavā tassā parisāya kammaphalaṃ paccakkhato vibhāvetukāmo –

63.

‘‘Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;

Ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.

64.

‘‘Kūṭāgārā nivesā te, vibhattā bhāgaso mitā;

Daddallamānā ābhanti, samantā caturo disā.

65.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

66.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ,

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Catūhi gāthāhi pucchi.

67.

‘‘Sā devatā attamanā, sambuddheneva pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phala’’nti. –

Saṅgītikārā āhaṃsu.

68.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Disvāna bhikkhū tasite kilante, uṭṭhāya pātuṃ udakaṃ adāsiṃ.

69.

‘‘Yo ve kilantāna pipāsitānaṃ, uṭṭhāya pātuṃ udakaṃ dadāti;

Sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.

70.

‘‘Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;

Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.

71.

‘‘Taṃbhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusa sobhamānaṃ;

Tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.

72.

‘‘Kūṭāgārā nivesā me, vibhattā bhāgaso mitā;

Daddallamānā ābhanti, samantā caturo disā.

73.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Tappajjanti ca me bhogā, ye keci manaso piyā.

74.

‘‘Akkhāmi te buddha mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsati;

Etassa kammassa phalaṃ mamedaṃ, atthāya buddho udakaṃ apāyī’’ti. –

Vissajjanagāthāyo.

63. Tattha kiñcāpi sā devatā yadā bhagavā pucchi, tadā taṃ nāvaṃ āruyha na ṭhitā, na pokkharaṇiṃ ogāhati, nāpi padumaṃ chindati, kammānubhāvacoditā pana abhiṇhaṃ jalavihārapasutā tathā karotīti taṃ kiriyāvicchedaṃ dassanavasenevaṃ vuttaṃ. Ayañca attho na kevalamidheva, atha kho heṭṭhimesupi evameva daṭṭhabbo.

72. Kūṭāgārāti suvaṇṇamayakaṇṇikābaddhagehavanto. Nivesāti nivesanāni, kaccharānīti attho. Tenāha ‘‘vibhattā bhāgaso mitā’’ti. Tāni hi catusālabhūtāni aññamaññassa paṭibimbabhūtāni viya paṭivibhattarūpāni samappamāṇatāya bhāgaso mitāni viya honti. Daddallamānāti ativiya vijjotamānā. Ābhantīti maṇiratanakanakaraṃsijālehi obhāsenti.

74. Mamāti idaṃ pubbāparāpekkhaṃ, mama kammassa mama atthāyāti ayañhettha yojanā. Udakaṃ apāyīti yadetaṃ udakadānaṃ vuttaṃ, etassa puññakammassa idaṃ phalaṃ yāyaṃ dibbasampatti, yasmā mamatthāya sadevake loke aggadakkhiṇeyyo buddho bhagavā mayā dinnaṃ udakaṃ apāyīti. Sesaṃ vuttanayameva.

Evaṃ pasannamānasāya devatāya bhagavā sāmukkaṃsikaṃ dhammadesanaṃ karonto saccāni pakāsesi. Sā desanāpariyosāne sotāpattiphale patiṭṭhahi, sampattaparisāyapi dhammadesanā sātthikā ahosi.

Tatiyanāvāvimānavaṇṇanā niṭṭhitā.

9. Dīpavimānavaṇṇanā

Abhikkantena vaṇṇenāti dīpavimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante uposathadivase sambahulā upāsakā uposathikā hutvā purebhattaṃ yathāvibhavaṃ dānaṃ datvā kālasseva bhuñjitvā suddhavatthanivatthā suddhuttarāsaṅgā gandhamālādihatthā pacchābhattaṃ vihāraṃ gantvā manobhāvanīye bhikkhū payirupāsitvā sāyanhe dhammaṃ suṇanti. Vihāreyeva vasitukāmānaṃ tesaṃ dhammaṃ suṇantānaṃyeva sūriyo atthaṅgato, andhakāro jāto. Tatthekā aññatarā itthī ‘‘idāni dīpālokaṃ kātuṃ yutta’’nti cintetvā attano gehato padīpeyyaṃ āharāpetvā padīpaṃ ujjāletvā dhammāsanassa purato ṭhapetvā dhammaṃ suṇi. Sā tena padīpadānena attamanā pītisomanassajātā hutvā vanditvā attano gehaṃ gatā. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane jotirasavimāne nibbatti. Sarīrasobhā panassā ativiya pabhassarā aññe deve abhibhavitvā dasa disā obhāsayamānā tiṭṭhati. Athekadivasaṃ āyasmā mahāmoggallāno devacārikaṃ carantoti sabbaṃ heṭṭhā āgatanayeneva veditabbaṃ. Idha pana –

75.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

76.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

77.

‘‘Kena tvaṃ vimalobhāsā, atirocasi devatā;

Kena te sabbagattehi, sabbā obhāsate disā.

78.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Catūhi gāthāhi pucchi.

79.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

80.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Tamandhakāramhi timīsikāyaṃ, padīpakālamhi adāsi dīpaṃ.

81.

‘‘Yo andhakāramhi timīsikāyaṃ, padīpakālamhi dadāti dīpaṃ;

Uppajjati jotirasaṃ vimānaṃ, pahūtamalyaṃ bahupuṇḍarīkaṃ.

82.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

83.

‘‘Tenāhaṃ vimalobhāsā, atirocāmi devatā;

Tena me sabbagattehi, sabbā obhāsate disā.

84.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Vissajjesi.

75. Tattha abhikkantena vaṇṇenāti ettha abhikkanta-saddo ‘‘abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo’’tiādīsu (a. ni. 8.20; udā. 45; cūḷava. 383) khaye āgato. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’tiādīsu (a. ni. 4.100) sundare. ‘‘Abhikkantaṃ, bhante, abhikkantaṃ, bhante’’tiādīsu (dī. ni. 1.250; pārā. 15) abbhanumodane. ‘‘Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’tiādīsu (vi. va. 857) abhirūpe. Idhāpi abhirūpe eva daṭṭhabbo. Tasmā abhikkantenāti atikantena atimanāpena, abhirūpenāti attho. Vaṇṇenāti chavivaṇṇena. Obhāsentī disā sabbāti sabbāpi dasa disā jotentī ekālokaṃ karontī. Kiṃ viyāti āha ‘‘osadhī viya tārakā’’ti. Ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyikāti katvā ‘‘osadhī’’ti laddhanāmā tārakā yathā samantato ālokaṃ kurumānā tiṭṭhati, evameva tvaṃ sabbā disā obhāsayantī tiṭṭhasīti.

77. Sabbagattehīti sabbehi sarīrāvayavehi, sakalehi aṅgapaccaṅgehi obhāsatīti adhippāyo, hetumhi cetaṃ karaṇavacanaṃ. Sabbā obhāsate disāti sabbāpi dasadisā vijjotati. ‘‘Obhāsare’’tipi paṭhanti, tesaṃ sabbā disāti bahuvacanameva daṭṭhabbaṃ.

81. Padīpakālamhīti padīpakaraṇakāle, padīpujjalanayogge andhakāreti attho. Tenāha ‘‘yo andhakāramhi timīsikāya’’nti, bahale mahandhakāreti attho. Dadāti dīpanti padīpaṃ ujjālento vā anujjālento vā padīpadānaṃ dadāti, padīpopakaraṇāni dakkhiṇeyye uddissa pariccajati. Upapajjati jotirasaṃ vimānanti paṭisandhiggahaṇavasena jotirasaṃ vimānaṃ upagacchatīti. Sesaṃ vuttanayameva.

Atha yathāpucchite atthe devatāya kathite thero tameva kathaṃ aṭṭhuppattiṃ katvā dānādikathāya tassā kallacittādibhāvaṃ ñatvā saccāni pakāsesi, saccapariyosāne saparivārā sā devatā sotāpattiphale patiṭṭhahi. Thero tato āgantvā taṃ pavattiṃ bhagavato ārocesi, bhagavā tasmiṃ vatthusmiṃ sampattaparisāya vitthārena dhammaṃ desesi. Sā desanā mahājanassa sātthikā jātā, mahājano visesato dīpadāne sakkaccakārī ahosīti.

Dīpavimānavaṇṇanā niṭṭhitā.

10. Tiladakkhiṇavimānavaṇṇanā

Abhikkantena vaṇṇenāti tiladakkhiṇavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena rājagahe aññatarā itthī gabbhinī tile dhovitvā ātape sukkhāpeti telaṃ kātukāmā. Sā ca parikkhīṇāyukā taṃ divasameva cavanadhammā, nirayasaṃvattanikaṃ cassā kammaṃ okāsaṃ katvā ṭhitaṃ. Atha naṃ bhagavā paccūsavelāyaṃ lokaṃ volokento dibbacakkhunā disvā cintesi ‘‘ayaṃ itthī ajja kālaṃ katvā niraye nibbattissati, yaṃnūnāhaṃ tilabhikkhāpaṭiggahaṇena taṃ saggūpagaṃ kareyya’’nti. So sāvatthito taṅkhaṇeneva rājagahaṃ gantvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahe piṇḍāya caranto anupubbena tassā gehadvāraṃ pāpuṇi. Sā itthī bhagavantaṃ passitvā sañjātapītisomanassā sahasā uṭṭhahitvā katañjalī aññaṃ dātabbayuttakaṃ apassantī hatthapāde dhovitvā tile rāsiṃ katvā ubhohi hatthehi pariggahetvā añjalipūraṃ tilaṃ bhagavato patte ākiritvā bhagavantaṃ vandi. Taṃ bhagavā anukampamāno ‘‘sukhinī hohī’’ti vatvā pakkāmi. Sā tassā rattiyā paccūsasamaye kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne suttapabuddhā viya nibbatti.

Athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ accharāsahassaparivutaṃ mahatiyā deviddhiyā virocamānamupagantvā –

85.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

86.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

87.

‘‘Pucchāmi taṃ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

88.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

89.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.

90.

‘‘Addasaṃ virajaṃ buddhaṃ, vippasannamanāvilaṃ;

Āsajja dānaṃ adāsiṃ, akāmā tiladakkhiṇaṃ;

Dakkhiṇeyyassa buddhassa, pasannā sehi pāṇibhi.

91.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

92.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Sā vissajjesi.

90. Tattha āsajjāti ayaṃ āsajja-saddo ‘‘āsajja naṃ tathāgata’’ntiādīsu (cūḷava. 350) ghaṭṭena āgato. ‘‘Āsajja dānaṃ detī’’tiādīsu (dī. ni. 3.336; a. ni. 8.31) samāgame. Idhāpi samāgameyeva daṭṭhabbo. Tasmā āsajjāti samāgantvā, samavāyena sampatvāti attho. Tenāha ‘‘akāmā’’ti. Sā hi deyyadhammasaṃvidhānapubbakaṃ purimasiddhaṃ dānasaṅkappaṃ vinā sahasā sampatte bhagavati pavattitaṃ tiladānaṃ sandhāyāha ‘‘āsajja dānaṃ adāsiṃ, akāmā tiladakkhiṇa’’nti. Sesaṃ vuttanayameva.

Tiladakkhiṇavimānavaṇṇanā niṭṭhitā.

11. Paṭhamapatibbatāvimānavaṇṇanā

Koñcā mayūrā diviyā ca haṃsāti patibbatāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tattha aññatarā itthī patibbatā ahosi bhattu anukūlavattinī khamā padakkhiṇaggāhinī, na kuddhāpi paṭippharati, apharusavācā saccavādinī saddhā pasannā yathāvibhavaṃ dānāni ca adāsi. Sā kenacideva rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane nibbatti. Athāyasmā mahāmoggallāno purimanayeneva devacārikaṃ caranto taṃ devadhītaraṃ mahatiṃ sampattiṃ anubhavantiṃ disvā tassā samīpamupagato. Sā accharāsahassaparivutā saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvā therassa pādesu sirasā vanditvā ekamantaṃ aṭṭhāsi. Theropi tāya katapuññakammaṃ pucchanto –

93.

‘‘Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti;

Pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ, anekacittaṃ naranārisevitaṃ.

94.

‘‘Tatthacchasi devi mahānubhāve, iddhī vikubbanti anekarūpā;

Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti ca.

95.

‘‘Deviddhipattāsi mahānubhāve,

Manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – āha;

96.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

97.

‘‘Ahaṃ manussesu manussabhūtā, patibbatānaññamanā ahosiṃ;

Mātāva puttaṃ anurakkhamānā, kuddhāpihaṃ nappharusaṃ avocaṃ.

98.

‘‘Sacce ṭhitā mosavajjaṃ pahāya, dāne ratā saṅgahitattabhāvā;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adāsiṃ.

99.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

100.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Sā devatā vissajjesi.

93. Tattha koñcāti koñcasakuṇā, ye ‘‘sārasā’’tipi vuccanti. Mayūrāti morā. Diviyāti dibbānubhāvā. Idañhi padaṃ ‘‘diviyā koñcā, diviyā mayūrā’’tiādinā catūhipi padehi yojetabbaṃ. Haṃsāti suvaṇṇahaṃsādihaṃsā. Vaggussarāti madhurassarā. Kokilāti kāḷakokilā ceva sukkakokilā ca. Sampatantīti devatāya abhiramaṇatthaṃ kīḷantā laḷantā samantato patanti vicaranti. Koñcādirūpena hi devatāya ratijananatthaṃ parivārabhūtā devatā kīḷantā laḷantā ‘‘koñcā’’tiādinā vuttā. Pupphābhikiṇṇanti ganthitāganthitehi nānāvidharatanakusumehi okiṇṇaṃ. Rammanti ramaṇīyaṃ, manoramanti attho. Anekacittanti anekehi uyyānakapparukkhapokkharaṇiādīhi vimānesu ca anekehi bhittivisesādīhi cittaṃ. Naranārisevitanti parivārabhūtehi devaputtehi devadhītāhi ca upasevitaṃ.

94. Iddhī vikubbanti anekarūpāti nānārūpānaṃ vidaṃsanena anekarūpā kammānubhāvasiddhā iddhī vikubbantī vikubbaniddhiyo valañjentī acchasīti yojanā.

97. Anaññamanāti patibbatā, patito aññasmiṃ mano etissāti aññamanā, na aññamanāti anaññamanā, mayhaṃ sāmikato aññasmiṃ purise pāpakaṃ cittaṃ na uppādesinti attho. Mātāva puttaṃ anurakkhamānāti yathā mātā puttaṃ, evaṃ mayhaṃ sāmikaṃ, sabbepi vā satte hitesitāya ahitāpanayanakāmatāya ca anuddayamānā. Kuddhāpihaṃ nappharusaṃ avocanti parena kataṃ aphāsukaṃ paṭicca kuddhāpi samānā ahaṃ pharusavacanaṃ na kathesiṃ, aññadatthu piyavacanameva abhāsinti adhippāyo.

98. Sacce ṭhitāti sacce patiṭṭhitā. Yasmā musāvādā veramaṇiyā sacce patiṭṭhitā nāma hoti, na kadāci saccavacanamattenāti āha – mosavajjaṃ pahāyāti musāvādaṃ pahāya. Dāne ratāti dāne abhiratā, yuttappayuttāti attho. Saṅgahitattabhāvāti saṅgahavatthūhi attānaṃ viya sabhāveneva paresaṃ saṅgaṇhanasīlā annañca pānañca kammaphalasaddhāya pasannacittā sakkaccaṃ cittīkārena adāsiṃ, aññañca vatthādidānaṃ vipulaṃ uḷāraṃ adāsinti yojanā. Sesaṃ vuttanayameva.

Patibbatāvimānavaṇṇanā niṭṭhitā.

12. Dutiyapatibbatāvimānavaṇṇanā

Veḷuriyathambhanti dutiyapatibbatāvimānaṃ. Tassa kā uppatti? Sāvatthiyaṃ kira aññatarā upāsikā patibbatā hutvā saddhā pasannā pañca sīlāni suvisuddhāni katvā rakkhi, yathāvibhavañca dānāni adāsi, sā kālaṃ katvā tāvatiṃsabhavane uppajji. Sesaṃ heṭṭhā vuttanayameva.

101.

‘‘Veḷuriyathambhaṃ ruciraṃ pabhassaraṃ, vimānamāruyha anekacittaṃ;

Tatthacchasi devi mahānubhāve, uccāvacā iddhi vikubbamānā;

Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti ca.

102.

‘‘Deviddhipattāsi mahānubhāve,

Manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

103.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

104.

‘‘Ahaṃ manussesu manussabhūtā, upāsikā cakkhumato ahosiṃ;

Pāṇātipātā viratā ahosiṃ, loke adinnaṃ parivajjayissaṃ.

105.

‘‘Amajjapā no ca musā abhāṇiṃ, sakena sāminā ahosiṃ tuṭṭhā;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adāsiṃ.

106.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

107.

‘‘Akkhāmi te bhikkhu mahānubhāva,

Manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā,

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. – vissajjesi;

101. Tattha veḷuriyathambhanti veḷuriyamaṇimayathambhaṃ. Ruciranti ramaṇīyaṃ. Pabhassaranti ativiya bhāsuraṃ. Uccāvacāti uccā ca avacā ca, vividhāti attho.

104-5. Upāsikāti saraṇagamanena upāsikālakkhaṇe ṭhitā. Vuttañhi –

‘‘Yato kho, mahānāma, ariyasāvako buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, ettāvatā kho, mahānāma, ariyasāvako upāsako hotī’’ti (saṃ. ni. 5.1033).

Cakkhumatoti pañcahi cakkhūhi cakkhumato buddhassa bhagavato. Evaṃ upāsikābhāvakittanena āsayasuddhiṃ dassetvā payogasuddhiṃ dassetuṃ ‘‘pāṇātipātā viratā’’tiādi vuttaṃ. Tattha sakena sāminā ahosiṃ tuṭṭhāti micchācārāveramaṇimāha. Sesaṃ heṭṭhā vuttasadisameva.

Dutiyapatibbatāvimānavaṇṇanā niṭṭhitā.

13. Paṭhamasuṇisāvimānavaṇṇanā

Abhikkantena vaṇṇenāti suṇisāvimānaṃ. Tassa kā uppatti? Sāvatthiyaṃ aññatarasmiṃ gehe ekā kulasuṇhā gehaṃ piṇḍāya paviṭṭhaṃ khīṇāsavattheraṃ disvā sañjātapītisomanassā ‘‘idaṃ mayhaṃ uttamaṃ puññakkhettaṃ upaṭṭhita’’nti attanā laddhaṃ pūvabhāgaṃ ādāya ādarena therassa upanesi, thero taṃ paṭiggahetvā anumodanaṃ katvā gato. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane uppajji. Sesaṃ sabbaṃ heṭṭhā vuttasadisameva. Tena vuttaṃ –

108.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

109.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

110.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

111.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

112.

‘‘Ahaṃ manussesu manussabhūtā, suṇisā ahosiṃ sasurassa gehe.

113.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ pūvaṃ, pasannā sehi pāṇibhi;

Bhāgaḍḍhabhāgaṃ datvāna, modāmi nandane vane.

114.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

115.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

112. Tattha suṇisāti puttassa bhariyā. Itthiyā hi sāmikassa pitā ‘‘sasuro’’ti vuccati, tassa ca sā ‘‘suṇisā’’ti. Taṃ sandhāya ‘‘suṇisā ahosiṃ sasurassa gehe’’ti.

113. Bhāgaḍḍhabhāganti attanā laddhapaṭivīsato upaḍḍhabhāgaṃ. Modāmi nandane vaneti therena nandanavane diṭṭhatāya āha. Sesaṃ vuttanayameva.

Suṇisāvimānavaṇṇanā niṭṭhitā.

14. Dutiyasuṇisāvimānavaṇṇanā

Abhikkantena vaṇṇenāti dutiyasuṇisāvimānaṃ. Ettha pana apubbaṃ natthi, aṭṭhuppattiyaṃ kummāsadānameva viseso. Tena vuttaṃ –

116.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

117.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

118.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

119.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

120.

‘‘Ahaṃ manussesu manussabhūtā, suṇisā ahosiṃ sasurassa gehe.

121.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ bhāgaṃ, pasannā sehi pāṇibhi;

Kummāsapiṇḍaṃ datvāna, modāmi nandane vane.

122.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

123.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

121. Tattha bhāganti kummāsakoṭṭhāsaṃ. Tenāha ‘‘kummāsapiṇḍaṃ datvānā’’ti. Kummāsoti ca yavakummāso vutto. Sesaṃ vuttanayameva.

Dutiyasuṇisāvimānavaṇṇanā niṭṭhitā.

15. Uttarāvimānavaṇṇanā

Abhikkantena vaṇṇenāti uttarāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena ca samayena puṇṇo nāma duggatapuriso rājagahaseṭṭhiṃ upanissāya jīvati, tassa bhariyā uttarā, uttarā ca nāma dhītāti dve eva gehamānusakā. Athekadivasaṃ rājagahe ‘‘mahājanena sattāhaṃ nakkhattaṃ kīḷitabba’’nti ghosanaṃ kariṃsu. Taṃ sutvā seṭṭhi pātova āgataṃ puṇṇaṃ ‘‘tāta, amhākaṃ parijano nakkhattaṃ kīḷitukāmo, tvaṃ kiṃ nakkhattaṃ kīḷissasi, udāhu bhatiṃ karissasī’’ti āha. ‘‘Sāmi, nakkhattaṃ nāma sadhanānaṃ hoti, mama pana gehe svātanāya yāgutaṇḍulānipi natthi, kiṃ me nakkhattena? Goṇe labhanto kasituṃ gamissāmī’ti. ‘‘Tena hi goṇe gaṇhassū’’ti. So balavagoṇe ca bhaddanaṅgalañca gahetvā ‘‘bhadde, nāgarā nakkhattaṃ kīḷanti, ahaṃ daliddatāya bhatiṃ kātuṃ gamissāmi, mayhampi tāva ajja diguṇaṃ nivāpaṃ pacitvā bhattaṃ āhareyyāsī’’ti bhariyaṃ vatvā khettaṃ agamāsi.

Sāriputtattheropi sattāhaṃ nirodhasamāpanno tato vuṭṭhāya ‘‘kassa nu kho ajja mayā saṅgahaṃ kātuṃ vaṭṭatī’’ti olokento puṇṇaṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā ‘‘saddho nu kho esa, sakkhissati vā me saṅgahaṃ kātu’’nti olokento tassa saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca tappaccayā ca tassa mahāsampattipaṭilābhaṃ ñatvā pattacīvaraṃ ādāya tassa kasanaṭṭhānaṃ gantvā āvāṭatīre ekaṃ gumbaṃ olokento aṭṭhāsi. Puṇṇo theraṃ disvāva kasiṃ ṭhapetvā pañcapatiṭṭhitena theraṃ vanditvā ‘‘dantakaṭṭhena attho bhavissatī’’ti dantakaṭṭhaṃ kappiyaṃ katvā adāsi. Athassa thero pattañca parissāvanañca nīharitvā adāsi. So ‘‘pānīyena attho bhavissatī’’ti taṃ ādāya pānīyaṃ parissāvetvā adāsi.

Thero cintesi ‘‘ayaṃ paresaṃ pacchimagehe vasati, sacassa gehadvāraṃ gamissāmi, imassa bhariyā maṃ daṭṭhuṃ na sakkhissati, yāvassa bhariyā bhattaṃ ādāya maggaṃ paṭipajjati, tāva idheva bhavissāmī’’ti. So tattheva thokaṃ vītināmetvā tassā maggāruḷhabhāvaṃ ñatvā antonagarābhimukho pāyāsi. Sā antarāmagge theraṃ disvā cintesi ‘‘appekadāhaṃ deyyadhamme sati ayyaṃ na passāmi, appekadā me ayyaṃ passantiyā deyyadhammo na hoti, ajja pana me ayyo ca diṭṭho, deyyadhammo cāyaṃ atthi, karissati nu kho me saṅgaha’’nti. Sā bhattabhājanaṃ otāretvā theraṃ pañcapatiṭṭhitena vanditvā ‘‘bhante, idaṃ lūkhaṃ vā paṇītaṃ vāti acintetvā dāsassa vo saṅgahaṃ karothā’’ti āha. Atha thero pattaṃ upanāmetvā tāya ekena hatthena bhājanaṃ dhāretvā ekena hatthena tato bhattaṃ dadamānāya upaḍḍhabhatte dinne ‘‘ala’’nti hatthena pattaṃ pidahi. Sā ‘‘bhante, ekova paṭivīso, na sakkā dvidhā kātuṃ, tumhākaṃ dāsassa idhalokasaṅgahaṃ akatvā paralokasaṅgahaṃ karotha, niravasesameva dātukāmāmhī’’ti vatvā sabbamevassa patte patiṭṭhāpetvā ‘‘tumhehi diṭṭhadhammassa bhāginī assa’’nti patthanaṃ akāsi. Thero ‘‘evaṃ hotū’’ti vatvā ṭhitakova anumodanaṃ katvā ekasmiṃ udakaphāsukaṭṭhāne nisīditvā bhattakiccaṃ akāsi. Sāpi paṭinivattitvā taṇḍule pariyesitvā bhattaṃ paci.

Puṇṇopi aḍḍhakarīsamattaṃ ṭhānaṃ kasitvā jighacchaṃ sahituṃ asakkonto goṇe vissajjetvā ekaṃ rukkhachāyaṃ pavisitvā maggaṃ olokento nisīdi. Athassa bhariyā bhattamādāya gacchamānā taṃ disvāva ‘‘esa jighacchāpīḷito maṃ olokento nisinno, sace maṃ ‘ativiya cirāyī’ti tajjetvā patodalaṭṭhiyā paharissati, mayā katakammaṃ niratthakaṃ bhavissati, paṭikaccevassa ārocessāmī’’ti cintetvā evamāha ‘‘sāmi, ajjekadivasaṃ cittaṃ pasādehi, mā mayā katakammaṃ niratthakaṃ kari, ahaṃ pātova te bhattaṃ āharantī antarāmagge dhammasenāpatiṃ disvā tava bhattaṃ tassa datvā puna gehaṃ gantvā bhattaṃ pacitvā āgatā, pasādehi, sāmi, citta’’nti. So ‘‘kiṃ vadesi, bhadde’’ti pucchitvā puna tamatthaṃ sutvā ‘‘bhadde, sādhu vata te kataṃ mama bhattaṃ ayyassa dadamānāya, mayāpissa ajja pātova dantakaṭṭhañca mukhodakañca dinna’’nti pasannamānaso taṃ vacanaṃ abhinanditvā ussūre laddhabhattatāya kilantakāyo tassā aṅke sīsaṃ katvā niddaṃ okkami.

Athassa pātova kasitaṭṭhānaṃ paṃsucuṇṇaṃ upādāya sabbaṃ rattasuvaṇṇaṃ hutvā kaṇikārapuppharāsi viya sobhamānaṃ aṭṭhāsi. So pabuddho oloketvā bhariyaṃ āha ‘‘bhadde, etaṃ mayā kasitaṭṭhānaṃ sabbaṃ mama suvaṇṇaṃ hutvā paññāyati, kiṃ nu kho me atiussūre laddhabhattatāya akkhīni bhamantī’’ti. ‘‘Sāmi, mayhampi evameva paññāyatī’’ti. So uṭṭhāya tattha gantvā ekaṃ piṇḍaṃ gahetvā naṅgalasīse paharitvā suvaṇṇabhāvaṃ ñatvā ‘‘aho ayyassa dhammasenāpatissa dinnadāne ajjeva vipāko dassito, na kho pana sakkā ettakaṃ dhanaṃ paṭicchādetvā paribhuñjitu’’nti bhariyāya ābhataṃ bhattapātiṃ suvaṇṇassa pūretvā rājakulaṃ gantvā raññā katokāso pavisitvā rājānaṃ abhivādetvā ‘‘kiṃ tātā’’ti vutte ‘‘deva, ajja mayā kasitaṭṭhānaṃ sabbaṃ suvaṇṇarāsimeva hutvā ṭhitaṃ, suvaṇṇaṃ āharāpetuṃ vaṭṭatī’’ti āha. ‘‘Kosi tva’’nti? ‘‘Puṇṇo nāmāha’’nti. ‘‘Kiṃ pana te ajja kata’’nti? ‘‘Dhammasenāpatissa me pātova dantakaṭṭhañca mukhodakañca dinnaṃ, bhariyāyapi me mayhaṃ āhaṭabhattaṃ tasseva dinna’’nti.

Taṃ sutvā rājā ‘‘ajjeva kira bho dhammasenāpatissa dinnadāne vipāko dassito’’ti vatvā ‘‘tāta, kiṃ karomī’’ti pucchi. ‘‘Bahūni sakaṭasahassāni pahiṇitvā suvaṇṇaṃ āharāpethā’’ti. Rājā sakaṭāni pahiṇi. Rājapurisesu ‘‘rañño santaka’’nti gaṇhantesu gahitaṃ gahitaṃ mattikāva hoti. Tehi gantvā rañño ārocite ‘‘tātā, tumhehi kinti vatvā gahita’’nti puā ‘‘tumhākaṃ santaka’’nti āhaṃsu. Tena hi, tātā, puna gacchatha, ‘‘puṇṇassa santaka’’nti vatvā gaṇhathāti. Te tathā kariṃsu gahitaṃ gahitaṃ suvaṇṇameva ahosi. Taṃ sabbaṃ āharitvā rājaṅgaṇe rāsiṃ akaṃsu, asītihatthubbedho rāsi ahosi. Rājā nāgare sannipātāpetvā āha ‘‘imasmiṃ nagare atthi kassaci ettakaṃ suvaṇṇa’’nti? ‘‘Natthi, devā’’ti. ‘‘Kiṃ panassa dātuṃ vaṭṭatī’’ti? ‘‘Seṭṭhicchattaṃ, devā’’ti. Rājā ‘‘bahudhanaseṭṭhi nāma hotū’’ti mahantena bhogena saddhiṃ tassa seṭṭhicchattaṃ adāsi.

Atha naṃ so āha ‘‘mayaṃ, deva, ettakaṃ kālaṃ parakule vasimhā, vasanaṭṭhānaṃ no dethā’’ti. Tena hi passa, esa gumbo paññāyati, etaṃ harāpetvā gehaṃ kārehīti purāṇaseṭṭhissa gehaṭṭhānaṃ ācikkhi. So tasmiṃ ṭhāne katipāheneva gehaṃ kārāpetvā gehapavesanamaṅgalañca chattamaṅgalañca ekatova karonto sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi. Athassa satthā dānānumodanaṃ karonto anupubbiṃ kathaṃ kathesi. Dhammakathāvasāne puṇṇaseṭṭhi ca bhariyā cassa dhītā ca uttarāti tayopi janā sotāpannā ahesuṃ.

Aparabhāge rājagahaseṭṭhi puṇṇaseṭṭhino dhītaraṃ attano puttassa vāresi. So ‘‘nāhaṃ dassāmī’’ti vutto ‘‘mā evaṃ karotu, ettakaṃ kālaṃ amhe nissāya vasanteneva te sampatti laddhā, detu me puttassa te dhītara’’nti āha. So ‘‘micchādiṭṭhikā tumhe, mama dhītā tīhi ratanehi vinā vasituṃ na sakkoti, nevassa dhītaraṃ dassāmī’’ti āha. Atha naṃ bahū seṭṭhigahapatikādayo kulaputtā ‘‘mā tena saddhiṃ vissāsaṃ bhindi, dehissa dhītara’’nti yāciṃsu. So tesaṃ vacanaṃ sampaṭicchitvā āsāḷhipuṇṇamāya dhītaraṃ adāsi. Sā patikulaṃ gatakālato paṭṭhāya bhikkhuṃ vā bhikkhuniṃ vā upasaṅkamituṃ dānaṃ vā dātuṃ dhammaṃ vā sotuṃ nālattha, evaṃ aḍḍhatiyesu māsesu vītivattesu attano santike ṭhite paricārike pucchi ‘‘idāni kittakaṃ antovassaṃ avasiṭṭha’’nti? ‘‘Aḍḍhamāso, ayye’’ti. Sā mātāpitūnaṃ sāsanaṃ pahiṇi ‘‘kasmā maṃ evarūpe bandhanāgāre pakkhipiṃsu, varaṃ tumhehi maṃ lakkhaṇāhataṃ katvā paresaṃ dāsiṃ sāvetuṃ, na evarūpassa micchādiṭṭhikassa kulassa dātuṃ, āgatakālato paṭṭhāya bhikkhudassanādīsu ekampi puññaṃ kātuṃ na labhāmī’’ti. Athassā pitā ‘‘dukkhitā vata me dhītā’’ti anattamanataṃ pavedetvā pañcadasa kahāpaṇasahassāni pesesi, ‘‘imasmiṃ nagare sirimā nāma gaṇikā atthi, devasikaṃ sahassaṃ gaṇhāti, imehi kahāpaṇehi taṃ ānetvā sāmikassa niyyādetvā sayaṃ yathāruci puññāni karotū’’ti sāsanañca pahiṇi. Uttarā tathā katvā sāmikena sirimaṃ disvā ‘‘kimida’’nti vutte ‘‘sāmi, imaṃ aḍḍhamāsaṃ mama sahāyikā tumhe paricaratu, ahaṃ pana imaṃ aḍḍhamāsaṃ dānañceva dātukāmā dhammañca sotukāmā’’ti āha. So taṃ abhirūpaṃ itthiṃ disvā uppannasineho ‘‘sādhū’’ti sampaṭicchi.

Uttarāpi kho buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā ‘‘bhante, imaṃ aḍḍhamāsaṃ aññattha agantvā idheva bhikkhā gahetabbā’’ti satthu paṭiññaṃ gahetvā ‘‘ito dāni paṭṭhāya yāva mahāpavāraṇā, tāva satthāraṃ upaṭṭhātuṃ dhammañca sotuṃ labhissāmī’’ti tuṭṭhamānasā ‘‘evaṃ yāguṃ pacatha, evaṃ bhattaṃ pacatha, evaṃ pūvaṃ pacathā’’ti mahānase sabbakiccāni saṃvidahantī vicarati. Athassā sāmiko ‘‘sve mahāpavāraṇā bhavissatī’’ti mahānasābhimukho vātapāne ṭhatvā ‘‘kiṃ nu kho karontī sā andhabālā vicaratī’’ti oloketvā taṃ sedakilinnaṃ chārikāya okiṇṇaṃ aṅgāramasimakkhitaṃ tathā saṃvidahitvā vicaramānaṃ disvā ‘‘aho andhabālā evarūpe ṭhāne imaṃ sirisampattiṃ nānubhavati, ‘‘muṇḍakasamaṇe upaṭṭhahissāmī’ti tuṭṭhacittā vicaratī’’ti hasitvā apagañchi.

Tasmiṃ apagate tassa santike ṭhitā sirimā ‘‘kiṃ nu kho oloketvā esa hasatī’’ti teneva vātapānena olokentī uttaraṃ disvā ‘‘imaṃ oloketvā iminā hasitaṃ, addhā imassa etāya saddhiṃ santhavo atthī’’ti cintesi. Sā kira aḍḍhamāsaṃ tasmiṃ gehe bāhirakaitthī hutvā vasamānāpi taṃ sampattiṃ anubhavamānā attano bāhirakaitthibhāvaṃ ajānitvā ‘‘ahaṃ gharasāminī’’ti saññamakāsi. Sā uttarāya āghātaṃ bandhitvā ‘‘dukkhamassā uppādessāmī’’ti pāsādā oruyha mahānasaṃ pavisitvā pūvapacanaṭṭhāne pakkuthitaṃ sappiṃ kaṭacchunā ādāya uttarābhimukhaṃ pāyāsi. Uttarā taṃ āgacchantiṃ disvā ‘‘mama sahāyikāya mayhaṃ upakāro kato, cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama pana sahāyikāya guṇova mahanto, ahampi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ labhiṃ, sace mama etissāya upari kodho atthi, idaṃ sappi maṃ dahatu, sace natthi, mā maṃ dahatū’’ti taṃ mettāya phari. Tāya tassā matthake āsiñcitampi pakkuthitasappi sītodakaṃ viya ahosi. Atha naṃ ‘‘idaṃ sītalaṃ bhavissatī’’ti puna kaṭacchukaṃ pūretvā ādāya āgacchantiṃ uttarāya dāsiyo disvā ‘‘are dubbinīte na tvaṃ amhākaṃ ayyāya upari pakkasappiṃ āsiñcituṃ anucchavikā’’ti santajjentiyo ito cito ca uṭṭhāya hatthehi ca pādehi ca pothetvā bhūmiyaṃ pātesuṃ, uttarā vārentīpi vāretuṃ nāsakkhi. Atha sā upari ṭhatvā sabbā dāsiyo paṭibāhitvā ‘‘kissa te evarūpaṃ bhāriyaṃ kammaṃ kata’’nti sirimaṃ ovaditvā uṇhodakena nhāpetvā satapākatelena abbhañji.

Tasmiṃ khaṇe sā attano bāhirakitthibhāvaṃ ñatvā cintesi ‘‘mayā bhāriyaṃ kammaṃ kataṃ sāmikassa hasitamattakāraṇā imissā upari pakkasappiṃ āsiñcantiyā, ayaṃ ‘gaṇhatha na’nti dāsiyo na āṇāpetvā maṃ viheṭhanakālepi sabbā dāsiyo paṭibāhitvā mayhaṃ kattabbameva akāsi. Sacāhaṃ imaṃ na khamāpessāmi, muddhā me sattadhā phaleyyā’’ti tassā pādamūle nipajjitvā ‘‘ayye, khamāhi me dosa’’nti āha. ‘‘Ahaṃ sappitikā dhītā, pitari me khamāpite khamissāmī’’ti. ‘‘Hotu, ayye, pitarampi te puṇṇaseṭṭhiṃ khamāpessāmī’’ti. ‘‘Puṇṇo mama vaṭṭe janakapitā, vivaṭṭe janakapitari khamāpite pana ahaṃ khamissāmī’’ti. ‘‘Ko pana te vivaṭṭe janakapitā’’ti? ‘‘Sammāsambuddho’’ti. ‘‘Mayhaṃ tena saddhiṃ vissāso natthi, ahaṃ kiṃ karissāmī’’ti? ‘‘Satthā sve bhikkhusaṅghaṃ ādāya idhāgamissati, tvaṃ yathāladdhaṃ sakkāraṃ gahetvā idheva āgantvā taṃ khamāpehī’’ti. Sā ‘‘sādhu, ayye’’ti uṭṭhāya attano gehaṃ gantvā pañcasataparicārikitthiyo āṇāpetvā nānāvidhāni khādanīyabhojanīyāni ceva sūpeyyāni ca sampādetvā punadivase taṃ sakkāraṃ ādāya uttarāya gehaṃ āgantvā buddhappamukhassa bhikkhusaṅghassa patte patiṭṭhāpetuṃ avisahantī aṭṭhāsi, taṃ sabbaṃ gahetvā uttarāva saṃvidahi.

Sirimāpi satthu bhattakiccāvasāne saddhiṃ parivārena satthu pādamūle nipajji. Atha naṃ satthā pucchi ‘‘ko te aparādho’’ti. ‘‘Bhante mayā hiyyo idaṃ nāma kataṃ, atha me sahāyikā maṃ viheṭhayamānā dāsiyo nivāretvā mayhaṃ upakārameva akāsi. Sāhaṃ imissā guṇaṃ jānitvā imaṃ khamāpesiṃ, atha maṃ esā ‘tumhesu khamāpitesu khamissāmī’ti āhā’’ti. ‘‘Evaṃ kira uttare’’ti. ‘‘Āma, bhante, sīse me sahāyikāya pakkasappi āsitta’’nti. ‘‘Atha tayā kiṃ cintita’’nti? ‘‘Cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama sahāyikāya guṇova mahanto, ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ alatthaṃ, sace me imissā upari kodho atthi, idaṃ maṃ dahatu, no ce, mā dahatū’’ti evaṃ cintetvā imaṃ mettāya phariṃ, bhanteti. Satthā ‘‘sādhu sādhu, uttare, evaṃ kodhaṃ jinituṃ vaṭṭati. Kodhano hi nāma akkodhena, akkosako anakkosantena, paribhāsako aparibhāsantena, thaddhamaccharī attano santakassa dānena, musāvādī saccavacanena jinitabbo’’ti imamatthaṃ dassento –

‘‘Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;

Jine kadariyaṃ dānena, saccenālikavādina’’nti. (dha. pa. 223) –

Imaṃ gāthaṃ vatvā gāthāpariyosāne catusaccakathaṃ abhāsi. Saccapariyosāne uttarā sakadāgāmiphale patiṭṭhahi, sāmiko ca sasuro ca sassu ca sotāpattiphalaṃ sacchikariṃsu, sirimāpi pañcasataparivārā sotāpannā ahosi. Aparabhāge uttarā kālaṃ katvā tāvatiṃsabhavane uppajji. Athāyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto uttaraṃ devadhītaraṃ disvā –

124.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

125.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

126.

‘‘Pucchāmi taṃ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – paṭipucchi;

127.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

128.

‘‘Issā ca maccheramatho paḷāso, nāhosi mayhaṃ gharamāvasantiyā;

Akkodhanā bhattu vasānuvattinī, uposathe niccahamappamattā.

129.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

130.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

131.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

132.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

133.

‘‘Sāhaṃ sakena sīlena, yasasā ca yasassinī;

Anubhomi sakaṃ puññaṃ, sukhitā camhināmayā.

134.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

135.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamahaṃ akāsiṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Devatāpissa vissajjesi.

126. Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi ‘‘uttarā nāma bhante, upāsikā bhagavato pāde sirasā vandatī’’ti. Anacchariyaṃ kho panetaṃ, bhante, yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya, taṃ bhagavā sakadāgāmiphale byākāsīti.

128. Tattha issā ca maccheramatho paḷāso, nāhosi mayhaṃ gharamāvasantiyāti yā ca agāramajjhe vasantīnaṃ aññāsaṃ itthīnaṃ sampattiādivisayā parasampattiusūyanalakkhaṇā issā, yañca tāvakālikādivasenāpi kiñci yācantānaṃ adātukāmatāya attasampattinigūhanalakkhaṇaṃ macchariyaṃ, yo ca kulapadesādinā parehi yugaggāhalakkhaṇo paḷāso uppajjati, so tividhopi pāpadhammo gehe ṭhitāya mayhaṃ satipi paccayasamavāye nāhosi na uppajji. Akkodhanāti khantimettānuddayasampannatāya akujjhanasabhāvā. Bhattu vasānuvattinīti pubbuṭṭhānapacchānipātanādinā sāmikassa anukūlabhāvena vase vattanasīlā, manāpacārinīti attho. Uposathe niccahamappamattāti ahaṃ uposathasīlarakkhaṇe niccaṃ appamattā appamādavihārinī.

129. Tameva uposathe appamādaṃ dassentī yesu divasesu taṃ rakkhitabbaṃ, yādisaṃ yathā ca rakkhitabbaṃ, taṃ dassetuṃ ‘‘cātuddasi’’ntiādimāha. Tattha cātuddasiṃ pañcadasinti pakkhassāti sambandho, accantasaṃyoge cetaṃ upayogavacanaṃ. Yā ca pakkhassa aṭṭhamīti ettha ti vacanaseso. Pāṭihāriyapakkhañcāti paṭiharaṇakapakkhañca, cātuddasīpañcadasīaṭṭhamīnaṃ yathākkamaṃ ādito antato cāti pavesananikkhamanavasena uposathasīlassa paṭiharitabbaṃ pakkhañca, terasī pāṭipadā sattamī navamī cāti attho. Aṭṭhaṅgasusamāgatanti pāṇātipātāveramaṇīādīhi aṭṭhahaṅgehi eva suṭṭhu samāgataṃ samannāgataṃ.

130. Upavasissanti upavasiṃ. Atītatthe hi idaṃ anāgatavacanaṃ. Keci pana ‘‘upavasiṃ’’icceva paṭhanti. Sadāti sappaṭihārikesu sabbesu uposathadivasesu. Sīlesūti uposathasīlesu sādhetabbesu. Nipphādetabbe hi idaṃ bhummaṃ. Saṃvutāti kāyavācācittehi saṃvutā. Sadāti vā sabbakālaṃ. Sīlesūti niccasīlesu. Saṃvutāti kāyavācāhi saṃvutā.

131. Idāni taṃ niccasīlaṃ dassetuṃ ‘‘pāṇātipātā viratā’’tiādi vuttaṃ. Tattha pāṇoti vohārato satto, paramatthato jīvitindriyaṃ. Pāṇassa atipāto pāṇavadho pāṇaghāto pāṇātipāto, atthato pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārapavattā vadhakacetanā. Tato pāṇātipātā. Viratāti oratā, nivattāti attho.

Musāvādāti musā nāma visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo vā kāyapayogo vā, visaṃvādanādhippāyena parassa visaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Atha vā musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpetukāmassa tathā viññattisamuṭṭhāpikā cetanā. Tato musāvādā saññatā oratā, viratāti attho. Ca-saddo sampiṇḍanattho.

Theyyāti theyyaṃ vuccati thenabhāvo, corikāya parassaharaṇanti attho. Atthato parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā theyyaṃ. Tato theyyā saññatā, ārakāti vā sambandho.

Aticārāti aticca cāro aticāro, lokamariyādaṃ atikkamitvā agamanīyaṭṭhāne kāmavasena cāro micchācāroti attho. Agamanīyaṭṭhānaṃ nāma – purisānaṃ māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti dasa, dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhaṭacumbaṭā dāsī ca bhariyā kammakārī ca bhariyā dhajāhaṭā muhuttikāti dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ aññapurisā agamanīyaṭṭhānaṃ, idameva idha adhippetaṃ. Lakkhaṇato pana asaddhammādhippāyena kāyadvārapavattā agamanīyaṭṭhānavītikkamacetanā aticāro. Tasmā aticārā.

Majjapānāti majjaṃ vuccatimadanīyaṭṭhena surā ca merayañca, pivanti tenāti pānaṃ, majjassa pānaṃ majjapānaṃ. Yāya dussīlyacetanāya majjasaṅkhātaṃ piṭṭhasurā, pūvasurā, odaniyasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañcabhedaṃ suraṃ vā, pupphāsavo, phalāsavo, madhvāsavo, guḷāsavo, sambhārasaṃyuttoti pañcabhedaṃ merayaṃ vā bījato paṭṭhāya kusaggenāpi pivati, sā cetanā majjapānaṃ. Tasmā majjapānā ārakā viratā.

132. Evaṃ ‘‘pāṇātipātā viratā’’tiādinā pahātabbadhammavasena vibhajitvā dassitaṃ niccasīlaṃ puna samādātabbatāvasena ekato katvā dassentī ‘‘pañcasikkhāpade ratā’’ti āha. Tattha sikkhāpadanti sikkhitabbapadaṃ, sikkhākoṭṭhāseti attho. Atha vā jhānādayo sabbepi kusalā dhammā sikkhitabbato sikkhā, pañcasu pana sīlaṅgesu yaṃkiñci aṅgaṃ tāsaṃ sikkhānaṃ patiṭṭhānaṭṭhena padanti sikkhānaṃ padattā sikkhāpadaṃ, pañca sīlaṅgāni. Tasmiṃ pañcavidhe sikkhāpade ratā abhiratāti pañcasikkhāpade ratā. Ariyasaccāna kovidāti pariññāpahānasacchikiriyābhāvanābhisamayavasena dukkhasamudayanirodhamaggasaṅkhātesu catūsu ariyasaccesu kusalā nipuṇā, paṭividdhacatusaccāti attho. Gotamassāti bhagavantaṃ gottena kitteti. Yasassinoti kittimato, parivāravato vā.

133. Sāhanti sā yathāvuttaguṇā ahaṃ. Sakena sīlenāti anussukitādinā attano sabhāvasīlena ca uposathasīlādisamādānasīlena ca kāraṇabhūtena. Tañhi sattānaṃ kammassakatāya hitasukhāvahatāya ca visesato ‘‘saka’’nti vuccati. Tenevāha –

‘‘Tañhi tassa sakaṃ hoti, tañca ādāya gacchati;

Tañcassa anugaṃ hoti, chāyāva anapāyinī’’ti. (saṃ. ni. 1.115);

Yasasā ca yasassinīti ‘‘uttarā upāsikā sīlācārasampannā anussukī amaccharī akkodhanā’’tiādinā ‘‘āgataphalā viññātasāsanā’’tiādinā ca yathābhūtaguṇādhigatena jalatale telena viya samantato patthaṭena kittisaddena yasassinī kittimatī, tena vā sīlaguṇena idha adhigatena yasaparivārena yasassinī sampannaparivārā. Anubhomi sakaṃ puññanti yathūpacitaṃ attano puññaṃ paccanubhomi. Yassa hi puññaphalaṃ anubhūyati, phalūpacārena taṃ puññampi anubhūyatīti vuccati. Atha vā puthujjanabhāvato sucaritaphalampi ‘‘puñña’’nti vuccati. Yathāha ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī’’ti. Sukhitā camhināmayāti dibbasukhena ca phalasukhena ca sukhitā camhi bhavāmi, kāyikacetasikadukkhābhāvato anāmayā arogā.

136. Mama cāti ca-saddo samuccayattho. Tena ‘‘mama vacanena ca vandeyyāsi, na tava sabhāvenevā’’ti vandanaṃ samuccinoti. Anacchariyantiādinā attano ariyasāvikābhāvassa pākaṭabhāvaṃ dasseti. Taṃ bhagavātiādi saṅgītikāravacanaṃ. Sesaṃ vuttanayamevāti.

Uttarāvimānavaṇṇanā niṭṭhitā.

16. Sirimāvimānavaṇṇanā

Yuttā ca te paramaalaṅkatā hayāti sirimāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena ca samayena heṭṭhā anantaravatthumhi vuttā sirimā gaṇikā sotāpattiphalassa adhigatattā vissajjitakiliṭṭhakammantā hutvā saṅghassa aṭṭha salākabhattāni paṭṭhapesi. Ādito paṭṭhāya nibaddhaṃ aṭṭha bhikkhū gehaṃ āgacchanti. Sā ‘‘sappiṃ gaṇhatha khīraṃ gaṇhathā’’tiādīni vatvā tesaṃ patte pūreti, ekena laddhaṃ tiṇṇampi catunnampi pahoti, devasikaṃ soḷasakahāpaṇaparibbayena piṇḍapāto dīyati. Athekadivasaṃ eko bhikkhu tassā gehe aṭṭhakabhattaṃ bhuñjitvā tiyojanamatthake ekaṃ vihāraṃ agamāsi. Atha naṃ sāyaṃ therupaṭṭhāne nisinnaṃ pucchiṃsu, ‘‘āvuso, kahaṃ bhikkhaṃ gahetvā idhāgatosī’’ti? ‘‘Sirimāya aṭṭhakabhattaṃ me bhutta’’nti. ‘‘Taṃ manāpaṃ katvā deti, āvuso’’ti. ‘‘Na sakkā tassā bhattaṃ vaṇṇetuṃ, atipaṇītaṃ katvā deti, ekena laddhaṃ tiṇṇampi catunnampi pahoti, tassā pana deyyadhammatopi dassanameva uttaritaraṃ’’. Sā hi itthī evarūpā ca evarūpā cāti tassā guṇe kathesi.

Atheko bhikkhu tassā guṇakathaṃ sutvā adisvāpi savaneneva sinehaṃ uppādetvā ‘‘mayā tattha gantvā taṃ daṭṭhuṃ vaṭṭatī’’ti attano vassaggaṃ kathetvā taṃ bhikkhuṃ ṭhitikaṃ pucchitvā ‘‘sve, āvuso, tasmiṃ gehe tvaṃ saṅghatthero hutvā aṭṭhakabhattaṃ labhissasī’’ti sutvā taṅkhaṇaññeva pattacīvaramādāya pakkanto pātova aruṇe uggacchante salākaggaṃ pavisitvā ṭhito saṅghatthero hutvā tassā gehe aṭṭhakabhattaṃ labhi. Yo pana so bhikkhu hiyyo bhuñjitvā pakkāmi, tassa gatavelāyamevassā sarīre rogo uppajji. Tasmā ābharaṇāni omuñcitvā nipajji. Athassā dāsiyo aṭṭhakabhattaṃ labhituṃ āgate bhikkhū disvā ārocesuṃ. Sā gantvā sahatthā patte gahetuṃ vā nisīdāpetuṃ vā asakkontī dāsiyo āṇāpesi ‘‘ammā patte gahetvā ayye nisīdāpetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya patte pūretvā dethā’’ti. Tā ‘‘sādhu, ayye’’ti bhikkhū pavesetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya bhattassa patte pūretvā tassā ārocayiṃsu. Sā ‘‘maṃ pariggahetvā netha, ayye vandissāmī’’ti vatvā tāhi pariggahetvā bhikkhūnaṃ santikaṃ nītā vedhamānena sarīrena bhikkhū vandi. So bhikkhu taṃ oloketvā cintesi ‘‘gilānāya tāva ayaṃ etissā rūpasobhā, arogakāle pana sabbābharaṇapaṭimaṇḍitāya imissā kīdisī rūpasampattī’’ti. Athassa anekavassakoṭisannicito kileso samudācari. So aññāṇī hutvā bhattaṃ bhuñjituṃ asakkonto pattaṃ ādāya vihāraṃ gantvā pattaṃ pidhāya ekamante ṭhapetvā cīvarakaṇṇaṃ pattharitvā nipajji. Atha naṃ eko sahāyako bhikkhu yācantopi bhojetuṃ nāsakkhi, so chinnabhatto ahosi.

Taṃ divasameva sāyanhasamaye sirimā kālamakāsi. Rājā satthu sāsanaṃ pesesi ‘‘bhante, jīvakassa kaniṭṭhabhaginī sirimā kālamakāsī’’ti. Satthā taṃ sutvā rañño sāsanaṃ pahiṇi ‘‘sirimāya sarīrajhāpanakiccaṃ natthi, āmakasusāne taṃ yathā kākādayo na khādanti, tathā nipajjāpetvā rakkhāpethā’’ti. Rājā tathā akāsi. Paṭipāṭiyā tayo divasā atikkantā, catutthe divase sarīraṃ uddhumāyi, navahi vaṇamukhehi puḷavakā pagghariṃsu, sakalasarīraṃ bhinnasālibhattacāṭi viya ahosi. Rājā nagare bheriṃ carāpesi ‘‘ṭhapetvā geharakkhaṇakadārake sirimāya dassanatthaṃ anāgacchantānaṃ aṭṭha kahāpaṇā daṇḍo’’ti. Satthu santikañca pesesi ‘‘buddhappamukho kira saṅgho sirimāya dassanatthaṃ āgacchatū’’ti. Satthā bhikkhūnaṃ ārocāpesi ‘‘sirimāya dassanatthaṃ gamissāmā’’ti.

Sopi daharabhikkhu cattāro divase kassaci vacanaṃ aggahetvā chinnabhattova nipajji. Patte bhattaṃ pūtikaṃ jātaṃ, patte malampi uṭṭhahi. Atha so sahāyakabhikkhunā upasaṅkamitvā ‘‘āvuso satthā sirimāya dassanatthaṃ gacchatī’’ti vuccamāno tathā chātajjhattopi ‘‘sirimā’’ti vuttapadeyeva sahasā uṭṭhahitvā ‘‘satthā sirimaṃ daṭṭhuṃ gacchati, tvampi gamissasī’’ti? ‘‘Āma gamissāmī’’ti bhattaṃ chaḍḍetvā pattaṃ dhovitvā thavikāya pakkhipitvā bhikkhusaṅghena saddhiṃ agamāsi. Satthā bhikkhusaṅghaparivuto ekapasse aṭṭhāsi, bhikkhunisaṅghopi rājaparisāpi upāsakaparisāpi upāsikāparisāpi ekekapasse aṭṭhaṃsu.

Satthā rājānaṃ pucchi ‘‘kā esā, mahārājā’’ti? ‘‘Bhante, jīvakassa kaniṭṭhabhaginī sirimā nāmā’’ti. ‘‘Sirimā esā’’ti? ‘‘Āma, bhante’’ti. Tena hi nagare bheriṃ carāpehi ‘‘sahassaṃ datvā sirimaṃ gaṇhantū’’ti. Rājā tathā kāresi, ekopi ‘‘ha’’nti vā ‘‘hu’’nti vā vadanto nāma nāhosi. Rājā satthu ārocesi ‘‘na gaṇhanti bhante’’ti, tena hi mahārāja agghaṃ ohāpehīti. Rājā ‘‘pañcasatāni datvā gaṇhantū’’ti bheriṃ carāpetvā kañci gaṇhanakaṃ adisvā ‘‘aḍḍhateyyasatāni, dvesatāni, sataṃ, paññāsaṃ, pañcavīsati, vīsati kahāpaṇe, dasa kahāpaṇe, pañca kahāpaṇe, ekaṃ kahāpaṇaṃ, aḍḍhaṃ, pādaṃ, māsakaṃ, kākaṇikaṃ datvā sirimaṃ gaṇhantū’’ti bheriṃ carāpetvā ‘‘mudhāpi gaṇhantū’’ti bheriṃ carāpesi, tathāpi ‘‘ha’’nti vā ‘‘hu’’nti vā vadanto nāma nāhosi. Rājā ‘‘mudhāpi, bhante, gaṇhanto natthī’’ti āha. Satthā ‘‘passatha, bhikkhave, mahājanassa piyamātugāmaṃ, imasmiṃyeva nagare sahassaṃ datvā pubbe ekadivasaṃ labhiṃsu, idāni mudhāpi gaṇhanto natthi evarūpaṃ nāma rūpaṃ khayavayappattaṃ āharimehi alaṅkārehi vicittakataṃ navannaṃ vaṇṇamukhānaṃ vasena arubhūtaṃ tīhi aṭṭhisatehi samussitaṃ niccāturaṃ kevalaṃ bālamahājanena bahudhā saṅkappitatāya bahusaṅkappaṃ addhuvaṃ attabhāva’’nti dassento –

‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;

Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhitī’’ti. (theragā. 1160) –

Gāthamāha. Desanāpariyosāne sirimāya paṭibaddhacitto bhikkhu vigatachandarāgo hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi, caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.

Tena ca samayena sirimā devakaññā attano vibhavasamiddhiṃ oloketvā āgataṭṭhānaṃ olokentī purimattabhāve attano sarīrasamīpe bhikkhusaṅghaparivutaṃ bhagavantaṃ ṭhitaṃ mahājanakāyañca sannipatitaṃ disvā pañcahi devakaññāsatehi parivutā pañcahi rathasatehi dissamānakāyā āgantvā rathato otaritvā saparivārā bhagavantaṃ vanditvā katañjalī aṭṭhāsi. Tena ca samayena āyasmā vaṅgīso bhagavato avidūre ṭhito hoti. So bhagavantaṃ etadavoca ‘‘paṭibhāti maṃ bhagavā ekaṃ pañhaṃ pucchitu’’nti. ‘‘Paṭibhātu taṃ vaṅgīsā’’ti bhagavā avoca. Āyasmā vaṅgīso taṃ sirimaṃ devadhītaraṃ –

137.

‘‘Yuttā ca te paramaalaṅkatā hayā, adhomukhā aghasigamā balī javā;

Abhinimmitā pañcarathāsatā ca te, anventi taṃ sārathicoditā hayā.

138.

‘‘Sā tiṭṭhasi rathavare alaṅkatā,

Obhāsayaṃ jalamiva joti povako;

Pucchāmi taṃ varatanu anomadassane,

Kasmā nu kāyā anadhivaraṃ upāgamī’’ti. – paṭipucchi;

137. Tattha yuttā ca te paramaalaṅkatā hayāti paramaṃ ativiya visesato alaṅkatā, paramehi vā uttamehi dibbehi assālaṅkārehi alaṅkatā, paramā vā aggā seṭṭhā ājānīyā sabbālaṅkārehi alaṅkatā hayā assā te tava rathe yojitā, yuttā vā te rathassa ca anucchavikā, aññamaññaṃ vā sadisatāya yuttā saṃsaṭṭhāti attho. Ettha ca ‘‘paramaalaṅkatā’’ti purimasmiṃ pakkhe sandhiṃ akatvā dutiyasmiṃ pakkhe avibhattikaniddeso daṭṭhabbo. Adhomukhāti heṭṭhāmukhā. Yadipi te tadā pakatiyāva ṭhitā, devalokato orohaṇavasena ‘‘adhomukhā’’ti vuttā. Aghasigamāti vehāsaṃgamā. Balīti balavanto. Javāti javanakā, balavanto ceva vegavanto cāti attho. Abhinimmitāti tava puññakammena nimmitā nibbattā. Sayaṃ nimmitameva vā sandhāya ‘‘abhinimmitā’’ti vuttaṃ nimmānaratibhāvato sirimāya devadhītāya. Pañcarathāsatāti gāthāsukhatthaṃ thakārassa dīghaṃ liṅgavipallāsañca katvā vuttaṃ, vibhattialopo vā daṭṭhabbo, pañca rathasatānīti attho. Anventi taṃ sārathicoditā hayāti sārathīhi coditā viya rathesu yuttā ime hayā bhadde, devate, taṃ anugacchanti. ‘‘Sārathiacoditā’’ti keci paṭhanti, sārathīhi acoditā eva anugacchantīti attho. ‘‘Sārathicoditā hayā’’ti ekaṃyeva vā padaṃ gāthāsukhatthaṃ dīghaṃ katvā vuttaṃ, sārathicoditahayā pañca rathasatāti yojanā.

138. Sā tiṭṭhasīti sā tvaṃ tiṭṭhasi. Rathavareti rathuttame. Alaṅkatāti saṭṭhisakaṭabhārehi dibbālaṅkārehi alaṅkatasarīrā. Obhāsayaṃ jalamiva joti pāvakoti obhāsentī jotiriva jalantī pāvako viya ca tiṭṭhasi, samantato obhāsentī jalantī tiṭṭhasīti vuttaṃ hoti. ‘‘Jotī’’ti ca candimasūriyanakkhattatārakarūpānaṃ sādhāraṇanāmaṃ. Varatanūti uttamarūpadhare sabbaṅgasobhane. Tato eva anomadassane alāmakadassane, dassanīye pāsādiketi attho. Kasmā nu kāyā anadhivaraṃ upāgamīti kuto nāma devakāyato anuttaraṃ sammāsambuddhaṃ payirupāsanāya upagañchi upagatāsi.

Evaṃ therena pucchitā sā devatā attānaṃ āvikarontī –

139.

‘‘Kāmaggapattānaṃ yamāhunuttaraṃ, nimmāya nimmāya ramanti devatā;

Tasmā kāyā accharā kāmavaṇṇinī, idhāgatā anadhivaraṃ namassitu’’nti. –

Gāthamāha.

139. Tattha kāmaggapattānaṃ yamāhunuttaranti kāmūpabhogehi aggabhāvaṃ pattānaṃ paranimmitavasavattīnaṃ devānaṃ yaṃ devakāyaṃ yasena bhogādivasena ca anuttaranti vadanti, tato kāyā. Nimmāya nimmāya ramanti devatāti nimmānaratidevatā attanā yathārucite kāme sayaṃ nimminitvā nimminitvā ramanti kīḷanti laḷantā abhiramanti. Tasmā kāyāti tasmā nimmānaratidevanikāyā. Kāmavaṇṇinīti kāmarūpadharā yathicchitarūpadhārinī. Idhāgatāti idha imasmiṃ manussaloke, imaṃ vā manussalokaṃ āgatā.

Evaṃ devatāya attano nimmānaratidevatābhāve kathite puna thero tassā purimabhavaṃ tattha katapuññakammaṃ laddhiñca kathāpetukāmo –

140.

‘‘Kiṃ tvaṃ pure sucaritamācarīdha, kenacchasi tvaṃ amitayasā sukhedhitā;

Iddhī ca te anadhivarā vihaṅgamā, vaṇṇo ca te dasa disā virocati.

141.

‘‘Devehi tvaṃ parivutā sakkatā casi,

Kuto cutā sugatigatāsi devate;

Kassa vā tvaṃ vacanakarānusāsaniṃ,

Ācikkha me tvaṃ yadi buddhasāvikā’’ti. – dve gāthā abhāsi;

140. Tattha ācarīti dīghaṃ katvā vuttaṃ, upacinīti attho. Idhāti nipātamattaṃ, idha vā imasmiṃ devattabhāve. Kenacchasīti kena puññakammena assatthā acchasi. ‘‘Kenāsi tva’’nti keci paṭhanti. Amitayasāti na mitayasā anappakaparivārā. Sukhedhitāti sukhena vaḍḍhitā, suparibrūhitadibbasukhāti attho. Iddhīti dibbānubhāvo. Anadhivarāti adhikā visiṭṭhā aññā etissā natthīti anadhivarā, atiuttamāti attho. Vihaṅgamāti vehāsagāminī. Dasa disāti dasapi disā. Virocatīti obhāseti.

141. Parivutā sakkatā casīti samantato parivāritā sambhāvitā ca asi. Kuto cutā sugatigatāsīti pañcasu gatīsu kataragatito cutā hutvā sugatiṃ imaṃ devagatiṃ paṭisandhivasena upagatā asi. Kassa vā tvaṃ vacanakarānusāsaninti kassa nu vā satthu sāsane pāvacane ovādānusāsanisampaṭicchanena tvaṃ vacanakarā asīti yojanā. Kassa vā tvaṃ satthu vacanakarā anusāsakassa anusiṭṭhiyaṃ patiṭṭhānenāti evaṃ vā ettha attho daṭṭhabbo. Evaṃ anuddesikavasena tassā laddhiṃ pucchitvā puna uddesikavasena ‘‘ācikkha me tvaṃ yadi buddhasāvikā’’ti pucchati. Tattha buddhasāvikāti sabbampi ñeyyadhammaṃ sayambhuñāṇena hatthatale āmalakaṃ viya paccakkhato buddhattā buddhassa bhagavato dhammassavanante jātāti buddhasāvikā.

Evaṃ therena pucchitamatthaṃ kathentī devatā imā gāthā abhāsi –

142.

‘‘Nagantare nagaravare sumāpite, paricārikā rājavarassa sirimato;

Nacce gīte paramasusikkhitā ahuṃ, sirimāti maṃ rājagahe avediṃsu.

143.

‘‘Buddho ca me isinisabho vināyako, adesayī samudayadukkhaniccataṃ;

Asaṅkhataṃ dukkhanirodha sassataṃ, maggañcimaṃ akuṭilamañjasaṃ sivaṃ.

144.

‘‘Sutvānahaṃ amatapadaṃ asaṅkhataṃ, tathāgatassanadhivarassa sāsanaṃ;

Sīlesvahaṃ paramasusaṃvutā ahuṃ, dhamme ṭhitā naravarabuddhadesite.

145.

‘‘Ñatvānahaṃ virajapadaṃ asaṅkhataṃ, tathāgatenanadhivarena desitaṃ;

Tatthevahaṃ samathasamādhimāphusiṃ, sāyeva me paramaniyāmatā ahu.

146.

‘‘Laddhānahaṃ amatavaraṃ visesanaṃ, ekaṃsikā abhisamaye visesiya;

Asaṃsayā bahujanapūjitā ahaṃ, khiḍḍāratiṃ paccanubhomanappakaṃ.

147.

‘‘Evaṃ ahaṃ amatadasamhi devatā, tathāgatassanadhivarassa sāvikā;

Dhammaddasā paṭhamaphale patiṭṭhitā, sotāpannā na ca pana matthi duggati.

148.

‘‘Sā vandituṃ anadhivaraṃ upāgamiṃ, pāsādike kusalarate ca bhikkhavo;

Namassituṃ samaṇasamāgamaṃ sivaṃ, sagāravā sirimato dhammarājino.

149.

‘‘Disvā muniṃ muditamanamhi pīṇitā, tathāgataṃ naravaradammasārathiṃ;

Taṇhacchidaṃ kusalarataṃ vināyakaṃ, vandāmahaṃ paramahitānukampaka’’nti.

142. Tattha nagantareti isigilivepullavebhārapaṇḍavagijjhakūṭasaṅkhātānaṃ pañcannaṃ pabbatānaṃ antare vemajjhe, yato taṃ nagaraṃ ‘‘giribbaja’’nti vuccati. Nagaravareti uttamanagare, rājagahaṃ sandhāyāha. Sumāpiteti mahāgovindapaṇḍitena vatthuvijjāvidhinā sammadeva nivesite. Paricārikāti saṃgītaparicariyāya upaṭṭhāyikā. Rājavarassāti bimbisāramahārājassa. Sirimatoti ettha ‘‘sirīti buddhipuññānaṃ adhivacana’’nti vadanti. Atha vā puññanibbattā sarīrasobhaggādisampatti katapuññaṃ nissayati, katapuññehi vā nissīyatīti ‘‘sirī’’ti vuccati, sā etassa atthīti sirimā, tassa sirimato. Paramasusikkhitāti ativiya sammadeva ca sikkhitā. Ahunti ahosiṃ. Avediṃsūti aññāsuṃ.

143. Isinisabhoti gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho, vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asampakampiyo nisabho. Rathā so attano nisabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā kenaci parissayena akampiyo acalaṭṭhānena tiṭṭhati, evaṃ bhagavā dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati, tasmā nisabho viyāti nisabho. Sīlādīnaṃ dhammakkhandhānaṃ esanaṭṭhena ‘‘isī’’ti laddhavohāresu sekkhāsekkhaisīsu nisabho, isīnaṃ vā nisabho, isi ca so nisabho cāti vā isinisabho. Veneyyasatte vinetīti vināyako, nāyakavirahitoti vā vināyako, sayambhūti attho.

Adesayī samudayadukkhaniccatanti samudayasaccassa ca dukkhasaccassa ca aniccataṃ vayadhammataṃ abhāsi. Tena ‘‘yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti attano abhisamayañāṇassa pavattiākāraṃ dasseti. Samudayadukkhaniccatanti vā samudayasaccañca dukkhasaccañca aniccatañca. Tattha samudayasaccadukkhasaccaggahaṇena vipassanāya bhūmiṃ dasseti, aniccatāgahaṇena tassā pavattiākāraṃ dasseti. Saṅkhārānañhi aniccākāre vibhāvite dukkhākāro anattākāropi vibhāvitoyeva hoti taṃnibandhanattā tesaṃ. Tenāha ‘‘yadaniccaṃ, taṃ dukkhaṃ, yaṃ dukkhaṃ, tadanattā’’ti (saṃ. ni. 3.15). Asaṅkhataṃ dukkhanirodhasassatanti kenaci paccayena na saṅkhatanti asaṅkhataṃ, sabbakālaṃ tathabhāvena sassataṃ, sakalavaṭṭadukkhanirodhabhāvato dukkhanirodhaṃ ariyasaccañca me adesayīti yojanā. Maggañcimaṃ akuṭilamañjasaṃ sivanti antadvayaparivajjanena kuṭilabhāvakarānaṃ māyādīnaṃ kāyavaṅkādīnañca pahānena akuṭilaṃ, tato eva añjasaṃ, asivabhāvakarānaṃ kāmarāgādīnaṃ samucchindanena sivaṃ nibbānaṃ. Magganti nibbānatthikehi maggīyati, kilese vā mārento gacchatīti ‘‘maggo’’ti laddhanāmaṃ idaṃ tumhākañca mamañca paccakkhabhūtaṃ dukkhanirodhagāminipaṭipadāsaṅkhātaṃ ariyasaccañca me adesayīti yojanā.

144. Sutvānahaṃ amatapadaṃ asaṅkhataṃ, tathāgatassanadhivarassa sāsananti ettha ayaṃ saṅkhepattho – tathā āgamanādiatthena tathāgatassa, sadevake loke aggabhāvato anadhivarassa, sammāsambuddhassa amatapadaṃ asaṅkhataṃ nibbānaṃ uddissa desitattā, amatassa vā nibbānassa paṭipajjanupāyattā kenacipi asaṅkharaṇīyattā ca amatapadaṃ asaṅkhataṃ sāsanaṃ saddhammaṃ ahaṃ sutvānāti. Sīlesvahanti sīlesu nipphādetabbesu ahaṃ. Paramasusaṃvutāti ativiya sammadeva saṃvutā. Ahunti ahosiṃ. Dhamme ṭhitāti paṭipattidhamme patiṭṭhitā.

145. Ñatvānāti sacchikiriyābhisamayavasena jānitvā. Tatthevāti tasmiṃyeva khaṇe, tasmiṃyeva vā attabhāve. Samathasamādhimāphusinti paccanīkadhammānaṃ samucchedavasena samanato vūpasamanato paramatthasamathabhūtaṃ lokuttarasamādhiṃ āphusiṃ adhigacchiṃ. Yadipi yasmiṃ khaṇe nirodhassa sacchikiriyābhisamayo, tasmiṃyeva khaṇe maggassa bhāvanābhisamayo, ārammaṇapaṭivedhaṃ pana bhāvanāpaṭivedhasseva purimasiddhikāraṇaṃ viya katvā dassetuṃ –

‘‘Ñatvānahaṃ virajapadaṃ asaṅkhataṃ, tathāgatenanadhivarena desitaṃ’’.

Tatthevahaṃ ‘samathasamādhimāphusi’nti vuttaṃ yathā ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.400; 3.421; saṃ. ni. 4.60). Ñatvānāti vā samānakālavasena vuttanti veditabbaṃ yathā ‘‘nihantvāna tamaṃ sabbaṃ, ādicco nabhamuggato’’ti. Sāyevāti yā lokuttarasamādhiphusanā laddhā, sāyeva. Paramaniyāmatāti paramā uttamā magganiyāmatā.

146. Visesananti puthujjanehi visesakaṃ visiṭṭhabhāvasādhakaṃ. Ekaṃsikāti ‘‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti ekaṃsagāhavatī ratanattaye nibbicikicchā. Abhisamaye visesiyāti saccapaṭivedhavasena visesaṃ patvā. ‘‘Visesinī’’tipi paṭhanti, abhisamayahetu visesavatīti attho. Asaṃsayāti soḷasavatthukāya aṭṭhavatthukāya ca vicikicchāya pahīnattā apagatasaṃsayā. ‘‘Asaṃsiyā’’ti keci paṭhanti. Bahujanapūjitāti sugatīhi parehi patthanīyaguṇāti attho. Khiḍḍāratinti khiḍḍābhūtaṃ ratiṃ, atha vā khiḍḍañca ratiñca khiḍḍāvihārañca ratisukhañca.

147. Amatadasamhīti amatadasā nibbānadassāvinī amhi. Dhammaddasāti catusaccadhammaṃ diṭṭhavatī. Sotāpannāti ariyamaggasotaṃ ādito pattā. Na ca pana matthi duggatīti na ca pana me atthi duggati avinipātadhammattā.

148. Pāsādiketi pasādāvahe. Kusalarateti kusale anavajjadhamme nibbāne rate. Bhikkhavoti bhikkhū namassituṃ upāgaminti yojanā. Samaṇasamāgamaṃ sivanti samaṇānaṃ samitapāpānaṃ buddhabuddhasāvakānaṃ sivañca dhammaṃ khemaṃ samāgamaṃ saṅgamaṃ payirupāsituṃ upāgaminti sambandho. Sirimato dhammarājinoti bhummatthe sāmivacanaṃ. Sirimati dhammarājinīti attho. Evameva ca keci paṭhanti.

149. Muditamanamhīti moditamanā amhi. Pīṇitāti tuṭṭhā, pītirasavasena vā tittā. Naravaradammasārathinti naravaro ca so aggapuggalattā, dammānaṃ dametabbānaṃ veneyyānaṃ nibbānābhimukhaṃ sāraṇato dammasārathi cāti naravaradammasārathi, taṃ. Paramahitānukampakanti paramena uttamena hitena sabbasattānaṃ anukampakaṃ.

Evaṃ sirimā devadhītā attano laddhipavedanamukhena ratanattaye pasādaṃ pavedetvā bhagavantaṃ bhikkhusaṅghañca vanditvā padakkhiṇaṃ katvā devalokameva gatā. Bhagavā tameva otiṇṇavatthuṃ aṭṭhuppattiṃ katvā dhammaṃ desesi, desanāpariyosāne ukkaṇṭhitabhikkhu arahattaṃ pāpuṇi, sampattaparisāyapi sā dhammadesanā sātthikā jātāti.

Sirimāvimānavaṇṇanā niṭṭhitā.

17. Kesakārīvimānavaṇṇanā

Idaṃ vimānaṃ ruciraṃ pabhassaranti kesakārīvimānaṃ. Tassa kā uppatti? Bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pavisiṃsu. Te aññatarassa brāhmaṇassa gehadvārasamīpena gacchanti. Tasmiñca gehe brāhmaṇassa dhītā kesakārī nāma gehadvārasamīpe mātu sīsato ūkā gaṇhantī te bhikkhū gacchante disvā mātaraṃ āha ‘‘amma, ime pabbajitā paṭhamena yobbanena samannāgatā abhirūpā dassanīyā pāsādikā sukhumālā kenaci pārijuññena anabhibhūtā maññe, kasmā nu kho ime imasmiṃyeva vaye pabbajantī’’ti? Taṃ mātā āha ‘‘atthi, amma, sakyaputto sakyakulā pabbajito buddho loke uppanno, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ, parisuddhaṃ brahmacariyaṃ pakāseti, tassa ime dhammaṃ sutvā pabbajantī’’ti.

Tena ca samayena āgataphalo viññātasāsano aññataro upāsako tāya vīthiyā gacchanto taṃ kathaṃ sutvā tāsaṃ santikaṃ upasaṅkami. Atha naṃ brāhmaṇī āha ‘‘etarahi kho upāsaka bahū kulaputtā mahantaṃ bhogakkhandhaṃ mahantaṃ ñātiparivaṭṭaṃ pahāya sakyasamaye pabbajanti, te kiṃ nu kho atthavasaṃ sampassantā pabbajantī’’ti? Taṃ sutvā upāsako ‘‘kāmesu ādīnavaṃ, nekkhamme ca ānisaṃsaṃ sampassantā’’ti vatvā attano ñāṇabalānurūpaṃ tamatthaṃ vitthārato kathesi, tiṇṇañca ratanānaṃ guṇe pakāsesi, pañcannaṃ sīlānaṃ diṭṭhadhammikaṃ samparāyikañca guṇānisaṃsaṃ pavedesi. Atha brāhmaṇadhītā taṃ ‘‘kiṃ amhehipi saraṇesu ca sīlesu ca patiṭṭhāya tayā vutte guṇānisaṃse adhigantuṃ sakkā’’ti pucchi. So ‘‘sabbasādhāraṇā ime dhammā bhagavatā bhāsitā, kasmā na sakkā’’ti vatvā tassā saraṇāni ca sīlāni ca adāsi. Sā gahitasaraṇā samādinnasīlā ca hutvā puna āha ‘‘kiṃ ito uttari aññampi karaṇīyaṃ atthī’’ti. So tassā viññubhāvaṃ sallakkhento ‘‘upanissayasampannā bhavissatī’’ti ñatvā sarīrasabhāvaṃ vibhāvento dvattiṃsākārakammaṭṭhānaṃ kathetvā kāye virāgaṃ uppādetvā upari aniccatādipaṭisaṃyuttāya dhammiyā kathāya saṃvejetvā vipassanāmaggaṃ ācikkhitvā gato. Sā tena vuttanayaṃ sabbaṃ manasi katvā paṭikūlamanasikāre samāhitacittā vipassanaṃ paṭṭhapetvā upanissayasampattiyā na cirasseva sotāpattiphale patiṭṭhahi. Athāparena samayena kālaṃ katvā sakkassa devarañño paricārikā hutvā nibbatti, satasahassañcassā accharāparivāro ahosi. Taṃ sakko devarājā disvā acchariyabbhutacittajāto pamuditahadayo –

150.

‘‘Idaṃ vimānaṃ ruciraṃ pabhassaraṃ, veḷuriyathambhaṃ satataṃ sunimmitaṃ;

Suvaṇṇarukkhehi samantamotthataṃ, ṭhānaṃ mamaṃ kammavipākasambhavaṃ.

151.

‘‘Tatrūpapannā purimaccharā imā, sataṃ sahassāni sakena kammunā;

Tuvaṃsi ajjhupagatā yasassinī, obhāsayaṃ tiṭṭhasi pubbadevatā.

152.

‘‘Sasī adhiggayha yathā virocati, nakkhattarājāriva tārakāgaṇaṃ;

Tatheva tvaṃ accharāsaṅgaṇaṃ imaṃ, daddallamānā yasasā virocasi.

153.

‘‘Kuto nu āgamma anomadassane, upapannā tvaṃ bhavanaṃ mamaṃ idaṃ;

Brahmaṃva devā tidasā sahindakā, sabbe na tappāmase dassanena ta’’nti. –

Catūhi gāthāhi tāya katakammaṃ pucchi.

150. Tattha idaṃ vimānanti yasmiṃ vimāne sā devatā uppannā, taṃ attano vimānaṃ sandhāyāha. Satatanti sabbakālaṃ ruciraṃ pabhassaranti yojanā. Satatanti vā sammātataṃ, ativiya vitthiṇṇanti attho. Samantamotthatanti samantato avatthataṃ chāditaṃ. Ṭhānanti vimānameva sandhāya vadati. Tañhi tiṭṭhanti ettha katapuññāti ṭhānanti vuccati. Kammavipākasambhavanti kammavipākabhāvena sambhūtaṃ, kammavipākena vā saha sambhūtaṃ. Mamanti idaṃ mama ṭhānaṃ mama kammavipākasambhavanti dvīhipi padehi yojetabbaṃ.

151. Tatrūpapannāti gāthāya ayaṃ saṅkhepattho – tatra tasmiṃ yathāvutte vimāne upapannāti nibbattā pageva uppannattā pubbadevatā imā purimā accharāyo parimāṇato sataṃ sahassāni. Tuvaṃsīti tvaṃ asi sakena kammunā ajjhupagatā upapannā. Yasassinīti parivārasampannā, teneva sakena kammunā kammānubhāvena obhāsayantī virocamānā tiṭṭhasīti.

152. Idāni tameva obhāsanaṃ upamāya vibhāvento ‘‘sasī’’ti gāthamāha. Tassattho – yathā sasalañchanayogena ‘‘sasī’’ti, nakkhattehi adhikaguṇatāya ‘‘nakkhattarājā’’ti ca laddhanāmo cando sabbaṃ tārakāgaṇaṃ adhiggayha abhibhavitvā virocati virājati, tatheva tvaṃ imaṃ accharānaṃ devakaññānaṃ gaṇaṃ samūhaṃ attano yasasā daddallamānā ativiya vijjotamānā virocasīti. Ettha ca ‘‘imā’’ti ‘‘ima’’nti ca nipātamattaṃ. Keci pana ‘‘nakkhattarājāriva tārāgaṇaṃ tatheva tva’’nti paṭhanti.

153. Idāni tassā devatāya purimabhavaṃ tattha katapuññañca pucchanto ‘‘kuto nu āgammā’’ti gāthamāha. Tattha kuto nu āgammāti kuto nu bhavato kuto nu puññakammato kāraṇabhūtato idaṃ mama bhavanaṃ āgamma bhadde anomadassane sabbaṅgasobhane tvaṃ upapannā uppattigahaṇavasena upagatā. ‘‘Anomadassane’’ti vuttamevatthaṃ upamāya pakāsento ‘‘brahmaṃva devā tidasā sahindakā, sabbe na tappāmase dassanena ta’’nti āha. Tattha yathā brahmānaṃ sahampatiṃ sanaṅkumāraṃ vā upagataṃ saha indenāti sahindakā tāvatiṃsā devā passantā dassanena na tappanti, evaṃ tava dassanena mayaṃ sabbe devā na tappāmaseti attho.

Evaṃ pana sakkena devānamindena pucchitā sā devatā tamatthaṃ pakāsentī –

154.

‘‘Yametaṃ sakka anupucchase mamaṃ, kuto cutā tvaṃ idha āgatāti;

Bārāṇasī nāma puratthi kāsinaṃ, tattha ahosiṃ pure kesakārikā.

155.

‘‘Buddhe ca dhamme ca pasannamānasā, saṅghe ca ekantagatā asaṃsayā;

Akhaṇḍasikkhāpadā āgatapphalā, sambodhidhamme niyatā anāmayā’’ti. –

Gāthadvayamāha.

154-5. Tattha yametanti yaṃ etaṃ pañhanti attho. Anupucchaseti anukūlabhāvena pucchasi. Mamanti maṃ. Puratthīti puraṃ atthi. Kāsinanti kāsiraṭṭhassa. Kesakārikāti purimattabhāve attano nāmaṃ vadati. Buddhe ca dhamme cātiādinā attano puññaṃ vibhāveti.

Puna sakko tassā taṃ puññasampattiñca dibbasampattiñca anumodamāno –

156.

‘‘Tantyābhinandāmase svāgatañca te,

Dhammena ca tvaṃ yasasā virocasi;

Buddhe ca dhamme ca pasannamānase,

Saṅghe ca ekantagate asaṃsaye;

Akhaṇḍasikkhāpade āgatapphale,

Sambodhidhamme niyate anāmaye’’ti. – āha;

156. Tattha tantyābhinandāmaseti taṃ te duvidhampi sampattiṃ abhinandāma anumodāma. Svāgatañca teti tuyhañca idhāgamanaṃ svāgataṃ, amhākaṃ pītisomanassasaṃvaddhanameva. Sesaṃ vuttanayamevāti.

Taṃ pana pavattiṃ sakko devarājā āyasmato mahāmoggallānattherassa kathesi, thero bhagavato nivedesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā sadevakassa lokassa sātthikā jātāti.

Kesakārīvimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Sattarasavatthupaṭimaṇḍitassa paṭhamassa pīṭhavaggassa

Atthavaṇṇanā niṭṭhitā.

2. Cittalatāvaggo

1. Dāsivimānavaṇṇanā

Dutiyavagge api sakkova devindoti dāsivimānaṃ. Tassa kā uppatti? Bhagavati jetavane viharante sāvatthivāsī aññataro upāsako sambahulehi upāsakehi saddhiṃ sāyanhasamayaṃ vihāraṃ gantvā dhammaṃ sutvā parisāya vuṭṭhitāya bhagavantaṃ upasaṅkamitvā ‘‘ito paṭṭhāya ahaṃ, bhante, saṅghassa cattāri niccabhattāni dassāmī’’ti āha. Atha naṃ bhagavā tadanucchavikaṃ dhammakathaṃ kathetvā vissajjesi. So ‘‘mayā, bhante, saṅghassa cattāri niccabhattāni paññattāni. Sve paṭṭhāya ayyā mama gehaṃ āgacchantū’’ti bhattuddesakassa ārocetvā attano gehaṃ gantvā dāsiyā tamatthaṃ ācikkhitvā ‘‘tattha tayā niccakālaṃ appamattāya bhavitabba’’nti āha. Sā ‘‘sādhū’’ti sampaṭicchi. Pakatiyāva sā saddhāsampannā puññakāmā sīlavatī, tasmā divase divase kālasseva uṭṭhāya paṇītaṃ annapānaṃ paṭiyādetvā bhikkhūnaṃ nisīdanaṭṭhānaṃ susammaṭṭhaṃ suparibhaṇḍakaṃ katvā āsanāni paññāpetvā bhikkhū upagate tattha nisīdāpetvā vanditvā gandhapupphadhūpadīpehi pūjetvā sakkaccaṃ parivisati.

Athekadivasaṃ bhikkhū katabhattakicce upasaṅkamitvā vanditvā evamāha ‘‘kathaṃ nu kho, bhante, ito jātiādidukkhato parimutti hotī’’ti. Bhikkhū tassā saraṇāni ca pañca sīlāni ca datvā kāyasabhāvaṃ pakāsetvā paṭikūlamanasikāre niyojesuṃ, apare aniccatāpaṭisaṃyuttaṃ dhammakathaṃ kathesuṃ. Sā soḷasa vassāni sīlaṃ rakkhantī antarantarā yoniso manasikarontī ekadivasaṃ dhammassavanasappāyaṃ labhitvā ñāṇassa ca paripakkattā vipassanaṃ vaḍḍhetvā sotāpattiphalaṃ sacchākāsi. Sā aparena samayena kālaṃ katvā sakkassa devarañño vallabhā paricārikā hutvā nibbatti. Sā saṭṭhitūriyasahassehi paricariyamānā accharāsatasahassaparivutā mahantaṃ dibbasampattiṃ anubhavantī pamudā modamānā saparivārā uyyānādīsu vicarati. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayeneva disvā –

157.

‘‘Api sakkova devindo, ramme cittalatāvane;

Samantā anupariyāsi, nārīgaṇapurakkhatā;

Obhāsentī disā sabbā, osadhī viya tārakā.

158.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

159.

‘‘Pucchāmi taṃ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

160.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

161.

‘‘Ahaṃ manussesu manussabhūtā, dāsī ahosiṃ parapessiyā kule.

162.

‘‘Upāsikā cakkhumato, gotamassa yasassino;

Tassā me nikkamo āsi, sāsane tassa tādino.

163.

‘‘Kāmaṃ bhijjatuyaṃ kāyo, neva atthettha saṇṭhanaṃ;

Sikkhāpadānaṃ pañcannaṃ, maggo sovatthiko sivo.

164.

‘‘Akaṇṭako agahano, uju sabbhi pavedito;

Nikkamassa phalaṃ passa, yathidaṃ pāpuṇitthikā.

165.

‘‘Āmantanikā raññomhi, sakkassa vasavattino;

Saṭṭhi tūriyasahassāni, paṭibodhaṃ karonti me.

166.

‘‘Ālambo gaggaro bhīmo, sādhuvādī ca saṃsayo;

Pokkharo ca suphasso ca, vīṇāmokkhā ca nāriyo.

167.

‘‘Nandā ceva sunandā ca, soṇadinnā sucimhitā;

Alambusā missakesī ca, puṇḍarīkāti dāruṇī.

168.

‘‘Eṇīphassā suphassā ca, subhaddā muduvādinī;

Etā caññā ca seyyāse, accharānaṃ pabodhikā.

169.

‘‘Tā maṃ kālenupāgantvā, abhibhāsanti devatā;

Handa naccāma gāyāma, handa taṃ ramayāmase.

170.

‘‘Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ;

Asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ.

171.

‘‘Sukhaṃ akatapuññānaṃ, idha natthi parattha ca;

Sukhañca katapuññānaṃ, idha ceva parattha ca.

172.

‘‘Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;

Katapuññā hi modanti, sagge bhogasamaṅgino’’ti. – devatā vissajjesi;

157. Tattha api sakkova devindoti apisaddo sambhāvanāyaṃ, ivasaddo ikāralopaṃ katvā vutto upamāyaṃ, tasmā yathā nāma sakko devānamindoti attho. Sakkasamabhāvo tissā devatāya parivārasampattidassanatthaṃ vutto. Keci ‘‘apīti nipātamatta’’nti vadanti. Cittalatāvaneti cittāya nāma devadhītāya puññānubhāvena nibbatte, cittānaṃ vā vicittapupphaphalādivisesayuttānaṃ santānakavalliādīnaṃ tattha yebhuyyatāya cittalatāvananti laddhanāme devuyyāne.

161. Parapessiyāti paresaṃ kule tasmiṃ tasmiṃ kicce pesaniyā, paresaṃ veyyāvaccakārīti attho.

162. Tassā me nikkamo āsi, sāsane tassa tādinoti tassā dāsiyāpi samānāya pañcahi cakkhūhi cakkhumato buddhassa bhagavato upāsikā hutvā soḷasa vassāni sīlaṃ rakkhantiyā kammaṭṭhānañca manasi karontiyā manasikārānubhāvena me mayhaṃ uppajjamāne sattatiṃsabodhipakkhiyadhammasaṅkhāte iṭṭhādīsu tādilakkhaṇasampattiyā tādino satthu sāsane tappariyāpannoyeva saṃkilesapakkhato nikkamanena ‘‘nikkamo’’ti laddhanāmo sammāvāyāmo āsi ahosi uppajji.

163-4. Tassa pana nikkamassa pubbabhāgassa pavattākāraṃ dassetuṃ ‘‘kāmaṃ bhijjatuyaṃ kāyo, neva atthettha saṇṭhananti vuttaṃ. Tassattho – yadipi me ayaṃ kāyo bhijjatu vinassatu, tattha kiñcimattampi apekkhaṃ akarontī ettha etasmiṃ kammaṭṭhānānuyoge neva atthi, me vīriyassa saṇṭhanaṃ sithilīkaraṇanti vīriyaṃ samuttejentī vipassanaṃ ussukkāpesinti.

Idāni tathā vipassanaṃ ussukkāpetvā paṭiladdhaguṇaṃ dassentī –

‘‘Sikkhāpadānaṃ pañcannaṃ, maggo sovatthiko sivo;

Akaṇṭako agahano, uju sabbhi pavedito;

Nikkamassa phalaṃ passa, yathidaṃ pāpuṇitthikā’’ti. – āha;

Tatrāyaṃ saṅkhepattho – yo niccasīlavasena samādinnānaṃ pañcannaṃ sikkhāpadānaṃ sikkhākoṭṭhāsānaṃ upanissayabhāvena laddhattā tesaṃ paripūritattā ca sikkhāpadānaṃ pañcannaṃ sambandhībhūto, yasmiṃ santāne uppanno, tassa sabbākārena sotthibhāvasampādanato sundaratthabhāvato ca sovatthiko sotthiko, saṃkilesadhammehi anupaddutattā khemappattihetutāya ca sivo, rāgakaṇṭakādīnaṃ abhāvena akaṇṭako, kilesadiṭṭhiduccaritagahanasamucchedanato agahano, sabbajimhavaṅkakuṭilabhāvāpagamahetutāya uju, buddhādīhi sappurisehi pakāsitattā sabbhi pavedito ariyamaggo, taṃ yathā yena upāyabhūtena itthikā dvaṅgulabahalabuddhikāpi samānā pāpuṇiṃ, tassa nikkamassa yathāvuttavīriyassa idaṃ phalaṃ passāti sakkaṃ ālapati.

165. Āmantanikā raññomhi, sakkassa vasavattinoti sayaṃvasībhāvena vattanato, dvīsu devalokesu attano vasaṃ issariyaṃ vattetīti vā vasavattī, tassa vasavattino sakkassa devarañño āmantanikā ālāpasallāpayoggā, kīḷanakāle vā tena āmantetabbā amhi, nikkamassa vīriyassa phalaṃ passāti yojanā. Ātatavitatādibhedena pañca tūriyaṅgāni dvādasahi pāṇibhāgehi ekato pavajjamānāni saṭṭhi honti, tāni pana sahassamattāni payirupāsanavasena upaṭṭhitāni sandhāyāha ‘‘saṭṭhi tūriyasahassāni, paṭibodhaṃ karonti me’’ti. Tattha paṭibodhanti pītisomanassānaṃ pabodhanaṃ.

166-8. Ālambotiādi tūriyavādakānaṃ devaputtānaṃ ekadesato nāmaggahaṇanti vadanti, tūriyānaṃ panetaṃ nāmaggahaṇaṃ. Vīṇāmokkhādikā devadhītā. Sucimhitāti suddhamihitā, nāmameva vā etaṃ. Muduvādinīti mudunāva vadatīti muduvādinī, mudukaṃ ativiya vādanasīlā, nāmameva vā. Seyyāseti seyyatarā. Accharānanti accharāsu saṅgīte pāsaṃsatarā. Pabodhikāti pabodhanakarā.

169. Kālenāti yuttappattakālena. Abhibhāsantīti abhimukhā, abhiratā vā hutvā bhāsanti. Yathā ca bhāsanti, taṃ dassetuṃ ‘‘handa naccāma gāyāma, handa taṃ ramayāmase’’ti vuttaṃ.

170. Idanti idaṃ mayā laddhaṭṭhānaṃ. Asokanti iṭṭhakantapiyamanāpānaṃyeva rūpādīnaṃ sambhavato visokaṃ. Tato eva sabbakālaṃ pamodasaṃvaddhanato nandanaṃ. Tidasānaṃ mahāvananti tāvatiṃsadevānaṃ mahantaṃ mahanīyañca uyyānaṃ.

171. Evarūpā dibbasampatti nāma puññakammavasenevāti odissakanayena vatvā panu anodissakanayena dassentī ‘‘sukhaṃ akatapuññāna’’nti gāthamāha.

172. Puna attanā laddhassa dibbaṭṭhānassa parehi sādhāraṇakāmatāvasena dhammaṃ kathentī ‘‘tesaṃ sahabyakāmāna’’nti osānagāthamāha. Tesanti tāvatiṃsadevānaṃ. Sahabyakāmānanti sahabhāvaṃ icchantehi, kattuatthe hi idaṃ sāmivacanaṃ. Saha vāti pavattatīti sahavo, tassa bhāvo sahabyaṃ yathā vīrassa bhāvo vīriyanti.

Evaṃ thero devatāya attano puññakamme āvikate tassā saparivārāya dhammaṃ desetvā devalokato āgantvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā sadevakassa lokassa sātthikā ahosīti.

Dāsivimānavaṇṇanā niṭṭhitā.

2. Lakhumāvimānavaṇṇanā

Abhikkantena vaṇṇenāti lakhumāvimānaṃ. Tassa kā uppatti? Bhagavati bārāṇasiyaṃ viharante kevaṭṭadvāraṃ nāma bārāṇasinagarassa ekaṃ dvāraṃ, tassa avidūre niviṭṭhagāmopi ‘‘kevaṭṭadvāra’’ntveva paññāyittha. Tattha lakhumā nāma ekā itthī saddhā pasannā buddhisampannā tena dvārena pavisante bhikkhū disvā vanditvā attano gehaṃ netvā kaṭacchubhikkhaṃ datvā teneva paricayena saddhāya vaḍḍhamānāya āsanasālaṃ kāretvā tattha paviṭṭhānaṃ bhikkhūnaṃ āsanaṃ upaneti, pānīyaṃ paribhojanīyaṃ upaṭṭhapeti. Yañca odanakummāsaḍākādi attano gehe vijjati, taṃ bhikkhūnaṃ deti. Sā bhikkhūnaṃ santike dhammaṃ sutvā saraṇesu ca sīlesu ca patiṭṭhāya samāhitā hutvā vipassanākammaṭṭhānaṃ uggahetvā vipassanaṃ ussukkāpentī upanissayasampannatāya na cirasseva sotāpattiphale patiṭṭhahi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane mahati vimāne nibbatti, accharāsahassañcassā parivāro ahosi. Sā tattha dibbasampattiṃ anubhavantī pamodamānā vicarati. Taṃ āyasmā mahāmoggallāno devacārikaṃ caranto ‘‘abhikkantena vaṇṇenā’’tiādigāthāhi pucchīti sabbaṃ vuttanayameva. Tena vuttaṃ –

173.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

174.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

175.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

176.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

177.

‘‘Kevaṭṭadvārā nikkhamma, ahu mayhaṃ nivesanaṃ;

Tattha sañcaramānānaṃ, sāvakānaṃ mahesinaṃ.

178.

‘‘Odanaṃ kummāsaṃ ḍākaṃ, loṇasovīrakañcahaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

179.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

180.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

181.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

182.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

183.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi ‘‘lakhumā nāma, bhante, upāsikā bhagavato pāde sirasā vandatī’’ti. Anacchariyaṃ kho panetaṃ, bhante, yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya. Taṃ bhagavā sakadāgāmiphale byākāsīti.

177. Tattha kevaṭṭadvārā nikkhammāti kevaṭṭadvārato nikkhamanaṭṭhāne.

178. Ḍākanti taṇḍuleyyakādisākabyañjanaṃ. Loṇasovīrakanti dhaññarasādīhi bahūhi sambhārehi sampādetabbaṃ ekaṃ pānakaṃ. ‘‘Ācāmakañjikaloṇūdaka’’ntipi vadanti.

Pucchāvissajjanāvasāne sā therassa dhammadesanāya sakadāgāmiphalaṃ pāpuṇi. Sesaṃ uttarāvidhāne vuttanayānusārena eva veditabbaṃ.

Lakhumāvimānavaṇṇanā niṭṭhitā.

3. Ācāmadāyikāvimānavaṇṇanā

Piṇḍāya te carantassāti ācāmadāyikāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe aññataraṃ kulaṃ ahivātarogena upaddutaṃ ahosi. Tattha sabbe janā matā ṭhapetvā ekaṃ itthiṃ. Sā gehaṃ gehagatañca sabbaṃ dhanadhaññaṃ chaḍḍetvā maraṇabhayabhītā bhittichiddena palātā anāthā hutvā paragehaṃ gantvā tassa piṭṭhipasse vasati. Tasmiṃ gehe manussā karuṇāyantā ukkhaliādīsu avasiṭṭhaṃ yāgubhattaācāmādiṃ tassā denti. Sā taṃ bhuñjitvā jīvikaṃ kappeti.

Tena ca samayena āyasmā mahākassapo sattāhaṃ nirodhasamāpattiṃ samāpajjitvā tato vuṭṭhito ‘‘kaṃ nu kho ahaṃ ajja āhārapaṭiggahaṇena anuggahessāmi, duggatito ca dukkhato ca mocessāmī’’ti cintento taṃ itthiṃ āsannamaraṇaṃ nirayasaṃvattanikañcassā kammaṃ katokāsaṃ disvā ‘‘ayaṃ mayi gate attanā laddhaṃ ācāmaṃ dassati, teneva nimmānaratidevaloke uppajjissati, evaṃ nirayūpapattito mocetvā handāhaṃ imissā saggasampattiṃ nipphādessāmī’’ti pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya tassā nivesanaṭṭhānābhimukho gacchati. Atha sakko devānamindo aññātakavesena anekarasaṃ anekasūpabyañjanaṃ dibbāhāraṃ upanesi. Taṃ ñatvā thero ‘‘kosiya, tvaṃ katakusalo, kasmā evaṃ karosi, mā duggatānaṃ kapaṇānaṃ sampattiṃ vilumpī’’ti paṭikkhipitvā tassā itthiyā purato aṭṭhāsi.

Sā theraṃ disvā ‘‘ayaṃ mahānubhāvo thero, imassa dātabbayuttakaṃ khādanīyaṃ vā bhojanīyaṃ vā idha natthi, idañca kiliṭṭhabhājanagataṃ tiṇacuṇṇarajānukiṇṇaṃ aloṇaṃ sītalaṃ apparasaṃ ācāmakañjiyamattaṃ edisassa dātuṃ na ussahāmī’’ti cintetvā ‘‘aticchathā’’ti āha. Thero ekapadanikkhepamattaṃ apasakkitvā aṭṭhāsi. Gehavāsino manussā bhikkhaṃ upanesuṃ, thero na sampaṭicchati. Sā duggatitthī ‘‘mameva anuggahatthāya idhāgato, mama santakameva paṭiggahetukāmo’’ti ñatvā pasannamānasā ādarajātā taṃ ācāmaṃ therassa patte ākiri. Thero tassā pasādasaṃvaddhanatthaṃ bhuñjanākāraṃ dassesi, manussā āsanaṃ paññāpesuṃ. Thero tattha nisīditvā taṃ ācāmaṃ bhuñjitvā pivitvā onītapattapāṇī anumodanaṃ katvā taṃ duggatitthiṃ ‘‘tvaṃ ito tatiye attabhāve mama mātā ahosī’’ti vatvā gato. Sā tena there atipasādañca uppādetvā tassā rattiyā paṭhamayāme kālaṃ katvā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajji. Atha sakko devarājā tassā kālakatabhāvaṃ ñatvā ‘‘kattha nu kho uppannā’’ti āvajjento tāvatiṃsesu adisvā rattiyā majjhimayāme āyasmantaṃ mahākassapaṃ upasaṅkamitvā tassā nibbattaṭṭhānaṃ pucchanto –

185.

‘‘Piṇḍāya te carantassa, tuṇhībhūtassa tiṭṭhato;

Daliddā kapaṇā nārī, parāgāraṃ apassitā.

186.

‘‘Yā te adāsi ācāmaṃ, pasannā sehi pāṇibhi;

Sā hitvā mānusaṃ dehaṃ, kaṃ nu sā disataṃ gatā’’ti. –

Dve gāthā abhāsi.

185. Tattha piṇḍāyāti piṇḍapātatthāya. Tuṇhībhūtassa tiṭṭhatoti idaṃ piṇḍāya caraṇākāradassanaṃ, uddissa tiṭṭhatoti attho. Daliddāti duggatā. Kapaṇāti varākī. ‘‘Daliddā’’ti iminā tassā bhogapārijuññaṃ dasseti, ‘‘kapaṇā’’ti iminā ñātipārijuññaṃ. Parāgāraṃ apassitāti paragehaṃ nissitā, paresaṃ ghare bahipiṭṭhichadanaṃ nissāya vasantī.

186. Kaṃ nu sā disataṃ gatāti chasu kāmadevalokesu uppajjanavasena kaṃ nāma disaṃ gatā. Iti sakko ‘‘therena tathā katānuggahā uḷārāya dibbasampattiyā bhāginī, na ca dissatī’’ti heṭṭhā dvīsu devalokesu apassanto saṃsayāpanno pucchati.

Athassa thero –

187.

‘‘Piṇḍāya me carantassa, tuṇhībhūtassa tiṭṭhato;

Daliddā kapaṇā nārī, parāgāraṃ apassitā.

188.

‘‘Yā me adāsi ācāmaṃ, pasannā sehi pāṇibhi;

Sā hitvā mānusaṃ dehaṃ, vippamuttā ito cutā.

189.

‘‘Nimmānaratino nāma, santi devā mahiddhikā;

Tattha sā sukhitā nārī, modatācāmadāyikā’’ti. –

Pucchitaniyāmeneva paṭivacanaṃ dento tassā nibbattaṭṭhānaṃ kathesi.

188. Tattha vippamuttāti tato manussadobhaggiyato paramakāruññavuttito vippamuttā apagatā.

189. Modatācāmadāyikāti ācāmamattadāyikā, sāpi nāma pañcame kāmasagge dibbasampattiyā modati, passa tāva khettasampattiphalanti dasseti.

Puna sakko tassā dānassa mahapphalataṃ mahānisaṃsatañca sutvā taṃ thomento –

190.

‘‘Aho dānaṃ varākiyā, kassape suppatiṭṭhitaṃ;

Parābhatena dānena, ijjhittha vata dakkhiṇā.

191.

‘‘Yā mahesittaṃ kāreyya, cakkavattissa rājino;

Nārī sabbaṅgakalyāṇī, bhattu cānomadassikā;

Etassācāmadānassa, kalaṃ nāgghati soḷasiṃ.

192.

‘‘Sutaṃ nikkhā sataṃ assā, sataṃ assatarīrathā;

Sataṃ kaññāsahassāni, āmuttamaṇikuṇḍalā;

Etassācāmadānassa, kalaṃ nāgghanti soḷasiṃ.

193.

‘‘Sataṃ hemavatā nāgā, īsādantā urūḷhavā;

Suvaṇṇakacchā mitaṅgā, hemakappanavāsasā;

Etassācāmadānassa, kalaṃ nāgacchanti soḷasiṃ.

194.

‘‘Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;

Etassācāmadānassa, kalaṃ nāgghati soḷasi’’nti. – āha;

190. Tattha ahoti acchariyatthe nipāto. Varākiyāti kapaṇiyā. Parābhatenāti parato ānītena, paresaṃ gharato ucchācariyāya laddhenāti attho. Dānenāti dātabbena ācāmamattena deyyadhammena. Ijjhittha vata dakkhiṇāti dakkhiṇā dānaṃ aho nipphajjittha, aho mahapphalā mahājutikā mahāvipphārā ahuvatthāti attho.

191. Idāni ‘‘itthiratanādīnipi tassa dānassa satabhāgampi sahassabhāgampi na upentī’’ti dassetuṃ ‘‘yā mahesittaṃ kāreyyā’’tiādi vuttaṃ. Tattha sabbaṅgakalyāṇīti ‘‘nātidīghā nātirassā nātikisā nātithūlā nātikāḷī nāccodātā atikkantā mānusavaṇṇaṃ appattā dibbavaṇṇa’’nti evaṃ vuttehi sabbehi aṅgehi kāraṇehi, sabbehi vā aṅgapaccaṅgehi kalyāṇī sobhanā sundarā. Bhattu cānomadassikāti sāmikassa alāmakadassanā sātisayaṃ dassanīyā pāsādikā. Etassācāmadānassa, kalaṃ nāgghati soḷasinti etassa etāya dinnassa ācāmadānassa phalaṃ soḷasabhāgaṃ katvā tato ekaṃ bhāgaṃ puna soḷasabhāgaṃ katvā gahitabhāgasaṅkhātaṃ soḷasiṃ kalaṃ cakkavattirañño itthiratanabhāvopi nāgghati nānubhoti na pāpuṇāti. ‘‘Suvaṇṇassa pañcadasadharaṇaṃ nikkha’’nti vadanti, ‘‘satadharaṇa’’nti apare.

193. Hemavatāti himavati jātā, hemavatajātikā vā. Te hi mahantā thāmajavasampannā ca honti. Īsādantāti rathīsāsadisadantā, thokaṃyeva avanatadantāti attho. Tena visālakadāṭhībhāvaṃ nivāreti. Urūḷhavāti thāmajavaparakkamehi brūhanto, mahantaṃ yuddhakiccaṃ vahituṃ samatthāti attho. Suvaṇṇakacchāti hemamayagīveyyakapaṭimukkā. Kacchasīsena hi sabbaṃ hatthiyoggaṃ vadati. Hemakappanavāsasāti suvaṇṇakhacitagajattharaṇakaṅkanādihatthālaṅkārasampannā.

194. Catunnamapi dīpānaṃ issaranti dvisahassaparittadīpaparivārānaṃ jambudīpādīnaṃ catunnaṃ mahādīpānaṃ issariyaṃ. Tena sattaratanasamujjalaṃ sakalaṃ cakkavattisiriṃ vadati. Yaṃ panettha, taṃ heṭṭhā vuttanayameva.

Idha sakkena devarājena attanā ca vuttaṃ sabbaṃ āyasmā mahākassapatthero bhagavato ārocesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Ācāmadāyikāvimānavaṇṇanā niṭṭhitā.

4. Caṇḍālivimānavaṇṇanā

Caṇḍāli vanda pādānīti caṇḍālivimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharanto paccūsavelāyaṃ buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā uṭṭhāya lokaṃ olokento addasa tasmiṃyeva nagare caṇḍālāvasathe vasantiṃ ekaṃ mahallikaṃ caṇḍāliṃ khīṇāyukaṃ, nirayasaṃvattanikañcassā kammaṃ upaṭṭhitaṃ. So mahākaruṇāya samussāhitamānaso ‘‘saggasaṃvattanikaṃ kammaṃ kāretvā tenassā nirayūpapattiṃ nisedhetvā sagge patiṭṭhāpessāmī’’ti cintetvā mahatā bhikkhusaṅghena saddhiṃ rājagahaṃ piṇḍāya pavisati. Tena ca samayena sā caṇḍālī daṇḍaṃ olubbha nagarato nikkhamantī bhagavantaṃ āgacchantaṃ disvā abhimukhī hutvā aṭṭhāsi. Bhagavāpi tassā gamanaṃ nivārento viya purato aṭṭhāsi. Athāyasmā mahāmoggallāno satthu cittaṃ ñatvā tassā ca āyuparikkhayaṃ bhagavato vandanāya taṃ niyojento –

195.

‘‘Caṇḍāli vanda pādāni, gotamassa yasassino;

Tameva anukampāya, aṭṭhāsi isisattamo.

196.

‘‘Abhippasādehi manaṃ, arahantamhi tādini;

Khippaṃ pañjalikā vanda, parittaṃ tava jīvita’’nti. – gāthādvayamāha;

195. Tattha caṇḍālīti jātiāgatena nāmena taṃ ālapati. Vandāti abhivādaya. Pādānīti sadevakassa lokassa saraṇāni caraṇāni. Tameva anukampāyāti tameva anuggaṇhanatthaṃ, apāyūpapattito nisedhetvā sagge nibbattāpanatthanti adhippāyo. Aṭṭhāsīti nagarampi apavisitvā ṭhito. Isisattamoti lokiyasekkhāsekkhapaccekabuddhaisīhi uttamo ukkaṭṭhatamo, atha vā buddhaisīnaṃ vipassiādīnaṃ sattamoti isisattamo.

196. Abhippasādehi mananti ‘‘sammāsambuddho bhagavā’’ti tava cittaṃ pasādehi. Arahantamhi tādinīti ārakattā kilesānaṃ, tesaṃyeva arīnaṃ hatattā, saṃsāracakkassa arānaṃ hatattā, paccayānaṃ arahattā, pāpakaraṇe rahābhāvā ca arahante, iṭṭhādīsu tādibhāvappattiyā tādimhi. Khippaṃ pañjalikā vandāti sīghaṃyeva paggahitaañjalikā hutvā vandassu. Kasmāti ce? Parittaṃ tava jīvitanti, idāneva bhijjanasabhāvattā parittaṃ atiittaraṃ.

Iti thero gāthādvayena bhagavato guṇe pakittento attano ānubhāve ṭhatvā tassā ca khīṇāyukatāvibhāvanena saṃvejento satthu vandanāya niyojesi. Sā ca taṃ sutvā saṃvegajātā satthari pasannamānasāva hutvā pañcapatiṭṭhitena vanditvā añjaliṃ katvā namassamānā buddhagatāya pītiyā ekaggacittā hutvā aṭṭhāsi. Bhagavā ‘‘alamettakametissā saggūpapattiyā’’ti nagaraṃ pāvisi saddhiṃ bhikkhusaṅghena. Atha naṃ ekā bhantā gāvī taruṇavacchā tato eva abhidhāvantī siṅgena paharitvā jīvitā voropesi. Taṃ sabbaṃ dassetuṃ saṅgītikārā –

197.

‘‘Coditā bhāvitattena, sarīrantimadhārinā;

Caṇḍālī vandi pādāni, gotamassa yasassino.

198.

‘‘Tamenaṃ avadhī gāvī, caṇḍāliṃ pañjaliṃ ṭhitaṃ;

Namassamānaṃ sambuddhaṃ, andhakāre pabhaṅkara’’nti. – gāthādvayamāhaṃsu;

198. Tattha pañjaliṃ ṭhitaṃ namassamānaṃ sambuddhanti gatepi bhagavati buddhārammaṇāya pītiyā samāhitā hutvā sammukhā viya añjaliṃ paggayha namassamānaṃ ṭhitaṃ. Andhakāreti avijjandhakārena sakalena kilesandhakārena ca andhakāre loke. Pabhaṅkaranti ñāṇobhāsakaraṃ.

ca tato cutā tāvatiṃsesu nibbatti, accharānaṃ satasahassaṃ cassā parivāro ahosi. Tadaheva ca sā saha vimānena āgantvā vimānato otaritvā āyasmantaṃ mahāmoggallānaṃ upasaṅkamitvā vandi. Tamatthaṃ dassetuṃ –

199.

‘‘Khīṇāsavaṃ vigatarajaṃ anejaṃ, ekaṃ araññamhi raho nisinnaṃ;

Deviddhipattā upasaṅkamitvā, vandāmi taṃ vīra mahānubhāva’’nti. –

Devatā āha. Taṃ thero pucchi –

200.

‘‘Suvaṇṇavaṇṇā jalitā mahāyasā, vimānamoruyha anekacittā;

Parivāritā accharāsaṅgaṇena, kā tvaṃ subhe devate vandase mama’’nti.

200. Tattha jalitāti attano sarīrappabhāya vatthābharaṇādīnaṃ obhāsena ca jalantī jotentī. Mahāyasāti mahāparivārā. Vimānamoruyhāti vimānato oruyha. Anekacittāti anekavidhacittatāyuttā. Subheti subhaguṇe. Mamanti maṃ.

Evaṃ therena pucchitā puna sā –

201.

‘‘Ahaṃ bhaddante caṇḍālī, tayā vīrena pesitā;

Vandiṃ arahato pāde, gotamassa yasassino.

202.

‘‘Sāhaṃ vanditvā pādāni, cutā caṇḍālayoniyā;

Vimānaṃ sabbato bhaddaṃ, upapannamhi nandane.

203.

‘‘Accharānaṃ satasahassaṃ, purakkhatvāna tiṭṭhati;

Tāsāhaṃ pavarā seṭṭhā, vaṇṇena yasasāyunā.

204.

‘‘Pahūtakatakalyāṇā, sampajānā paṭissatā;

Muniṃ kāruṇikaṃ loke, taṃ bhante vanditumāgatā’’ti. –

Catasso gāthāyo āha.

201-4. Tattha pesitāti ‘‘caṇḍāli, vanda pādānī’’tiādinā vandanāya uyyojitā. Yadipi taṃ vandanāmayaṃ puññaṃ pavattikkhaṇavasena parittaṃ, khettamahantatāya pana phalamahantatāya ca ativiya mahantamevāti āha ‘‘pahūtakatakalyāṇā’’ti. Tathā buddhārammaṇāya pītiyā pavattikkhaṇe paññāya satiyā ca visadabhāvaṃ sandhāyāha ‘‘sampajānā paṭissatā’’ti. Puna –

205.

‘‘Idaṃ vatvāna caṇḍālī, kataññū katavedinī;

Vanditvā arahato pāde, tatthevantaradhāyathā’’ti. –

Gāthā saṅgītikārehi ṭhapitā.

205. Tattha caṇḍālīti caṇḍālībhūtapubbāti katvā vuttaṃ, devaloke ca idamāciṇṇaṃ, yaṃ manussaloke niruḷhasamaññāya vohāro. Sesaṃ vuttanayameva.

Āyasmā pana mahāmoggallāno imaṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Caṇḍālivimānavaṇṇanā niṭṭhitā.

5. Bhadditthivimānavaṇṇanā

Nīlā pītā ca kāḷā cāti bhadditthivimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena kimilanagare rohako nāma gahapatiputto ahosi saddho pasanno sīlācārasampanno. Tasmiṃyeva ca nagare tena samānamahābhoge kule ekā dārikā ahosi saddhā pasannā pakatiyāpi bhaddatāya bhaddāti nāmena. Atha rohakassa mātāpitaro taṃ kumāriṃ vāretvā tādise kāle taṃ ānetvā āvāhavivāhaṃ akaṃsu. Te ubhopi samaggavāsaṃ vasanti. Sā attano ācārasampattiyā ‘‘bhadditthī’’ti tasmiṃ nagare pākaṭā paññātā ahosi.

Tena ca samayena dve aggasāvakā pañcasatapañcasatabhikkhuparivārā janapadacārikaṃ carantā kimilanagaraṃ pāpuṇiṃsu. Rohako tesaṃ tattha gatabhāvaṃ ñatvā somanassajāto there upasaṅkamitvā vanditvā svātanāya nimantetvā dutiyadivase paṇītena khādanīyena bhojanīyena saparivāre te santappetvā saputtadāro tehi desitaṃ dhammadesanaṃ sutvā tesaṃ ovāde patiṭṭhahanto saraṇāni gaṇhi, pañca sīlāni samādiyi. Bhariyā panassa aṭṭhamīcātuddasīpannarasīpāṭihāriyapakkhesu uposathaṃ upavasi, visesato sīlācārasampannā ahosi devatāhi ca anukampitā. Tāya eva ca devatānukampāya attano upari patitaṃ micchāpavādaṃ niraṃkatvā suvisuddhasīlācāratāya ativiya loke patthaṭayasā ahosi.

Sā hi sayaṃ kimilanagare ṭhitā attano sāmikassa vaṇijjāvasena takkasilāyaṃ vasantassa, ussavadivase sahāyehi ussāhitassa nakkhattakīḷācitte uppanne gharadevatāya attano dibbānubhāvena taṃ tattha netvā sāmikena saha yojitā teneva samāgamena patiṭṭhitagabbhā hutvā devatāya kimilanagaraṃ paṭinītā, anukkamena gabbhinibhāve pākaṭe jāte sassuādīhi ‘‘aticārinī’’ti āsaṅkitā, tāya eva devatāya attano ānubhāvena gaṅgāmahoghe kimilanagaraṃ ottharante viya upaṭṭhāpite attano patibbatābhāvasaṃsūcakena saccādhiṭṭhānapubbakena sapathena vātavegasamuṭṭhitavīcijālaṃ gaṅgāmahoghaṃ attano upari āpatitaṃ āyassañca nivattetvā, sāmikena samāgatāpi tena pubbe sassuādīhi viya āsaṅkitā takkasilāyaṃ tena dinnaṃ nāmamudditaṃ saññāṇañca appentī, taṃ āsaṅkaṃ niraṃkatvā bhattuno ñātijanassa ca mahājanassa ca sambhāvanīyā jātā. Tena vuttaṃ ‘‘suvisuddhasīlācāratāya ativiya loke patthaṭayasā ahosī’’ti.

Sā aparena samayena kālaṃ katvā tāvatiṃsabhavane uppannā. Atha bhagavati sāvatthito tāvatiṃsabhavanaṃ gantvā pāricchattakamūle paṇḍukambalasilāyaṃ nisinne, devaparisāya ca bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnāya bhadditthīpi upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Atha bhagavā dasasahassilokadhātūsu sannipatitāya devabrahmaparisāya majjhe tāya devatāya katapuññakammaṃ pucchanto –

206.

‘‘Nīlā pītā ca kāḷā ca, mañjiṭṭhā atha lohitā;

Uccāvacānaṃ vaṇṇānaṃ, kiñjakkhaparivāritā.

207.

‘‘Mandāravānaṃ pupphānaṃ, mālaṃ dhāresi muddhani;

Nayime aññesu kāyesa, rukkhā santi sumedhase.

208.

‘‘Kena kāyaṃ upapannā, tāvatiṃsaṃ yasassinī;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. – āha;

206-7. Tattha nīlā pītā ca kāḷā ca, mañjiṭṭhā atha lohitāti ettha ca-saddo vuttatthasamuccayo, so nīlā ca pītā cātiādinā paccekaṃ yojetabbo. Athāti aññatthe nipāto. Tena odātādike avuttavaṇṇe saṅgaṇhāti. Iti-saddo luttaniddiṭṭho veditabbo. Ca-saddo vā avuttatthasamuccayo. Athāti iti-saddatthe nipāto. Uccāvacānaṃ vaṇṇānanti ettha uccāvacānanti vibhattiyā alopo daṭṭhabbo, uccāvacavaṇṇānaṃ nānāvidhavaṇṇānanti attho. Vaṇṇānanti vā vaṇṇavantānaṃ. Kiñjakkhaparivāritāti kiñjakkhehi parivāritānaṃ. Sāmiatthe hi etaṃ paccattavacanaṃ. Idaṃ vuttaṃ hoti – nīlā ca pītā ca kāḷā ca mañjiṭṭhā ca lohitā ca atha aññe odātādayo cāti imesaṃ vasena uccāvacavaṇṇānaṃ tathābhūtehiyeva kiñjakkhehi kesarehi parivāritānaṃ vicittasaṇṭhānāditāya vā uccāvacānaṃ yathāvuttavaṇṇavantānaṃ mandāravarukkhasambhūtatāya mandāravānaṃ pupphānaṃ mālaṃ tehi kataṃ mālāguṇaṃ tvaṃ devate attano sīse dhāresi piḷandhasīti.

Yato rukkhato tāni pupphāni, tesaṃ visesavaṇṇatāya anaññasādhāraṇataṃ dassetuṃ ‘‘nayime aññesu kāyesu, rukkhā santi sumedhase’’ti vuttaṃ. Tattha imeti yathāvuttavaṇṇasaṇṭhānādiyuttā pupphavanto rukkhā na santīti yojanā. Kāyesūti devanikāyesu. Sumedhaseti sundarapaññe.

Tattha nīlāti indanīlamahānīlādimaṇiratanānaṃ vasena nīlobhāsā. Pītāti puppharāgakakketanapulakādimaṇiratanānañceva siṅgīsuvaṇṇassa ca vasena pītobhāsā. Kāḷāti asmakaupalakādimaṇiratanānaṃ vasena kaṇhobhāsā. Mañjiṭṭhāti jotirasagomuttakagomedakādimaṇiratanānaṃ vasena mañjiṭṭhobhāsā. Lohitāti padumarāgalohitaṅkapavāḷaratanādīnaṃ vasena lohitobhāsā. Keci pana nīlādipadāni ‘‘rukkhā’’ti iminā ‘‘nīlā rukkhā’’tiādinā yojetvā vadanti. Rukkhāpi hi nīlādivaṇṇehi pupphehi sañchannattā nīlādiyogato nīlādivohāraṃ labhantīti tehi ‘‘nīlā…pe… lohitā…pe… nayime aññesu kāyesu rukkhā santi sumedhaseti, yato tvaṃ uccāvacānaṃ vaṇṇānaṃ kiñjakkhaparivāritānaṃ mandāravānaṃ pupphānaṃ mālaṃ dhāresī’’ti yojanā kātabbā. Tattha yathādiṭṭhe vaṇṇavisesayutte pupphe kittetvā tesaṃ asādhāraṇabhāvadassanena rukkhānaṃ āvenikabhāvadassanaṃ paṭhamanayo, rukkhānaṃ asādhāraṇabhāvadassanena pupphānaṃ āvenikabhāvadassanaṃ dutiyanayo. Paṭhamanaye vaṇṇādayo sarūpena gahitā, dutiyanaye nissayamukhenāti ayametesaṃ viseso.

208. Kenāti kena puññakammena, kāyaṃ tāvatiṃsanti yojanā. Pucchitācikkhāti pucchitā tvaṃ ācikkha kathehi.

Evaṃ bhagavatā pucchitā sā devatā imāhi gāthāhi byākāsi –

209.

‘‘Bhadditthikāti maṃ aññaṃsu, kimilāyaṃ upāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

210.

‘‘Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

211.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

212.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

213.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

214.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, appamādavihārinī;

Katāvāsā katakusalā tato cutā, sayaṃpabhā anuvicarāmi nandanaṃ.

215.

‘‘Bhikkhū cāhaṃ paramahitānukampake, abhojayiṃ tapassiyugaṃ mahāmuniṃ;

Katāvāsā katakusalā tato cutā, sayaṃpabhā anuvicarāmi nandanaṃ.

216.

‘‘Aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ, uposathaṃ satatamupāvasiṃ ahaṃ;

Katāvāsā katakusalā tato cutā, sayaṃpabhā anuvicarāmi nandana’’nti.

209-214. Tattha bhadditthikāti maṃ aññaṃsu, kimilāyaṃ upāsikāti ācārasampattiyā saccakiriyāya ubbattamānamahoghanivattanena akhaṇḍasīlāti sañjātanicchayā bhaddā sundarā ayaṃ itthī, tasmā ‘‘bhadditthikā upāsikā’’ti ca maṃ kimilanagaravāsino jāniṃsu. Saddhā sīlena sampannātiādi heṭṭhā vuttanayattā uttānatthameva.

Apica ‘‘saddhā’’ti iminā saddhādhanaṃ, ‘‘saṃvibhāgaratā, acchādanañca bhattañca, senāsanaṃ padīpiyaṃ. Adāsiṃ ujubhūtesu, vippasannena cetasā’’ti iminā cāgadhanaṃ, ‘‘sīlena sampannā, catuddasiṃ pañcadasiṃ…pe… pañcasikkhāpade ratā’’ti iminā sīladhanaṃ hiridhanaṃ ottappadhanañca, ‘‘ariyasaccāna kovidā’’ti iminā sutadhanaṃ paññādhanañca dassitanti sā attano sattavidhaariyadhanapaṭilābhaṃ. ‘‘Upāsikā cakkhumato…pe… anuvicarāmi nandana’’nti iminā tassa diṭṭhadhammikaṃ samparāyikañca ānisaṃsaṃ vibhāveti. Tattha katāvāsāti nipphāditasucaritāvāsā. Sucaritakammañhi tadatte āyatiñca sukhāvāsahetutāya ‘‘sukhavihārassa āvāso’’ti vuccati. Tenāha ‘‘katakusalā’’ti.

215. Pubbe anāmasitakhettavisesaṃ attano dānamayaṃ puññaṃ vatvā idāni tassa āyatanagatataṃ dassetuṃ ‘‘bhikkhū cā’’tiādi vuttaṃ. Tattha bhikkhūti anavasesabhinnakilesatāya bhikkhū. Paramahitānukampaketi paramaṃ ativiya diṭṭhadhammikādinā hitena anuggāhake. Abhojayinti paṇītena bhojanena bhojesiṃ. Tapassiyuganti uttamena tapasā sabbakilesamalaṃ tāpetvā samucchinditvā ṭhitattā tapassibhūtaṃ yugaṃ. Mahāmuninti tato eva mahāisibhūtaṃ, mahato vā attano visayassa mahanteneva ñāṇena munanato paricchindanato mahāmuniṃ. Sabbametaṃ dve aggasāvake sandhāya vadati.

216. Aparimitaṃ sukhāvahanti anunāsikalopaṃ akatvā vuttaṃ. ‘‘Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā’’ti (ma. ni. 3.255) vacanato bhagavatopi vacanapathātītaparimāṇarahitasukhanibbattakaṃ attano vā ānubhāvena aparimitasukhāvahaṃ sukhassa āvahanakaṃ. Satatanti sabbakālaṃ. Taṃ taṃ uposatharakkhaṇadivasaṃ ahāpetvā, taṃ taṃ vā uposatharakkhaṇadivasaṃ akhaṇḍaṃ katvā paripuṇṇaṃ katvā satataṃ vā sabbakālaṃ sukhāvahanti yojanā. Sesaṃ heṭṭhā vuttanayameva.

Atha bhagavā mātudevaputtappamukhānaṃ dasasahassilokadhātuvāsīnaṃ devabrahmasaṅghānaṃ tayo māse abhidhammapiṭakaṃ desetvā manussalokaṃ āgantvā bhadditthivimānaṃ bhikkhūnaṃ desesi. Sā desanā sampattaparisāya sātthikā ahosīti.

Bhadditthivimānavaṇṇanā niṭṭhitā.

6. Soṇadinnāvimānavaṇṇanā

Abhikkantena vaṇṇenāti soṇadinnāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena nāḷandāyaṃ soṇadinnā nāma ekā upāsikā saddhā pasannā bhikkhūnaṃ catūhi paccayehi sakkaccaṃ upaṭṭhahantī suvisuddhaniccasīlā aṭṭhaṅgasamannāgataṃ uposathampi upavasati. Sā dhammasavanasappāyaṃ paṭilabhitvā upanissayasampannatāya catusaccakammaṭṭhānaṃ paribrūhantī sotāpannā ahosi. Atha aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahāmoggallāno –

217.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

218.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

219.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Imāhi tīhi gāthāhi paṭipucchi.

220.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

221-226.

‘‘Soṇadinnāti maṃ aññaṃsu…pe… gotamassa yasassino.

227.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Devatā byākāsi. Taṃ sabbaṃ heṭṭhā vuttanayameva.

Soṇadinnāvimānavaṇṇanā niṭṭhitā.

7.Uposathāvimānavaṇṇanā

Abhikkantena vaṇṇenāti uposathāvimānaṃ. Idha aṭṭhuppattiyaṃ sākete uposathā nāma ekā upāsikāti ayameva viseso, sesaṃ anantaravimānasadisaṃ. Tena vuttaṃ –

229-231.

‘‘Abhikkantena vaṇṇena…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

232.

‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ’’.

233-238.

‘‘Uposathāti maṃ aññaṃsu, sāketāyaṃ upāsikā…pe…

Upāsikā cakkhumato, gotamassa yasassino.

239.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Devatā byākāsi. Puna attano ekaṃ dosaṃ dassentī –

241.

‘‘Abhikkhaṇaṃ nandanaṃ sutvā, chando me udapajjatha;

Tattha cittaṃ paṇidhāya, upapannāmhi nandanaṃ.

242.

‘‘Nākāsiṃ satthu vacanaṃ, buddhassādiccabandhuno;

Hīne cittaṃ paṇidhāya, sāmhi pacchānutāpinī’’ti. – dve gāthā abhāsi;

233. Tattha uposathāti maṃ aññaṃsūti ‘‘uposathā’’ti iminā nāmena maṃ manussā jāniṃsu. Sāketāyanti sāketanagare.

241. Abhikkhaṇanti abhiṇhaṃ. Nandanaṃ sutvāti ‘‘tāvatiṃsabhavane nandanavanaṃ nāma edisañca edisañcā’’ti tattha nānāvidhaṃ dibbasampattiṃ sutvā. Chandoti tannibbattakapuññakammassa kāraṇabhūto kusalacchando, tatrūpapattiyā patthanābhūto taṇhāchando vā. Udapajjathāti uppajjittha. Tatthāti tāvatiṃsabhavane, nandanāpadesenapi hi taṃ devalokaṃ vadati. Upapannāmhīti uppannā nibbattā amhi.

242. Nākāsiṃ satthu vacananti ‘‘nāhaṃ, bhikkhave, appamattakampi bhavaṃ vaṇṇemī’’tiādinā (a. ni. 1.320-321) satthārā vuttavacanaṃ na kariṃ, bhavesu chandarāgaṃ na pajahinti attho. Ādicco gotamagotto, bhagavāpi gotamagottoti sagottatāya vuttaṃ ‘‘buddhassādiccabandhuno’’ti. Atha vā ādiccassa bandhu ādiccabandhu, bhagavā. Taṃ paṭicca tassa ariyāya jātiyā jātattā ādicco vā bandhu etassa orasaputtabhāvatoti ādiccabandhu, bhagavā. Tathā hi vuttaṃ –

‘‘Yo andhakāre tamasī pabhaṅkaro, verocano maṇḍalī uggatejo;

Mā rāhu gilī caramantalikkhe, pajaṃ mamaṃ rāhu pamuñca sūriya’’nti. (saṃ. ni. 1.91);

Hīneti lāmake. Attano bhavābhiratiṃ sandhāya vadati. Sāmhīti sā amhi.

Evaṃ tāya devatāya bhavābhiratinimitte uppannavippaṭisāre pavedite thero bhavassa paricchinnāyubhāvavibhāvanamukhena āyatiṃ manussattabhāve ṭhatvā vaṭṭadukkhassa samatikkamo kātuṃ sukaro, sabbaso khīṇāsavabhāvo nāma mahānisaṃsoti ca samassāsetuṃ –

243.

‘‘Kīva ciraṃ vimānamhi, idha vacchasuposathe;

Devate pucchitācikkha, yadi jānāsi āyuno’’ti. –

Gāthamāha. Puna sā –

244.

‘‘Saṭṭhi vassasahassāni, tisso ca vassakoṭiyo;

Idha ṭhatvā mahāmuni, ito cutā gamissāmi;

Manussānaṃ sahabyata’’nti. – āha;

Puna thero –

245.

‘‘Mā tvaṃ uposathe bhāyi, sambuddhenāsi byākatā;

Sotāpannā visesayi, pahīnā tava duggatī’’ti. –

Imāya gāthāya samuttejesi.

243-4. Tattha kīva ciranti kittakaṃ addhānaṃ. Idhāti imasmiṃ devaloke, idha vā vimānasmiṃ. Āyu noti āyu, noti nipātamattaṃ. Āyuno vā cirācirabhāvaṃ, atha vā yadi jānāsi āyunoti attho. Mahāmunīti theraṃ ālapati.

245. Mā tvaṃ uposathe bhāyīti bhadde uposathe tvaṃ mā bhāyi. Kasmā? Yasmā sambuddhenāsi byākatā. Kinti? Sotāpannā visesayīti. Maggaphalasaññitaṃ visesaṃ yātā adhigatā, tasmā pahīnā tava sabbāpi duggatīti imampi visesaṃ yātāti visesayi. Sesaṃ vuttanayameva.

Uposathāvimānavaṇṇanā niṭṭhitā.

8-9. Niddā-suniddāvimānavaṇṇanā

Aṭṭhamanavamavimānāni rājagahanidānāni. Aṭṭhuppattiyaṃ yathākkamaṃ ‘‘niddā nāma upāsikā…pe… gotamassa yasassino. Tena metādiso vaṇṇo…pe… suniddā nāma upāsikā’’ti vattabbaṃ. Sesaṃ vuttanayameva. Gāthāsupi apubbaṃ natthi. Tathā hi ekaccesu potthakesu pāḷi peyyālavasena ṭhapitāti. Tena vuttaṃ –

246.

‘‘Abhikkantena vaṇṇena…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

247.

‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ’’.

248.

‘‘Niddāti mamaṃ aññaṃsu, rājagahasmiṃ upāsikā…pe…

Gotamassa yasassino.

256.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

258.

‘‘Abhikkantena vaṇṇena…pe… sabbadisā pabhāsatī’’ti.

261.

‘‘Sā devatā attamanā…pe….

262.

‘‘Suniddāti maṃ aññaṃsu, rājagahasmiṃ upāsikā…pe…

Gotamassa yasassino.

268.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Niddā-suniddāvimānavaṇṇanā niṭṭhitā.

10. Paṭhamabhikkhādāyikāvimānavaṇṇanā

Abhikkantena vaṇṇenāti bhikkhādāyikāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena uttaramadhurāyaṃ aññatarā itthī khīṇāyukā hoti apāye uppajjanārahā. Bhagavā paccūsavelāyaṃ mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento taṃ itthiṃ apāye uppajjanārahaṃ disvā mahākaruṇāya sañcoditamānaso taṃ sugatiyaṃ patiṭṭhāpetukāmo eko adutiyo madhuraṃ agamāsi. Gantvā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya bahinagaraṃ piṇḍāya pāvisi. Tena samayena sā itthī gehe āhāraṃ sampādetvā ekamante paṭisāmetvā ghaṭaṃ gahetvā udakatitthaṃ gantvā nhāyitvā ghaṭena udakaṃ gahetvā attano gehaṃ gacchantī antarāmagge bhagavantaṃ passitvā ‘‘api, bhante, piṇḍo laddho’’ti vatvā ‘‘labhissāmī’’ti ca bhagavatā vutte aladdhabhāvaṃ ñatvā ghaṭaṃ ṭhapetvā bhagavantaṃ upasaṅkamitvā vanditvā ‘‘ahaṃ, bhante, piṇḍapātaṃ dassāmi, adhivāsethā’’ti āha. Adhivāsesi bhagavā tuṇhībhāvena. Sā bhagavato adhivāsanaṃ viditvā paṭhamataraṃ gantvā sittasammaṭṭhe padese āsanaṃ paññāpetvā bhagavato pavesanaṃ udikkhamānā aṭṭhāsi. Bhagavā gehaṃ pavisitvā paññatte āsane nisīdi. Atha sā bhagavantaṃ bhojesi. Bhagavā katabhattakicco onītapattapāṇī tassā anumodanaṃ katvā pakkāmi. Sā anumodanaṃ sutvā anappakaṃ pītisomanassaṃ paṭisaṃvedentī yāva cakkhupathasamatikkamā buddhārammaṇaṃ pītiṃ avijahantī namassamānā aṭṭhāsi. Sā katipayadivasātikkameneva kālaṃ katvā tāvatiṃsabhavane nibbatti, accharāsahassañcassā parivāro ahosi. Taṃ āyasmā mahāmoggallāno –

270.

‘‘Abhikkantena vaṇṇena…pe… osadhī viya tārakā.

271.

‘‘Kena tetādiso vaṇṇo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – gāthāhi pucchi;

273.

‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ’’.

274.

‘‘Ahaṃ manussesu manussabhūtā,

Purimāya jātiyā manussaloke.

275.

‘‘Addasaṃ virajaṃ buddhaṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ bhikkhaṃ, pasannā sehi pāṇibhi.

276.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Devatā byākāsi. Sesaṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva.

Paṭhamabhikkhādāyikāvimānavaṇṇanā niṭṭhitā.

11. Dutiyabhikkhādāyikāvimānavaṇṇanā

Abhikkantena vaṇṇenāti dutiyabhikkhādāyikāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati. Tattha aññatarā itthī saddhā pasannā aññataraṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā attano gehaṃ pavesetvā bhojanaṃ adāsi. Sā aparena samayena kālaṃ katvā tāvatiṃsabhavane nibbatti. Sesaṃ anantaravimānasadisameva.

278.

‘‘Abhikkantena vaṇṇena…pe… sabbadisā pabhāsatī’’ti.

281.

‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ’’.

282.

‘‘Ahaṃ manussesu manussabhūtā…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyabhikkhādāyikāvimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Ekādasavatthupaṭimaṇḍitassa dutiyassa cittalatāvaggassa

Atthavaṇṇanā niṭṭhitā.

3. Pāricchattakavaggo

1. Uḷāravimānavaṇṇanā

Pāricchattakavagge uḷāro te yaso vaṇṇoti uḷāravimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena samayena rājagahe āyasmato mahāmoggallānassa upaṭṭhākakule ekā dārikā dānajjhāsayā dānasaṃvibhāgaratā ahosi. Sā yaṃ tasmiṃ gehe purebhattaṃ khādanīyabhojanīyaṃ uppajjati, tattha attanā laddhapaṭivīsato upaḍḍhaṃ deti, upaḍḍhaṃ attanā paribhuñjati, adatvā pana na bhuñjati, dakkhiṇeyye apassantīpi ṭhapetvā diṭṭhakāle deti, yācakānampi detiyeva. Athassā mātā ‘‘mama dhītā dānajjhāsayā dānasaṃvibhāgaratā’’ti haṭṭhatuṭṭhā tassā diguṇaṃ bhāgaṃ deti. Dentī ca ekasmiṃ bhāge tāya saṃvibhāge kate puna aparaṃ deti, sā tatopi saṃvibhāgaṃ karotiyeva.

Evaṃ gacchante kāle taṃ vayappattaṃ mātāpitaro tasmiṃyeva nagare aññatarasmiṃ kule kumārassa adaṃsu. Taṃ pana kulaṃ micchādiṭṭhikaṃ hoti assaddhaṃ appasannaṃ. Athāyasmā mahāmoggallāno rājagahe sapadānaṃ piṇḍāya caramāno tassā dārikāya sasurassa gehadvāre aṭṭhāsi. Taṃ disvā sā dārikā pasannacittā ‘‘pavisatha bhante’’ti pavesetvā vanditvā sassuyā ṭhapitaṃ pūvaṃ taṃ apassantī ‘‘tassā kathetvā anumodāpessāmī’’ti vissāsena gahetvā therassa adāsi, thero anumodanaṃ katvā pakkāmi. Dārikā ‘‘tumhehi ṭhapitaṃ pūvaṃ mahāmoggallānattherassa adāsi’’nti sassuyā kathesi. Sā taṃ sutvā ‘‘kinnāmidaṃ pāgabbhiyaṃ, ayaṃ mama santakaṃ anāpucchitvāva samaṇassa adāsī’’ti taṃ kaṭataṭāyamānā kodhābhibhūtā yuttāyuttaṃ acintentī purato ṭhitaṃ musalakhaṇḍaṃ gahetvā aṃsakūṭe pahari. Sā sukhumālatāya parikkhīṇāyukatāya ca teneva pahārena balavadukkhābhibhūtā hutvā katipāheneva kālaṃ katvā tāvatiṃsesu nibbatti. Tassā satipi aññasmiṃ sucaritakamme therassa katadānameva sātisayaṃ hutvā upaṭṭhāsi. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayeneva gantvā –

286.

‘‘Uḷāro te yaso vaṇṇo, sabbā obhāsate disā;

Nāriyo naccanti gāyanti, devaputtā alaṅkatā.

287.

‘‘Modenti parivārenti, tava pūjāya devate;

Sovaṇṇāni vimānāni, tavimāni sudassane.

288.

‘‘Tuvaṃsi issarā tesaṃ, sabbakāmasamiddhinī;

Abhijātā mahantāsi, devakāye pamodasi;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Tīhi gāthāhi pucchi.

286. Tattha yasoti parivāro. Vaṇṇoti vaṇṇanibhā sarīrobhāso. ‘‘Uḷāro’’ti pana visesetvā vuttattā tassā devatāya parivārasampatti ca vaṇṇasampatti ca vuttā hoti. Tāsu ‘‘uḷāro te vaṇṇo’’ti saṅkhepato vuttaṃ vaṇṇasampattiṃ visayavasena vitthārato dassetuṃ ‘‘sabbā obhāsate disā’’ti vatvā ‘‘uḷāro te yaso’’ti vuttaṃ parivārasampattiṃ vatthuvasena vitthārato dassetuṃ ‘‘nāriyo naccantī’’tiādi vuttaṃ. Tattha sabbā obhāsate disāti sabbāsu disāsu vijjotate, sabbā vā disā obhāsayate, vijjotayatīti attho. ‘‘Obhāsate’’ti padassa ‘‘obhāsante’’ti keci vacanavipallāsena atthaṃ vadanti, tehi ‘‘vaṇṇenā’’ti vibhatti vipariṇāmetabbā. Vaṇṇenāti ca hetumhi karaṇavacanaṃ, vaṇṇena hetubhūtenāti attho. ‘‘Sabbā disā’’ti ca jātivasena disāsāmaññe apekkhite vacanavipallāsenapi payojanaṃ natthi. Nāriyoti etthāpi ‘‘alaṅkatā’’ti padaṃ ānetvā sambandhitabbaṃ. Devaputtāti ettha ca-saddo luttaniddiṭṭho. Tena nāriyo devaputtā cāti samuccayo veditabbo.

287. Modentīti pamodayanti. Pūjāyāti pūjanatthaṃ pūjānimittaṃ vā, naccanti gāyantīti yojanā. Tavimānīti tava imāni.

288. Sabbakāmasamiddhinīti sabbehi pañcahi kāmaguṇehi, sabbehi vā tayā kāmitehi icchitehi vatthūhi samiddhā. Abhijātāti sujātā. Mahantāsīti mahatī mahānubhāvā asi. Devakāye pamodasīti imasmiṃ devanikāye dibbasampattihetukena paramena pamodanena pamodasi.

Evaṃ therena pucchitā sā devatā tamatthaṃ vissajjesi –

289.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Dussīlakule suṇisā ahosiṃ, assaddhesu kadariyesu ahaṃ.

290.

‘‘Saddhā sīlena sampannā, saṃvibhāgaratā sadā;

Piṇḍāya caramānassa, apūvaṃ te adāsahaṃ.

291.

‘‘Tadāhaṃ sassuyācikkhiṃ, ‘samaṇo āgato idha;

Tassa adāsahaṃ pūvaṃ, pasannā sehi pāṇibhi’.

292.

‘‘Itissā sassu paribhāsi, avinītāsi tvaṃ vadhu;

Na maṃ sampucchituṃ icchi, ‘samaṇassa dadāmahaṃ’.

293.

‘‘Tato me sassu kupitā, pahāsi musalena maṃ;

Kūṭaṅgacchi avadhi maṃ, nāsakkhiṃ jīvituṃ ciraṃ.

294.

‘‘Ahaṃ kāyassa bhedā, vippamuttā tato cutā;

Devānaṃ tāvatiṃsānaṃ, upapannā sahabyataṃ.

295.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

289. Tattha assaddhesūti ratanattayasaddhāya kammaphalasaddhāya ca abhāvena assaddhesu, thaddhamacchariyatāya kadariyesu sassuādīsu ahaṃ saddhā sīlena sampannā ahosinti yojanā.

290-1. Apūvanti kapallapūvaṃ. Teti nipātamattaṃ. Sassuyā ācikkhiṃ gahitabhāvañāpanatthañca anumodanatthañcāti adhippāyo.

292. Itissāti ettha assāti nipātamattaṃ. Samaṇassa dadāmahanti ahaṃ samaṇassa apūvaṃ dadāmīti. Yasmā na maṃ sampucchituṃ icchi, tasmā tvaṃ vadhu avinītāsīti sassu paribhāsīti yojanā.

293. Pahāsīti pahari. Kūṭaṅgacchi avadhi manti ettha kūṭanti aṃsakūṭaṃ vuttaṃ purimapadalopena, kūṭameva aṅganti kūṭaṅgaṃ, taṃ chindatīti kūṭaṅgacchi. Evaṃ kodhābhibhūtā hutvā maṃ avadhi, mama aṃsakūṭaṃ chindi, teneva upakkamena matattā maṃ māresīti attho. Tenāha ‘‘nāsakkhiṃ jīvituṃ cira’’nti.

294. Vippamuttāti tato dukkhato suṭṭhu muttā. Sesaṃ vuttanayameva.

Uḷāravimānavaṇṇanā niṭṭhitā.

2. Ucchudāyikāvimānavaṇṇanā

Obhāsayitvā pathaviṃ sadevakanti ucchudāyikāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharatītiādi sabbaṃ anantaravimāne vuttasadisaṃ. Ayaṃ pana viseso – idha ucchu dinnā, sassuyā ca pīṭhakena pahaṭā, taṅkhaṇaññeva matā tāvatiṃsesu uppannā, tassaṃyeva rattiyaṃ therassa upaṭṭhānaṃ āgatā, kevalakappaṃ gijjhakūṭaṃ cando viya sūriyo viya ca obhāsentī theraṃ vanditvā pañjalikā namassamānā ekamantaṃ aṭṭhāsi. Atha naṃ thero –

296.

‘‘Obhāsayitvā pathaviṃ sadevakaṃ, atirocasi candimasūriyā viya;

Siriyā ca vaṇṇena yasena tejasā, brahmāva deve tidase sahindake.

297.

‘‘Pucchāmi taṃ uppalamāladhārinī, āveḷinī kañcanasannibhattace;

Alaṅkate uttamavatthadhārinī, kā tvaṃ subhe devate vandase mamaṃ.

298.

‘‘Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūtā purimāya jātiyā;

Dānaṃ suciṇṇaṃ atha sīlasaṃyamaṃ, kenūpapannā sugatiṃ yasassinī;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Imāhi gāthāhi pucchi.

296-7. Tattha obhāsayitvā pathaviṃ sadevakanti candimasūriyarasmisammissehi sinerupassaviniggatehi pabhāvisarehi vijjotayamānatāya devena ākāsena sahāti sadevakaṃ upagatabhūmibhāgabhūtaṃ imaṃ pathaviṃ vijjotetvā, ekobhāsaṃ ekapajjotaṃ katvāti attho. Obhāsayitvā pathaviṃ candimasūriyā viyāti yojanā. Atirocasīti atikkamitvā rocasi. Taṃ pana atirocanaṃ kena kiṃ viya kena vāti āha ‘‘siriyā’’tiādi. Tattha siriyāti sobhaggādisobhāvisesena. Tejasāti attano ānubhāvena. Āveḷinīti ratanamayapupphāveḷavatī.

Evaṃ therena pucchitā devatā imāhi gāthāhi vissajjesi –

299.

‘‘Idāni bhante imameva gāmaṃ, piṇḍāya amhākaṃ gharaṃ upāgami;

Tato te ucchussa adāsi khaṇḍikaṃ, pasannacittā atulāya pītiyā.

300.

‘‘Sassu ca pacchā anuyuñjate mamaṃ, kahaṃ nu ucchuṃ vadhuke avākiri;

Na chaḍḍitaṃ no pana khāditaṃ mayā, santassa bhikkhussa sayaṃ adāsahaṃ.

301.

‘‘Tuyhaṃ nvidaṃ issariyaṃ atho mama, itissā sassu paribhāsate mamaṃ;

Pīṭhaṃ gahetvā pahāraṃ adāsi me, tato cutā kālakatāmhi devatā.

302.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.

303.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Devindaguttā tidasehi rakkhitā, samappitā kāmaguṇehi pañcahi.

304.

‘‘Etādisaṃ puññaphalaṃ anappakaṃ, mahāvipākā mama ucchudakkhiṇā;

Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.

305.

‘‘Etādisaṃ puññaphalaṃ anappakaṃ, mahājutikā mama ucchudakkhiṇā;

Devindaguttā tidasehi rakkhitā, sahassanettoriva nandane vane.

306.

‘‘Tuvañca bhante anukampakaṃ viduṃ, upecca vandiṃ kusalañca pucchisaṃ;

Tato te ucchussa adāsi khaṇḍikaṃ, pasannacittā atulāya pītiyā’’ti.

299. Tattha idānīti anantarātītadivasattā āha, adhunāti attho. Imameva gāmanti imasmiṃyeva gāme, rājagahaṃ sandhāya vadati. Vuttañhi ‘‘gāmopi nigamopi nagarampi ‘gāmo’ icceva vuccatī’’ti. Bhummatthe cetaṃ upayogavacanaṃ. Upāgamīti upagato ahosi. Atulāyāti anupamāya, appamāṇāya vā.

300. Avākirīti apanesi chaḍḍesi, vināsesi vā. Santassāti sādhurūpassa santakilesassa parissamamappattassa vā.

301. Tuyhaṃ nūti nu-saddo anattamanatāsūcane nipāto, so ‘‘mamā’’ti etthāpi ānetvā yojetabbo ‘‘mama nū’’ti. Idaṃ issariyanti gehe ādhipaccaṃ sandhāyāha. Tato cutāti tato manussalokato cutā. Yasmā ṭhitaṭṭhānato apagatāpi ‘‘cutā’’ti vuccati, tasmā cutiṃ visesetuṃ ‘‘kālakatā’’ti vuttaṃ. Kālakatāpi ca na yattha katthaci nibbattā, apica kho devattaṃ upagatāti dassentī āha ‘‘amhi devatā’’ti.

302. Tadeva kammaṃ kusalaṃ kataṃ mayāti tadeva ucchukhaṇḍadānamattaṃ kusalaṃ kammaṃ kataṃ mayā, aññaṃ na jānāmīti attho. Sukhañca kammanti sukhañca kammaphalaṃ. Kammaphalañhi idha ‘‘kamma’’nti vuttaṃ uttarapadalopena, kāraṇopacārena vā ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhati (dī. ni. 3.80). Anubhomi sakaṃ puñña’’nti (vi. va. 133) ca ādīsu viya. Kammanti vā karaṇatthe upayogavacanaṃ, kammenāti attho. Kamme vā bhavaṃ kammaṃ yathā kammanti. Atha vā kāmetabbatāya kammaṃ. Tañhi sukharajanīyabhāvato kāmūpasaṃhitaṃ kāmetabbanti kamanīyaṃ. Attanāti attanā eva, sayaṃvasitāya seribhāvena sayamevāti attho. Paricārayāmahaṃ attānanti purimagāthāya ‘‘attanā’’ti vuttaṃ padaṃ vibhattivipariṇāmena ‘‘attāna’’nti yojetabbaṃ.

303-5. Devindaguttāti devindena sakkena guttā, devindo viya vā guttā mahāparivāratāya. Samappitāti suṭṭhu appitā samannāgatā. Mahāvipākāti vipulaphalā. Mahājutikāti mahātejā, mahānubhāvāti attho.

306. Tuvanti taṃ. Anukampakanti kāruṇikaṃ. Vidunti sappaññaṃ, sāvakapāramiyā matthakaṃ pattanti attho. Upeccāti upagantvā. Vandinti pañcapatiṭṭhitena abhivādayiṃ. Kusalañca ārogya pucchisaṃ apucchiṃ, atulāya pītiyā idañca kusalaṃ anussarāmīti adhippāyo. Sesaṃ heṭṭhā vuttanayameva.

Ucchudāyikāvimānavaṇṇanā niṭṭhitā.

3. Pallaṅkavimānavaṇṇanā

Pallaṅkaseṭṭhe maṇisoṇṇacitteti pallaṅkavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena sāvatthiyaṃ aññatarassa upāsakassa dhītā kulapadesādinā sadisassa tattheva aññatarassa kulaputtassa dinnā, sā ca hoti akkodhanā sīlācārasampannā patidevatā samādinnapañcasīlā, uposathe sakkaccaṃ uposathasīlāni ca rakkhati. Sā aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahāmoggallānatthero heṭṭhā vuttanayeneva gantvā –

307.

‘‘Pallaṅkaseṭṭhe maṇisoṇṇacitte, pupphābhikiṇṇe sayane uḷāre;

Tatthacchasi devi mahānubhāve, uccāvacā iddhi vikubbamānā.

308.

‘‘Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti;

Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Gāthāhi pucchi.

Sāpissa imāhi gāthāhi byākāsi –

309.

‘‘Ahaṃ manussesu manussabhūtā, aḍḍhe kule suṇisā ahosiṃ;

Akkodhanā bhattu vasānuvattinī, uposathe appamattā ahosiṃ.

310.

‘‘Manussabhūtā daharā apāpikā, pasannacittā patimābhirādhayiṃ;

Divā ca ratto ca manāpacārinī, ahaṃ pure sīlavatī ahosiṃ.

311.

‘‘Pāṇātipātā viratā acorikā, saṃsuddhakāyā sucibrahmacārinī;

Amajjapā no ca musā abhāṇiṃ, sikkhāpadesu paripūrakārinī.

312.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, pasannamānasā ahaṃ.

313.

‘‘Aṭṭhaṅgupetaṃ anudhammacārinī, uposathaṃ pītimanā upāvasiṃ;

Imañca ariyaṃ aṭṭhaṅgavarehupetaṃ, samādiyitvā kusalaṃ sukhudrayaṃ;

Patimhi kalyāṇī vasānuvattinī, ahosiṃ pubbe sugatassa sāvikā.

314.

‘‘Etādisaṃ kusalaṃ jīvaloke, kammaṃ karitvāna visesabhāginī;

Kāyassa bhedā abhisamparāyaṃ, deviddhipattā sugatimhi āgatā.

315.

‘‘Vimānapāsādavare manorame, parivāritā accharāsaṅgaṇena;

Sayaṃpabhā devagaṇā ramenti maṃ, dīghāyukiṃ devavimānamāgata’’nti.

307. Tattha pallaṅkaseṭṭheti pallaṅkavare uttamapallaṅke. Taṃyevassa seṭṭhataṃ dassetuṃ ‘‘maṇisoṇṇacitte’’ti vuttaṃ, vividharatanaraṃsijālasamujjalehi maṇīhi ceva suvaṇṇena ca vicitte ‘‘tatthā’’ti ‘‘sayane’’ti ca vutte sayitabbaṭṭhānabhūte pallaṅkaseṭṭhe.

308. Teti tuyhaṃ samantato. ‘‘Pamodayantī’’ti padaṃ pana apekkhitvā ‘‘ta’’nti vibhatti vipariṇāmetabbā. Pamodayantīti vā pamodanaṃ karonti, pamodanaṃ tuyhaṃ uppādentīti attho.

310. Daharā apāpikāti daharāpi apāpikā. ‘‘Daharāsu pāpikā’’ti vā pāṭho, soyevattho. ‘‘Daharassāpāpikā’’tipi paṭhanti, daharassa sāmikassa apāpikā, sakkaccaṃ upaṭṭhānena anaticariyāya ca bhaddikāti attho. Tena vuttaṃ ‘‘pasannacittā’’tiādi. Abhirādhayinti ārādhesiṃ. Rattoti rattiyaṃ.

311. Acorikāti coriyarahitā, adinnādānā paṭiviratāti attho. ‘‘Viratā ca coriyā’’tipi pāṭho, theyyato ca viratāti attho. Saṃsuddhakāyāti parisuddhakāyakammantatāya sammadeva suddhakāyā, tato eva sucibrahmacārinī sāmikato aññattha abrahmacariyāsambhavato. Tathā hi vuttaṃ –

‘‘Mayañca bhariyā nātikkamāma,

Amhepi bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma,

Tasmā hi amhaṃ daharā ni miyyare’’ti. (jā. 1.10.97);

Atha vā sucibrahmacārinīti sucino suddhassa brahmassa seṭṭhassa uposathasīlassa, maggabrahmacariyassa vā anurūpassa pubbabhāgabrahmacariyassa vasena sucibrahmacārinī.

313. Anudhammacārinīti ariyānaṃ dhammassa anudhammaṃ caraṇasīlā. Imañca anantaraṃ vuttaṃ niddosatāya ariyaṃ, aṭṭhaṅgavarehi aṭṭhahi uttamaṅgehi ariyattā eva vā ariyaṭṭhaṅgavarehi upetaṃ ārogyaṭṭhena anavajjaṭṭhena ca kusalaṃ sukhavipākatāya sukhānisaṃsatāya ca sukhudrayaṃ upāvasinti yojanā.

314. Visesabhāginīti visesassa dibbassa sampattibhavassa bhāginī. Sugatimhi āgatāti sugatiṃ āgatā upagatā, sugatimhi vā sugatiyaṃ dibbasampattiyaṃ āgatā. ‘‘Sugatiñhi āgatā’’tipi pāṭho. Tattha ti nipātamattaṃ, hetuattho vā, yasmā sugatiṃ āgatā, tasmā visesabhāginīti yojanā.

315. Vimānapāsādavareti vimānesu uttamapāsāde, vimānasaṅkhāte vā aggapāsāde, vimāne vā vigatamāne appamāṇe mahante varapāsāde parivāritā accharāsaṅgaṇena sayaṃpabhā pamodāmi, ‘‘amhī’’ti vā padaṃ ānetvā yojetabbaṃ. Dīghāyukinti heṭṭhimehi devehi dīghatarāyukatāya tatrūpapannehi anappāyukatāya ca dīghāyukiṃ maṃ yathāvuttaṃ devavimānamāgataṃ upagataṃ devagaṇā ramentīti yojanā. Sesaṃ vuttanayameva.

Pallaṅkavimānavaṇṇanā niṭṭhitā.

4. Latāvimānavaṇṇanā

Latā ca sajjā pavarā ca devatāti latāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena sāvatthivāsino aññatarassa upāsakassa dhītā latā nāma paṇḍitā byattā medhāvinī patikulaṃ gatā bhattu sassusasurānañca manāpacārinī piyavādinī parijanassa saṅgahakusalā gehe kuṭumbabhārassa nittharaṇasamatthā akkodhanā sīlācārasampannā dānasaṃvibhāgaratā akhaṇḍapañcasīlā uposatharakkhaṇe ca appamattā ahosi. Sā aparabhāge kālaṃ katvā vessavaṇassa mahārājassa dhītā hutvā nibbatti latātveva nāmena. Aññāpi tassā sajjā, pavarā, accimatī, sutāti catasso bhaginiyo ahesuṃ. Tā pañcapi sakkena devarājena ānetvā nāṭakitthibhāvena paricārikaṭṭhāne ṭhapitā. Latā panassa naccagītādīsu chekatāya iṭṭhatarā ahosi.

Tāsaṃ ekato samāgantvā sukhanisajjāya nisinnānaṃ saṅgītanepuññaṃ paṭicca vivādo uppanno. Tā sabbāpi vessavaṇassa mahārājassa santikaṃ gantvā pucchiṃsu ‘‘tāta, katamā amhākaṃ naccādīsu kusalā’’ti? So evamāha ‘‘gacchatha dhītaro anotattadahatīre devasamāgame saṅgītaṃ pavattetha, tattha vo viseso pākaṭo bhavissatī’’ti. Tā tathā akaṃsu. Tattha devaputtā latāya naccamānāya attano sabhāvena ṭhātuṃ nāsakkhiṃsu, sañjātapahāsā acchariyabbhutacittajātā nirantaraṃ sādhukāraṃ dentā ukkuṭṭhisadde celukkhepe ca pavattentā himavantaṃ kampayamānā viya mahantaṃ kolāhalamakaṃsu. Itarāsu pana naccantīsu sisirakāle kokilā viya tuṇhībhūtā nisīdiṃsu. Evaṃ tattha saṅgīte latāya viseso pākaṭo ahosi.

Atha tāsaṃ devadhītānaṃ sutāya devadhītāya etadahosi ‘‘kiṃ nu kho kammaṃ katvā ayaṃ latā amhe abhibhuyya tiṭṭhati vaṇṇena ceva yasasā ca, yaṃnūnāhaṃ latāya katakammaṃ puccheyya’’nti. Sā taṃ pucchi. Itarāpi tassā etamatthaṃ vissajjesi. Tayidaṃ sabbaṃ vessavaṇamahārājā devacārikavasena upagatassa āyasmato mahāmoggallānassa ācikkhi. Thero tamatthaṃ pucchāya mūlakāraṇato paṭṭhāya bhagavato ārocento –

316.

‘‘Latā ca sajjā pavarā ca devatā, accimatī rājavarassa sirīmato;

Sutā ca rañño vessavaṇassa dhītā, rājīmatī dhammaguṇehi sobhatha.

317.

‘‘Pañcettha nāriyo āgamaṃsu nhāyituṃ, sītodakaṃ uppaliniṃ sivaṃ nadiṃ;

Tā tattha nhāyitvā rametvā devatā, naccitvā gāyitvā sutā lataṃ bravi.

318.

‘‘Pucchāmi taṃ uppalamāladhārini, āveḷini kañcanasannibhattace;

Timiratambakkhi nabheva sobhane, dīghāyukī kena kato yaso tava.

319.

‘‘Kenāsi bhadde patino piyatarā, visiṭṭhakalyāṇitarassu rūpato;

Padakkhiṇā naccanagītavādite, ācikkha no tvaṃ naranāripucchitā’’ti. –

Sutāya pucchā.

320.

‘‘Ahaṃ manussesu manussabhūtā, uḷārabhoge kule suṇisā ahosiṃ;

Akkodhanā bhattu vasānuvattinī, uposathe appamattā ahosiṃ.

321.

‘‘Manussabhūtā daharā apāpikā, pasannacittā patimābhirādhayiṃ;

Sadevaraṃ sassasuraṃ sadāsakaṃ, abhirādhayiṃ tamhi kato yaso mama.

322.

‘‘Sāhaṃ tena kusalena kammunā, catubbhi ṭhānehi visesamajjhagā;

Āyuñca vaṇṇañca sukhaṃ balañca, khiḍḍāratiṃ paccanubhomanappakaṃ.

323.

‘‘Sutaṃ nu taṃ bhāsati yaṃ ayaṃ latā, yaṃ no apucchimha akittayī no;

Patino kiramhākaṃ visiṭṭha nārīnaṃ, gatī ca tāsaṃ pavarā ca devatā.

324.

‘‘Patīsu dhammaṃ pacarāma sabbā, patibbatā yattha bhavanti itthiyo;

Patīsu dhammaṃ pacaritvā sabbā, lacchāmase bhāsati yaṃ ayaṃ latā.

325.

‘‘Sīho yathā pabbatasānugocaro, mahindharaṃ pabbatamāvasitvā;

Pasayha hantvā itare catuppade, khudde mige khādati maṃsabhojano.

326.

‘‘Tatheva saddhā idha ariyasāvikā, bhattāraṃ nissāya patiṃ anubbatā;

Kodhaṃ vadhitvā abhibhuyya maccharaṃ, saggamhi sā modati dhammacārinī’’ti. –

Latāya vissajjananti āha.

316. Tattha latā ca sajjā pavarā accimatī sutāti tāsaṃ nāmaṃ. Ca-saddo samuccayattho. Rājavarassāti catunnaṃ mahārājānaṃ varassa seṭṭhassa devarājassa. Sakkassa paricārikāti adhippāyo. Raññoti mahārājassa. Tenāha ‘‘vessavaṇassa dhītā’’ti, idaṃ paccekaṃ yojetabbaṃ, vacanavipallāso vā, dhītaroti attho. Rājati vijjotatīti rājī, rājīti matā paññātā rājīmatī, idaṃ tāsaṃ sabbāsaṃ visesanaṃ. Nāmameva etaṃ ekissā devatāyāti keci, tesaṃ matena ‘‘pavarā’’ti sabbāsaṃ visesanameva. Dhammaguṇehīti dhammiyehi dhammato anapetehi guṇehi, yathābhuccaguṇehīti attho. Sobhathāti virocatha.

317. Pañcettha nāriyoti pañca yathāvuttanāmā devadhītaro ettha imasmiṃ himavantapadese. Sītodakaṃ uppaliniṃ sivaṃ nadinti anotattadahato nikkhantanadimukhaṃ sandhāya vadati. Naccitvā gāyitvāti pitu vessavaṇassa āṇāya devasamāgame tāhi katassa naccagītassa vasena vuttaṃ. Sutā lataṃ bravīti sutā devadhītā lataṃ attano bhaginiṃ kathesi. ‘‘Sutā lataṃ bravu’’ntipi paṭhanti, sutā dhītaro vessavaṇassa mahārājassa lataṃ kathesunti attho.

318. Timiratambakkhīti niculakesarabhāsasadisehi tambarājīhi samannāgatakkhi. Nabheva sobhaneti nabhaṃ viya sobhamāne, saradasamaye abbhamahikādiupakkilesavimuttaṃ nabhaṃ viya suvisuddhaṅgapaccaṅgatāya virājamāneti attho. Atha vā nabhevāti nabhe eva, samuccayattho eva-saddo, ākāsaṭṭhavimānesu himavantayugandharādibhūmipaṭibaddhaṭṭhānesu cāti sabbattheva sobhamāneti attho. Kena katoti kena kīdisena puññena nibbattito. Yasoti parivārasampatti kittisaddo ca. Kittisaddaggahaṇena ca kittisaddahetubhūtā guṇā gayhanti.

319. Patino piyatarāti sāmino piyatarā sāmivallabhā. Tenassā subhagataṃ dasseti. Visiṭṭhakalyāṇitarassū rūpatoti rūpasampattiyā visiṭṭhā uttamā kalyāṇitarā sundaratarā, assūti nipātamattaṃ. ‘‘Visiṭṭhakalyāṇitarāsi rūpato’’ti ca paṭhanti. Padakkhiṇāti pakārehi, visesena vā dakkhiṇā kusalā. Naccanagītavāditeti ettha naccanāti vibhattilopo kato, nacce ca gīte ca vādite cāti attho. Naranāripucchitāti devaputtehi devadhītāhi ca ‘‘kahaṃ latā, kiṃ karoti latā’’ti rūpadassanatthañceva sippadassanatthañca pucchitā.

321. Niccaṃ kāyena asaṃsaṭṭhatāya devo viya rameti, dutiyo varoti vā devaro, bhattu kaniṭṭhabhātā, saha devarenāti sadevaraṃ. Sassu ca sasuro ca sasurā, saha sasurehīti sassasuraṃ. Saha dāsehi dāsīhi cāti sadāsakaṃ patimābhirādhayinti sambandho. Tamhi katoti tamhi kule, kāle vā suṇisākāle kato yaso tannibbattakapuññassa nibbattanenāti adhippāyo. Mamāti idaṃ ‘‘kato’’ti padaṃ apekkhitvā ‘‘mayā’’ti pariṇāmetabbaṃ.

322. Catubbhi ṭhānehīti catūhi kāraṇehi, catūsu vā ṭhānesu nimittabhūtesu. Visesamajjhagāti aññāhi atisayaṃ adhigatā. Āyuñca vaṇṇañca sukhaṃ balañcāti ‘‘catūhi ṭhānehī’’ti vuttānaṃ sarūpato dassanaṃ. Āyuādayo eva hissā aññāhi visiṭṭhasabhāvatāya visesā tassā tathā sambhāvanāvasena gahetabbatāya hetubhāvato ‘‘ṭhāna’’nti ca vuttaṃ. Visesamajjhagā. Kīdisaṃ? Āyuñca vaṇṇañca sukhañca balañcāti yojanā.

323. Sutaṃ nu taṃ bhāsati yaṃ ayaṃ latāti ayaṃ latā amhākaṃ jeṭṭhabhaginī yaṃ bhāsati, taṃ tumhehi sutaṃ nu kiṃ asuta’’nti itarā tisso bhaginiyo pucchati. Yaṃ noti yaṃ amhākaṃ saṃsayitaṃ. Noti nipātamattaṃ, puna noti amhākaṃ, avadhāraṇe vā ‘‘na no samaṃ atthī’’tiādīsu (khu. pā. 6.3; su. ni. 226) viya, tena akittayiyeva, aviparītaṃ byākāsiyevāti attho. Patino kiramhākaṃ visiṭṭha nārīnaṃ, gatī ca tāsaṃ pavarā ca devatāti anatthato pālanato patino sāmikā nā amhākaṃ nārīnaṃ itthīnaṃ visiṭṭhā gati ca tāsaṃ paṭisaraṇañca, tāsaṃ mātugāmānaṃ saraṇato pavarā uttamā devatā ca sammadeva ārādhitā sampati āyatiñca hitasukhāvahāti attho.

324. Patīsu dhammaṃ pacarāma sabbāti sabbāva mayaṃ patīsu attano sāmikesu pubbuṭṭhānādikaṃ caritabbadhammaṃ pacarāma. Yatthāti yaṃ nimittaṃ, yasmiṃ vā patīsu caritabbadhamme cariyamāne itthiyo patibbatā nāma bhavanti. Lacchāmase bhāsati yaṃ ayaṃ latāti ayaṃ latā yaṃ sampattiṃ etarahi labhatīti bhāsati, taṃ sampattiṃ patīsu dhammaṃ pacaritvāti labhissāma.

325. Pabbatasānugocaroti pabbatavanasaṇḍacārī. Mahindharaṃ pabbatamāvasitvāti mahiṃ dhāretīti mahindharanāmakaṃ pabbataṃ acalaṃ āvasitvā adhivasitvā, tattha vasantoti attho. ‘‘Āvasitvā’’ti hi padaṃ apekkhitvā bhummatthe cetaṃ upayogavacanaṃ. Pasayhāti abhibhavitvā. Khuddeti balavasenanihīne pamāṇato pana mahante hatthiādikepi mige so hantiyeva.

326. Tathevāti gāthāya ayaṃ upamāsaṃsandanena saddhiṃ atthayojanā – yathā sīho attano nivāsagocaraṭṭhānabhūtaṃ pabbataṃ nissāya vasanto attano yathicchitamatthaṃ sādheti, evameva sā saddhā pasannā ariyasāvikā ghāsacchādanādīhi bharaṇato posanato bhattāraṃ patiṃ sāmikaṃ nissāya vasantī sabbatthāpi patianukūlatāsaṅkhātena vatena taṃ anubbatā parijanādīsu uppajjanakaṃ kodhaṃ vadhitvā pajahitvā pariggahavatthūsu uppajjanakaṃ maccheraṃ abhibhuyya abhibhavitvā anuppādetvā patibbatādhammassa ca upāsikādhammassa ca sammadeva caraṇato dhammacārinī sā saggamhi devaloke modati, pamodaṃ āpajjatīti. Sesaṃ vuttanayameva.

Latāvimānavaṇṇanā niṭṭhitā.

5. Guttilavimānavaṇṇanā

Sattatantiṃ sumadhuranti guttilavimānaṃ. Tassa kā uppatti? Bhagavati rājagahe viharante āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ gantvā tattha paṭipāṭiyā ṭhitesu chattiṃsāya vimānesu chattiṃsa devadhītaro paccekaṃ accharāsahassaparivārā mahatiṃ dibbasampattiṃ anubhavantiyo disvā tāhi pubbe katakammaṃ ‘‘abhikkantena vaṇṇenā’’tiādīhi tīhi gāthāhi paṭipāṭiyā pucchi. Tāpi tassa pucchānantaraṃ ‘‘vatthuttamadāyikā nārī’’tiādinā byākariṃsu. Atha thero tato manussalokaṃ āgantvā bhagavato etamatthaṃ ārocesi. Taṃ sutvā bhagavā ‘‘moggallāna, tā devatā na kevalaṃ tayā eva pucchitā evaṃ byākariṃsu, atha kho pubbe mayāpi pucchitā evameva byākariṃsū’’ti vatvā therena yācito atītaṃ attano guttilācariyaṃ kathesi.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gandhabbakule nibbattitvā gandhabbasippe pariyodātasippatāya timbarunāradasadiso sabbadisāsu pākaṭo paññātā ācariyo ahosi nāmena guttilo nāma. So andhe jiṇṇe mātāpitaro posesi. Tassa sippanipphattiṃ sutvā ujjenivāsī musilo nāma gandhabbo upagantvā taṃ vanditvā ekamantaṃ ṭhito ‘‘kasmā āgatosī’’ti ca vutte ‘‘tumhākaṃ santike sippaṃ uggaṇhitu’’nti āha. Guttilācariyo taṃ oloketvā lakkhaṇakusalatāya ‘‘ayaṃ puriso visamajjhāsayo kakkhaḷo pharuso akataññū bhavissati, na saṅgahetabbo’’ti sippuggahaṇatthaṃ okāsaṃ nākāsi. So tassa mātāpitaro payirupāsitvā tehi yācāpesi. Guttilācariyo mātāpitūhi nippīḷiyamāno ‘‘garuvacanaṃ alaṅghanīya’’nti tassa sippaṃ paṭṭhapetvā vigatamacchariyatāya kāruṇikatāya ca ācariyamuṭṭhiṃ akatvā anavasesato sippaṃ sikkhāpesi.

Sopi medhāvitāya pubbekataparicayatāya akusītatāya ca na cirasseva pariyodātasippo hutvā cintesi ‘‘ayaṃ bārāṇasī jambudīpe agganagaraṃ, yaṃnūnāhaṃ idha sarājikāya parisāya sippaṃ dasseyyaṃ, evāhaṃ ācariyatopi jambudīpe pākaṭo paññāto bhavissāmī’’ti. So ācariyassa ārocesi ‘‘ahaṃ rañño purato sippaṃ dassetukāmo, rājānaṃ maṃ dassethā’’ti. Mahāsatto ‘‘ayaṃ mama santike uggahitasippo patiṭṭhaṃ labhatū’’ti karuṇāyamāno taṃ rañño santikaṃ netvā ‘‘mahārāja imassa me antevāsikassa vīṇāya paguṇataṃ passathā’’ti āha. Rājā ‘‘sādhū’’ti paṭissuṇitvā tassa vīṇāvādanaṃ sutvā parituṭṭho taṃ gantukāmaṃ nivāretvā ‘‘mameva santike vasa, ācariyassa dinnakoṭṭhāsato upaḍḍhaṃ dassāmī’’ti āha. Musilo ‘‘nāhaṃ ācariyato hāyāmi, samameva dethā’’ti vatvā raññā ‘‘mā evaṃ bhaṇi, ācariyo nāma mahanto, upaḍḍhameva tuyhaṃ dassāmī’’ti vutte ‘‘mama ca ācariyassa ca sippaṃ passathā’’ti vatvā rājagehato nikkhamitvā ‘‘ito sattame divase mama ca guttilācariyassa ca rājaṅgaṇe sippadassanaṃ bhavissati, taṃ passitukāmā passantū’’ti tattha tattha āhiṇḍanto ugghosesi.

Mahāsatto taṃ sutvā ‘‘ayaṃ taruṇo thāmavā, ahaṃ pana jiṇṇo dubbalo, yadi pana me parājayo bhaveyya, mataṃ me jīvitā seyyaṃ, tasmā araññaṃ pavisitvā ubbandhitvā marissāmī’’ti araññaṃ gato maraṇabhayatajjito paṭinivatti. Puna maritukāmo hutvā gantvā punapi maraṇabhayena paṭinivatti. Evaṃ gamanāgamanaṃ karontassa taṃ ṭhānaṃ vigatatiṇaṃ ahosi. Atha devarājā mahāsattaṃ upasaṅkamitvā dissamānarūpo ākāse ṭhatvā evamāha ‘‘ācariya, kiṃ karosī’’ti. Mahāsatto –

327.

‘‘Sattatantiṃ sumadhuraṃ, rāmaṇeyyaṃ avācayiṃ;

So maṃ raṅgamhi avheti, saraṇaṃ me hohi kosiyā’’ti. –

Attano cittadukkhaṃ pavedesi.

Tassattho – ahaṃ devarāja musilaṃ nāma antevāsikaṃ sattannaṃ tantīnaṃ atthitāya chajjādisattavidhasaradīpanato ca sattatantiṃ, taṃ visayaṃ katvā yathārahaṃ dvāvīsatiyā sutibhedānaṃ ahāpanato suṭṭhu madhuranti sumadhuraṃ, yathādhigatānaṃ samapaññāsāya mucchanānaṃ paribyattatāya sarassa ca vīṇāya ca aññamaññasaṃsandanena suṇantānaṃ ativiya manoramabhāvato rāmaṇeyyaṃ, saragatādivibhāgato chajjādicatubbidhaṃ gandhabbaṃ ahāpetvā gandhabbasippaṃ avācayinti vācesiṃ uggaṇhāpesiṃ sikkhāpesiṃ. So musilo antevāsī samāno maṃ attano ācariyaṃ raṅgamhi raṅgamaṇḍale avheti sārambhavasena attano visesaṃ dassetuṃ saṅghaṭṭiyati, ‘‘ehi sippaṃ dassehī’’ti maṃ ācikkhi, tassa me tvaṃ kosiya devarāja saraṇaṃ avassayo hohīti.

Taṃ sutvā sakko devarājā ‘‘mā bhāyi ācariya, ahaṃ te saraṇaṃ parāyaṇa’’nti dassento –

328.

‘‘Ahaṃ te saraṇaṃ homi, ahamācariyapūjako;

Na taṃ jayissati sisso, sissamācariya jessasī’’ti. –

Āha. Sakkassa kira devarañño purimattabhāve mahāsatto ācariyo ahosi. Tenāha ‘‘ahamācariyapūjako’’ti. Ahaṃ ācariyānaṃ pūjako, na musilo viya yugaggāhī, mādisesu antevāsikesu ṭhitesu tādisassa ācariyassa kathaṃ parājayo, tasmā na taṃ jayissati sisso, aññadatthu sissaṃ musilaṃ ācariya tvameva jayissasi, so pana parājito vināsaṃ pāpuṇissatīti adhippāyo. Evañca pana vatvā ‘‘ahaṃ sattame divase sākacchāmaṇḍalaṃ āgamissāmi, tumhe vissatthā vādethā’’ti samassāsetvā gato.

Sattame pana divase rājā saparivāro rājasabhāyaṃ nisīdi. Guttilācariyo ca musilo ca sippadassanatthaṃ sajjā hutvā upasaṅkamitvā rājānaṃ vanditvā attano attano laddhāsane nisīditvā vīṇā vādayiṃsu. Sakko āgantvā antalikkhe aṭṭhāsi. Taṃ mahāsattova passati, itare pana na passanti. Parisā dvinnampi vādane samacittā ahosi. Sakko guttilaṃ ‘‘ekaṃ tantiṃ chindā’’ti āha. Chinnāyapi tantiyā vīṇā tatheva madhuranigghosā ahosi. Evaṃ ‘‘dutiyaṃ, tatiyaṃ, catutthaṃ, pañcamaṃ, chaṭṭhaṃ, sattamaṃ chindā’’ti āha, tāsu chinnāsupi vīṇā madhuranigghosāva ahosi. Taṃ disvā musilo parājitabhūtarūpo pattakkhandho ahosi, parisā haṭṭhatuṭṭhā celukkhepe karontī guttilassa sādhukāramadāsi. Rājā musilaṃ sabhāya nīharāpesi, mahājano leḍḍudaṇḍādīhi paharanto musilaṃ tattheva jīvitakkhayaṃ pāpesi.

Sakko devānamindo mahāpurisena saddhiṃ sammodanīyaṃ katvā devalokameva gato. Taṃ devatā ‘‘mahārāja, kuhiṃ gatatthā’’ti pucchitvā taṃ pavattiṃ sutvā ‘‘mahārāja, mayaṃ guttilācariyaṃ passissāma, sādhu no taṃ idhānetvā dassehī’’ti āhaṃsu. Sakko devānaṃ vacanaṃ sutvā mātaliṃ āṇāpesi ‘‘gaccha vejayantarathena amhākaṃ guttilācariyaṃ ānehi, devatā taṃ dassanakāmā’’ti, so tathā akāsi. Sakko mahāsattena saddhiṃ sammodanīyaṃ katvā evamāha ‘‘ācariya, vīṇaṃ vādaya, devatā sotukāmā’’ti. ‘‘Mayaṃ sippūpajīvino, vetanena vinā sippaṃ na dassemā’’ti. ‘‘Kīdisaṃ pana vetanaṃ icchasī’’ti. ‘‘Nāññena me vetanena kiccaṃ atthi, imāsaṃ pana devatānaṃ attanā attanā pubbekatakusalakathanameva me vetanaṃ hotū’’ti āha. Tā ‘‘sādhū’’ti sampaṭicchiṃsu. Atha mahāsatto pāṭekkaṃ tāhi tadā paṭiladdhasampattikittanamukhena tassā hetubhūtaṃ purimattabhāve kataṃ sucaritaṃ āyasmā mahāmoggallāno viya pucchanto ‘‘abhikkantena vaṇṇenā’’tiādigāthāhi pucchi. Tāpi ‘‘vatthuttamadāyikā nārī’’tiādinā yathā etarahi therassa, evameva tassa byākariṃsu. Tena vuttaṃ ‘‘moggallāna tā devatā na kevalaṃ tayā eva pucchitā evaṃ byākariṃsu, atha kho pubbe mayāpi pucchitā evameva byākariṃsū’’ti.

Tā kira itthiyo kassapasammāsambuddhakāle manussattabhāve ṭhitā taṃ taṃ puññaṃ akaṃsu. Tattha ekā itthī vatthaṃ adāsi, ekā sumanamālaṃ, ekā gandhaṃ, ekā uḷārāni phalāni, ekā ucchurasaṃ, ekā bhagavato cetiye gandhapañcaṅgulikaṃ adāsi, ekā uposathaṃ upavasi, ekā upakaṭṭhāya velāya nāvāya bhuñjantassa bhikkhuno udakaṃ adāsi, ekā kodhanānaṃ sassusasurānaṃ akkodhanā upaṭṭhānaṃ akāsi, ekā dāsī hutvā atanditācārā ahosi, eko piṇḍacārikassa bhikkhuno khīrabhattaṃ adāsi, ekā phāṇitaṃ adāsi, ekā ucchukhaṇḍaṃ adāsi, ekā timbarusakaṃ adāsi, ekā kakkārikaṃ adāsi, ekā eḷālukaṃ adāsi, ekā valliphalaṃ adāsi, ekā phārusakaṃ adāsi, ekā aṅgārakapallaṃ adāsi, ekā sākamuṭṭhiṃ adāsi, ekā pupphakamuṭṭhiṃ adāsi, ekā mūlakalāpaṃ adāsi, ekā nimbamuṭṭhiṃ adāsi, ekā kañjikaṃ adāsi, ekā tilapiññākaṃ adāsi, ekā kāyabandhanaṃ adāsi, ekā aṃsabaddhakaṃ adāsi, ekā āyogapaṭṭaṃ adāsi, ekā vidhūpanaṃ, ekā tālavaṇṭaṃ, ekā morahatthaṃ, ekā chattaṃ, ekā upāhanaṃ, ekā pūvaṃ, ekā modakaṃ, ekā sakkhalikaṃ adāsi. Tā ekekā accharāsahassaparivārā pahatiyā deviddhiyā virājamānā tāvatiṃsabhavane sakkassa devarājassa paricārikā hutvā nibbattā guttilācariyena pucchitā ‘‘vatthuttamadāyikā nārī’’tiādinā attanā attanā katakusalaṃ paṭipāṭiyā byākariṃsu.

329.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

330.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

331.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

332.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

333.

‘‘Vatthuttamadāyikā nārī, pavarā hoti naresu nārīsu;

Evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.

334.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

335.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

336.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

(Yathā ca ettha, evaṃ upari sabbavimānesu vitthāretabbaṃ.)

341.

‘‘Pupphuttamadāyikā nārī, pavarā hoti naresu nārīsu…pe….

349.

‘‘Gandhuttamadāyikā nārī, pavarā hoti naresu nārīsu…pe….

357.

‘‘Phaluttamadāyikā nārī…pe….

365.

‘‘Rasuttamadāyikā nārī…pe….

373.

‘‘Gandhapañcaṅgulikaṃ ahamadāsiṃ,kassapassa bhagavato thūpamhi…pe….

381.

‘‘Bhikkhū ca ahaṃ bhikkhuniyo ca, addasāsiṃ panthapaṭipanne;

Tesāhaṃ dhammaṃ sutvāna, ekūposathaṃ upavasissaṃ.

382.

‘‘Tassā me passa vimānaṃ…pe….

389.

‘‘Udake ṭhitā udakamadāsiṃ, bhikkhuno cittena vippasannena…pe….

397.

‘‘Sassuñcāhaṃ sasurañca, caṇḍike kodhane ca pharuse ca;

Anusūyikā upaṭṭhāsiṃ, appamattā sakena sīlena…pe….

405.

‘‘Parakammakarī āsiṃ, atthenātanditā dāsī;

Akkodhanānatimāninī, saṃvibhāginī kakassa bhāgassa…pe….

413.

‘‘Khīrodanaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;

Evaṃ karitvā kammaṃ, sugatiṃ upapajja modāmi…pe….

421.

‘‘Phāṇitaṃ ahamadāsiṃ…pe….

429.

‘‘Ucchukhaṇḍikaṃ ahamadāsiṃ…pe….

437.

‘‘Timbarusakaṃ ahamadāsiṃ…pe….

445.

‘‘Kakkārikaṃ ahamadāsiṃ…pe….

453.

‘‘Eḷālukaṃ ahamadāsiṃ…pe….

461.

‘‘Valliphalaṃ ahamadāsiṃ…pe….

469.

‘‘Phārusakaṃ ahamadāsiṃ…pe….

477.

‘‘Hatthappatāpakaṃ ahamadāsiṃ…pe….

485.

‘‘Sākamuṭṭhiṃ ahamadāsiṃ…pe….

493.

‘‘Pupphakamuṭṭhiṃ ahamadāsiṃ…pe….

501.

‘‘Mūlakaṃ ahamadāsiṃ…pe….

509. ‘‘Nimbamuṭṭhiṃ ahamadāsiṃ…pe….

517. ‘‘Ambakañjikaṃ ahamadāsiṃ…pe….

525. ‘‘Doṇinimmajjaniṃ ahamadāsiṃ…pe….

533. ‘‘Kāyabandhanaṃ ahamadāsiṃ…pe….

541. ‘‘Aṃsabaddhakaṃ ahamadāsiṃ…pe….

549. ‘‘Āyogapaṭṭaṃ ahamadāsiṃ…pe….

557. ‘‘Vidhūpanaṃ ahamadāsiṃ…pe….

565. ‘‘Tālavaṇṭaṃ ahamadāsiṃ…pe….

573. ‘‘Morahatthaṃ ahamadāsiṃ…pe….

581. ‘‘Chattaṃ ahamadāsiṃ…pe….

589. ‘‘Upāhanaṃ ahamadāsiṃ…pe….

597. ‘‘Pūvaṃ ahamadāsiṃ…pe….

605. ‘‘Modakaṃ ahamadāsiṃ…pe….

613. ‘‘Sakkhalikaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

614.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmiṃ;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

615. ‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Evaṃ mahāsatto tāhi devatāhi katasucarite byākate tuṭṭhamānaso sammodanaṃ karonto attano ca sucaritacaraṇe yuttapayuttataṃ vivaṭṭajjhāsayatañca pavedento āha –

617.

‘‘Svāgataṃ vata me ajja, suppabhātaṃ suhuṭṭhitaṃ;

Yaṃ addasāmi devatāyo, accharā kāmavaṇṇiniyo.

618.

‘‘Imāsāhaṃ dhammaṃ sutvā, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saññamena damena ca;

Svāhaṃ tattha gamissāmi, yattha gantvā na socare’’ti.

333. Tattha vatthuttamadāyikāti vatthānaṃ uttamaṃ seṭṭhaṃ, vatthesu vā bahūsu uccinitvā gahitaṃ ukkaṃsagataṃ pavaraṃ koṭibhūtaṃ vatthaṃ vatthuttamaṃ, tassa dāyikā. ‘‘Pupphuttamadāyikā’’tiādīsupi eseva nayo. Piyarūpadāyikāti piyasabhāvassa piyajātikassa ca vatthuno dāyikā. Manāpanti manavaḍḍhanakaṃ. Dibbanti divi bhavattā dibbaṃ. Upeccāti upagantvā cetetvā, ‘‘edisaṃ labheyya’’nti pakappetvāti attho. Ṭhānanti vimānādikaṃ ṭhānaṃ, issariyaṃ vā. ‘‘Manāpā’’tipi pāṭho, aññesaṃ manavaḍḍhanakā hutvāti attho.

334. Passa puññānaṃ vipākanti vatthuttamadānassa nāma idamīdisaṃ phalaṃ passāti attanā laddhasampattiṃ sambhāventī vadati.

341. Pupphuttamadāyikāti ratanattayapūjāvasena pupphuttamadāyikā, tathā gandhuttamadāyikāti daṭṭhabbā. Tattha pupphuttamaṃ sumanapupphādi, gandhuttamaṃ candanagandhādi, phaluttamaṃ panasaphalādi, rasuttamaṃ gorasasappiādi veditabbaṃ.

373. Gandhapañcaṅgulikanti gandhena pañcaṅgulikadānaṃ. Kassapassa bhagavato thūpamhīti kassapasammāsambuddhassa yojanike kanakathūpe.

381. Panthapaṭipanneti maggaṃ gacchante. Ekūposathanti ekadivasaṃ uposathavāsaṃ.

389. Udakamadāsinti mukhavikkhālanatthaṃ pivanatthañca udakaṃ pānīyaṃ adāsiṃ.

397. Caṇḍiketi caṇḍe. Anusūyikāti usūyā rahitā.

405. Parakammakarīti paresaṃ veyyāvaccakārinī. Atthenāti atthakiccena. Saṃvibhāginī sakassa bhāgassāti atthikānaṃ attanā paṭiladdhabhāgassa saṃvibhajanasīlā.

413. Khīrodananti khīrasammissaṃ odanaṃ, khīrena saddhiṃ odanaṃ vā.

437. Timbarusakanti tiṇḍukaphalaṃ. Tipusasadisā ekā vallijāti timbarusaṃ, tassa phalaṃ timbarusakanti vadanti.

445. Kakkārikanti khuddakeḷālukaṃ, tipusanti ca vadanti.

477. Hatthappatāpakanti mandāmukhiṃ.

517. Ambakañjikanti ambilakañjikaṃ.

525. Doṇinimmajjaninti satelaṃ tilapiññākaṃ.

557. Vidhūpananti caturassabījaniṃ.

565. Tālavaṇṭanti tālapattehi katamaṇḍalabījaniṃ.

573. Morahatthanti mayūrapiñche hi kataṃ makasabījaniṃ.

617. Svāgataṃ vata meti mayhaṃ idhāgamanaṃ sobhanaṃ vata aho sundaraṃ. Ajja suppabhātaṃ suhuṭṭhitanti ajja mayhaṃ rattiyā suṭṭhu pabhātaṃ sammadeva vibhāyanaṃ jātaṃ, sayanato uṭṭhānampi suhuṭṭhitaṃ suṭṭhu uṭṭhitaṃ. Kiṃ kāraṇāti āha ‘‘yaṃ addasāmi devatāyo’’tiādi.

618. Dhammaṃ sutvāti kammaphalassa paccakkhakaraṇavasena tumhehi kataṃ kusalaṃ dhammaṃ sutvā. Kāhāmīti karissāmi. Samacariyāyāti kāyasamācārikassa sucaritassa caraṇena. Saññamenāti sīlasaṃvarena. Damenāti manacchaṭṭhānaṃ indriyānaṃ damena. Idāni tassa kusalassa attano lokassa ca vivaṭṭūpanissayataṃ dassetuṃ ‘‘svāhaṃ tattha gamissāmi, yattha gantvā na socare’’ti vuttaṃ.

Evamayaṃ yadipi vatthuttamadāyikāvimānādivasena chattiṃsavimānasaṅgahā desanā āyasmato mahāmoggallānassa viya guttilācariyassāpi vibhāvanavasena pavattāti ‘‘guttilavimāna’’ntveva saṅgahaṃ āruḷhā, vimānāni pana itthipaṭibaddhānīti itthivimāneyeva saṅgahitāni. Tā pana itthiyo kassapassa dasabalassa kāle yathāvuttadhammacaraṇe aparāparuppannacetanāvasena dutiyattabhāvato paṭṭhāya ekaṃ buddhantaraṃ devaloke eva saṃsarantiyo amhākampi bhagavato kāle tāvatiṃsabhavaneyeva nibbattā, āyasmatā mahāmoggallānena pucchitā kammasarikkhatāya guttilācariyena pucchitakāle viya byākariṃsūti daṭṭhabbā.

Guttilavimānavaṇṇanā niṭṭhitā.

6. Daddallavimānavaṇṇanā

Daddallamānā vaṇṇenāti daddallavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena nālakagāmake āyasmato revatattherassa upaṭṭhākassa aññatarassa kuṭumbikassa dve dhītaro ahesuṃ, ekā bhaddā nāma, itarā subhaddā nāma. Tāsu bhaddā patikulaṃ gatā saddhā pasannā buddhisampannā vañjhā ca ahosi. Sā sāmikaṃ āha ‘‘mama kaniṭṭhā subhaddā nāma atthi, taṃ ānehi, sacassā putto bhaveyya, so mamapi putto siyā, ayañca kulavaṃso na nasseyyā’’ti. So ‘‘sādhū’’ti sampaṭicchitvā tathā akāsi.

Atha bhaddā subhaddaṃ ovadi ‘‘subhadde, dānasaṃvibhāgaratā dhammacariyāya appamattā hohi, evaṃ te diṭṭhadhammiko samparāyiko ca attho hatthagato eva hotī’’ti. Sā tassā ovāde ṭhatvā vuttanayena paṭipajjamānā ekadivasaṃ āyasmantaṃ revatattheraṃ attaṭṭhamaṃ nimantesi. Thero subhaddāya puññūpacayaṃ ākaṅkhanto saṅghuddesavasena satta bhikkhū gahetvā tassā gehaṃ agamāsi. Sā pasannacittā āyasmantaṃ revatattheraṃ te ca bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi, thero anumodanaṃ katvā pakkāmi. Sā aparabhāge kālaṃ katvā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajji. Bhaddā pana puggalesu dānāni datvā sakkassa devānamindassa paricārikā hutvā nibbatti.

Atha subhaddā attano sampattiṃ paccavekkhitvā ‘‘kena nu kho ahaṃ puññena idhūpapannā’’ti āvajjentī ‘‘bhaddāya ovāde ṭhatvā saṅghagatāya dakkhiṇāya imaṃ sampattiṃ sampattā, bhaddā nu kho kahaṃ nibbattā’’ti olokentī taṃ sakkassa paricārikābhāvena nibbattaṃ disvā anukampamānā tassā vimānaṃ pāvisi. Atha naṃ bhaddā –

619.

‘‘Daddallamānā vaṇṇena, yasasā ca yasassinī;

Sabbe deve tāvatiṃse, vaṇṇena atirocasi.

620.

‘‘Dassanaṃ nābhijānāmi, idaṃ paṭhamadassanaṃ;

Kasmā kāyā nu āgamma, nāmena bhāsase mama’’nti. –

Dvīhi gāthāhi pucchi. Sāpi tassā –

621.

‘‘Ahaṃ bhadde subhaddāsiṃ, pubbe mānusake bhave;

Sahabhariyā ca te āsiṃ, bhaginī ca kaniṭṭhikā.

622.

‘‘Sā ahaṃ kāyassa bhedā, vippamuttā tato cutā;

Nimmānaratīnaṃ devānaṃ, upapannā sahabyata’’nti. – dvīhi gāthāhi byākāsi;

619-20. Tattha vaṇṇenāti vaṇṇādisampattiyā. Dassanaṃ nābhijānāmīti ito pubbe tava dassanaṃ nābhijānāmi, tvaṃ mayā na diṭṭhapubbāti attho. Tenāha ‘‘idaṃ paṭhamadassana’’nti. Kasmā kāyā nu āgamma, nāmena bhāsase mamanti kataradevanikāyato āgantvā ‘‘bhadde’’ti nāmena maṃ ālapasi.

621. Ahaṃ bhaddeti ettha bhaddeti ālapanaṃ. Subhaddāsinti ahaṃ subhaddā nāma tava bhaginī kaniṭṭhikā āsiṃ ahosiṃ, tattha pubbe mānusake bhave sahabhariyā samānabhariyā te tayā ekasseva bhariyā, tava patino eva bhariyā, āsinti attho. Puna bhaddā –

623.

‘‘Pahūtakatakalyāṇā, te deve yanti pāṇino;

Yesaṃ tvaṃ kittayissasi, subhadde jātimattano.

624.

‘‘Atha tvaṃ kena vaṇṇena, kena vā anusāsitā;

Kīdiseneva dānena, subbatena yasassinī.

625.

‘‘Yasaṃ etādisaṃ pattā, visesaṃ vipulamajjhagā;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Tīhi gāthāhi pucchi. Puna subhaddā –

626.

‘‘Aṭṭheva piṇḍapātāni, yaṃ dānaṃ adadaṃ pure;

Dakkhiṇeyyassa saṅghassa, pasannā sehi pāṇibhi.

627.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Byākāsi.

623. Tattha pahūtakatakalyāṇā te deve yantīti pahūtakatakalyāṇā mahāpuññā te nimmānaratino deve yanti uppajjanavasena gacchanti pāṇino sattā, yesaṃ nimmānaratīnaṃ devānaṃ antare tvaṃ attano jātiṃ kittayissasi kathesīti yojanā.

624. Kena vaṇṇenāti kena kāraṇena. Kīdisenevāti evasaddo samuccayattho, kīdisena cāti attho, ayameva vā pāṭho. Subbatenāti sundarena vatena, suvisuddhena sīlenāti attho.

626. Aṭṭheva piṇḍapātānīti aṭṭhannaṃ bhikkhūnaṃ dinnapiṇḍapāte sandhāya vadati. Adadanti adāsiṃ.

Evaṃ subhaddāya kathite puna bhaddā –

629.

‘‘Ahaṃ tayā bahutare bhikkhū, saññate brahmacārayo;

Tappesiṃ annapānena, pasannā sehi pāṇibhi.

630.

‘‘Tayā bahutaraṃ datvā, hīnakāyūpagā ahaṃ;

Kathaṃ tvaṃ appataraṃ datvā, visesaṃ vipulamajjhagā;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Pucchi. Tattha tayāti nissakke karaṇavacanaṃ. Puna subhaddā –

631.

‘‘Manobhāvanīyo bhikkhu, sandiṭṭho me pure ahu;

Tāhaṃ bhattena nimantesiṃ, revataṃ attanaṭṭhamaṃ.

632.

‘‘So me atthapurekkhāro, anukampāya revato;

Saṅghe dehīti maṃvoca, tassāhaṃ vacanaṃ kariṃ.

633.

‘‘Sā dakkhiṇā saṅghagatā, appameyye patiṭṭhitā;

Puggalesu tayā dinnaṃ, na taṃ tava mahapphala’’nti. –

Attanā katakammaṃ kathesi.

631. Tattha manobhāvanīyoti manavaḍḍhanako uḷāraguṇatāya sambhāvanīyo. Sandiṭṭhoti nimantanavasena bodhito kathito. Tenāha ‘‘tāhaṃ bhattena nimantesiṃ, revataṃ attanaṭṭhama’’nti, taṃ manobhāvanīyaṃ ayyaṃ revataṃ attanaṭṭhamaṃ bhattena ahaṃ nimantesiṃ.

632-3. So me atthapurekkhāroti so ayyo revato dānassa mahapphalabhāvakaraṇena mama atthapurekkhāro hitesī. Saṅghe dehīti maṃvocāti ‘‘yadi tvaṃ subhadde aṭṭhannaṃ bhikkhūnaṃ dātukāmā, yasmā puggalagatāya dakkhiṇāya saṅghagatā eva dakkhiṇā mahapphalatarā, tasmā saṅghe dehi, saṅghaṃ uddissa dānaṃ dehī’’ti maṃ abhāsi. Tanti taṃ dānaṃ.

Evaṃ subhaddāya vutte bhaddā tamatthaṃ sampaṭicchantī uttari ca tathā paṭipajjitukāmā –

634.

‘‘Idānevāhaṃ jānāmi, saṅghe dinnaṃ mahapphalaṃ;

Sāhaṃ gantvā manussattaṃ, vadaññū vītamaccharā;

Saṅghe dānāni dassāmi, appamattā punappuna’’nti. –

Gāthamāha. Subhaddā pana attano devalokameva gatā. Atha sakko devānamindo sabbe deve tāvatiṃse attano sarīrobhāsena abhibhuyya virocamānaṃ subhaddaṃ devadhītaraṃ disvā tañca tāsaṃ kathāsallāpaṃ sutvā tāvadeva ca subhaddāya antarahitāya taṃ ‘‘ayaṃ nāmā’’ti ajānanto –

635.

‘‘Kā esā devatā bhadde, tayā mantayate saha;

Sabbe deve tāvatiṃse, vaṇṇena atirocatī’’ti. –

Bhaddaṃ pucchi. Sāpissa –

636.

‘‘Manussabhūtā devinda, pubbe mānusake bhave;

Sahabhariyā ca me āsi, bhaginī ca kaniṭṭhikā,

Saṅghe dānāni datvāna, katapuññā virocatī’’ti. –

Kathesi. Atha sakko tassā saṅghagatāya dakkhiṇāya mahapphalabhāvaṃ dassento dhammaṃ kathesi. Tena vuttaṃ –

637.

‘‘Dhammena pubbe bhaginī, tayā bhadde virocati;

Yaṃ saṅghamhi appameyye, patiṭṭhāpesi dakkhiṇaṃ.

638.

‘‘Pucchito hi mayā buddho, gijjhakūṭamhi pabbate;

Vipākaṃ saṃvibhāgassa, yattha dinnaṃ mahapphalaṃ.

639.

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, yattha dinnaṃ mahapphalaṃ.

640.

‘‘Taṃ me buddho viyākāsi, jānaṃ kammaphalaṃ sakaṃ;

Vipākaṃ saṃvibhāgassa, yattha dinnaṃ mahapphalaṃ.

641.

‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito.

642.

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ.

643.

‘‘Eso hi saṅgho vipulo mahaggato, esappameyyo udadhīva sāgaro;

Ete hi seṭṭhā naravīrasāvakā, pabhaṅkarā dhammamudīrayanti.

644.

‘‘Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ, ye saṅghamuddissa dadanti dānaṃ;

Sā dakkhiṇā saṅghagatā patiṭṭhitā, mahapphalā lokavidūna vaṇṇitā.

645.

‘‘Etādisaṃ yaññamanussarantā, ye vedajātā vicaranti loke;

Vineyya maccheramalaṃ samūlaṃ, aninditā saggamupenti ṭhāna’’nti.

637. Tattha dhammenāti kāraṇena ñāyena vā. Tayāti nissakke karaṇavacanaṃ. Idāni taṃ ‘‘dhammenā’’ti vuttakāraṇaṃ dassetuṃ yaṃ saṅghamhi appameyye, patiṭṭhāpesi dakkhiṇa’’nti vuttaṃ. Appameyyeti guṇānubhāvassa attani katānaṃ kārānaṃ phalavisesassa ca vasena paminituṃ asakkuṇeyye.

638-9. Ayañca attho bhagavato sammukhā ca suto, sammukhā ca paṭiggahitoti dassento ‘‘pucchito’’tiādimāha. Tattha yajamānānanti dadantānaṃ. Puññapekkhāna pāṇinanti anunāsikalopaṃ katvā niddeso, puññaphalaṃ ākaṅkhantānaṃ sattānaṃ. Opadhikanti upadhi nāma khandhā, upadhissa karaṇasīlaṃ, upadhipayojananti vā opadhikaṃ, attabhāvajanakaṃ paṭisandhipavattivipākadāyakaṃ.

640. Jānaṃ kammaphalaṃ sakanti sattānaṃ sakaṃ sakaṃ yathāsakaṃ puññaṃ puññaphalañca hatthatale āmalakaṃ viya jānanto. Sakanti vā yakārassa kakāraṃ katvā vuttaṃ, sayaṃ attanāti attho.

641. Paṭipannāti paṭipajjamānā, maggaṭṭhāti attho. Ujubhūtoti ujupaṭipattiyā ujubhāvaṃ patto dakkhiṇeyyo jāto. Paññāsīlasamāhitoti paññāya sīlena ca samāhito, diṭṭhisīlasampanno ariyāya diṭṭhiyā ariyena sīlena ca samannāgato. Tenāpissa paramatthasaṅghabhāvameva vibhāveti. Diṭṭhisīlasāmaññena saṅghaṭitattā hi saṅgho. Atha vā samāhitaṃ samādhi, paññā sīlaṃ samāhitañca assa atthīti paññāsīlasamāhito. Tenassa sīlādidhammakkhandhattayasampannatāya aggadakkhiṇeyyabhāvaṃ vibhāveti.

643. Vipulo mahaggatoti guṇehi mahattaṃ gatoti mahaggato, tato eva attani katānaṃ kārānaṃ phalavepullahetutāya vipulo. Udadhīva sāgaroti yathā udakaṃ ettha dhīyatīti ‘‘udadhī’’ti laddhanāmo sāgaro, ‘‘ettakāni udakāḷhakānī’’tiādinā udakato appameyyo, evamesa guṇatoti attho. Ete hīti hi-saddo avadhāraṇe nipāto, ete eva seṭṭhāti attho. Vuttañhetaṃ –

‘‘Yāvatā, bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34; 5.32).

Naravīrasāvakāti naresu vīriyasampannassa narassa sāvakā. Pabhaṅkarāti lokassa ñāṇālokakarā. Dhammamudīrayantīti dhammaṃ uddisanti. Kathaṃ? Dhammasāminā hi dhammapajjoto ariyasaṅghe ṭhapito.

644. Ye saṅghamuddissa dadanti dānanti ye sattā ariyasaṅghaṃ uddissa sammutisaṅghe antamaso gotrabhupuggalesupi dānaṃ dadanti, taṃ dānaṃ saṃvibhāgavasena dinnampi sudinnaṃ, āhunapāhunavasena hutampi suhutaṃ, mahāyāgavasena yiṭṭhampi suyiṭṭhameva hoti. Kasmā? Yasmā sā dakkhiṇā saṅghagatā patiṭṭhitā mahapphalā lokavidūna vaṇṇitāti, lokavidūhi sammāsambuddhehi ‘‘na tvevāhaṃ, ānanda, kenaci pariyāyena saṅghagatāya dakkhiṇāya pāṭipuggalikaṃ dakkhiṇaṃ mahapphalataraṃ vadāmi (ma. ni. 3.380). Puññaṃ ākaṅkhamānānaṃ, saṅgho ve yajataṃ mukhaṃ (ma. ni. 2.400; su. ni. 574; mahāva. 300). Anuttaraṃ puññakkhettaṃ lokassā’’ti (ma. ni. 1.74; saṃ. ni. 5.997) ca ādinā mahapphalatā vaṇṇitā pasatthā thomitāti attho.

645. Īdisaṃ yaññamanussarantāti etādisaṃ saṅghaṃ uddissa attanā kataṃ dānaṃ anussarantā. Vedajātāti jātasomanassā. Vineyya maccheramalaṃ samūlanti maccherameva cittassa malinabhāvakaraṇato maccheramalaṃ, atha vā maccherañca aññaṃ issālobhadosādimalañcāti maccheramalaṃ. Tañca avijjāvicikicchāvipallāsādīhi saha mūlehīti samūlaṃ vineyya vinayitvā vikkhambhetvā aninditvā saggamupenti ṭhānanti yojanā. Sesaṃ vuttanayameva.

Imaṃ pana sabbaṃ pavattiṃ sakko devānamindo ‘‘daddallamānā vaṇṇenā’’tiādinā āyasmato mahāmoggallānassa ācikkhi, āyasmā mahāmoggallāno bhagavato ārocesi, bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosi.

Daddallavimānavaṇṇanā niṭṭhitā.

7. Pesavatīvimānavaṇṇanā

Phalikarajatahemajālachannanti pesavatīvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena magadhesu nālakagāme ekasmiṃ gahapatimahāsārakule pesavatī nāma kulasuṇhā ahosi. Sā kira kassapassa bhagavato yojanike kanakathūpe kayiramāne dārikā hutvā mātarā saddhiṃ cetiyaṭṭhānaṃ gantvā mātaraṃ pucchi ‘‘kiṃ ime, amma, karontī’’ti? ‘‘Cetiyaṃ kātuṃ suvaṇṇiṭṭhakā karontī’’ti. Taṃ sutvā dārikā pasannamānasā mātaraṃ āha – ‘‘amma, mama gīvāya idaṃ sovaṇṇamayaṃ khuddakapiḷandhanaṃ atthi, imāhaṃ cetiyatthāya demī’’ti. Mātā ‘‘sādhu dehī’’ti vatvā taṃ gīvato omuñcitvā suvaṇṇakārassa hatthe adāsi ‘‘idaṃ imāya dārikāya pariccajitaṃ, imampi pakkhipitvā iṭṭhakaṃ karohī’’ti. Suvaṇṇakāro tathā akāsi. Sā dārikā aparabhāge kālaṃ katvā teneva puññakammena devaloke nibbattitvā sugatiyaṃyeva aparāparaṃ saṃsarantī amhākaṃ bhagavato kāle nālakagāme nibbattā anukkamena dvādasavassikā jātā.

Sā ekadivasaṃ mātarā pesitaṃ mūlaṃ gahetvā telatthāya aññataraṃ āpaṇaṃ agamāsi. Tasmiñca āpaṇe aññataro kuṭumbiyaputto pitarā nidahitvā ṭhapitaṃ bahuṃ hiraññasuvaṇṇaṃ muttāmaṇiratanāni ca gahetuṃ uddharanto āpaṇiko kammabalena kathalapāsāṇasakkhararūpena upaṭṭhahantāni disvā tato ekadesaṃ ‘‘puññavantānaṃ vasena hiraññasuvaṇṇādi bhavissatī’’ti vīmaṃsituṃ rāsiṃ katvā ṭhapesi. Atha naṃ sā dārikā disvā ‘‘kasmā āpaṇe ratanāni evaṃ ṭhapitāni, nanu nāma sammadeva paṭisāmetabbānī’’ti āha. Āpaṇiko taṃ sutvā ‘‘mahāpuññā ayaṃ dārikā, imissā vasena sabbamidaṃ hiraññādi eva hutvā amhākaṃ viniyogaṃ gamissati, saṅgaṇhissāmi na’’nti cintetvā tassā mātu santikaṃ gantvā ‘‘imaṃ dārikaṃ mayhaṃ puttassatthāya dehī’’ti vāretvā bahudhanaṃ datvā āvāhavivāhaṃ katvā taṃ attano gehaṃ ānesi. Athassā sīlācāraṃ ñatvā bhaṇḍāgāraṃ vivaritvā ‘‘kiṃ ettha passasī’’ti vatvā tāya ‘‘hiraññasuvaṇṇamaṇimeva rāsikataṃ passāmī’’ti vutte ‘‘etāni amhākaṃ kammabalena antaradhāyantāni tava puññavisesena puna visesāni jātāni, tasmā ito paṭṭhāya imasmiṃ gehe sabbaṃ tvaṃyeva vicārehi, tayā dinnameva mayaṃ paribhuñjissāmā’’ti vatvā tato pabhuti taṃ ‘‘pesavatī’’ti vohariṃsu.

Tena ca samayena āyasmā dhammasenāpati attano āyusaṅkhārānaṃ parikkhīṇabhāvaṃ ñatvā ‘‘mayhaṃ mātuyā rūpasāribrāhmaṇiyā posāvanikamūlaṃ datvā parinibbāyissāmī’’ti cintetvā bhagavantaṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā satthu āṇāya mahantaṃ pāṭihāriyaṃ dassetvā anekehi thutisahassehi bhagavantaṃ thometvā yāva dassanavisayātikkamā abhimukhova apakkamitvā puna vanditvā bhikkhusaṅghaparivuto vihārā nikkhamma bhikkhusaṅghassa ovādaṃ datvā āyasmantaṃ ānandaṃ samassāsetvā catassopi parisā nivattetvā anukkamena nālakagāmaṃ patvā mātaraṃ sotāpattiphale patiṭṭhāpetvā paccūsasamaye jātovarake parinibbāyi. Parinibbutassa cassa sarīrasakkārakaraṇavasena devā ceva manussā ca sattāhaṃ vītināmesuṃ, agarucandanādīhi hatthasatubbedhaṃ citakamakaṃsu.

Pesavatīpi therassa parinibbānaṃ sutvā ‘‘gantā pūjessāmī’’ti suvaṇṇapupphehi gandhajātehi ca pūritāni caṅkoṭakāni gāhāpetvā gantukāmā sasuraṃ āpucchitvā tena ‘‘tvaṃ garubhārā, tattha ca mahājanasammaddo, pupphagandhāni pesetvā idheva hohī’’ti vuttāpi saddhājātā ‘‘yadipi me tattha jīvitantarāyo siyā, gantāva pūjāsakkāraṃ karissāmī’’ti taṃ vacanaṃ aggahetvā saparivārā tattha gantvā gandhapupphādīhi pūjetvā katañjalī aṭṭhāsi. Tasmiñca samaye theraṃ pūjetuṃ āgatānaṃ rājaparisānaṃ hatthī matto hutvā taṃ padesaṃ upagañchi. Taṃ disvā maraṇabhayabhītesu manussesu palāyantesu janasammaddena patitaṃ pesavatiṃ mahājano akkamitvā māresi. Sā pūjāsakkāraṃ katvā theragatāya saddhāya sampannacittā eva kālaṃ katvā tāvatiṃsabhavane nibbatti, accharāsahassañcassā parivāro ahosi.

Sā tāvadeva attano dibbasampattiṃ oloketvā ‘‘kīdisena nu kho puññena mayā esā laddhā’’ti, tassā hetuṃ upadhārentī theraṃ uddissa kataṃ pūjāsakkāraṃ disvā, ratanattaye abhippasannamānasā satthāraṃ vandituṃ accharāsahassaparivutā saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvā sumahatiyā deviddhiyā cando viya ca sūriyo viya ca dasa disā obhāsayamānā saha vimānena āgantvā vimānato oruyha bhagavantaṃ vanditvā añjaliṃ paggayha aṭṭhāsi. Tena ca samayena āyasmā vaṅgīso bhagavato samīpe nisinno bhagavantaṃ evamāha ‘‘paṭibhāti maṃ bhagavā imissā devatāya katakammaṃ pucchitu’’nti. ‘‘Paṭibhātu taṃ, vaṅgīsā’’ti bhagavā avoca. Atha āyasmā vaṅgīso tāya devatāya katakammaṃ pucchitukāmo paṭhamaṃ tāvassā vimānaṃ saṃvaṇṇento āha –

646.

‘‘Phalikarajatahemajālachannaṃ, vividhacitratalamaddasaṃ surammaṃ;

Byamhaṃ sunimmitaṃ toraṇūpapannaṃ, rucakupakiṇṇamidaṃ subhaṃ vimānaṃ.

647.

‘‘Bhāti ca dasa disā nabheva suriyo, sarade tamonudo sahassaraṃsī;

Tathā tapati midaṃ tava vimānaṃ, jalamiva dhūmasikho nise nabhagge.

648.

‘‘Musatīva nayanaṃ sateratāva, ākāse ṭhapitamidaṃ manuññaṃ;

Vīṇāmurajasammatāḷaghuṭṭhaṃ, iddhaṃ indapuraṃ yathā tavedaṃ.

649.

‘‘Padumakumuduppalakuvalayaṃ, yodhikabandhukanojakā ca santi;

Sālakusumitapupphitā asokā, vividhadumaggasugandhasevitamidaṃ.

650.

‘‘Saḷalalabujabhujakasaṃyuttā, kusakasuphullitalatāvalambinīhi;

Maṇijālasadisā yasassinī, rammā pokkharaṇī upaṭṭhitā te.

651.

‘‘Udakaruhā ca yetthi pupphajātā, thalajā ye ca santi rukkhajātā;

Mānusakāmānussakā ca dibbā, sabbe tuyhaṃ nivesanamhi jātā.

652.

‘‘Kissa saṃyamadamassayaṃ vipāko, kenāsi kammaphalenidhūpapannā;

Yathā ca te adhigatamidaṃ vimānaṃ, tadanupadaṃ avacāsiḷārapamhe’’ti.

646. Tattha phalikarajatahemajālachannanti phalikamaṇīhi rajatahemajālehi ca chāditaṃ, phalikamaṇimayāhi bhittīhi rajatahemamayehi jālehi ca samantato heṭṭhā ca upari ca chāditaṃ, vividhavaṇṇānaṃ vicittasannivesānañca talānaṃ bhūmīnaṃ vasena vividhacitratalaṃ addasaṃ passiṃ. Surammanti suṭṭhu ramaṇīyaṃ. Viharitukāmā vasanti etthāti byamhaṃ, bhavanaṃ. Toraṇūpapannanti vividhamālākammādivicittena sattaratanamayena toraṇena upetaṃ. Toraṇanti vā dvārakoṭṭhakapāsādassa nāmaṃ, tena ca anekabhūmakena vicittākārena taṃ vimānaṃ upetaṃ. Rucakupatiṇṇanti suvaṇṇavālikāhi okiṇṇaṅgaṇaṃ. Vālikasadisā hi suvaṇṇakhaṇḍā rucā nāma, rucameva rucakanti vuttaṃ. Subhanti sobhati, suṭṭhu bhātīti vā subhaṃ. Vimānanti visiṭṭhamānaṃ, pamāṇato mahantanti attho.

647. Bhātīti jotati ujjalati. Nabheva suriyoti ākāse ādicco viya. Saradeti saradasamaye. Tamonudoti andhakāraviddhaṃsano. Tathā tapati midanti yathā saradakāle sahassaraṃsī sūriyo, tathā tapati dibbati idaṃ tava vimānaṃ, ma-kāro padasandhikaro. Jalamiva dhūmasikhoti jalanto aggi viya. Aggi hi tassa aggato dhūmo paññāyatīti ‘‘dhūmasikho dhūmaketū’’ti ca vuccati. Niseti nisati, rattiyanti attho. Nabhaggeti nabhakoṭṭhāse, ākāsapadeseti vuttaṃ hoti. ‘‘Nagagge’’ti vā pāṭho, pabbatasikhareti attho. Idaṃ tava vimānanti yojanā.

648. Musatīva nayananti ativiya attano pabhassaratāya paṭihanantaṃ dassanakiccaṃ kātuṃ adentaṃ olokentānaṃ cakkhuṃ musati viya. Tenāha ‘‘sateratāvā’’ti, vijjulatā viyāti attho. Vīṇāmurajasammatāḷaghuṭṭhanti mahatīādivīṇānaṃ bheriādipaṭahānaṃ hatthatāḷakaṃsatāḷānañca saddehi ghositaṃ ekaninnādaṃ. Iddhanti devaputtehi devadhītāhi dibbasampattiyā ca samiddhaṃ. Indapuraṃ yathāti sudassananagaraṃ viya.

649. Padumāni ca kumudāni ca uppalāni ca kuvalayāni ca padumakumuduppalakuvalayanti ekattavasena vuttaṃ. Atthīti vacanaṃ pariṇāmetvā yojetabbaṃ. Tattha padumaggahaṇena puṇḍarīkampi gahitaṃ, kumudaggahaṇena setarattabhedāni sabbāni kumudāni, uppalaggahaṇena rattauppalaṃ sabbā vā uppalajāti, kuvalayaggahaṇena nīluppalameva gahitanti veditabbaṃ. Yodhikabandhukanojakā ca santīti ca-kāro nipātamattaṃ, yodhikabandhujīvakaanojakarukkhā ca santīti attho. Keci ‘‘anojakāpi santī’’ti pāṭhaṃ vatvā ‘‘anojakāpīti vuttaṃ hotī’’ti atthaṃ vadanti. Sālakusumitapupphitā asokāti sālā kusumitā pupphitā asokāti yojetabbaṃ. Vividhadumaggasugandhasevitamidanti nānāvidhānaṃ uttamarukkhānaṃ sobhanehi gandhehi sevitaṃ paribhāvitaṃ idaṃ te vimānanti attho.

650. Saḷalalabujabhujakasaṃyuttāti tīre ṭhitehi saḷalehi labujehi bhujakarukkhehi ca sahitā. Bhujako nāma eko sugandharukkho devaloke ca gandhamādane ca atthi, aññattha natthīti vadanti. Kusakasuphullitalatāvalambinīhīti kusakehi tālanāḷikerādīhi tiṇajātīhi olambamānāhi santānakavalliādīhi suṭṭhu kusumitalatāhi ca saṃyuttāti yojanā. Maṇijālasadisāti maṇijālasadisajalā. ‘‘Maṇijalasadisā’’tipi pāḷi, maṇisadisajalāti attho. Yasassinīti devatāya ālapanaṃ. Upaṭṭhitā teti yathāvuttaguṇā ramaṇīyā pokkharaṇī tava vimānasamīpe ṭhitā.

651. Udakaruhāti yathāvutte padumādike sandhāya vadati. Yetthīti ye atthi. Thalajāti yodhikādikā. Ye ca santīti ye aññepi rukkhajātā pupphūpagā ca phalūpagā ca, tepi tava vimānasamīpe santiyeva.

652. Kissa saṃyamadamassayaṃ vipākoti kāyasaṃyamādīsu kīdisassa saṃyamassa, indriyadamanādīsu kīdisassa damassa ayaṃ vipāko. Kenāsīti aññameva upapattinibbattakaṃ, aññaṃ upabhogasukhanibbattakaṃ hotīti ‘‘kenāsi kammaphalenidhūpapannā’’ti vatvā puna ‘‘yathā ca te adhigatamidaṃ vimāna’’nti āha. Tattha kammaphalenāti kammaphalena vipaccituṃ āraddhenāti vacanaseso, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Tadanupadaṃ avacāsīti taṃ kammaṃ mayā vuttapadassa anupadaṃ anurūpapadaṃ katvā katheyyāsi. Aḷārapamheti bahalasaṃhatapakhume, gopakhumeti adhippāyo.

Atha devatā āha –

653.

‘‘Yathā ca me adhigatamidaṃ vimānaṃ, koñcamayūracakora saṅghacaritaṃ;

Dibyapilavahaṃsarājaciṇṇaṃ, dijakāraṇḍavakokilābhinaditaṃ.

654.

‘‘Nānāsantānakapuppharukkhavividhā, pāṭalijambuasokarukkhavantaṃ;

Yathā ca me adhigatamidaṃ vimānaṃ, taṃ te pavedayāmi suṇohi bhante.

655.

‘‘Magadhavarapuratthimena, nālakagāmo nāma atthi bhante;

Tattha ahosiṃ pure suṇisā, pesavatīti tattha jāniṃsu mamaṃ.

656.

‘‘Sāhamapacitatthadhammakusalaṃ, devamanussapūjitaṃ mahantaṃ;

Upatissaṃ nibbutamappameyyaṃ, muditamanā kusumehi abbhukiriṃ.

657.

‘‘Paramagatigatañca pūjayitvā, antimadehadharaṃ isiṃ uḷāraṃ;

Pahāya mānusakaṃ samussayaṃ, tidasagatā idha māvasāmi ṭhāna’’nti.

653. Tattha koñcamayūracakorasaṅghacaritanti sārasasikhaṇḍikumbhakārakukkuṭagaṇehi tattha tattha vicaritaṃ. Dibyapilavahaṃsarājaciṇṇanti udake pilavitvā vicaraṇato ‘‘pilavā’’ti laddhanāmehi udakasakuṇehi haṃsarājehi ca tahiṃ tahiṃ vicaritaṃ. Dijakāraṇḍavakokilābhinaditanti kāraṇḍavehi kādambehi kokilehi aññehi ca dijehi abhināditaṃ.

654. Nānāsantānakapuppharukkhavividhāti nānāvidhasākhāpasākhavantā nānāpuppharukkhā nānāsantānakapuppharukkhā, tehi vividhaṃ cittākāraṃ vicittasannivesaṃ nānāsantānakapuppharukkhavividhā. ‘‘Vividha’’nti hi vattabbe ‘‘vividhā’’ti vuttaṃ. Santānakāti hi kāmavalliyo, nānāvidhapuppharukkhā ca vividhā ettha santi, tehi vā vividhanti nānāsantānakapuppharukkhavividhā. ‘‘Nānāsantānakapuppharukkhavividhaṃ, pāṭalijambuasokarukkhavanta’’nti ca keci paṭhanti. Tehi ‘‘puppharukkhā santī’’ti padaṃ ānetvā sambandhitabbaṃ. ‘‘Puppharukkhā’’ti vā avibhattikaniddeso, puppharakkhanti vuttaṃ hoti.

655. Magadhavarapuratthimenāti magadhavare puratthimena, abhisambodhiṭṭhānatāya uttame magadharaṭṭhe puratthimadisāya. Tattha ahosiṃ pure suṇisāti pubbe ahaṃ tasmiṃ nālakagāme ekasmiṃ gahapatikule suṇisā suṇhā ahosiṃ.

656. ti sayaṃ. Atthe ca dhamme ca kusaloti atthadhammakusalo, bhagavā. Apacito atthadhammakusalo etenāti apacitatthadhammakusalo, dhammasenāpati, taṃ. Apacitaṃ vā apacayo, nibbānaṃ, tasmiṃ avasiṭṭhaatthadhamme ca kusalaṃ, apacite vā pūjanīye atthe dhamme nirodhe magge ca kusalaṃ. Mahantehi uḷārehi sīlakkhandhādīhi samannāgatattā mahantaṃ. Kusumehīti ratanamayehi itarehi ca kusumehi.

657. Paramagatigatanti anupādisesanibbānaṃ pattaṃ. Samussayanti sarīraṃ. Tidasagatāti tidasabhavanaṃ gatā, tāvatiṃsaṃ devanikāyaṃ upapannā. Idhāti imasmiṃ devaloke. Āvasāmi ṭhānanti imaṃ vimānaṃ adhivasāmi. Sesaṃ vuttanayameva.

Evaṃ āyasmatā vaṅgīsena devatāya ca kathitakathāmaggaṃ aṭṭhuppattiṃ katvā bhagavā sampattaparisāya vitthārena dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Pesavatīvimānavaṇṇanā niṭṭhitā.

8. Mallikāvimānavaṇṇanā

Pītavatthe pītadhajeti mallikāvimānaṃ. Tassa kā uppatti? Dhammacakkappavattanamādiṃ katvā yāva subhaddaparibbājakavinayanā katabuddhakicce kusinārāyaṃ upavattane mallarājūnaṃ sālavane yamakasālānamantare visākhapuṇṇamāyaṃ paccūsavelāyaṃ anupādisesāya nibbānadhātuyā parinibbute bhagavati lokanāthe devamanussehi tassa sarīrapūjāya kayiramānāya tadā kusinārāyaṃ vasamānā bandhulamallassa bhariyā mallarājaputtī mallikā nāma upāsikā saddhā pasannā visākhāya mahāupāsikāya pasādhanasadisaṃ attano mahālatāpasādhanaṃ gandhodakena dhovitvā dukūlacumbaṭakena majjitvā aññañca bahuṃ gandhamālādiṃ gahetvā bhagavato sarīraṃ pūjesi. Ayamettha saṅkhepo, vitthārato pana mallikāvatthu dhammapadavaṇṇanāyaṃ āgatameva.

Sā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti, tena pūjānubhāvena assā aññehi asādhāraṇā uḷārā dibbasampatti ahosi. Vatthālaṅkāravimānāni sattaratanasamujjalāni visesato siṅgīsuvaṇṇobhāsāni ativiya pabhassarāni sabbā disā āsiñcamānāva suvaṇṇarasadhārāpiñjarā karonti. Athāyasmā nārado devacārikaṃ caranto taṃ disvā upagañchi. Sā taṃ disvā vanditvā añjaliṃ paggayha aṭṭhāsi. So taṃ –

658.

‘‘Pītavatthe pītadhaje, pītālaṅkārabhūsite;

Pītantarāhi vaggūhi, apiḷandhāva sobhasi.

659.

‘‘Kā kambukāyūradhare, kañcanāveḷabhūsite;

Hemajālakasañchanne, nānāratanamālinī.

660.

‘‘Sovaṇṇamayā lohitaṅgamayā ca, muttāmayā veḷuriyamayā ca;

Masāragallā sahalohitaṅgā, pārevatakkhīhi maṇīhi cittatā.

661.

‘‘Koci koci ettha mayūrasussaro, haṃsassarañño karavīkasussaro;

Tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ tūriyamivappavāditaṃ.

662.

‘‘Ratho ca te subho vaggu, nānāratanacittito;

Nānāvaṇṇāhi dhātūhi, suvibhattova sobhati.

663.

‘‘Tasmiṃ rathe kañcanabimbavaṇṇe, yā tvaṃ ṭhitā bhāsasimaṃ padesaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. – pucchi;

658. Tattha pītavattheti parisuddhacāmīkarapabhassaratāya pītobhāsanivāsane. Pītadhajeti vimānadvāre rathe ca samussitahemamayavipulaketubhāvato pītobhāsadhaje. Pītālaṅkārabhūsiteti pītobhāsehi ābharaṇehi alaṅkate. Satipi alaṅkārānaṃ nānāvidharaṃsijālasamujjalavividharatanavicittabhāve tādisasucaritavisesanibbattatāya pana suparisuddhacāmīkaramarīcijālavijjotitattā visesato pītanibhāsāni tassā ābharaṇāni ahesuṃ. Pītantarāhīti pītavaṇṇehi uttariyehi. ‘‘Santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabba’’ntiādīsu (pārā. 523-524) nivāsane antarasaddo āgato, idha pana ‘‘antarasāṭakā’’tiādīsu viya uttariye daṭṭhabbo. Antarā uttariyaṃ uttarāsaṅgo upasaṃbyānanti pariyāyasaddā ete. Vaggūhīti sobhanehi saṇhamaṭṭhehi. Apiḷandhāva sobhasīti tvaṃ imehi alaṅkārehi analaṅkatāpi attano rūpasampattiyāva sobhasi. Te pana alaṅkārā tava sarīraṃ patvā sobhanti, tasmā analaṅkatāpi tvaṃ alaṅkatasadisīti adhippāyo.

659. Kā kambukāyūradhareti kā tvaṃ kataradevanikāyapariyāpannā suvaṇṇamayaparihārakadhare, suvaṇṇamayakeyūradhare vā. Kambuparihārakanti ca hatthālaṅkāraviseso vuccati, kāyūranti bhujālaṅkāraviseso. Atha vā kambūti suvaṇṇaṃ, tasmā kambukāyūradhare suvaṇṇamayabāhābharaṇadhareti attho. Kañcanāveḷabhūsiteti kañcanamayāveḷapiḷandhanabhūsite. Hemajālakasañchanneti ratanaparisibbitena hemamayena jālakena chāditasarīre. Nānāratanamālinīti nakkhattamālāya viya kāḷapakkharattiyaṃ sīse paṭimukkāhi vividhāhi ratanāvalīhi nānāratanamālinī kā tvanti pucchati.

660. Sovaṇṇamayātiādi yāhi ratanamālāhi sā devatā nānāratanamālinīti vuttā, tāsaṃ dassanaṃ. Tattha sovaṇṇamayāti siṅgīsuvaṇṇamayā mālā. Lohitaṅgamayāti padumarāgādirattamaṇimayā. Masāragallāti masāragallamaṇimayā. Sahalohitaṅgāti lohitaṅgamaṇimayāhi saddhiṃ kabaramaṇimayā ceva lohitaṅgasaṅkhātarattamaṇimayā cāti attho. Pārevatakkhīhi maṇīhi cittatāti pārevatakkhisadisehi maṇīhi yathāvuttamaṇīhi ca saṅkhatacittabhāvā imā tava kesahatthe ratanamālāti adhippāyo.

661. Koci kocīti ekacco ekacco. Etthāti etesu mālādāmesu. Mayūrasussaroti mayūro viya sundaranādo. Haṃsassaraññoti haṃsassaro añño, haṃsasadisassaro aparo. Karavīkasussaroti karavīko viya sobhanassaro. Tesaṃ mālādāmānaṃ yathā mayūrassaro, haṃsassaro, karavīkassaro, evaṃ vaggurūpo madhurākāro saro suyyati. Kimiva? Pañcaṅgikaṃ tūriyamivappavāditaṃ. Yathā kusalena vādite pañcaṅgike tūriye, evaṃ tesaṃ saro suyyati, vaggurūpoti attho. Bhummatthe hi idaṃ upayogavacanaṃ.

662. Nānāvaṇṇāhi dhātūhīti anekarūpāhi akkhacakkaīsādiavayavadhātūhi. Suvibhattova sobhatīti avayavānaṃ aññamaññaṃ yuttappamāṇatāya vibhattivibhāgasampattiyā ca suvibhattova hutvā virājati. Atha vā suvibhattovāti kevalaṃ kammanibbattopi susikkhitena sippācariyena vibhattova viracito viya sobhatīti attho.

663. Kañcanabimbavaṇṇeti sātisayaṃ pītobhāsatāya kañcanabimbakasadise tasmiṃ rathe. Kañcanabimbavaṇṇeti vā tassā devatāya ālapanaṃ, gandhodakena dhovitvā jātihiṅgulakarasena majjitvā dukūlacumbaṭakena majjitakañcanapaṭimāsadiseti attho. Bhāsasimaṃ padesanti imaṃ sakalampi bhūmipadesaṃ bhāsayasi vijjotayasi.

Evaṃ therena pucchitā sāpi devatā imāhi gāthāhi byākāsi –

664.

‘‘Sovaṇṇajālaṃ maṇisoṇṇacittitaṃ, muttācitaṃ hemajālena channaṃ;

Parinibbute gotame appameyye, pasannacittā ahamābhiropayiṃ.

665.

‘‘Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;

Apetasokā sukhitā, sampamodāmanāmayā’’ti.

664. Tattha sovaṇṇajālanti sarīrappamāṇena kataṃ suvaṇṇamayaṃ jālaṃ. Maṇisoṇṇacittitanti sīsādiṭṭhānesu sīsūpagagīvūpagādiābharaṇavasena nānāvidhehi maṇīhi ca suvaṇṇena ca cittitaṃ. Muttācitanti antarantarā ābaddhāhi muttāvalīhi ācitaṃ. Hemajālena channanti hemamayena pabhājālena channaṃ. Tañhi nānāvidhehi maṇīhi ceva suvaṇṇena ca cittitaṃ muttāvalīhi ācitampi suparisuddhassa rattasuvaṇṇasseva yebhuyyatāya divākarakiraṇasamphassato ativiya pabhassarena hemamayena pabhājālena sañchāditaṃ ekobhāsaṃ hutvā kañcanādāsaṃ viya tiṭṭhati. Parinibbuteti anupādisesāya nibbānadhātuyā parinibbute. Gotameti bhagavantaṃ gottena niddisati. Appameyyeti guṇānubhāvato paminituṃ asakkuṇeyye. Pasannacittāti kammaphalavisayāya buddhārammaṇāya ca saddhāya pasannamānasā. Abhiropayinti pūjāvasena sarīre ropesiṃ paṭimuñciṃ.

665. Tāhanti taṃ ahaṃ. Kusalanti kucchitasalanādiatthena kusalaṃ. Buddhavaṇṇitanti ‘‘yāvatā, bhikkhave, sattā apadā vā dvipadā vā’’tiādinā (saṃ. ni. 5.139; a. ni. 4.34) sammāsambuddhena pasatthaṃ. Apetasokāti sokahetūnaṃ bhogabyasanādīnaṃ abhāvena apagatasokā. Tena cittadukkhābhāvamāha. Sukhitāti sañjātasukhā sukhappattā. Etena sarīradukkhābhāvaṃ vadati. Cittadukkhābhāvena cassā pamodāpatti, sarīradukkhābhāvena arogatā. Tenāha ‘‘sampamodāmanāmayā’’ti. Sesaṃ vuttanayameva. Ayañca attho tadā attanā devatāya ca kathitaniyāmeneva saṅgītikāle āyasmatā nāradena dhammasaṅgāhakānaṃ ārocito, te ca taṃ tatheva saṅgahaṃ āropayiṃsūti.

Mallikāvimānavaṇṇanā niṭṭhitā.

9. Visālakkhivimānavaṇṇanā

Kā nāma tvaṃ visālakkhīti visālakkhivimānaṃ. Tassa kā uppatti? Bhagavati parinibbute raññā ajātasattunā attanā paṭiladdhā bhagavatā sarīradhātuyo gahetvā rājagahe thūpe ca mahe ca kate rājagahavāsinī ekā mālākāradhītā sunandā nāma upāsikā ariyasāvikā sotāpannā pituṃ gehato pesitaṃ bahuṃ mālañca gandhañca pesetvā devasikaṃ cetiye pūjaṃ kāresi, uposathadivasesu pana sayameva gantvā pūjaṃ akāsi. Sā aparabhāge aññatarena rogena phuṭṭhā kālaṃ katvā sakkassa devarañño paricārikā hutvā nibbatti. Athekadivasaṃ sā sakkena devānamindena saha cittalatāvanaṃ pāvisi. Tattha ca aññāsaṃ devatānaṃ pabhā pupphādīnaṃ pabhāhi paṭihatā hutvā vicittavaṇṇā hoti, sunandāya pana pabhā tāhi anabhibhūtā sabhāveneva aṭṭhāsi. Taṃ disvā sakko devarājā tāya katasucaritaṃ ñātukāmo imāhi gāthāhi pucchi –

666.

‘‘Kā nāma tvaṃ visālakkhi, ramme cittalatāvane;

Samantā anupariyāsi, nārīgaṇapurakkhatā.

667.

‘‘Yadā devā tāvatiṃsā, pavisanti imaṃ vanaṃ;

Sayoggā sarathā sabbe, citrā honti idhāgatā.

668.

‘‘Tuyhañca idha pattāya, uyyāne vicarantiyā;

Kāye na dissatī cittaṃ, kena rūpaṃ tavedisaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

666. Tattha kā nāma tvanti purimattabhāve kā nāma kīdisī nāma tvaṃ, yattha katena sucaritena ayaṃ te īdisī ānubhāvasampatti ahosīti adhippāyo. Visālakkhīti vipulalocane.

667. Yadāti yasmiṃ kāle. Imaṃ vananti imaṃ cittalatānāmakaṃ upavanaṃ. Citrā hontīti imasmiṃ cittalatāvane vicittapabhāsaṃsaggena attano sarīravatthālaṅkārādīnaṃ pakatiobhāsatopi visiṭṭhabhāvappattiyā vicitrākārā honti. Idhāgatāti idha āgatā sampattā, idha vā āgamanahetu.

668. Idha pattāyāti imaṃ ṭhānaṃ sampattāya upagatāya. Kena rūpaṃ tavedisanti kena kāraṇena tava rūpaṃ sarīraṃ edisaṃ evarūpaṃ, cittalatāvanassa pabhaṃ abhibhavantaṃ tiṭṭhatīti adhippāyo.

Evaṃ sakkena puṭṭhā sā devatā imāhi gāthāhi byākāsi –

669.

‘‘Yena kammena devinda, rūpaṃ mayhaṃ gatī ca me;

Iddhi ca ānubhāvo ca, taṃ suṇohi purindada.

670.

‘‘Ahaṃ rājagahe ramme, sunandā nāmupāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

671.

‘‘Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

672.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

673.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

674.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

675.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

676.

‘‘Tassā me ñātikulā dāsī, sadā mālābhihārati;

Tāhaṃ bhagavato thūpe, sabbamevābhiropayiṃ.

677.

‘‘Uposathe cahaṃ gantvā, mālāgandhavilepanaṃ;

Thūpasmiṃ abhiropesiṃ, pasannā sehi pāṇibhi.

678.

‘‘Tena kammena devinda, rūpaṃ mayhaṃ gatī ca me;

Iddhi ca ānubhāvo ca, yaṃ mālaṃ abhiropayiṃ.

679.

‘‘Yañca sīlavatī āsiṃ, na taṃ tāva vipaccati;

Āsā ca pana me devinda, sakadāgāminī siya’’nti.

669. Tattha gatīti ayaṃ devagati, nibbatti vā. Iddhīti ayaṃ deviddhi, adhippāyasamijjhanaṃ vā. Ānubhāvoti pabhāvo. Purindadāti sakkaṃ ālapati. So hi pure dānaṃ adāsīti ‘‘purindado’’ti vuccati.

676. Ñātikulāti pitu gehaṃ sandhāya vadati. Sadā mālābhihāratīti sadā sabbakālaṃ divase divase ñātikulato dāsiyā pupphaṃ mayhaṃ abhiharīyati. Sabbamevābhiropayinti mayhaṃ piḷandhanatthāya pitugehato āhaṭaṃ mālaṃ aññañca gandhādiṃ sabbameva attanā aparibhuñjitvā bhagavato thūpe pūjanavasena abhiropayiṃ pūjaṃ kāresiṃ.

677-8. Uposathe cahaṃ gantvāti uposathadivase ahameva thūpaṭṭhānaṃ gantvā. Yaṃ mālaṃ abhiropayinti yaṃ tadā bhagavato thūpe mālāgandhābhiropanaṃ kataṃ, tena kammenāti yojanā.

679. Na taṃ tāva vipaccatīti yaṃ sīlavatī āsiṃ, taṃ sīlarakkhaṇaṃ taṃ rakkhitaṃ sīlaṃ pūjāmayapuññassa balavabhāvena aladdhokāsaṃ na tāva vipaccati, na vipaccituṃ āraddhaṃ, aparasmiṃyeva attabhāve tassa vipākoti attho. Āsā ca pana me devinda, sakadāgāminī siyanti ‘‘kathaṃ nu kho ahaṃ sakadāgāminī bhaveyya’’nti patthanā ca me devinda, ariyadhammavisayāva, na bhavavisesavisayā. Sā pana sappimaṇḍaṃ icchato dadhito pacitaṃ viya anipphādinīti dasseti. Sesaṃ vuttanayameva.

Imaṃ pana atthaṃ sakko devānamindo attanā ca tāya devadhītāya ca vuttaniyāmeneva āyasmato vaṅgīsattherassa ārocesi. Āyasmā vaṅgīso saṅgītikāle dhammasaṅgāhakānaṃ mahātherānaṃ ārocesi, te ca taṃ tatheva saṅgītiṃ āropayiṃsūti.

Visālakkhivimānavaṇṇanā niṭṭhitā.

10. Pāricchattakavimānavaṇṇanā

Pāricchattake koviḷāreti pāricchattakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī aññataro upāsako bhagavantaṃ upasaṅkamitvā, svātanāya nimantetvā, attano gehadvāre mahantaṃ maṇḍapaṃ sajjetvā sāṇipākāraṃ parikkhipitvā upari vitānaṃ bandhitvā dhajapaṭākādayo ussāpetvā nānāvirāgavaṇṇāni vatthāni gandhadāmamālādāmāni ca olambetvā sittasammaṭṭhe padese āsanāni paññāpetvā bhagavato kālaṃ ārocesi. Atha bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya devavimānaṃ viya alaṅkatapaṭiyattaṃ maṇḍapaṃ pavisitvā sahassaraṃsī viya aṇṇavakucchiṃ obhāsayamāno paññatte āsane nisīdi. Upāsako gandhapupphadhūmadīpehi bhagavantaṃ pūjesi.

Tena ca samayena aññatarā kaṭṭhahārikā itthī andhavane supupphitaṃ asokarukkhaṃ disvā sapallavaṅkurāni piṇḍīkatāni bahūni asokapupphāni gahetvā āgacchantī, bhagavantaṃ tattha nisinnaṃ disvā pasannacittā āsanassa samantato tehi pupphehi pupphasantharaṃ santharantī, bhagavato pūjaṃ katvā vanditvā tikkhattuṃ padakkhiṇaṃ katvā namassamānā agamāsi. Sā aparena samayena kālaṃ katvā tāvatiṃsesu nibbatti, accharāsahassaparivārā yebhuyyena nandanavane naccantī gāyantī pāricchattakamālā ganthentī pamodamānā kīḷantī sukhaṃ anubhavati. Athāyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ gantvā taṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi –

680.

‘‘Pāricchattake koviḷāre, ramaṇīye manorame;

Dibbamālaṃ ganthamānā, gāyantī sampamodasi.

681.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā saddā niccharanti, savanīyā manoramā.

682.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā gandhā pavāyanti, sucigandhā manoramā.

683.

‘‘Vivattamānā kāyena, yā veṇīsu piḷandhanā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

684.

‘‘Vaṭaṃsakā vātadhutā, vātena sampakampitā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

685.

‘‘Yāpi te sirasmiṃ mālā, sucigandhā manoramā;

Vāti gandho disā sabbā, rukkho mañjūsako yathā.

686.

‘‘Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

680. Tattha pāricchattake koviḷāreti pāricchattakanāmake koviḷārapupphe ādāya dibbamālaṃ ganthamānāti yojanā. Yañhi lokiyā ‘‘pārijāta’’nti vadanti, taṃ māgadhabhāsāya ‘‘pāricchattaka’’nti vuccati. Koviḷāroti ca koviḷārajātiko, so ca manussalokepi devalokepi koviḷāro, tassāpi jātīti vadanti.

681. Tassā pana devatāya naccanakāle aṅgabhāravasena sarīrato ca piḷandhanato ca ativiya madhuro saddo niccharati, gandho sadā sabbā disāpi pharitvā tiṭṭhati. Tenāha ‘‘tassā te naccamānāyā’’tiādi. Tattha savanīyāti sotuṃ yuttā, savanassa vā hitā, kaṇṇasukhāti attho.

683. Vivattamānā kāyenāti tava kāyena sarīrena parivattamānena, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Yā veṇīsu piḷandhanāti yāni te kesaveṇīsu piḷandhanāni, vibhattilopo cettha daṭṭhabbo, liṅgavipallāso vā.

684. Vaṭaṃsakāti ratanamayā kaṇṇikā vaṭaṃsakāti attho. Vātadhutāti mandena mālutena dhūpayamānā. Vātena sampakampitāti vātena samantato visesato kampitā calitā. Atha vā vaṭaṃsakā vātadhutā, vātena sampakampitāti avāteritāpi vāteritāpi ye te vaṭaṃsakā kampitā, tesaṃ suyyati nigghosoti atthayojanā.

685. Vāti gandho disā sabbāti tassā te sirasmiṃ dibbamālāya gandho vāyati sabbā disā. Yathā kiṃ? Rukkho mañjūsako yathāti, yathā nāma mañjūsako rukkho supupphito attano gandhena bahūni yojanāni pharamāno sabbā disā vāyati, evaṃ tava sirasmiṃ piḷandhanamālāya gandhoti attho. So kira rukkho gandhamādane paccekabuddhānaṃ uposathakaraṇamaṇḍalamāḷakamajjhe tiṭṭhati. Yattakāni devaloke ca manussaloke ca surabhikusumāni, tāni tassa sākhaggesu nibbattanti. Tena so ativiya sugandho hoti. Evaṃ tāya devatāya piḷandhanamālāya gandhoti. Tena vuttaṃ ‘‘rukkho mañjūsako yathā’’ti.

686. Yadipi tassa saggassa chaphassāyatanikabhāvato sabbānipi tattha ārammaṇāni piyarūpāniyeva, gandharūpānaṃ pana savisesānaṃ tassā devatāya lābhibhāvato ‘‘ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusa’’nti vuttaṃ.

Atha devatā dvīhi gāthāhi byākāsi –

687.

‘‘Pabhassaraṃ accimantaṃ, vaṇṇagandhena saṃyutaṃ;

Asokapupphamālāhaṃ, buddhassa upanāmayiṃ.

688.

‘‘Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;

Apetasokā sukhitā, sampamodāmanāmayā’’ti.

687. Tattha sudhotapavāḷasaṅghātasannibhassa kiñjakkhakesarasamudāyena bhāṇuraṃsijālassa viya asokapupphuttamassa tadā upaṭṭhitataṃ sandhāyāha ‘‘pabhassaraṃ accimanta’’nti. Sesaṃ vuttanayameva.

Athāyasmā mahāmoggallāno tāya devatāya attano sucaritakamme kathite saparivārāya tassā dhammaṃ desetvā tato manussalokaṃ āgantvā bhagavato taṃ pavattiṃ kathesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Pāricchattakavimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Dasavatthupaṭimaṇḍitassa tatiyassa pāricchattakavaggassa

Atthavaṇṇanā niṭṭhitā.

4. Mañjiṭṭhakavaggo

1. Mañjiṭṭhakavimānavaṇṇanā

Mañjiṭṭhakavagge mañjiṭṭhake vimānasminti mañjiṭṭhakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tattha aññataro upāsako bhagavantaṃ nimantetvā anantaravimāne vuttanayeneva maṇḍapaṃ sajjetvā tattha nisinnaṃ satthāraṃ pūjetvā dānaṃ deti. Tena ca samayena aññatarā kuladāsī andhavane supupphitaṃ sālarukkhaṃ disvā tattha pupphāni gahetvā hīrehi āvuṇitvā vaṭaṃsake katvā puna bahūni muttapupphāni aggapupphāni ca gahetvā nagaraṃ paviṭṭhā. Tasmiṃ maṇḍape yugandharapabbatakucchiṃ obhāsayamānaṃ bālasūriyaṃ viya chabbaṇṇabuddharaṃsiyo vissajjetvā nisinnaṃ, bhagavantaṃ disvā pasannacittā tehi pupphehi pūjentī vaṭaṃsakāni āsanassa samantato ṭhapetvā itarāni ca pupphāni okiritvā sakkaccaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā agamāsi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti, tattha tassā rattaphalikamayaṃ vimānaṃ, tassa ca purato suvaṇṇavālukāsanthatabhūmibhāgaṃ mahantaṃ sālavanaṃ pāturahosi. Sā yadā vimānato nikkhamitvā sālavanaṃ pavisati, tadā sālasākhā onamitvā tassā upari kusumāni okiranti. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayena upagantvā imāhi gāthāhi katakammaṃ pucchi –

689.

‘‘Mañjiṭṭhake vimānasmiṃ, soṇṇavālukasanthate;

Pañcaṅgikena tūriyena, ramasi suppavādite.

690.

‘‘Tamhā vimānā oruyha, nimmitā ratanāmayā;

Ogāhasi sālavanaṃ, pupphitaṃ sabbakālikaṃ.

691.

‘‘Yassa yasseva sālassa, mūle tiṭṭhasi devate;

So so muñcati pupphāni, onamitvā dumuttamo.

692.

‘‘Vāteritaṃ sālavanaṃ, ādhutaṃ dijasevitaṃ;

Vāti gandho disā sabbā, rukkho mañjūsako yathā.

693.

‘‘Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

689. Tattha mañjiṭṭhake vimānasminti rattaphalikamaye vimāne. Sinduvārakaṇavīramakulasadisavaṇṇañhi ‘‘mañjiṭṭhaka’’nti vuccati. Soṇṇavālukasanthateti samantato vippakiṇṇāhi suvaṇṇavālukāhi santhatabhūmibhāge. Ramasi suppavāditeti suṭṭhu pavāditena pañcaṅgikena tūriyena abhiramasi.

690. Nimittā ratanāmayāti tava sucaritasippinā abhinimmitā ratanamayā vimānā. Ogāhasīti pavisasi. Sabbakālikanti sabbakāle sukhaṃ sabbautusappāyaṃ, sabbakāle pupphanakaṃ vā.

692. Vāteritanti yathā pupphāni okiranti, evaṃ vātena īritaṃ calitaṃ. Ādhutanti mandena mālutena saṇikasaṇikaṃ vidhūpayamānaṃ. Dijasevitanti mayūrakokilādisakuṇasaṅghehi upasevitaṃ.

Evaṃ therena puṭṭhā sā devatā imāhi gāthāhi byākāsi –

694.

‘‘Ahaṃ manussesu manussabhūtā, dāsī ayirakule ahuṃ;

Buddhaṃ nisinnaṃ disvāna, sālapupphehi okiriṃ.

695.

‘‘Vaṭaṃsakañca sukataṃ, sālapupphamayaṃ ahaṃ;

Buddhassa upanāmesiṃ, pasannā sehi pāṇibhi.

696.

‘‘Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;

Apetasokā sukhitā, sampamodāmanāmayā’’ti.

694-5. Tattha ayirakuleti ayyakule, sāmikageheti attho. Ahunti ahosiṃ. Okirinti pupphehi vippakiriṃ. Upanāmesinti pūjāvasena upanāmesiṃ. Sesaṃ vuttanayameva.

Athāyasmā mahāmoggallāno saparivārāya tassā devatāya dhammaṃ desetvā manussalokaṃ āgantvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi. Desanā sadevakassa lokassa sātthikā ahosīti.

Mañjiṭṭhakavimānavaṇṇanā niṭṭhitā.

2. Pabhassaravimānavaṇṇanā

Pabhassaravaravaṇṇanibheti pabhassaravimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati. Tena ca samayena rājagahe aññataro upāsako mahāmoggallānatthere abhippasanno hoti. Tassekā dhītā saddhā pasannā, sāpi there garucittīkārabahulā hoti. Athekadivasaṃ āyasmā mahāmoggallāno rājagahe piṇḍāya caranto taṃ kulaṃ upasaṅkami. Sā theraṃ disvā somanassajātā āsanaṃ paññāpetvā there tattha nisinne sumanamālāya pūjetvā madhuraṃ guḷaphāṇitaṃ therassa patte ākiri, thero anumoditukāmo nisīdi. Sā gharāvāsassa bahukiccatāya anokāsataṃ pavedetvā ‘‘aññasmiṃ divase dhammaṃ sossāmī’’ti theraṃ vanditvā uyyojesi. Tadaheva ca sā kālaṃ katvā tāvatiṃsesu nibbatti. Taṃ āyasmā mahāmoggallāno upasaṅkamitvā imāhi gāthāhi pucchi –

697.

‘‘Pabhassaravaravaṇṇanibhe, surattavatthavasane;

Mahiddhike candanaruciragatte,

Kā tvaṃ subhe devate vandase mamaṃ.

698.

‘‘Pallaṅko ca te mahaggho, nānāratanacittito ruciro;

Yattha tvaṃ nisinnā virocasi, devarājāriva nandane vane.

699.

‘‘Kiṃ tvaṃ pure sucaritamācarī bhadde, kissa kammassa vipākaṃ;

Anubhosi devalokasmiṃ, devate pucchitācikkha;

Kissa kammassidaṃ phala’’nti.

697. Tattha pabhassaravaravaṇṇanibheti nibhāti dibbatīti nibhā, vaṇṇova nibhā vaṇṇanibhā, ativiya obhāsanato pabhassarā chavidosābhāvena varā uttamā vaṇṇanibhā etissāti pabhassaravaravaṇṇanibhā. Āmantanavasena ‘‘pabhassaravaravaṇṇanibhe’’ti vuttaṃ. Surattavatthavasaneti suṭṭhu rattavatthanivatthe. Candanaruciragatteti candanānulittaṃ viya ruciragatte, gosītacandanena bahalatarānulittaṃ viya surattamanuññasarīrāvayaveti attho, candanānulepena vā ruciragatte.

Evaṃ therena puṭṭhā devatā imāhi gāthāhi byākāsi –

700.

‘‘Piṇḍāya te carantassa, mālaṃ phāṇitañca adadaṃ bhante;

Tassa kammassidaṃ vipākaṃ, anubhomi devalokasmiṃ.

701.

‘‘Hoti ca me anutāpo, aparaddhaṃ dukkhitañca me bhante;

Sāhaṃ dhammaṃ nāssosiṃ, sudesitaṃ dhammarājena.

702.

‘‘Taṃ taṃ vadāmi bhaddante, yassa me anukampiyo koci;

Dhammesu taṃ samādapetha, sudesitaṃ dhammarājena.

703.

‘‘Yesaṃ atthi saddhā buddhe, dhamme ca saṅgharatane;

Te maṃ ativirocanti, āyunā yasasā siriyā.

704.

‘‘Patāpena vaṇṇena uttaritarā, aññe mahiddhikatarā mayā devā’’ti.

700. Tattha mālanti sumanapupphaṃ. Phāṇitanti ucchurasaṃ gahetvā kataphāṇitaṃ.

701. Anutāpoti vippaṭisāro. Tassa kāraṇamāha ‘‘aparaddhaṃ dukkhatañca me bhante’’ti. Idāni taṃ sarūpato dasseti ‘‘sāhaṃ dhammaṃ nāssosi’’nti, sā ahaṃ tadā tava desetukāmassa dhammaṃ na suṇiṃ. Kīdisaṃ? Sudesitaṃ dhammarājenāti, sammāsambuddhena ādikalyāṇāditāya ekantaniyyānikatāya ca svākhātanti attho.

702. Tanti tasmā dhammarājena sudesitattā asavanassa ca mādisānaṃ anutāpahetubhāvato. Tanti tuvaṃ, tuyhanti attho. Yassāti yo assa. Anukampiyoti anukampitabbo. Kocīti yo koci. Dhammesūti sīlādidhammesu. ‘‘Dhamme hī’’ti vā pāṭho, sāsanadhammeti attho. Hīti nipātamattaṃ, vacanavipallāso vā. Tanti anukampitabbapuggalaṃ. Sudesitanti suṭṭhu desitaṃ.

703-4. Te maṃ ativirocantīti te ratanattaye pasannā devaputtā maṃ atikkamitvā virocanti. Patāpenāti tejasā ānubhāvena. Aññeti ye aññe. Mayāti nissakke karaṇavacanaṃ. Vaṇṇena uttaritarā mahiddhikatarā ca devā, te ratanattaye abhippasannāyevāti dasseti. Sesaṃ vuttanayameva.

Pabhassaravimānavaṇṇanā niṭṭhitā.

3. Nāgavimānavaṇṇanā

Alaṅkatā maṇikañcanācitanti nāgavimānaṃ. Tassa kā uppatti? Bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena samayena bārāṇasivāsinī ekā upāsikā saddhā pasannā sīlācārasampannā bhagavantaṃ uddissa vatthayugaṃ vāyāpetvā suparidhotaṃ kārāpetvā upasaṅkamitvā bhagavato pādamūle ṭhapetvā evamāha ‘‘paṭiggaṇhātu, bhante bhagavā, imaṃ vatthayugaṃ anukampaṃ upādāya yaṃ mama assa dīgharattaṃ hitāya sukhāyā’’ti. Bhagavā taṃ paṭiggahetvā tassā upanissayasampattiṃ disvā dhammaṃ desesi, sā desanāvasāne sotāpattiphale patiṭṭhahitvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā gehaṃ agamāsi. Sā na cirasseva kālaṃ katvā tāvatiṃsesu uppannā sakkassa devarājassa piyā ahosi vallabhā yasuttarā nāma nāmena. Tassā puññānubhāvena hemajālasañchanno kuñjaravaro nibbatti, tassa ca khandhe maṇimayo maṇḍapo, majjhe supaññattaratanapallaṅko nibbatti, dvīsu dantesu cassa kamalakuvalayujjalā ramaṇīyā dve pokkharaṇiyo pāturahesuṃ. Tattha padumakaṇṇikāsu ṭhitā devadhītā paggahitapañcaṅgikatūriyā naccanti ceva gāyanti ca.

Satthā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena sāvatthiṃ patvā tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha sā devatā attanā anubhuyyamānaṃ dibbasampattiṃ oloketvā tassā kāraṇaṃ upadhārentī ‘‘satthu vatthayugadānakāraṇa’’nti ñatvā sañjātasomanassā bhagavati pasādabahumānā vanditukāmā abhikkantāya rattiyā hatthikkhandhavaragatā ākāsena āgantvā tato otaritvā bhagavantaṃ vanditvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi. Taṃ āyasmā vaṅgīso bhagavato anuññāya imāhi gāthāhi pucchi –

705.

‘‘Alaṅkatā maṇikañcanācitaṃ, sovaṇṇajālacitaṃ mahantaṃ;

Abhiruyha gajavaraṃ sukappitaṃ, idhāgamā vehāyasaṃ antalikkhe.

706.

‘‘Nāgassa dantesu duvesu nimmitā, acchodakā paduminiyo suphullā;

Padumesu ca tūriyagaṇā pabhijjare, imā ca naccanti manoharāyo.

707.

‘‘Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

705. Tattha alaṅkatāti sabbābharaṇavibhūsitā. Maṇikañcanācitanti tehi dibbamānehi maṇisuvaṇṇehi ācitaṃ. Sovaṇṇajālacitanti hemajālasañchannaṃ. Mahantanti vipulaṃ. Sukappitanti gamanasannāhavasena suṭṭhu sannaddhaṃ. Vehāyasanti vehāyasabhūte hatthipiṭṭhe. Antalikkheti ākāse, ‘‘alaṅkatamaṇikañcanācita’’ntipi pāṭho. Ayañhettha saṅkhepattho – devate, tvaṃ sabbālaṅkārehi alaṅkatā alaṅkatamaṇikañcanācitaṃ, ativiya dibbamānehi maṇīhi kañcanehi ca alaṅkaraṇavasena khacitaṃ, hemajālehi kumbhālaṅkārādibhedehi hatthālaṅkārehi citaṃ āmuttaṃ mahantaṃ ativiya brahantaṃ uttamaṃ gajaṃ āruyha hatthipiṭṭhiyā nisinnā ākāseneva idha amhākaṃ santikaṃ āgatāti.

706. Nāgassa dantesu duvesu nimmitāti erāvaṇassa viya nāgarājassa imassa dvīsu dantesu dve pokkharaṇiyo sucaritasippinā suṭṭhu viracitā. Tūriyagaṇāti pañcaṅgikatūriyasamūhā. Pabhijjareti dvādasannaṃ layabhedānaṃ vasena pabhedaṃ gacchanti. ‘‘Pavajjare’’ti ca paṭhanti, pakārehi vādīyantīti attho.

Evaṃ therena puṭṭhā devatā imāhi gāthāhi vissajjesi –

708.

‘‘Bārāṇasiyaṃ upasaṅkamitvā, buddhassahaṃ vatthayugaṃ adāsiṃ;

Pādāni vanditvā chamā nisīdiṃ, vittā cahaṃ añjalikaṃ akāsiṃ.

709.

‘‘Buddho ca me kañcanasannibhattaco, adesayi samudayadukkhaniccataṃ;

Asaṅkhataṃ dukkhanirodhasassataṃ, maggaṃ adesayi yato vijānisaṃ.

710.

‘‘Appāyukī kālakatā tato cutā, upapannā tidasagaṇaṃ yasassinī;

Sakkassahaṃ aññatarā pajāpati, yasuttarā nāma disāsu vissutā’’ti.

708-9. Tattha chamāti bhūmiyaṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Vittāti tuṭṭhā. Yatoti yato satthu sāmukkaṃsikadhammadesanato. Vijānisanti cattāri ariyasaccāni paṭivijjhiṃ.

710. Appāyukīti ‘‘īdisaṃ nāma uḷāraṃ puññaṃ katvā na tayā etasmiṃ dukkhabahule manussattabhāve evaṃ ṭhātabba’’nti sañjātābhisandhinā viya parikkhayaṃ gatena kammunā appāyukā samānā. Aññatarā pajāpatīti soḷasasahassānaṃ mahesīnaṃ aññatarā. Disāsu vissutāti dvīsu devalokesu sabbadisāsu pākaṭā paññātā. Sesaṃ vuttanayameva.

Nāgavimānavaṇṇanā niṭṭhitā.

4. Alomavimānavaṇṇanā

Abhikkantena vaṇṇenāti alomavimānaṃ. Tassa kā uppatti? Bhagavā bārāṇasiyaṃ isipatane migadāye viharanto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pāvisi. Tatthekā alomā nāma duggatitthī bhagavantaṃ disvā pasannacittā aññaṃ dātabbaṃ apassantī ‘‘īdisampi bhagavato dinnaṃ mayhaṃ mahapphalaṃ bhavissatī’’ti cintetvā paribhinnavaṇṇaṃ aloṇaṃ sukkhakummāsaṃ upanesi, bhagavā paṭiggahesi. Sā taṃ dānaṃ ārammaṇaṃ katvā somanassaṃ pavedesi, sā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti. Taṃ āyasmā mahāmoggallāno –

711.

‘‘Abhikkantena vaṇṇena…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Pucchi. Sāpi tassa byākāsi, taṃ dassetuṃ –

714.

‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phala’’nti. – vuttaṃ;

715.

‘‘Ahañca bārāṇasiyaṃ, buddhassādiccabandhuno;

Adāsiṃ sukkhakummāsaṃ, pasannā sehi pāṇibhi.

716.

‘‘Sukkhāya aloṇikāya ca, passa phalaṃ kummāsapiṇḍiyā;

Alomaṃ sukhitaṃ disvā, ko puññaṃ na karissati.

717.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

716. Tattha alomaṃ sukhitaṃ disvāti alomampi nāma sukkhakummāsamattaṃ datvā evaṃ dibbasukhena sukhitaṃ disvā. Ko puññaṃ na karissatīti ko nāma attano hitasukhaṃ icchanto puññaṃ na karissatīti. Sesaṃ vuttanayameva.

Alomavimānavaṇṇanā niṭṭhitā.

5. Kañjikadāyikāvimānavaṇṇanā

Abhikkantena vaṇṇenāti kañjikadāyikāvimānaṃ. Tassa kā uppatti? Bhagavā andhakavinde viharati. Tena ca samayena bhagavato kucchiyaṃ vātarogo uppajji. Bhagavā āyasmantaṃ ānandaṃ āmantesi ‘‘gaccha tvaṃ ānanda, piṇḍāya caritvā mayhaṃ bhesajjatthaṃ kañjikaṃ āharā’’ti. ‘‘Evaṃ bhante’’ti kho āyasmā ānando bhagavato paṭissuṇitvā mahārājadattiyaṃ pattaṃ gahetvā attano upaṭṭhākavejjassa nivesanadvāre aṭṭhāsi. Taṃ disvā vejjassa bhariyā paccuggantvā vanditvā pattaṃ gahetvā theraṃ pucchi ‘‘kīdisena vo, bhante, bhesajjena attho’’ti. Sā kira buddhisampannā ‘‘bhesajjena payojane sati thero idhāgacchati, na bhikkhattha’’nti sallakkhesi. ‘‘Kañjikenā’’ti ca vutte ‘‘na yidaṃ bhesajjaṃ mayhaṃ ayyassa, tathā hesa bhagavato patto, handāhaṃ lokanāthassa anucchavikaṃ kañjikaṃ sampādemī’’ti somanassajātā sañjātabahumānā badarayūsena yāguṃ sampādetvā pattaṃ pūretvā tassa parivārabhāvena aññañca bhojanaṃ paṭiyādetvā pesesi. Taṃ paribhuttamattasseva bhagavato so ābādho vūpasami. Sā aparena samayena kālaṃ katvā tāvatiṃsesu uppajjitvā mahatiṃ dibbasampattiṃ anubhavantī modati. Athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ accharāsahassaparivārena vicarantiṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi –

719.

‘‘Abhikkantena vaṇṇena …pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Sāpi byākāsi.

721.

‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ’’.

723.

‘‘Ahaṃ andhakavindamhi, buddhassādiccabandhuno;

Adāsiṃ kolasampākaṃ, kañjikaṃ teladhūpitaṃ.

724.

‘‘Pipphalyā lasuṇena ca, missaṃ lāmañjakena ca;

Adāsiṃ ujubhūtasmiṃ, vippasannena cetasā.

725.

‘‘Yā mahesittaṃ kāreyya, cakkavattissa rājino;

Nārī sabbaṅgakalyāṇī, bhattu cānomadassikā;

Ekassa kañjikadānassa, kalaṃ nāgghati soḷasiṃ.

726.

‘‘Sataṃ nikkhā sataṃ assā, sataṃ assatarīrathā;

Sataṃ kaññāsahassāni, āmuttamaṇikuṇḍalā;

Ekassa kañjikadānassa, kalaṃ nāgghanti soḷasiṃ.

727.

‘‘Sataṃ hemavatā nāgā, īsādantā urūḷhavā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā,

Ekassa kañjikadānassa, kalaṃ nāgghanti soḷasiṃ.

728.

‘‘Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;

Ekassa kañjikadānassa, kalaṃ nāgghati soḷasi’’nti.

723-4. Tattha adāsiṃ kolasampāpakaṃ, kañjikaṃ teladhūpitanti badaramodakakasāve catuguṇodakasamodite pākena catutthabhāgāvasiṭṭhaṃ yāguṃ pacitvā taṃ tikaṭukaajamodahiṅgujīrakalasuṇādīhi kaṭukabhaṇḍehi abhisaṅkharitvā sudhūpitaṃ katvā lāmañjagandhaṃ gāhāpetvā pasannacittena bhagavato patte ākiritvā satthāraṃ uddisitvā adāsiṃ, therassa hatthe patiṭṭhapesinti dasseti. Tenāha –

‘‘Pipphalyā lasuṇena ca, missaṃ lāmañjakena ca;

Adāsiṃ ujubhūtasmiṃ, vippasannena cetasā’’ti.

Sesaṃ vuttanayameva.

Evaṃ āyasmā mahāmoggallāno tāya devatāya attanā samupacitasucaritakamme āvikate saparivārāya tassā dhammaṃ desetvā manussalokaṃ āgantvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catuparisamajjhe dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Kañjikadāyikāvimānavaṇṇanā niṭṭhitā.

6. Vihāravimānavaṇṇanā

Abhikkantena vaṇṇenāti vihāravimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena visākhā mahāupāsikā aññatarasmiṃ ussavadivase uyyāne vicaraṇatthaṃ sahāyikāhi parijanena ca ussāhitā sunhātānulittā subhojanaṃ bhuñjitvā mahālatāpasādhanaṃ piḷandhitvā pañcamattehi sahāyikāsatehi parivāritā mahantena issariyena mahatā paricchedena gehato nikkhamma uyyānaṃ uddissa gacchantī cintesi ‘‘bāladārikāya viya kiṃ me moghakīḷitena, handāhaṃ vihāraṃ gantvā bhagavantaṃ manobhāvanīye ca ayye vandissāmi, dhammañca sossāmī’’ti vihāraṃ gantvā ekamante ṭhatvā mahālatāpiḷandhanaṃ omuñcitvā taṃ dāsiyā hatthe datvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Tassā bhagavā dhammaṃ desesi.

Sā dhammaṃ sutvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā manobhāvanīye ca bhikkhū vanditvā vihārato nikkhamitvā thokaṃ gantvā dāsiṃ āha ‘‘handa je ābharaṇaṃ piḷandhissāmī’’ti. Sā taṃ bhaṇḍikaṃ katvā bandhitvā vihāre ṭhapetvā tahaṃ tahaṃ vicaritvā gamanakāle vissaritvā gatattā ‘‘vissaritaṃ mayā, tiṭṭha ayye āharissāmī’’ti nivattitukāmā ahosi. Visākhā ‘‘sace je vihāre ṭhapetvā vissaritaṃ, tassa vihārasseva atthāya taṃ pariccajissāmī’’ti vihāraṃ gantvā bhagavantaṃ upasaṅkamitvā vanditvā attano adhippāyaṃ pavedentī ‘‘vihāraṃ, bhante, kāressāmi, adhivāsetu me bhagavā anukampaṃ upādāyā’’ti āha. Adhivāsesi bhagavā tuṇhībhāvena.

Sā taṃ piḷandhanaṃ satasahassādhikanavakoṭiagghanakaṃ vissajjetvā āyasmatā mahāmoggallānena navakammādhiṭṭhāyakena suvibhattabhittithambhatulāgopānasikaṇṇikadvārabāhavātapāna sopānādigehāvayavaṃ manoharaṃ suvikappitakaṭṭhakammaramaṇīyaṃ suparikammakatasudhākammaṃ manuññaṃ suviracitamālākammalatākammādicittakammavicittaṃ supariniṭṭhitamaṇikuṭṭima sadisabhūmitalaṃ devavimānasadisaṃ heṭṭhābhūmiyaṃ pañca gabbhasatāni, uparibhūmiyaṃ pañca gabbhasatānīti gabbhasahassapaṭimaṇḍitaṃ buddhassa bhagavato bhikkhusaṅghassa ca vasanānucchavikaṃ mahantaṃ pāsādaṃ tassa parivārapāsādasahassañca tesaṃ parivārabhāvena kuṭimaṇḍapacaṅkamanādīni ca kārentī navahi māsehi vihāraṃ niṭṭhāpesi. Pariniṭṭhite ca vihāre navaheva hiraññakoṭīhi vihāramahaṃ kārentī pañcamattehi sahāyikāsatehi saddhiṃ pāsādaṃ abhiruhitvā tassa sampattiṃ disvā somanassajātā sahāyikā āha ‘‘imaṃ evarūpaṃ pāsādaṃ kārentiyā yaṃ mayā puññaṃ pasutaṃ, taṃ anumodatha, pattidānaṃ vo dammī’’ti. ‘‘Aho sādhu aho sādhū’’ti pasannacittā sabbāpi anumodiṃsu.

Tattha aññatarā upāsikā visesato taṃ pattidānaṃ manasākāsi. Sā na cirasseva kālaṃ katvā tāvatiṃsesu nibbatti. Tassā puññānubhāvena anekakūṭāgārapākārauyyānapokkharaṇiādipaṭimaṇḍitaṃ soḷasayojanāyāmavitthārabbedhaṃ attano pabhāya yojanasataṃ pharantaṃ ākāsacāriṃ mahantaṃ vimānaṃ pāturahosi. Sā gacchantīpi accharāsahassaparivārā saha vimānena gacchati. Visākhā pana mahāupāsikā vipulapariccāgatāya saddhāsampattiyā ca nimmānaratīsu nibbattitvā sunimmitadevarājassa aggamahesibhāvaṃ sampāpuṇi. Athāyasmā anuruddho devacārikaṃ caranto taṃ visākhāya sahāyikaṃ tāvatiṃsabhavane uppannaṃ disvā –

729.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

730.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā saddā niccharanti, savanīyā manoramā.

731.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā gandhā pavāyanti, sucigandhā manoramā.

732.

‘‘Vivattamānā kāyena, yā veṇīsu piḷandhanā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

733.

‘‘Vaṭaṃsakā vātadhutā, vātena sampakampitā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

734.

‘‘Yāpi te sirasmiṃ mālā, sucigandhā manoramā;

Vāti gandho disā sabbā, rukkho mañjūsako yathā.

735.

‘‘Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Imāhi gāthāhi pucchi. Sāpi tassa evaṃ byākāsi –

736.

‘‘Sāvatthiyaṃ mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāraṃ;

Tatthappasannā ahamānumodiṃ, disvā agārañca piyañca metaṃ.

737.

‘‘Tāyeva me suddhanumodanāya, laddhaṃ vimānabbhutadassaneyyaṃ;

Samantato soḷasayojanāni, vehāyasaṃ gacchati iddhiyā mama.

738.

‘‘Kūṭāgārā nivesā me, vibhattā bhāgaso mitā;

Daddallamānā ābhanti, samantā satayojanaṃ.

739.

‘‘Pokkharañño ca me ettha, puthulomanisevitā;

Acchodakā vippasannā, soṇṇavālukasanthatā.

740.

‘‘Nānāpadumasañchannā, puṇḍarīkasamotatā;

Surabhī sampavāyanti, manuññā māluteritā.

741.

‘‘Jambuyo panasā tālā, nāḷikeravanāni ca;

Antonivesane jātā, nānārukkhā aropimā.

742.

‘‘Nānātūriyasaṅghuṭṭhaṃ, accharāgaṇaghositaṃ;

Yopi maṃ supine passe, sopi vitto siyā naro.

743.

‘‘Etādisaṃ abbhutadassaneyyaṃ, vimānaṃ sabbaso pabhaṃ;

Mama kamme hi nibbattaṃ, alaṃ puññāni kātave’’ti.

736. Tattha sāvatthiyaṃ mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāranti bhante anuruddha, sāvatthiyā samīpe pācīnapasse mayhaṃ mama sakkhī sahāyikā visākhā mahāupāsikā āgatāgataṃ cātuddisaṃ bhikkhusaṅghaṃ uddissa navahiraññakoṭipariccāgena pubbārāmaṃ nāma mahantaṃ vihāraṃ kāresi. Tatthappasannā ahamānumodinti tasmiṃ vihāre katapariyosite saṅghassa niyyādiyamāne tāya kate pattidāne ‘‘aho ṭhāne vata pariccāgo kato’’ti pasannā ratanattaye kammaphale ca sañjātapasādā ahaṃ anumodiṃ. Vatthuvasena tassā anumodanāya uḷārabhāvaṃ dassetuṃ ‘‘disvā agārañca piyañca meta’’nti āha. Sahassagabbhaṃ ativiya ramaṇīyaṃ devavimānasadisaṃ tañca agāraṃ mahantaṃ pāsādaṃ piyañca me buddhappamukhaṃ saṅghaṃ uddissa tādisaṃ mahantaṃ dhanapariccāgaṃ disvā anumodinti yojanā.

737. Tāyeva me suddhanumodanāyāti yathāvuttāya deyyadhammapariccāgābhāvena suddhāya kevalāya anumodanāyeva. Laddhaṃ vimānabbhutadassaneyyanti mayhaṃ pubbe īdisassa abhūtapubbatāya abbhutaṃ samantabhaddakabhāvena ativiya surūpatāya ca dassaneyyaṃ imaṃ vimānaṃ laddhaṃ adhigataṃ. Evaṃ tassa vimānassa abhirūpataṃ dassetvā idāni pamāṇamahattaṃ pabhāvamahattaṃ upabhogavatthumahattañca dassetuṃ ‘‘samantato soḷasayojanānī’’tiādi vuttaṃ. Tattha iddhiyā mamāti mama puññiddhiyā.

739. Pokkharaññoti pokkharaṇiyo. Puthulomanisevitāti dibbamacchehi upasevitā.

740. Nānāpadumasañchannāti satapattasahassapattādibhedehi nānāvidhehi rattapadumehi rattakamalehi ca sañchāditā. Puṇḍarīkasamotatāti nānāvidhehi setakamalehi samantato avatatā, nānārukkhā aropimā surabhī sampavāyantīti yojanā.

742. Sopīti so supinadassāvīpi. Vittoti tuṭṭho.

743. Sabbaso pabhanti samantato obhāsamānaṃ. Kamme hīti kammanimittaṃ. ti nipātamattaṃ. Cetanānaṃ vā aparāparuppattiyā bahubhāvato ‘‘kammehī’’ti vuttaṃ. Alanti yuttaṃ. Kātaveti kātuṃ.

Idāni thero visākhāya nibbattaṭṭhānaṃ kathāpetukāmo imaṃ gāthamāha –

744.

‘‘Tāyeva te suddhanumodanāya,

Laddhaṃ vimānabbhutadassaneyyaṃ;

Yā ceva sā dānamadāsi nārī,

Tassā gatiṃ brūhi kuhiṃ uppannā sā’’ti.

744. Tattha yā ceva sā dānamadāsi nārīti yassa dānassa anumodanāya tvaṃ īdisaṃ sampattiṃ paṭilabhi, taṃ dānaṃ yā ceva sā nārī adāsīti visākhaṃ mahāupāsikaṃ sandhāya vadati. Tāya eva devatāya tassā sampattiṃ kathāpetukāmo āha ‘‘tassā gatiṃ brūhi kuhiṃ uppannā sā’’ti. Tassā gatinti tāya nibbattadevagatiṃ.

Idāni therena pucchitamatthaṃ dassentī āha –

745.

‘‘Yā sā ahu mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāraṃ;

Viññātadhammā sā adāsi dānaṃ, uppannā nimmānaratīsu devesu.

746.

‘‘Pajāpatī tassa sunimmitassa,

Acintiyo kammavipāka tassā;

Yametaṃ pucchasi ‘kuhiṃ uppannā sā’ti,

Taṃ te viyākāsiṃ anaññathā aha’’nti.

745. Tattha viññātadhammāti viññātasāsanadhammā, paṭividdhacatusaccadhammāti attho.

746. Sunimmitassāti sunimmitassa devarājassa. Acintiyo kammavipāka tassāti vibhattilopaṃ katvā niddeso, tassā mama sakhiyā nibbānaratīsu nibbattāya kammavipāko puññakammassa vipākabhūtā dibbasampatti acintiyā appameyyāti attho. Anaññathāti aviparītaṃ yathāsabhāvato. Kathaṃ panāyaṃ tassā sampattiṃ aññāsīti? Subhaddā viya bhaddāya, visākhāpi devadhītā imissā santikaṃ agamāsi.

Idāni devadhītā theraṃ aññesampi dānasamādapane niyojentī imāhi gāthāhi dhammaṃ desesi –

747.

‘‘Tenahaññepi samādapetha, saṅghassa dānāni dadātha vittā;

Dhammañca suṇātha pasannamānasā, sudullabho laddho manussalābho.

748.

‘‘Yaṃ maggaṃ maggādhipatī adesayi, brahmassaro kañcanasannibhattaco;

Saṅghassa dānāni dadātha vittā, mahapphalā yattha bhavanti dakkhiṇā.

749.

‘‘Ye puggalā aṭṭha sataṃ pasatthā, cattāri etāni yugāni honti;

Te dakkhiṇeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni.

750.

‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito.

751.

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ.

752.

‘‘Eso hi saṅgho vipulo mahaggato, esappameyyo udadhīva sāgaro;

Ete hi seṭṭhā naravīrasāvakā, pabhaṅkarā dhammamudīrayanti.

753.

‘‘Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ, ye saṅghamuddissa dadanti dānaṃ;

Sā dakkhiṇā saṅghagatā patiṭṭhitā, mahapphalā lokavidūna vaṇṇitā.

754.

‘‘Etādisaṃ yaññamanussarantā, ye vedajātā vicaranti loke;

Vineyya maccheramalaṃ samūlaṃ, aninditā saggamupenti ṭhāna’’nti.

747. Tattha tenahaññepīti tenahi aññepi. Tenāti ca tena kāraṇena, ti nipātamattaṃ. ‘‘Samādapethā’’ti vatvā samādapanākāraṃ dassetuṃ ‘‘saṅghassa dānāni dadāthā’’tiādi vuttaṃ. Aṭṭhahi akkhaṇehi vajjitaṃ manussabhāvaṃ sandhāyāha ‘‘sudullabho laddho manussalābho’’ti. Tattha aṭṭha akkhaṇā nāma tayo apāyā arūpā asaññasattā paccantadeso indriyānaṃ vekallaṃ niyatamicchādiṭṭhikatā apātubhāvo buddhassāti.

748. Yaṃ magganti yaṃ khettavisese kataṃ dānaṃ, taṃ ekantena sugatisampāpanato sugatigāmimaggaṃ apāyamaggato jagghamaggādito ca ativiya seṭṭhabhāvena maggādhipanti katvā. Dānampi hi saddhāhiriyo viya ‘‘devalokagāmimaggo’’ti vuccati. Yathāha –

‘‘Saddhā hiriyaṃ kusalañca dānaṃ, dhammā ete sappurisānuyātā;

Etañhi maggaṃ diviyaṃ vadanti, etena hi gacchati devaloka’’nti.(a. ni. 8.32; kathā. 480);

‘‘Maggādhipatī’’ti vā pāṭho, tassa ariyamaggena sadevakassa lokassa adhipatibhūto satthāti attho daṭṭhabbo. Saṅghassa dānāni dadāthātiādinā punapi dakkhiṇeyyesu dānasaṃvibhāge niyojentī āha.

749. Idāni taṃ dakkhiṇeyyaṃ ariyasaṅghaṃ sarūpato dassentī ‘‘ye puggalā aṭṭha sataṃ pasatthā’’ti gāthamāha. Tattha yeti aniyamitaniddeso. Puggalāti sattā. Aṭṭhāti tesaṃ gaṇanaparicchedo. Te hi cattāro ca paṭipannā cattāro ca phale ṭhitāti aṭṭha honti. Sataṃ pasatthāti sappurisehi buddhapaccekabuddhasāvakehi aññehi ca devamanussehi passatthā. Kasmā? Sahajātasīlādiguṇayogato. Tesañhi campakabakulakusumādīnaṃ viya sahajātavaṇṇagandhādayo sahajātasīlasamādhiādayo guṇā, tena te vaṇṇagandhādisampannāni viya pupphāni devamanussānaṃ sataṃ piyā manāpā pāsaṃsiyā ca honti. Tena vuttaṃ ‘‘ye puggalā aṭṭha sataṃ pasatthā’’ti. Te pana saṅkhepato sotāpattimaggaṭṭho phalaṭṭhoti ekaṃ yugaṃ, evaṃ yāva arahattamaggaṭṭho phalaṭṭhoti ekaṃ yuganti cattāri yugāni honti. Tenāha ‘‘cattāri etāni yugāni honti te dakkhiṇeyyā’’ti. Teti pubbe aniyamato uddiṭṭhānaṃ niyametvā dassanaṃ. Te hi sabbepi kammaṃ kammaphalañca saddahitvā dātabbadeyyadhammasaṅkhātaṃ dakkhiṇaṃ arahantīti dakkhiṇeyyā guṇavisesayogena dānassa mahapphalabhāvasādhanato. Sugatassa sāvakāti sammāsambuddhassa dhammasavanante ariyāya jātiyā jātatāya taṃ dhammaṃ suṇantīti sāvakā. Etesu dinnāni mahapphalānīti etesu sugatassa sāvakesu appakānipi dānāni dinnāni paṭiggāhakato dakkhiṇāvisuddhiyā mahapphalāni honti. Tenāha bhagavā ‘‘yāvatā, bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyatī’’tiādi (a. ni. 4.34; 5.32; itivu. 90).

750. Cattāro ca paṭipannātiādi heṭṭhā vuttatthameva.

Idha pana āyasmā anuruddho attanā devatāya ca vuttamatthaṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Vihāravimānavaṇṇanā niṭṭhitā.

7. Caturitthivimānavaṇṇanā

Abhikkantena vaṇṇenāti caturitthivimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ gato. So tattha paṭipāṭiyā ṭhitesu catūsu vimānesu catasso devadhītaro paccekaṃ accharāsahassaparivārā dibbasampattiṃ anubhavantiyo disvā tāhi pubbe katakammaṃ pucchanto –

755. ‘‘Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Imāhi gāthāhi paṭipāṭiyā pucchi. Tāpi tassa pucchānantaraṃ paṭipāṭiyā byākariṃsu. Taṃ dassetuṃ –

758. ‘‘Sā devatā attamanā…pe…yassa kammassidaṃ phala’’nti. –

Ayaṃ gāthā vuttā.

Tā kira kassapassa bhagavato kāle esikānāmake raṭṭhe paṇṇakate nāma nagare kulagehe nibbattā vayappattā tasmiṃyeva nagare patikulaṃ gatā samaggavāsaṃ vasanti. Tāsu ekā aññataraṃ piṇḍacārikaṃ bhikkhuṃ disvā pasannacittā indīvarakalāpaṃ adāsi, aparā aññassa nīluppalahatthakaṃ adāsi, aparā padumahatthakaṃ adāsi, aparā sumanamakuḷāni adāsi. Tā aparena samayena kālaṃ katvā tāvatiṃsabhavane nibbattiṃsu, tāsaṃ accharāsahassaṃ parivāro ahosi. Tā tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cutā tasseva kammassa vipākāvasesena aparāparaṃ tattheva saṃsarantiyo imasmiṃ buddhuppāde tattheva uppannā vuttanayena āyasmatā mahāmoggallānena pucchitā. Tāsu ekā attanā kataṃ pubbakammaṃ therassa kathentī –

759.

‘‘Indīvarānaṃ hatthakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;

Esikānaṃ uṇṇatasmiṃ, nagaravare paṇṇakate ramme.

760.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Āha. Aparā –

766.

‘‘Nīluppalahatthakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;

Esikānaṃ uṇṇatasmiṃ, nagaravare paṇṇakate ramme.

767. ‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Āha. Aparā –

773.

‘‘Odātamūlakaṃ haritapattaṃ, udakasmiṃ sare jātaṃ ahamadāsiṃ;

Bhikkhuno piṇḍāya carantassa, esikānaṃ uṇṇatasmiṃ;

Nagaravare paṇṇakate ramme.

774. ‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Āha. Aparā

780.

‘‘Ahaṃ sumanā sumanassa sumanamakuḷāni, dantavaṇṇāni ahamadāsiṃ;

Bhikkhuno piṇḍāya carantassa, esikānaṃ uṇṇatasmiṃ;

Nagaravare paṇṇakate ramme.

781. ‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Āha.

759. Tattha indīvarānaṃ hatthakanti uddālakapupphahatthaṃ vātaghātakapupphakalāpaṃ. Esikānanti esikāraṭṭhassa. Uṇṇatasmiṃ nagaravareti uṇṇate bhūmipadese niviṭṭhe meghodaraṃ lihantehi viya accuggatehi pāsādakūṭāgārādīhi uṇṇate uttamanagare. Paṇṇakateti evaṃnāmake nagare.

766. Nīluppalahatthakanti kuvalayakalāpaṃ.

773. Odātamūlakanti setamūlaṃ, bhisamūlānaṃ dhavalatāya vuttaṃ, padumakalāpaṃ sandhāya vadati. Tenāha ‘‘haritapatta’’ntiādi. Tattha haritapattanti nīlapattaṃ. Avijahitamakuḷapattassa hi padumassa bāhirapattāni haritavaṇṇāni eva honti. Udakasmiṃ sare jātanti sare udakamhi jātaṃ, saroruhanti attho.

780. Sumanāti evaṃnāmā. Sumanassāti sundaracittassa. Sumanamakuḷānīti jātisumanapupphamakuḷāni. Dantavaṇṇānīti sajjukaṃ ullikhitahatthidantasadisavaṇṇāni.

Evaṃ tāhi attanā katakamme kathite thero tāsaṃ anupubbiṃ kathaṃ kathetvā saccāni pakāsesi. Saccapariyosāne sā sabbāpi sahaparivārā sotāpannā ahesuṃ. Thero taṃ pavattiṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā dhammadesanā mahājanassa sātthikā jātāti.

Caturitthivimānavaṇṇanā niṭṭhitā.

8. Ambavimānavaṇṇanā

Dibbaṃ te ambavanaṃ rammanti ambavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññatarā upāsikā āvāsadānassa mahapphalataṃ mahānisaṃsatañca sutvā chandajātā bhagavantaṃ abhivādetvā evamāha ‘‘ahaṃ, bhante, ekaṃ āvāsaṃ kāretukāmā, icchāmi tādisaṃ okāsaṃ, ācikkhatū’’ti. Bhagavā bhikkhū āṇāpesi, bhikkhū tassā okāsaṃ dassesuṃ. Sā tattha ramaṇīyaṃ āvāsaṃ kāretvā tassa samantato ambarukkhe ropesi. So āvāso samantato ambapantīhi parikkhitto chāyūdakasampanno muttājālasadisavālukākiṇṇapaṇḍarabhūmibhāgo ativiya manoharo ahosi. Sā taṃ vihāraṃ nānāvaṇṇehi vatthehi pupphadāmagandhadāmādīhi ca devavimānaṃ viya alaṅkaritvā telapadīpaṃ āropetvā ambarukkhe ca ahatehi vatthehi veṭhetvā saṅghassa niyyādesi.

Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti, tassā mahantaṃ vimānaṃ pāturahosi ambavanaparikkhittaṃ. Sā tattha accharāgaṇaparivāritā dibbasampattiṃ anubhavati. Taṃ āyasmā mahāmoggallāno upagantvā imāhi gāthāhi pucchi –

783.

‘‘Dibbaṃ te ambavanaṃ rammaṃ, pāsādettha mahallako;

Nānātūriyasaṅghuṭṭho, accharāgaṇaghosito.

784.

‘‘Padīpo cettha jalati, niccaṃ sovaṇṇayo mahā;

Dussaphalehi rukkhehi, samantā parivārito.

785. ‘‘Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

787. ‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ’’.

788.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Vihāraṃ saṅghassa kāresiṃ, ambehi parivāritaṃ.

789.

‘‘Pariyosite vihāre, kārente niṭṭhite mahe;

Ambehi chādayitvāna, katvā dussamaye phale.

790.

‘‘Padīpaṃ tattha jāletvā, bhojayitvā gaṇuttamaṃ;

Niyyādesiṃ taṃ saṅghassa, pasannā sehi pāṇibhi.

791.

‘‘Tena me ambavanaṃ rammaṃ, pāsādettha mahallako;

Nānātūriyasaṅghuṭṭho, accharāgaṇaghosito.

792.

‘‘Padīpo cettha jalati, niccaṃ sovaṇṇayo mahā;

Dussaphalehi rukkhehi, samantā parivārito.

793.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Sā devatā byākāsi.

783. Tattha mahallakoti mahanto āyāmavitthārehi ubbedhena ca vipulo, uḷāratamoti attho. Accharāgaṇaghositoti taṃ pamodituṃ saṅgītivasena ceva piyasallāpavasena ca accharāsaṅghena samugghosito.

784. Padīpo cettha jalatīti sūriyarasmisamujjalakiraṇavitāno ratanappadīpo ca ettha etasmiṃ pāsāde abhijalati. Dussaphalehīti dussāni phalāni etesanti dussaphalā. Tehi samuggiriyamānadibbavatthehīti attho.

789. Kārente niṭṭhite maheti katapariyositassa vihārassa mahe pūjāya karīyamānāya ca. Katvā dussamaye phaleti dusseyeva tesaṃ ambānaṃ phalaṃ katvā.

790. Gaṇuttamanti gaṇānaṃ uttamaṃ bhagavato sāvakasaṅghaṃ. Niyyādesinti sampaṭicchāpesiṃ, adāsinti attho. Sesaṃ vuttanayameva.

Ambavimānavaṇṇanā niṭṭhitā.

9. Pītavimānavaṇṇanā

Pītavatthe pītadhajeti pītavimānaṃ. Tassa kā uppatti? Bhagavati parinibbute raññā ajātasattunā attanā paṭiladdhā bhagavato sarīradhātuyo gahetvā thūpe ca mahe ca kate rājagahavāsinī aññatarā upāsikā pātova katasarīrapaṭijagganā ‘‘satthu thūpaṃ pūjessāmī’’ti yathāladdhāni cattāri kosātakīpupphāni gahetvā saddhāvegena samussāhitamānasā maggaparissayaṃ anupadhāretvāva thūpābhimukhī gacchati. Atha naṃ taruṇavacchā gāvī abhidhāvantī vegena āpatitvā siṅgena paharitvā jīvitakkhayaṃ pāpesi. Sā tāvadeva tāvatiṃsabhavane nibbattantī sakkassa devarañño uyyānakīḷāya gacchantassa parivārabhūtānaṃ aḍḍhatiyānaṃ nāṭakakoṭīnaṃ majjhe attano sarīrapabhāya tā sabbā abhibhavantī saha rathena pāturahosi. Taṃ disvā sakko devarājā vimhitacitto acchariyabbhutajāto ‘‘kīdisena nu kho oḷārikena kammunā ayaṃ edisiṃ sumahatiṃ deviddhimupāgatā’’ti taṃ imāhi gāthāhi pucchi –

795.

‘‘Pītavatthe pītadhaje, pītālaṅkārabhūsite;

Pītacandanalittaṅge, pītauppalamālinī.

796.

‘‘Pītapāsādasayane, pītāsane pītabhājane;

Pītachatte pītarathe, pītasse pītabījane.

797.

‘‘Kiṃ kammamakarī bhadde, pubbe mānusake bhave;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

Sāpissa imāhi gāthāhi byākāsi –

798.

‘‘Kosātakī nāma latatthi bhante, tittikā anabhicchitā;

Tassā cattāri pupphāni, thūpaṃ abhihariṃ ahaṃ.

799.

‘‘Satthu sarīramuddissa, vippasannena cetasā;

Nāssa maggaṃ avekkhissaṃ, na taggamanasā satī.

800.

‘‘Tato maṃ avadhī gāvī, thūpaṃ apattamānasaṃ;

Tañcāhaṃ abhisañceyyaṃ, bhiyyo nūna ito siyā.

801.

‘‘Tena kammena devinda, maghavā devakuñjara;

Pahāya mānusaṃ dehaṃ, tava sahabyamāgatā’’ti.

795-6. Tattha pītacandanalittaṅgeti suvaṇṇavaṇṇena candanena anulittasarīre. Pītapāsādasayaneti sabbasovaṇṇamayena pāsādena suvaṇṇaparikkhittehi sayanehi ca samannāgate. Evaṃ sabbattha heṭṭhā upari ca pītasaddena suvaṇṇameva gahitanti daṭṭhabbaṃ.

798. Latatthīti latā atthi. Bhanteti sakkaṃ devarājānaṃ gāravena ālapati. Anabhicchitāti na abhikaṅkhitā.

799. Sarīranti sarīrabhūtaṃ dhātuṃ. Avayave cāyaṃ samudāyavohāro yathā ‘‘paṭo ḍaḍḍho, samuddo diṭṭho’’ti ca. Assāti gorūpassa. Magganti āgamanamaggaṃ. Na avekkhissanti na olokayiṃ. Kasmā? Na taggamanasā satīti, tassaṃ gāviyaṃ gatamanā ṭhapitamanā na hontī, aññadatthu bhagavato thūpagatamanā eva samānāti attho. ‘‘Tadaṅgamanasā satī’’ti ca pāṭho, tadaṅge tassa bhagavato dhātuyā aṅge mano etissāti tadaṅgamanasā. Evaṃbhūtā ahaṃ tadā tassā maggaṃ nāvekkhissanti dasseti.

800. Thūpaṃ apattamānasanti thūpaṃ cetiyaṃ asampattaajjhāsayaṃ, manasi bhavoti hi mānaso, ajjhāsayo manoratho. ‘‘Thūpaṃ upagantvā pupphehi pūjessāmī’’ti uppannamanorathassa asampuṇṇatāya evaṃ vuttaṃ. Thūpaṃ cetiyaṃ pana pupphehi pūjanacittaṃ siddhameva, yena sā devaloke uppanna. Tañcāhaṃ abhisañceyyanti tañce ahaṃ abhisañcineyyaṃ, pupphapūjanena hi puññaṃ ahaṃ thūpaṃ abhigantvā yathādhippāyaṃ pūjanena sammadeva cineyyaṃ upacineyyanti attho. Bhiyyo nūna ito siyāti ito yathāladdhasampattitopi bhiyyo upari uttaritarā sampatti siyāti maññeti attho.

801. Maghavā devakuñjarāti ālapanaṃ. Tattha devakuñjarāti sabbabalaparakkamādivisesehi devesu kuñjarasadiso. Sahabyanti sahabhāvaṃ.

802.

‘‘Idaṃ sutvā tidasādhipati, maghavā devakuñjaro;

Tāvatiṃse pasādento, mātaliṃ etadabravī’’ti. –

Idaṃ dhammasaṅgāhakavacanaṃ. Tato sakko mātalipamukhassa devagaṇassa imāhi gāthāhi dhammaṃ desesi –

803.

‘‘Passa mātali accheraṃ, cittaṃ kammaphalaṃ idaṃ;

Appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalaṃ.

804.

‘‘Natthi citte pasannamhi, appakā nāma dakkhiṇā;

Tathāgate vā sambuddhe, atha vā tassa sāvake.

805.

‘‘Ehi mātali amhepi, bhiyyo bhiyyo mahemase;

Tathāgatassa dhātuyo, sukho puññānamuccayo.

806.

‘‘Tiṭṭhante nibbute cāpi, same citte samaṃ phalaṃ;

Cetopaṇidhihetuhi, sattā gacchanti suggatiṃ.

807.

‘‘Bahūnaṃ vata atthāya, uppajjanti tathāgatā;

Yattha kāraṃ karitvāna, saggaṃ gacchanti dāyakā’’ti.

802. Tattha pasādentoti pasanne karonto, ratanattaye saddhaṃ uppādentoti attho.

803. Cittanti vicittaṃ acinteyyaṃ. Kammaphalanti deyyadhammassa anuḷārattepi khettasampattiyā ca cittasampattiyā ca uḷārassa puññakammassa phalaṃ passāti yojanā. Appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalanti ettha katanti kāravasena sakkāravasena āyatane viniyuttaṃ. Deyyanti dātabbavatthuṃ. Puññanti tathāpavattaṃ puññakammaṃ.

804. Idāni yattha appakampi kataṃ puññaṃ mahapphalaṃ hoti, taṃ pākaṭaṃ katvā dassento ‘‘natthi citte pasannamhī’’ti gāthamāha. Taṃ suviññeyyameva.

805-6. Amhepīti mayampi. Mahemaseti mahāmase pūjāmase. Cetopaṇidhihetu hīti attano cittassa sammadeva ṭhapananimittaṃ, attasammāpaṇidhānenāti attho. Tenāha bhagavā –

‘‘Na taṃ mātāpitā kayirā, aññe vāpi ca ñātakā;

Sammā paṇihitaṃ cittaṃ, seyyaso naṃ tato kare’’ti. (dha. pa. 43);

Evañca pana vatvā sakko devānamindo uyyānakīḷāya ussāhaṃ paṭippassambhetvā tatova paṭinivattitvā attanā abhiṇhaṃ pūjaneyyaṭṭhānabhūte cūḷāmaṇicetiye sattāhaṃ pūjaṃ akāsi. Atha aparena samayena devacārikaṃ gatassa āyasmato nāradattherassa taṃ pavattiṃ gāthāheva kathesi, thero dhammasaṅgāhakānaṃ ārocesi, te tathā naṃ saṅgahaṃ āropesunti.

Pītavimānavaṇṇanā niṭṭhitā.

10. Ucchuvimānavaṇṇanā

Obhāsayitvā pathaviṃ sadevakanti ucchuvimānaṃ. Taṃ heṭṭhā ucchuvimānena pāḷito ca aṭṭhuppattito ca sadisameva. Kevalaṃ tattha sassu suṇisaṃ pīṭhakena paharitvā māresi, idha pana leḍḍunāti ayameva viseso. Vatthuno pana bhinnattā ubhayampi visuṃyeva saṅgahaṃ āruḷhanti veditabbaṃ.

808.

‘‘Obhāsayitvā pathaviṃ sadevakaṃ, atirocasi candimasūriyā viya;

Siriyā ca vaṇṇena yasena tejasā, brahmāva deve tidase sahindake.

809.

‘‘Pucchāmi taṃ uppalamāladhārinī, āveḷinī kañcanasannibhattace;

Alaṅkate uttamavatthadhārinī, kā tvaṃ subhe devate vandase mamaṃ.

810.

‘‘Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūtā purimāya jātiyā;

Dānaṃ suciṇṇaṃ atha sīlasaññamaṃ, kenupapannā sugatiṃ yasassinī;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Āyasmā mahāmoggallānatthero pucchi. Tato devatā imāhi gāthāhi byākāsi –

811.

‘‘Idāni bhante imameva gāmaṃ, piṇḍāya amhākaṃ gharaṃ upāgami;

Tato te ucchussa adāsiṃ khaṇḍikaṃ, pasannacittā atulāya pītiyā.

812.

‘‘Sassu ca pacchā anuyuñjate mamaṃ, kahaṃ nu ucchuṃ vadhuke avākiri;

Na chaḍḍitaṃ no pana khāditaṃ mayā, santassa bhikkhussa sayaṃ adāsahaṃ.

813.

‘‘‘Tuyhaṃ nvidaṃ issariyaṃ atho mama’, itissā sassu paribhāsate mamaṃ;

Leḍḍuṃ gahetvā pahāraṃ adāsi me, tato cutā kālakatāmhi devatā.

814.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.

815.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Devindaguttā tidasehi rakkhitā, samappitā kāmaguṇehi pañcahi.

816.

‘‘Etādisaṃ puññaphalaṃ anappakaṃ, mahāvipākā mama ucchudakkhiṇā;

Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.

817.

‘‘Etādisaṃ puññaphalaṃ anappakaṃ, mahājutikā mama ucchudakkhiṇā;

Devindaguttā tidasehi rakkhitā, sahassanettoriva nandane vane.

818.

‘‘Tuvañca bhante anukampakaṃ viduṃ, upecca vandiṃ kusalañca pucchisaṃ;

Tato te ucchussa adāsiṃ khaṇḍikaṃ, pasannacittā atulāya pītiyā’’ti.

Sesaṃ vuttasadisamevāti.

Ucchuvimānavaṇṇanā niṭṭhitā.

11. Vandanavimānavaṇṇanā

Abhikkantena vaṇṇenāti vandanavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena samayena sambahulā bhikkhū aññatarasmiṃ gāmakāvāse vassaṃ vasitvā vutthavassā pavāretvā senāsanaṃ paṭisāmetvā pattacīvaramādāya sāvatthiṃ uddissa bhagavantaṃ dassanatthāya gacchantā aññatarassa gāmassa majjhena atikkamanti. Tattha aññatarā itthī te bhikkhū disvā pasannacittā sañjātagāravabahumānā pañcapatiṭṭhitena vanditvā sirasmiṃ añjaliṃ paggayha yāva dassanūpacārā pasādasommāni akkhīni ummīletvā olokentī aṭṭhāsi. Sā aparena samayena kālaṃ katvā tāvatiṃsesu nibbatti. Atha naṃ tattha dibbasampattiṃ anubhavantiṃ āyasmā mahāmoggallāno imāhi gāthāhi paṭipucchi –

819. ‘‘Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

822. ‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ’’.

823.

‘‘Ahaṃ manussesu manussabhūtā, disvāna samaṇe sīlavante;

Pādāni vanditvā manaṃ pasādayiṃ, vittā cahaṃ añjalikaṃ akāsiṃ.

824.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Imāhi gāthāhi byākāsi.

823. Tattha samaṇeti samitapāpe. Sīlavanteti sīlaguṇayutte. Manaṃ pasādayinti ‘‘sādhurūpā vatime ayyā dhammacārino samacārino brahmacārino’’ti tesaṃ guṇe ārabbha cittaṃ pasādesiṃ. Vittā cahaṃ añjalikaṃ akāsinti tuṭṭhā somanassajātā ahaṃ vandiṃ. Pesalānaṃ bhikkhūnaṃ pasādavikasitāni akkhīni ummīletvā dassanamattampi imesaṃ sattānaṃ bahūpakāraṃ, pageva vandanāti. Tenāha ‘‘tena metādiso vaṇṇo’’tiādi. Sesaṃ vuttanayameva.

Vandanavimānavaṇṇanā niṭṭhitā.

12. Rajjumālāvimānavaṇṇanā

Abhikkantena vaṇṇenāti rajjumālāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena gayāgāmake aññatarassa brāhmaṇassa dhītā tasmiṃyeva gāme ekassa brāhmaṇakumārassa dinnā patikulaṃ gatā, tasmiṃ gehe issariyaṃ vattentī tiṭṭhati. Sā tasmiṃ gehe dāsiyā dhītaraṃ disvā na sahati. Diṭṭhakālato paṭṭhāya kodhena taṭataṭāyamānā akkosati paribhāsati, khaṭakañcassā deti. Yadā pana sā vayappattiyā kiccasamatthā jātā, tadā naṃ jaṇṇukapparamuṭṭhīhi paharateva yathā taṃ purimajātīsu baddhāghātā.

Sā kira dāsī kassapadasabalassa kāle tassā sāminī ahosi, itarā dāsī. Sā taṃ leḍḍudaṇḍādīhi muṭṭhiādīhi ca abhiṇhaṃ abhihanati. Sā tena nibbinnā yathābalaṃ dānādīni puññāni katvā ‘‘anāgate ahaṃ sāminī hutvā imissā upari issariyaṃ vatteyya’’nti patthanaṃ ṭhapesi. Atha sā dāsī tato cutā aparāparaṃ saṃsarantī imasmiṃ buddhuppāde vuttanayena gayāgāmake brāhmaṇakule nibbattitvā patikulaṃ gatā, itarāpi tassā dāsī ahosi. Evaṃ baddhāghātatāya sā taṃ viheṭheti.

Evaṃ viheṭhentī akāraṇeneva kesesu gahetvā hatthehi ca pādehi ca suhataṃ hani. Sā nhāpitasālaṃ gantvā khuramuṇḍaṃ kāretvā agamāsi. Sāminī ‘‘kiṃ je duṭṭhadāsi muṇḍanamattena tava vippamokkho’’ti rajjuṃ sīse bandhitvā tattha naṃ gahetvā oṇametvā ghāteti, tassā tañca rajjuṃ apanetuṃ na deti. Tato paṭṭhāya dāsiyā ‘‘rajjumālā’’ti nāmaṃ ahosi.

Athekadivasaṃ satthā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento rajjumālāya sotāpattiphalūpanissayaṃ, tassā ca brāhmaṇiyā saraṇesu sīlesu ca patiṭṭhānaṃ disvā araññaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇā buddharasmiyo vissajjento. Rajjumālāpi kho divase divase tāya tathā viheṭhiyamānā ‘‘kiṃ me iminā dujjīvitenā’’ti nibbinnarūpā jīvite maritukāmā ghaṭaṃ gahetvā udakatitthaṃ gacchantī viya gehato nikkhantā anukkamena vanaṃ pavisitvā bhagavato nisinnarukkhassa avidūre aññatarassa rukkhassa sākhāya rajjuṃ bandhitvā pāsaṃ katvā ubbandhitukāmā ito cito ca olokentī addasa bhagavantaṃ tattha nisinnaṃ pāsādikaṃ pasādanīyaṃ uttamadamathasamathamanuppattaṃ chabbaṇṇabuddharasmiyo vissajjentaṃ. Disvā buddhagāravena ākaḍḍhiyamānahadayā ‘‘kiṃ nu kho bhagavā mādisānampi dhammaṃ deseti, yamahaṃ sutvā ito dujjīvitato mucceyya’’nti cintesi.

Atha bhagavā tassā cittācāraṃ oloketvā ‘‘rajjumāle’’ti āha. Sā taṃ sutvā amatena viya abhisittā pītiyā nirantaraṃ phuṭṭhā bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Tassā bhagavā anupubbikathānupubbakaṃ catusaccakathaṃ kathesi, sā sotāpattiphale patiṭṭhahi. Satthā ‘‘vaṭṭati ettako rajjumālāya anuggaho, idānesā kenaci appadhaṃsiyā jātā’’ti araññato nikkhamitvā gāmassa avidūre aññatarasmiṃ rukkhamūle nisīdi. Rajjumālāpi attānaṃ vinipātetuṃ abhabbatāya khantimettānuddayasampannatāya ca ‘‘brāhmaṇī maṃ hanatu vā viheṭhetu vā yaṃ vā taṃ vā karotū’’ti ghaṭena udakaṃ gahetvā gehaṃ agamāsi. Sāmiko gehadvāre ṭhito taṃ disvā ‘‘tvaṃ ajja udakatitthaṃ gatā cirāyitvā āgatā, mukhavaṇṇo ca te ativiya vippasanno, tvañca aññena ākārena upaṭṭhāsi, kiṃ eta’’nti pucchi. Sā tassa taṃ pavattiṃ ācikkhi.

Brāhmaṇo tassā vacanaṃ sutvā tussitvā gehaṃ gantvā rajjumālāya upari ‘‘tayā na kiñci kātabba’’nti suṇisāya vatvā tuṭṭhamānaso sīghataraṃ satthu santikaṃ gantvā vanditvā sādarena katapaṭisanthāro satthāraṃ nimantetvā attano gehaṃ ānetvā paṇītena khādanīyena bhojanīyena parivisitvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ upasaṅkamitvā ekamantaṃ nisīdi, suṇisāpissa upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Gayāgāmavāsinopi brāhmaṇagahapatikā taṃ pavattiṃ sutvā bhagavantaṃ upasaṅkamitvā appekacce abhivādetvā ekamantaṃ nisīdiṃsu, appekacce sammodanīyaṃ katvā ekamantaṃ nisīdiṃsu.

Satthā rajjumālāya tassā ca brāhmaṇiyā purimajātīsu katakammaṃ vitthārato kathetvā sampattaparisāya anurūpaṃ dhammaṃ desesi. Taṃ sutvā brāhmaṇī ca mahājano ca tattha sannipatito saraṇesu ca sīlesu ca patiṭṭhahi. Satthā āsanā uṭṭhahitvā sāvatthimeva agamāsi. Brāhmaṇo rajjumālaṃ dhītuṭṭhāne ṭhapesi. Tassa suṇisā rajjumālaṃ piyacakkhūhi olokentī yāvajīvaṃ manāpeneva sinehena parihari. Rajjumālā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti, accharāsahassañcassā parivāro ahosi. Sā saṭṭhisakaṭabhārappamāṇehi dibbābharaṇehi paṭimaṇḍitattabhāvā accharāsahassaparivuttā nandanavanādīsu mahatiṃ dibbasampattiṃ anubhavamānā pamuditamanā vicarati. Athāyasmā mahāmoggallāno devacārikaṃ gato taṃ mahantena dibbānubhāvena mahatiyā deviddhiyā vijjotamānaṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi.

826.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Hatthe pāde ca viggayha, naccasi suppavādite.

827.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā saddā niccharanti, savanīyā manoramā.

828.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā gandhā pavāyanti, sucigandhā manoramā.

829.

‘‘Vivattamānā kāyena, yā veṇīsu piḷandhanā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

830.

‘‘Vaṭaṃsakā vātadhutā, vātena sampakampitā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

831.

‘‘Yāpi te sirasmiṃ mālā, sucigandhā manoramā;

Vāti gandho disā sabbā, rukkho mañjūsako yathā.

832.

‘‘Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

826. Tattha hatthe pāde ca viggayhāti hatthe ca pāde ca vividhehi ākārehi gahetvā, pupphamuṭṭhipupphañjaliādibhedassa sākhābhinayassa dassanavasena vividhehi ākārehi hatthe, ca, samapādādīnampi ṭhānavisesānaṃ dassanavasena vividhehi ākārehi pāde ca upādiyitvāti attho. Ca-saddena sākhābhinayaṃ saṅgaṇhāti. Naccasīti naṭasi. Yā tvanti yā vuttanayavasena naccaṃ karosīti attho. Suppavāditeti sundare pavajjane sati tava naccassa anurūpavasena vīṇāvaṃsamudiṅgatāḷādike vādiyamāne, pañcaṅgike tūriye paggayhamāneti attho. Sesaṃ heṭṭhāvimāne vuttanayameva.

Evaṃ therena pucchitā sā devatā attano purimajātiādiṃ imāhi gāthāhi byākāsi –

833.

‘‘Dāsī ahaṃ pure āsiṃ, gayāyaṃ brāhmaṇassahaṃ;

Appapuññā alakkhikā, rajjumālāti maṃ viduṃ.

834.

‘‘Akkosānaṃ vadhānañca, tajjanāya ca uggatā;

Kuṭaṃ gahetvā nikkhamma, agañchiṃ udahāriyā.

835.

‘‘Vipathe kuṭaṃ nikkhipitvā, vanasaṇḍaṃ upāgamiṃ;

‘Idhevāhaṃ marissāmi, ko attho jīvitena me’.

836.

‘‘Daḷhaṃ pāsaṃ karitvāna, āsumbhitvāna pādape;

Tato disā vilokesiṃ, ‘ko nu kho vanamassito’.

837.

‘‘Tatthaddasāsiṃ sambuddhaṃ, sabbalokahitaṃ muniṃ;

Nisinnaṃ rukkhamūlasmiṃ, jhāyantaṃ akutobhayaṃ.

838.

‘‘Tassā me ahu saṃvego, abbhuto lomahaṃsano;

‘Ko nu kho vanamassito, manusso udāhu devatā’.

839.

‘‘Pāsādikaṃ pasādanīyaṃ, vanā nibbanamāgataṃ;

Disvā mano me pasīdi, nāyaṃ yādisakīdiso.

840.

‘‘Guttindriyo jhānarato, abahiggatamānaso;

Hito sabbassa lokassa, buddho ayaṃ bhavissati.

841.

‘‘Bhayabheravo durāsado, sīhova guhamassito;

Dullabhāyaṃ dassanāya, pupphaṃ odumbaraṃ yathā.

842.

‘‘So maṃ mudūhi vācāhi, ālapitvā tathāgato;

Rajjumāleti maṃvoca, saraṇaṃ gaccha tathāgataṃ.

843.

‘‘Tāhaṃ giraṃ suṇitvāna, nelaṃ atthavatiṃ suciṃ;

Saṇhaṃ muduñca vagguñca, sabbasokāpanūdanaṃ.

844.

‘‘Kallacittañca maṃ ñatvā, pasannaṃ suddhamānasaṃ;

Hito sabbassa lokassa, anusāsi tathāgato.

845.

‘‘Idaṃ dukkhanti maṃvoca, ayaṃ dukkhassa sambhavo;

Dukkhanirodho maggo ca, añjaso amatogadho.

846.

‘‘Anukampakassa kusalassa, ovādamhi ahaṃ ṭhitā;

Ajjhagā amataṃ santiṃ, nibbānaṃ padamaccutaṃ.

847.

‘‘Sāhaṃ avaṭṭhitāpemā, dassane avikampinī;

Mūlajātāya saddhāya, dhītā buddhassa orasā.

848.

‘‘Sāhaṃ ramāmi kīḷāmi, modāmi akutobhayā;

Dibbamālaṃ dhārayāmi, pivāmi madhumaddavaṃ.

849.

‘‘Saṭṭhitūriyasahassāni, paṭibodhaṃ karonti me;

Āḷambo gaggaro bhīmo, sādhuvādī ca saṃsayo.

850.

‘‘Pokkharo ca suphasso ca, viṇāmokkhā ca nāriyo;

Nandā ceva sunandā ca, soṇadinnā sucimhitā.

851.

‘‘Alambusā missakesī ca, puṇḍarīkātidāruṇī;

Eṇīphassā suphassā ca, subhaddā muduvādinī.

852.

‘‘Etā caññā ca seyyāse, accharānaṃ pabodhikā;

Tā maṃ kālenupāgantvā, abhibhāsanti devatā.

853.

‘‘Handa naccāma gāyāma, handa taṃ ramayāmase;

Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ.

854.

‘‘Asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ;

Sukhaṃ akatapuññānaṃ, idha natthi parattha ca.

855.

‘‘Sukhañca katapuññānaṃ, idha ceva parattha ca;

Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;

Katapuññā hi modanti, sagge bhogasamaṅgino.

856.

‘‘Bahūnaṃ vata atthāya, uppajjanti tathāgatā;

Dakkhiṇeyyā manussānaṃ, puññakkhettānamākarā;

Yattha kāraṃ karitvāna, sagge modanti dāyakā’’ti.

833. Tattha dāsī ahaṃ pure āsinti pure purimajātiyaṃ ahaṃ antojātā dāsī ahosiṃ. Tattha kassāti āha ‘‘gayāyaṃ brāhmaṇassaha’’nti, gayānāmake gāme aññatarassa brāhmaṇassa. Hanti nipātamattaṃ. Appapuññāti mandabhāgyā apuññā. Alakkhikāti nissirikā kālakaṇṇī. Rajjumālāti maṃ vidunti, kese gahetvā ākaḍḍhanaparikaḍḍhanadukkhena muṇḍake kate punapi tadatthameva sīse daḷhaṃ bandhitvā ṭhapitarajjukuṇḍalakavasena ‘‘rajjumālā’’ti maṃ manussā jāniṃsu.

834. Vadhānanti tāḷanānaṃ. Tajjanāyāti bhayasaṃtajjanena. Uggatāti uggatāya domanassuppattiyā. Udahāriyāti udakahārikā, udakaṃ āharantī viya hutvāti adhippāyo.

835. Vipatheti apathe, maggato apakkamitvāti attho. Kvatthoti ko attho. Soyeva vā pāṭho.

836. Daḷhaṃ pāsaṃ karitvānāti bandhanapāsaṃ thiraṃ acchijjanakaṃ katvā. Āsumbhitvāna pādapeti viṭape lagganavasena pādape rukkhe khipitvā. Tato disā vilokesiṃ, ko nu kho vanamassitoti imaṃ vanaṃ pavisanavasena assito nu kho koci atthi, yato me maraṇantarāyo siyāti adhippāyo.

837. Sambuddhantiādi tadā tassā tādise nicchaye asatipi sabhāvavasena vuttaṃ. Tassattho – sayameva sammadeva ca sabbassāpi bujjhitabbassa buddhattā sambuddhaṃ, mahākaruṇāyogena hīnādibhedabhinnassa sabbassāpi lokassa ekantahitattā sabbalokahitaṃ, ubhayalokaṃ munanato muniṃ, nisajjāvasena kilesābhisaṅkhārehi ṭhānā cāvanābhāvena ca nisinnaṃ, ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyantaṃ, bodhimūleyeva bhayahetūnaṃ samucchinnattā kutocipi bhayābhāvato akutobhayanti veditabbaṃ.

838. Saṃvego nāma sahottappaṃ ñāṇaṃ, so tassā bhagavato dassanena uppajji. Tenāha ‘‘tassā me ahu saṃvego’’ti.

839. Pāsādikanti pasādāvahaṃ, dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāketumālālaṅkatāya samantapāsādikāya attano sarīrasobhāsampattiyā rūpakāyadassanabyāvaṭassa janassa sādhubhāvato pasādasaṃvaḍḍhananti attho. Pasādanīyanti dasabala-catuvesārajjachaasādhāraṇañāṇa-aṭṭhārasāveṇika-buddhadhammapabhutiaparimāṇaguṇasamannāgatāya dhammakāyasampattiyā sarikkhakajanassa pasīditabbayuttaṃ, pāsādikanti attho. Vanāti kilesavanato apakkamitvā. Nibbanamāgatanti nittaṇhabhāvaṃ nibbānameva upagataṃ adhigataṃ. Yādisakīdisoti yo vā so vā, pacurajanoti attho.

840-41. Manacchaṭṭhānaṃ indriyānaṃ aggamaggagopanāya gopitattā guttindriyo. Aggaphalajjhānābhiratiyā jhānarato. Tato eva bahibhūtehi rūpādiārammaṇehi apakkamitvā visayajjhatte nibbāne ca ogāḷhacittatāya abahiggatamānaso. Micchāgāhamocanabhayena vipallāsavantehi micchādiṭṭhikehi bhāyitabbato tesañca bhayajananato bhayabheravo. Payogāsayavipannehi anupagamanīyato ca kenacipi anāsādanīyato ca durāsado. Dullabhāyanti dullabho ayaṃ. Dassanāyāti daṭṭhumpi. Pupphaṃ odumbaraṃ yathāti yathā nāma udumbare bhavaṃ pupphaṃ dullabhadassanaṃ, kadācideva bhaveyya, na vā bhaveyya, evaṃ īdisassa uttamapuggalassāti attho.

842. So tathāgato mudūhi vācāhi saṇhāya vācāya ‘‘rajjumāle’’ti maṃ ālapitvā āmantetvā saraṇaṃ gaccha tathāgatanti ‘‘tathā āgato’’tiādinā tathāgataṃ sammāsambuddhaṃ saraṇaṃ gacchāti maṃ avoca abhāsīti yojanā.

843-4. Tāhanti taṃ ahaṃ. Giranti vācaṃ. Nelanti niddosaṃ. Atthavatinti atthayuttaṃ sātthaṃ, ekantahitaṃ vā. Vacīsoceyyatāya suciṃ. Akakkhaḷatāya saṇhaṃ. Veneyyānaṃ mudubhāvakarattā mudu. Savanīyabhāvena vagguṃ. Sabbasokāpanūdananti ñātibyasanādivasena uppajjanakassa sabbassāpi sokassa vinodanaṃ giraṃ sutvāna pasannacittā ahosinti sambandho. Sabbametaṃ dānakathaṃ ādiṃ katvā ussakkitvā nekkhamme ānisaṃsaṃ vibhāvanavasena pavattitaṃ bhagavato anupubbikathaṃ sandhāya vadati. Tenevāha ‘‘kallacittañca maṃ ñatvā’’tiādi.

Tattha kallacittanti kammaniyacittaṃ, heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammakkhamacittaṃ, bhāvanākammassa yoggacittanti attho. Tenevāha ‘‘pasannaṃ suddhamānasa’’nti. Tattha ‘‘pasanna’’nti iminā assaddhiyāpagamamāha, ‘‘suddhamānasa’’nti iminā kāmacchandādiapagamanena muducittataṃ udaggacittatañca dasseti. Anusāsīti ovadi, sāmukkaṃsikāya dhammadesanāya saha upāyena pavattinivattiyo upadisīti attho. Tenevāha ‘‘idaṃ dukkha’’ntiādi. Anusāsitākāradassanañhetaṃ.

845. Tattha idaṃ dukkhanti maṃvocāti idaṃ taṇhāvajjaṃ tebhūmakaṃ dhammajātaṃ bādhakasabhāvattā kucchikaṃ hutvā tucchasabhāvattā tathattā ca dukkhaṃ ariyasaccanti mayhaṃ abhāsi. Ayaṃ dukkhassa sambhavoti ayaṃ āmataṇhādibhedā taṇhā yathāvuttassa dukkhassa sambhavo pabhavo uppatti hetu samudayo ariyasaccanti. Dukkhanirodhoti dukkhassa santibhāvo asaṅkhatadhātu nirodho ariyasaccanti. Antadvayassa parivajjanato añjaso nibbānagāminipaṭipadābhāvato amatogadho maggo ariyasaccanti maṃ avocāti sambandho.

846. Kusalassāti ovādadāne veneyyadamane chekassa, appamādapaṭipattiyā vā matthakappattiyā anavajjassa. Ovādamhi ahaṃ ṭhitāti yathāvutte ovāde anusiṭṭhiyaṃ sikkhāttayapāripūriyā saccapaṭivedhena ahaṃ patiṭṭhitā. Tenāha ‘‘ajjhagā amataṃ santiṃ, nibbānaṃ padamaccuta’’nti, idaṃ ovāde patiṭṭhānassa kāraṇavacanaṃ. Yā niccatāya maraṇābhāvato amataṃ, sabbadukkhavūpasamatāya santiṃ, adhigatānaṃ acavanahetutāya accutaṃ nibbānaṃ padaṃ ajjhagā adhigañchi, sā ekaṃsena satthu ovāde patiṭṭhitā nāmāti.

847. Avaṭṭhitāpemāti daḷhabhattī ratanattaye niccalapasādasinehā. Kasmā? Yasmā dassane avikampinī, ‘‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti etasmiṃ sammādassane acalā kenaci acālanīyā. Kena panetaṃ avikampananti āha ‘‘mūlajātāya saddhāyā’’ti. Ayaṃ ‘‘itipi so bhagavā araha’’ntiādinā (ma. ni. 1.74; saṃ. ni. 5.997; a. ni. 9.27) sammāsambuddhe, ‘‘svākkhāto bhagavatā dhammā’tiādinā tassa dhamme, ‘‘suppaṭipanno bhagavato sāvakasaṅgho’’tiādinā tassa saṅghe ca saccābhisamayasaṅkhātena mūlena jātamūlā saddhā, tāya ahaṃ avikampinīti dasseti. Tato eva dhītā buddhassa orasāti sammāsambuddhassa ure vāyāmajanitābhijātitāya orasaputtī.

848. Sāhaṃ ramāmīti sā ahaṃ tadā ariyāya jātiyā idāni devūpapattiyā āgatā maggaratiyā phalaratiyā ca ramāmi, kāmaguṇaratiyā kīḷāmi, ubhayenāpi modāmi. Attānuvādabhayādīnaṃ apagatattā akutobhayā. Madhumaddavanti madhusaṅkhātaṃ maddavakaraṃ, naccanagāyanakālesu sarīrassa sarassa ca mudubhāvāvahaṃ gandhapānaṃ sandhāya vadati.‘‘Madhumādava’’ntipi paṭhanti, ādavaṃ yāvadavaṃ yāvadeva davatthaṃ madhuraṃ pivāmīti attho.

849. Puññakkhettānamākarāti sadevakassa lokassa puññakkhettabhūtānaṃ ariyānaṃ maggaphalaṭṭhānaṃ ariyasaṅghassa ākarā uppattiṭṭhānaṃ tathāgatā. Yathāti yasmiṃ puññakkhette. Sesaṃ vuttanayameva.

Athāyasmā mahāmoggallāno attanā ca devatāya ca pavattitaṃ imaṃ kathāsallāpaṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Rajjumālāvimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Dvādasavatthupaṭimaṇḍitassa catutthassa mañjiṭṭhakavaggassa

Atthavaṇṇanā niṭṭhitā.

Niṭṭhitā ca itthivimānavaṇṇanā.

2. Purisavimānaṃ

5. Mahārathavaggo

1. Maṇḍūkadevaputtavimānavaṇṇanā

Mahārathavagge ko me vandati pādānīti maṇḍūkadevaputtavimānaṃ. Tassa kā uppatti? Bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. So paccūsavelāyaṃ buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya veneyyabandhave satte volokento addasa ‘‘ajja mayi sāyanhasamaye dhammaṃ desente eko maṇḍūko mama sare nimittaṃ gaṇhanto parūpakkamena maritvā devaloke nibbattitvā mahatā devaparivārena mahājanassa passantasseva āgamissati, tattha bahūnaṃ dhammābhisamayo bhavissatī’’ti disvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mahatā bhikkhusaṅghena saddhiṃ campānagaraṃ piṇḍāya pavisitvā, bhikkhūnaṃ sulabhapiṇḍapātaṃ katvā katabhattakicco vihāraṃ pavisitvā bhikkhūsu vattaṃ dassetvā, attano attano divāṭṭhānaṃ gatesu gandhakuṭiṃ pavisitvā phalasamāpattisukhena divasabhāgaṃ khepetvā, sāyanhasamaye catūsu parisāsu sannipatitāsu surabhigandhakuṭito nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena pokkharaṇitīre dhammasabhāmaṇḍapaṃ pavisitvā alaṅkatavarabuddhāsane nisinno manosilātale sīhanādaṃ nadanto achambhītakesarasīho viya aṭṭhaṅgasamannāgataṃ brahmassaraṃ nicchārento acinteyyena buddhānubhāvena anupamāya buddhalīlāya dhammaṃ desetuṃ ārabhi.

Tasmiñca khaṇe eko maṇḍūko pokkharaṇito āgantvā ‘‘dhammo eso vuccatī’’ti dhammasaññāya sare nimittaṃ gaṇhanto parisapariyante nipajji. Atheko vacchapālo taṃ padesaṃ āgato satthāraṃ dhammaṃ desentaṃ parisañca paramena upasamena dhammaṃ suṇantaṃ disvā taggatamānaso daṇḍamolubbha tiṭṭhanto maṇḍūkaṃ anoloketvā tassa sīse sannirumbhitvā aṭṭhāsi. So dhammasaññāya pasannacitto tāvadeva kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbattitvā suttappabuddho viya tattha accharāsaṅghaparivutaṃ attānaṃ disvā ‘‘kuto nu kho idha ahaṃ nibbatto’’ti āvajjento purimajātiṃ disvā ‘‘ahampi nāma idha uppajjiṃ, īdisañca sampattiṃ paṭilabhiṃ, kiṃ nu kho kammaṃ akāsi’’nti upadhārento aññaṃ na addasa aññatra bhagavato sare nimittaggāhā. So tāvadeva saha vimānena āgantvā vimānato otaritvā, mahājanassa passantasseva mahatā parivārena mahantena dibbānubhāvena upasaṅkamitvā, bhagavato pāde sirasā vanditvā añjaliṃ paggayha namassamāno aṭṭhāsi. Atha naṃ bhagavā jānantova mahājanassa kammaphalaṃ buddhānubhāvañca paccakkhaṃ kātuṃ –

857.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. –

Pucchi. Tattha koti devanāgayakkhamanussādīsu ko, katamoti attho. Meti mama. Pādānīti pāde. Iddhiyāti imāya īdisāya deviddhiyā. Yasasāti iminā īdisena parivārena paricchedena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena sundarena. Vaṇṇenāti chavivaṇṇena, sarīravaṇṇanibhāyāti attho.

Atha devaputto attano purimajātiādiṃ āvi karonto imāhi gāthāhi byākāsi –

858.

‘‘Maṇḍūkohaṃ pure āsiṃ, udake vārigocaro;

Tava dhammaṃ suṇantassa, avadhī vacchapālako.

859.

‘‘Muhuttaṃ cittapasādassa, iddhiṃ passa yasañca me;

Ānubhāvañca me passa, vaṇṇaṃ passa jutiñca me.

860.

‘‘Ye ca te dīghamaddhānaṃ, dhammaṃ assosuṃ gotama;

Pattā te acalaṭṭhānaṃ, yattha gantvā na socare’’ti.

858. Tattha pureti purimajātiyaṃ. Udaketi idaṃ tadā attano uppattiṭṭhānadassanaṃ. Udake maṇḍūkoti etena uddhumāyikādikassa thale maṇḍūkassa nivattanaṃ kataṃ hoti. Gāvo caranti etthāti gocaro, gocaro viyāti gocaro, ghāsesanaṭṭhānaṃ. Vāri udakaṃ gocaro etassāti vārigocaro. Udakacārīpi hi koci kacchapādi avārigocaropi hotīti ‘‘vārigocaro’’ti visesetvā vuttaṃ. Tava dhammaṃ suṇantassāti brahmassarena karavīkarutamañjunā desentassa tava dhammaṃ ‘‘dhammo eso vuccatī’’ti sare nimittaggāhavasena suṇantassa, anādare cetaṃ sāmivacanaṃ veditabbaṃ. Avadhī vacchapālakoti vacche rakkhanto gopāladārako mama samīpaṃ āgantvā daṇḍamolubbhitvā tiṭṭhanto mama sīse daṇḍaṃ sannirumbhitvā maṃ māresi.

859. Muhuttaṃ cittapasādassāti tava dhamme muhuttamattaṃ uppannassa cittapasādassa hetubhūtassa iddhinti samiddhiṃ, dibbavibhūtinti attho. Yasanti parivāraṃ. Ānubhāvanti kāmavaṇṇitādidibbānubhāvaṃ. Vaṇṇanti sarīravaṇṇasampattiṃ. Jutinti dvādasayojanāni pharaṇasamatthaṃ pabhāvisesaṃ.

860. Yeti ye sattā. Ca-saddo byatireke. Teti tava. Dīghamaddhānanti bahuvelaṃ. Assosunti suṇiṃsu. Gotamāti bhagavantaṃ gottena ālapati. Acalaṭṭhānanti nibbānaṃ. Ayañhettha attho – gotama bhagavā ahaṃ viya ittarameva kālaṃ asuṇitvā ye pana katapuññā ciraṃ kālaṃ tava dhammaṃ assosuṃ sotuṃ labhiṃsu, te dīgharattaṃ saṃsārabyasanābhibhūtā ime sattā yattha gantvā na soceyyuṃ, taṃ asokaṃ sassatabhāvena acalaṃ santipadaṃ pattā eva, na tesaṃ tassa pattiyā antarāyoti.

Athassa bhagavā sampattaparisāya ca upanissayasampattiṃ oloketvā vitthārena dhammaṃ desesi. Desanāpariyosāne so devaputto sotāpattiphale patiṭṭhahi, caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Devaputto bhagavantaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā bhikkhusaṅghassa ca añjaliṃ katvā saha parivārena devalokameva gatoti.

Maṇḍūkadevaputtavimānavaṇṇanā niṭṭhitā.

2. Revatīvimānavaṇṇanā

Uṭṭhehi revate supāpadhammeti revatīvimānaṃ. Tassa kā uppatti? Bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena samayena bārāṇasiyaṃ saddhāsampannassa kulassa putto nandiyo nāma upāsako ahosi saddhāsampanno dāyako dānapati saṅghupaṭṭhāko. Athassa mātāpitaro sammukhagehato mātuladhītaraṃ revatiṃ nāma kaññaṃ ānetukāmā ahesuṃ. Sā pana assaddhā adānasīlā, nandiyo taṃ na icchi. Tassa mātā revatiṃ āha ‘‘amma, tvaṃ imaṃ gehaṃ āgantvā bhikkhusaṅghassa nisīdanaṭṭhānaṃ haritena gomayena upalimpitvā āsanāni paññāpehi, ādhārake ṭhapehi, bhikkhūnaṃ āgatakāle vanditvā pattaṃ gahetvā nisīdāpetvā dhamakaraṇena pānīyaṃ parissāvetvā bhuttakāle pattāni dhovāhi, evaṃ me puttassa ārādhikā bhavissasī’’ti. Sā tathā akāsi. Atha naṃ ‘‘ovādakkhamā jātā’’ti puttassa ārocetvā tena ‘‘sādhū’’ti sampaṭicchite divasaṃ ṭhapetvā āvāhaṃ kariṃsu.

Atha naṃ nandiyo āha ‘‘sace bhikkhusaṅghaṃ mātāpitaro ca me upaṭṭhahissasi, evaṃ imasmiṃ gehe vasituṃ labhissasi, appamattā hohī’’ti. Sā ‘‘sādhū’’ti paṭissuṇitvā kiñci kālaṃ saddhā viya hutvā bhattāraṃ anavattentī dve putte vijāyi. Nandiyassa mātāpitaro kālamakaṃsu. Gehe sabbissariyaṃ tassā eva ahosi. Nandiyopi mahādānapati hutvā bhikkhusaṅghassa dānaṃ paṭṭhapesi, kapaṇaddhikādīnampi gehadvāre pākavattaṃ paṭṭhapesi. Isipatanamahāvihāre catūhi gabbhehi paṭimaṇḍitaṃ catusālaṃ kāretvā mañcapīṭhādīni attharāpetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā tathāgatassa hatthe dakkhiṇodakaṃ pātetvā niyyādesi, saha dakkhiṇodakadānena tāvatiṃsabhavane āyāmato ca vitthārato ca samantā dvādasayojaniko yojanasatubbedho sattaratanamayo accharāgaṇasahassasaṅghuṭṭho dibbapāsādo uggañchi.

Athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ pāsādaṃ disvā attānaṃ vandituṃ āgate devaputte pucchi ‘‘kassāyaṃ pāsādo’’ti? ‘‘Imassa, bhante, pāsādassa sāmiko manussaloke bārāṇasiyaṃ nandiyo nāma kuṭumbiyaputto saṅghassa isipatanamahāvihāre catusālaṃ kāresi, tassāyaṃ nibbatto pāsādo’’ti āhaṃsu. Pāsāde nibbattadevaccharāyopi theraṃ vanditvā ‘‘bhante, mayaṃ bārāṇasiyaṃ nandiyassa nāma upāsakassa paricārikā bhavituṃ idha nibbattā, tassa evaṃ vadetha ‘‘tuyhaṃ paricārikā bhavituṃ nibbattā, devatāyo tayi cirāyante ukkaṇṭhitā, devalokasampatti nāma mattikābhājanaṃ bhinditvā suvaṇṇabhājanassa gahaṇaṃ viya atimanāpa’nti vatvā idhāgamanatthāya tassa vadethā’’ti āhaṃsu. Thero ‘‘sādhū’’ti paṭissuṇitvā sahasā devalokato āgantvā catuparisamajjhe bhagavantaṃ pucchi ‘‘nibbattati nu kho, bhante, katapuññānaṃ manussaloke ṭhitānaṃyeva dibbasampattī’’ti? ‘‘Nanu te, moggallāna, nandiyassa devaloke nibbattā dibbasampatti sāmaṃ diṭṭhā, kasmā maṃ pucchasī’’ti? ‘‘Evaṃ, bhante, nibbattatī’’ti. Athassa satthā ‘‘yathā ciraṃ vippavasitvā āgataṃ purisaṃ mittabandhavā abhinandanti sampaṭicchanti, evaṃ katapuññaṃ puggalaṃ ito paralokaṃ gataṃ sakāni puññāni sampattihatthehi sampaṭicchanti paṭiggaṇhantī’’ti dassento –

861.

‘‘Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;

Ñātimittā suhajjā ca, abhinandanti āgataṃ.

862.

‘‘Tatheva katapuññampi, asmā lokā paraṃ gataṃ;

Puññāni paṭiggaṇhanti, piyaṃ ñātīva āgata’’nti. – gāthā abhāsi;

Nandiyo taṃ sutvā bhiyyosomattāya dānāni deti, puññāni karoti, so vaṇijjāya gacchanto revatiṃ āha ‘‘bhadde, mayā paṭṭhapitaṃ saṅghassa dānaṃ anāthānaṃ pākavattañca tvaṃ appamattā pavatteyyāsī’’ti. Sā ‘‘sādhū’’ti paṭissuṇi. So pavāsagatopi yattha yattha vāsaṃ kappeti, tattha tattha bhikkhūnaṃ anāthānañca yathāvibhavaṃ dānaṃ detiyeva. Tassa anukampāya khīṇāsavā dūratopi āgantvā dānaṃ sampaṭicchanti. Revatī pana tasmiṃ gate katipāhameva dānaṃ pavattetvā anāthānaṃ bhattaṃ upacchindi, bhikkhūnampi bhattaṃ kaṇājakaṃ bilaṅgadutiyaṃ adāsi. Bhikkhūnaṃ bhuttaṭṭhāne attanā bhuttāvasesāni sitthāni macchamaṃsakhaṇḍamissakāni calakaṭṭhikāni ca pakiritvā manussānaṃ dasseti ‘‘passatha samaṇānaṃ kammaṃ, saddhādeyyaṃ nāma evaṃ chaḍḍentī’’ti.

Atha nandiyo vohārakasiddhi yathālābho āgantvā taṃ pavattiṃ sutvā revatiṃ gehato nīharitvā gehaṃ pāvisi. Dutiyadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattetvā niccabhattaṃ anāthabhattañca sammadeva pavattesi, attano sahāyehi upanītaṃ revatiṃ ghāsacchādanaparamatāya ṭhapesi. So aparena samayena kālaṃ katvā tāvatiṃsabhavane attano vimāneyeva nibbatti. Revatī pana sabbaṃ dānaṃ pacchinditvā ‘‘imesaṃ vasena mayhaṃ lābhasakkāro parihāyī’’ti bhikkhusaṅghaṃ akkosantī paribhāsantī vicarati. Atha vessavaṇo dve yakkhe āṇāpesi ‘‘gacchatha, bhaṇe, bārāṇasinagare ugghosatha ‘‘ito sattame divase revatī jīvantīyeva niraye pakkhipīyatī’ti’’. Taṃ sutvā mahājano saṃvegajāto bhītatasito ahosi.

Atha revatī pana pāsādaṃ abhiruhitvā dvāraṃ thaketvā nisīdi. Sattame divase tassā pāpakammasañcoditena vessavaṇena raññā āṇattā jalitakapilakesamassukā cipiṭavirūpanāsikā pariṇatadāṭhā lohitakkhā sajaladharasamānavaṇṇā ativiya bhayānakarūpā dve yakkhā upagantvā ‘‘uṭṭhehi, revate, supāpadhamme’’tiādīni vadantā nānābāhāsu gahetvā ‘‘mahājano passatū’’ti sakalanagare vīthito vīthiṃ paribbhamāpetvā ākāsaṃ abbhuggantvā tāvatiṃsabhavanaṃ netvā nandiyassa vimānaṃ sampattiñcassā dassetvā taṃ vilapantiṃyeva ussadanirayasamīpaṃ pāpesuṃ. Taṃ yamapurisā ussadaniraye khipiṃsu. Tenāha –

863.

‘‘Uṭṭhehi revate supāpadhamme, apārutadvāre adānasīle;

Nessāma taṃ yattha thunanti duggatā, samappitā nerayikā dukhenā’’ti.

Tattha uṭṭhehīti uṭṭhaha, na dānesa pāsādo taṃ nirayabhayato rakkhituṃ sakkoti, tasmā sīghaṃ uṭṭhahitvā āgacchāhīti attho. Revateti taṃ nāmena ālapati. Supāpadhammetiādinā uṭṭhānassa kāraṇaṃ vadati. Yasmā tvaṃ ariyānaṃ akkosanaparibhāsanādinā suṭṭu lāmakapāpadhammā, yasmā ca apārutaṃ dvāraṃ nirayassa tava pavesanatthaṃ, tasmā uṭṭhehīti. Adānasīleti kassaci kiñci na dānasīle kadariye maccharinī, idampi uṭṭhānasseva kāraṇavacanaṃ. Yasmā dānasīlānaṃ amaccharīnaṃ tava sāmikasadisānaṃ sugatiyaṃ nivāso, tādisānaṃ pana adānasīlānaṃ maccharīnaṃ niraye nivāso, tasmā uṭṭhehi, muhuttamattampi tava idha ṭhātuṃ na dassāmīti adhippāyo. Yattha thunanti duggatāti dukkhagatattā duggatā. Nerayikāti nirayadukkhena samappitā samaṅgībhūtā yasmiṃ niraye thunanti, yāva pāpakammaṃ na byanti hoti, tāva nikkhamituṃ alabhantā nitthunanti, tattha taṃ nessāma nayissāma khipissāmāti yojanā.

864.

‘‘Icceva vatvāna yamassa dūtā, te dve yakkhā lohitakkhā brahantā;

Paccekabāhāsu gahetvā revataṃ, pakkāmayuṃ devagaṇassa santike’’ti. –

Idaṃ saṅgītikāravacanaṃ.

Tattha icceva vatvānāti iti eva ‘‘uṭṭhehī’’tiādinā vatvā, vacanasamanantaramevāti attho. Yamassa dūtāti appaṭisedhaniyatassa yamassa rañño dūtasadisā. Vessavaṇena hi te pesitā. Tathā hi te tāvatiṃsabhavanaṃ nayiṃsu. Keci ‘‘na yamassa dūtā’’ti na-kāraṃ ‘‘yamassā’’ti padena sambandhitvā ‘‘vessavaṇassa dūtā’’ti atthaṃ vadanti, taṃ na yujjati. Na hi na yamadūtatāya vessavaṇassa dūtāti sijjhati. Yajanti tattha baliṃ upaharantīti yakkhā. Lohitakkhāti rattanayanā. Yakkhānañhi nettāni atilohitāni honti. Brahantāti mahantā. Paccekabāhāsūti eko ekabāhāyaṃ, itaro itarabāhāyanti paccekaṃ bāhāsu. Revatanti revatiṃ. Revatātipi tassā nāmameva. Tathā hi ‘‘revate’’ti vuttaṃ. Pakkāmayunti pakkāmesuṃ, upanesunti attho. Devagaṇassāti tāvatiṃsabhavane devasaṅghassa.

Evaṃ tehi yakkhehi tāvatiṃsabhavanaṃ netvā nandiyavimānassa avidūre ṭhapitā revatī taṃ sūriyamaṇḍalasadisaṃ ativiya pabhassaraṃ disvā –

865.

‘‘Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ, byamhaṃ subhaṃ kañcanajālachannaṃ;

Kassetamākiṇṇajanaṃ vimānaṃ, suriyassa raṃsīriva jotamānaṃ.

866.

‘‘Nārīgaṇā candanasāralittā, ubhato vimānaṃ upasobhayanti;

Taṃ dissati suriyasamānavaṇṇaṃ, ko modati saggapatto vimāne’’ti. –

Te yakkhe pucchi. Tepi tassā –

867.

‘‘Bārāṇasiyaṃ nandiyo nāmāsi, upāsako amaccharī dānapati vadaññū;

Tassetamākiṇṇajanaṃ vimānaṃ, sūriyassa raṃsīriva jotamānaṃ.

868.

‘‘Nārīgaṇā candanasāralittā, ubhato vimānaṃ upasobhayanti;

Taṃ dissati sūriyasamānavaṇṇaṃ, so modati saggapatto vimāne’’ti. –

Ācikkhiṃsu.

868. Tattha candanasāralittāti sārabhūtena candanagandhena anulittasarīrā. Ubhato vimānanti vimānaṃ ubhato anto ceva bahi ca saṅgītādīhi upecca sobhayanti.

Atha revatī –

869.

‘‘Nandiyassāhaṃ bhariyā, agārinī sabbakulassa issarā;

Bhattu vimāne ramissāmi dānahaṃ, na patthaye nirayaṃ dassanāyā’’ti. –

Āha. Tattha agārinīti gehasāminī. ‘‘Bhariyā sagāminī’’tipi paṭhanti, bhariyā sahagāminīti attho. Sabbakulassa issarā bhattūti mama bhattu nandiyassa sabbakuṭumbikassa issarā sāminī ahosiṃ, tasmā idānipi vimāne issarā bhavissāmīti āha. Vimāne ramissāmi dānahanti evaṃ palobhetumeva hi taṃ te tattha nesuṃ. Na patthaye nirayaṃ dassanāyāti yaṃ pana nirayaṃ maṃ tumhe netukāmā, taṃ nirayaṃ dassanāyapi na patthaye, kuto pavisitunti vadati.

Evaṃ vadantimeva ‘‘tvaṃ taṃ patthehi vā mā vā, kiṃ tava patthanāyā’’ti nirayasamīpaṃ netvā –

870.

‘‘Eso te nirayo supāpadhamme, puññaṃ tayā akataṃ jīvaloke;

Na hi maccharī rosako pāpadhammo, saggūpagānaṃ labhati sahabyata’’nti. –

Gāthamāhaṃsu. Tassattho – eso tava nirayo, tayā dīgharattaṃ mahādukkhaṃ anubhavitabbaṭṭhānabhūto. Kasmā? Puññaṃ tayā akataṃ jīvaloke, yasmā manussaloke appamattakampi tayā puññaṃ nāma na kataṃ, evaṃ akatapuñño pana tādiso satto maccharī attano sampattinigūhanalakkhaṇena maccharena samannāgato, paresaṃ rosuppādanena rosako, lobhādīhi pāpadhammehi samaṅgībhāvato pāpadhammo saggūpagānaṃ devānaṃ sahabyataṃ sahabhāvaṃ na labhatīti yojanā.

Evaṃ pana vatvā te dve yakkhā tatthevantaradhāyiṃsu. Taṃsadise pana dve nirayapāle saṃsavake nāma gūthaniraye pakkhipituṃ ākaḍḍhante passitvā –

871.

‘‘Kiṃ nu gūthañca muttañca, asuci paṭidissati;

Duggandhaṃ kimidaṃ mīḷhaṃ, kimetaṃ upavāyatī’’ti. –

Taṃ nirayaṃ pucchi.

872.

‘‘Esa saṃsavako nāma, gambhīro sataporiso;

Yattha vassasahassāni, tuvaṃ paccasi revate’’ti. –

Tasmiṃ kathite tattha attano nibbattihetubhūtaṃ kammaṃ pucchantī –

873.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kena saṃsavako laddho, gambhīro sataporiso’’ti. – āha;

874.

‘‘Samaṇe brāhmaṇe cāpi, aññe vāpi vanibbake;

Musāvādena vañcesi, taṃ pāpaṃ pakataṃ tayā’’ti. –

Tassā taṃ kammaṃ kathetvā puna te –

875.

‘‘Tena saṃsavako laddho, gambhīro sataporiso;

Tatthe vassasahassāni, tuvaṃ paccasi revate’’ti. –

Āhaṃsu. Tattha saṃsavako nāmāti niccakālaṃ gūthamuttādiasucissa saṃsavanato paggharaṇato saṃsavako nāma.

Na kevalaṃ tuyhaṃ idha saṃsavakalābho eva, atha kho ettha anekāni vassasahassāni paccitvā uttiṇṇāya hatthacchedādilābhopīti dassetuṃ –

876.

‘‘Hatthepi chindanti athopi pāde, kaṇṇepi chindanti athopi nāsaṃ;

Athopi kākoḷagaṇā samecca, saṅgamma khādanti viphandamāna’’nti. –

Tattha laddhabbakāraṇaṃ āhaṃsu. Tattha kākoḷagaṇāti kākasaṅghā. Te kirassā tigāvutappamāṇe sarīre anekasatāni anekasahassāni patitvā tālakkhandhaparimāṇehi sunisitaggehi ayomayehi mukhatuṇḍehi vijjhitvā vijjhitvā khādanti, maṃsaṃ gahitagahitaṭṭhāne kammabalena pūrateva. Tenāha ‘‘kākoḷagaṇā samecca, saṅgamma khādanti viphandamāna’’nti.

Puna sā manussalokaṃ paccānayanāya yācanādivasena taṃ taṃ vippalapi. Tena vuttaṃ –

877.

‘‘Sādhu kho maṃ paṭinetha, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca;

Yaṃ katvā sukhitā honti, na ca pacchānutappare’’ti.

Puna nirayapālā –

878.

‘‘Pure tuvaṃ pamajjitvā, idāni paridevasi;

Sayaṃ katānaṃ kammānaṃ, vipākaṃ anubhossasī’’ti. –

Āhaṃsu. Puna sā āha –

879.

‘‘Ko devalokato manussalokaṃ, gantvāna puṭṭho me evaṃ vadeyya;

Nikkhittadaṇḍesu dadātha dānaṃ, acchādanaṃ seyyamathannapānaṃ;

Na hi maccharī rosako pāpadhammo, saggūpagānaṃ labhati sahabyataṃ.

880.

‘‘Sāhaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampannā, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca.

881.

‘‘Ārāmāni ca ropissaṃ, dugge saṅkamāni ca;

Papañca udapānañca, vippasannena cetasā.

882.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

883.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Na ca dāne pamajjissaṃ, sāmaṃ diṭṭhamidaṃ mayā’’ti.

884.

‘‘Iccevaṃ vippalapantiṃ, phandamānaṃ tato tato;

Khipiṃsu niraye ghore, uddhaṃpādaṃ avaṃsira’’nti. –

Idaṃ saṅgītikāravacanaṃ. Puna sā –

885.

‘‘Ahaṃ pure maccharinī ahosiṃ, paribhāsikā samaṇabrāhmaṇānaṃ;

Vitathena ca sāmikaṃ vañcayitvā, paccāmahaṃ niraye ghorarūpe’’ti. –

Osānagāthamāha. Tattha ‘‘ahaṃ pure maccharinī’’ti gāthā niraye nibbattāya vuttā, itarā anibbattāya evāti veditabbā. Sesaṃ suviññeyyamevāti.

Bhikkhū revatiyā yakkhehi gahetvā nītabhāvaṃ bhagavato ārocesuṃ. Taṃ sutvā bhagavā ādito paṭṭhāya imaṃ vatthuṃ kathetvā upari vitthārena dhammaṃ desesi, desanāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu. Kāmañcetaṃ revatīpaṭibaddhāya kathāya yebhuyyabhāvato ‘‘revatīvimāna’’nti voharīyati, yasmā pana revatī vimānadevatā na hoti, nandiyassa pana devaputtassa vimānādisampattipaṭisaṃyuttañcetaṃ, tasmā purisavimānesveva saṅgahaṃ āropitanti daṭṭhabbaṃ.

Revatīvimānavaṇṇanā niṭṭhitā.

3. Chattamāṇavakavimānavaṇṇanā

Yo vadataṃ pavaro manujesūti chattamāṇavakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena setabyāyaṃ aññatarassa brāhmaṇassa kicchāladdho putto chatto nāma brāhmaṇamāṇavo ahosi. So vayappatto pitarā pesito ukkaṭṭhaṃ gantvā brāhmaṇassa pokkharasātissa santike medhāvitāya analasatāya ca na cireneva mante vijjāṭṭhānāni ca uggahetvā brāhmaṇasippe nipphattiṃ patto. So ācariyaṃ abhivādetvā ‘‘mayā tumhākaṃ santike sippaṃ sikkhitaṃ, kiṃ vo garudakkhiṇaṃ demī’’ti āha. Ācariyo ‘‘garudakkhiṇā nāma antevāsikassa vibhavānurūpā, kahāpaṇasahassamānehī’’ti āha. Chattamāṇavo ācariyaṃ abhivādetvā setabyaṃ gantvā mātāpitaro vanditvā tehi abhinandiyamāno katapaṭisanthāro tamatthaṃ pitu ārocetvā ‘‘detha me dātabbayuttakaṃ, ajjeva datvā āgamissāmī’’ti āha. Taṃ mātāpitaro ‘‘tāta, ajja vikālo, sve gamissasī’’ti vatvā kahāpaṇe nīharitvā bhaṇḍikaṃ bandhāpetvā ṭhapesuṃ. Corā taṃ pavattiṃ ñatvā chattamāṇavakassa gamanamagge aññatarasmiṃ vanagahane nilīnā acchiṃsu ‘‘māṇavaṃ māretvā kahāpaṇe gaṇhissāmā’’ti.

Bhagavā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento chattamāṇavakassa saraṇesu ca sīlesu ca patiṭṭhānaṃ, corehi māritassa devaloke nibbattiṃ, tato saha vimānena āgatassa tattha sannipatitaparisāya ca dhammābhisamayaṃ disvā paṭhamatarameva gantvā māṇavakassa gamanamagge aññatarasmiṃ rukkhamūle nisīdi. Māṇavo ācariyadhanaṃ gahetvā setabyato ukkaṭṭhābhimukho gacchanto antarāmagge bhagavantaṃ nisinnaṃ disvā upasaṅkamitvā aṭṭhāsi. ‘‘Kuhiṃ gamissasī’’ti bhagavatā vutto ‘‘ukkaṭṭhaṃ, bho gotama, gamissāmi mayhaṃ ācariyassa pokkharasātissa garudakkhiṇaṃ dātu’’nti āha. Atha bhagavā ‘‘jānāsi pana tvaṃ, māṇava, tīṇi saraṇāni, pañca sīlānī’’ti vatvā tena ‘‘nāhaṃ jānāmi, kimatthiyāni panetāni kīdisāni cā’’ti vutte ‘‘idamīdisa’’nti saraṇagamanassa sīlasamādānassa ca phalānisaṃsaṃ vibhāvetvā ‘‘uggaṇhāhi tāva, māṇavaka, saraṇagamanavidhi’’nti vatvā ‘‘sādhu uggaṇhissāmi, kathetha bhante bhagavā’’ti tena yācito tassa ruciyā anurūpaṃ gāthābandhavasena saraṇagamanavidhiṃ dassento –

886.

‘‘Yo vadataṃ pavaro manujesu, sakyamunī bhagavā katakicco;

Pāragato balavīriyasamaṅgī, taṃ sugataṃ saraṇatthamupehi.

887.

‘‘Rāgavirāgamanejamasokaṃ, dhammamasaṅkhatamappaṭikūlaṃ;

Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehi.

888.

‘‘Yattha ca dinna mahapphalamāhu, catūsu sucīsu purisayugesu;

Aṭṭha ca puggala dhammadasā te, saṅghamimaṃ saraṇatthamupehī’’ti. –

Tisso gāthāyo abhāsi.

886. Tattha yoti aniyamitavacanaṃ, tassa ‘‘ta’’nti iminā niyamanaṃ veditabbaṃ. Vadatanti vadantānaṃ. Pavaroti seṭṭho, kathikānaṃ uttamo vādīvaroti attho. Manujesūti ukkaṭṭhaniddeso yathā ‘‘satthā devamanussāna’’nti. Bhagavā pana devamanussānampi brahmānampi sabbesampi sattānaṃ pavaroyeva, bhagavato ca carimabhave manussesu uppannatāya vuttaṃ ‘‘manujesū’’ti. Tenevāha ‘‘sakyamunī’’ti. Sakyakulappasutatāya sakyo, kāyamoneyyādīhi samannāgatato anavasesassa ca ñeyyassa munanato muni cāti sakyamuni. Bhāgyavantatādīhi catūhi kāraṇehi bhagavā. Catūhi maggehi kātabbassa pariññādipabhedassa soḷasavidhassa kiccassa katattā nipphāditattā katakicco. Pāraṃ sakkāyassa paratīraṃ nibbānaṃ gato sayambhuñāṇena adhigatoti pāragato. Asadisena kāyabalena, anaññasādhāraṇena ñāṇabalena, catubbidhasammappadhānavīriyena ca samannāgatattā balavīriyasamaṅgī. Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā ca gaditattā sugato. Taṃ sugataṃ sammāsambuddhaṃ saraṇatthaṃ saraṇāya parāyaṇāya apāyadukkhavaṭṭadukkhaparittāṇāya upehi upagaccha, ajja paṭṭhāya ahitanivattanena hitasaṃvaḍḍhanena ‘‘ayaṃ me bhagavā saraṇaṃ tāṇaṃ leṇaṃ parāyaṇaṃ gati paṭisaraṇa’’nti bhaja seva, evaṃ jānāhi vā bujjhassūti attho.

887. Rāgavirāganti ariyamaggamāha. Tena hi ariyā anādikālabhāvitampi rāgaṃ virajjenti. Anejamasokanti ariyaphalaṃ. Tañhi ejāsaṅkhātāya taṇhāya avasiṭṭhānañca sokanimittānaṃ kilesānaṃ sabbaso paṭippassambhanato ‘‘anejaṃ asoka’’nti ca vuccati. Dhammanti sabhāvadhammaṃ. Sabhāvato gahetabbadhammo hesa yadidaṃ maggaphalanibbānāni, na pariyattidhammo viya paññattidhammavasena. Dhammanti vā paramatthadhammaṃ, nibbānanti attho. Samecca sambhuyya paccayehi kataṃ saṅkhataṃ, na saṅkhatanti asaṅkhataṃ. Tadeva nibbānaṃ. Natthi ettha kiñcipi paṭikūlanti appaṭikūlaṃ. Savanavelāyaṃ upaparikkhaṇavelāyaṃ paṭipajjanavelāyanti sabbadāpi iṭṭhamevāti madhuraṃ. Sabbaññutaññāṇasannissayāya paṭibhānasampadāya pavattitattā suppavattibhāvato nipuṇabhāvato ca paguṇaṃ. Vibhajitabbassa atthassa khandhādivasena kusalādivasena uddesādivasena ca suṭṭhu vibhajanato suvibhattaṃ. Tīhipi padehi pariyattidhammameva vadati. Teneva hissa āpāthakāle viya vimaddanakālepi kathentassa viya suṇantassāpi sammukhībhāvato ubhatopaccakkhatāya dassanatthaṃ ‘‘ima’’nti vuttaṃ. Dhammanti yathāvapaṭipajjante apāyadukkhapātato dhāraṇatthena dhammaṃ, idaṃ catubbidhassāpi dhammassa sādhāraṇavacanaṃ. Pariyattidhammopi hi saraṇesu ca sīlesu ca patiṭṭhānamattāyapi yathāvapaṭipattiyā apāyadukkhapātato dhāreti eva. Imassa ca atthassa idameva vimānaṃ sādhakanti daṭṭhabbaṃ. Sādhāraṇabhāvena yathāvuttadhammassa paccakkhaṃ katvā dassento puna ‘‘ima’’nti āha.

888. Yatthāti yasmiṃ ariyasaṅghe. Dinnanti pariccattaṃ annādideyyadhammaṃ. Dinna mahapphalanti gāthāsukhatthaṃ anunāsikalopo kato. Accantameva kilesāsucito visujjhanena sucīsu ‘‘sotāpanno sotāpattiphalasacchikiriyāya paṭipanno’’tiādinā (a. ni. 8.60) vuttesu catūsu purisayugesu. Aṭṭhāti maggaṭṭhaphalaṭṭhesu yugaḷe akatvā visuṃ visuṃ gahaṇena aṭṭha puggalā. Gāthāsukhatthameva cettha ‘‘puggala dhammadasā’’ti rassaṃ katvā niddeso. Dhammadasāti catusaccadhammassa nibbānadhammassa ca paccakkhato dassanakā. Diṭṭhisīlasāmaññena saṃhatabhāvena saṅghaṃ.

Evaṃ bhagavatā tīhi gāthāhi saraṇaguṇasandassanena saddhiṃ saraṇagamanavidhimhi vutte māṇavo taṃtaṃsaraṇaguṇānussaraṇamukhena saraṇagamanavidhino attano hadaye ṭhapitabhāvaṃ vibhāvento tassā tassā gāthāya anantaraṃ ‘‘yo vadataṃ pavaro’’tiādinā taṃ taṃ gāthaṃ paccanubhāsi. Evaṃ paccanubhāsitvā ṭhitassa pañca sikkhāpadāni sarūpato phalānisaṃsato ca vibhāvetvā tesaṃ samādānavidhiṃ kathesi. So tampi suṭṭhu upadhāretvā pasannamānaso ‘‘handāhaṃ bhagavā gamissāmī’’ti vatvā ratanattayaguṇaṃ anussaranto taṃyeva maggaṃ paṭipajji. Bhagavāpi ‘‘alaṃ imassa ettakaṃ kusalaṃ devalokūpapattiyā’’ti jetavanameva agamāsi.

Māṇavassa pana pasannacittassa ratanattayaguṇaṃ sallakkhaṇavasena ‘‘saraṇaṃ upemī’’ti pavattacittuppādatāya saraṇesu ca, bhagavatā vuttanayena pañcannaṃ sīlānaṃ adhiṭṭhānena sīlesu ca patiṭṭhitassa teneva nayena ratanattayaguṇe anussarantasseva gacchantassa corā magge pariyuṭṭhiṃsu. So te agaṇetvā ratanattayaguṇe anussarantoyeva gacchati. Tañceko coro gumbantaraṃ upanissāya ṭhito visapītena sarena sahasāva vijjhitvā jīvitakkhayaṃ pāpetvā kahāpaṇabhaṇḍikaṃ gahetvā attano sahāyehi saddhiṃ pakkāmi. Māṇavo pana kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne suttappabuddho viya accharāsahassaparivuto saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvo nibbatti, tassa vimānassa ābhā sātirekāni vīsatiyojanāni pharitvā tiṭṭhati.

Atha māṇavaṃ kālakataṃ disvā setabyagāmavāsino manussā setabyaṃ gantvā tassa mātāpitūnaṃ ukkaṭṭhagāmavāsino ca ukkaṭṭhaṃ gantvā brāhmaṇassa pokkharasātissa kathesuṃ. Taṃ sutvā tassa mātāpitaro ñātimittā brāhmaṇo ca pokkharasāti saparivārā assumukhā rodamānā taṃ padesaṃ agamaṃsu, yebhuyyena setabyavāsino ca ukkaṭṭhavāsino ca icchānaṅgalavāsino ca sannipatiṃsu, mahāsamāgamo ahosi. Atha māṇavassa mātāpitaro maggassa avidūre citakaṃ sajjetvā sarīrakiccaṃ kātuṃ ārabhiṃsu.

Atha bhagavā cintesi ‘‘mayi gate chattamāṇavo maṃ vandituṃ āgamissati, āgatañca taṃ katakammaṃ kathāpento kammaphalaṃ paccakkhaṃ kāretvā dhammaṃ desessāmi, evaṃ mahājanassa dhammābhisamayo bhavissatī’’ti cintetvā mahatā bhikkhusaṅghena saddhiṃ taṃ padesaṃ upagantvā aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇabuddharaṃsiyo vissajjento. Atha chattamāṇavadevaputtopi attano sampattiṃ paccavekkhitvā, tassā kāraṇaṃ upadhārento saraṇagamanañca sīlasamādānañca disvā, vimhayajāto bhagavati sañjātapasādabahumāno ‘‘idānevāhaṃ gantvā bhagavantañca bhikkhusaṅghañca vandissāmi, ratanattayaguṇe ca mahājanassa pākaṭe karissāmī’’ti kataññutaṃ nissāya sakalaṃ taṃ araññapadesaṃ ekālokaṃ karonto, saha vimānena āgantvā vimānato oruyha mahatā parivārena saddhiṃ dissamānarūpo upasaṅkamitvā bhagavato pādesu sirasā nipatanto abhivādetvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi. Taṃ disvā mahājano ‘‘ko nu kho ayaṃ devo vā brahmā vā’’ti acchariyabbhutajāto upasaṅkamitvā bhagavantaṃ parivāresi. Bhagavā tena katapuññakammaṃ pākaṭaṃ kātuṃ –

889.

‘‘Na tathā tapati nabhe sūriyo, cando ca na bhāsati na phusso;

Yathā atulamidaṃ mahappabhāsaṃ, ko nu tvaṃ tidivā mahiṃ upāgā.

890.

‘‘Chindati raṃsī pabhaṅkarassa, sādhikavīsatiyojanāni ābhā;

Rattimapi yathā divaṃ karoti, parisuddhaṃ vimalaṃ subhaṃ vimānaṃ.

891.

‘‘Bahupadumavicitrapuṇḍarīkaṃ, vokiṇṇaṃ kusumehi nekacittaṃ;

Arajavirajahemajālachannaṃ, ākāse tapati yathāpi sūriyo.

892.

‘‘Rattambarapītavāsasāhi, agarupiyaṅgucandanussadāhi;

Kañcanatanusannibhattacāhi, paripūraṃ gaganaṃva tārakāhi.

893.

‘‘Naranāriyo bahuketthanekavaṇṇā, kusumavibhūsitābharaṇettha sumanā;

Anilapamuñcitā pavanti surabhiṃ, tapaniyavitatā suvaṇṇachannā.

894.

‘‘Kissa saṃyamassa ayaṃ vipāko, kenāsi kammaphalenidhūpapanno;

Yathā ca te adhigatamidaṃ vimānaṃ, tadanupadaṃ avacāsi iggha puṭṭho’’ti. –

Taṃ devaputtaṃ paṭipucchi.

886. Tattha tapatīti dippati. Nabheti ākāse. Phussoti phussatārakā. Atulanti anupamaṃ, appamāṇaṃ vā. Idaṃ vuttaṃ hoti – yathā idaṃ tava vimānaṃ anupamaṃ appamāṇaṃ pabhassarabhāvena tato eva mahappabhāsaṃ ākāse dippati, na tathā tārakarūpāni dippanti, na cando, tāni tāva tiṭṭhantu, nāpi sūriyo dippati, evaṃbhūto ko nu tvaṃ devalokato imaṃ bhūmipadesaṃ upagato, taṃ pākaṭaṃ katvā imassa mahājanassa kathehīti.

890. Chindatīti vicchindati, pavattituṃ adento paṭihanatīti attho. Raṃsīti rasmiyo. Pabhaṅkarassāti sūriyassa. Tassa ca vimānassa pabhā samantato pañcavīsati yojanāni pharitvā tiṭṭhati. Tenāha ‘‘sādhikavīsatiyojanāni ābhā’’ti. Rattimapi yathā divaṃ karotīti attano pabhāya andhakāraṃ vidhamantaṃ rattibhāgampi divasabhāgaṃ viya karoti. Parisamantato anto ceva bahi ca suddhatāya parisuddhaṃ. Sabbaso malābhāvena vimalaṃ. Sundaratāya subhaṃ.

891. Bahupadumavicitrapuṇḍarīkanti bahuvidharattakamalañceva vicittavaṇṇasetakamalañca. Setakamalaṃ padumaṃ, rattakamalaṃ puṇḍarīkanti vadanti. Vokiṇṇaṃ kusumehīti aññehi ca nānāvidhehi pupphehi samokiṇṇaṃ. Nekacittanti mālākammalatākammādinānāvidhavicittaṃ. Arajavirajahemajālachannanti sayaṃ apagatarajaṃ virajena niddosena kañcanajālena chāditaṃ.

892. Rattambarapītavāsasāhīti rattavatthāhi ceva pītavatthāhi ca. Ekā hi rattaṃ dibbavatthaṃ nivāsetvā pītaṃ uttariyaṃ karoti, aparā pītaṃ nivāsetvā rattaṃ uttariyaṃ karoti. Taṃ sandhāya vuttaṃ ‘‘rattambarapītavāsasāhī’’ti. Agarupiyaṅgucandanussadāhīti agarugandhena piyaṅgumālāhi candanagandhehi ca ussadāhi, ussannadibbāgarugandhādikāhīti attho. Kañcanatanusannibhattacāhīti kanakasadisasukhumacchavīhi. Paripūranti tahaṃ tahaṃ vicarantīhi saṅgītipasutāhi ca paripuṇṇaṃ.

893. Bahuketthāti bahukā ettha. Anekavaṇṇāti nānārūpā. Kusamavibhūsitābharaṇāti visesato surabhivāyanatthaṃ dibbakusumehi alaṅkatadibbābharaṇā. Etthāti etasmiṃ vimāne. Sumanāti sundaramanā pamuditacittā. Anilapamuñcitā pavanti surabhinti anilena pamuñcitagandhānaṃ pupphānaṃ vāyunā vimuttapattapuṭaṃ viya vibandhatāya vikasitatāya ca sugandhaṃ pavāyanti. ‘‘Anilapadhūpitā’’tipi paṭhanti, vātena mandaṃ āvuyhamānā hemamayapupphāti attho. Kanakacīrakādīhi veṇiādīsu otatatāya tapaniyavitatā. Yebhuyyena kañcanābharaṇehi acchāditasarīratāya suvaṇṇachannā. Naranāriyoti devaputtā devadhītaro ca bahukā ettha tava vimāneti dasseti.

894. Iṅghāti codanatthe nipāto puṭṭhoti pucchito imassa mahājanassa kammaphalapaccakkhabhāvāyāti adhippāyo.

Tato devaputto imāhi gāthāhi byākāsi –

895.

‘‘Sayamidha pathe samecca māṇavena, satthānusāsi anukampamāno;

Tava ratanavarassa dhammaṃ sutvā, karissāmīti ca bravittha chatto.

896.

‘‘Jinavarapavaraṃ upehi saraṇaṃ, dhammañcāpi tatheva bhikkhusaṅghaṃ;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.

897.

‘‘Mā ca pāṇavadhaṃ vividhaṃ carassu asuciṃ,

Na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.

898.

‘‘Mā ca parajanassa rakkhitampi, ādātabbamamaññitho adinnaṃ;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.

899.

‘‘Mā ca parajanassa rakkhitāyo, parabhariyā agamā anariyametaṃ;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.

900.

‘‘Mā ca vitathaṃ aññathā abhāṇi, na hi musāvādaṃ avaṇṇayiṃsu sappaññā;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.

901.

‘‘Yena ca purisassa apeti saññā, taṃ majjaṃ parivajjayassu sabbaṃ;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.

902.

‘‘Svāhaṃ idha pañca sikkhā karitvā, paṭipajjitvā tathāgatassa dhamme;

Dvepathamagamāsiṃ coramajjhe, te maṃ tattha vadhiṃsu bhogahetu.

903.

‘‘Ettakamidaṃ anussarāmi kusalaṃ, tato paraṃ na me vijjati aññaṃ;

Tena sucaritena kammunāhaṃ, uppanno tidivesu kāmakāmī.

904.

‘‘Passa khaṇamuhuttasaññamassa, anudhammappaṭipattiyā vipākaṃ;

Jalamiva yasasā samekkhamānā, bahukāmaṃ pihayanti hīnakammā.

905.

‘‘Passa katipayāya desanāya, sugatiñcamhi gato sukhañca patto;

Ye ca te satataṃ suṇanti dhammaṃ, maññe te amataṃ phusanti khemaṃ.

906.

‘‘Appampi kataṃ mahāvipākaṃ, vipulaṃ hoti tathāgatassa dhamme;

Passa katapuññatāya chatto, obhāseti pathaviṃ yathāpi sūriyo.

907.

‘‘Kimidaṃ kusalaṃ kimācarema, icceke hi samecca mantayanti;

Te mayaṃ punareva laddha mānusattaṃ, paṭipannā viharemu sīlavanto.

908.

‘‘Bahukāro anukampako ca satthā, iti me sati agamā divā divassa;

Svāhaṃ upagatomhi saccanāmaṃ, anukampassu punapi suṇemha dhammaṃ.

909.

‘‘Ye cidha pajahanti kāmarāgaṃ, bhavarāgānusayañca pahāya mohaṃ;

Na ca te puna mupenti gabbhaseyyaṃ, parinibbānagatā hi sītibhūtā’’ti.

895. Tattha sayamidha pathe samecca māṇavenāti idha imasmiṃ pathe mahāmagge sayameva upagatena māṇavena brāhmaṇakumārena samecca samāgantvā. Diṭṭhadhammikasamparāyikaparamatthehi sattānaṃ yathārahamanusāsanato satthā bhagavā, tvaṃ yaṃ māṇavaṃ yathādhammaṃ anusāsi anukampamāno anuggaṇhanto, tava ratanavarassa aggaratanassa sammāsambuddhassa, taṃ dhammaṃ sutvā iti evaṃ karissāmi yathānusiṭṭhaṃ paṭipajjissāmīti, so chatto chattanāmako māṇavo bravittha kathesīti padayojanā.

896. Evaṃ yathāpucchitaṃ kammaṃ kāraṇato dassetvā idāni taṃ sarūpato vibhāgato ca dassento satthārā samādapitabhāvaṃ attanā ca tattha pacchā patiṭṭhitabhāvaṃ dassetuṃ ‘‘jinavarapavara’’ntiādimāha. Tattha noti paṭhamaṃ avocahaṃ bhanteti bhante bhagavā ‘‘saraṇagamanaṃ jānāsī’’ti tayā vutto ‘‘no’’ti na ‘‘jānāmī’’ti paṭhamaṃ avocaṃ ahaṃ. Pacchā te vacanaṃ tathevakāsinti pacchā tayā vuttaṃ kathaṃ parivattento tava vacanaṃ tatheva akāsiṃ paṭipajjiṃ, tīṇipi saraṇāni upagacchinti attho.

897. Vividhanti uccāvacaṃ, appasāvajjaṃ mahāsāvajjañcāti attho. Mā carassūti mā akāsi. Asucinti kilesāsucimissatāya na suciṃ. Pāṇesu asaññatanti pāṇaghātato avirataṃ. Na hi avaṇṇayiṃsūti na hi vaṇṇayanti. Paccūppannakālatthe hi idaṃ atītakālavacanaṃ. Atha vā ‘‘avaṇṇayiṃsū’’ti ekadesena sakalassa kālassa upalakkhaṇaṃ, tasmā yathā na vaṇṇayiṃsu atītamaddhānaṃ, evaṃ etarahipi na vaṇṇayanti, anāgatepi na vaṇṇayissantīti vuttaṃ hoti.

898-900. Parajanassa rakkhitanti parapariggahitavatthu. Tenāha ‘‘adinna’’nti. Mā agamāti mā ajjhācari. Vitathanti atathaṃ, musāti attho. Aññathāti aññathāva, vitathasaññī evaṃ vitathanti jānanto evaṃ mā bhaṇīti attho.

901. Yenāti yena majjena, pītenāti adhippāyo. Apetīti vigacchati. Saññāti dhammasaññā, lokasaññā eva vā. Sabbanti anavasesaṃ, bījato paṭṭhāyāti attho.

902. Svāhanti so tadā chattamāṇavabhūto ahaṃ. Idha imasmiṃ maggapadese, imasmiṃ vā tava sāsane. Tenāha ‘‘tathāgatassa dhamme’’ti. Pañca sikkhāti pañca sīlāni. Karitvāti ādiyitvā, adhiṭṭhāyāti attho. Dvepathanti dvinnaṃ gāmasīmānaṃ vemajjhabhūtaṃ pathaṃ, sīmantarikapathanti attho. Teti te corā. Tatthāti sīmantarikamagge. Bhogahetūti āmisakiñcikkhanimittaṃ.

903. Tatoti yathāvuttakusalato paraṃ upari aññaṃ kusalaṃ na vijjati na upalabbhati, yamahaṃ anussareyyanti attho. Kāmakāmīti yathicchitakāmaguṇasamaṅgī.

904. Khaṇamuhuttasaññamassāti khaṇamuhuttamattaṃ pavattasīlassa. Anudhammappaṭipattiyāti yathādhigatassa phalassa anurūpadhammaṃ paṭipajjamānassa bhagavā passa, tuyhaṃ ovādadhammassa vā anurūpāya dhammapaṭipattiyā vuttaniyāmeneva saraṇagamanassa sīlasamādānassa cāti attho. Jalamiva yasasāti iddhiyā parivārasampattiyā ca jalantaṃ viya. Samekkhamānāti passantā. Bahukāti bahavo. Pihayantīti ‘‘kathaṃ nu kho mayaṃ edisā bhaveyyāmā’’ti patthenti. Hīnakammāti mama sampattito nihīnabhogā.

905. Katipayāyāti appikāya. Yeti ye bhikkhū ceva upāsakādayo ca. Ca-saddo byatireke. Teti tava. Satatanti divase divase.

906. Vipulanti uḷāraphalaṃ vipulānubhāvaṃ. Tathāgatassa dhammeti tathāgatassa sāsane ovāde ṭhatvā katanti yojanā. Evaṃ anuddesikavasena vuttamevatthaṃ attuddesikavasena dassento ‘‘passā’’tiādimāha. Tattha passāti bhagavantaṃ vadati, attānameva vā aññaṃ viya ca katvā vadati.

907. Kimidaṃ kusalaṃ kimācaremāti kusalaṃ nāmetaṃ kiṃsabhāvaṃ kīdisaṃ, kathaṃ vā taṃ ācareyyāma. Icceke hi samecca mantayantīti evameke samecca samāgantvā pathaviṃ parivattentā viya sineruṃ ukkhipantā viya ca sudukkaraṃ katvā mantayanti vicārenti, mayaṃ pana akiccheneva punapi kusalaṃ ācareyyāmāti adhippāyo. Tenevāha ‘‘maya’’ntiādi.

908. Bahukāroti bahūpakāro, mahāupakāro vā. Anukampakoti kāruṇiko. Ma-kāro padasandhikaro. Itīti evaṃ, bhagavato attani paṭipannākāraṃ sandhāya vadati. Me satīti mayi sati vijjamāne, corehi avadhite evāti attho. Divā divassāti divasassapi divā, kālassevāti attho. Svāhanti so chattamāṇavabhūto ahaṃ. Saccanāmanti ‘‘bhagavā arahaṃ sammāsambuddho’’tiādināmehi avitathanāmaṃ bhūtatthanāmaṃ. Anukampassūti anuggaṇhāhi. Punapīti bhiyyopi suṇemu, tava dhammaṃ suṇeyyāmayevāti attho.

Evaṃ devaputto sabbametaṃ kataññutābhāve ṭhatvā satthu payirupāsane ca dhammassavane ca atittimeva dīpento vadati. Bhagavā devaputtassa ca tattha sannipatitaparisāya ca ajjhāsayaṃ oloketvā anupubbikathaṃ kathesi. Atha nesaṃ allacittataṃ ñatvā sāmukkaṃsikaṃ dhammadesanaṃ pakāsesi. Desanāpariyosāne devaputto ceva mātāpitaro cassa sotāpattiphale patiṭṭhahiṃsu, mahato ca janakāyassa dhammābhisamayo ahosi.

909. Paṭhamaphale patiṭṭhito devaputto uparimaggesu attano garucittīkāraṃ, tadadhigamassa ca mahānisaṃsataṃ vibhāvento ‘‘ye cidha pajahanti kāmarāga’’nti pariyosānagāthamāha. Tassattho – ye idha imasmiṃ sāsane ṭhitā pajahanti anavasesato samucchindanti kāmarāgaṃ, na ca te puna upenti gabbhaseyyaṃ orambhāgiyānaṃ saṃyojanānaṃ samucchinnattā. Ye ca pana pahāya mohaṃ sabbaso samugghātetvā bhavarāgānusayañca pajahanti, te puna upenti gabbhaseyyanti vattabbameva natthi. Kasmā? Parinibbānagatā hi sītibhūtā, te hi uttamapurisā anupādisesāya nibbānadhātuyā parinibbānaṃ gatā evaṃ idheva sabbavedayitānaṃ sabbapariḷāhānaṃ byantibhāvena sītibhūtā.

Iti devaputto attano ariyasotasamāpannabhāvaṃ pavedento anupādisesāya nibbānadhātuyā desanāya kūṭaṃ gahetvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā bhikkhusaṅghassa apacitiṃ dassetvā mātāpitaro āpucchitvā devalokameva gato, satthāpi uṭṭhāyāsanā gato saddhiṃ bhikkhusaṅghena. Māṇavassa pana mātāpitaro brāhmaṇo pokkharasāti sabbo ca mahājano bhagavantaṃ anugantvā nivatti. Bhagavā jetavanaṃ gantvā sannipatitāya parisāya imaṃ vimānaṃ vitthārato kathesi. Sā desanā mahājanassa sātthikā ahosīti.

Chattamāṇavakavimānavaṇṇanā niṭṭhitā.

4. Kakkaṭakarasadāyakavimānavaṇṇanā

Uccamidaṃ maṇithūṇaṃ vimānanti kakkaṭakarasadāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu āraddhavipassako kaṇṇasūlena pīḷito akallasarīratāya vipassanaṃ ussukkāpetuṃ nāsakkhi, vejjehi vuttavidhinā bhesajje katepi rogo na vūpasami. So bhagavato etamatthaṃ ārocesi. Athassa bhagavā ‘‘kakkaṭakarasabhojanaṃ sappāya’’nti ñatvā āha ‘‘gaccha tvaṃ bhikkhu magadhakhette piṇḍāya carāhī’’ti.

So bhikkhu ‘‘dīghadassinā addhā kiñci diṭṭhaṃ bhavissatī’’ti cintetvā ‘‘sādhu bhante’’ti bhagavato paṭissuṇitvā bhagavantaṃ vanditvā pattacīvaramādāya magadhakhettaṃ gantvā aññatarassa khettapālassa kuṭiyā dvāre piṇḍāya aṭṭhāsi. So ca khettapālo kakkaṭakarasaṃ sampādetvā bhattañca pacitvā ‘‘thokaṃ vissamitvā bhuñjissāmī’’ti nisinno theraṃ disvā pattaṃ gahetvā kuṭikāyaṃ nisīdāpetvā kakkaṭakarasabhattaṃ adāsi. Therassa taṃ bhattaṃ thokaṃ bhuttassayeva kaṇṇasūlaṃ paṭippassambhi, ghaṭasatena nhāto viya ahosi. So sappāyāhāravasena cittaphāsukaṃ labhitvā vipassanāvasena cittaṃ abhininnāmento apariyositeyeva bhojane anavasesato āsave khepetvā arahatte patiṭṭhāya khettapālaṃ āha ‘‘upāsaka, tava piṇḍapātabhojanena mayhaṃ rogo vūpasanto, kāyacittaṃ kallaṃ jātaṃ, tvampi imassa puññassa phalena vigatakāyacittadukkho bhavissasī’’ti vatvā anumodanaṃ katvā pakkāmi.

Khettapālo aparena samayena kālaṃ katvā tāvatiṃsabhavane dvādasayojanike maṇithambhe kanakavimāne sattasatakūṭāgārapaṭimaṇḍite veḷuriyamayagabbhe nibbatti, dvāre cassa yathūpacitakammasaṃsūcako muttāsikkāgato suvaṇṇakakkaṭako olambamāno aṭṭhāsi. Athāyasmā mahāmoggallāno pubbe vuttanayena tattha gato taṃ disvā imāhi gāthāhi pucchi –

910.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

911.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

912.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

913.

‘‘Pucchāmi taṃ deva mahānubhāva, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Sopissa byākāsi, taṃ dassetuṃ –

914.

‘‘So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phala’’nti. – vuttaṃ;

915.

‘‘Satisamuppādakaro, dvāre kakkaṭako ṭhito;

Niṭṭhito jātarūpassa, sobhati dasapādako.

916.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

917.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūto yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvo, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

910. Tattha uccanti accuggataṃ. Maṇithūṇanti padumarāgādimaṇimayathambhaṃ. Samantatoti catūsupi passesu. Rucakatthatāti tassaṃ tassaṃ bhūmiyaṃ suvaṇṇaphalakehi atthatā.

911. Pivasi khādasi cāti kālena kālaṃ upayujjamānaṃ gandhapānaṃ sudhābhojanañca sandhāya vadati. Pavadantīti pavajjanti. Dibbā rasā kāmaguṇettha pañcāti dibbā rasā anappakā pañca kāmaguṇā ettha etasmiṃ tava vimāne saṃvijjantīti attho. Suvaṇṇachannāti hemābharaṇavibhūsitā.

915. Satisamuppādakaroti satuppādakaro, yena puññakammena ayaṃ dibbasampatti mayā laddhā, tattha satuppādassa kārako, ‘‘kakkaṭakarasadānena ayaṃ tayā sampatti laddhā’’ti evaṃ satuppādaṃ karontoti attho. Niṭṭhito jātarūpassāti jātarūpena siddho jātarūpamayo. Ekamekasmiṃ passe pañca pañca katvā dasa pādā etassāti dasapādako dvāre kakkaṭako ṭhito sobhati. So eva mama puññakammaṃ tādisānaṃ mahesīnaṃ vibhāveti, na ettha mayā vattabbaṃ atthīti adhippāyo. Tenāha ‘‘tena metādiso vaṇṇo’’tiādi. Sesaṃ vuttanayameva.

Kakkaṭakarasadāyakavimānavaṇṇanā niṭṭhitā.

5. Dvārapālakavimānavaṇṇanā

Uccamidaṃ maṇithūṇanti dvārapālakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena ca samayena rājagahe aññataro upāsako cattāri niccabhattāni saṅghassa deti. Tassa pana gehaṃ pariyante ṭhitaṃ corabhayena yebhuyyena pihitadvārameva hoti. Bhikkhū gantvā kadāci dvārassa pihitattā bhattaṃ aladdhāva paṭigacchanti. Upāsako bhariyaṃ āha ‘‘kiṃ, bhadde, ayyānaṃ sakkaccaṃ bhikkhā dīyatī’’ti? Sā āha ‘‘ekesu divasesu ayyā nāgamiṃsū’’ti. ‘‘Kiṃ kāraṇa’’nti? ‘‘Dvārassa pihitattā maññe’’ti. Taṃ sutvā upāsako saṃvegappatto hutvā ekaṃ purisaṃ dvārapālaṃ katvā ṭhapesi ‘‘tvaṃ ajjato paṭṭhāya dvāraṃ rakkhanto nisīda, yadā ca ayyā āgamissanti, tadā te pavesetvā paviṭṭhānaṃ nesaṃ pattapaṭiggahaṇaāsanapaññāpanādi sabbaṃ yuttapayuttaṃ jānāhī’’ti. So ‘‘sādhū’’ti tathā karonto bhikkhūnaṃ santike dhammaṃ sutvā uppannasaddho kammaphalaṃ saddahitvā saraṇesu ca sīlesu ca patiṭṭhahi, sakkaccaṃ bhikkhū upaṭṭhahi.

Aparabhāge niccabhattadāyako upāsako kālaṃ katvā yāmesu nibbatti. Dvārapālo pana sakkaccaṃ bhikkhūnaṃ upaṭṭhahitvā parassa pariccāge veyyāvaccakaraṇena anumodanena ca tāvatiṃsesu uppajji. Tassa dvādasayojanikaṃ kanakavimānantiādi sabbaṃ kakkaṭakavimāne vuttanayeneva veditabbaṃ. Pucchāvissajjanagāthā evamāgatā –

918.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

919.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

920. ‘‘Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti.

922. ‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

923.

‘‘Dibbaṃ mamaṃ vassasahassamāyu, vācābhigītaṃ manasā pavattitaṃ;

Ettāvatā ṭhassati puññakammo, dibbehi kāmehi samaṅgibhūto.

924.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

923. Tattha dibbaṃ mamaṃ vassasahassamāyūti yasmiṃ devanikāye sayaṃ uppanno, tesaṃ tāvatiṃsadevānaṃ āyuppamāṇameva vadati. Tesañhi manussānaṃ gaṇanāya vassasataṃ eko rattidivo, tāya rattiyā tiṃsarattiko māso, tena māsena dvādasamāsiko saṃvaccharo, tena saṃvaccharena sahassasaṃvaccharāni āyu, taṃ manussānaṃ gaṇanāya tisso vassakoṭiyo saṭṭhi ca vassasatasahassāni honti. Vācābhigītanti vācāya abhigītaṃ, ‘‘āgacchantu ayyā, idaṃ āsanaṃ paññattaṃ, idha nisīdathā’’tiādinā, ‘‘kiṃ ayyānaṃ sarīrassa ārogyaṃ, kiṃ vasanaṭṭhānaṃ phāsuka’’ntiādinā paṭisanthāravasena ca vācāya kathitamattaṃ. Manasā pavattitanti ‘‘ime ayyā pesalā brahmacārino dhammacārino’’tiādinā cittena pavattitaṃ pasādamattaṃ, na pana mama santakaṃ kiñci pariccattaṃ atthīti dasseti. Ettāvatāti ettakena evaṃ kathanamattena pasādamattenapi. Ṭhassati puññakammoti katapuñño nāma hutvā devaloke ṭhassati ciraṃ pavattissati, tiṭṭhanto ca dibbehi kāmehi samaṅgībhūto tasmiṃ devanikāye devānaṃ valañjaniyāmeneva dibbehi pañcahi kāmaguṇehi samaṅgībhūto samannāgato hutvā indriyāni paricārento viharatīti attho. Sesaṃ vuttanayameva.

Dvārapālakavimānavaṇṇanā niṭṭhitā.

6. Paṭhamakaraṇīyavimānavaṇṇanā

Uccamidaṃ maṇithūṇanti karaṇīyavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī eko upāsako nhānopakaraṇāni gahetvā aciravatiṃ gantvā nhatvā āgacchanto bhagavantaṃ sāvatthiṃ piṇḍāya pavisantaṃ disvā upasaṅkamitvā vanditvā evamāha ‘‘bhante kena nimantitā’’ti. Bhagavā tuṇhī ahosi. So kenaci animantitabhāvaṃ ñatvā āha ‘‘adhivāsetu me, bhante, bhagavā bhattaṃ anukampaṃ upādāyā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. So bhagavantaṃ attano gehaṃ netvā buddhārahaṃ āsanaṃ paññāpetvā tattha bhagavantaṃ nisīdāpetvā paṇītena annapānena santappesi. Bhagavā katabhattakicco tassa anumodanaṃ katvā pakkāmi. Sesaṃ anantaravimānasadisaṃ. Tena vuttaṃ –

926. ‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe… nāriyo ca naccanti suvaṇṇachannā.

928. ‘‘Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti.

930. ‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

931.

‘‘Karaṇīyāni puññāni, paṇḍitena vijānatā;

Sammaggatesu buddhesu, yattha dinnaṃ mahapphalaṃ.

931.

‘‘Atthāya vata me buddho, araññā gāmamāgato;

Kattha cittaṃ pasādetvā, tāvatiṃsūpago ahaṃ.

933. ‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

931. Tattha paṇḍitenāti sappaññena. Vijānatāti attano hitāhitaṃ jānantena. Sammaggatesūti sammāpaṭipannesu, buddhesūti sammāsambuddhesu.

932. Atthāyāti hitāya, vuḍḍhiyā vā. Araññāti vihārato, jetavanaṃ sandhāya vadati. Tāvatiṃsūpagoti tāvatiṃsadevakāyaṃ, tāvatiṃsabhavanaṃ vā uppajjanavasena upagato. Sesaṃ vuttanayameva.

Karaṇīyavimānavaṇṇanā niṭṭhitā.

7. Dutiyakaraṇīyavimānavaṇṇanā

Sattamavimānaṃ chaṭṭhavimānasadisaṃ. Kevalaṃ tattha upāsakena bhagavato āhāro dinno, idha aññatarassa therassa. Esaṃ vuttanayameva. Tena vuttaṃ –

935.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

936.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

937. ‘‘Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatīti.

938.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

940.

‘‘Karaṇīyāni puññāni, paṇḍitena vijānatā;

Sammaggatesu bhikkhūsu, yattha dinnaṃ mahapphalaṃ.

941.

‘‘Atthāya vata me bhikkhu, araññā gāmamāgato;

Tattha cittaṃ pasādetvā, tāvatiṃsūpago ahaṃ.

942. ‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyakaraṇīyavimānavaṇṇanā niṭṭhitā.

8. Paṭhamasūcivimānavaṇṇanā

Uccamidaṃ maṇithūṇaṃ vimānanti sūcivimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena āyasmato sāriputtassa cīvarakammaṃ kātabbaṃ hoti, attho ca hoti sūciyā. So rājagahe piṇḍāya caranto kammārassa gehadvāre aṭṭhāsi. Taṃ disvā kammāro āha ‘‘kena, bhante, attho’’ti? ‘‘Cīvarakammaṃ kātabbaṃ atthi, sūciyā attho’’ti. Kammāro pasannamānaso katapariyositā dve sūciyo datvā ‘‘punapi, bhante, sūciyā atthe sati mama ācikkheyyāthā’’ti vatvā pañcapatiṭṭhitena vandi. Thero tassa anumodanaṃ katvā pakkāmi. So aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Atha āyasmā mahāmoggallāno devacārikaṃ caranto taṃ devaputtaṃ imāhi gāthāhi pucchi –

944.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

948. ‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

949.

‘‘Yaṃ dadāti na taṃ hoti, yañceva dajjā tañceva seyyo;

Sūci dinnā sūcimeva seyyo.

950.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

949. Tattha yaṃ dadātīti yādisaṃ deyyadhammaṃ dadāti. Na taṃ hotīti tassa tādisameva phalaṃ na hoti. Atha kho khettasampattiyā ca cittasampattiyā ca tato vipulataraṃ uḷāratarameva phalaṃ hoti. Tasmā yañceva dajjā tañceva seyyoti yaṃkiñcideva vijjamānaṃ dajjā dadeyya, tañceva tadeva seyyo, yassa kassaci anavajjassa deyyadhammassa dānameva seyyo, kasmā? Mayā hi sūci dinnā sūcimeva seyyo, sūcidānameva mayhaṃ seyyaṃ jātaṃ, yato ayamīdisī sampatti laddhāti adhippāyo.

Sūcivimānavaṇṇanā niṭṭhitā.

9. Dutiyasūcivimānavaṇṇanā

Uccamidaṃ maṇithūṇanti dutiyasūcivimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahavāsī eko tunnakārako vihārapekkhako hutvā veḷuvanaṃ gato. Tattha aññataraṃ bhikkhuṃ veḷuvane katasūciyā cīvaraṃ sibbantaṃ disvā sūcigharena saddhiṃ sūciyo adāsi. Sesaṃ sabbaṃ vuttanayameva.

952.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

956.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

957.

‘‘Ahaṃ manussesu manussabhūto, purimajātiyā manussaloke.

958.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ sūciṃ, pasanno sehi pāṇibhi.

959.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Taṃ sabbaṃ heṭṭhā vuttanayameva.

Dutiyasūcivimānavaṇṇanā niṭṭhitā.

10. Paṭhamanāgavimānavaṇṇanā

Susukkakhandhaṃ abhiruyha nāganti nāgavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato. Tattha addasa aññataraṃ devaputtaṃ sabbasetaṃ mahantaṃ dibbanāgaṃ abhiruyha mahantena parivārena mahatā dibbānubhāvena ākāsena gacchantaṃ, sabbā disā cando viya sūriyo viya ca obhāsayamānaṃ. Disvā yena so devaputto tenupasaṅkami. Atha so devaputto tato oruyha āyasmantaṃ mahāmoggallānaṃ abhivādetvā añjaliṃ paggayha aṭṭhāsi. Atha thero –

961.

‘‘Susukkakhandhaṃ abhiruyha nāgaṃ, akācinaṃ dantiṃ baliṃ mahājavaṃ;

Abhiruyha gajavaraṃ sukappitaṃ, idhāgamā vehāyasaṃ antalikkhe.

962.

‘‘Nāgassa dantesu duvesu nimmitā, acchodakā paduminiyo suphullā;

Padumesu ca tūriyagaṇā pavajjare, imā ca naccanti manoharāyo.

963.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Tassa sampattikittanamukhena katakammaṃ pucchi.

961. Tattha susukkakhandhanti suṭṭhu setakhandhaṃ. Kiñcāpi tassa nāgassa cattāro pādā, vatthikosaṃ, mukhappadeso, ubho kaṇṇā, vāladhīti ettakaṃ muñcitvā sabbo kāyo setova, khandhappadesassa pana sātisayaṃ dhavalataratāya vuttaṃ ‘‘susukkakhandha’’nti. Nāganti dibbaṃ hatthināgaṃ. Akācinanti niddosaṃ, sabalalavaṅkatilakādichavidosavirahitanti attho. ‘‘Ājānīya’’ntipi pāḷi, ājānīyalakkhaṇūpetanti attho. Dantinti vipularuciradantavantaṃ. Balinti balavantaṃ mahābalaṃ. Mahājavanti atijavaṃ sīghagāmiṃ. Puna abhiruyhāti ettha anunāsikalopo daṭṭhabbo, abhiruyhaṃ ārohanīyanti vuttaṃ hoti. Sesaṃ vuttanayameva.

Evaṃ pana therena puṭṭho devaputto attanā katakammaṃ kathento –

965.

‘‘Aṭṭheva muttapupphāni, kassapassa mahesino;

Thūpasmiṃ abhiropesiṃ, pasanno sehi pāṇibhi.

966.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. – imāhi gāthāhi byākāsi;

Tassattho – ahaṃ pubbe kassapasammāsambuddhassa yojanike kanakathūpe vaṇṭato muccitvā gacchamūle patitāni aṭṭha muttapupphāni labhitvā tāni gahetvā pūjanavasena pasannacitto hutvā abhiropesiṃ pūjesiṃ.

Atīte kira kassapasammāsambuddhe parinibbute yojanike kanakathūpe ca kārite saparivāro kikī kāsirājā ca nāgarā ca negamā ca jānapadā ca divase divase pupphapūjaṃ karonti. Tesu tathā karontesu pupphāni mahagghāni dullabhāni ca ahesuṃ. Atheko upāsako mālākāravīthiyaṃ vicaritvā ekamekena kahāpaṇena ekamekampi pupphaṃ alabhanto aṭṭha kahāpaṇāni gahetvā pupphārāmaṃ gantvā mālākāraṃ āha ‘‘imehi aṭṭhahi kahāpaṇehi aṭṭha pupphāni dehī’’ti. ‘‘Natthayyo pupphāni, sammadeva upadhāretvā ocinitvā dinnānī’’ti. ‘‘Ahaṃ oloketvā gaṇhāmī’’ti. ‘‘Yadi evaṃ, ārāmaṃ pavisitvā gavesāhī’’ti. So pavisitvā gavesanto patitāni aṭṭha pupphāni labhitvā mālākāraṃ āha ‘‘gaṇha, tāta, kahāpaṇānī’’ti. ‘‘Tava puññena laddhāni, nāhaṃ kahāpaṇāni gaṇhāmī’’ti āha. Itaro ‘‘nāhaṃ mudhā pupphāni gahetvā bhagavato pūjaṃ karissāmī’’ti kahāpaṇāni tassa purato ṭhapetvā pupphāni gahetvā cetiyaṅgaṇaṃ gantvā pasannacitto pūjaṃ akāsi. So aparabhāge kālaṃ katvā tāvatiṃsesu uppajjitvā tattha yāvatāyukaṃ ṭhatvā punapi devaloke, punapi devaloketi evaṃ aparāparaṃ devesuyeva saṃsaranto tasseva kammassa vipākāvasesena imasmimpi buddhuppāde tāvatiṃsesuyeva uppajji. Taṃ sandhāya heṭṭhā vuttaṃ ‘‘tattha addasa aññataraṃ devaputta’’ntiādi.

Taṃ panetaṃ pavattiṃ āyasmā mahāmoggallāno manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Nāgavimānavaṇṇanā niṭṭhitā.

11. Dutiyanāgavimānavaṇṇanā

Mahantaṃ nāgaṃ abhiruyhāti dutiyanāgavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro upāsako saddho pasanno pañcasu sīlesu patiṭṭhito uposathadivasesu uposathasīlaṃ samādiyitvā purebhattaṃ attano vibhavānurūpaṃ bhikkhūnaṃ dānāni datvā sayaṃ bhuñjitvā suddhavatthanivattho suddhuttarāsaṅgo pacchābhattaṃ yebhuyyena aṭṭha pānāni gāhāpetvā vihāraṃ gantvā bhikkhusaṅghassa niyyādetvā bhagavantaṃ upasaṅkamitvā dhammaṃ suṇāti. Evaṃ so sakkaccaṃ dānamayaṃ sīlamayañca bahuṃ sucaritaṃ upacinitvā ito cuto tāvatiṃsesu uppajji. Tassa puññānubhāvena sabbaseto mahanto dibbo hatthināgo pāturahosi. So taṃ abhiruyha mahantena parivārena mahantena dibbānubhāvena kālena kālaṃ uyyānakīḷaṃ gacchati.

Athekadivasaṃ kataññutāya codiyamāno aḍḍharattisamaye taṃ dibbanāgaṃ abhiruyha mahatā parivārena ‘‘bhagavantaṃ vandissāmī’’ti devalokato āgantvā kevalakappaṃ veḷuvanaṃ obhāsetvā hatthikkhandhato oruyha bhagavantaṃ upasaṅkamitvā abhivādetvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi. Taṃ bhagavato samīpe ṭhito āyasmā vaṅgīso bhagavato anuññāya imāhi gāthāhi pucchi –

968.

‘‘Mahantaṃ nāgaṃ abhiruyha, sabbasetaṃ gajuttamaṃ;

Vanā vanaṃ anupariyāsi, nārīgaṇapurakkhato;

Obhāsento disā sabbā, osadhī viya tārakā.

969.

‘‘Kena tetādiso vaṇṇo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Tatthā pucchito sopi tassa gāthāhi eva byākāsi.

971.

‘‘So devaputto attamano, vaṅgīseneva pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ’’.

972.

‘‘Ahaṃ manussesu manussabhūto, upāsako cakkhumato ahosiṃ;

Pāṇātipātā virato ahosiṃ, loke adinnaṃ parivajjayissaṃ.

973.

‘‘Amajjapo no ca musā abhāṇiṃ, sakena dārena ca tuṭṭho ahosiṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

974.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Tattha apubbaṃ natthi, sesaṃ heṭṭhā vuttanayameva.

Dutiyanāgavimānavaṇṇanā niṭṭhitā.

12. Tatiyanāgavimānavaṇṇanā

Ko nu dibbena yānenāti tatiyanāgavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena samayena tayo khīṇāsavattherā gāmakāvāse vassaṃ upagacchiṃsu. Te vutthavassā pavāretvā ‘‘bhagavantaṃ vandissāmā’’ti rājagahaṃ uddissa gacchantā antarāmagge sāyaṃ aññatarasmiṃ gāmake micchādiṭṭhikabrāhmaṇassa ucchukhettasamīpaṃ gantvā ucchupālaṃ pucchiṃsu ‘‘āvuso, sakkā ajja rājagahaṃ pāpuṇitu’’nti. ‘‘Na sakkā, bhante, ito aḍḍhayojane rājagahaṃ, idheva vasitvā sve gacchathā’’ti āha. ‘‘Atthettha koci vasanayoggo āvāso’’ti? ‘‘Natthi, bhante, ahaṃ pana vo vasanaṭṭhānaṃ jānissāmī’’ti. Therā adhivāsesuṃ.

So ucchūsuyeva yathāṭhitesu sākhāmaṇḍapākārena daṇḍakāni bandhitvā ucchupaṇṇehi chādetvā heṭṭhā palālaṃ attharitvā ekassa therassa adāsi, dutiyassa therassa tīhi ucchūhi daṇḍakasaṅkhepena bandhitvā tiṇena chādetvā heṭṭhā ca tiṇasantharaṃ katvā adāsi, itarassa attano kuṭiyaṃ dve tayo daṇḍake sākhāyo ca nīharitvā cīvarena paṭicchādento cīvarakuṭiṃ katvā adāsi. Te tattha vasiṃsu. Atha vibhātāya rattiyā kālasseva bhattaṃ pacitvā dantakaṭṭhañca mukhodakañca datvā saha ucchurasena bhattaṃ adāsi. Tesaṃ bhuñjitvā anumodanaṃ katvā gacchantānaṃ ekekaṃ ucchuṃ adāsi ‘‘mayhaṃ bhāgo bhavissatī’’ti. So thokaṃ maggaṃ there anugantvā nivattanto attano veyyāvaccañca dānañca ārabbha uḷāraṃ pītisomanassaṃ paṭisaṃvedento nivatti.

Khettasāmiko pana gacchantānaṃ bhikkhūnaṃ paṭipathena āgacchanto bhikkhū pucchi ‘‘kuto vo ucchu laddhā’’ti? ‘‘Ucchupālakena dinnā’’ti. Taṃ sutvā brāhmaṇo kupito anattamano taṭataṭāyamāno kodhābhibhūto tassa piṭṭhito upadhāvitvā muggarena taṃ paharanto ekappahāreneva jīvitā voropesi. So attanā katapuññakammameva anussaranto kālaṃ katvā sudhammādevasabhāyaṃ nibbatti. Tassa puññānubhāvena sabbaseto mahanto dibbavaravāraṇo nibbatti.

Ucchupālakassa maraṇaṃ sutvā tassa mātāpitaro ceva ñātimittā ca assumukhā rodamānā taṃ ṭhānaṃ agamaṃsu, sabbe ca gāmavāsino sannipatiṃsu. Tatrassa mātāpitaro sarīrakiccaṃ kātuṃ ārabhiṃsu. Tasmiṃ khaṇe so devaputto taṃ dibbahatthiṃ abhiruhitvā sabbatāḷāvacaraparivuto pañcaṅgikena tūriyena pavajjamānena mahantena parivārena mahatiyā deviddhiyā devalokato āgantvā tāya parisāya dissamānarūpo ākāse aṭṭhāsi. Atha naṃ tattha paṇḍitajātiko puriso imāhi gāthāhi tena katapuññakammaṃ pucchi –

976.

‘‘Ko nu dibbena yānena, sabbasetena hatthinā;

Tūriyatāḷitanigghoso, antalikkhe mahīyati.

977.

‘‘Devatā nusi gandhabbo, adu sakko purindado;

Ajānantā taṃ pucchāma, kathaṃ jānemu taṃ maya’’nti.

Sopissa imāhi gāthāhi etamatthaṃ byākāsi –

978.

‘‘Nāmhi devo na gandhabbo, nāpi sakko purindado;

Sudhammā nāma ye devā, tesaṃ aññataro aha’’nti.

979.

‘‘Pucchāma devaṃ sudhammaṃ, puthuṃ katvāna añjaliṃ;

Kiṃ katvā mānuse kammaṃ, sudhammaṃ upapajjatī’’ti – punapi pucchi;

980.

‘‘Ucchāgāraṃ tiṇāgāraṃ, vatthāgārañca yo dade;

Tiṇṇaṃ aññataraṃ datvā, sudhammaṃ upapajjatī’’ti. – punapi byākāsi;

976. Tattha tūriyatāḷitanigghosoti tāḷitapañcaṅgitadibbatūriyanigghoso attānaṃ uddissa pavajjamānadibbatūriyasaddo. Antalikkhe mahīyatīti ākāse ṭhatvā ākāsaṭṭheneva mahatā parivārena pūjīyati.

977. Devatā nusīti devatā nu asi, kiṃ nu tvaṃ devosīti attho. Gandhabboti gandhabbakāyikadevo asīti attho. Adu sakko purindadoti udāhu pure dadātīti ‘‘purindado’’ti vissuto sakko nusi, atha sakko devarājā asīti attho. Ettha ca satipi sakkagandhabbānaṃ devabhāve tesaṃ visuṃ gahitattā gobalibaddhañāyena tadaññadevavācako devasaddo daṭṭhabbo.

978. Atha devaputto ‘‘vissajjanaṃ nāma pucchāsabhāgena hotī’’ti tehi pucchitaṃ devagandhabbasakkabhāvaṃ paṭikkhipitvā attānaṃ ācikkhanto ‘‘namhi devo na gandhabbo’’tiādimāha. Tattha namhi devoti tayā āsaṅkito yo koci devo na homi na gandhabbo na sakko, apica kho sudhammā nāma ye devā, tesaṃ aññataro ahaṃ, sudhammā devatā nāma tāvatiṃsadevanikāyasseva aññataradevanikāyo. So kira ucchupālo tesaṃ devānaṃ sampattiṃ sutvā pageva tattha cittaṃ paṇidhāya ṭhitoti keci vadanti.

979. Puthunti mahantaṃ, paripuṇṇaṃ katvāti attho. Sakkaccakiriyādīpanatthañhetaṃ vuttaṃ.

980. Sudhammādevayānaṃ puṭṭho devaputto kakaṇṭakanimittaṃ vadanto viya diṭṭhamattameva gahetvā attanā katapuññaṃ ācikkhanto ‘‘ucchāgāra’’nti gāthamāha. Tattha tiṇṇaṃ aññataraṃ datvāti yadipi mayā tīṇi agārāni dinnāni, tīsu pana aññatarenāti ayamatthopi sijjhatīti nayaggāhena devaputto evamāha. Sesaṃ suviññeyyameva.

Evaṃ so tena pucchi tamatthaṃ vissajjetvā ratanattayaguṇaṃ pakāsento mātāpitūhi saddhiṃ sammodanaṃ katvā devalokameva gato. Manussā devaputtassa vacanaṃ sutvā bhagavati bhikkhusaṅghe ca sañjātapasādabahumānā bahuṃ dānūpakaraṇaṃ sajjetvā sakaṭānaṃ pūretvā veḷuvanaṃ gantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā satthu taṃ pavattiṃ ārocayiṃsu. Satthā taṃ pucchāvissajjanaṃ tatheva vatvā tameva atthaṃ aṭṭhuppattiṃ katvā vitthārena dhammaṃ desetvā te saraṇesu ca sīlesu ca patiṭṭhāpesi. Te ca patiṭṭhitasaddhā bhagavantaṃ vanditvā attano gāmaṃ upagantvā ucchupālassa mataṭṭhāne vihāraṃ kārayiṃsūti.

Tatiyanāgavimānavaṇṇanā niṭṭhitā.

13. Cūḷarathavimānavaṇṇanā

Daḷhadhammā nisārassāti cūḷarathavimānaṃ. Tassa kā uppatti? Bhagavati parinibbute dhātuvibhāgaṃ katvā tattha tattha satthu thūpesu patiṭṭhāpiyamānesu mahākassapattherappamukhesu dhammaṃ saṅgāyituṃ uccinitvā gahitesu sāvakesu yāva vassūpagamanā veneyyāpekkhāya attano attano parisāya saddhiṃ tattha tattha vasantesu āyasmā mahākaccāyano paccantadese aññatarasmiṃ araññāyatane viharati. Tena samayena assakaraṭṭhe potalinagare assakarājā rajjaṃ kāreti, tassa jeṭṭhāya deviyā putto sujāto nāma kumāro soḷasavassuddesiko kaniṭṭhāya deviyā nibandhanena pitarā raṭṭhato pabbājito araññaṃ pavisitvā vanacarake nissāya araññe vasati. So kira kassapassa bhagavato sāsane pabbajitvā sīlamatte patiṭṭhito puthujjanakālakiriyaṃ katvā tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ ṭhatvā aparāparaṃ sugatiyaṃyeva paribbhamanto imasmiṃ buddhuppāde bhagavato abhisambodhito tiṃsavasse assakaraṭṭhe assakarañño aggamahesiyā kucchismiṃ nibbatti, ‘‘sujāto’’tissa nāmaṃ ahosi. So mahantena parivārena vaḍḍhati.

Tassa pana mātari kālakatāya rājā aññaṃ rājadhītaraṃ aggamahesiṭṭhāne ṭhapesi. Sāpi aparena samayena puttaṃ vijāyi. Tassā rājā puttaṃ disvā pasanno ‘‘bhadde, tayā icchitaṃ varaṃ gaṇhāhī’’ti varaṃ adāsi. Sā gahitakaṃ katvā ṭhapetvā yadā sujātakumāro soḷasavassuddesiko jāto, tadā rājānaṃ āha ‘‘deva, tumhehi mama puttaṃ disvā tuṭṭhacittehi varo dinno, taṃ idāni dethā’’ti. ‘‘Gaṇha, devī’’ti. ‘‘Mayhaṃ puttassa rajjaṃ dethā’’ti. ‘‘Nassa, vasali, mama jeṭṭhaputte devakumārasadise sujātakumāre ṭhite kasmā evaṃ vadasī’’ti paṭikkhipi. Devī punappunaṃ nibandhanaṃ karontī manaṃ alabhitvā ekadivasaṃ āha ‘‘deva, yadi sacce tiṭṭhasi, dehi evā’’ti. Rājā ‘‘anupadhāretvā mayā imissā varo dinno, ayañca evaṃ vadatī’’ti vippaṭisārī hutvā sujātakumāraṃ pakkositvā tamatthaṃ ārocetvā assūni pavattesi. Kumāro pitaraṃ socamānaṃ disvā domanassappatto assūni pavattetvā ‘‘anujānāhi, deva, ahaṃ aññattha gamissāmī’’ti āha. Taṃ sutvā raññā ‘‘aññaṃ te nagaraṃ māpessāmi, tattha vaseyyāsī’’ti vutte kumāro na icchi. ‘‘Mama sahāyānaṃ rājūnaṃ santike pesessāmī’’ti ca vutte tampi nānujāni. Kevalaṃ ‘‘deva, araññaṃ gamissāmī’’ti āha. Rājā puttaṃ āliṅgitvā sīse cumbitvā ‘‘mamaccayena idhāgantvā rajje patiṭṭhahā’’ti vatvā vissajjesi.

So araññaṃ pavisitvā vanacarake nissāya vasanto ekadivasaṃ migavaṃ gato. Tassa samaṇakāle sahāyavaro eko devaputto hitesitāya migarūpena taṃ palobhento dhāvitvā āyasmato mahākaccāyanassa vasanaṭṭhānasamīpaṃ patvā antaradhāyi. So ‘‘imaṃ migaṃ idāni gaṇhissāmī’’ti upadhāvanto therassa vasanaṭṭhānaṃ patvā taṃ apassanto bahi paṇṇasālāya theraṃ nisinnaṃ disvā tassa samīpe cāpakoṭiṃ olubbha aṭṭhāsi. Thero taṃ oloketvā ādito paṭṭhāya sabbaṃ tassa pavattiṃ ñatvā anuggaṇhanto ajānanto viya saṅgahaṃ karonto –

981.

‘‘Daḷhadhammā nisārassa, dhanuṃ olubbha tiṭṭhasi;

Khattiyo nusi rājañño, adu luddo vanecaro’’ti. –

Pucchi. Tattha daḷhadhammāti daḷhadhanu. Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmanti ca yassa āropitassa jiyāya baddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Nisārassāti niratisayasārassa visiṭṭhasārassa rukkhassa dhanuṃ, sāratararukkhamayaṃ dhanunti attho. Olubbhāti sannirumbhitvā. Rājaññoti rājakumāro. Vanecaroti vanacaro.

Atha so attānaṃ āvikaronto –

982.

‘‘Assakādhipatissāhaṃ, bhante putto vanecaro;

Nāmaṃ me bhikkhu te brūmi, sujāto iti maṃ vidū.

983.

‘‘Mige gavesamānohaṃ, ogāhanto brahāvanaṃ;

Migaṃ tañceva nāddakkhiṃ, tañca disvā ṭhito aha’’nti. –

Āha. Tattha assakādhipatissāti assakaraṭṭhādhipatino assakarājassa. Bhikkhūti theraṃ ālapati. Mige gavesamānoti migasūkarādike gavesanto, migavaṃ carantoti attho.

Taṃ sutvā thero tena saddhiṃ paṭisanthāraṃ karonto –

984.

‘‘Svāgataṃ te mahāpuñña, atho te adurāgataṃ;

Etto udakamādāya, pāde pakkhālayassu te.

985.

‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Rājaputta tato pitvā, santhatasmiṃ upāvisā’’ti. – āha;

984. Tattha adurāgatanti durāgamanavajjitaṃ, mahāpuñña, te idhāgamanaṃ svāgataṃ, na te appakampi durāgamanaṃ atthi tuyhañca mayhañca pītisomanassajananatoti adhippāyo. ‘‘Adhunāgata’’ntipi pāṭho, idāni āgamananti attho.

985. Santhatasmiṃ upāvisāti anantarahitāya bhūmiyā anisīditvā amukasmiṃ tiṇasanthārake nisīdāti.

Tato rājakumāro therassa paṭisanthāraṃ sampaṭicchanto āha –

986.

‘‘Kalyāṇī vata te vācā, savanīyā mahāmuni;

Nelā atthavatī vaggu, mantvā atthañca bhāsasi.

987.

‘‘Kā te rati vane viharato, isinisabha vadehi puṭṭho;

Tava vacanapathaṃ nisāmayitvā, atthadhammapadaṃ samācaremase’’ti.

986. Tattha kalyāṇīti sundarā sobhanā. Savanīyāti sotuṃ yuttā. Nelāti niddosā. Atthavatīti atthayuttā diṭṭhadhammikādinā hitena upetā. Vaggūti madhurā. Mantvāti jānitvā paññāya paricchinditvā. Atthanti atthato anapetaṃ ekantahitāvahaṃ.

987. Isinisabhāti isīsu nisabha ājānīyasadisa. Vacanapathanti vacanaṃ. Vacanameva hi atthādhigamassa upāyabhāvato ‘‘vacanapatha’’nti vuttaṃ. Atthadhammapadaṃ samācaremaseti idha ceva samparāye ca atthāvahaṃ sīlādidhammakoṭṭhāsaṃ paṭipajjāmase.

Idāni thero attano sammāpaṭipattiṃ tassa anucchavikaṃ vadanto –

988.

‘‘Ahiṃsā sabbapāṇīnaṃ, kumāramhāka ruccati;

Theyyā ca aticārā ca, majjapānā ca ārati.

989.

‘‘Ārati samacariyā ca, bāhusaccaṃ kataññutā;

Diṭṭheva dhamme pāsaṃsā, dhammā ete pasaṃsiyā’’ti. – āha;

989. Tattha ārati samacariyā cāti yathāvuttā ca pāpadhammato ārati, paṭivirati kāyasamatādisamacariyā ca. Bāhusaccanti pariyattibāhusaccaṃ. Kataññutāti parehi attano katassa upakārassa jānanā. Pāsaṃsāti atthakāmehi kulaputtehi pakārato āsaṃsitabbā. Dhammā eteti ete yathāvuttā ahiṃsādidhammā. Pasaṃsiyāti viññūhi pasaṃsitabbā.

Evaṃ thero tassa anucchavikaṃ sammāpaṭipattiṃ vatvā anāgataṃsañāṇena āyusaṅkhāre olokento ‘‘pañcamāsamattamevā’’ti disvā taṃ saṃvejetvā daḷhaṃ tattha sammāpaṭipattiyaṃ patiṭṭhāpetuṃ imaṃ gāthamāha –

990.

‘‘Santike maraṇaṃ tuyhaṃ, oraṃ māsehi pañcahi;

Rājaputta vijānāhi, attānaṃ parimocayā’’ti.

Tattha attānaṃ parimocayāti attānaṃ apāyadukkhato mocehi.

Tato kumāro attano muttiyā upāyaṃ pucchanto āha –

991.

‘‘Katamaṃ svāhaṃ janapadaṃ gantvā, kiṃ kammaṃ kiñca porisaṃ;

Kāya vā pana vijjāya, bhaveyyaṃ ajarāmaro’’ti.

Tattha katamaṃ svāhanti katamaṃ su ahaṃ, katamaṃ nūti attho. Kiṃ kammaṃ kiñca porisanti katvāti vacanaseso. Porisanti purisakiccaṃ.

Tato thero tassa dhammaṃ desetuṃ imā gāthāyo avoca –

992.

‘‘Na vijjate so padeso, kammaṃ vijjā ca porisaṃ;

Yattha gantvā bhave macco, rājaputtājarāmaro.

993.

‘‘Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;

Pahūtadhanadhaññāse, tepi no ajarāmarā.

994.

‘‘Yadi te sutā andhakaveṇḍuputtā, sūrā vīrā vikkantappahārino;

Tepi āyukkhayaṃ pattā, viddhastā sassatīsamā.

995.

‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Ete caññe ca jātiyā, tepi no ajarāmarā.

996.

‘‘Ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintitaṃ;

Ete caññe ca vijjāya, tepi no ajarāmarā.

997.

‘‘Isayo cāpi ye santā, saññatattā tapassino;

Sarīraṃ tepi kālena, vijahanti tapassino.

998.

‘‘Bhāvitattāpi arahanto, katakiccā anāsavā;

Nikkhipanti imaṃ dehaṃ, puññapāpaparikkhayā’’ti.

992. Tattha yattha gantvāti yaṃ padesaṃ gantvā kammaṃ vijjaṃ porisañca kāyapayogena itarapayogena ca upagantvā pāpuṇitvā bhaveyya ajarāmaroti attho.

993. Heṭṭhimakoṭiyā koṭisatādiparimāṇaṃ saṃharitvā ṭhapitaṃ mahantaṃ dhanaṃ etesanti mahaddhanā. Kumbhattayādikahāpaṇaparibbayo mahanto bhogo etesanti mahābhogā. Raṭṭhavantoti raṭṭhasāmikā, anekayojanaparimāṇaṃ raṭṭhaṃ pasāsantāti adhippāyo. Khattiyāti khattiyajātikā. Pahūtadhanadhaññāseti mahādhanadhaññasannicayā, attano parisāya ca sattaṭṭhasaṃvaccharapahonakadhanadhaññasannicayā. Tepi no ajarāmarāti jarāmaraṇadhammā eva, mahaddhanatādīnipi tesaṃ upari nipatantaṃ jarāmaraṇaṃ nivattetuṃ na sakkontīti attho.

994. Andhakaveṇḍuputtāti andhakaveṇḍussa puttāti paññātā. Sūrāti sattimanto. Vīrāti vīriyavanto. Vikkantappahārinoti sūravīrabhāveneva paṭisattubalaṃ vikkamma pasayha paharaṇasīlā. Viddhastāti vinaṭṭhā. Sassatīsamāti kulaparamparāya sassatīhi candasūriyādīhi samānā, tepi acirakālapavattakulanvayāti attho.

995. Jātiyāti attano jātiyā, visiṭṭhatarā pana jātipi nesaṃ jarāmaraṇaṃ nivattetuṃ na sakkotīti attho.

996. Mantanti vedaṃ. Chaḷaṅganti kappabyākaraṇaniruttisikkhāchandovicitijotisatthasaṅkhātehi chahi aṅgehi chaḷaṅgaṃ. Brahmacintitanti brahmehi aṭṭhakādīhi cintitaṃ paññācakkhunā diṭṭhaṃ.

997. Santāti upasantakāyavacīkammantā. Saññatattāti saññatacittā. Tapassinoti tapanissitā.

Idāni kumāro attanā kattabbaṃ vadanto –

999.

‘‘Subhāsitā atthavatī, gāthāyo te mahāmuni;

Nijjhattomhi subhaṭṭhena, tvañca me saraṇaṃ bhavā’’ti. –

Āha. Tattha nijjhattomhīti nijjhāpito dhammojasaññāya saññattigato amhi. Subhaṭṭhenāti suṭṭhu bhāsitena.

Tato thero taṃ anusāsanto imaṃ gāthaṃ abhāsi –

1000.

‘‘Mā maṃ tvaṃ saraṇaṃ gaccha, tameva saraṇaṃ vaja;

Sakyaputtaṃ mahāvīraṃ, yamahaṃ saraṇaṃ gato’’ti.

Tato rājakumāro āha –

1001.

‘‘Katarasmiṃ so janapade, satthā tumhāka mārisa;

Ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggala’’nti.

Puna thero āha –

1002.

‘‘Puratthimasmiṃ janapade, okkākakulasambhavo;

Tatthāsi purisājañño, so ca kho parinibbuto’’ti.

Tattha therena nisinnapadesato majjhimadesassa pācīnadisābhāgattā vuttaṃ ‘‘puratthimasmiṃ janapade’’ti.

Evaṃ so rājaputto therassa dhammadesanaṃ sutvā pasannamānaso saraṇesu ca sīlesu ca patiṭṭhahi. Tena vuttaṃ –

1003.

‘‘Sace hi buddho tiṭṭheyya, satthā tumhāka mārisa;

Yojanāni sahassāni, gaccheyyaṃ payirupāsituṃ.

1004.

‘‘Yato ca kho parinibbuto, satthā tumhāka mārisa;

Nibbutampi mahāvīraṃ, gacchāmi saraṇaṃ ahaṃ.

1005.

‘‘Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;

Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.

1006.

‘‘Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho’’ti.

Evaṃ pana taṃ saraṇesu ca sīlesu ca patiṭṭhitaṃ thero evamāha ‘‘rājakumāra, tuyhaṃ idha araññavāsena attho natthi, na ciraṃ tava jīvitaṃ, pañcamāsabbhantare eva kālaṃ karissasi, tasmā tava pitu santikameva gantvā dānādīni puññāni katvā saggaparāyaṇo bhaveyyāsī’’ti vatvā attano santike dhātuyo datvā vissajjesi. So gacchanto ‘‘ahaṃ, bhante, tumhākaṃ vacanena ito gamissāmi, tumhehipi mayhaṃ anukampāya tattha āgantabba’’nti vatvā therassa adhivāsanaṃ viditvā vanditvā padakkhiṇaṃ katvā pitu nagaraṃ gantvā uyyānaṃ pavisitvā attano āgatabhāvaṃ rañño nivedesi.

Taṃ sutvā rājā saparivāro uyyānaṃ gantvā kumāraṃ āliṅgitvā antepuraṃ netvā abhisiñcitukāmo ahosi. Kumāro ‘‘deva, mayhaṃ appakaṃ āyu, ito catunnaṃ māsānaṃ accayena maraṇaṃ bhavissati, kiṃ me rajjena, tumhe nissāya puññameva karissāmī’’ti vatvā therassa guṇaṃ ratanattayassa ca ānubhāvaṃ pavedesi. Taṃ sutvā rājā saṃvegappatto ratanattaye ca there ca pasannamānaso mahantaṃ vihāraṃ kāretvā mahākaccāyanattherassa santike dūtaṃ pāhesi. Theropi rājānaṃ mahājanañca anuggaṇhanto āgacchi. Rājā ca saparivāro dūratova paccuggamanaṃ katvā theraṃ vihāraṃ pavesetvā catūhi paccayehi sakkaccaṃ upaṭṭhahanto saraṇesu ca sīlesu ca patiṭṭhahi. Kumāro ca sīlāni samādiyitvā theraṃ bhikkhū ceva sakkaccaṃ upaṭṭhahanto dānāni dadanto dhammaṃ suṇanto catunnaṃ māsānaṃ accayena kālaṃ katvā tāvatiṃsabhavane nibbatti. Tassa puññānubhāvena sattaratanapaṭimaṇḍito sattayojanappamāṇo ratho uppajji, anekāni cassa accharāsahassāni parivāro ahosi.

Rājā kumārassa sarīrasakkāraṃ katvā bhikkhusaṅghassa ca mahādānaṃ pavattetvā cetiyassa pūjaṃ akāsi, tattha mahājano sannipati, theropi saparivāro taṃ padesaṃ upagañchi. Atha devaputto attanā katakusalakammaṃ oloketvā kataññutāya ‘‘gantvā theraṃ vandissāmi, sāsanaguṇe ca pākaṭe karissāmī’’ti cintetvā dibbarathaṃ āruyha mahatā parivārena dissamānarūpo āgantvā rathā oruyha therassa pāde vanditvā pitarā saddhiṃ paṭisanthāraṃ katvā theraṃ payirupāsamāno añjaliṃ paggayha aṭṭhāsi. Taṃ thero imāhi gāthāhi pucchi –

1007.

‘‘Sahassaraṃsīva yathāmahappabho, disaṃ yathā bhāti nabhe anukkamaṃ;

Tathāpakāro tavāyaṃ mahāratho, samantato yojanasattamāyato.

1008.

‘‘Suvaṇṇapaṭṭehi samantamotthaṭo, urassa muttāhi maṇīhi cittito;

Lekhā suvaṇṇassa ca rūpiyassa ca, sobhenti veḷuriyamayā sunimmitā.

1009.

‘‘Sīsañcidaṃ veḷuriyassa nimmitaṃ, yugañcidaṃ lohitakāya cittitaṃ;

Yuttā suvaṇṇassa ca rūpiyassa ca, sobhanti assā ca ime manojavā.

1010.

‘‘So tiṭṭhasi hemarathe adhiṭṭhito, devānamindova sahassavāhano;

Pucchāmi tāhaṃ yasavanta kovidaṃ, kathaṃ tayā laddho ayaṃ uḷāro’’ti.

1007. Tattha sahassaraṃsīti sūriyo. So hi anekasahassaraṃsimantatāya ‘‘sahassaraṃsī’’ti vuccati. Yathāmahappabhoti attano mahattassa anurūpappabho. Yathā hi mahattena sūriyamaṇḍalena sadisaṃ jotimaṇḍalaṃ natthi, evaṃ pabhāyapi. Tathā hi taṃ ekasmiṃ khaṇe tīsu mahādīpesu ālokaṃ pharantaṃ tiṭṭhati. Disaṃ yathā bhāti nabhe anukkamanti nabhe ākāse yatheva disaṃ anukkamanto gacchanto yathā yena pakārena bhāti dibbati jotati. Tathāpakāroti tādisākāro. Tavāyanti tava ayaṃ.

1008. Suvaṇṇapaṭṭehīti suvaṇṇamayehi paṭṭehi. Samantamotthaṭo samantato chādito. Urassāti uro assa, rathassa uroti ca īsāmūlaṃ vadati. Lekhāti veḷuriyamayā mālākammalatākammādilekhā. Tāsaṃ suvaṇṇapaṭṭesu ca rajatapaṭṭesu ca dissamānattā vuttaṃ ‘‘suvaṇṇassa ca rūpiyassa cā’’ti. Sobhentīti rathaṃ sobhayanti.

1009. Sīsanti rathakubbarasīsaṃ. Veḷuriyassa nimmitanti veḷuriyena nimmitaṃ, veḷuriyamaṇimayanti attho. Lohitakāyāti lohitakamaṇinā, yena kenaci rattamaṇinā vā. Yuttāti yojitā, atha vā yottā suvaṇṇassa ca rūpiyassa cāti suvaṇṇamayā ca rūpiyamayā ca yottā, saṅkhalikāti attho.

1010. Adhiṭṭhitoti attano deviddhiyā sakalamidaṃ ṭhānaṃ abhibhavitvā ṭhito. Sahassavāhanoti sahassayuttavāhano, sahassaājānīyayuttaratho devānamindo yathāti adhippāyo. Yasavantāti ālapanaṃ, yasassīti attho. Kovidanti kusalañāṇavantaṃ, rathārohane vā chekaṃ. Ayaṃ uḷāroti ayaṃ uḷāro mahanto yasoti adhippāyo.

Evaṃ therena puṭṭho devaputto imāhi gāthāhi byākāsi –

1011.

‘‘Sujāto nāmahaṃ bhante, rājaputto pure ahuṃ;

Tvañca maṃ anukampāya, saññamasmiṃ nivesayi.

1012.

‘‘Khīṇāyukañca maṃ ñatvā, sarīraṃ pādāsi satthuno;

Imaṃ sujāta pūjehi, taṃ te atthāya hehiti.

1013.

‘‘Tāhaṃ gandhehi mālehi, pūjayitvā samuyyuto;

Pahāya mānusaṃ dehaṃ, upapannomhi nandanaṃ.

1014.

‘‘Nandane ca vane ramme, nānādijagaṇāyute;

Ramāmi naccagītehi, accharāhi purakkhato’’ti.

1012-3. Tattha sarīrantī sarīradhātuṃ. Hehitīti bhavissati. Samuyyutoti sammā uyyutto, yuttappayuttoti attho.

Evaṃ devaputto therena pucchitamatthaṃ kathetvā theraṃ vanditvā padakkhiṇaṃ katvā pitaraṃ āpucchitvā rathaṃ āruyha devalokameva gato. Theropi tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammakathaṃ kathesi. Sā dhammakathā mahājanassa sātthikā ahosi. Atha thero taṃ sabbaṃ attanā ca tena ca kathitaniyāmeneva saṅgītikāle dhammasaṅgāhakānaṃ ārocesi, te ca taṃ tathā saṅgahaṃ āropesunti.

Cūḷarathavimānavaṇṇanā niṭṭhitā.

14. Mahārathavimānavaṇṇanā

Sahassayuttaṃ hayavāhanaṃ subhanti mahārathavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavane gopālassa nāma devaputtassa attano vimānato nikkhamitvā sahassayuttaṃ mahantaṃ dibbarathaṃ abhiruyha mahantena parivārena mahatiyā deviddhiyā uyyānakīḷanatthaṃ gacchantassa avidūre pāturahosi. Taṃ disvā devaputto sañjātagāravabahumāno sahasā rathato oruyha upasaṅkamitvā pañcapatiṭṭhitena vanditvā añjaliṃ sirasi paggayha aṭṭhāsi.

Tassidaṃ pubbakammaṃ – so kira vipassiṃ bhagavantaṃ suvaṇṇamālāya pūjetvā ‘‘imassa puññassa ānubhāvena mayhaṃ bhave bhave sovaṇṇamayā uracchadamālā nibbattatū’’ti katapaṇidhānāya anekakappesu sugatīsuyeva saṃsarantiyā kassapassa bhagavato kāle kikissa kāsirañño aggamahesiyā kucchimhi nibbattāya yathāpaṇidhānaṃ suvaṇṇamālālābhena ‘‘uracchadamālā’’ti laddhanāmāya devakaññāsadisāya rājadhītāya ācariyo gopālo nāma brāhmaṇo hutvā sasāvakasaṅghassa kassapassa bhagavato asadisadānādīni mahādānāni pavattetvā indriyānaṃ aparipakkabhāvena attānaṃ rājadhītarañca uddissa satthārā desitaṃ dhammaṃ sutvāpi visesaṃ nibbattetuṃ asakkonto puthujjanakālakiriyameva katvā yathūpacitapuññānubhāvena tāvatiṃsesu yojanasatike kanakavimāne nibbatti, anekakoṭiaccharāparivāro ahosi, sattaratanamayo cassa sahassayutto suvibhattabhittivicitto siniddhamadhuranigghoso attano pabhāsamudayena avahasanto viya divaṅkaramaṇḍalaṃ dibbo ājaññaratho nibbatti.

So tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā aparāparaṃ devesuyeva saṃsaranto imasmiṃ buddhuppāde tasseva kammassa vipākāvasesena yathāvuttasampattivibhavo gopālo eva nāma devaputto hutvā tāvatiṃsesuyeva nibbatti. Taṃ sandhāya vuttaṃ ‘‘tena ca samayena āyasmā mahāmoggallāno…pe… añjaliṃ sirasi paggayha aṭṭhāsī’’ti.

Evaṃ pana upasaṅkamitvā ṭhitaṃ taṃ devaputtaṃ āyasmā mahāmoggallāno imāhi gāthāhi pucchi –

1015.

‘‘Sahassayuttaṃ hayavāhanaṃ subhaṃ, āruyhimaṃ sandanaṃ nekacittaṃ;

Uyyānabhūmiṃ abhito anukkamaṃ, purindado bhūtapatīva vāsavo.

1016.

‘‘Sovaṇṇamayā te rathakubbarā ubho, phalehi aṃsehi atīva saṅgatā;

Sujātagumbā naravīraniṭṭhitā, virocati pannaraseva cando.

1017.

‘‘Suvaṇṇajālāvatato ratho ayaṃ, bahūhi nānāratanehi cittito;

Sunandighoso ca subhassaro ca, virocatī cāmarahatthabāhubhi.

1018.

‘‘Imā ca nābhyo manasābhinimmitā, rathassa pādantaramajjhabhūsitā;

Imā ca nābhyo satarājicittitā, sateratā vijjurivappabhāsare.

1019.

‘‘Anekacittāvatato ratho ayaṃ, puthū ca nemī ca sahassaraṃsiko;

Tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ tūriyamivappavāditaṃ.

1020.

‘‘Sirasmiṃ cittaṃ maṇicandakappitaṃ, sadā visuddhaṃ ruciraṃ pabhassaraṃ;

Suvaṇṇarājīhi atīva saṅgataṃ, veḷuriyarājīva atīva sobhati.

1021.

‘‘Ime ca vāḷī maṇicandakappitā, ārohakambū sujavā brahūpamā;

Brahā mahantā balino mahājavā, mano tavaññāya tatheva siṃsare.

1022.

‘‘Ime ca sabbe sahitā catukkamā, mano tavaññāya tatheva siṃsare;

Samaṃ vahantī mudukā anuddhatā, āmodamānā turagānamuttamā.

1023.

‘‘Dhunanti vagganti patanti cambare, abbhuddhunantā sukate piḷandhane;

Tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ tūriyamivappavāditaṃ.

1024.

‘‘Rathassa ghoso apiḷandhanāna ca, khurassa nādo abhihiṃsanāya ca;

Ghoso suvaggū samitassa suyyati, gandhabbatūriyāni vicitrasaṃvane.

1025.

‘‘Rathe ṭhitātā migamandalocanā, āḷārapamhā hasitā piyaṃvadā;

Veḷuriyajālāvatatā tanucchavā, sadeva gandhabbasūraggapūjitā.

1026.

‘‘Tā rattarattambarapītavāsasā, visālanettā abhirattalocanā;

Kule sujātā sutanū sucimhitā, rathe ṭhitā pañjalikā upaṭṭhitā.

1027.

‘‘Tā kambukeyūradharā suvāsasā, sumajjhimā ūruthanūpapannā;

Vaṭṭaṅguliyo sumukhā sudassanā, rathe ṭhitā pañjalikā upaṭṭhitā.

1028.

‘‘Aññā suveṇī susu missakesiyo, samaṃ vibhattāhi pabhassarāhi ca;

Anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.

1029.

‘‘Āveḷiniyo padumuppalacchadā, alaṅkatā candanasāravāsitā;

Anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.

1030.

‘‘Tā māliniyo padumuppalacchadā, alaṅkatā candanasāravāsitā;

Anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.

1031.

‘‘Kaṇṭhesu te yāni piḷandhanāni, hatthesu pādesu tatheva sīse;

Obhāsayantī dasa sabbaso disā, abbhuddayaṃ sāradikova bhāṇumā.

1032.

‘‘Vātassa vegena ca sampakampitā, bhujesu mālā apiḷandhanāni ca;

Muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ, sabbehi viññūhi sutabbarūpaṃ.

1033.

‘‘Uyyānabhūmyā ca duvaddhato ṭhitā, rathā ca nāgā tūriyāni ca saro;

Tameva devinda pamodayanti, vīṇā yathā pokkharapattabāhubhi.

1034.

‘‘Imāsu vīṇāsu bahūsu vaggūsu, manuññarūpāsu hadayeritaṃ pītiṃ;

Pavajjamānāsu atīva accharā, bhamanti kaññā padumesu sikkhitā.

1035.

‘‘Yadā ca gītāni ca vāditāni ca, naccāni cimāni samenti ekato;

Athettha naccanti athettha accharā, obhāsayantī ubhato varitthiyo.

1036.

‘‘So modasi tūriyagaṇappabodhano, mahīyamāno vajirāvudhoriva;

Imāsu vīṇāsu bahūsu vaggūsu, manuññarūpāsu hadayeritaṃ pītiṃ.

1037.

‘‘Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūto purimāya jātiyā;

Uposathaṃ kaṃ vā tuvaṃ upāvasi, kaṃ dhammacariyaṃ vatamābhirocayi.

1038.

‘‘Nayīdamappassa katassa kammuno, pubbe suciṇṇassa uposathassa vā;

Iddhānubhāvo vipulo ayaṃ tava, yaṃ devasaṅghaṃ abhirocase bhusaṃ.

1039.

‘‘Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;

Atho añjalikammassa, taṃ me akkhāhi pucchito’’ti.

1015. Tattha sahassayuttanti sahassena yuttaṃ, sahassaṃ vā yuttaṃ yojitaṃ etasminti sahassayuttaṃ. Kassa panetaṃ sahassanti? ‘‘Hayavāhana’’nti anantaraṃ vuccamānattā hayānanti ayamattho viññāyateva. Hayā vāhanaṃ etassāti hayavāhanaṃ. Keci pana ‘‘sahassayuttahayavāhana’’nti anunāsikalopaṃ ekameva samāsapadaṃ katvā vaṇṇenti, etasmiṃ pakkhe hayavāhanaṃ viya vāhananti attho yujjati. Hayavāhanasahassayuttaṃ yuttahayavāhanasahassanti hi attho. Apare pana ‘‘sahassayuttanti sahassadibbājaññayutta’’nti vadanti. Sandananti rathaṃ. Nekacittanti anekacittaṃ nānāvidhavicittavantaṃ. Uyyānabhūmiṃ abhitoti uyyānabhūmiyā samīpe. ‘‘Abhito’’ti hi padaṃ apekkhitvā sāmiatthe etaṃ upayogavacanaṃ. Keci pana ‘‘uyyānabhūmyā’’tipi paṭhanti, te saddanayampi anupadhārentā paṭhanti. Anukkamanti gacchanto purindado bhūtapatīva vāsavo virocasīti sambandho.

1016. Sovaṇṇamayāti suvaṇṇamayā. Teti tava. Rathakubbarā ubhoti rathassa ubhosu passesu vedikā. Yo hi rathassa sobhanatthañceva upari ṭhitānaṃ guttatthañca ubhosu passesu vedikākārena parikkhepo karīyati, tassa purimabhāge ubhosu passesu yāva rathīsā, tāva hatthehi gahaṇayoggo rathassa avayavaviseso, idha so eva kubbaroti adhippeto. Tenevāha ‘‘ubho’’ti. Aññattha pana rathīsā kubbaroti vuccati. Phalehīti rathūpatthambhassa dakkhiṇavāmabhedehi dvīhi phalehi, pariyantāvettha phalāti vuttā. Aṃsehīti kubbaraphale patiṭṭhitehi heṭṭhimaaṃsehi. Atīva saṅgatāti ativiya suṭṭhu saṅgatā suphassitā nibbivarā. Idañca sippiviracite kittimarathe labbhamānavisesaṃ tattha āropetvā vuttaṃ. So pana aporisatāya akittimo sayaṃjāto kenaci aghaṭitoyeva. Sujātagumbāti susaṇṭhitathambhakasamudāyā. Ye hi vedikāya nirantaraṃ ṭhitā susaṇṭhitaghaṭakādiavayavavisesavanto thambhakasamudāyā, tesaṃ vasenevaṃ vuttaṃ ‘‘sujātagumbā’’ti. Naravīraniṭṭhitāti sippācariyehi niṭṭhāpitasadisā. Sippācariyā hi attano sarīrakhedaṃ acintetvā vīriyabalena sippassa suṭṭhu vicāraṇato naresu vīriyavantoti idha ‘‘naravīrā’’ti vuttā. Naravīrāti vā devaputtassa ālapanaṃ. Niṭṭhitāti pariyositā paripuṇṇasobhātisayā. ‘‘Naravīranimmitā’’ti vā pāṭho, naresu dhitisampannehi nimmitasadisāti attho. Evaṃvidhakubbaratāya ayaṃ tava ratho virocati. Kiṃ viya? Pannaraseva cando, sukkapakkhe pannarasiyaṃ paripuṇṇakāle candimā viya.

1017. Suvaṇṇajālāvatatoti suvaṇṇajālakehi avatato chādito. ‘‘Suvaṇṇajālāvitato’’tipi pāṭho, gavacchitoti attho. Bahūhīti anekehi. Nānāratanehīti padumarāgaphussarāgādinānāvidharatanehi. Sunandighosoti suṭṭhu nanditabbaghoso, savanīyamadhuraninnādoti attho. Sunandighosoti vā suṭṭhu katanandighoso, naccanādīnaṃ dassanādīsu pavattitasādhukārasaddādivasena katapamodaninnādoti attho, ‘‘kālena kālaṃ āsīvādanavasena suṭṭhu payuttanandighoso’’ti ca vadanti. Subhassaroti suṭṭhu ativiya obhāsanasabhāvo, tattha vā pavattamānānaṃ devatānaṃ sobhanena gītavāditassarena subhassaro. Cāmarahatthabāhubhīti cāmarahatthayuttabāhūhi ito cito ca bījayamāna cāmarakalāpehi devatānaṃ bhujehi, tathābhūtāhi devatāhi vā virocati.

1018. Nābhyoti rathacakkānaṃ nābhiyo. Manasābhinimmitāti ‘‘ime īdisā hontū’’ti cittena nimmitasadisā. Rathassa pādantaramajjhabhūsitāti rathassa pādānaṃ rathacakkānaṃ antena neminā nānāratanasamujjalena arānaṃ vemajjhena ca maṇḍitā. Satarājicittitāti anekavaṇṇāhi anekasatāhi rājīhi lekhāhi cittitā vicittabhāvaṃ gatā. Sateratā vijjurivāti sateratasaṅkhātavijjulatā viya pabhāsare vijjotanti.

1019. Anekacittāvatatoti anekehi mālākammādicittehi avatato samokiṇṇo. ‘‘Anekacittāvitato’’tipi paṭhanti, soyeva attho, gāthāsukhatthaṃ pana dīghakaraṇaṃ. Puthū ca nemī cāti puthulanemi ca, eko ca-kāro nipātamattaṃ. Sahassaraṃsikoti anekasahassaraṃsiko. ‘‘Sahassaraṃsiyo’’tipi pāḷi. Apare pana ‘‘natā raṃsiyo’’ti ca paṭhanti, tattha natāti ajiyadhanudaṇḍako viya oṇatā nemippadesā. Sahassaraṃsiyoti sūriyamaṇḍalaṃ viya vipphurantakiraṇajālā. Tesanti olambamānakiṅkiṇikajālānaṃ nemippadesānaṃ.

1020. Sirasminti sīse, rathassa sīseti attho. Siro vā asmiṃ rathe. Cittanti vicittaṃ. Maṇicandakappitanti maṇimayamaṇḍalānuviddhaṃ candamaṇḍalasadisena maṇinā anuviddhaṃ. Ruciraṃ pabhassaranti iminā tassa candamaṇḍalasadisataṃyeva vibhāveti, sadā visuddhanti iminā panassa candamaṇḍalatopi visesaṃ dasseti. Suvaṇṇarājīhīti antarantarā vaṭṭākārena saṇṭhitāhi suvaṇṇalekhāhi. Saṅgatanti sahitaṃ. Veḷuriyarājīvāti antarantarā suvaṇṇarājīhi khacitamaṇimaṇḍalattā veḷuriyarājīhi viya sobhati. ‘‘Veḷuriyarājīhī’’ti ca paṭhanti.

1021. Vāḷīti vāḷavanto sampannavāḷadhino, asse sandhāya vadati. ‘‘Vājī’’ti vā pāṭho. Maṇicandakappitāti cāmarolambanaṭṭhānesu maṇimayacandakānuviddhā. Ārohakambūti uccā ceva tadanurūpapariṇāhā ca, ārohapariṇāhasampannāti attho. Sujavāti sundarajavā javavanto mahājavā, sobhanagatikāti attho. Brahūpamāti brahā viya paminitabbā, attano pamāṇato adhikā viya paññāyantāti attho. Brahāti vuḍḍhā pavaḍḍhasabbaṅgapaccaṅgā. Mahantāti mahānubhāvā mahiddhikā. Balinoti sarīrabalena ca ussāhabalena ca balavanto. Mahājavāti sīghavegā. Mano tavaññāyāti tava cittaṃ ñatvā. Tathevāti cittānurūpameva. Siṃsareti saṃsappare, pavattareti attho.

1022. Imeti yathāvuttaasse sandhāyāha. Sabbeti sahassamattāpi. Sahitāti samānajavatāya samānagamanatāya ca gatiyaṃ sahitā, aññamaññaṃ anūnādhikagamanāti attho. Catūhi pādehi kamanti gacchantīti catukkamā. Samaṃ vahantīti ‘‘sahitā’’ti padena vuttamevatthaṃ pākaṭataraṃ karoti. Mudukāti mudusabhāvā, bhadrā ājānīyāti attho. Tenāha ‘‘anuddhatā’’ti, uddhatarahitā khobhaṃ akarontāti attho. Āmodamānāti pamodamānā, akhaḷuṅkatāya aññamaññaṃ rathikādīnañca tuṭṭhiṃ pavedayantāti attho.

1023. Dhunantīti cāmarabhāraṃ kesarabhāraṃ vāladhiñca vidhunanti. Vaggantīti kadāci pade padaṃ nikkhipantā vagganena gamanena gacchanti. Patantīti kadāci pavattanti, laṅghantīti attho. ‘‘Plavantī’’ti ca keci paṭhanti, soyevattho. Abbhuddhunantāti kammasippinā sukate suṭṭhu nimmite khuddakaghaṇṭādiassālaṅkāre abhiuddhunantā adhikaṃ uddhunantā. Tesanti tesaṃ piḷandhanānaṃ.

1024. Rathassa ghosoti yathāvutto rathanigghoso. Apiḷandhanāna cāti a-kāro nipātamattaṃ. Piḷandhanānaṃ ābharaṇānaṃ. Apiḷandhananti ca ābharaṇapariyāyoti vā vadanti, rathassānaṃ ābharaṇānañcaghosoti attho. Khurassanādoti turaṅgānaṃ khuranipātasaddo. Kiñcāpi assā ākāsena gacchanti, madhurassa pana khuranipātasaddassa upaladdhihetubhūtena kammunā tesaṃ khuranikkhepe khuranikkhepe paṭighāto labbhatīti vadanti. Abhihiṃsanāya cāti assānaṃ adhikahiṃsanena ca, antarantarā assehi pavattitahesanena cāti attho. ‘‘Abhihesanāya cā’’ti keci paṭhanti. Samitassāti samuditassa dibbajanassa ghoso ca suvaggu sumadhuraṃ suyyati. Kiṃ viyāti āha ‘‘gandhabbatūriyāni vicitrasaṃvane’’ti, citralatāvane gandhabbadevaputtānaṃ pañcaṅgikatūriyāni viya. Tūriyasannissito hi saddo ‘‘tūriyānī’’ti vutto nissayavohārena. ‘‘Gandhabbatūriyāna ca vicitrasaṃvane’’ti ca pāṭho, ‘‘tūriyānañca’’iti anunāsikaṃ ānetvā yojetabbaṃ. Apare ‘‘gandhabbatūriyāni vicitrapavane’’ti paṭhanti.

1025. Rathe ṭhitātāti rathe ṭhitā etā. Migamandalocanāti migacchāpikānaṃ viya mudusiniddhadiṭṭhinipātā. Āḷārapamhāti bahalasaṅgatapakhumā, gopakhumāti attho. Hasitāti pahasitā, pahaṃsitamukhāti attho. Piyaṃvadāti piyavādiniyo. Veḷuriyajālāvatatāti veḷuriyamaṇimayena jālena chāditasarīrā. Tanucchavāti sukhumacchaviyo. Sadevāti sadā eva sabbakālameva. Gandhabbasūraggapūjitāti gandhabbadevatāhi ceva aparāhi ca aggadevatāhi laddhapūjā.

1026. Tā rattarattambarapītavāsasāti rajanīyarūpā ca rattapītavatthā ca. Abhirattalocanāti visesato rattarājīhi upasobhitanayanā. Kule sujātāti sindhavakule sujātā visiṭṭhadevanikāye sambhavā. Sutanūti sundarasarīrā. Sucimhitāti suddhasitakaraṇā.

1027. Tā kambukeyūradharāti suvaṇṇamayakeyūradharā. Sumajjhimāti vilaggamajjhā. Ūruthanūpapannāti sampannaūruthanā, kadalikkhandhasadisaūru ceva samuggasadisathanā ca. Vaṭṭaṅguliyoti anupubbato vaṭṭaṅguliyo. Sumukhāti sundaramukhā, pamuditamukhā vā. Sudassanāti dassanīyā.

1028. Aññāti ekaccā. Suveṇīti sundarakesaveṇiyo. Susūti daharā. Missakesiyoti rattamālādīhi missitakesavaṭṭiyo. Kathaṃ? Samaṃ vibhattāhi pabhassarāhi cāti, samaṃ aññamaññasadisaṃ nānāvibhattivasena vibhattāhi suvaṇṇacīrādikhacitāhi indanīlamaṇiādayo viya pabhassarāhi kesavaṭṭīhi missitakesiyoti yojanā. Anubbatāti anukūlakiriyā. ti accharāyo.

1029. Candanasāravositāti sārabhūtena dibbacandanena ullittā vicchuritā.

1031. Kaṇṭhesūtiādinā gīvūpagahatthūpagapādūpagasīsūpagādiābharaṇāni dasseti. Obhāsayantīti kaṇṭhesu yāni piḷandhanāni, tehi obhāsayantīti yojanā. Evaṃ sesesupi. Abbhuddayanti abhiuggacchanto, ‘‘abbhuddasa’’ntipi pāṭho, soyevattho. Sāradikoti saradakāliko. Bhāṇumāti sūriyo. So hi abbhādidosavirahena dasapi disā suṭṭhu obhāseti.

1032. Vātassa vegena cāti manuññagandhūpahāraṃ saddūpahārañca karontena upaharantena viya vāyantena vātassa vegena rathaturaṅgavegena ca. Muñcantīti vissajjenti. Ruciranti pañcaṅgikatūriyāni viya uparūpari rucidāyakaṃ. Sucinti suddhaṃ asaṃsaṭṭhaṃ. Subhanti manuññaṃ. Sabbehi viññūhi sutabbarūpanti sabbehipi viññujātikehi gandhabbasamayaññūhi sotabbaṃ savanīyaṃ uttamasabhāvaṃ ghosaṃ muñcantīti yojanā.

1033. Uyyānabhūmyāti uyyānabhūmiyaṃ. Duvaddhatoti dvīhi addhapassehi. ‘‘Dubhato ca ṭhitā’’tipi paṭhanti, soyevattho. Rathāti rathe. Nāgāti nāge. Upayogatthe hi etaṃ paccattavacanaṃ. Saroti rathanāgatūriyāni paṭicca nibbatto saro. Devindāti devaputtaṃ ālapati. Vīṇā yathā pokkharapattabāhubhīti yathā vīṇā sammadeva yojitehi doṇipattabāhudaṇḍehi taṃtaṃmucchanānurūpaṃ avaṭṭhitehi vādiyamānā suṇantaṃ janaṃ pamodeti, evaṃ taṃ rathādayo attano sarena pamodayanti. Susikkhitabhāvena pokkharabhāvaṃ sundarabhāvaṃ pattehi vīṇāvādakassa hatthehi pavāditā vīṇā yathā mahājanaṃ pamodeti, evaṃ taṃ rathādayo attano sarena pamodayantīti.

1034. Imāsu vīṇāsūti gāthāya ayaṃ saṅkhepattho – imāsu ujukoṭivaṅkabrahatīnandinītisaraādibhedāsu bahūsu vīṇāsu siniddhamadhurassaratāya vaggūsu tato eva manuññarūpāsu hadayeritaṃ hadayaṅgamaṃ hadayahāriniṃ pītiṃ pītinimittaṃ pavajjamānāsu pavādiyamānāsu accharā devakaññā pītivegukkhittatāya attano susikkhitatāya ca dibbapadumesu bhamanti naccaṃ dassentiyo sañcaranti.

1035. Imānīti idaṃ paccekaṃ yojetabbaṃ ‘‘imāni gītāni, imāni vāditāni, imāni naccāni cā’’ti. Samenti ekatoti ekajjhaṃ samarasāni honti. Atha vā samenti ekatoti ekato ekajjhaṃ samāni samarasāni karonti, tantissaraṃ gītassarena, gītassarañca tantissarena saṃsandantiyo naccanena yathādhigate hassādirase aparihāpentiyo samenti samānentīti attho. Atthettha naccanti athettha accharā obhāsayantīti evaṃ gītādīni samarase karontiyo atha aññā ekaccā accharā ettha etasmiṃ tava rathe naccanti, atha aññā varitthiyo uttamitthiyo naccaṃ passantiyo attano sarīrobhāsena ceva vatthābharaṇaobhāsena ca ettha etasmiṃ padese ubhato dvīsu passesu dasapi disā kevalaṃ obhāsayanti vijjotayantīti attho.

1036. Soti so tvaṃ evaṃbhūto. Tūriyagaṇappabodhanoti dibbatūriyasamūhena katapītipabodhano. Mahīyamānoti pūjīyamāno. Vajirāvudhorivāti indo viya.

1037. Uposathaṃ kaṃ vā tuvaṃ upāvasīti aññehipi uposatho upavasīyati, tvaṃ kaṃ vā kīdisaṃ nāma uposathaṃ upavasīti pucchati. Dhammacariyanti dānādipuññapaṭipattiṃ. Vatanti vatasamādānaṃ. Abhirocayīti abhirocesi, ruccitvā pūresīti attho. ‘‘Abhirādhayī’’tipi pāṭho, sādhesi nipphādesīti attho.

1038. Idanti nipātamattaṃ, idaṃ vā phalanti adhippāyo. Abhirocaseti abhibhavitvā vijjotasi.

Evaṃ mahātherena puṭṭho devaputto tamatthaṃ ācikkhi. Tena vuttaṃ –

1040.

‘‘So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phala’’nti.

1041.

‘‘Jitindriyaṃ buddhamanomanikkamaṃ, naruttamaṃ kassapamaggapuggalaṃ;

Avāpurantaṃ amatassa dvāraṃ, devātidevaṃ satapuññalakkhaṇaṃ.

1042.

‘‘Tamaddasaṃ kuñjaramoghatiṇṇaṃ, suvaṇṇasiṅgīnadabimbasādisaṃ;

Disvāna taṃ khippamahuṃ sucīmano, tameva disvāna subhāsitaddhajaṃ.

1043.

‘‘Tamannapānaṃ athavāpi cīvaraṃ, suciṃ paṇītaṃ rasasā upetaṃ;

Pupphābhikiṇṇamhi sake nivesane, patiṭṭhapesiṃ sa asaṅgamānaso.

1044.

‘‘Tamannapānena ca cīvarena ca, khajjena bhojjena ca sāyanena ca;

Santappayitvā dvipadānamuttamaṃ, so saggaso devapure ramāmahaṃ.

1045.

‘‘Etenupāyena imaṃ niraggaḷaṃ, yaññaṃ yajitvā tividhaṃ visuddhaṃ;

Pahāyahaṃ mānusakaṃ samussayaṃ, indūpamo devapure ramāmahaṃ.

1046.

‘‘Āyuñca vaṇṇañca sukhaṃ balañca, paṇītarūpaṃ atikaṅkhatā muni;

Annañca pānañca bahuṃ susaṅkhataṃ, patiṭṭhapetabbamasaṅgamānase.

1047.

‘‘Nayimasmiṃ loke parasmiṃ vā pana, buddhena seṭṭho va samo va vijjati;

Āhuneyyānaṃ paramāhutiṃ gato, puññatthikānaṃ vipulapphalesina’’nti.

1041. Tattha jitindriyanti manacchaṭṭhānaṃ indriyānaṃ bodhimūleyeva aggamaggena jitattā nibbisevanabhāvassa katattā jitindriyaṃ. Abhiññeyyādīnaṃ abhiññeyyādibhāvato anavasesato abhisambuddhattā buddhaṃ. Puripuṇṇavīriyatāya anomanikkamaṃ caturaṅgasamannāgatassa vīriyassa catubbidhasammappadhānassa ca pāripūriyāti attho. Naruttamanti narānaṃ uttamaṃ dvipaduttamaṃ. Kassapanti bhagavantaṃ gottena vadati. Avāpurantaṃ amatassa dvāranti koṇāgamanassa bhagavato sāsanantaradhānato pabhuti pihitaṃ nibbānamahānagarassa dvāraṃ ariyamaggaṃ vivarantaṃ. Devātidevanti sabbesampi devānaṃ atidevaṃ. Satapuññalakkhaṇanti anekasatapuññavasena nibbattamahāpurisalakkhaṇaṃ.

1042. Kuñjaranti kilesapaṭisattunimmaddanena kuñjarasadisaṃ, mahānāganti attho. Catunnaṃ oghānaṃ saṃsāramahoghassa taritattā oghatiṇṇaṃ. Suvaṇṇasiṅgīnadabimbasādisanti siṅgīsuvaṇṇajambunadasuvaṇṇarūpasadisaṃ, kañcanasannibhattacanti attho. Disvāna taṃ khippamahuṃ sucīmanoti taṃ kassapasammāsambuddhaṃ disvā khippaṃ tāvadeva ‘‘sammāsambuddho bhagavā’’ti pasādavasena kilesamalāpagamanena sucimano visuddhamano ahosiṃ, tañca kho tameva disvāna taṃ disvā eva. Subhāsitaddhajanti dhammaddhajaṃ.

1043. Tamannapānanti tamhi bhagavati annañca pānañca. Athavāpi cīvaranti atha cīvarampi. Rasasā upetanti rasena upetaṃ sādurasaṃ, uḷāranti attho. Pupphābhikiṇṇamhīti ganthitehi ca aganthikehi ca pupphehi olambanavasena santharaṇavasena ca abhikiṇṇe. Patiṭṭhapesinti paṭipādesiṃ adāsiṃ. Asaṅgamānasoti katthaci alaggacitto so ahanti yojanā.

1044. Saggasoti aparāparūpapattivasena sagge sagge, tatthāpi ca devapure sudassanamahānagare. Ramāmīti kīḷāmi modāmi.

1045. Etenupāyenāti gopālabrāhmaṇakāle sasāvakasaṅghassa kassapabhagavato yathā asadisadānaṃ adāsiṃ, etena upāyena. Imaṃ niraggaḷaṃ yaññaṃ yajitvā tividhaṃ visuddhanti anāvaṭadvāratāya muttacāgatāya ca niraggaḷaṃ, tīsupi kālesu tīhi dvārehi karaṇakārāpanānussaraṇavidhīhi sampannatāya tividhaṃ, tattha saṃkilesābhāvena visuddhaṃ aparimitadhanapariccāgabhāvena mahācāgatāya yaññaṃ yajitvā, mahādānaṃ datvāti attho. Taṃ pana dānaṃ cirakatampi khettavatthucittānaṃ uḷāratāya antarantarā anussaraṇena attano pākaṭaṃ āsannaṃ paccakkhaṃ viya upaṭṭhitaṃ gahetvā āha ‘‘ima’’nti.

1046. Evaṃ devaputto attanā katakammaṃ therassa kathetvā idāni tādisāya sampattiyā parepi patiṭṭhāpetukāmataṃ tathāgate ca uttamaṃ attano pasādabahumānaṃ pavedento ‘‘āyuñca vaṇṇañcā’’tiādinā gāthādvayamāha. Tattha abhikaṅkhatāti icchantena. Munīti theraṃ ālapati.

1047. Nayimasmiṃ loketi devaputto attano paccakkhabhūtaṃ lokaṃ vadati. Parasminti tato aññasmiṃ. Etena sabbepi sadevake loke dasseti. Samo ca vijjatīti seṭṭho tāva tiṭṭhatu, samo eva na vijjatīti attho. Āhuneyyānaṃ paramāhutiṃ gatoti imasmiṃ loke yattakā āhuneyyā nāma, tesu sabbesu paramāhutiṃ paramaṃ āhuneyyabhāvaṃ gato. ‘‘Dakkhiṇeyyānaṃ paramaggataṃ gato’’ti vā pāṭho, tattha paramaggatanti paramaṃ aggabhāvaṃ, aggadakkhiṇeyyabhāvanti attho. Kesanti āha ‘‘puññatthikānaṃ vipulapphalesina’’nti, puññena atthikānaṃ vipulaṃ mahantaṃ puññaphalaṃ icchantānaṃ, tathāgato eva lokassa puññakkhettanti dasseti. Keci pana ‘‘āhuneyyānaṃ paramaggataṃ gato’’ti paṭhanti, soyevattho.

Evaṃ kathentameva taṃ thero kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittañca ñatvā saccāni pakāsesi. So saccapariyosāne sotāpattiphale patiṭṭhahi. Atha thero manussalokaṃ āgantvā bhagavato tamatthaṃ attanā ca devaputtena ca kathitaniyāmeneva ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattapariyāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Mahārathavimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ

Cuddasavatthupaṭimaṇḍitassa pañcamassa mahārathavaggassa

Atthavaṇṇanā niṭṭhitā.

6. Pāyāsivaggo

1. Paṭhamaagāriyavimānavaṇṇanā

Yathā vanaṃ cittalataṃ pabhāsatīti agāriyavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe ekaṃ kulaṃ ubhatopasannaṃ hoti sīlācārasampannaṃ opānabhūtaṃ bhikkhūnaṃ bhikkhunīnaṃ. Te dve jayampatikā ratanattayaṃ uddissa yāvajīvaṃ puññāni katvā tato cutā tāvatiṃsesu nibbattiṃsu, tesaṃ dvādasayojanikaṃ kanakavimānaṃ nibbatti. Te tattha dibbasampattiṃ anubhavanti. Athāyasmā mahāmoggallānotiādi heṭṭhā vuttanayeneva veditabbaṃ.

1048.

‘‘Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1049.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Thero pucchi.

1050.

‘‘So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ’’.

1051.

‘‘Ahañca bhariyā ca manussaloke, opānabhūtā gharamāvasimha;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.

1052.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Attano sampattiṃ byākāsi. Gāthāsupi apubbaṃ natthi.

Paṭhamaagāriyavimānavaṇṇanā niṭṭhitā.

2. Dutiyaagāriyavimānavaṇṇanā

Yathā vanaṃ cittalatanti dutiyaagāriyavimānaṃ. Etthāpi aṭṭhuppatti anantarasadisāva.

1054.

‘‘Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1055.

‘‘Deviddhipattosi mahānubhāvo,

Manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

1056.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1057.

‘‘Ahañca bhariyā ca manussaloke, opānabhūtā gharamāvasimha;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.

1058.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Attano sampattiṃ byākāsi. Gāthāsupi apubbaṃ natthi.

Dutiyaagāriyavimānavaṇṇanā niṭṭhitā.

3. Phaladāyakavimānavaṇṇanā

Uccamidaṃ maṇithūṇanti phaladāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rañño bimbisārassa akāle ambaphalāni paribhuñjituṃ icchā uppajji. So ārāmapālaṃ āha – ‘‘mayhaṃ kho, bhaṇe, ambaphalesu icchā uppannā, tasmā ambāni me ānetvā dehī’’ti. ‘‘Deva, natthi ambesu ambaphalaṃ, apicāhaṃ tathā karomi, sace devo kiñci kālaṃ āgameti, yathā ambā na cirasseva phalaṃ gaṇhantī’’ti. ‘‘Sādhu, bhaṇe, tathā karohī’’ti. Ārāmapālo ārāmaṃ gantvā ambarukkhamūlesu paṃsuṃ apanetvā tādisaṃ paṃsuṃ ākiri, tādisañca udakaṃ āsiñci, yathā na cirasseva ambarukkhā sacchinnapattā ahesuṃ. Atha naṃ paṃsuṃ apanetvā phārusakakasaṭamissakaṃ pākatikaṃ paṃsuṃ ākiritvā sādhukaṃ udakaṃ adāsi. Tadā ambarukkhā na cireneva korakitā pallavitā kuṭamalakajātā hutvā pupphiṃsu, atha salāṭukajātā hutvā phalāni gaṇhiṃsu. Tatthekasmiṃ ambarukkhe paṭhamataraṃ cattāri phalāni manosilācuṇṇapiñjaravaṇṇāni sampannagandharasāni pariṇatāni ahesuṃ.

So tāni gahetvā ‘‘rañño dassāmī’’ti gacchanto antarāmagge āyasmantaṃ mahāmoggallānaṃ piṇḍāya caramānaṃ disvā cintesi ‘‘imāni ambāni aggaphalabhūtāni imassa ayyassa dassāmi, kāmaṃ maṃ rājā hanatu vā pabbājetu vā, rañño hi dinne diṭṭhadhamme pūjāmattaṃ appamattakaṃ phalaṃ, ayyassa dinne pana diṭṭhadhammikampi samparāyikampi aparimāṇaṃ phalaṃ bhavissatī’’ti. Evaṃ pana cintetvā tāni phalāni therassa datvā rājānaṃ upasaṅkamitvā rañño tamatthaṃ ārocesi. Taṃ sutvā rājā rājapurise āṇāpesi ‘‘vīmaṃsatha tāva, bhaṇe, yathāyaṃ āhā’’ti. Thero pana tāni phalāni bhagavato upanāmesi. Bhagavā tesu ekaṃ sāriputtattherassa, ekaṃ mahāmoggallānattherassa, ekaṃ mahākassapattherassa datvā ekaṃ attanā paribhuñji. Purisā taṃ pavattiṃ rañño ārocesuṃ.

Rājā taṃ sutvā ‘‘dhīro vatāyaṃ puriso, yo attano jīvitampi pariccajitvā puññapasuto ahosi, attano parissamañca ṭhānagatameva akāsī’’ti tuṭṭhacitto tassa ekaṃ gāmavaraṃ vatthālaṅkārādīni ca datvā ‘‘yaṃ tayā bhaṇe ambaphaladānena puññaṃ pasutaṃ, tato me pattiṃ dehī’’ti āha. So ‘‘demi, deva, yathāsukhaṃ pattiṃ gaṇhāhī’’ti avoca. Ārāmapālo aparabhāge kālaṃ katvā tāvatiṃsesu uppajji, tassa soḷasayojanikaṃ kanakavimānaṃ nibbatti sattasatakūṭāgārapaṭimaṇḍitaṃ. Taṃ disvā āyasmā mahāmoggallāno pucchi –

1060.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato soḷasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1061.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Aṭṭhaṭṭhakā sikkhitā sādhurūpā, dibbā ca kaññā tidasacarā uḷārā;

Naccanti gāyanti pamodayanti.

1062.

‘‘Deviddhipattosi mahānubhāvo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1063.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1064.

‘‘Phaladāyī phalaṃ vipulaṃ labhati, dadamujugatesu pasannamānaso;

So hi pamodati saggagato tidive, anubhoti ca puññaphalaṃ vipulaṃ.

1065.

‘‘Tavevāhaṃ mahāmuni, adāsiṃ caturo phale.

1066.

‘‘Tasmā hi phalaṃ alameva dātuṃ, niccaṃ manussena sukhatthikena;

Dibbāni vā patthayatā sukhāni, manussasobhaggatamicchatā vā.

1067.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. – sopissa byākāsi;

1061. Tattha aṭṭhaṭṭhakāti ekekasmiṃ kūṭāgāre aṭṭhaṭṭhakā catusaṭṭhiparimāṇā. Sādhurūpāti rūpasampattiyā ca sīlācārasampattiyā ca sikkhāsampattiyā ca sundarasabhāvā. Dibbā ca kaññāti devaccharāyo. Tidasacarāti tidasesu sukhācārā sukhavihāriniyo. Uḷārāti uḷāravibhavā.

1064. Phaladāyīti attanā ambaphalassa dinnattā attānaṃ sandhāya vadati. Phalanti puññaphalaṃ. Vipulanti mahantaṃ labhati manussaloke patiṭṭhitoti adhippāyo. Dadanti dadanto dānahetu. Ujugatesūti ujupaṭipannesu. Saggagatoti uppajjanavasena saggaṃ gato, tatthāpi tidive tāvatiṃsabhavane anubhoti ca puññaphalaṃ vipulaṃ yathāhaṃ, evaṃ aññopīti attho.

1066. Tasmāti yasmā catunnaṃ phalānaṃ dānamattena īdisī sampatti adhigatā, tasmā. Alameva yuttameva. Niccanti sabbakālaṃ. Dibbānīti devalokapariyāpannāni. Manussasobhaggatanti manussesu subhagabhāvaṃ. Sesaṃ vuttanayameva.

Phaladāyakavimānavaṇṇanā niṭṭhitā.

4. Paṭhamaupassayadāyakavimānavaṇṇanā

Cando yathā vigatavalāhake nabheti upassayadāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu gāmakāvāse vassaṃ vasitvā vutthavasso pavāretvā bhagavantaṃ vandituṃ rājagahaṃ gacchanto antarāmagge sāyaṃ aññataraṃ gāmaṃ pavisitvā vasanaṭṭhānaṃ pariyesanto aññataraṃ upāsakaṃ disvā pucchi – ‘‘upāsaka, imasmiṃ gāme atthi kiñci pabbajitānaṃ vasanayoggaṭṭhāna’’nti. Upāsako pasannacitto gehaṃ gantvā bhariyāya saddhiṃ mantetvā therassa vasanayoggaṃ ṭhānaṃ paricchinditvā tattha āsanaṃ paññāpetvā pādodakaṃ pādapīṭhaṃ upaṭṭhapetvā theraṃ pavesetvā tasmiṃ pāde dhovante padīpaṃ ujjāletvā mañce paccattharaṇāni paññāpetvā adāsi. Svātanāya ca nimantetvā therassa dutiyadivase bhojetvā pānakatthāya guḷapiṇḍañca datvā theraṃ gacchantaṃ anugantvā nivatti. So aparena samayena saha bhariyāya kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallāno dvīhi gāthāhi paṭipucchi –

1069.

‘‘Cando yathā vigatavalāhake nabhe, obhāsayaṃ gacchati antalikkhe;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1070.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

So devaputto imāhi gāthāhi byākāsi –

1071.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1072.

‘‘Ahañca bhariyā ca manussaloke, upassayaṃ arahato adamha;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.

1073.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Tattha gāthāsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva;

Paṭhamaupassayadāyakavimānavaṇṇanā niṭṭhitā.

5. Dutiyaupassayadāyakavimānavaṇṇanā

Sūriyo yathā vigatavalāhake nabheti dutiyaupassayadāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena sambahulā bhikkhū gāmakāvāse vassaṃ vasitvā bhagavantaṃ dassanāya rājagahaṃ uddissa gacchantā sāyaṃ aññataraṃ gāmaṃ sampāpuṇiṃsu. Sesaṃ anantaravimānasadisameva.

1075.

‘‘Sūriyo yathā vigatavalāhake nabhe…pe….

(Yathā purimavimānaṃ, tathā vitthāretabbaṃ;)

1079.

‘‘Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Tattha gāthāsupi apubbaṃ natthi;

Dutiyaupassayadāyakavimānavaṇṇanā niṭṭhitā.

6. Bhikkhādāyakavimānavaṇṇanā

Uccamidaṃ maṇithūṇaṃ vimānanti bhikkhādāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu addhānamaggapaṭipanno aññataraṃ gāmaṃ piṇḍāya paviṭṭho ekassa gharaddhāre aṭṭhāsi. Tattha aññataro puriso dhotahatthapādo ‘‘bhuñjissāmī’’ti nisinno bhojanaṃ upanetvā pātiyā pakkhitte taṃ bhikkhuṃ disvā pātiyā bhattaṃ tassa bhikkhuno patte ākiranto tena ‘‘ekadesameva dehī’’ti vuttopi sabbameva ākiri. So bhikkhu anumodanaṃ vatvā pakkāmi. So puriso ‘‘chātajjhattassa bhikkhuno mayā abhuñjitvā bhattaṃ dinna’’nti anussaranto uḷāraṃ pītisomanassaṃ paṭilabhi. So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero devacārikaṃ caranto mahatiyā deviddhiyā virocamānaṃ disvā imāhi gāthāhi paṭipucchi –

1081.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1082.

‘‘Deviddhipattosi mahānubhāvo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Sopi tassa imāhi gāthāhi byākāsi –

1083.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1084.

‘‘Ahaṃ manussesu manussabhūto, disvāna bhikkhuṃ tasitaṃ kilantaṃ;

Ekāhaṃ bhikkhaṃ paṭipādayissaṃ, samaṅgi bhattena tadā akāsiṃ.

1085.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

1084. Tattha ekāhaṃ bhikkhanti ekaṃ ahaṃ bhikkhāmattaṃ, ekaṃ bhattavaḍḍhitakanti attho. Paṭipādayissanti paṭipādesiṃ adāsiṃ. Samaṅgi bhattenāti bhattena samaṅgībhūtaṃ, laddhabhikkhanti attho. Evaṃ mahāthero tena devaputtena attano sucaritakamme pakāsite saparivārassa tassa dhammaṃ desetvā manussalokamāgato, taṃ pavattiṃ sammāsambuddhassa kathesi. Satthā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Bhikkhādāyakavimānavaṇṇanā niṭṭhitā.

7. Yavapālakavimānavaṇṇanā

Uccamidaṃ maṇithūṇaṃ vimānanti yavapālakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro duggatadārako yavakhettaṃ rakkhati. So ekadivasaṃ pātarāsatthāya kummāsaṃ labhitvā ‘‘khettaṃ gantvā bhuñjissāmī’’ti taṃ kummāsaṃ gahetvā yavakhettaṃ gantvā rukkhamūle nisīdi. Tasmiṃ khaṇe aññataro khīṇāsavatthero maggappaṭipanno upakaṭṭhe kāle taṃ ṭhānaṃ patvā yavapālakena nisinnaṃ rukkhamūlaṃ upasaṅkami. Yavapālako velaṃ oloketvā ‘‘kacci, bhante, āhāro laddho’’ti āha. Thero tuṇhī ahosi. So aladdhabhāvaṃ ñatvā ‘‘bhante, upakaṭṭhā velā, piṇḍāya caritvā bhuñjituṃ na sakkā, mayhaṃ anukampāya imaṃ kummāsaṃ paribhuñjathā’’ti vatvā therassa taṃ kummāsaṃ adāsi. Thero taṃ anukampanto tassa passantasseva taṃ paribhuñjitvā anumodanaṃ vatvā pakkāmi. Sopi dārako ‘‘sudinnaṃ vata mayā īdisassa kummāsadānaṃ dadantenā’’ti cittaṃ pasādetvā aparabhāge kālaṃ katvā tāvatiṃsabhavane vuttanayeneva vimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero imāhi gāthāhi paṭipucchi –

1087.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Sopi tassa imāhi gāthāhi byākāsi –

1089. ‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1090.

‘‘Ahaṃ manussesu manussabhūto, ahosiṃ yavapālako;

Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ.

1091.

‘‘Tassa adāsahaṃ bhāgaṃ, pasanno sehi pāṇibhi;

Kummāsapiṇḍaṃ datvāna, modāmi nandane vane.

1092.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Tattha gāthāsupi apubbaṃ natthi.

Yavapālakavimānavaṇṇanā niṭṭhitā.

8. Paṭhamakuṇḍalīvimānavaṇṇanā

Alaṅkato malyadharo suvatthoti kuṇḍalīvimānaṃ. Tassa kā upatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena dve aggasāvakā saparivārā kāsīsu cārikaṃ carantā sūriyatthaṅgamanavelāyaṃ aññataraṃ vihāraṃ pāpuṇiṃsu. Taṃ pavattiṃ sutvā tassa vihārassa gocaragāme aññataro upāsako there upasaṅkamitvā vanditvā pādadhovanaṃ pādabbhañjanatelaṃ mañcapīṭhaṃ paccattharaṇaṃ padīpiyañca upanetvā svātanāya ca nimantetvā dutiyadivase mahādānaṃ pavattesi, therā tassa anumodanaṃ vatvā pakkamiṃsu. So aparena samayena kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero imāhi gāthāhi paṭipucchi –

1094.

‘‘Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;

Āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.

1095.

‘‘Dibbā ca vīṇā pavadanti vagguṃ, aṭṭhaṭṭhakā sikkhitā sādhurūpā;

Dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.

1096.

‘‘Deviddhipattosi mahānubhāvo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Sopi tassa imāhi gāthāhi byākāsi –

1097. ‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1098.

‘‘Ahaṃ manussesu manussabhūto, disvāna samaṇe sīlavante;

Sampannavijjācaraṇe yasassī, bahussute taṇhakkhayūpapanne;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1099.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

1094. Tattha sukuṇḍalīti sundarehi kuṇḍalehi alaṅkatakaṇṇo. ‘‘Sakuṇḍalī’’tipi pāṭho, sadisaṃ kuṇḍalaṃ sakuṇḍalaṃ, taṃ assa atthīti sakuṇḍalī, yuttakuṇḍalī aññamaññañca tuyhañca anucchavikakuṇḍalīti attho. Kappitakesamassūti sammākappitakesamassu. Āmuttahatthābharaṇoti paṭimukkaaṅguliyādihatthābharaṇo.

1098. Taṇhakkhayūpapanneti taṇhakkhayaṃ arahattaṃ, nibbānameva vā upagate, adhigatavanteti attho. Sesaṃ vuttanayameva.

Paṭhamakuṇḍalīvimānavaṇṇanā niṭṭhitā.

9. Dutiyakuṇḍalīvimānavaṇṇanā

Alaṅkato malyadharo suvatthoti dutiyakuṇḍalīvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena dve aggasāvakā kāsīsu janapadacārikaṃ carantātiādi sabbaṃ anantarasadisameva.

1101.

‘‘Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;

Āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.

1102.

‘‘Dibbā ca vīṇā pavadanti vagguṃ;

Aṭṭhaṭṭhakā sikkhitā sādhurūpā;

Dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.

1103.

‘‘Deviddhipattosi mahānubhāvo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

1104.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1105.

‘‘Ahaṃ manussesu manussabhūto, disvāna samaṇe sādhurūpe;

Sampannavijjācaraṇe yasassī, bahussute sīlavante pasanne;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1106.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Gāthāsupi apubbaṃ natthi.

Dutiyakuṇḍalīvimānavaṇṇanā niṭṭhitā.

10. (Uttara) pāyāsivimānavaṇṇanā

Yā devarājassa sabhā sudhammāti uttaravimānaṃ. Tassa kā uppatti? Bhagavati parinibbute dhātuvibhāge ca kate tattha tattha thūpesu patiṭṭhāpiyamānesu dhammavinayaṃ saṅgāyituṃ uccinitvā gahitesu mahākassapappamukhesu mahātheresu yāva vassūpagamanā aññesu ca theresu attano attano parisāya saddhiṃ tattha tattha vasantesu āyasmā kumārakassapo pañcahi bhikkhusatehi saddhiṃ setabyanagaraṃ gantvā siṃsapāvane vasi. Atha pāyāsi rājañño therassa tattha vasanabhāvaṃ sutvā mahatā janakāyena parivuto taṃ upasaṅkamitvā paṭisanthāraṃ katvā nisinno attano diṭṭhigataṃ pavedesi. Atha naṃ thero candimasūriyūdāharaṇādīhi paralokassa atthibhāvaṃ pakāsento anekavihitahetūpamālaṅkataṃ diṭṭhigaṇṭhiviniveṭhanaṃ nānānayavicittaṃ pāyāsisuttaṃ (dī. ni. 2.406 ādayo) desetvā taṃ diṭṭhisampadāyaṃ patiṭṭhāpesi.

So visuddhadiṭṭhiko hutvā samaṇabrāhmaṇakapaṇaddhikādīnaṃ dānaṃ dento anuḷārajjhāsayatāya lūkhaṃ adāsi ghāsacchādanamattaṃ kaṇājakaṃ bilaṅgadutiyaṃ sāṇāni ca vatthāni. Evaṃ pana asakkaccadānaṃ datvā kāyassa bhedā hīnakāyaṃ upapajji cātumahārājikānaṃ sahabyataṃ. Tassa pana kiccākiccesu yuttappayutto uttaro nāma māṇavo ahosi dāne byāvaṭo. So sakkaccadānaṃ datvā tāvatiṃsakāyaṃ upapanno, tassa dvādasayojanikaṃ vimānaṃ nibbatti. So kataññutaṃ vibhāvento saha vimānena kumārakassapattheraṃ upasaṅkamitvā vimānato oruyha pañcapatiṭṭhitena vanditvā añjaliṃ paggayha aṭṭhāsi. Taṃ thero –

1108.

‘‘Yā devarājassa sabhā sudhammā, yatthacchati devasaṅgho samaggo;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1109.

‘‘Deviddhipattosi mahānubhāvo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – gāthāhi paṭipucchi;

1110.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1111.

‘‘Ahaṃ manussesu manussabhūto, rañño pāyāsissa ahosiṃ māṇavo;

Laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ, piyā ca me sīlavanto ahesuṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1112.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

So devaputto tassa imāhi gāthāhi byākāsi.

1108. Tattha devarājassāti sakkassa. Sabhā sudhammāti evaṃnāmakaṃ santhāgāraṃ. Yatthāti yassaṃ sabhāyaṃ. Acchatīti nisīdati. Devasaṅghoti tāvatiṃsadevakāyo. Samaggoti sahito sannipatito.

1111. Pāyāsissa ahosiṃ māṇavoti pāyāsirājaññassa kiccākiccakaro daharatāya māṇavo, nāmena pana uttaro nāma ahosiṃ. Saṃvibhāgaṃ akāsinti ahameva abhuñjitvā yathāladdhaṃ dhanaṃ dānamukhe pariccajanavasena saṃvibhajanaṃ akāsiṃ. Annañca pānañca pariccajantoti vacanaseso. Atha vā dānaṃ vipulaṃ adāsiṃ. Kathaṃ? Sakkaccaṃ. Kīdisaṃ? Annañca pānañcāti yojetabbaṃ.

(Uttara) pāyāsivimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Dasavatthupaṭimaṇḍitassa chaṭṭhassa pāyāsivaggassa

Atthavaṇṇanā niṭṭhitā.

7. Sunikkhittavimānavaggo

1. Cittalatāvimānavaṇṇanā

Yathā vanaṃ cittalataṃ pabhāsatīti cittalatāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññataro upāsako daliddo appabhogo paresaṃ kammaṃ katvā jīvati. So saddho pasanno jiṇṇe vuḍḍhe mātāpitaro posento ‘‘itthiyo nāma patikule ṭhitā issariyaṃ karonti, sassusasurānaṃ manāpacāriniyo dullabhā’’ti mātāpitūnaṃ cittadukkhaṃ pariharanto dārapariggahaṃ akatvā sayameva ne upaṭṭhahati, sīlāni rakkhati, uposathaṃ upavasati, yathāvibhavaṃ dānāni deti. So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike vimāne nibbatti. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayena gantvā katakammaṃ imāhi gāthāhi paṭipucchi –

1114.

‘‘Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1115.

‘‘Deviddhipattosi mahānubhāvo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1116.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1117.

‘‘Ahaṃ manussesu manussabhūto, daliddo atāṇo kapaṇo kammakaro ahosiṃ;

Jiṇṇe ca mātāpitaro abhāriṃ, piyā ca me sīlavanto ahesuṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1118.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Sopi tassa byākāsi. Sesaṃ vuttanayameva.

Cittalatāvimānavaṇṇanā niṭṭhitā.

2. Nandanavimānavaṇṇanā

Yathā vanaṃ nandanaṃ pabhāsatīti nandanavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññataro upāsakotiādi sabbaṃ anantaravimānasadisaṃ. Ayaṃ pana dārapariggahaṃ katvā mātāpitaro posesīti ayameva viseso.

1120.

Yathā vanaṃ nandanaṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1121.

‘‘Deviddhipattosi mahānubhāvo…pe…vaṇṇo ca te sabbadisā pabhāsatīti.

1122.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1123.

‘‘Ahaṃ manussesu manussabhūto, daliddo atāṇo kapaṇo kammakaro ahosiṃ;

Jiṇṇe ca mātāpitaro abhāriṃ, piyā ca me sīlavanto ahesuṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1124.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Gāthāhi byākāsi. Tattha gāthāsupi apubbaṃ natthi.

Nandanavimānavaṇṇanā niṭṭhitā.

3. Maṇithūṇavimānavaṇṇanā

Uccamidaṃ maṇithūṇaṃ vimānanti maṇithūṇavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sambahulā therā bhikkhū araññāyatane viharanti. Tesaṃ gāmaṃ piṇḍāya gamanamagge eko upāsako visamaṃ samaṃ karoti, kaṇṭake nīharati, gacchagumbe apaneti, udakakāle mātikāsu setuṃ bandhati, vivanaṭṭhānesu chāyārukkhe ropeti, jalāsayesu mattikaṃ uddharitvā te puthulagambhīre karoti, titthe sampādeti, yathāvibhavaṃ dānaṃ deti, sīlaṃ rakkhati. So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero upasaṅkamitvā imāhi gāthāhi paṭipucchi –

1126.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1127.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇacchannā.

1128.

‘‘Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Sopi tassa gāthāhi byākāsi –

1130.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1131.

‘‘Ahaṃ manussesu manussabhūto, vivane pathe saṅkamanaṃ akāsiṃ;

Ārāmarukkhāni ca ropayissaṃ, piyā ca me sīlavanto ahesuṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1132.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

1131. Tattha vivaneti araññe. Ārāmarukkhāni cā ārāmabhūte rukkhe, ārāmaṃ katvā tattha rukkhe ropesinti attho. Sesaṃ sabbaṃ vuttanayameva.

Maṇithūṇavimānavaṇṇanā niṭṭhitā.

4. Suvaṇṇavimānavaṇṇanā

Sovaṇṇamaye pabbatasminti suvaṇṇavimānaṃ. Tassa kā uppatti? Bhagavā andhakavinde viharati. Tena samayena aññataro upāsako saddho pasanno vibhavasampanno tassa gāmassa avidūre aññatarasmiṃ muṇḍakapabbate sabbākārasampannaṃ bhagavato vasanānucchavikaṃ gandhakuṭiṃ kāretvā tattha bhagavantaṃ vasāpento sakkaccaṃ upaṭṭhahi, sayañca niccasīle patiṭṭhito suvisuddhasīlasaṃvaro hutvā kālaṃ katvā tāvatiṃsabhavane nibbatti. Tassa kammānubhāvasaṃsūcakaṃ nānāratanaraṃsijālasamujjalaṃ vicittavedikāparikkhittaṃ vividhavipulālaṅkāropasobhitaṃ suvibhattabhittitthambhasopānaṃ ārāmaramaṇīyakaṃ kañcanapabbatamuddhani vimānaṃ uppajji. Taṃ āyasmā mahāmoggallāno devacārikaṃ caranto disvā imāhi gāthāhi paṭipucchi –

1134.

‘‘Sovaṇṇamaye pabbatasmiṃ, vimānaṃ sabbatopabhaṃ;

Hemajālapaṭicchannaṃ, kiṅkiṇijālakappitaṃ.

1135.

‘‘Aṭṭhaṃsā sukatā thambhā, sabbe veḷuriyāmayā;

Ekamekāya aṃsiyā, ratanā satta nimmitā.

1136.

‘‘Veḷūriyasuvaṇṇassa, phalikā rūpiyassa ca;

Masāragallamuttāhi, lohitaṅgamaṇīhi ca.

1137.

‘‘Citrā manoramā bhūmi, na tatthuddhaṃsatī rajo;

Gopānasīgaṇā pītā, kūṭaṃ dārenti nimmitā.

1138.

‘‘Sopānāni ca cattāri, nimmitā caturo disā;

Nānāratanagabbhehi, ādiccova virocati.

1139.

‘‘Vediyā catasso tattha, vibhattā bhāgaso mitā;

Daddallamānā ābhanti, samantā caturo disā.

1140.

‘‘Tasmiṃ vimāne pavare, devaputto mahappabho;

Atirocasi vaṇṇena, udayantova bhāṇumā.

1141.

‘‘Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;

Atho añjalikammassa, taṃ me akkhāhi pucchito’’ti.

Sopissa imāhi gāthāhi byākāsi –

1142. ‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1143.

‘‘Ahaṃ andhakavindasmiṃ, buddhassādiccabandhuno;

Vihāraṃ satthu kāresiṃ, pasanno sehi pāṇibhi.

1144.

‘‘Tattha gandhañca mālañca, paccayañca vilepanaṃ;

Vihāraṃ satthu adāsiṃ, vippasannena cetasā;

Tena mayhaṃ idaṃ laddhaṃ, vasaṃ vattemi nandane.

1145.

‘‘Nandane ca vane ramme, nānādijagaṇāyute;

Ramāmi naccagītehi, accharāhi purakkhato’’ti.

1134. Tattha sabbatopabhanti sabbabhāgehi pabhāsantaṃ pabhāmuñcanakaṃ. Kiṅkiṇijālakappitanti kappitakiṅkiṇikajālaṃ.

1135. Sabbe veḷuriyāmayāti sabbe thambhā veḷuriyamaṇimayā. Tattha pana ekamekāya aṃsiyāti aṭṭhaṃsesu thambhesu ekamekasmiṃ aṃsabhāge. Ratanā satta nimmitāti sattaratanakammanimmitā, ekeko aṃso sattaratanamayoti attho.

1136. ‘‘Veḷūriyasuvaṇṇassā’’tiādinā nānāratanāni dasseti. Tattha veḷūriyasuvaṇṇassāti veḷuriyena ca suvaṇṇena ca nimmitā, citrāti vā yojanā. Karaṇatthe hi idaṃ sāmivacanaṃ. Phalikā rūpiyassa cāti etthāpi eseva nayo. Masāragallamuttāhīti kabaramaṇīhi. Lohitaṅgamaṇīhi cāti rattamaṇīhi.

1137. Na tatthuddhaṃsatī rajoti maṇimayabhūmikattā na tasmiṃ vimāne rajo uggacchati. Gopānasīgaṇāti gopānasīsamūhā. Pītāti pītavaṇṇā, suvaṇṇamayā ceva phussarāgādimaṇimayā cāti attho. Kūṭaṃ dhārentīti sattaratanamayaṃ kaṇṇikaṃ dhārenti.

1138-9. Nānāratanagabbhehīti nānāratanamayehi ovarakehi. Vediyāti vedikā. Catassoti catūsu disāsu catasso. Tenāha ‘‘samantā caturo disā’’ti.

1140. Mahappabhoti mahājutiko. Udayantoti uggacchanto. Bhāṇumāti ādicco.

1143. Sehi pāṇibhīti kāyasāraṃ puññaṃ pasavanto attano pāṇīhi taṃ taṃ kiccaṃ karonto vihāraṃ satthu kāresinti yojanā. Atha vā sehi pāṇibhīti tattha andhakavindasmiṃ gandhañca mālañca paccayañca vilepanañca pūjāvasena. Yathā kathaṃ? Vihārañca vippasannena cetasā satthuno adāsiṃ pūjesiṃ niyyādesiṃ cāti evamettha yojanā veditabbā.

1144. Tenāti tena yathāvuttena puññakammena kāraṇabhūtena. Mayhanti mayā. Idanti idaṃ puññaphalaṃ, idaṃ vā dibbaṃ ādhipateyyaṃ. Tenāha ‘‘vasaṃ vattemī’’ti.

1145. Nandaneti nandiyā dibbasamiddhiyā uppajjanaṭṭhāne imasmiṃ devaloke, tatthāpi visesato nandane vane ramme, evaṃ ramaṇīye imasmiṃ nandane vane ramāmīti yojanā. Sesaṃ vuttanayameva.

Evaṃ devatāya attano puññakamme āvikate thero saparivārassa tassa devaputtassa dhammaṃ desetvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Suvaṇṇavimānavaṇṇanā niṭṭhitā.

5. Ambavimānavaṇṇanā

Uccamidaṃ maṇithūṇanti ambavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro duggatapuriso paresaṃ bhattavetanabhato hutvā ambavanaṃ rakkhati. So ekadivasaṃ āyasmantaṃ sāriputtaṃ gimhasamaye sūriyātapasantatte uṇhavālikānippīḷite vipphandamānamarīcijālavitthate bhūmippadese tassa ambārāmassa avidūrena maggena sedāgatena gattena gacchantaṃ disvā sañjātagāravabahumāno upasaṅkamitvā evamāha ‘‘mahā ayaṃ, bhante, ghammapariḷāho, ativiya parissantarūpo viya dissati, sādhu, bhante, ayyo imaṃ ambārāmaṃ pavisitvā muhuttaṃ vissamitvā addhānaparissamaṃ paṭivinodetvā gacchatha anukampaṃ upādāyā’’ti. Thero visesato tassa cittappasādaṃ paribrūhetukāmo taṃ ārāmaṃ pavisitvā aññatarassa ambarukkhassa mūle nisīdi.

Puna so puriso āha ‘‘sace, bhante, nhāyitukāmattha, ahaṃ ito kūpato udakaṃ uddharitvā tumhe nhāpessāmi, pānīyañca dassāmī’’ti. Theropi adhivāsesi tuṇhībhāvena. So kūpato udakaṃ uddharitvā parissāvetvā theraṃ nhāpesi, nhāpetvā ca hatthapāde dhovitvā nisinnassa pānīyaṃ upanesi. Thero pānīyaṃ pivitvā paṭippassaddhadaratho tassa purisassa udakadāne ceva nhāpane ca anumodanaṃ vatvā pakkāmi. Atha so puriso ‘‘ghammābhitattassa vata therassa ghammapariḷāhaṃ paṭippassambhesiṃ, bahuṃ vata mayā puññaṃ pasuta’’nti uḷārapītisomanassaṃ paṭisaṃvedesi. So aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahāmoggallāno upasaṅkamitvā imāhi gāthāhi katapuññaṃ pucchi.

1146.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1147.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

1148.

‘‘Kena tetādiso vaṇṇo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1150.

‘‘So devaputto attamano…pe…

Yassa kammassidaṃ phalaṃ’’.

1151.

‘‘Gimhānaṃ pacchime māse, patapante divaṅkare;

Paresaṃ bhatako poso, ambārāmamasiñcati.

1152.

‘‘Atha tenāgamā bhikkhu, sāriputtoti vissuto;

Kilantarūpo kāyena, akilantova cetasā.

1153.

‘‘Tañca disvāna āyantaṃ, avocaṃ ambasiñcako;

Sādhu taṃ bhante nhāpeyyaṃ, yaṃ mamassa sukhāvahaṃ.

1154.

‘‘Tassa me anukampāya, nikkhipi pattacīvaraṃ;

Nisīdi rukkhamūlasmiṃ, chāyāya ekacīvaro.

1155.

‘‘Tañca acchena vārinā, pasannamānaso naro;

Nhāpayī rukkhamūlasmiṃ, chāyāya ekacīvaraṃ.

1156.

‘‘Ambo ca sitto samaṇo ca nhāpito,

Mayā ca puññaṃ pasutaṃ anappakaṃ;

Iti so pītiyā kāyaṃ, sabbaṃ pharati attano.

1157.

‘‘Tadeva ettakaṃ kammaṃ, akāsiṃ tāya jātiyā;

Pahāya mānusaṃ dehaṃ, upapannomhi nandanaṃ.

1158.

‘‘Nandane ca vane ramme, nānādijagaṇāyute;

Ramāmi naccagītehi, accharāhi purakkhato’’ti. –

Sopi tassa imāhi gāthāhi byākāsi.

1151. Tattha gimhānaṃ pacchime māseti āsāḷhimāse. Patapanteti ativiya dippante, sabbaso uṇhaṃ vissajjenteti attho. Divaṅkareti divākare, ayameva vā pāṭho. Asiñcatīti siñcati, -kāro nipātamattaṃ, siñcati ambarukkhamūlesu dhuvaṃ jalasekaṃ karotīti attho. ‘‘Asiñcathā’’ti ca pāṭho, siñcitthāti attho. ‘‘Asiñcaha’’nti ca paṭhanti, paresaṃ bhatako poso hutvā tadā ambārāmaṃ asiñciṃ ahanti attho.

1152. Tenāti yena disābhāgena so ambārāmo, tena agamā agañchi. Akilantova cetasāti cetodukkhassa maggeneva pahīnattā cetasā akilantopi samāno kilanturūpo kāyena tena maggena agamāti yojanā.

1153-4. Avocaṃ ahaṃ tadā ambasiñcako hutvāti yojanā. Ekacīvaroti nhāyitukāmoti adhippāyo.

1156. Itīti evaṃ ‘‘ambo ca sitto, samaṇo ca nhāpito, mayā ca puññaṃ pasutaṃ anappakaṃ, ekeneva payogena tividhopi attho sādhito’’ti iminākārena pavattāya pītiyā so puriso attano sabbaṃ kāyaṃ pharati, nirantaraṃ phuṭaṃ karotīti yojanā. Atītatthe cetaṃ vattamānavacanaṃ, pharīti attho.

1157. Tadeva ettakaṃ kammanti taṃ ettakaṃ evaṃ pānīyadānamattakaṃ kammaṃ akāsiṃ, tāya tassaṃ jātiyaṃ aññaṃ nānussarāmīti adhippāyo. Tesaṃ vuttanayameva.

Ambavimānavaṇṇanā niṭṭhitā.

6. Gopālavimānavaṇṇanā

Disvāna devaṃ paṭipucchi bhikkhūti gopālavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahavāsī aññataro gopālako pātarāsatthāya pilotikāya puṭabaddhaṃ kummāsaṃ gahetvā nagarato nikkhamitvā gāvīnaṃ caraṇaṭṭhānabhūtaṃ gocarabhūmiṃ sampāpuṇi. Taṃ āyasmā mahāmoggallāno ‘‘ayaṃ idāneva kālaṃ karissati, mayhañca kummāsaṃ datvā tāvatiṃsesu uppajjissatī’’ti ca ñatvā tassa samīpaṃ agamāsi. So velaṃ oloketvā therassa kummāsaṃ dātukāmo ahosi. Tena ca samayena gāviyo māsakkhettaṃ pavisanti. Atha so gopālo cintesi ‘‘kiṃ nu kho therassa kummāsaṃ dadeyyaṃ, udāhu gāviyo māsakkhettato nīhareyya’’nti. Athassa etadahosi ‘‘māsasāmikā maṃ yaṃ icchanti, taṃ karontu, there pana gate kummāsadānantarāyo me siyā, handāhaṃ paṭhamaṃ ayyassa kummāsaṃ dassāmī’’ti taṃ therassa upanesi. Paṭiggahesi thero anukampaṃ upādāya.

Atha naṃ gāviyo nivattetuṃ parissayaṃ anoloketvā vegena upadhāvantaṃ pādena phuṭṭho āsīviso ḍaṃsi. Theropi taṃ anukampamāno taṃ kummāsaṃ paribhuñjituṃ ārabhi. Gopālakopi gāviyo nivattetvā āgato theraṃ kummāsaṃ paribhuñjantaṃ disvā pasannacitto uḷāraṃ pītisomanassaṃ paṭisaṃvedento nisīdi. Tāvadevassa sakalasarīraṃ visaṃ ajjhotthari. Muhuttameva vege muddhapatte kālamakāsi, kālakato ca tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallāno disvā imāhi gāthāhi paṭipucchi –

1159.

‘‘Disvāna devaṃ paṭipucchi bhikkhu, ucce vimānamhi ciraṭṭhitike;

Āmuttahatthābharaṇaṃ yasassiṃ, dibbe vimānamhi yathāpi candimā.

1160.

‘‘Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;

Āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.

1161.

‘‘Dibbā ca vīṇā pavadanti vagguṃ; Aṭṭhaṭṭhakā sikkhitā sādhurūpā;

Dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.

1162.

‘‘Deviddhipattosi mahānubhāvo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Sopi tassa byākāsi –

1163. ‘‘So devaputto attamano…pe…yassa kammassidaṃ phalaṃ’’.

1164.

‘‘Ahaṃ manussesu manussabhūto, saṅgamma rakkhissaṃ paresaṃ dhenuyo;

Tato ca āgā samaṇo mamantike, gāvo ca māse agamaṃsu khādituṃ.

1165.

‘‘Dvayajja kiccaṃ ubhayañca kāriyaṃ, iccevahaṃ bhante tadā vicintayiṃ;

Tato ca saññaṃ paṭiladdha yoniso, ‘dadāmi bhante’ti khipiṃ anantakaṃ.

1166.

‘‘So māsakhettaṃ turito avāsariṃ, purā ayaṃ bhañjati yassidaṃ dhanaṃ;

Tato ca kaṇho urago mahāviso, aḍaṃsi pāde turitassa me sato.

1167.

‘‘Svāhaṃ aṭṭomhi dukkhena pīḷito, bhikkhu ca taṃ sāmaṃ muñcitvānantakaṃ;

Ahāsi kummāsaṃ mamānukampayā, tato cuto kālakatomhi devatā.

1168.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Tayā hi bhante anukampito bhusaṃ, kataññutāya abhivādayāmi taṃ.

1169.

‘‘Sadevake loke samārake ca, añño muni natthi tayānukampako;

Tayā hi bhante anukampito bhusaṃ, kataññutāya abhivādayāmi taṃ.

1170.

‘‘Imasmiṃ loke parasmiṃ vā pana, añño munī natthi tayānukampako;

Tayā hi bhante anukampito bhusaṃ, kataññutāya abhivādayāmi ta’’nti.

Athāyasmā mahāmoggallāno attanā ca devatāya ca kathitaniyāmeneva taṃ bhagavato ārocesi. Satthā tamatthaṃ paccanubhāsitvā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desetuṃ ‘‘disvāna devaṃ paṭipucchi bhikkhū’’tiādimāha.

1159. Tattha devanti gopāladevaputtaṃ. Bhikkhūti āyasmantaṃ mahāmoggallānaṃ sandhāya satthā vadati. So hi sabbaso bhinnakilesatāya bhikkhu. Vimānassa bahukālāvaṭṭhāyitāya kappaṭṭhitikatāya eva vā ‘‘ciraṭṭhitike’’ti vuttaṃ, ‘‘ciraṭṭhitika’’ntipi keci paṭhanti. Tañhi ‘‘deva’’nti iminā sambandhitabbaṃ. Sopi hi saṭṭhisatasahassādhikā tisso vassakoṭiyo tattha avaṭṭhānato ‘‘ciraṭṭhitike’’ti vattabbataṃ labhati. Yathāpi candimāti yathā candimā devaputto kantasītalamanoharakiraṇajālasamujjale attano dibbe vimānamhi virocati, evaṃ virocamānanti vacanasesā.

1160. Alaṅkatotiādi tassa devaputtassa therena pucchitākāradassanaṃ, taṃ heṭṭhā vuttatthameva.

1164. Saṅgammāti saṅgametvā, saṅgammāti vā saṅgahetvā. Hetvatthopi hi idha antonīto, bahū ekato hutvāti attho. Āgāti āgañchi. Māseti māsasassāni.

1165. Dvayajjāti dvayaṃ ajja etarahi kiccaṃ kātabbaṃ. Ubhayañca kāriyanti vuttassevatthassa pariyāyavacanaṃ. Saññanti dhammasaññaṃ. Tenāha ‘‘yoniso’’ti paṭiladdhāti paṭilabhitvā. Khipinti paniggāhāpanavasena hatthe khipiṃ. Anantakanti nantakaṃ kummāsaṃ pakkhipitvā bandhitvā ṭhapitaṃ pilotikaṃ. A-kāro cettha nipātamattaṃ.

1166. Soti so ahaṃ. Turitoti turito sambhamanto. Avāsarinti upagacchi, pāvisiṃ vā. Purā ayaṃ bhañjati yassidaṃ dhananti yassa khettasāmikassa idaṃ māsasassaṃ dhanaṃ, taṃ ayaṃ gogaṇo bhañjati purā tassa bhañjanato, āmaddanato puretaramevāti attho. Tatoti tattha. Turitassa me satoti sambhamantassa me samānassa, sahasā gamanena magge kaṇhasappaṃ anoloketvā gatassāti adhippāyo.

1167. Aṭṭomhi dukkhena pīḷitoti tena āsīvisaḍaṃsanena aṭṭo aṭṭito upadduto maraṇadukkhena bādhito bhavāmi. Ahāsīti ajjhohari, paribhuñjīti attho. Tato cuto kālakatomhi devatāti tato manussattabhāvato cuto maraṇakālappattiyā, tattha vā āyusaṅkhārassa khepanasaṅkhātassa kālassa katattā kālakato, tadanantarameva ca amhi devatā devattabhāvappattiyā devatā homīti attho.

1169. Tayāti tayā sadiso añño muni moneyyaguṇayutto isi natthi. Tayāti vā nissakke idaṃ karaṇavacanaṃ. Sesaṃ vuttanayameva.

Gopālavimānavaṇṇanā niṭṭhitā.

7. Kaṇḍakavimānavaṇṇanā

Puṇṇamāse yathā candoti kaṇḍakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ gato. Tasmiṃ khaṇe kaṇḍako devaputto sakabhavanato nikkhamitvā dibbayānaṃ abhiruhitvā mahantena parivārena mahatiyā deviddhiyā uyyānaṃ gacchanto āyasmantaṃ mahāmoggallānaṃ disvā sañjātagāravabahumāno sahasā yānato oruyha theraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā sirasmiṃ añjaliṃ paggayha aṭṭhāsi. Atha naṃ thero –

1171.

‘‘Puṇṇamāse yathā cando, nakkhattaparivārito;

Samantā anupariyāti, tārakādhipatī sasī.

1172.

‘‘Tathūpamaṃ idaṃ byamhaṃ, dibbaṃ devapuramhi ca;

Atirocati vaṇṇena, udayantova raṃsimā.

1173.

‘‘Veḷūriyasuvaṇṇassa, phalikā rūpiyassa ca;

Masāragallamuttāhi, lohitaṅgamaṇīhi ca.

1174.

‘‘Citrā manoramā bhūmi, veḷūriyassa santhatā;

Kūṭāgārā subhā rammā, pāsādo te sumāpito.

1175.

‘‘Rammā ca te pokkharaṇī, puthulomanisevitā;

Acchodakā vippasannā, soṇṇavālukasanthatā.

1176.

‘‘Nānāpadumasañchannā, puṇḍarīkasamotatā;

Surabhiṃ sampavāyanti, manuññā mātuteritā.

1177.

‘‘Tassā te ubhato passe, vanagumbā sumāpitā;

Upetā puppharukkhehi, phalarukkhehi cūbhayaṃ.

1178.

‘‘Sovaṇṇapāde pallaṅke, muduke gonakatthate;

Nisinnaṃ devarājaṃva, upatiṭṭhanti accharā.

1179.

‘‘Sabbābharaṇasañchannā, nānāmālāvibhūsitā;

Ramenti taṃ mahiddhikaṃ, vasavattīva modasi.

1180.

‘‘Bherisaṅkhamudiṅgāhi, vīṇāhi paṇavehi ca;

Ramasi ratisampanno, naccagīte suvādite.

1181.

‘‘Dibbā te vividhā rūpā, dibbā saddā atho rasā;

Gandhā ca te adhippetā, phoṭṭhabbā ca manoramā.

1182.

‘‘Tasmiṃ vimāne pavare, devaputta mahappabho;

Atirocasi vaṇṇena, udayantova bhāṇumā.

1183.

‘‘Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;

Atho añjalikammassa, taṃ me akkhāhi pucchito’’ti. –

Adhigatasampattikittanamukhena katakammaṃ pucchi.

1184.

‘‘So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ’’.

1185.

‘‘Ahaṃ kapilavatthusmiṃ, sākiyānaṃ puruttame;

Suddhodanassa puttassa, kaṇḍako sahajo ahaṃ.

1186.

‘‘Yadā so aḍḍharattāyaṃ, bodhāya mabhinikkhami;

So maṃ mudūhi pāṇīhi, jālitambanakhehi ca.

1187.

‘‘Satthiṃ ākoṭayitvāna, vaha sammāti cabravi;

‘Ahaṃ lokaṃ tārayissaṃ, patto sambodhimuttamaṃ’.

1188.

‘‘Taṃ me giraṃ suṇantassa, hāso me vipulo ahu;

Udaggacitto sumano, abhisīsiṃ tadā ahaṃ.

1189.

‘‘Abhirūḷhañca maṃ ñatvā, sakyaputtaṃ mahāyasaṃ;

Udaggacitto mudito, vahissaṃ purisuttamaṃ.

1190.

‘‘Paresaṃ vijitaṃ gantvā, uggatasmiṃ divākare;

Mamaṃ channañca ohāya, anapekkho so apakkami.

1191.

‘‘Tassa tambanakhe pāde, jivhāya parilehisaṃ;

Gacchantañca mahāvīraṃ, rudamāno udikkhisaṃ.

1192.

‘‘Adassanenahaṃ tassa, sakyaputtassa sirīmato;

Alatthaṃ garukābādhaṃ, khippaṃ me maraṇaṃ ahu.

1193.

‘‘Tasseva ānubhāvena, vimānaṃ āvasāmidaṃ;

Sabbakāmaguṇopetaṃ, devo devapuramhiva.

1194.

‘‘Yañca me ahuvā hāso, saddaṃ sutvāna bodhiyā;

Teneva kusalamūlena, phusissaṃ āsavakkhayaṃ.

1195.

‘‘Sace hi bhante gaccheyyāsi, satthu buddhassa santike;

Mamāpi naṃ vacanena, sirasā vajjāsi vandanaṃ.

1196.

‘‘Ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggalaṃ;

Dullabhaṃ dassanaṃ hoti, lokanāthāna tādina’’nti. –

Sopi attanā katakammaṃ kathesi. Ayañhi anantare attabhāve amhākaṃ bodhisattena sahajāto kaṇḍako assarājā ahosi. So abhinikkhamanasamaye abhiruḷho teneva rattāvasesena tīṇi rajjāni mahāpurisaṃ atikkamāpetvā anomānadītīraṃ sampāpesi. Atha so mahāsattena sūriye uggate ghaṭikāramahābrahmunā upanītāni pattacīvarāni gahetvā pabbajitvā channena saddhiṃ kapilavatthuṃ uddissa vissajjito. Sinehabhārikena hadayena mahāpurisassa pāde attano jivhāya lehitvā pasādasommāni akkhīni ummīletvā yāva dassanapathā olokento dassanūpacāraṃ pana atikkante lokanāthe ‘‘evaṃvidhaṃ nāma lokagganāyakaṃ mahāpurisaṃ ahaṃ vahiṃ, saphalaṃ vata me sarīraṃ ahosī’’ti pasannamānaso hutvā puna cirakālaṃ saṅgatassa pemassa vasena viyogadukkhaṃ asahanto bhāviniyā dibbasampattiyā vasena dhammatāya codiyamāno kālaṃ katvā tāvatiṃsabhavane nibbatti. Taṃ sandhāya vuttaṃ ‘‘puṇṇamāse yathā cando…pe… ahaṃ kapilavatthusmi’’ntiādi.

1171. Tattha puṇṇamāseti puṇṇamāsiyaṃ sukkapakkhe pannarasiyaṃ. Tārakādhipatīti tārakānaṃ adhipati. Sasīti sasalañchanavā. ‘‘Tārakādhipa dissatī’’ti keci paṭhanti, tesaṃ tārakādhipāti avibhattikaniddeso, tārakānaṃ adhipo hutvā dissati anupariyāti cāti yojanā kātabbā.

1172. Dibbaṃ devapuramhi cāti devapurasmimpi dibbaṃ. Yathā manussānaṃ ṭhānato devapuraṃ uttamaṃ, evaṃ devapurato cāpi idaṃ tava vimānaṃ uttamanti dasseti. Tenāha ‘‘atirocati vaṇṇena, udayantova raṃsimā’’ti, uggacchanto sūriyo viyāti attho.

1173. Veḷūriyasuvaṇṇassāti veḷuriyena suvaṇṇena ca idaṃ byamhaṃ nimmitanti vacanasesena yojanā. Phalikāti phalikamaṇinā.

1175. Pokkharaṇīti pokkharaṇiyo.

1177-8. Tassāti tassā pokkharaṇiyā. Vanagumbāti uyyāne supupphagacche sandhāya vadati. Devarājaṃvāti sakkaṃ viya. Upatiṭṭhantīti upaṭṭhānaṃ karonti.

1179. Sabbābharaṇasañchannāti sabbehi itthālaṅkārehi paṭicchāditā, sabbaso vibhūsitasarīrāti attho. Vasavattīvāti vasavattidevarājā viya.

1180. Bherisaṅkhamudiṅgāhīti liṅgavipallāsena vuttaṃ, bherīhi ca saṅkhehi ca mudiṅgehi cāti yojanā. Ratisampannoti dibbāya ratiyā samaṅgībhūto. Naccagīte suvāditeti nacce ca gīte ca sundare vādite ca, naccane ca gāyane ca sundare vādite ca hetubhūte. Nimittatthe hi etaṃ bhummaṃ, pavattiteti vā vacanaseso.

1181. Dibbā te vividhā rūpāti devalokapariyāpannā nānappakārā cakkhuviññeyyā rūpā tuyhaṃ adhippetā yathādhippetā manoramā vijjantīti kiriyāpadaṃ ānetvā yojetabbaṃ. Dibbā saddātiādīsupi eseva nayo.

1185. Kaṇḍako sahajo ahanti ettha ahanti nipātamattaṃ. ‘‘Ahū’’ti keci paṭṭhanti, kaṇḍako nāma assarājā mahāsattena saha ekasmiṃyeva divase jātattā sahajo ahosinti attho.

1186. Aḍḍharattāyanti aḍḍharattiyaṃ, majjhimayāmasamayeti attho. Bodhāya mabhinikkhamīti ma-kāro padasandhikaro, abhisambodhiatthaṃ mahābhinikkhamanaṃ nikkhamīti attho. Mudūhi pāṇīhīti muduhatthataṃ mahāpurisalakkhaṇaṃ vadati. Jālitambanakhehīti jālavantehi abhilohitanakhehi. Tena jālahatthataṃ mahāpurisalakkhaṇaṃ tambanakhataṃ anubyañjanañca dasseti.

1187. Satthi nāma jaṅghā, idha pana satthino āsannaṭṭhānabhūto ūruppadeso ‘‘satthī’’ti vutto. Ākoṭayitvānāti appoṭhetvā. ‘‘Vaha sammā’’ti cabravīti ‘‘samma kaṇḍaka, ajjekarattiṃ maṃ vaha, mayhaṃ opavuyhaṃ hohī’’ti ca kathesi. Vahane pana payojanaṃ tadā mahāsattena dassitaṃ vadanto ‘‘ahaṃ lokaṃ tārayissaṃ, patto sambodhimuttama’’nti āha. Tena ‘‘ahaṃ uttamaṃ anuttaraṃ sammāsambodhiṃ patto adhigato hutvā sadevakaṃ lokaṃ saṃsāramahoghato tārayissāmi, tasmā nayidaṃ gamanaṃ yaṃkiñcīti cinteyyāsī’’ti gamane payojanassa anuttarabhāvaṃ dasseti.

1188-9. Hāsoti tuṭṭhi. Vipuloti mahāuḷāro. Abhisīsinti āsisiṃ icchiṃ sampaṭicchiṃ. Abhirūḷhañca maṃ ñatvā, sakyaputtaṃ mahāyasanti patthaṭavipulayasaṃ sakyarājaputtaṃ mahāsattaṃ maṃ abhiruyha nisinnaṃ jānitvā. Vahissanti nesiṃ.

1190-91. Paresanti pararājūnaṃ. Vijitanti desaṃ pararajjaṃ. Ohāyāti vissajjitvā. Apakkamīti apakkamituṃ ārabhi. ‘‘Paribbajī’’ti ca paṭhanti. Parilehisanti parito lehiṃ. Udikkhisanti olokesiṃ.

1192-3. Garukābādhanti garukaṃ bāḷhaṃ ābādhaṃ, maraṇantikaṃ dukkhanti attho. Tenāha ‘‘khippaṃ me maraṇaṃ ahū’’ti. So hi anekāsu jātīsu mahāsattena daḷhabhattiko hutvā āgato, tasmā viyogadukkhaṃ sahituṃ nāsakkhi, ‘‘sammāsambodhiṃ adhigantuṃ nikkhanto’’ti pana sutvā nirāmisaṃ uḷāraṃ pītisomanassañca uppajji, tena maraṇānantaraṃ tāvatiṃsesu nibbatti, uḷārā cassa dibbasampattiyo pāturahesuṃ. Tena vuttaṃ ‘‘tasseva ānubhāvenā’’ti, ṭhānagatassa pasādamayapuññassa balena. Devo devapuramhivāti tāvatiṃsabhavane sakko devarājā viya.

1194. Yañca me ahuvā hāso, saddaṃ sutvāna bodhiyāti ‘‘patto sambodhimuttama’’nti paṭhamataraṃ bodhisaddaṃ sutvā tadā mayhaṃ hāso ahu, yaṃ hāsassa bhavanaṃ sussanaṃ, teneva kusalamūlena teneva kusalabījena phusissanti phusissāmi pāpuṇissāmi.

1195. Evaṃ devaputto yathādhigatāya anāgatāya bhavasampattiyā kāraṇabhūtaṃ attano kusalakammaṃ kathento idāni attanā bhagavato santikaṃ gantukāmopi puretaraṃ therena satthu vandanaṃ pesento ‘‘sace’’ti gāthamāha. Tattha sace gaccheyyāsīti yadi gamissasi. ‘‘Sace gacchasī’’ti keci paṭhanti, so evattho. Mamāpi naṃ vacanenāti na kevalaṃ tava sabhāveneva, atha kho mamāpi vacanena bhagavantaṃ. Vajjāsīti vadeyyāsi, mamāpi sirasā vandananti yojanā.

1196. Yadipi dāni vandanañca pesemi, pesetvā eva pana na tiṭṭhāmīti dassento āha ‘‘ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggala’’nti. Gamane pana daḷhataraṃ kāraṇaṃ dassetuṃ ‘‘dullabhaṃ dassanaṃ hoti, lokanāthāna tādina’’nti āha.

1197.

‘‘So kataññū katavedī, satthāraṃ upasaṅkami;

Sutvā giraṃ cakkhumato, dhammacakkhuṃ visodhayi.

1198.

‘‘Visodhetvā diṭṭhigataṃ, vicikicchaṃ vatāni ca;

Vanditvā satthuno pāde, tatthevantaradhāyathā’’ti. –

Imā dve gāthā saṅgītikārehi ṭhapitā.

1197. Tattha sutvā giraṃ cakkhumatoti pañcahi cakkhūhi cakkhumato sammāsambuddhassa vacanaṃ sutvā. Dhammacakkhunti sotāpattimaggaṃ. Visodhayīti adhigacchi. Adhigamoyeva hi tassa visodhanaṃ.

1198. Visodhetvā diṭṭhigatanti diṭṭhigataṃ samugghātetvā. Vicikicchaṃ vatāni cāti soḷasavatthukaṃ aṭṭhavatthukañca vicikicchañca ‘‘sīlabbatehi suddhī’’ti pavattanakasīlabbataparāmāse ca visodhayīti yojanā. Tattha hi saha pariyāyehi tathā pavattā parāmāsā ‘‘vatānī’’ti vuttaṃ. Sesaṃ vuttanayameva.

Kaṇḍakavimānavaṇṇanā niṭṭhitā.

8. Anekavaṇṇavimānavaṇṇanā

Anekavaṇṇaṃ darasokanāsananti anekavaṇṇavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ agamāsi. Atha naṃ anekavaṇṇo devaputto disvā sañjātagāravabahumāno upasaṅkamitvā añjaliṃ paggayha aṭṭhāsi. Thero –

1199.

‘‘Anekavaṇṇaṃ darasokanāsanaṃ, vimānamāruyha anekacittaṃ;

Parivārito accharāsaṅgaṇena, sunimmito bhūtapatīva modasi.

1200.

‘‘Samassamo natthi kuto panuttaro, yasena puññena ca iddhiyā ca;

Sabbe ca devā tidasagaṇā samecca, taṃ taṃ namassanti sasiṃva devā;

Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti.

1201.

‘‘Deviddhipattosi mahānubhāvo,

Manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Adhigatasampattikittanamukhena katakammaṃ pucchi. Taṃ dassetuṃ –

1202. ‘‘So devaputto attamano…pe…yassa kammassidaṃ phala’’nti. –

Vuttaṃ. Sopi –

1203.

‘‘Ahaṃ bhadante ahuvāsi pubbe, sumedhanāmassa jinassa sāvako;

Puthujjano ananubodhohamasmi, so satta vassāni paribbajissahaṃ.

1204.

‘‘Sohaṃ sumedhassa jinassa satthuno, parinibbutassoghatiṇṇassa tādino;

Ratanuccayaṃ hemajālena channaṃ, vanditvā thūpasmiṃ manaṃ pasādayiṃ.

1205.

‘‘Na māsi dānaṃ na ca matthi dātuṃ, pare ca kho tattha samādapesiṃ;

Pūjetha naṃ pūjanīyassa dhātuṃ, evaṃ kira saggamito gamissatha.

1206.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā,

Sukhañca dibbaṃ anubhomi attanā;

Modāmahaṃ tidasagaṇassa majjhe,

Na tassa puññassa khayampi ajjhaga’’nti. – kathesi;

Ito kira tiṃsakappasahasse sumedho nāma sammāsambuddho loke uppajjitvā sadevakaṃ lokaṃ ekobhāsaṃ katvā katabuddhakicco parinibbuto, manussehi ca bhagavato dhātuṃ gahetvā ratanacetiye kate aññataro puriso satthu sāsane pabbajitvā satta vassāni brahmacariyaṃ caritvā anavaṭṭhitacittatāya kukkuccako hutvā uppabbaji. Uppabbajito ca saṃvegabahulatāya dhammacchandavantatāya ca cetiyaṅgaṇe sammajjanaparibhaṇḍādīni karonto niccasīlauposathasīlāni rakkhanto dhammaṃ suṇanto aññe ca puññakiriyāya samādapento vicari. So āyupariyosāne kālakato tāvatiṃsesu nibbatti. So puññakammassa uḷārabhāvena mahesakkho mahānubhāvo sakkādīhi devatāhi sakkatapūjito hutvā tattha yāvatāyukaṃ ṭhatvā tato cuto aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde tasseva kammassa vipākāvasesena tāvatiṃsabhavane nibbatti, ‘‘anekavaṇṇo’’ti naṃ devatā sañjāniṃsu. Taṃ sandhāya vuttaṃ ‘‘atha naṃ anekavaṇṇo devaputto…pe… na tassa puññassa khayampi ajjhaganti kathesī’’ti.

1199. Tattha anekavaṇṇanti nīlapītādivasena vividhavaṇṇatāya anantaravimānādīnaṃ vividhasaṇṭhānatāya ca nānāvidhavaṇṇaṃ. Darasokanāsananti sītalabhāvena darathapariḷāhānaṃ vinodanato manuññatāya dassanīyatāya ca sokassa anokāsato darasokanāsanaṃ. Anekacittanti nānāvidhacittarūpaṃ. Sunimmito bhūtapatīvāti tāvatiṃsakāyikopi uḷāradibbabhogatāya sunimmitadevarājā viya modasi tussasi abhiramasi.

1200. Samassamoti samo eva hutvā samo, nibbariyāyena sadiso te tuyhaṃ natthi, kuto pana kena kāraṇena uttari adhiko ko nāma siyā. Kena pana samatā uttaritaratā cāti āha ‘‘yasena puññena ca iddhiyā cā’’ti. Tattha yasenāti parivārena. Iddhiyāti ānubhāvena. Yasenāti vā issariyena, iddhiyāti deviddhiyā. Yasenāti vā vibhavasampattiyā, iddhiyāti yathicchi tassa kāmaguṇassa ijjhanena. Yasenāti vā kittighosena, iddhiyāti samiddhiyā. Puññenāti tattha tattha vuttāvasiṭṭhapuññaphalena, puññakammeneva vā.

‘‘Sabbe ca devā’’ti sāmaññato gahitamatthaṃ ‘‘tidasagaṇā’’ti iminā visesetvā vuttaṃ. Ekaccassa paccekaṃ nipaccakāraṃ karontāpi pamuditā na karonti, na evametassa. Etassa pana pamuditāpi karontiyevāti dassetuṃ ‘‘sameccā’’ti vuttaṃ. Taṃ tanti taṃ tvaṃ. Sasiṃva devāti yathā nāma sukkapakkhapāṭipadiyaṃ dissamānaṃ sasiṃ candaṃ manussā devā ca ādarajātā namassanti, evaṃ taṃ sabbepi tidasagaṇā namassantīti attho.

1203. Bhadanteti theraṃ gāravabahumānena samudācarati. Ahuvāsinti ahosiṃ. Pubbeti purimajātiyaṃ. Sumedhanāmassa jinassa sāvakoti sumedhoti evaṃ pākaṭanāmassa sammāsambuddassa sāsane pabbajitabhāvena sāvako. Puthūjjanoti anariyo. Tatthāpi saccānaṃ anubodhamattassāpi abhāvena ananubodho. So satta vassāni paribbajissahanti so ahaṃ satta saṃvaccharāni pabbajjāguṇamattena vicariṃ, uttarimanussadhammaṃ nādhigacchinti adhippāyo.

1204. Ratanuccayanti maṇikanakādiratanehi uccitaṃ ussitaratanacetiyaṃ. Hemajālena channanti samantato upari ca kañcanajālena paṭicchāditaṃ. Vanditvāti pañcapatiṭṭhitena tattha tattha paṇāmaṃ katvā. Thūpasmiṃ manaṃ pasādayinti ‘‘sabbaññuguṇādhiṭṭhānāya vata dhātuyā ayaṃ thūpo’’ti thūpasmiṃ cittaṃ pasādesiṃ.

1205. Na māsi dānanti me mayā kataṃ dānaṃ nāsi nāhosi. Kasmā pana? Na ca metthi dātunti me mama pariggahabhūtaṃ dānaṃ dātuṃ na atthi, na kiñci deyyavatthu vijjati, pare ca kho satte tattha dāne samādapesiṃ. ‘‘Paresañca tattha samādapesi’’nti ca paṭhanti, tattha paresanti upayogatthe sāmivacanaṃ daṭṭhabbaṃ. Pūjetha nantiādi samādapanākāradassanaṃ, taṃ dhātunti yojanā. Evaṃ kirāti kira-saddo anussavattho.

1206. Na tassa puññassa khayampi ajjhaganti tassa tadā sumedhaṃ bhagavantaṃ uddissa katassa puññakammassa parikkhayaṃ nādhigacchiṃ, tasseva kammassa vipākāvasesaṃ paccanubhomīti dasseti. Yaṃ panettha na vuttaṃ, taṃ heṭṭhā vuttanayattā suviññeyyamevāti daṭṭhabbaṃ.

Anekavaṇṇavimānavaṇṇanā niṭṭhitā.

9. Maṭṭhakuṇḍalīvimānavaṇṇanā

Alaṅkato maṭṭhakuṇḍalīti maṭṭhakuṇḍalīvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī eko brāhmaṇo addho mahaddhano mahābhogo assaddho appasanno micchādiṭṭhiko kassaci kiñci na deti, adānato eva ‘‘adinnapubbako’’ti paññāyittha. So micchādiṭṭhibhāvena ca luddhabhāvena ca tathāgataṃ vā tathāgatasāvakaṃ vā daṭṭhumpi na icchati. Maṭṭhakuṇḍalaṃ nāma attano puttañca sikkhāpesi ‘‘tāta, tayā samaṇo gotamo tassa sāvakā ca na upasaṅkamitabbā na daṭṭhabbā’’ti. Sopi tathā akāsi. Athassa putto gilāno ahosi, brāhmaṇo dhanakkhayabhayena bhesajjaṃ na kāresi, roge pana vaḍḍhiteva vejje pakkositvā dassesi. Vejjā tassa sarīraṃ oloketvā ‘‘atekiccho’’ti taṃ ñatvā apakkamiṃsu. Brāhmaṇo ‘‘putte abbhantare mate nīharaṇaṃ dukkha’’nti puttaṃ bahidvārakoṭṭhake nipajjāpesi.

Bhagavā rattiyā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento addasa maṭṭhakuṇḍalīmāṇavaṃ khīṇāyukaṃ tadaheva cavanadhammaṃ, nirayasaṃvattanikañcassa kammaṃ katokāsaṃ. ‘‘Sace panāhaṃ tattha gamissāmi, so mayi cittaṃ pasādetvā devaloke nibbattitvā pitaraṃ āḷāhane rodamānaṃ upagantvā saṃvejessati, evaṃ so ca tassa pitā ca mama santikaṃ āgamissati, mahājanakāyo sannipatissati tattha mayā dhamme desite mahādhammābhisamayo bhavissatī’’ti evaṃ pana ñatvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mahatā bhikkhusaṅghena saddhiṃ sāvatthiṃ piṇḍāya paviṭṭho maṭṭhakuṇḍalīmāṇavassa pitu gehasamīpe ṭhatvā chabbaṇṇabuddharaṃsiyo vissajjesi. Tā disvā māṇavo ‘‘kimeta’’nti ito cito ca vilokento addasa bhagavantaṃ dantaṃ guttaṃ santindriyaṃ dvattiṃsāya mahāpurisalakkhaṇehi asītiyā anubyañjanehi byāmappabhāya ketumālāya ca vijjotamānaṃ anupamāya buddhasiriyā acinteyyena buddhānubhāvena virocamānaṃ. Disvā tassa etadahosi ‘‘buddho nu kho bhagavā idhānuppatto, yassāyaṃ rūpasampadā attano tejasā sūriyampi abhibhavati, kantabhāvena candimaṃ, upasantabhāvena sabbepi samaṇabrāhmaṇe, upasamena nāma ettheva bhavitabbaṃ, ayameva ca maññe imasmiṃ loke aggapuggalo, mameva ca anukampāya idhānuppatto’’ti buddhārammaṇāya pītiyā nirantaraṃ phuṭasarīro anappakaṃ pītisomanassaṃ paṭisaṃvedento pasannacitto añjaliṃ paggayha nipajji. Taṃ disvā bhagavā ‘‘alaṃ imassa ettakena saggūpapattiyā’’ti pakkāmi.

Sopi taṃ pītisomanassaṃ avijahantova kālaṃ katvā tāvatiṃsesu dvādasayojanike vimāne nibbatti. Pitā panassa sarīrasakkāraṃ karitvā dutiyadivase paccūsavelāyaṃ āḷāhanaṃ gantvā ‘‘hā hā maṭṭhakuṇḍali, hā hā maṭṭhakuṇḍalī’’ti paridevamāno āḷāhanaṃ anuparikkamanto rodati. Devaputto attano vibhavasampattiṃ oloketvā ‘‘kuto nu kho ahaṃ idhāgato kiñca kammaṃ katvā’’ti upadhārento attano purimattabhāvaṃ ñatvā tattha ca maraṇakāle bhagavati pavattitaṃ cittappasādaṃ manoharaṃ añjalikaraṇamattaṃ disvā ‘‘aho mahānubhāvā buddhā bhagavanto’’ti sātisayaṃ tathāgate sañjātappasādabahumāno ‘‘adinnapubbakabrāhmaṇo nu kho kiṃ karotī’’ti upadhārento āḷāhane rodamānaṃ disvā ‘‘ayaṃ mayhaṃ pubbe bhesajjamattampi akatvā idāni niratthakaṃ āḷāhane rodati, handa naṃ saṃvejetvā kusale patiṭṭhāpessāmī’’ti devalokato āgantvā maṭṭhakuṇḍalīrūpena rodamāno ‘‘hā hā canda, hā hā sūriyā’’ti bāhā paggayha kandanto pitu samīpe aṭṭhāsi. Atha naṃ brāhmaṇo ‘‘ayaṃ maṭṭhakuṇḍalī āgato’’ti cintetvā gāthāya ajjhabhāsi –

1207.

‘‘Alaṅkato maṭṭhakuṇḍalī, māladhārī haricandanussado;

Bāhā paggayha kandasi, vanamajjhe kiṃ dukkhito tuva’’nti.

Tattha alaṅkatoti vibhūsito. Maṭṭhakuṇḍalīti sarīrappadesassa aghaṃsanatthaṃ mālālatādayo adassetvā maṭṭhākāreneva katakuṇḍalo. Atha vā maṭṭhakuṇḍalīti visuddhakuṇḍalo, tāpetvā jātihiṅgulikāya majjitvā dhovitvā sūkaralomena majjitakuṇḍaloti attho. Māladhārīti mālaṃ dhārento, piḷandhitamāloti attho. Haricandanussadoti rattacandanena sabbaso anulittagatto. Kinti pucchāvacanaṃ. Dukkhitoti dukkhappatto. Kiṃdukkhitoti vā ekameva padaṃ, kena dukkhena dukkhitoti attho.

Atha naṃ devaputto āha –

1208.

‘‘Sovaṇṇamayo pabhassaro, uppanno rathapañjaro mama;

Tassa cakkayugaṃ na vindāmi, tena dukkhena jahāmi jīvita’’nti.

Atha naṃ brāhmaṇo āha –

1209.

‘‘Sovaṇṇamayaṃ maṇimayaṃ, lohitakamayaṃ atha rūpiyamayaṃ;

Ācikkha me bhaddamāṇava, cakkayugaṃ paṭipādayāmi te’’ti.

Taṃ sutvā māṇavo ‘‘ayaṃ puttassa bhesajjaṃ akatvā puttapatirūpakaṃ maṃ disvā rodanto ‘suvaṇṇādimayaṃ rathacakkaṃ karomī’ti vadati, hotu niggaṇhissāmi na’’nti cintetvā ‘‘kīva mahantaṃ me cakkayugaṃ karissasī’’ti vatvā ‘‘yāva mahantaṃ ākaṅkhasī’’ti vutte ‘‘candimasūriyehi me attho, te me dehī’’ti yācanto –

1210.

‘‘So māṇavo tassa pāvadi, candasūriyā ubhayettha dissare;

Sovaṇṇamayo ratho mama, tena cakkayugena sobhatī’’ti.

Atha naṃ brāhmaṇo āha –

1211.

‘‘Bālo kho tvaṃ asi māṇava, yo tvaṃ patthayase apatthiyaṃ;

Maññāmi tuvaṃ marissasi, na hi tvaṃ lacchasi candasūriye’’ti.

Atha naṃ māṇavo ‘‘kiṃ pana paññāyamānassatthāya rodanto bālo hoti, udāhu apaññāyamānassā’’ti vatvā –

1212.

‘‘Gamanāgamanampi dissati, vaṇṇadhātu ubhayattha vīthiyā;

Peto kālakato na dissati, ko nidha kandataṃ bālyataro’’ti.

Taṃ sutvā brāhmaṇo ‘‘yuttaṃ esa vadatī’’ti sallakkhetvā –

1213.

‘‘Saccaṃ kho vadesi māṇava, ahameva kandataṃ bālyataro;

Candaṃ viya dārako rudaṃ, petaṃ kālakatābhipatthayi’’nti. –

Vatvā tassa kathāya nissoko hutvā māṇavassa thutiṃ karonto imā gāthā abhāsi –

1214.

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

1215.

‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

1216.

‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;

Na socāmi na rodāmi, tava sutvāna māṇavā’’ti.

1208-10. Tattha rathapañjaroti rathūpatthaṃ. Na vindāmīti na labhāmi. Bhaddamāṇavāti ālapanaṃ. Paṭipādayāmīti sampādetvā dadāmi, mā cakkayugābhāvena jīvitaṃ jahīti adhippāyo. Ubhayettha dissareti ubhopi ettha candasūriyā ākāse dissanti. Ya-kāro padasandhikaro, ubhaye etthāti vā padavibhāgo.

1212. Gamanāgamananti divase divase ogamanuggamanavasena candasūriyānaṃ gamanaṃ āgamanañca dissati. ‘‘Gamanogamana’’ntipi pāḷi, uggamanaṃ ogamanañcāti attho. Vaṇṇadhātūti sītibhāvavisiṭṭhā kantabhāvabhāsurā, uṇhabhāvavisiṭṭhā tikkhabhāvabhāsurā ca vaṇṇanibhā. Ubhayatthāti cande sūriye cāti dvīsupi vaṇṇadhātu dissatīti yojetabbaṃ. Vīthiyāti pavattanavīthiyaṃ ākāse, nāgavīthiyādivīthiyaṃ vā. ‘‘Ubhayetthā’’tipi pāṭho, ubhaye etthāti padavisandhi. Bālyataroti bālataro atisayena bālo.

1213. Imaṃ pana kathaṃ sutvā ‘‘alabbhanīyavatthuṃ vatāhaṃ patthetvā kevalaṃ sokagginā ḍayhāmi, kiṃ me niratthakena anayabyasanenā’’ti paṭisaṅkhāne aṭṭhāsi. Atha devaputto maṭṭhakuṇḍalīrūpaṃ paṭisaṃharitvā attano dibbarūpeneva aṭṭhāsi. Brāhmaṇo pana taṃ anoloketvā māṇavavohāreneva voharanto ‘‘saccaṃ kho vadesi māṇavā’’tiādimāha. Tattha candaṃ viya dārako rudanti candaṃ abhipatthayaṃ rudanto dārako viyāti attho. Kālakatābhipatthayinti kālakataṃ abhipatthayiṃ. ‘‘Abhipatthaya’’ntipi pāṭho.

1214-5. Ādittanti sokagginā ādittaṃ. Nibbāpaye daranti nibbāpayi darathaṃ sokapariḷāhaṃ. Abbahīti uddhari.

Atha brāhmaṇo sokaṃ vinodetvā attano upadesadāyakaṃ dibbarūpena ṭhitaṃ disvā ‘‘ko nāma tva’’nti pucchanto –

1217.

‘‘Devatā nusi gandhabbo, adu sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya’’nti. –

Āha. Sopi tassa –

1218.

‘‘Yañca kandasi yañca rodasi, puttaṃ āḷāhane sayaṃ dahitvā;

Svāhaṃ kusalaṃ karitvā kammaṃ, tidasānaṃ sahabyataṃ gato’’ti. –

Attānaṃ kathesi. Tattha yañca kandasi yañca rodasīti yaṃ tava puttaṃ maṭṭhakuṇḍaliṃ uddissa rodasi, assūni muñcasi.

Atha naṃ brāhmaṇo āha –

1219.

‘‘Appaṃ vā bahuṃ vā nāddasāma, dānaṃ dadantassa sake agāre;

Uposathakammaṃ vā tādisaṃ, kena kammena gatosi devaloka’’nti.

Tattha ‘‘uposathakammaṃ vā tādisaṃ nāddasāmā’’ti yojanā.

Atha naṃ māṇavo āha –

1220.

‘‘Ābādhikohaṃ dukkhito gilāno, āturarūpomhi sake nivesane;

Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ, addakkhiṃ sugataṃ anomapaññaṃ.

1221.

‘‘Svāhaṃ muditamano pasannacitto, añjaliṃ akariṃ tathāgatassa;

Tāhaṃ kusalaṃ karitvāna kammaṃ, tidasānaṃ sahabyataṃ gato’’ti.

1220-21. Tattha ābādhikoti ābādhasamaṅgī. Dukkhitoti teneva ābādhikabhāvena jātadukkho. Gilānoti gilāyamānoti attho. Āturarūpoti dukkhavedanābhitunnakāyo. Vigatarajanti vigatarāgādirajaṃ. Vitiṇṇakaṅkhanti sabbaso saṃsayānaṃ samucchinnattā tiṇṇavicikicchaṃ. Anomapaññanti paripuṇṇapaññaṃ, sabbaññunti attho. Akarinti akāsiṃ. Tāhanti taṃ ahaṃ.

Evaṃ tasmiṃ kathenteyeva brāhmaṇassa sakalasarīraṃ pītiyā paripūri. So taṃ pītiṃ pavedento –

1222.

‘‘Acchariyaṃ vata abbhutaṃ vata,

Añjalikammassa ayamīdiso vipāko;

Ahampi muditamano pasannacitto,

Ajjeva buddhaṃ saraṇaṃ vajāmī’’ti. – āha;

Tattha anabhiṇhappavattitāya accharaṃ paharituṃ yogganti acchariyaṃ, abhūtapubbatāya abbhutaṃ. Ubhayenapi vimhayāvahataṃyeva dassetvā ‘‘ahampi muditamano pasannacitto, ajjeva buddhaṃ saraṇaṃ vajāmī’’ti āha.

Atha naṃ devaputto saraṇagamane sīlasamādāne ca niyojento –

1223.

‘‘Ajjeva buddhaṃ saraṇaṃ vajāhi, dhammañca saṅghañca pasannacitto;

Tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyassu.

1224.

‘‘Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;

Amajjapo mā ca musā bhaṇāhi, sakena dārena ca hohi tuṭṭho’’ti. –

Gāthādvayamāha.

1223. Tattha tathevāti yathā pasannacitto ‘‘sammāsambuddho bhagavā’’ti buddhaṃ saraṇaṃ vajesi, tatheva ‘‘svākkhāto dhammo, suppaṭipanno saṅgho’’ti pasannacitto dhammañca saṅghañca saraṇaṃ vajāhi. Yathā vā pasannacitto ratanattayaṃ saraṇaṃ vajesi, tatheva ‘‘ayaṃ ekaṃsato diṭṭheva dhamme abhisamparāyañca hitasukhāvaho’’ti pasannacitto sikkhāya adhisīlasikkhāya padāni koṭṭhāsabhūtāni adhicittaadhipaññāsikkhāya vā upāyabhūtāni pañcasīlāni avikopanato ca asaṃkilissanato ca akhaṇḍaphullāni samādiyassu, samādāya vattassūti attho.

Evaṃ devaputtena saraṇagamane sīlasamādāne ca niyojito brāhmaṇo tassa vacanaṃ sirasā sampaṭicchanto –

1225.

‘‘Atthakāmosi me yakkha, hitakāmosi devate;

Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mamā’’ti. –

Gāthaṃ vatvā tattha patiṭṭhahanto –

1226.

‘‘Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;

Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.

1227.

‘‘Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho’’ti. –

Gāthādvayamāha. Tampi suviññeyyameva.

Tato devaputto ‘‘kataṃ mayā brāhmaṇassa kattabbayuttakaṃ, idāni sayameva bhagavantaṃ upasaṅkamissatī’’ti tattheva antaradhāyi. Brāhmaṇopi kho bhagavati sañjātapasādabahumāno devatāya ca codiyamāno ‘‘samaṇaṃ gotamaṃ upasaṅkamissāmī’’ti vihārābhimukho gacchati. Taṃ disvā mahājano ‘‘ayaṃ brāhmaṇo ettakaṃ kālaṃ tathāgataṃ anupasaṅkamitvā ajja puttasokena upasaṅkamati, kīdisī nu kho dhammadesanā bhavissatī’’ti taṃ anubandhi.

Brāhmaṇo bhagavantaṃ upasaṅkamitvā paṭisanthāraṃ katvā evamāha ‘‘sakkā nu kho bho gotama kiñci dānaṃ adatvā sīlaṃ vā arakkhitvā kevalaṃ tumhesu pasādamattena sagge nibbattitu’’nti. ‘‘Nanu, brāhmaṇa, ajja paccūsavelāyaṃ maṭṭhakuṇḍalinā devaputtena attano devalokūpapattikāraṇaṃ tuyhaṃ kathika’’nti bhagavā avoca. Tasmiṃ khaṇe maṭṭhakuṇḍalīdevaputto saha vimānena āgantvā dissamānarūpo vimānato oruyha bhagavantaṃ abhivādetvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi. Atha bhagavā tassaṃ parisati tena devaputtena katasucaritaṃ kathetvā parisāya cittakallataṃ ñatvā sāmukkaṃsikaṃ dhammadesanaṃ akāsi. Desanāpariyosāne devaputto ca brāhmaṇo ca sannipatitaparisā cāti caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Maṭṭhakuṇḍalīvimānavaṇṇanā niṭṭhitā.

10. Serīsakavimānavaṇṇanā

Suṇotha yakkhassa ca vāṇijāna cāti serīsakavimānaṃ. Tassa kā uppatti? Bhagavati parinibbute āyasmā kumārakassapo pañcahi bhikkhusatehi saddhiṃ setabyanagaraṃ sampatto. Tattha pāyāsirājaññaṃ attano santikaṃ upagataṃ viparītaggāhato vivecetvā sammādassane patiṭṭhāpesi. So tato paṭṭhāya puññapasuto hutvā samaṇabrāhmaṇānaṃ dānaṃ dento tattha akataparicayatāya asakkaccaṃ dānaṃ datvā aparabhāge kālaṃ katvā cātumahārājikabhavane suññe serīsake vimāne nibbatti.

Atīte kira kassapassa bhagavato kāle eko khīṇāsavatthero aññatarasmiṃ gāme piṇḍāya caritvā bahigāme devasikaṃ ekasmiṃ padese bhattakiccaṃ akāsi. Taṃ disvā eko gopālako ‘‘ayyo sūriyātapena kilamatī’’ti pasannacitto catūhi sirīsathambhehi sākhāmaṇḍapaṃ katvā adāsi, maṇḍapassa samīpe sirīsarukkhaṃ ropesīti ca vadanti. So kālaṃ katvā teneva puññakammena cātumahārājikesu nibbatti, tassa purimakammassa sūcakaṃ vimānadvāre sirīsavanaṃ nibbatti vaṇṇagandhasampannehi pupphehi sabbakālaṃ upasobhamānaṃ, tena taṃ vimānaṃ ‘‘serīsaka’’nti paññāyittha. So ca devaputto ekaṃ buddhantaraṃ devesu ceva manussesu ca saṃsaranto imasmiṃ buddhuppāde yasattherassa catūsu vimalādīsu gihisahāyesu gavampati nāma hutvā bhagavato dhammadesanāya arahatte patiṭṭhito pubbāciṇṇavasena taṃ suññavimānaṃ disvā abhiṇhaṃ divāvihāraṃ gacchati.

So aparabhāge pāyāsidevaputtaṃ tattha disvā ‘‘kosi tvaṃ, āvuso’’ti pucchitvā tena ‘‘ahaṃ, bhante, pāyāsirājañño idhūpapanno’’ti vutte ‘‘nanu tvaṃ micchādiṭṭhiko viparītadassano kathamidhūpapanno’’ti āha. Atha naṃ pāyāsidevaputto ‘‘ayyenamhi kumārakassapattherena micchādassanato vivecito, puññakiriyānaṃ asakkaccakāritāya pana suññe vimāne nibbatto. Sādhu, bhante, manussalokaṃ gatakāle mama parijanassa ārocetha ‘pāyāsirājañño asakkaccaṃ dānaṃ datvā suññaṃ serīsakavimānaṃ upapanno, tumhe pana sakkaccaṃ puññāni katvā tatrūpapattiyā cittaṃ paṇidahathā’’ti. Thero tassānukampāya tathā akāsi. Tepi therassa vacanaṃ sutvā tathā cittaṃ paṇidhāya puññāni katvā serīsake vimāne nibbattiṃsu. Serīsakadevaputtaṃ pana vessavaṇamahārājā marubhūmiyaṃ chāyūdakarahite magge maggapaṭipannānaṃ manussānaṃ amanussaparipantha mocanatthaṃ maggarakkhakaṃ ṭhapesi.

Atha aparena samayena aṅgamagadhavāsino vāṇijā sakaṭasahassaṃ bhaṇḍassa pūretvā sindhusovīradesaṃ gacchantā marukantāre divā uṇhabhayena maggaṃ appaṭipajjitvā rattiṃ nakkhattasaññāya maggaṃ paṭipajjiṃsu. Te maggamūḷhā hutvā aññaṃ disaṃ agamaṃsu. Tesaṃ antare eko upāsako ahosi saddho pasanno sīlasampanno arahattappattiyā upanissayasampanno mātāpitūnaṃ upaṭṭhānatthaṃ vaṇijjāya gato. Taṃ anuggaṇhanto serīsakadevaputto saha vimānena attānaṃ dassesi. Dassetvā ca pana ‘‘kasmā tumhe imaṃ chāyūdakarahitaṃ vālukākantāraṃ paṭipannā’’ti pucchi. Te cassa tattha attano āgatappakāraṃ kathesuṃ, tadatthadīpanā devaputtassa vāṇijānañca vacanapaṭivacanagāthā honti. Ādito pana dve gāthā tāsaṃ sambandhadassanatthaṃ dhammasaṅgāhakehi ṭhapitā –

1228.

‘‘Suṇotha yakkhassa ca vāṇijāna ca, samāgamo yattha tadā ahosi;

Yathā kathaṃ itaritarena cāpi, subhāsitaṃ tañca suṇātha sabbe.

1229.

‘‘Yo so ahu rājā pāyāsi nāma, bhummānaṃ sahabyagato yasassī;

So modamānova sake vimāne, amānuso mānuse ajjhabhāsī’’ti.

1228-9. Tattha suṇothāti savanāṇattikavacanaṃ. Yaṃ mayaṃ idāni bhaṇāma, taṃ suṇothāti. Yakkhassāti devassa. Devo hi manussānaṃ ekaccānaṃ devānañca pūjanīyabhāvato ‘‘yakkho’’ti vuccati. Apica sakkopi cattāro mahārājānopi vessavaṇapārisajjāpi purisopi ‘‘yakkho’’ti vuccati. Tathā hi ‘‘atibāḷhaṃ kho ayaṃ yakkho pamatto viharati, yaṃnūnāhaṃ imaṃ yakkhaṃ saṃvejeyya’’ntiādīsu (ma. ni. 1.393) sakko ‘‘yakkho’’ti vutto. ‘‘Cattāro yakkhā khaggahatthā’’tiādīsu mahārājāno. ‘‘Santi hi, bhante, uḷārā yakkhā bhagavato appasannā’’tiādīsu (dī. ni. 3.276) vessavaṇapārisajjā. ‘‘Ettāvatā yakkhassa suddhī’’tiādīsu (su. ni. 482) puriso. Idha pana vessavaṇapārisajjo adhippeto. Vāṇijāna cāti gāthābandhasukhatthaṃ anunāsikalopaṃ katvā vuttaṃ. Samāgamoti samodhānaṃ. Yatthāti yasmiṃ vaṇṇupathe. Tadāti tasmiṃ maggamūḷhā hutvā gamanakāle. Itaritarena cāpīti itarītarañcāpi, idaṃ yathāti iminā yojetabbaṃ. Ayañhettha attho – serīsakadevaputtassa vāṇijānañca tadā yattha samāgamo ahosi, taṃ suṇotha, yathā vāpi tehi aññamaññaṃ subhāsitaṃ sulapitaṃ kathaṃ pavattitaṃ, tañca sabbe ohitacittā suṇāthāti. Bhummānanti bhummadevānaṃ.

Idāni yakkhassa pucchāgāthāyo honti –

1230.

‘‘Vaṅke araññe amanussaṭṭhāne, kantāre appodake appabhakkhe;

Suduggame vaṇṇupathassa majjhe, vaṅkaṃbhayā naṭṭhamanā manussā.

1231.

‘‘Nayidha phalā mūlamayā ca santi, upādānaṃ natthi kutodha bhakkho;

Aññatra paṃsūhi ca vālukāhi ca, tattāhi uṇhāhi ca dāruṇāhi ca.

1232.

‘‘Ujjaṅgalaṃ tattamivaṃ kapālaṃ, anāyasaṃ paralokena tulyaṃ;

Luddānamāvāsamidaṃ purāṇaṃ, bhūmippadeso abhisattarūpo.

1233.

‘‘Atha tumhe kena vaṇṇena, kimāsamānā imaṃ padesañhi;

Anupaviṭṭhā sahasā samecca, lobhā bhayā atha vā sampamūḷhā’’ti.

1230. Tattha vaṅketi saṃsayaṭṭhāne. Yattha paviṭṭhānaṃ ‘‘jīvissāma nu kho, marissāma nu kho’’ti jīvite saṃsayo hoti, tādise araññe. Amanussaṭṭhāneti amanussānaṃ pisācādīnaṃ sañcaraṇaṭṭhāne, manussānaṃ vā agocaraṭṭhāne. Kantāreti nirudake iriṇe, kaṃ tārenti nayanti etthāti hi kantāro, udakaṃ gahetvā taritabbaṭṭhānaṃ. Tenāha ‘‘appodake’’ti. Appa-saddo hettha abhāvattho ‘‘appiccho appanigghoso’’tiādīsu (a. ni. 8.23; cūḷava. 456) viya. Vaṇṇupathassa majjheti vālukākantāramajjheti attho. Vaṅkaṃbhayāti vaṅkehi bhītā. Vaṅkehi bhayaṃ etesanti ‘‘vaṅkabhayā’’ti vattabbe gāthāsukhatthaṃ sānunāsikaṃ katvā ‘‘vaṅkaṃbhayā’’ti vuttaṃ. Idañca vālukākantārapavesanato pubbe tesaṃ uppannabhayaṃ sandhāya vuttaṃ. Naṭṭhamanāti maggasativippavāsena naṭṭhamānasā, maggamūḷhāti attho. Manussāti tesaṃ ālapanaṃ.

1231. Idhāti imasmiṃ marukantāre. Phalāti ambajambutālanāḷikerādiphalāni na santīti yojanā. Mūlamayā cāti mūlāniyeva mūlamayā, vallikandādīni sandhāya vadati. Upādānaṃ natthīti kiñcāpi kiñci bhakkhaṃ natthi, upādānaṃ vā indhanaṃ, aggissa indhanamattampi natthi, kuto kena kāraṇena idha marukantāre bhakkho siyāti attho. Yaṃ pana atthi tattha, taṃ dassetuṃ ‘‘aññatra paṃsūhī’’tiādi vuttaṃ.

1232. Ujjaṅgalanti jaṅgalaṃ vuccati lūkhadhūsaro anudako bhūmippadeso, taṃ pana ṭhānaṃ jaṅgalatopi ukkaṃsena jaṅgalanti āha ‘‘ujjaṅgala’’nti. Tenāha ‘‘tattamivaṃ kapāla’’nti, tattaṃ ayokapālasadisanti attho. Gāthāsukhatthañcettha sānunāsikaṃ katvā vuttaṃ, tattamivaicceva daṭṭhabbaṃ. Anāyasanti natthi ettha āyo sukhanti anāyaṃ, tato eva jīvitaṃ sīyati vināsetīti anāyasaṃ. Atha vā na āyasanti anāyasaṃ. Paralokenāti narakena tulyaṃ. Narakañhi sattānaṃ ekantānatthatāya parabhūto paṭisattubhūto lokoti visesato ‘‘paraloko’’ti vuccati, samantato ayomayattā āyasañca, idaṃ pana tadabhāvato anāyasaṃ, mahato dukkhassa uppattiṭṭhānatāya paralokasadisanti dasseti, ‘‘anassaya’’nti ca keci paṭhanti, sukhassa appatiṭṭhānabhūtanti attho. Luddānamāvāsamidaṃ purāṇanti idaṃ ṭhānaṃ cirakālato paṭṭhāya luddānaṃ dāruṇānaṃ pisācādīnaṃ āvāsabhūtaṃ. Abhisattarūpoti ‘‘evaṃ lūkho ghorākāro hotū’’ti porāṇehi isīhi sapitasadiso, dinnasapo viyāti attho.

1233. Kena vaṇṇenāti kena kāraṇena. Kimāsamānāti kiṃ paccāsīsantā. ti nipātamattaṃ. ‘‘Padesampī’’ti ca paṭhanti, imampi nāma padesanti attho. Sahasā sameccāti sahasā ādīnavānisaṃse avicāretvā samavāyena anupaviṭṭhā sappaviṭṭhā. Lobhā bhayā atha vā kenaci anatthakāmena palobhitā lobhato kenaci amanussādinā paripātitā bhayā vā. Atha vā sampamūḷhāti maggavippanaṭṭhā imaṃ padesaṃ anupaviṭṭhāti yojanā.

Idāni vāṇijā āhaṃsu –

1234.

‘‘Magadhesu aṅgesu ca satthavāhā, āropayitvā paṇiyaṃ puthuttaṃ;

Te yāmase sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā.

1235.

‘‘Divā pipāsaṃnadhivāsayantā, yoggānukampañca samekkhamānā;

Etena vegena āyāma sabbe, rattiṃ maggaṃ paṭipannā vikāle.

1236.

‘‘Te duppayātā aparaddhamaggā, andhākulā vippanaṭṭhā araññe;

Suduggame vaṇṇupathassa majjhe, disaṃ na jānāma pamūḷhacittā.

1237.

‘‘Idañca disvāna adiṭṭhapubbaṃ, vimānaseṭṭhañca tavañca yakkha;

Tatuttariṃ jīvitamāsamānā, disvā patītā sumanā udaggā’’ti.

1234. Tattha magadhesu aṅgesu ca satthavāhāti magadharaṭṭhe ca aṅgaraṭṭhe ca jātā saṃvaḍḍhā taṃnivāsino satthe satthassa ca vāhanakā satthakā ceva satthasāmikā ca. Paṇiyanti bhaṇḍaṃ. Teti te mayaṃ. Yāmaseti gacchāma. Sindhusovīrabhūminti sindhudesaṃ sovīradesañca. Uddayanti ānisaṃsaṃ atirekalābhaṃ.

1235. Anadhivāsayantāti adhivāsetuṃ asakkontā. Yoggānukampanti goṇādīnaṃ sattānaṃ anuggahaṃ. Etena vegenāti iminā javena, yena tava dassanato pubbe āyāma āgatamha. Rattiṃ maggaṃ paṭipannāti rattiyaṃ maggaṃ paṭipannā. Vikāleti akāle avelāyaṃ.

1236. Duppayātāti duṭṭhu payātā apathe gatā, tato eva aparaddhamaggā. Andhākulāti andhā viya ākulā, maggajānanasamatthassa paññācakkhuno abhāvena andhā, tato eva ākulā, vippanaṭṭhā ca maggasammūḷhatāya. Disanti gantabbadisaṃ, yassaṃ disāyaṃ sindhusovīradeso, taṃ disaṃ. Pamūḷhacittāti disāsaṃsayasumūḷhacittā.

1237. Tavañcāti tuvañca. Yakkhāti ālapanaṃ. Tatuttariṃ jīvitamāsamānāti yo ‘‘ito paraṃ amhākaṃ jīvitaṃ natthī’’ti jīvitasaṃsayo uppanno, idāni tato uttarimpi jīvitaṃ āsīsantā. Disvāti dassanahetu. Patītāti pahaṭṭhā. Sumanāti somanassappattā. Udaggāti udaggāya pītiyā udaggacittā.

Evaṃ vāṇijehi attano pavattiyā pakāsitāya puna devaputto dvīhi gāthāhi pucchi –

1238.

‘‘Pāraṃ samuddassa imañca vaṇṇuṃ, vettācaraṃ saṅkupathañca maggaṃ;

Nadiyo pana pabbatānañca duggā, puthuddisā gacchatha bhogahetu.

1239.

‘‘Pakkhandiyāna vijitaṃ paresaṃ, verajjake mānuse pekkhamānā;

Yaṃ vo sutaṃ vā atha vāpi diṭṭhaṃ, accherakaṃ taṃ vo suṇoma tātā’’ti.

Tassattho – pāraṃ samuddassāti samuddassa paratīraṃ, imañca īdisaṃ, vaṇṇuṃ vaṇṇupathaṃ vettalatā bandhitvā ācaritabbato vettācaraṃ maggaṃ, saṅkuke khāṇuke koṭṭetvā gantabbato saṅkupathaṃ maggaṃ, nadiyo pana candabhāgādikā, pabbatānañca visamappadesāti evaṃ duggā puthuddisā bhoganimittaṃ gacchatha, evaṃ gacchantā ca pakkhandiyāna pakkhanditvā anupavisitvā, paresaṃ rājūnaṃ vijitaṃ tattha verajjake videsavāsike manusse pekkhamānā gacchatha, evaṃbhūtehi vo tumhehi yaṃ sutaṃ vā atha vā diṭṭhaṃaccherakaṃ acchariyaṃ, taṃ vo santike tātā vāṇijā suṇomāti attano vimānassa acchariyabhāvaṃ tehi kathāpetukāmo pucchati.

Evaṃ devaputtena puṭṭhā vāṇijā āhaṃsu –

1240.

‘‘Itopi accherataraṃ kumāra, na no sutaṃ vā atha vāpi diṭṭhaṃ;

Atītamānusakameva sabbaṃ, disvā na tappāma anomavaṇṇaṃ.

1241.

‘‘Vehāyasaṃ pokkharañño savanti, pahūtamalyā bahupuṇḍarīkā;

Dumā cime niccaphalūpapannā, atīva gandhā surabhiṃ pavāyanti.

1242.

‘‘Veḷūriyathambhā satamussitāse, silāpavāḷassa ca āyataṃsā;

Masāragallā sahalohitaṅgā, thambhā ime jotirasāmayāse.

1243.

‘‘Sahassathambhaṃ atulānubhāvaṃ, tesūpari sādhumidaṃ vimānaṃ;

Ratanantaraṃ kañcanavedimissaṃ, tapanīyapaṭṭehi ca sādhuchannaṃ.

1244.

‘‘Jambonaduttattamidaṃ sumaṭṭho, pāsādasopānaphalūpapanno;

Daḷho ca vaggu ca susaṅgato ca, atīva nijjhānakhamo manuñño.

1245.

‘‘Ratanantarasmiṃ bahuannapānaṃ, parivārito accharāsaṅgaṇena;

Murajaālambaratūriyaghuṭṭho, abhivanditosi thutivandanāya.

1246.

‘‘So modasi nārigaṇappabodhano, vimānapāsādavare manorame;

Acintiyo sabbaguṇūpapanno, rājā yathā vessavaṇo naḷinyā.

1247.

‘‘Devo nu āsi udavāsi yakkho,

Udāhu devindo manussabhūto;

Pucchanti taṃ vāṇijā satthavāhā,

Ācikkha ko nāma tuvaṃsi yakkho’’ti.

1240-2. Tattha kumārāti paṭhamavaye ṭhitattā devaputtaṃ ālapati. Sabbanti devaputtaṃ tassa vimānapaṭibaddhañca sandhāya vadati. Pokkharaññoti pokkharaṇiyo. Satamussitāseti sataratanubbedhā. Silāpavāḷassāti silāya pavāḷassa ca, silāmayā pavāḷamayāti attho. Āyataṃsāti dīghaṃsā. Atha vā āyatā hutvā aṭṭhasoḷasadvattiṃsādiaṃsavanto.

1242. Tesūparīti tesaṃ thambhānaṃ upari. Sādhumidanti sundaraṃ idaṃ tava vimānaṃ. Ratanantaranti ratanantaravantaṃ, bhittithambhasopānādīsu nānāvidhehi aññehi ratanehi yuttaṃ. Kañcanavedimissanti suvaṇṇamayāya vedikāya sahitaṃ parikkhittaṃ. Tapanīyapaṭṭehi ca sādhuchannanti tapanīyamayehi anekaratanamayehi ca chadanehi tattha tattha suṭṭhu chāditaṃ.

1244. Jambonaduttattamidanti idaṃ tava vimānaṃ yebhuyyena uttattajambunadabhāsuraṃ. Sumaṭṭho pāsādasopānaphalūpapannoti tassa ca so so padeso sumaṭṭho suṭṭhu majjito, tehi tehi anantarapāsādehi sopānavisesehi ramaṇīyehi phalakehi ca yutto. Daḷhoti thiro. Vaggūti abhirūpo samuggato. Susaṅgatoti suṭṭhu saṅgatāvayavo aññamaññānurūpapāsādāvayavo. Atīva nijjhānakhamoti pabhassarabhāvepi ativiya olokanakkhamo. Manuññoti manoramo.

1245. Ratanantarasminti ratanamaye, ratanabhūte vā sārabhūte vimānassa abbhantare. Bahuannapānanti pesalaṃ pahūtaṃ annañca pānañca vijjati, upalabbhatīti adhippāyo. Murajaālambaratūriyaghuṭṭhoti mudiṅgānaṃ ālambarānaṃ avasiṭṭhatūriyānañca saddehi niccaghosito. Abhivanditosīti namassito, thomito vā asi. Tenāha ‘‘thūtivandanāyā’’ti.

1246. Acintiyoti acinteyyānubhāvo. Naḷinyāti evaṃnāmake kīḷanaṭṭhāne yathā vessavaṇo mahārājā, evaṃ tvaṃ modasīti yojanā.

1247. Āsīti asi bhavasi. Devindoti sakko devarājā. Manussabhūtoti manussesu bhūto manussajātiko. Yakkhoti devādibhāvaṃ pucchitvāpi yakkhabhāvaṃ āsaṅkantā vadanti.

Idāni so devaputto attānaṃ jānāpento –

1248.

‘‘Serīsako nāma ahamhi yakkho, kantāriyo vaṇṇupathamhi gutto;

Imaṃ padesaṃ abhipālayāmi, vacanakaro vessavaṇassa rañño’’ti. –

Āha. Tattha ahamhī yakkhoti ahaṃ yakkho amhi. Kantāriyoti ārakkhaṇatthaṃ kantāre niyutto. Guttoti gopako. Tenāha ‘‘abhipālayāmī’’ti.

Idāni vāṇijā tassa kammādīni pucchantā āhaṃsu –

1249.

‘‘Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ manuñña’’nti.

Tattha adhiccaladdhanti adhiccasamuppattikaṃ, yadicchakaṃ laddhanti attho. Pariṇāmajaṃ teti niyatisaṅgatibhāvapariṇataṃ, kālapariṇataṃ vā. Sayaṃkatanti tayā sayameva kataṃ, deviddhiyā tayā sayameva nibbattitanti attho. Udāhu devehi dinnanti tayā ārādhitehi devehi pasādavasena nissaṭṭhaṃ.

Idāni devaputto caturopi pakāre paṭikkhipitvā puññameva apadisanto –

1250.

‘‘Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkataṃ na hi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ manuñña’’nti. –

Gāthamāha.

Taṃ sutvā vāṇijā puna ‘‘nādhiccaladdha’’nti gāthāyaṃ puññādhikameva te caturo pakāre āropetvā puññassa ca sarūpaṃ pucchiṃsu –

1251.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ vimāna’’nti.

Tattha vatanti vatasamādānaṃ. Brahmacariyanti seṭṭhacariyaṃ.

Puna devaputto te paṭikkhipitvā attānaṃ yathūpacitaṃ puññañca dassento –

1252.

‘‘Mamaṃ pāyāsīti ahu samaññā, rajjaṃ yadā kārayiṃ kosalānaṃ;

Natthikadiṭṭhi kadariyo pāpadhammo, ucchedavādī ca tadā ahosiṃ.

1253.

‘‘Samaṇo ca kho āsi kumārakassapo, bahussuto cittakathī uḷāro;

So me tadā dhammakathaṃ abhāsi, diṭṭhivisūkāni vinodayī me.

1254.

‘‘Tāhaṃ tassa dhammakathaṃ suṇitvā, upāsakattaṃ paṭivedayissaṃ;

Pāṇātipātā virato ahosiṃ, loke adinnaṃ parivajjayissaṃ;

Amajjapo no ca musā abhāṇiṃ, sakena dārena ca ahosiṃ tuṭṭho.

1255.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Teheva kammehi apāpakehi, puññehi me laddhamidaṃ vimāna’’nti. –

Āha. Taṃ suviññeyyameva.

Atha vāṇijā devaputtaṃ vimānañcassa paccakkhato disvā kammaphalaṃ saddahitvā attano kammaphale saddhaṃ pavedentā –

1256.

‘‘Saccaṃ kirāhaṃsu narā sapaññā, anaññathā vacanaṃ paṇḍitānaṃ;

Yahiṃ yahiṃ gacchati puññakammo, tahiṃ tahiṃ modati kāmakāmī.

1257.

‘‘Yahiṃ yahiṃ sokapariddavo ca, vadho ca bandho ca parikkileso;

Tahiṃ tahiṃ gacchati pāpakammo, na muccati duggatiyā kadācī’’ti. –

Gāthādvayaṃ avocuṃ. Tattha sokapariddavoti soko ca paridevo ca. Parikkilesoti vuttā anatthuppatti.

Evaṃ tesu kathentesuyeva vimānadvāre sirīsarukkhato paripākena muttabandhanā paripakkā sipāṭikā pati, tena devaputto saparijano domanassappatto ahosi. Taṃ disvā vāṇijā –

1258.

‘‘Sammūḷharūpova jano ahosi, asmiṃ muhutte kalalīkatova;

Janassimassa tuyhañca kumāra, appaccayo kena nu kho ahosī’’ti. –

Gāthamāhaṃsu. Tattha sammūḷharūpovāti sokavasena sabbaso mūḷhasabhāvo viya. Janoti devajano. Asmiṃ muhutteti imasmiṃ muhuttamatte. Kalalīkatoti kalalaṃ viya kato, kalalanissitaudakībhūto viya āviloti adhippāyo. Janassimassa tuyhañcāti imassa tava parijanassa tuyhañca. Appaccayoti domanassaṃ.

Taṃ sutvā devaputto –

1259.

‘‘Ime ca sirīsavanā tātā, dibbā gandhā surabhī sampavanti;

Te sampavāyanti imaṃ vimānaṃ, divā ca ratto ca tamaṃ nihantvā.

1260.

‘‘Imesañca kho vassasataccayena, sipāṭikā phalati ekamekā;

Mānussakaṃ vassasataṃ atītaṃ, yadagge kāyamhi idhūpapanno.

1261.

‘‘Disvānahaṃ vassasatāni pañca,

Asmiṃ vimāne ṭhatvāna tātā;

Āyukkhayā puññakkhayā cavissaṃ,

Teneva sokena pamucchitosmī’’ti. – āha;

1256. Tattha sirīsavanāti sirīsavipinato. Tātāti vāṇije ālapati. Ime tumhākaṃ mayhañca paccakkhabhūtā dibbā gandhā surabhī ativiya sugandhāyeva samantato pavanti pavāyanti. Te dibbā gandhā evaṃ vāyantā imaṃ vimānaṃ sampavāyanti sammadeva gandhaṃ gāhāpenti, na kevalaṃ sampavāyanameva, atha kho attano pabhāya tamampi nihanti. Tenāha ‘‘divā ca ratto ca tamaṃ nihantvā’’ti.

1260-61. Imesanti sirīsānaṃ. Sipāṭikāti phalakuṭṭhilikā. Phalatīti paccitvā vaṇṭato muccati, puṭabhedaṃ vā patvā sissati. Mānussakaṃ vassasataṃ atītanti yasmā vassasatassa accayena imassa sirīsassa sipāṭikā phalati, ayañca phalitā, tasmā mayhaṃ mānussakaṃ vassasataṃ atītaṃ. Yadagge yato paṭṭhāya, kāyamhi idha imasmiṃ devanikāye upapanno nibbatto. Mayhañca devagaṇanāya pañca vassasatāni āyu, tasmā khīyati me āyūti sokavasena sampamūḷhoti dasseti. Tenāha ‘‘disvānahaṃ vassasatāni pañca…pe… teneva sokena pamucchitosmī’’ti.

Atha naṃ vāṇijā samassāsento –

1262.

‘‘Kathaṃ nu soceyya tathāvidho so, laddhā vimānaṃ atulaṃ cirāya;

Ye cāpi kho ittaramupapannā, te nūna soceyyuṃ parittapuññā’’ti. –

Āhaṃsu. Tattha yādisehi appāyukehi maraṇaṃ paṭicca socitabbaṃ siyā, tādiso pana evaṃ dibbānubhāvasampanno navutivassasatasahassāyuko kathaṃ nu soceyya, na socitabbamevāti adhippāyo.

Devaputto tattakeneva samassāsetvā tesaṃ vacanaṃ sampaṭicchanto tesañca upadesaṃ dento –

1263.

‘‘Anucchaviṃ ovadiyañca metaṃ, yaṃ maṃ tumhe peyyavācaṃ vadetha;

Tumhe ca kho tātā mayānuguttā, yehicchakaṃ tena paletha sotthi’’nti. –

Gāthamāha. Tattha anucchavinti anucchavikaṃ, tumhākameva taṃ yuttarūpaṃ. Ovadiyañca metanti me mayhaṃ tumhehi ovadiyaṃ ovādavasena vattabbametaṃ. Yaṃ yasmā, maṃ mayhaṃ, tumhe ‘‘kathaṃ nu soceyya’’ntiādinā peyyavācaṃ piyavacanaṃ vadetha. Yaṃ vā peyyavācāya vadanaṃ kathanaṃ, taṃ tumhākameva anucchavikanti yojanā. Atha vā yaṃ yasmā tumhe peyyavācaṃ vadetha, tasmā anucchavikaṃ ovadiyañca ovaditabbaṃ ovādānurūpaṃ kātabbañca me mayā kataṃ, kiṃ pana tanti āha ‘‘tumhe ca kho tātā’’tiādi. Tattha mayānuguttāti imasmiṃ amanussapariggahe marukantāre yāva kantārātikkamā mayā anuguttā rakkhitā, yenicchakaṃ yathārucitena, sotthiṃ khemena, paletha gacchathāti attho.

Atha vāṇijā kataññubhāvaṃ pakāsentā –

1264.

‘‘Gantvā mayaṃ sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā;

Yathāpayogā paripuṇṇacāgā, kāhāma serīsamahaṃ uḷāranti. –

Gāthamāhaṃsu. Tattha yathāpayogāti idāni katapaṭiññānurūpapayogā. Paripuṇṇacāgāti samattacāgā, uḷārassa mahassa pariyattapariccāgā. Mahanti ussavapūjaṃ.

Puna devaputto mahakaraṇaṃ paṭikkhipanto kattabbesu ca te niyojento –

1265.

‘‘Mā ceva serīsamahaṃ akattha, sabbañca vo bhavissati yaṃ vadetha;

Pāpāni kammāni vivajjayātha, dhammānuyogañca adhiṭṭhahāthā’’ti. –

Gāthamāha. Tattha yaṃ vadethāti yaṃ tumhe khemena sindhusovīradesapattiṃ tattha ca vipulaṃ uddayaṃ lābhaṃ paccāsīsantā ‘‘gantvā maya’’ntiādīni vadatha. Sabbaṃ taṃ vo tumhākaṃ tatheva bhavissati, tattha nikkaṅkhā hotha, tumhe pana ito paṭṭhāya pāpāni kammāni pāṇātipātādīni vivajjayātha parivajjetha. Dhammānuyoganti dānādikusaladhammassa anuyuñjanaṃ. Adhiṭṭhahāthāti anusikkhatha idaṃ serīsakamahanti dasseti.

Yaṃ pana upāsakaṃ anuggaṇhanto tesaṃ rakkhāvaraṇaṃ kātukāmo ahosi, tassa guṇaṃ kittetvā taṃ tesaṃ uddisanto imā gāthāyo āha –

1266.

‘‘Upāsako atthi imamhi saṅghe, bahussuto sīlavatūpapanno;

Saddho ca cāgī ca supesalo ca, vicakkhaṇo santusito mutīmā.

1267.

‘‘Sañjānamāno na musā bhaṇeyya, parūpaghātāya na cetayeyya;

Vebhūtikaṃ pesuṇaṃ no kareyya, saṇhañca vācaṃ sakhilaṃ bhaṇeyya.

1268.

‘‘Sagāravo sappatisso vinīto, apāpako adhisīle visuddho;

So mātaraṃ pitarañcāpi jantu, dhammena poseti ariyavutti.

1269.

‘‘Maññe so mātāpitūnaṃ kāraṇā, bhogāni pariyesati na attahetu;

Mātāpitūnañca yo accayena, nekkhammapoṇo carissati brahmacariyaṃ.

1270.

‘‘Ujū avaṅko asaṭho amāyo, na lesakappena ca vohareyya;

So tādiso sukatakammakārī, dhamme ṭhito kinti labhetha dukkhaṃ.

1271.

‘‘Taṃkāraṇā pātukatomhi attanā, tasmā dhammaṃ passatha vāṇijāse;

Aññatra teniha bhasmī bhavetha, andhākulā vippanaṭṭhā araññe;

Taṃ khippamānena lahuṃ parena, sukho have sappurisena saṅgamo’’ti.

1266. Tattha saṅgheti sattasamūhe. Vicakkhaṇoti tattha tattha kattabbatāya kusalo. Santusitoti santuṭṭho. Mutīmāti kammassakatañāṇādinā idhalokaparalokahitānaṃ munanato mutimā.

1267. Sañjānamāno na musā bhaṇeyyāti sampajānamusā na bhāseyya. Vebhūtikanti sahitānaṃ vinābhāvakaraṇato ‘‘vebhūtika’’nti laddhanāmaṃ pisuṇaṃ, no kareyya na vadeyya.

1268. Sappatissoti patissayo garuṭṭhāniyesu nivātavuttikattā soraccaṃ, saha patissenāti sappatisso. Adhisīleti upāsakena rakkhitabbaadhisīlasikkhāya. Ariyavuttīti parisuddhavutti.

1269. Nekkhammapoṇoti nibbānaninno. Carissati brahmacariyanti pabbajjaṃ sāsanabrahmacariyaṃ carissati.

1270. Lesakappenāti kappiyalesena. Na ca vohareyyāti māyāsāṭheyyavasena vacanaṃ na nicchāreyya. Dhamme ṭhito kinti labhetha dukkhanti evaṃ vuttanayena dhamme ṭhito dhammacārī samacārī kinti kena pakārena dukkhaṃ labhetha pāpuṇeyya.

1271. Taṃkāraṇāti tannimittaṃ tassa upāsakassa hetu. Pātukatomhi attanāti sayameva tumhākaṃ ahaṃ pāturahosiṃ. ‘‘Attāna’’ntipi pāṭho, mama attānaṃ tumhākaṃ pātvākāsinti attho. Tasmāti yasmā ahaṃ dhammaṃ apacāyamāno taṃ rakkhanto tumhepi rakkhāmi, tasmā dhammaṃ passatha dhammameva caritabbaṃ katvā oloketha. Aññatra teniha bhasmī bhavethāti tena upāsakena vinā ce āgatā, imasmiṃ marukantāre anāthā appaṭisaraṇā bhasmabhāvaṃ gaccheyyātha. Khippamānenāti evaṃ khippantena vambhantena pīḷantena. Lahunti sukaraṃ. Parenāti adhikaṃ, aññena vā. Tasmā sukho have sappurisena saṅgamoti. So hi khantisoracce niviṭṭho kenaci kiñci vuttopi na paṭippharatīti adhippāyo.

Evaṃ sāmaññato kittitaṃ sarūpato ñātukāmā vāṇijā –

1272.

‘‘Kiṃ nāma so kiñca karoti kammaṃ,

Kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ;

Mayampi naṃ daṭṭhukāmamha yakkha, yassānukampāya idhāgatosi;

Lābhā hi tassa yassa tuvaṃ pihesī’’ti. –

Gāthamāhaṃsu. Tattha kiṃ nāma soti nāmato so jantu satto ko nāma. Kiñca karoti kammanti kasivaṇijjādīsu kīdisaṃ kammaṃ karoti. Kiṃ nāmadheyyanti mātāpitūhi kataṃ pana ‘‘tisso phusso’’tiādīsu tassa kiṃ nāmadheyyaṃ, ‘‘bhaggavo bhāradvājo’’tiādīsu kiṃ vā tassa gottaṃ. Yassa tuvaṃ pihesīti yaṃ tuvaṃ piyāyasi.

Idāni devaputto taṃ nāmagottādivasena dassento –

1273.

‘‘Yo kappako sambhavanāmadheyyo,

Upāsako kocchaphalūpajīvī;

Jānātha naṃ tumhākaṃ pesiyo so,

Mā kho naṃ hīḷittha supesalo so’’ti. –

Āha. Tattha kappakoti nhāpito. Sambhavanāmadheyyoti sambhavoti evaṃnāmo. Kocchaphalūpajīvīti kocchañca phalañca upanissāya jīvanako. Tattha kocchaṃ nāma āḷakādisaṇṭhāpanatthaṃ kesādīnaṃ ullikhanasādhanaṃ. Pesiyo pesanakārako veyyāvaccakaro.

Idāni vāṇijā taṃ sañjānitvā āhaṃsu –

1274.

‘‘Jānāmase yaṃ tvaṃ pavadesi yakkha, na kho naṃ jānāma sa edisoti;

Mayampi naṃ pūjayissāma yakkha, sutvāna tuyhaṃ vacanaṃ uḷāra’’nti.

Tattha jānāmaseti yaṃ tvaṃ vadesi, taṃ mayaṃ sarūpato jānāma. Edisoti guṇato pana yathā tayā kittitaṃ, evaṃ edisoti taṃ na kho jānāma, yathā taṃ aviddasunoti adhippāyo.

Idāni devaputto te attano vimānaṃ āropetvā anusāsanatthaṃ –

1275.

‘‘Ye keci imasmiṃ satthe manussā, daharā mahantā athavāpi majjhimā;

Sabbeva te ālambantu vimānaṃ, passantu puññānaṃ phalaṃ kadariyā’’ti. –

Gāthamāha. Tattha mahantāti vuḍḍhā. Ālambantūti ārohantu. Kadariyāti maccharino adānasīlā.

Idāni pariyosāne cha gāthā dhammasaṅgāhakehi vuttā –

1276.

‘‘Te tattha sabbeva ahaṃ pureti, taṃ kappakaṃ tattha purakkhatvā;

Sabbeva te ālambiṃsu vimānaṃ, masakkasāraṃ viya vāsavassa.

1277.

‘‘Te tattha sabbeva ahaṃ pureti, upāsakattaṃ paṭivedayiṃsu;

Pāṇātipātā viratā ahesuṃ, loke adinnaṃ parivajjayiṃsu;

Amajjapā no ca musā bhaṇiṃsu, sakena dārena ca ahesuṃ tuṭṭhā.

1278.

‘‘Te tattha sabbeva ahaṃ pureti, upāsakattaṃ paṭivedayitvā;

Pakkāmi sattho anumodamāno, yakkhiddhiyā anumato punappunaṃ.

1279.

‘‘Gantvāna te sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā;

Yathāpayogā paripuṇṇalābhā, paccāgamuṃ pāṭaliputtamakkhataṃ.

1280.

‘‘Gantvāna te saṅgharaṃ sotthivanto, puttehi dārehi samaṅgibhūtā;

Ānandī vittā sumanā patītā, akaṃsu serīsamahaṃ uḷāraṃ;

Serīsakaṃ te pariveṇaṃ māpayiṃsu.

1281.

‘‘Etādisā sappurisāna sevanā, mahatthikā dhammaguṇāna sevanā;

Ekassa atthāya upāsakassa, sabbeva sattā sukhitā ahesu’’nti.

1276. Tattha ahaṃ pureti ahaṃ purimaṃ ahaṃ purimanti ahamahaṃkarāti attho. ‘‘Te tattha sabbevā’’ti vatvā puna ‘‘sabbeva te’’ti vacanaṃ ‘‘sabbeva te yathā vimānassa āruhane ussukkajātā ahesuṃ, tathā sabbeva taṃ āruhiṃsu, na kassaci āruhane antarāyo ahosī’’ti dassanatthaṃ vuttaṃ. Masakkasāraṃ viya vāsavassāti ‘‘masakkasāra’’nti ca tāvatiṃsabhavanaṃ vuccati, sabbaṃ vā devabhavanaṃ, idha pana sakkabhavanaṃ veditabbaṃ. Tenāha ‘‘masakkasāraṃ viya vāsavassā’’ti.

1277-8. Atha te vāṇijā vimānaṃ passitvā pasannacittā tassa devaputtassa ovāde ṭhatvā saraṇesu ca sīlesu ca patiṭṭhāya tassa ānubhāvena sotthinā icchitaṃ desaṃ agamaṃsu. Tena vuttaṃ ‘‘te tattha sabbevā’’tiādi. Tattha anumato pakkāmi sattho yakkhiddhiyā punappunaṃ anumodamānoti yojanā. Kena pana anumatoti? Yakkhenāti pākaṭoyamattho.

1279. Yathāpayogāti yathāajjhāsayaṃ katapayogā. Paripuṇṇalābhāti samiddhalābhā. Akkhatanti anupaddutaṃ pāṭaliputtaṃ. Akkhatanti vā anābādhaṃ anuppīḷaṃ, anantarāyenāti attho.

1280. Saṅgharanti sakaṃ gehaṃ. Sotthivantoti sotthibhāvena yuttā khemino. Ānandītiādīhi catūhi padehi somanassitabhāvameva vadati. Serīsakaṃ te pariveṇaṃ māpayiṃsūti kataññutāya ṭhatvā paṭissavamocanatthañca devaputtassa nāmena serīsakaṃ nāma paricchedavasena veṇiyato pekkhitabbato pariveṇaṃ pāsādakūṭāgārarattiṭṭhānādisampannaṃ pākāraparikkhittaṃ dvārakoṭṭhakayuttaṃ āvāsaṃ akaṃsu.

1281. Etādisāti edisī, evaṃ anatthapaṭibāhinī atthasādhikā ca. Mahatthikāti mahāpayojanā mahānisaṃsā. Dhammaguṇānanti aviparītaguṇānaṃ. Ekassa sattassa hitatthaṃ sabbeva sattā sabbe eva te satthapariyāpannā sattā, sukhitā sukhappattā khemappattā ahesuṃ.

Sambhavo pana upāsako pāyāsissa devaputtassa tesañca vāṇijānaṃ vacanapaṭivacanavasena pavattaṃ gāthābandhaṃ sutaniyāmeneva uggahetvā therānaṃ ārocesi. Pāyāsidevaputto āyasmato sambhavattherassa kathesīti apare. Taṃ yasattherappamukhā mahātherā dutiyasaṅgītiyaṃ saṅgahaṃ āropesuṃ. Sambhavo pana upāsako mātāpitūnaṃ accayena pabbajitvā arahatte patiṭṭhāsi.

Serīsakavimānavaṇṇanā niṭṭhitā.

11. Sunikkhittavimānavaṇṇanā

Uccamidaṃ maṇithūṇaṃ vimānanti sunikkhittavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato. Tasmiñca khaṇe aññataro devaputto attano vimānadvāre ṭhito āyasmantaṃ mahāmoggallānaṃ disvā sañjātagāravabahumāno upasaṅkamitvā pañcapatiṭṭhitena vanditvā añjaliṃ paggayha aṭṭhāsi.

So kira atīte kassapasammāsambuddhe parinibbute tassa sarīradhātuyo pakkhipitvā yojanike kanakathūpe ca kate catasso parisā kālena kālaṃ upasaṅkamitvā gandhapupphadhūpādīhi cetiye pūjaṃ karonti, tattha aññataro upāsako aññesu pupphapūjaṃ katvā gatesu tehi pūjitaṭṭhāne dunnikkhittāni pupphāni disvā tattheva tāni sammadeva ṭhapento sannivesavasena dassanīyaṃ pāsādikaṃ vibhattivisesayuttaṃ pupphapūjaṃ akāsi. Katvā ca pana etaṃ ārammaṇaṃ gaṇhanto satthu guṇe anussaritvā pasannacitto taṃ puññaṃ hadaye ṭhapesi.

So aparabhāge kālaṃ katvā tasseva kammassa ānubhāvena tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbatti, mahānubhāvo mahā cassa parivāro ahosi. Taṃ sandhāya vuttaṃ ‘‘tasmiñca khaṇe aññataro devaputto…pe… aṭṭhāsī’’ti. Atha naṃ āyasmā mahāmoggallāno yathāladdhasampattikittanamukhena katasucaritakammaṃ imāhi gāthāhi pucchi –

1282.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasayojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1283.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

1284.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

1285.

‘‘Pucchāmi taṃ deva mahānubhāva, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Sopi tassa attano katakammaṃ imāhi gāthāhi kathesi. Taṃ dassentā saṅgītikārā āhaṃsu –

1286.

‘‘So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ’’.

1287.

‘‘Dunnikkhittaṃ mālaṃ sunikkhipitvā, patiṭṭhapetvā sugatassa thūpe;

Mahiddhiko camhi mahānubhāvo, dibbehi kāmehi samaṅgibhūto.

1288.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

1289.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūto yamahaṃ akāsiṃ;

Tenamhi evaṃ jalitānubhāvo, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

1287. Tattha dunnikkhittaṃ mālanti cetiye pūjākaraṇaṭṭhāne nirantaraṭṭhapanādinā racanāvisesena aṭṭhapetvā yathānikkhittatāya na suṭṭhu nikkhittaṃ, vātena vā paharitvā dunnikkhittaṃ pupphaṃ. Sunikkhipitvāti suṭṭhu nikkhipitvā racanāvisesena dassanīyaṃ pāsādikaṃ katvā nikkhipiya. Patiṭṭhapetvāti vibhattivisesādivasena pupphaṃ patiṭṭhāpetvā. Taṃ vā pupphaṃ nikkhipanto satthu cetiyaṃ uddissa mama santāne kusaladhammaṃ patiṭṭhāpetvāti evaṃ ettha attho daṭṭhabbo. Sesaṃ vuttanayameva.

Evaṃ devaputtena attano sucaritakamme pakāsite thero tassa dhammaṃ desetvā āgantvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi. Desanā mahājanassa sātthikā ahosīti.

Sunikkhittavimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Ekādasavatthupaṭimaṇḍitassa sattamassa

Sunikkhittavaggassa atthavaṇṇanā niṭṭhitā.

Niṭṭhitā ca purisavimānavaṇṇanā.

Nigamanakathā

Ettāvatā ca –

Devatānaṃ vimānādi-sampattiṃ tassa kāraṇaṃ;

Pakāsayantī sattānaṃ, sabbalokahitāvahā.

Appakānampi kārānaṃ, yā vibhāveti desanā;

Uḷāraphalataṃ citta-khettasampattiyogato.

Yaṃ kathāvatthukusalā, supariññātavatthukā;

Vimānavatthuicceva, saṅgāyiṃsu mahesayo.

Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;

Sannissāya samāraddhā, atthasaṃvaṇṇanā mayā.

tattha paramatthānaṃ, tattha tattha yathārahaṃ;

Pakāsanā paramattha-dīpanī nāma nāmato.

Sampattā pariniṭṭhānaṃ, anākulavinicchayā;

Sā sattarasamattāya, pāḷiyā bhāṇavārato.

Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;

Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.

Ogāhetvā visuddhāya, sīlādipaṭipattiyā;

Sabbepi dehino hontu, vimuttirasabhāgino.

Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;

Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.

Sammā vassatu kālena, devopi jagatīpati;

Saddhammanirato lokaṃ, dhammeneva pasāsatūti.

Iti badaratitthavihāravāsinā ācariyadhammapālena

Katāya

Paramatthadīpaniyā khuddaka-aṭṭhakathāya

Vimānavatthuatthavaṇṇanā niṭṭhitā.

Vimānavatthu-aṭṭhakathā samattā.