Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Vimānavatthupāḷi

1. Itthivimānaṃ

1. Pīṭhavaggo

1. Paṭhamapīṭhavimānavatthu

1.

‘‘Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;

Alaṅkate malyadhare [mālyadhare (syā.)] suvatthe, obhāsasi vijjurivabbhakūṭaṃ.

2.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

3.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

4.

Sā devatā attamanā, moggallānena [moggalānena (ka.) evamuparipi] pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

5.

‘‘Ahaṃ manussesu manussabhūtā, abbhāgatānāsanakaṃ adāsiṃ;

Abhivādayiṃ añjalikaṃ akāsiṃ, yathānubhāvañca adāsi dānaṃ.

6.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

7.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Paṭhamapīṭhavimānaṃ paṭhamaṃ.

2. Dutiyapīṭhavimānavatthu

8.

‘‘Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;

Alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbhakūṭaṃ.

9.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

10.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

11.

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

12.

‘‘Ahaṃ manussesu manussabhūtā, abbhāgatānāsanakaṃ adāsiṃ;

Abhivādayiṃ añjalikaṃ akāsiṃ, yathānubhāvañca adāsi dānaṃ.

13.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

14.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyapīṭhavimānaṃ dutiyaṃ.

3. Tatiyapīṭhavimānavatthu

15.

‘‘Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;

Alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbhakūṭaṃ.

16.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

17.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

18.

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

19.

‘‘Appassa kammassa phalaṃ mamedaṃ [mametaṃ (ka.)], yenamhi [tenamhi (ka.)] evaṃ jalitānubhāvā;

Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.

20.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ pīṭhaṃ, pasannā sehi pāṇibhi.

21.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

22.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Tatiyapīṭhavimānaṃ tatiyaṃ.

4. Catutthapīṭhavimānavatthu

23.

‘‘Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;

Alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbhakūṭaṃ.

24.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

25.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

26.

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

27.

‘‘Appassa kammassa phalaṃ mamedaṃ, yenamhi evaṃ jalitānubhāvā;

Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.

28.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ pīṭhaṃ, pasannā sehi pāṇibhi.

29.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

30.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Catutthapīṭhavimānaṃ catutthaṃ.

5. Kuñjaravimānavatthu

31.

‘‘Kuñjaro te varāroho, nānāratanakappano;

Ruciro thāmavā javasampanno, ākāsamhi samīhati.

32.

‘‘Padumi padma [paduma… (sī. syā.) evamuparipi] pattakkhi, padmuppalajutindharo;

Padmacuṇṇābhikiṇṇaṅgo, soṇṇapokkharamāladhā [… mālavā (sī. syā.)].

33.

‘‘Padumānusaṭaṃ maggaṃ, padmapattavibhūsitaṃ.

Ṭhitaṃ vaggumanugghātī, mitaṃ gacchati vāraṇo.

34.

‘‘Tassa pakkamamānassa, soṇṇakaṃsā ratissarā;

Tesaṃ suyyati nigghoso, turiye pañcaṅgike yathā.

35.

‘‘Tassa nāgassa khandhamhi, sucivatthā alaṅkatā;

Mahantaṃ accharāsaṅghaṃ, vaṇṇena atirocasi.

36.

‘‘Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;

Atho añjalikammassa, taṃ me akkhāhi pucchitā’’ti;

37.

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

38.

‘‘Disvāna guṇasampannaṃ, jhāyiṃ jhānarataṃ sataṃ;

Adāsiṃ pupphābhikiṇṇaṃ, āsanaṃ dussasanthataṃ.

39.

‘‘Upaḍḍhaṃ padmamālāhaṃ, āsanassa samantato;

Abbhokirissaṃ pattehi, pasannā sehi pāṇibhi.

40.

‘‘Tassa kammakusalassa [kammassa kusalassa (sī. pī.)], idaṃ me īdisaṃ phalaṃ;

Sakkāro garukāro ca, devānaṃ apacitā ahaṃ.

41.

‘‘Yo ve sammāvimuttānaṃ, santānaṃ brahmacārinaṃ;

Pasanno āsanaṃ dajjā, evaṃ nande yathā ahaṃ.

42.

‘‘Tasmā hi attakāmena [atthakāmena (ka.)], mahattamabhikaṅkhatā;

Āsanaṃ dātabbaṃ hoti, sarīrantimadhārina’’nti.

Kuñjaravimānaṃ pañcamaṃ.

6. Paṭhamanāvāvimānavatthu

43.

‘‘Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;

Ogāhasi pokkharaṇiṃ, padmaṃ [padumaṃ (sī. syā.)] chindasi pāṇinā.

44.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

45.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

46.

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

47.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Disvāna bhikkhū tasite kilante, uṭṭhāya pātuṃ udakaṃ adāsiṃ.

48.

‘‘Yo ve kilantāna pipāsitānaṃ, uṭṭhāya pātuṃ udakaṃ dadāti;

Sītodakā [sītodikā (sī.)] tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.

49.

‘‘Taṃ āpagā [tamāpagā (sī. ka.)] anupariyanti sabbadā, sītodakā vālukasanthatā nadī;

Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.

50.

‘‘Taṃ bhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusasobhamānaṃ;

Tassīdha [tasseva (syā.)] kammassa ayaṃ vipāko, etādisaṃ puññakatā [katapuññā (sī.)] labhanti.

51.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

52.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Paṭhamanāvāvimānaṃ chaṭṭhaṃ.

7. Dutiyanāvāvimānavatthu

53.

‘‘Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;

Ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.

54.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

55.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhutā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

56.

devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

57.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Disvāna bhikkhuṃ tasitaṃ kilantaṃ, uṭṭhāya pātuṃ udakaṃ adāsiṃ.

58.

‘‘Yo ve kilantassa pipāsitassa, uṭṭhāya pātuṃ udakaṃ dadāti;

Sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.

59.

‘‘Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;

Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.

60.

‘‘Taṃ bhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusasobhamānaṃ;

Tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.

61.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

62.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyanāvāvimānaṃ sattamaṃ.

8. Tatiyanāvāvimānavatthu

63.

‘‘Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;

Ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.

64.

‘‘Kūṭāgārā nivesā te, vibhattā bhāgaso mitā;

Daddallamānā [daddaḷhamānā (ka.)] ābhanti, samantā caturo disā.

65.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

66.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

67.

Sā devatā attamanā, sambuddheneva pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

68.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Disvāna bhikkhū tasite kilante, uṭṭhāya pātuṃ udakaṃ adāsiṃ.

69.

‘‘Yo ve kilantāna pipāsitānaṃ, uṭṭhāya pātuṃ udakaṃ dadāti;

Sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.

70.

‘‘Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;

Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.

71.

‘‘Taṃ bhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusasobhamānaṃ;

Tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.

72.

‘‘Kūṭāgārā nivesā me, vibhattā bhāgaso mitā;

Daddallamānā ābhanti, samantā caturo disā.

73.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

74.

‘‘Akkhāmi te buddha mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsati;

Etassa kammassa phalaṃ mamedaṃ, atthāya buddho udakaṃ apāyī’’ti [apāsīti (sī. syā. pī.)].

Tatiyanāvāvimānaṃ aṭṭhamaṃ.

9. Dīpavimānavatthu

75.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

76.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

77.

‘‘Kena tvaṃ vimalobhāsā, atirocasi devatā [devate (bahūsu) 83 vissajjanagāthāya saṃsandetabbaṃ];

Kena te sabbagattehi, sabbā obhāsate disā.

78.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

79.

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

80.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Tamandhakāramhi timīsikāyaṃ, padīpakālamhi adāsi dīpaṃ [adaṃ padīpaṃ (sī. syā. pī.)].

81.

‘‘Yo andhakāramhi timīsikāyaṃ, padīpakālamhi dadāti dīpaṃ;

Uppajjati jotirasaṃ vimānaṃ, pahūtamalyaṃ bahupuṇḍarīkaṃ.

82.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

83.

‘‘Tenāhaṃ vimalobhāsā, atirocāmi devatā;

Tena me sabbagattehi, sabbā obhāsate disā.

84.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dīpavimānaṃ navamaṃ.

10. Tiladakkhiṇavimānavatthu

85.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

86.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

87.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

88.

devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

89.

‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.

90.

‘‘Addasaṃ virajaṃ buddhaṃ, vippasannamanāvilaṃ;

Āsajja dānaṃ adāsiṃ, akāmā tiladakkhiṇaṃ;

Dakkhiṇeyyassa buddhassa, pasannā sehi pāṇibhi.

91.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

92.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Tiladakkhiṇavimānaṃ dasamaṃ.

11. Paṭhamapatibbatāvimānavatthu

93.

‘‘Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti;

Pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ, anekacittaṃ naranārisevitaṃ [naranārībhi sevitaṃ (ka.)].

94.

‘‘Tatthacchasi devi mahānubhāve, iddhī vikubbanti anekarūpā;

Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti ca.

95.

‘‘Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

96.

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

97.

‘‘Ahaṃ manussesu manussabhūtā, patibbatānaññamanā ahosiṃ;

Mātāva puttaṃ anurakkhamānā, kuddhāpihaṃ [kuddhāpahaṃ (sī.)] nappharusaṃ avocaṃ.

98.

‘‘Sacce ṭhitā mosavajjaṃ pahāya, dāne ratā saṅgahitattabhāvā;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adāsiṃ.

99.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

100.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Paṭhamapatibbatāvimānaṃ ekādasamaṃ.

12. Dutiyapatibbatāvimānavatthu

101.

‘‘Veḷuriyathambhaṃ ruciraṃ pabhassaraṃ, vimānamāruyha anekacittaṃ;

Tatthacchasi devi mahānubhāve, uccāvacā iddhi vikubbamānā;

Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti ca.

102.

‘‘Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

103.

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

104.

‘‘Ahaṃ manussesu manussabhūtā, upāsikā cakkhumato ahosiṃ;

Pāṇātipātā viratā ahosiṃ, loke adinnaṃ parivajjayissaṃ.

105.

‘‘Amajjapā no ca [nāpi (syā.)] musā abhāṇiṃ [abhāsiṃ (ka.)], sakena sāminā [sāmināva (sī.)] ahosiṃ tuṭṭhā;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adāsiṃ.

106.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

107.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyapatibbatāvimānaṃ dvādasamaṃ.

13. Paṭhamasuṇisāvimānavatthu

108.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

109.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

110.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

111.

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

112.

‘‘Ahaṃ manussesu manussabhūtā, suṇisā ahosiṃ sasurassa gehe [ghare (syā. ka.)].

113.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ pūvaṃ, pasannā sehi pāṇibhi;

Bhāgaḍḍhabhāgaṃ datvāna, modāmi nandane vane.

114.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

115.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Paṭhamasuṇisāvimānaṃ terasamaṃ.

14. Dutiyasuṇisāvimānavatthu

116.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

117.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

118.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

119.

devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

120.

‘‘Ahaṃ manussesu manussabhūtā, suṇisā ahosiṃ sasurassa gehe.

121.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ bhāgaṃ, pasannā sehi pāṇibhi;

Kummāsapiṇḍaṃ datvāna, modāmi nandane vane.

122.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

123.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyasuṇisāvimānaṃ cuddasamaṃ.

15. Uttarāvimānavatthu

124.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

125.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

126.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

127.

devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

128.

‘‘Issā ca maccheramatho [macchariyamatho ca (ka.)] paḷāso, nāhosi mayhaṃ gharamāvasantiyā;

Akkodhanā bhattuvasānuvattinī, uposathe niccahamappamattā.

129.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca [yāva (sī. aṭṭha., ka. aṭṭha.) therīgāthāaṭṭhakathā passitabbā] pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

130.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ [āvasāmimaṃ (sī. aṭṭha., ka.) parato pana sabbatthapi ‘‘āvasāmahaṃ’’ icceva dissati].

131.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā [āratā (?)].

132.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

133.

‘‘Sāhaṃ sakena sīlena, yasasā ca yasassinī;

Anubhomi sakaṃ puññaṃ, sukhitā camhināmayā.

134.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

135.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamahaṃ akāsiṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatīti.

136. ‘‘Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi – ‘uttarā nāma, bhante, upāsikā bhagavato pāde sirasā vandatī’ti. Anacchariyaṃ kho panetaṃ, bhante, yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya [byākareyyāti (?)], taṃ bhagavā sakadāgāmiphale byākāsī’’ti.

Uttarāvimānaṃ pannarasamaṃ.

16. Sirimāvimānavatthu

137.

‘‘Yuttā ca te paramaalaṅkatā hayā, adhomukhā aghasigamā balī javā;

Abhinimmitā pañcarathāsatā ca te, anventi taṃ sārathicoditā hayā.

138.

‘‘Sā tiṭṭhasi rathavare alaṅkatā, obhāsayaṃ jalamiva joti pāvako;

Pucchāmi taṃ varatanu [varacāru (katthaci)] anomadassane, kasmā nu kāyā anadhivaraṃ upāgami.

139.

‘‘Kāmaggapattānaṃ yamāhunuttaraṃ [… nuttarā (ka.), anuttarā (syā.)], nimmāya nimmāya ramanti devatā;

Tasmā kāyā accharā kāmavaṇṇinī, idhāgatā anadhivaraṃ namassituṃ.

140.

‘‘Kiṃ tvaṃ pure sucaritamācarīdha [sucaritaṃ acāridha (pī.)],

Kenacchasi tvaṃ amitayasā sukhedhitā;

Iddhī ca te anadhivarā vihaṅgamā,

Vaṇṇo ca te dasa disā virocati.

141.

‘‘Devehi tvaṃ parivutā sakkatā casi,

Kuto cutā sugatigatāsi devate;

Kassa vā tvaṃ vacanakarānusāsaniṃ,

Ācikkha me tvaṃ yadi buddhasāvikā’’ti.

142.

‘‘Nagantare nagaravare sumāpite, paricārikā rājavarassa sirimato;

Nacce gīte paramasusikkhitā ahuṃ, sirimāti maṃ rājagahe avediṃsu [avedisuṃ (?)].

143.

‘‘Buddho ca me isinisabho vināyako, adesayī samudayadukkhaniccataṃ;

Asaṅkhataṃ dukkhanirodhasassataṃ, maggañcimaṃ akuṭilamañjasaṃ sivaṃ.

144.

‘‘Sutvānahaṃ amatapadaṃ asaṅkhataṃ, tathāgatassanadhivarassa sāsanaṃ;

Sīlesvahaṃ paramasusaṃvutā ahuṃ, dhamme ṭhitā naravarabuddhadesite [bhāsite (sī.)].

145.

‘‘Ñatvānahaṃ virajapadaṃ asaṅkhataṃ, tathāgatenanadhivarena desitaṃ;

Tatthevahaṃ samathasamādhimāphusiṃ, sāyeva me paramaniyāmatā ahu.

146.

‘‘Laddhānahaṃ amatavaraṃ visesanaṃ, ekaṃsikā abhisamaye visesiya;

Asaṃsayā bahujanapūjitā ahaṃ, khiḍḍāratiṃ [khiḍḍaṃ ratiṃ (syā. pī.)] paccanubhomanappakaṃ.

147.

‘‘Evaṃ ahaṃ amatadasamhi [amatarasamhi (ka.)] devatā, tathāgatassanadhivarassa sāvikā;

Dhammaddasā paṭhamaphale patiṭṭhitā, sotāpannā na ca pana matthi duggati.

148.

‘‘Sā vandituṃ anadhivaraṃ upāgamiṃ, pāsādike kusalarate ca bhikkhavo;

Namassituṃ samaṇasamāgamaṃ sivaṃ, sagāravā sirimato dhammarājino.

149.

‘‘Disvā muniṃ muditamanamhi pīṇitā, tathāgataṃ naravaradammasārathiṃ;

Taṇhacchidaṃ kusalarataṃ vināyakaṃ, vandāmahaṃ paramahitānukampaka’’nti.

Sirimāvimānaṃ soḷasamaṃ.

17. Kesakārīvimānavatthu

150.

‘‘Idaṃ vimānaṃ ruciraṃ pabhassaraṃ, veḷuriyathambhaṃ satataṃ sunimmitaṃ;

Suvaṇṇarukkhehi samantamotthataṃ, ṭhānaṃ mamaṃ kammavipākasambhavaṃ.

151.

‘‘Tatrūpapannā purimaccharā imā, sataṃ sahassāni sakena kammunā;

Tuvaṃsi ajjhupagatā yasassinī, obhāsayaṃ tiṭṭhasi pubbadevatā.

152.

‘‘Sasī adhiggayha yathā virocati, nakkhattarājāriva tārakāgaṇaṃ;

Tatheva tvaṃ accharāsaṅgaṇaṃ [accharāsaṅgamaṃ (sī.)] imaṃ, daddallamānā yasasā virocasi.

153.

‘‘Kuto nu āgamma anomadassane, upapannā tvaṃ bhavanaṃ mamaṃ idaṃ;

Brahmaṃva devā tidasā sahindakā, sabbe na tappāmase dassanena ta’’nti.

154.

‘‘Yametaṃ sakka anupucchase mamaṃ, ‘kuto cutā tvaṃ idha āgatā’ti [kuto cutā idha āgatā tuvaṃ (syā.), kuto cutāya āgati tava (pī.)];

Bārāṇasī nāma puratthi kāsinaṃ, tattha ahosiṃ pure kesakārikā.

155.

‘‘Buddhe ca dhamme ca pasannamānasā, saṅghe ca ekantagatā asaṃsayā;

Akhaṇḍasikkhāpadā āgatapphalā, sambodhidhamme niyatā anāmayā’’ti.

156.

‘‘Tantyābhinandāmase svāgatañca [sāgatañca (sī.)] te, dhammena ca tvaṃ yasasā virocasi;

Buddhe ca dhamme ca pasannamānase, saṅghe ca ekantagate asaṃsaye;

Akhaṇḍasikkhāpade āgatapphale, sambodhidhamme niyate anāmaye’’ti.

Kesakārīvimānaṃ sattarasamaṃ.

Pīṭhavaggo paṭhamo niṭṭhito.

Tassuddānaṃ –

Pañca pīṭhā tayo nāvā, dīpatiladakkhiṇā dve;

Pati dve suṇisā uttarā, sirimā kesakārikā;

Vaggo tena pavuccatīti.

2. Cittalatāvaggo

1. Dāsivimānavatthu

157.

‘‘Api sakkova devindo, ramme cittalatāvane;

Samantā anupariyāsi, nārīgaṇapurakkhatā;

Obhāsentī disā sabbā, osadhī viya tārakā.

158.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

159.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

160.

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

161.

‘‘Ahaṃ manussesu manussabhūtā, dāsī ahosiṃ parapessiyā [parapesiyā (ka.)] kule.

162.

‘‘Upāsikā cakkhumato, gotamassa yasassino;

Tassā me nikkamo āsi, sāsane tassa tādino.

163.

‘‘Kāmaṃ bhijjatuyaṃ kāyo, neva atthettha saṇṭhanaṃ [santhanaṃ (sī. syā. pī.)];

Sikkhāpadānaṃ pañcannaṃ, maggo sovatthiko sivo.

164.

‘‘Akaṇṭako agahano, uju sabbhi pavedito;

Nikkamassa phalaṃ passa, yathidaṃ pāpuṇitthikā.

165.

‘‘Āmantanikā raññomhi, sakkassa vasavattino;

Saṭṭhi turiya [turiya (sī. syā. pī.)] sahassāni, paṭibodhaṃ karonti me.

166.

‘‘Ālambo gaggaro [gaggamo (syā.), bhaggaro (ka.)] bhīmo [bhimmo (ka.)], sādhuvādī ca saṃsayo;

Pokkharo ca suphasso ca, viṇāmokkhā [vilāmokkhā (ka.)] ca nāriyo.

167.

‘‘Nandā ceva sunandā ca, soṇadinnā sucimhitā [sucimbhikā (syā.)];

Alambusā missakesī ca, puṇḍarīkāti dāruṇī.

168.

‘‘Eṇīphassā suphassā ca, subhaddā muduvādinī;

Etā caññā ca seyyāse, accharānaṃ pabodhikā.

169.

‘‘Tā maṃ kālenupāgantvā, abhibhāsanti devatā;

Handa naccāma gāyāma, handa taṃ ramayāmase.

170.

‘‘Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ;

Asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ.

171.

‘‘Sukhaṃ akatapuññānaṃ, idha natthi parattha ca;

Sukhañca katapuññānaṃ, idha ceva parattha ca.

172.

‘‘Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;

Katapuññā hi modanti, sagge bhogasamaṅgino’’ti.

Dāsivimānaṃ paṭhamaṃ.

2. Lakhumāvimānavatthu

173.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

174.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

175.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

176.

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

177.

‘‘Kevaṭṭadvārā nikkhamma, ahu mayhaṃ nivesanaṃ;

Tattha sañcaramānānaṃ, sāvakānaṃ mahesinaṃ.

178.

‘‘Odanaṃ kummāsaṃ [sākaṃ (sī.)] ḍākaṃ, loṇasovīrakañcahaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

179.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

180.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

181.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

182.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

183.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatīti.

‘‘Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi – ‘lakhumā nāma,bhante,upāsikā bhagavato pāde sirasā vandatī’ti. Anacchariyaṃ kho panetaṃ, bhante, yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya [byākareyyāti (?)]. Taṃ bhagavā sakadāgāmiphale byākāsī’’ti.

Lakhumāvimānaṃ dutiyaṃ.

3. Ācāmadāyikāvimānavatthu

185.

‘‘Piṇḍāya te carantassa, tuṇhībhūtassa tiṭṭhato;

Daliddā kapaṇā nārī, parāgāraṃ apassitā [avassitā (sī.)].

186.

‘‘Yā te adāsi ācāmaṃ, pasannā sehi pāṇibhi;

Sā hitvā mānusaṃ dehaṃ, kaṃ nu sā disataṃ gatā’’ti.

187.

‘‘Piṇḍāya me carantassa, tuṇhībhūtassa tiṭṭhato;

Daliddā kapaṇā nārī, parāgāraṃ apassitā.

188.

‘‘Yā me adāsi ācāmaṃ, pasannā sehi pāṇibhi;

Sā hitvā mānusaṃ dehaṃ, vippamuttā ito cutā.

189.

‘‘Nimmānaratino nāma, santi devā mahiddhikā;

Tattha sā sukhitā nārī, modatācāmadāyikā’’ti.

190.

‘‘Aho dānaṃ varākiyā, kassape suppatiṭṭhitaṃ;

Parābhatena dānena, ijjhittha vata dakkhiṇā.

191.

‘‘Yā mahesittaṃ kāreyya, cakkavattissa rājino;

Nārī sabbaṅgakalyāṇī, bhattu cānomadassikā;

Etassācāmadānassa, kalaṃ nāgghati soḷasiṃ.

192.

‘‘Sataṃ nikkhā sataṃ assā, sataṃ assatarīrathā;

Sataṃ kaññāsahassāni, āmuttamaṇikuṇḍalā;

Etassācāmadānassa, kalaṃ nāgghanti soḷasiṃ.

193.

‘‘Sataṃ hemavatā nāgā, īsādantā urūḷhavā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā [hemakappanivāsasā (syā. ka.)];

Etassācāmadānassa, kalaṃ nāgghati soḷasiṃ.

194.

‘‘Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;

Etassācāmadānassa, kalaṃ nāgghati soḷasi’’nti.

Ācāmadāyikāvimānaṃ tatiyaṃ.

4. Caṇḍālivimānavatthu

195.

‘‘Caṇḍāli vanda pādāni, gotamassa yasassino;

Tameva [taveva (sī.)] anukampāya, aṭṭhāsi isisattamo [isisuttamo (sī.)].

196.

‘‘Abhippasādehi manaṃ, arahantamhi tādini [tādine (syā. ka.)];

Khippaṃ pañjalikā vanda, parittaṃ tava jīvita’’nti.

197.

Coditā bhāvitattena, sarīrantimadhārinā;

Caṇḍālī vandi pādāni, gotamassa yasassino.

198.

Tamenaṃ avadhī gāvī, caṇḍāliṃ pañjaliṃ ṭhitaṃ;

Namassamānaṃ sambuddhaṃ, andhakāre pabhaṅkaranti.

199.

‘‘Khīṇāsavaṃ vigatarajaṃ anejaṃ, ekaṃ araññamhi raho nisinnaṃ;

Deviddhipattā upasaṅkamitvā, vandāmi taṃ vīra mahānubhāva’’nti.

200.

‘‘Suvaṇṇavaṇṇā jalitā mahāyasā, vimānamoruyha anekacittā;

Parivāritā accharāsaṅgaṇena [accharānaṃ gaṇena (sī.)], kā tvaṃ subhe devate vandase mama’’nti.

201.

‘‘Ahaṃ bhaddante caṇḍālī, tayā vīrena [therena (ka.)] pesitā;

Vandiṃ arahato pāde, gotamassa yasassino.

202.

‘‘Sāhaṃ vanditvā [vanditva (sī.)] pādāni, cutā caṇḍālayoniyā;

Vimānaṃ sabbato bhaddaṃ, upapannamhi nandane.

203.

‘‘Accharānaṃ satasahassaṃ, purakkhatvāna [purakkhitvā maṃ (syā. ka.)] tiṭṭhati;

Tāsāhaṃ pavarā seṭṭhā, vaṇṇena yasasāyunā.

204.

‘‘Pahūtakatakalyāṇā, sampajānā paṭissatā [patissatā (sī. syā.)];

Muniṃ kāruṇikaṃ loke, taṃ bhante vanditumāgatā’’ti.

205.

Idaṃ vatvāna caṇḍālī, kataññū katavedinī;

Vanditvā arahato pāde, tatthevantaradhāyathāti [tatthevantaradhāyatīti (syā. ka.)].

Caṇḍālivimānaṃ catutthaṃ.

5. Bhadditthivimānavatthu

206.

‘‘Nīlā pītā ca kāḷā ca, mañjiṭṭhā [mañjeṭṭhā (sī.), mañjaṭṭhā (pī.)] atha lohitā;

Uccāvacānaṃ vaṇṇānaṃ, kiñjakkhaparivāritā.

207.

‘‘Mandāravānaṃ pupphānaṃ, mālaṃ dhāresi muddhani;

Nayime aññesu kāyesu, rukkhā santi sumedhase.

208.

‘‘Kena kāyaṃ upapannā, tāvatiṃsaṃ yasassinī;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

209.

‘‘Bhadditthikāti [bhadditthīti (sī.)] maṃ aññaṃsu, kimilāyaṃ upāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

210.

‘‘Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

211.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

212.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

213.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

214.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, appamādavihārinī.

Katāvāsā katakusalā tato cutā [katāvakāsā katakusalā (ka.)],

Sayaṃ pabhā anuvicarāmi nandanaṃ.

215.

‘‘Bhikkhū cāhaṃ paramahitānukampake, abhojayiṃ tapassiyugaṃ mahāmuniṃ;

Katāvāsā katakusalā tato cutā [katāvakāsā katakusalā (ka.)], sayaṃ pabhā anuvicarāmi nandanaṃ.

216.

‘‘Aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ, uposathaṃ satatamupāvasiṃ ahaṃ;

Katāvāsā katakusalā tato cutā [katāvakāsā katakusalā (ka.)], sayaṃ pabhā anuvicarāmi nandana’’nti.

Bhadditthivimānaṃ [bhadditthikāvimānaṃ (syā.)] pañcamaṃ.

6. Soṇadinnāvimānavatthu

217.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

218.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

219.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

220.

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

221.

‘‘Soṇadinnāti maṃ aññaṃsu, nāḷandāyaṃ upāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

222.

‘‘Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

223.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

224.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

225.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

226.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

227.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Soṇadinnāvimānaṃ chaṭṭhaṃ.

7. Uposathāvimānavatthu

229.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

230.

‘‘Kena tetādiso vaṇṇo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

232.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

233.

‘‘Uposathāti maṃ aññaṃsu, sāketāyaṃ upāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

234.

‘‘Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

235.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

236.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

237.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

238.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

239.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

241.

‘‘Abhikkhaṇaṃ nandanaṃ sutvā, chando me udapajjatha [upapajjatha (bahūsu)];

Tattha cittaṃ paṇidhāya, upapannamhi nandanaṃ.

242.

‘‘Nākāsiṃ satthu vacanaṃ, buddhassādiccabandhuno;

Hīne cittaṃ paṇidhāya, sāmhi pacchānutāpinī’’ti.

243.

‘‘Kīva ciraṃ vimānamhi, idha vacchasuposathe [vassasuposathe (sī.)];

Devate pucchitācikkha, yadi jānāsi āyuno’’ti.

244.

‘‘Saṭṭhivassasahassāni [saṭṭhi satasahassāni (?)], tisso ca vassakoṭiyo;

Idha ṭhatvā mahāmuni, ito cutā gamissāmi;

Manussānaṃ sahabyata’’nti.

245.

‘‘Mā tvaṃ uposathe bhāyi, sambuddhenāsi byākatā;

Sotāpannā visesayi, pahīnā tava duggatī’’ti.

Uposathāvimānaṃ sattamaṃ.

8. Niddāvimānavatthu

246.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

247.

‘‘Kena tetādiso vaṇṇo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

249.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

250.

‘‘Niddāti [saddhāti (sī.)] mamaṃ aññaṃsu, rājagahasmiṃ upāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

251.

‘‘Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

252.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

253.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

254.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

255.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

256.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Niddāvimānaṃ [saddhāvimānaṃ (sī.)] aṭṭhamaṃ.

9. Suniddāvimānavatthu

258.

‘‘Abhikkantena vaṇṇena…pe… osadhī viya tārakā.

259.

‘‘Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti.

261.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

262.

‘‘Suniddāti [sunandāti (sī.)] maṃ aññaṃsu, rājagahasmiṃ upāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

266.

(Yathā niddāvimānaṃ tathā vitthāretabbaṃ.)

267.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

268.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Suniddāvimānaṃ navamaṃ.

10. Paṭhamabhikkhādāyikāvimānavatthu

270.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

271.

‘‘Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

273.

devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

274.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.

275.

‘‘Addasaṃ virajaṃ buddhaṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ bhikkhaṃ, pasannā sehi pāṇibhi.

276.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Paṭhamabhikkhādāyikāvimānaṃ dasamaṃ.

11. Dutiyabhikkhādāyikāvimānavatthu

278.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

279.

‘‘Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti.

281.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

282.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.

283.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ bhikkhaṃ, pasannā sehi pāṇibhi.

284.

‘‘Tena metādiso vaṇṇo…pe. … vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyabhikkhādāyikāvimānaṃ ekādasamaṃ.

Cittalatāvaggo dutiyo niṭṭhito.

Tassuddānaṃ –

Dāsī ceva lakhumā ca, atha ācāmadāyikā;

Caṇḍālī bhadditthī ceva [bhadditthikā ca (syā.)], soṇadinnā uposathā;

Niddā ceva suniddā ca [nandā ceva sunandā ca (sī.)], dve ca bhikkhāya dāyikā;

Vaggo tena pavuccatīti.

Bhāṇavāraṃ paṭhamaṃ niṭṭhitaṃ.

3. Pāricchattakavaggo

1. Uḷāravimānavatthu

286.

‘‘Uḷāro te yaso vaṇṇo, sabbā obhāsate disā;

Nāriyo naccanti gāyanti, devaputtā alaṅkatā.

287.

‘‘Modenti parivārenti, tava pūjāya devate;

Sovaṇṇāni vimānāni, tavimāni sudassane.

288.

‘‘Tuvaṃsi issarā tesaṃ, sabbakāmasamiddhinī;

Abhijātā mahantāsi, devakāye pamodasi;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

289.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Dussīlakule suṇisā ahosiṃ, assaddhesu kadariyesu ahaṃ.

290.

‘‘Saddhā sīlena sampannā, saṃvibhāgaratā sadā;

Piṇḍāya caramānassa, apūvaṃ te adāsahaṃ.

291.

‘‘Tadāhaṃ sassuyācikkhiṃ, samaṇo āgato idha;

Tassa adāsahaṃ pūvaṃ, pasannā sehi pāṇibhi.

292.

‘‘Itissā sassu paribhāsi, avinītāsi tvaṃ [avinītā tuvaṃ (sī.)] vadhu;

Na maṃ sampucchituṃ icchi, samaṇassa dadāmahaṃ.

293.

‘‘Tato me sassu kupitā, pahāsi musalena maṃ;

Kūṭaṅgacchi avadhi maṃ, nāsakkhiṃ jīvituṃ ciraṃ.

294.

‘‘Sā ahaṃ kāyassa bhedā, vippamuttā tato cutā;

Devānaṃ tāvatiṃsānaṃ, upapannā sahabyataṃ.

295.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Uḷāravimānaṃ paṭhamaṃ.

2. Ucchudāyikāvimānavatthu

296.

‘‘Obhāsayitvā pathaviṃ [paṭhaviṃ (sī. syā.)] sadevakaṃ, atirocasi candimasūriyā viya;

Siriyā ca vaṇṇena yasena tejasā, brahmāva deve tidase sahindake [saindake (sī.)].

297.

‘‘Pucchāmi taṃ uppalamāladhārinī, āveḷinī kañcanasannibhattace;

Alaṅkate uttamavatthadhārinī, kā tvaṃ subhe devate vandase mamaṃ.

298.

‘‘Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūtā purimāya jātiyā;

Dānaṃ suciṇṇaṃ atha sīlasaṃyamaṃ [saññamaṃ (sī.)], kenūpapannā sugatiṃ yasassinī;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

299.

‘‘Idāni bhante imameva gāmaṃ [gāme (syā. ka.)], piṇḍāya amhākaṃ gharaṃ upāgami;

Tato te ucchussa adāsi khaṇḍikaṃ, pasannacittā atulāya pītiyā.

300.

‘‘Sassu ca pacchā anuyuñjate mamaṃ, kahaṃ [kahaṃ me (pī.)] nu ucchuṃ vadhuke avākiri [avākari (syā. ka.)];

Na chaḍḍitaṃ no pana khāditaṃ mayā, santassa bhikkhussa sayaṃ adāsahaṃ.

301.

‘‘Tuyhaṃnvidaṃ [tuyhaṃ nu idaṃ (syā.)] issariyaṃ atho mama, itissā sassu paribhāsate mamaṃ;

Pīṭhaṃ gahetvā pahāraṃ adāsi me, tato cutā kālakatāmhi devatā.

302.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.

303.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Devindaguttā tidasehi rakkhitā, samappitā kāmaguṇehi pañcahi.

304.

‘‘Etādisaṃ puññaphalaṃ anappakaṃ, mahāvipākā mama ucchudakkhiṇā;

Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.

305.

‘‘Etādisaṃ puññaphalaṃ anappakaṃ, mahājutikā mama ucchudakkhiṇā;

Devindaguttā tidasehi rakkhitā, sahassanettoriva nandane vane.

306.

‘‘Tuvañca bhante anukampakaṃ viduṃ, upecca vandiṃ kusalañca pucchisaṃ;

Tato te ucchussa adāsi khaṇḍikaṃ, pasannacitā atulāya pītiyā’’ti.

Ucchudāyikāvimānaṃ dutiyaṃ.

3. Pallaṅkavimānavatthu

307.

‘‘Pallaṅkaseṭṭhe maṇisoṇṇacitte, pupphābhikiṇṇe sayane uḷāre;

Tatthacchasi devi mahānubhāve, uccāvacā iddhi vikubbamānā.

308.

‘‘Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti;

Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

309.

‘‘Ahaṃ manussesu manussabhūtā, aḍḍhe kule suṇisā ahosiṃ;

Akkodhanā bhattuvasānuvattinī, uposathe appamattā ahosiṃ [appamattā uposathe (syā. ka.)].

310.

‘‘Manussabhūtā daharā apāpikā [daharāsa’pāpikā (sī.)], pasannacittā patimābhirādhayiṃ;

Divā ca ratto ca manāpacārinī, ahaṃ pure sīlavatī ahosiṃ.

311.

‘‘Pāṇātipātā viratā acorikā, saṃsuddhakāyā sucibrahmacārinī;

Amajjapā no ca musā abhāṇiṃ, sikkhāpadesu paripūrakārinī.

312.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, pasannamānasā ahaṃ [atipasannamānasā (ka.)].

313.

‘‘Aṭṭhaṅgupetaṃ anudhammacārinī, uposathaṃ pītimanā upāvasiṃ;

Imañca ariyaṃ aṭṭhaṅgavarehupetaṃ, samādiyitvā kusalaṃ sukhudrayaṃ;

Patimhi kalyāṇī vasānuvattinī, ahosiṃ pubbe sugatassa sāvikā.

314.

‘‘Etādisaṃ kusalaṃ jīvaloke, kammaṃ karitvāna visesabhāginī;

Kāyassa bhedā abhisamparāyaṃ, deviddhipattā sugatimhi āgatā.

315.

‘‘Vimānapāsādavare manorame, parivāritā accharāsaṅgaṇena;

Sayaṃpabhā devagaṇā ramenti maṃ, dīghāyukiṃ devavimānamāgata’’nti;

Pallaṅkavimānaṃ tatiyaṃ.

4. Latāvimānavatthu

316.

Latā ca sajjā pavarā ca devatā, accimatī [accimukhī (sī.), acchimatī (pī. ka.) acchimutī (syā.)] rājavarassa sirīmato;

Sutā ca rañño vessavaṇassa dhītā, rājīmatī dhammaguṇehi sobhatha.

317.

Pañcettha nāriyo āgamaṃsu nhāyituṃ, sītodakaṃ uppaliniṃ sivaṃ nadiṃ;

tattha nhāyitvā rametvā devatā, naccitvā gāyitvā sutā lataṃ bravi [bruvī (sī.)].

318.

‘‘Pucchāmi taṃ uppalamāladhārini, āveḷini kañcanasannibhattace;

Timiratambakkhi nabheva sobhane, dīghāyukī kena kato yaso tava.

319.

‘‘Kenāsi bhadde patino piyatarā, visiṭṭhakalyāṇitarassu rūpato;

Padakkhiṇā naccagītavādite, ācikkha no tvaṃ naranāripucchitā’’ti.

320.

‘‘Ahaṃ manussesu manussabhūtā, uḷārabhoge kule suṇisā ahosiṃ;

Akkodhanā bhattuvasānuvattinī, uposathe appamattā ahosiṃ.

321.

‘‘Manussabhūtā daharā apāpikā [daharāsa’pāpikā (sī.)], pasannacittā patimābhirādhayiṃ;

Sadevaraṃ sassasuraṃ sadāsakaṃ, abhirādhayiṃ tamhi kato yaso mama.

322.

‘‘Sāhaṃ tena kusalena kammunā, catubbhi ṭhānehi visesamajjhagā;

Āyuñca vaṇṇañca sukhaṃ balañca, khiḍḍāratiṃ paccanubhomanappakaṃ.

323.

‘‘Sutaṃ nu taṃ bhāsati yaṃ ayaṃ latā, yaṃ no apucchimha akittayī no;

Patino kiramhākaṃ visiṭṭha nārīnaṃ, gatī ca tāsaṃ pavarā ca devatā.

324.

‘‘Patīsu dhammaṃ pacarāma sabbā, patibbatā yattha bhavanti itthiyo;

Patīsu dhammaṃ pacaritva [pacaritvāna (ka.)] sabbā, lacchāmase bhāsati yaṃ ayaṃ latā.

325.

‘‘Sīho yathā pabbatasānugocaro, mahindharaṃ pabbatamāvasitvā;

Pasayha hantvā itare catuppade, khudde mige khādati maṃsabhojano.

326.

‘‘Tatheva saddhā idha ariyasāvikā, bhattāraṃ nissāya patiṃ anubbatā;

Kodhaṃ vadhitvā abhibhuyya maccharaṃ, saggamhi sā modati dhammacārinī’’ti.

Latāvimānaṃ catutthaṃ.

5. Guttilavimānaṃ

1. Vatthuttamadāyikāvimānavatthu

327.

‘‘Sattatantiṃ sumadhuraṃ, rāmaṇeyyaṃ avācayiṃ;

So maṃ raṅgamhi avheti, ‘saraṇaṃ me hohi kosiyā’ti.

328.

‘‘Ahaṃ te saraṇaṃ homi, ahamācariyapūjako;

Na taṃ jayissati sisso, sissamācariya jessasī’’ti.

329.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

330.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

331.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

332.

Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.

333.

‘‘Vatthuttamadāyikā nārī, pavarā hoti naresu nārīsu;

Evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.

334.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā [accharāsahassassāhaṃ pavarā, (syā.)] passa puññānaṃ vipākaṃ.

335.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

336.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

(Anantaraṃ caturavimānaṃ yathā vatthudāyikāvimānaṃ tathā vitthāretabbaṃ [( ) natthi sī. potthake])

2. Pupphuttamadāyikāvimānavatthu (1)

337.

‘‘Abhikkantena vaṇṇena…pe… osadhī viya tārakā.

338.

‘‘Kena tetādiso vaṇṇo…pe… ye keci manaso piyā.

339.

‘‘Pucchāmi taṃ devi mahānubhāve…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

340.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

341.

‘‘Pupphuttamadāyikā nārī, pavarā hoti naresu nārīsu;

Evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.

342.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

343.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

3. Gandhuttamadāyikāvimānavatthu (2)

345.

‘‘Abhikkantena vaṇṇena…pe… osadhī viya tārakā.

346.

‘‘Kena tetādiso vaṇṇo…pe… ye keci manaso piyā.

347.

‘‘Pucchāmi taṃ devi mahānubhāve…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

348.

‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

349.

‘‘Gandhuttamadāyikā nārī, pavarā hoti naresu nārīsu;

Evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.

350.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

351.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

4. Phaluttamadāyikāvimānavatthu (3)

353.

‘‘Abhikkantena vaṇṇena…pe… osadhī viya tārakā.

354.

‘‘Kena tetādiso vaṇṇo…pe… ye keci manaso piyā.

355.

‘‘Pucchāmi taṃ devi mahānubhāve…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

356.

devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

357.

‘‘Phaluttamadāyikā nārī, pavarā hoti naresu nārīsu;

Evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.

358.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

359.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

5. Rasuttamadāyikāvimānavatthu (4)

361.

‘‘Abhikkantena vaṇṇena…pe… osadhī viya tārakā.

362.

‘‘Kena tetādiso vaṇṇo…pe… ye keci manaso piyā.

363.

‘‘Pucchāmi taṃ devi mahānubhāve…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

364.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

365.

‘‘Rasuttamadāyikā nārī, pavarā hoti naresu nārīsu;

Evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.

366.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

367.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

6. Gandhapañcaṅgulikadāyikāvimānavatthu

369.

‘‘Abhikkantena vaṇṇena…pe… osadhī viya tārakā.

370.

‘‘Kena tetādiso vaṇṇo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

372.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

373.

‘‘Gandhapañcaṅgulikaṃ ahamadāsiṃ, kassapassa bhagavato thūpamhi;

Evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.

374.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

375.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

(Anantaraṃ caturavimānaṃ yathā gandhapañcaṅgulikadāyikāvimānaṃ tathā vitthāretabbaṃ [( ) natthi sī. potthake] )

7. Ekūposathavimānavatthu (1)

377.

‘‘Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

380.

Sā devatā attamanā…pe…yassa kammassidaṃ phalaṃ.

381.

‘‘Bhikkhū ca ahaṃ bhikkhuniyo ca, addasāsiṃ panthapaṭipanne;

Tesāhaṃ dhammaṃ sutvāna, ekūposathaṃ upavasissaṃ.

382.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

383.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

8. Udakadāyikāvimānavatthu (2)

385.

‘‘Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

388.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

389.

‘‘Udake ṭhitā udakamadāsiṃ, bhikkhuno cittena vippasannena;

Evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.

390.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

391.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

9. Upaṭṭhānavimānavatthu (3)

393.

‘‘Abhikkantena vaṇṇena…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti.

396.

devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

397.

‘‘Sassuñcāhaṃ sasurañca, caṇḍike kodhane ca pharuse ca;

Anusūyikā upaṭṭhāsiṃ [sūpaṭṭhāsiṃ (sī.)], appamattā sakena sīlena.

398.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

399.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

10. Aparakammakārinīvimānavatthu (4)

401.

‘‘Abhikkantena vaṇṇena…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti.

404.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

405.

‘‘Parakammakarī [parakammakārinī (syā.) parakammakārī (pī.) aparakammakārinī (ka.)] āsiṃ, atthenātanditā dāsī;

Akkodhanānatimāninī [anatimānī (sī. syā.)], saṃvibhāginī sakassa bhāgassa.

406.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

407.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

11. Khīrodanadāyikāvimānavatthu

409.

‘‘Abhikkantena vaṇṇena…pe… osadhī viya tārakā.

410.

‘‘Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

412.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

413.

‘‘Khīrodanaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;

Evaṃ karitvā kammaṃ, sugatiṃ upapajja modāmi.

414.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

415.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

(Anantaraṃ pañcavīsativimānaṃ yathā khīrodanadāyikāvimānaṃ tathā vitthāretabbaṃ) [( ) natthi sī. potthake]

12. Phāṇitadāyikāvimānavatthu (1)

417.

‘‘Abhikkantena vaṇṇena…pe… sabbadisā pabhāsatī’’ti.

420.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

421.

‘‘Phāṇitaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…’’.

13. Ucchukhaṇḍikadāyikāvatthu (2)

429.

Ucchukhaṇḍikaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

14. Timbarusakadāyikāvimānavatthu (3)

437.

Timbarusakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

15. Kakkārikadāyikāvimānavatthu (4)

445.

Kakkārikaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

16. Eḷālukadāyikāvimānavatthu (5)

453.

Eḷālukaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

17. Valliphaladāyikāvimānavatthu(6)

461.

Valliphalaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

18. Phārusakadāyikāvimānavatthu (7)

469.

Phārusakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

19. Hatthappatāpakadāyikāvimānavatthu (8)

477.

Hatthappatāpakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

20. Sākamuṭṭhidāyikāvimānavatthu (9)

485.

Sākamuṭṭhiṃ ahamadāsiṃ, bhikkhuno panthapaṭipannassa…pe….

21. Pupphakamuṭṭhidāyikāvimānavatthu (10)

493.

Pupphakamuṭṭhiṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

22. Mūlakadāyikāvimānavatthu (11)

501.

Mūlakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

23. Nimbamuṭṭhidāyikāvimānavatthu (12)

506.

Nimbamuṭṭhiṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

24. Ambakañjikadāyikāvimānavatthu (13)

517.

Ambakañjikaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

25. Doṇinimmajjanidāyikāvimānavatthu (14)

525.

Doṇinimmajjaniṃ [doṇinimmujjanaṃ (syā.)] ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

26. Kāyabandhanadāyikāvimānavatthu (15)

533.

Kāyabandhanaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

27. Aṃsabaddhakadāyikāvimānavatthu (16)

541.

Aṃsabaddhakaṃ [aṃsavaṭṭakaṃ (sī.), aṃsabandhanaṃ (ka.)] ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

28. Āyogapaṭṭadāyikāvimānavatthu (17)

546.

Āyogapaṭṭaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

29. Vidhūpanadāyikāvimānavatthu (18)

557.

Vidhūpanaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

30. Tālavaṇṭadāyikāvimānavatthu (19)

565.

Tālavaṇṭaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

31. Morahatthadāyikāvimānavatthu (20)

573.

Morahatthaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

32. Chattadāyikāvimānavatthu (21)

581.

Chattaṃ [chattañca (ka.)] ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

33. Upāhanadāyikāvimānavatthu (22)

586.

Upāhanaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

34. Pūvadāyikāvimānavatthu (23)

597.

Pūvaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

35. Modakadāyikāvimānavatthu (24)

605.

Modakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

36. Sakkhalikadāyikāvimānavatthu (25)

613.

‘‘Sakkhalikaṃ [sakkhaliṃ (sī. syā.)] ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

614.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

615.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

617.

‘‘Svāgataṃ vata me ajja, suppabhātaṃ suhuṭṭhitaṃ [suvuṭṭhitaṃ (sī.)];

Yaṃ addasāmi [addasaṃ (sī. syā.), addasāsiṃ (pī.)] devatāyo, accharā kāmavaṇṇiniyo [kāmavaṇṇiyo (sī.)].

618.

‘‘Imāsāhaṃ [tāsāhaṃ (syā. ka.)] dhammaṃ sutvā [sutvāna (syā. ka.)], kāhāmi kusalaṃ bahuṃ.

Dānena samacariyāya, saññamena damena ca;

Svāhaṃ tattha gamissāmi [tattheva gacchāmi (ka.)], yattha gantvā na socare’’ti.

Guttilavimānaṃ pañcamaṃ.

6. Daddallavimānavatthu

619.

‘‘Daddallamānā [daddaḷhamānā (ka.)] vaṇṇena, yasasā ca yasassinī;

Sabbe deve tāvatiṃse, vaṇṇena atirocasi.

620.

‘‘Dassanaṃ nābhijānāmi, idaṃ paṭhamadassanaṃ;

Kasmā kāyā nu āgamma, nāmena bhāsase mama’’nti.

621.

‘‘Ahaṃ bhadde subhaddāsiṃ, pubbe mānusake bhave;

Sahabhariyā ca te āsiṃ, bhaginī ca kaniṭṭhikā.

622.

‘‘Sā ahaṃ kāyassa bhedā, vippamuttā tato cutā;

Nimmānaratīnaṃ devānaṃ, upapannā sahabyata’’nti.

623.

‘‘Pahūtakatakalyāṇā, te deve yanti pāṇino;

Yesaṃ tvaṃ kittayissasi, subhadde jātimattano.

624.

‘‘Atha [kathaṃ (sī. syā.)] tvaṃ kena vaṇṇena, kena vā anusāsitā;

Kīdiseneva dānena, subbatena yasassinī.

625.

‘‘Yasaṃ etādisaṃ pattā, visesaṃ vipulamajjhagā;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

626.

‘‘Aṭṭheva piṇḍapātāni, yaṃ dānaṃ adadaṃ pure;

Dakkhiṇeyyassa saṅghassa, pasannā sehi pāṇibhi.

627.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

629.

‘‘Ahaṃ tayā bahutare bhikkhū, saññate brahmacārayo [brahmacarino (syā.), brahmacāriye (pī. ka.)];

Tappesiṃ annapānena, pasannā sehi pāṇibhi.

630.

‘‘Tayā bahutaraṃ datvā, hīnakāyūpagā ahaṃ [ahuṃ (ka. sī.)];

Kathaṃ tvaṃ appataraṃ datvā, visesaṃ vipulamajjhagā;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

631.

‘‘Manobhāvanīyo bhikkhu, sandiṭṭho me pure ahu;

Tāhaṃ bhattena [bhadde (ka.)] nimantesiṃ, revataṃ attanaṭṭhamaṃ.

632.

‘‘So me atthapurekkhāro, anukampāya revato;

Saṅghe dehīti maṃvoca, tassāhaṃ vacanaṃ kariṃ.

633.

‘‘Sā dakkhiṇā saṅghagatā, appameyye patiṭṭhitā;

Puggalesu tayā dinnaṃ, na taṃ tava mahapphala’’nti.

634.

‘‘Idānevāhaṃ jānāmi, saṅghe dinnaṃ mahapphalaṃ;

Sāhaṃ gantvā manussattaṃ, vadaññū vītamaccharā;

Saṅghe dānāni dassāmi [saṅghe dānaṃ dassāmihaṃ (syā.)], appamattā punappuna’’nti.

635.

‘‘Kā esā devatā bhadde, tayā mantayate saha;

Sabbe deve tāvatiṃse, vaṇṇena atirocatī’’ti.

636.

‘‘Manussabhūtā devinda, pubbe mānusake bhave;

Sahabhariyā ca me āsi, bhaginī ca kaniṭṭhikā;

Saṅghe dānāni datvāna, katapuññā virocatī’’ti.

637.

‘‘Dhammena pubbe bhaginī, tayā bhadde virocati;

Yaṃ saṅghamhi appameyye, patiṭṭhāpesi dakkhiṇaṃ.

638.

‘‘Pucchito hi mayā buddho, gijjhakūṭamhi pabbate;

Vipākaṃ saṃvibhāgassa, yattha dinnaṃ mahapphalaṃ.

639.

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, yattha dinnaṃ mahapphalaṃ.

640.

‘‘Taṃ me buddho viyākāsi, jānaṃ kammaphalaṃ sakaṃ;

Vipākaṃ saṃvibhāgassa, yattha dinnaṃ mahapphalaṃ.

641.

[vi. va. 750; kathā. 798] ‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito.

642.

[vi. va. 751; kathā. 798] ‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ.

643.

[vi. va. 752; kathā. 798] ‘‘Eso hi saṅgho vipulo mahaggato, esappameyyo udadhīva sāgaro;

Ete hi seṭṭhā naravīrasāvakā, pabhaṅkarā dhammamudīrayanti [dhammakathaṃ udīrayanti (syā.)].

644.

[vi. va. 753; kathā. 798] ‘‘Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ, ye saṅghamuddissa dadanti dānaṃ;

Sā dakkhiṇā saṅghagatā patiṭṭhitā, mahapphalā lokavidūna [lokavidūhi (syā. ka.)] vaṇṇitā.

645.

[vi. va. 754; kathā. 798] ‘‘Etādisaṃ yaññamanussarantā [puññamanussarantā (syā. ka.)], ye vedajātā vicaranti loke;

Vineyya maccheramalaṃ samūlaṃ, aninditā saggamupenti ṭhāna’’nti.

Daddallavimānaṃ [daddaḷhavimānaṃ (ka.)] chaṭṭhaṃ.

7. Pesavatīvimānavatthu

646.

‘‘Phalikarajatahemajālachannaṃ, vividhacitratalamaddasaṃ surammaṃ;

Byamhaṃ sunimmitaṃ toraṇūpapannaṃ, rucakupakiṇṇamidaṃ subhaṃ vimānaṃ.

647.

‘‘Bhāti ca dasa disā nabheva suriyo, sarade tamonudo sahassaraṃsī;

Tathā tapatimidaṃ tava vimānaṃ, jalamiva dhūmasikho nise nabhagge.

648.

‘‘Musatīva nayanaṃ sateratāva [sateritāva (syā. ka.)], ākāse ṭhapitamidaṃ manuññaṃ;

Vīṇāmurajasammatāḷaghuṭṭhaṃ, iddhaṃ indapuraṃ yathā tavedaṃ.

649.

‘‘Padumakumuduppalakuvalayaṃ, yodhika [yūdhika (sī.)] bandhukanojakā [yothikā bhaṇḍikā nojakā (syā.)] ca santi;

Sālakusumitapupphitā asokā, vividhadumaggasugandhasevitamidaṃ.

650.

‘‘Saḷalalabujabhujaka [sujaka (sī. syā.)] saṃyuttā [saññatā (sī.)], kusakasuphullitalatāvalambinīhi;

Maṇijālasadisā yasassinī, rammā pokkharaṇī upaṭṭhitā te.

651.

‘‘Udakaruhā ca yetthi pupphajātā, thalajā ye ca santi rukkhajātā;

Mānusakāmānussakā ca dibbā, sabbe tuyhaṃ nivesanamhi jātā.

652.

‘‘Kissa saṃyamadamassayaṃ vipāko, kenāsi kammaphalenidhūpapannā;

Yathā ca te adhigatamidaṃ vimānaṃ, tadanupadaṃ avacāsiḷārapamhe’’ti [pakhumeti (sī.)].

653.

‘‘Yathā ca me adhigatamidaṃ vimānaṃ, koñcamayūracakora [caṅkora (ka.)] saṅghacaritaṃ;

Dibya [dibba (sī. pī.)] pilavahaṃsarājaciṇṇaṃ, dijakāraṇḍavakokilābhinaditaṃ.

654.

‘‘Nānāsantānakapuppharukkhavividhā, pāṭalijambuasokarukkhavantaṃ;

Yathā ca me adhigatamidaṃ vimānaṃ, taṃ te pavedayāmi [pavadissāmi (sī.), pavedissāmi (pī.)] suṇohi bhante.

655.

‘‘Magadhavarapuratthimena, nāḷakagāmo nāma atthi bhante;

Tattha ahosiṃ pure suṇisā, pesavatīti [sesavatīti (sī. syā.)] tattha jāniṃsu mamaṃ.

656.

‘‘Sāhamapacitatthadhammakusalaṃ, devamanussapūjitaṃ mahantaṃ;

Upatissaṃ nibbutamappameyyaṃ, muditamanā kusumehi abbhukiriṃ [abbhokiriṃ (sī. syā. pī. ka.)].

657.

‘‘Paramagatigatañca pūjayitvā, antimadehadharaṃ isiṃ uḷāraṃ;

Pahāya mānusakaṃ samussayaṃ, tidasagatā idha māvasāmi ṭhāna’’nti.

Pesavatīvimānaṃ sattamaṃ.

8. Mallikāvimānavatthu

658.

‘‘Pītavatthe pītadhaje, pītālaṅkārabhūsite;

Pītantarāhi vaggūhi, apiḷandhāva sobhasi.

659.

‘‘Kā kambukāyūradhare [kakambukāyuradhare (syā.)], kañcanāveḷabhūsite;

Hemajālakasañchanne [pacchanne (sī.)], nānāratanamālinī.

660.

‘‘Sovaṇṇamayā lohitaṅgamayā [lohitaṅkamayā (sī. syā.)] ca, muttāmayā veḷuriyamayā ca;

Masāragallā sahalohitaṅgā [sahalohitaṅkā (sī.), sahalohitakā (syā.)], pārevatakkhīhi maṇīhi cittatā.

661.

‘‘Koci koci ettha mayūrasussaro, haṃsassa rañño karavīkasussaro;

Tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ tūriyamivappavāditaṃ.

662.

‘‘Ratho ca te subho vaggu [vaggū (syā.)], nānāratanacittito [nānāratanacittaṅgo (syā.)];

Nānāvaṇṇāhi dhātūhi, suvibhattova sobhati.

663.

‘‘Tasmiṃ rathe kañcanabimbavaṇṇe, yā tvaṃ [yattha (ka. sī. syā. ka.)] ṭhitā bhāsasi maṃ padesaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

664.

‘‘Sovaṇṇajālaṃ maṇisoṇṇacittitaṃ [vicittaṃ (ka.), cittaṃ (sī. syā.)], muttācitaṃ hemajālena channaṃ [sañchannaṃ (ka.)];

Parinibbute gotame appameyye, pasannacittā ahamābhiropayiṃ.

665.

‘‘Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;

Apetasokā sukhitā, sampamodāmanāmayā’’ti.

Mallikāvimānaṃ aṭṭhamaṃ.

9. Visālakkhivimānavatthu

666.

‘‘Kā nāma tvaṃ visālakkhi [visālakkhī (syā.)], ramme cittalatāvane;

Samantā anupariyāsi, nārīgaṇapurakkhatā [purakkhitā (syā. ka.)].

667.

‘‘Yadā devā tāvatiṃsā, pavisanti imaṃ vanaṃ;

Sayoggā sarathā sabbe, citrā honti idhāgatā.

668.

‘‘Tuyhañca idha pattāya, uyyāne vicarantiyā;

Kāye na dissatī cittaṃ, kena rūpaṃ tavedisaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

669.

‘‘Yena kammena devinda, rūpaṃ mayhaṃ gatī ca me;

Iddhi ca ānubhāvo ca, taṃ suṇohi purindada.

670.

‘‘Ahaṃ rājagahe ramme, sunandā nāmupāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

671.

‘‘Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

672.

‘‘Cātuddasiṃ [catuddasiṃ (pī. ka.)] pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

673.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

674.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

675.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

676.

‘‘Tassā me ñātikulā dāsī [ñātikulaṃ āsī (syā. ka.)], sadā mālābhihārati;

Tāhaṃ bhagavato thūpe, sabbamevābhiropayiṃ.

677.

‘‘Uposathe cahaṃ gantvā, mālāgandhavilepanaṃ;

Thūpasmiṃ abhiropesiṃ, pasannā sehi pāṇibhi.

678.

‘‘Tena kammena devinda, rūpaṃ mayhaṃ gatī ca me;

Iddhī ca ānubhāvo ca, yaṃ mālaṃ abhiropayiṃ.

679.

‘‘Yañca sīlavatī āsiṃ, na taṃ tāva vipaccati;

Āsā ca pana me devinda, sakadāgāminī siya’’nti.

Visālakkhivimānaṃ navamaṃ.

10. Pāricchattakavimānavatthu

680.

‘‘Pāricchattake koviḷāre, ramaṇīye manorame;

Dibbamālaṃ ganthamānā, gāyantī sampamodasi.

681.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā saddā niccharanti, savanīyā manoramā.

682.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā gandhā pavāyanti, sucigandhā manoramā.

683.

‘‘Vivattamānā kāyena, yā veṇīsu piḷandhanā.

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

684.

‘‘Vaṭaṃsakā vātadhutā [vātadhūtā (sī. syā.)], vātena sampakampitā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

685.

‘‘Yāpi te sirasmiṃ mālā, sucigandhā manoramā;

Vāti gandho disā sabbā, rukkho mañjūsako yathā.

686.

‘‘Ghāyase taṃ sucigandhaṃ [suciṃ gandhaṃ (sī.)], rūpaṃ passasi amānusaṃ [mānusaṃ (pī.)];

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

687.

‘‘Pabhassaraṃ accimantaṃ, vaṇṇagandhena saṃyutaṃ;

Asokapupphamālāhaṃ, buddhassa upanāmayiṃ.

688.

‘‘Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;

Apetasokā sukhitā, sampamodāmanāmayā’’ti.

Pāricchattakavimānaṃ dasamaṃ.

Pāricchattakavaggo tatiyo niṭṭhito.

Tassuddānaṃ

Uḷāro ucchu pallaṅko, latā ca guttilena ca;

Daddallapesamallikā, visālakkhi pāricchattako;

Vaggo tena pavuccatīti.

4. Mañjiṭṭhakavaggo

1. Mañjiṭṭhakavimānavatthu

689.

‘‘Mañjiṭṭhake [mañjeṭṭhake (sī.)] vimānasmiṃ, soṇṇavālukasanthate [sovaṇṇavālukasanthate (syā. pī.), sovaṇṇavālikasanthate (ka.)];

Pañcaṅgike turiyena [turiyena (sī. syā. pī.)], ramasi suppavādite.

690.

‘‘Tamhā vimānā oruyha, nimmitā ratanāmayā;

Ogāhasi sālavanaṃ, pupphitaṃ sabbakālikaṃ.

691.

‘‘Yassa yasseva sālassa, mūle tiṭṭhasi devate;

So so muñcati pupphāni, onamitvā dumuttamo.

692.

‘‘Vāteritaṃ sālavanaṃ, ādhutaṃ [ādhūtaṃ (sī.)] dijasevitaṃ;

Vāti gandho disā sabbā, rukkho mañjūsako yathā.

693.

‘‘Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

694.

‘‘Ahaṃ manussesu manussabhūtā, dāsī ayirakule [ayyirakule (syā. ka.)] ahuṃ;

Buddhaṃ nisinnaṃ disvāna, sālapupphehi okiriṃ.

695.

‘‘Vaṭaṃsakañca sukataṃ, sālapupphamayaṃ ahaṃ;

Buddhassa upanāmesiṃ, pasannā sehi pāṇibhi.

696.

‘‘Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;

Apetasokā sukhitā, sampamodāmanāmayā’’ti.

Mañjiṭṭhakavimānaṃ paṭhamaṃ.

2. Pabhassaravimānavatthu

697.

‘‘Pabhassaravaravaṇṇanibhe, surattavatthavasane [vatthanivāsane (sī. syā.)];

Mahiddhike candanaruciragatte, kā tvaṃ subhe devate vandase mamaṃ.

698.

‘‘Pallaṅko ca te mahaggho, nānāratanacittito ruciro;

Yattha tvaṃ nisinnā virocasi, devarājāriva nandane vane.

699.

‘‘Kiṃ tvaṃ pure sucaritamācarī bhadde, kissa kammassa vipākaṃ;

Anubhosi devalokasmiṃ, devate pucchitācikkha;

Kissa kammassidaṃ phala’’nti.

700.

‘‘Piṇḍāya te carantassa, mālaṃ phāṇitañca adadaṃ bhante;

Tassa kammassidaṃ vipākaṃ, anubhomi devalokasmiṃ.

701.

‘‘Hoti ca me anutāpo, aparaddhaṃ [aparādhaṃ (syā.)] dukkhitañca [dukkaṭañca (sī.)] me bhante;

Sāhaṃ dhammaṃ nāssosiṃ, sudesitaṃ dhammarājena.

702.

‘‘Taṃ taṃ vadāmi bhaddante, ‘yassa me anukampiyo koci;

Dhammesu taṃ samādapetha’, sudesitaṃ dhammarājena.

703.

‘‘Yesaṃ atthi saddhā buddhe, dhamme ca saṅgharatane;

Te maṃ ativirocanti, āyunā yasasā siriyā.

704.

‘‘Patāpena vaṇṇena uttaritarā,

Aññe mahiddhikatarā mayā devā’’ti;

Pabhassaravimānaṃ dutiyaṃ.

3. Nāgavimānavatthu

705.

‘‘Alaṅkatā maṇikañcanācitaṃ, sovaṇṇajālacitaṃ mahantaṃ;

Abhiruyha gajavaraṃ sukappitaṃ, idhāgamā vehāyasaṃ [vehāsayaṃ (sī.)] antalikkhe.

706.

‘‘Nāgassa dantesu duvesu nimmitā, acchodakā [acchodikā (sī. ka.)] paduminiyo suphullā;

Padumesu ca turiyagaṇā pabhijjare, imā ca naccanti manoharāyo.

707.

‘‘Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

708.

‘‘Bārāṇasiyaṃ upasaṅkamitvā, buddhassahaṃ vatthayugaṃ adāsiṃ;

Pādāni vanditvā [vanditva (sī.)] chamā nisīdiṃ, vittā cahaṃ añjalikaṃ akāsiṃ.

709.

‘‘Buddho ca me kañcanasannibhattaco, adesayi samudayadukkhaniccataṃ;

Asaṅkhataṃ dukkhanirodhasassataṃ, maggaṃ adesayi [adesesi (sī.)] yato vijānisaṃ;

710.

‘‘Appāyukī kālakatā tato cutā, upapannā tidasagaṇaṃ yasassinī;

Sakkassahaṃ aññatarā pajāpati, yasuttarā nāma disāsu vissutā’’ti.

Nāgavimānaṃ tatiyaṃ.

4. Alomavimānavatthu

711.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

712.

‘‘Kena tetādiso vaṇṇo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

714.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

715.

‘‘Ahañca bārāṇasiyaṃ, buddhassādiccabandhuno;

Adāsiṃ sukkhakummāsaṃ, pasannā sehi pāṇibhi.

716.

‘‘Sukkhāya aloṇikāya ca, passa phalaṃ kummāsapiṇḍiyā;

Alomaṃ sukhitaṃ disvā, ko puññaṃ na karissati.

717.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Alomavimānaṃ catutthaṃ.

5. Kañjikadāyikāvimānavatthu

719.

‘‘Abhikkantena vaṇṇena…pe… osadhī viya tārakā.

720.

‘‘Kena tetādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

722.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

723.

‘‘Ahaṃ andhakavindamhi, buddhassādiccabandhuno;

Adāsiṃ kolasampākaṃ, kañjikaṃ teladhūpitaṃ.

724.

‘‘Pipphalyā lasuṇena ca, missaṃ lāmañjakena ca;

Adāsiṃ ujubhūtasmiṃ [ujubhūtesu (ka.)], vippasannena cetasā.

725.

‘‘Yā mahesittaṃ kāreyya, cakkavattissa rājino;

Nārī sabbaṅgakalyāṇī, bhattu cānomadassikā;

Ekassa kañjikadānassa, kalaṃ nāgghati soḷasiṃ.

726.

‘‘Sataṃ nikkhā sataṃ assā, sataṃ assatarīrathā;

Sataṃ kaññāsahassāni, āmuttamaṇikuṇḍalā;

Ekassa kañjikadānassa, kalaṃ nāgghanti soḷasiṃ.

727.

‘‘Sataṃ hemavatā nāgā, īsādantā urūḷhavā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā;

Ekassa kañjikadānassa, kalaṃ nāgghanti soḷasiṃ.

728.

‘‘Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;

Ekassa kañjikadānassa, kalaṃ nāgghati soḷasi’’nti.

Kañjikadāyikāvimānaṃ pañcamaṃ.

6. Vihāravimānavatthu

729.

‘‘Abhikkantena vaṇṇena…pe… osadhī viya tārakā.

730.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā saddā niccharanti, savanīyā manoramā.

731.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā gandhā pavāyanti, sucigandhā manoramā.

732.

‘‘Vivattamānā kāyena, yā veṇīsu piḷandhanā;

Tesaṃ suyyati nigghoso, turiye pañcaṅgike yathā.

733.

‘‘Vaṭaṃsakā vātadhutā, vātena sampakampitā;

Tesaṃ suyyati nigghoso, turiye pañcaṅgike yathā.

734.

‘‘Yāpi te sirasmiṃ mālā, sucigandhā manoramā;

Vāti gandho disā sabbā, rukkho mañjūsako yathā.

735.

‘‘Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

736.

‘‘Sāvatthiyaṃ mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāraṃ;

Tatthappasannā ahamānumodiṃ, disvā agārañca piyañca metaṃ.

737.

‘‘Tāyeva me suddhanumodanāya, laddhaṃ vimānabbhutadassaneyyaṃ;

Samantato soḷasayojanāni, vehāyasaṃ gacchati iddhiyā mama.

738.

‘‘Kūṭāgārā nivesā me, vibhattā bhāgaso mitā;

Daddallamānā ābhanti, samantā satayojanaṃ.

739.

‘‘Pokkharañño ca me ettha, puthulomanisevitā;

Acchodakā [acchodikā (sī.)] vippasannā, soṇṇavālukasanthatā.

740.

‘‘Nānāpadumasañchannā, puṇḍarīkasamotatā [paṇḍarīkasamonatā (sī.)];

Surabhī sampavāyanti, manuññā māluteritā.

741.

‘‘Jambuyo panasā tālā, nāḷikeravanāni ca;

Antonivesane jātā, nānārukkhā aropimā.

742.

‘‘Nānātūriyasaṅghuṭṭhaṃ, accharāgaṇaghositaṃ;

Yopi maṃ supine passe, sopi vitto siyā naro.

743.

‘‘Etādisaṃ abbhutadassaneyyaṃ, vimānaṃ sabbasopabhaṃ;

Mama kammehi nibbattaṃ, alaṃ puññāni kātave’’ti.

744.

‘‘Tāyeva te suddhanumodanāya, laddhaṃ vimānabbhutadassaneyyaṃ;

Yā ceva sā dānamadāsi nārī, tassā gatiṃ brūhi kuhiṃ uppannā [upapannā (ka.)] sā’’ti.

745.

‘‘Yā sā ahu mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāraṃ;

Viññātadhammā sā adāsi dānaṃ, uppannā nimmānaratīsu devesu.

746.

‘‘Pajāpatī tassa sunimmitassa, acintiyā kammavipākā tassa;

Yametaṃ pucchasi kuhiṃ uppannā [upapannā (ka.)] sāti, taṃ te viyākāsiṃ anaññathā ahaṃ.

747.

‘‘Tenahaññepi samādapetha, saṅghassa dānāni dadātha vittā;

Dhammañca suṇātha pasannamānasā, sudullabho laddho manussalābho.

748.

‘‘Yaṃ maggaṃ maggādhipatī adesayi [maggādhipatyadesayi (sī.)], brahmassaro kañcanasannibhattaco;

Saṅghassa dānāni dadātha vittā, mahapphalā yattha bhavanti dakkhiṇā.

749.

[khu. pā. 6.6; su. ni. 229] ‘‘Ye puggalā aṭṭha sataṃ pasatthā, cattāri etāni yugāni honti;

Te dakkhiṇeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni.

750.

[vi. va. 641] ‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito.

751.

[vi. va. 642] ‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ.

752.

[vi. va. 643] ‘‘Eso hi saṅgho vipulo mahaggato, esappameyyo udadhīva sāgaro;

Etehi seṭṭhā naravīrasāvakā, pabhaṅkarā dhammamudīrayanti [natthettha pāṭhabhedo].

753.

[vi. va. 644] ‘‘Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ, ye saṅghamuddissa dadanti dānaṃ;

Sā dakkhiṇā saṅghagatā patiṭṭhitā, mahapphalā lokavidūna [lokavidūhi (ka.)] vaṇṇitā.

754.

‘‘Etādisaṃ yaññamanussarantā, ye vedajātā vicaranti loke;

Vineyya maccheramalaṃ samūlaṃ, aninditā saggamupenti ṭhāna’’nti.

Vihāravimānaṃ chaṭṭhaṃ.

Bhāṇavāraṃ dutiyaṃ niṭṭhitaṃ.

7. Caturitthivimānavatthu

755.

‘‘Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

758.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

759.

‘‘Indīvarānaṃ hatthakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;

Esikānaṃ uṇṇatasmiṃ, nagaravare paṇṇakate ramme.

760.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadissā pabhāsatī’’ti.

762.

‘‘Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

765.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

766.

‘‘Nīluppalahatthakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;

Esikānaṃ uṇṇatasmiṃ, nagaravare paṇṇakate ramme.

767.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

769.

‘‘Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

772.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

773.

‘‘Odātamūlakaṃ haritapattaṃ, udakasmiṃ sare jātaṃ ahamadāsiṃ;

Bhikkhuno piṇḍāya carantassa, esikānaṃ uṇṇatasmiṃ;

Nagaravare paṇṇakate ramme.

774.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

776.

‘‘Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

779.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

780.

‘‘Ahaṃ sumanā sumanassa sumanamakuḷāni, dantavaṇṇāni ahamadāsiṃ;

Bhikkhuno piṇḍāya carantassa, esikānaṃ uṇṇatasmiṃ;

Nagaravare paṇṇakate ramme.

781.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Caturitthivimānaṃ sattamaṃ.

8. Ambavimānavatthu

783.

‘‘Dibbaṃ te ambavanaṃ rammaṃ, pāsādettha mahallako;

Nānāturiyasaṅghuṭṭho, accharāgaṇaghosito.

784.

‘‘Padīpo cettha jalati, niccaṃ sovaṇṇayo mahā;

Dussaphalehi rukkhehi, samantā parivārito.

785.

‘‘Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti;

787.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

788.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Vihāraṃ saṅghassa kāresiṃ, ambehi parivāritaṃ.

789.

‘‘Pariyosite vihāre, kārente niṭṭhite mahe;

Ambehi chādayitvāna [ambe acchādayitvāna (sī. syā.), ambehacchādayitvāna (pī. ka.)], katvā dussamaye phale.

790.

‘‘Padīpaṃ tattha jāletvā, bhojayitvā gaṇuttamaṃ;

Niyyādesiṃ taṃ saṅghassa, pasannā sehi pāṇibhi.

791.

‘‘Tena me ambavanaṃ rammaṃ, pāsādettha mahallako;

Nānāturiyasaṅghuṭṭho, accharāgaṇaghosito.

792.

‘‘Padīpo cettha jalati, niccaṃ sovaṇṇayo mahā;

Dussaphalehi rukkhehi, samantā parivārito.

793.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Ambavimānaṃ aṭṭhamaṃ.

9. Pītavimānavatthu

795.

‘‘Pītavatthe pītadhaje, pītālaṅkārabhūsite;

Pītacandanalittaṅge, pītauppalamālinī [pītuppalamadhārinī (syā. ka.), pītuppalamālinī (pī.)].

796.

‘‘Pītapāsādasayane, pītāsane pītabhājane;

Pītachatte pītarathe, pītasse pītabījane.

797.

‘‘Kiṃ kammamakarī bhadde, pubbe mānusake bhave;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

798.

‘‘Kosātakī nāma latatthi bhante, tittikā anabhicchitā;

Tassā cattāri pupphāni, thūpaṃ abhihariṃ ahaṃ.

799.

‘‘Satthu sarīramuddissa, vippasannena cetasā;

Nāssa maggaṃ avekkhissaṃ, na taggamanasā [tadaggamanasā (sī.), tadaṅgamanasā (syā.)] satī.

800.

‘‘Tato maṃ avadhī gāvī, thūpaṃ apattamānasaṃ;

Tañcāhaṃ abhisañceyyaṃ, bhiyyo [bhīyo (sī. aṭṭha.)] nūna ito siyā.

801.

‘‘Tena kammena devinda, maghavā devakuñjaro;

Pahāya mānusaṃ dehaṃ, tava sahabya [sahabyata (sī. syā.)] māgatā’’ti.

802.

Idaṃ sutvā tidasādhipati, maghavā devakuñjaro;

Tāvatiṃse pasādento, mātaliṃ etadabravi [etadabrūvīti (sī.)].

803.

‘‘Passa mātali accheraṃ, cittaṃ kammaphalaṃ idaṃ;

Appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalaṃ.

804.

‘‘Natthi citte pasannamhi, appakā nāma dakkhiṇā;

Tathāgate vā sambuddhe, atha vā tassa sāvake.

805.

‘‘Ehi mātali amhepi, bhiyyo bhiyyo mahemase;

Tathāgatassa dhātuyo, sukho puññāna muccayo.

806.

‘‘Tiṭṭhante nibbute cāpi, same citte samaṃ phalaṃ;

Cetopaṇidhihetu hi, sattā gacchanti suggatiṃ.

807.

‘‘Bahūnaṃ [bahunnaṃ (sī. syā.)] vata atthāya, uppajjanti tathāgatā;

Yattha kāraṃ karitvāna, saggaṃ gacchanti dāyakā’’ti.

Pītavimānaṃ navamaṃ.

10. Ucchuvimānavatthu

808.

‘‘Obhāsayitvā pathaviṃ sadevakaṃ, atirocasi candimasūriyā viya;

Siriyā ca vaṇṇena yasena tejasā, brahmāva deve tidase sahindake.

809.

‘‘Pucchāmi taṃ uppalamāladhārinī, āveḷinī kañcanasannibhattace;

Alaṅkate uttamavatthadhārinī, kā tvaṃ subhe devate vandase mamaṃ.

810.

‘‘Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūtā purimāya jātiyā;

Dānaṃ suciṇṇaṃ atha sīlasaññamaṃ, kenupapannā sugatiṃ yasassinī;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

811.

‘‘Idāni bhante imameva gāmaṃ, piṇḍāya amhāka gharaṃ upāgami;

Tato te ucchussa adāsi khaṇḍikaṃ, pasannacittā atulāya pītiyā;

812.

‘‘Sassu ca pacchā anuyuñjate mamaṃ, kahaṃ nu ucchuṃ vadhuke avākirī;

Na chaḍḍitaṃ no pana khāditaṃ mayā, santassa bhikkhussa sayaṃ adāsahaṃ.

813.

‘‘Tuyhaṃnvidaṃ issariyaṃ atho mama, itissā sassu paribhāsate mamaṃ;

Leḍḍuṃ gahetvā pahāraṃ adāsi me, tato cutā kālakatāmhi devatā.

814.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.

815.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Devindaguttā tidasehi rakkhitā, samappitā kāmaguṇehi pañcahi.

816.

‘‘Etādisaṃ puññaphalaṃ anappakaṃ, mahāvipākā mama ucchudakkhiṇā;

Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.

817.

‘‘Etādisaṃ puññaphalaṃ anappakaṃ, mahājutikā mama ucchudakkhiṇā;

Devindaguttā tidasehi rakkhitā, sahassanettoriva nandane vane.

818.

‘‘Tuvañca bhante anukampakaṃ viduṃ, upecca vandiṃ kusalañca pucchisaṃ;

Tato te ucchussa adāsiṃ khaṇḍikaṃ, pasannacittā atulāya pītiyā’’ti.

Ucchuvimānaṃ dasamaṃ.

11. Vandanavimānavatthu

819.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

820.

‘‘Kena tetādiso vaṇṇo…pe.

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

822.

Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ.

823.

‘‘Ahaṃ manussesu manussabhūtā, disvāna samaṇe sīlavante;

Pādāni vanditvā manaṃ pasādayiṃ, vittā cahaṃ añjalikaṃ akāsiṃ.

824.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Vandanavimānaṃ ekādasamaṃ.

12. Rajjumālāvimānavatthu

826.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Hatthapāde ca viggayha, naccasi suppavādite.

827.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā saddā niccharanti, savanīyā manoramā.

828.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā gandhā pavāyanti, sucigandhā manoramā.

829.

‘‘Vivattamānā kāyena, yā veṇīsu piḷandhanā;

Tesaṃ suyyati nigghoso, turiye pañcaṅgike yathā.

830.

‘‘Vaṭaṃsakā vātadhutā, vātena sampakampitā;

Tesaṃ suyyati nigghoso, turiye pañcaṅgike yathā.

831.

‘‘Yāpi te sirasmiṃ mālā, sucigandhā manoramā;

Vāti gandho disā sabbā, rukkho mañjūsako yathā.

832.

‘‘Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

833.

‘‘Dāsī ahaṃ pure āsiṃ, gayāyaṃ brāhmaṇassahaṃ;

Appapuññā alakkhikā, rajjumālāti maṃ viduṃ [vidū (syā. pī. ka.)].

834.

‘‘Akkosānaṃ vadhānañca, tajjanāya ca uggatā [ukkatā (sī. syā.)];

Kuṭaṃ gahetvā nikkhamma, agañchiṃ [āgacchiṃ (syā. ka.), agacchiṃ (pī.), gacchiṃ (sī.)] udahāriyā [udakahāriyā (sī.)].

835.

‘‘Vipathe kuṭaṃ nikkhipitvā, vanasaṇḍaṃ upāgamiṃ;

Idhevāhaṃ marissāmi, ko attho [kvatthosi (ka.), kīvatthopi (syā.)] jīvitena me.

836.

‘‘Daḷhaṃ pāsaṃ karitvāna, āsumbhitvāna pādape;

Tato disā vilokesiṃ,ko nu kho vanamassito.

837.

‘‘Tatthaddasāsiṃ sambuddhaṃ, sabbalokahitaṃ muniṃ;

Nisinnaṃ rukkhamūlasmiṃ, jhāyantaṃ akutobhayaṃ.

838.

‘‘Tassā me ahu saṃvego, abbhuto lomahaṃsano;

Ko nu kho vanamassito, manusso udāhu devatā.

839.

‘‘Pāsādikaṃ pasādanīyaṃ, vanā nibbanamāgataṃ;

Disvā mano me pasīdi, nāyaṃ yādisakīdiso.

840.

‘‘Guttindriyo jhānarato, abahiggatamānaso;

Hito sabbassa lokassa, buddho ayaṃ [soyaṃ (sī.)] bhavissati.

841.

‘‘Bhayabheravo durāsado, sīhova guhamassito;

Dullabhāyaṃ dassanāya, pupphaṃ odumbaraṃ yathā.

842.

‘‘So maṃ mudūhi vācāhi, ālapitvā tathāgato;

Rajjumāleti maṃvoca, saraṇaṃ gaccha tathāgataṃ.

843.

‘‘Tāhaṃ giraṃ suṇitvāna, nelaṃ atthavatiṃ suciṃ;

Saṇhaṃ muduñca vagguñca, sabbasokāpanūdanaṃ.

844.

‘‘Kallacittañca maṃ ñatvā, pasannaṃ suddhamānasaṃ;

Hito sabbassa lokassa, anusāsi tathāgato.

845.

‘‘Idaṃ dukkhanti maṃvoca, ayaṃ dukkhassa sambhavo;

Dukkha [ayaṃ (sī. syā. pī.)] nirodho maggo ca [dukkhanirodho ca (syā.)], añjaso amatogadho.

846.

‘‘Anukampakassa kusalassa, ovādamhi ahaṃ ṭhitā;

Ajjhagā amataṃ santiṃ, nibbānaṃ padamaccutaṃ.

847.

‘‘Sāhaṃ avaṭṭhitāpemā, dassane avikampinī;

Mūlajātāya saddhāya, dhītā buddhassa orasā.

848.

‘‘Sāhaṃ ramāmi kīḷāmi, modāmi akutobhayā;

Dibbamālaṃ dhārayāmi, pivāmi madhumaddavaṃ.

849.

‘‘Saṭṭhituriyasahassāni, paṭibodhaṃ karonti me;

Āḷambo gaggaro bhīmo, sādhuvādī ca saṃsayo.

850.

‘‘Pokkharo ca suphasso ca, vīṇāmokkhā ca nāriyo;

Nandā ceva sunandā ca, soṇadinnā sucimhitā.

851.

‘‘Alambusā missakesī ca, puṇḍarīkātidāruṇī [… ticāruṇī (sī.)];

Eṇīphassā suphassā [supassā (syā. pī. ka.)] ca, subhaddā [saṃbhaddā (ka.)] muduvādinī.

852.

‘‘Etā caññā ca seyyāse, accharānaṃ pabodhikā;

Tā maṃ kālenupāgantvā, abhibhāsanti devatā.

853.

‘‘Handa naccāma gāyāma, handa taṃ ramayāmase;

Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ.

854.

‘‘Asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ;

Sukhaṃ akatapuññānaṃ, idha natthi parattha ca.

855.

‘‘Sukhañca katapuññānaṃ, idha ceva parattha ca;

Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;

Katapuññā hi modanti, sagge bhogasamaṅgino.

856.

‘‘Bahūnaṃ vata atthāya, uppajjanti tathāgatā;

Dakkhiṇeyyā manussānaṃ, puññakhettānamākarā;

Yattha kāraṃ karitvāna, sagge modanti dāyakā’’ti.

Rajjumālāvimānaṃ dvādasamaṃ.

Mañjiṭṭhakavaggo catuttho niṭṭhito.

Tassuddānaṃ

Mañjiṭṭhā pabhassarā nāgā, alomākañjikadāyikā;

Vihāracaturitthambā, pītā ucchuvandanarajjumālā ca;

Vaggo tena pavuccatīti.

Itthivimānaṃ samattaṃ.

2. Purisavimānaṃ

5. Mahārathavaggo

1. Maṇḍūkadevaputtavimānavatthu

857.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti.

858.

‘‘Maṇḍūkohaṃ pure āsiṃ, udake vārigocaro;

Tava dhammaṃ suṇantassa, avadhī vacchapālako.

859.

‘‘Muhuttaṃ cittapasādassa, iddhiṃ passa yasañca me;

Ānubhāvañca me passa, vaṇṇaṃ passa jutiñca me.

860.

‘‘Ye ca te dīghamaddhānaṃ, dhammaṃ assosuṃ gotama;

Pattā te acalaṭṭhānaṃ, yattha gantvā na socare’’ti.

Maṇḍūkadevaputtavimānaṃ paṭhamaṃ.

2. Revatīvimānavatthu

861.

[dha. pa. 219 dhammapade] ‘‘Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;

Ñātimittā suhajjā ca, abhinandanti āgataṃ;

862.

[dha. pa. 220 dhammapade] ‘‘Tatheva katapuññampi, asmā lokā paraṃ gataṃ;

Puññāni paṭigaṇhanti, piyaṃ ñātīva āgataṃ.

863.

[pe. va. 714]‘‘Uṭṭhehi revate supāpadhamme, apārutadvāre [apārubhaṃ dvāraṃ (sī. syā.), apārutadvāraṃ (pī. ka.)] adānasīle;

Nessāma taṃ yattha thunanti duggatā, samappitā nerayikā dukkhenā’’ti.

864.

Icceva [iccevaṃ (syā. ka.)] vatvāna yamassa dūtā, te dve yakkhā lohitakkhā brahantā;

Paccekabāhāsu gahetvā revataṃ, pakkāmayuṃ devagaṇassa santike.

865.

‘‘Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ, byamhaṃ subhaṃ kañcanajālachannaṃ;

Kassetamākiṇṇajanaṃ vimānaṃ, sūriyassa raṃsīriva jotamānaṃ.

866.

‘‘Nārīgaṇā candanasāralittā [candanasārānulittā (syā.)], ubhato vimānaṃ upasobhayanti;

Taṃ dissati sūriyasamānavaṇṇaṃ, ko modati saggapatto vimāne’’ti.

867.

‘‘Bārāṇasiyaṃ nandiyo nāmāsi, upāsako amaccharī dānapati vadaññū;

Tassetamākiṇṇajanaṃ vimānaṃ, sūriyassa raṃsīriva jotamānaṃ.

868.

‘‘Nārīgaṇā candanasāralittā, ubhato vimānaṃ upasobhayanti;

Taṃ dissati sūriyasamānavaṇṇaṃ, so modati saggapatto vimāne’’ti.

869.

‘‘Nandiyassāhaṃ bhariyā, agārinī sabbakulassa issarā;

Bhattu vimāne ramissāmi dānahaṃ, na patthaye nirayaṃ dassanāyā’’ti.

870.

‘‘Eso te nirayo supāpadhamme, puññaṃ tayā akataṃ jīvaloke;

Na hi maccharī rosako pāpadhammo, saggūpagānaṃ labhati sahabyata’’nti.

871.

‘‘Kiṃ nu gūthañca muttañca, asucī paṭidissati;

Duggandhaṃ kimidaṃ mīḷhaṃ, kimetaṃ upavāyatī’’ti.

872.

‘‘Esa saṃsavako nāma, gambhīro sataporiso;

Yattha vassasahassāni, tuvaṃ paccasi revate’’ti.

873.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kena saṃsavako laddho, gambhīro sataporiso’’ti.

874.

‘‘Samaṇe brāhmaṇe cāpi, aññe vāpi vanibbake [vaṇibbake (syā. ka.)];

Musāvādena vañcesi, taṃ pāpaṃ pakataṃ tayā.

875.

‘‘Tena saṃsavako laddho, gambhīro sataporiso;

Tattha vassasahassāni, tuvaṃ paccasi revate.

876.

‘‘Hatthepi chindanti athopi pāde, kaṇṇepi chindanti athopi nāsaṃ;

Athopi kākoḷagaṇā samecca, saṅgamma khādanti viphandamāna’’nti.

877.

‘‘Sādhu kho maṃ paṭinetha, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca;

Yaṃ katvā sukhitā honti, na ca pacchānutappare’’ti.

878.

‘‘Pure tuvaṃ pamajjitvā, idāni paridevasi;

Sayaṃ katānaṃ kammānaṃ, vipākaṃ anubhossasī’’ti.

879.

‘‘Ko devalokato manussalokaṃ, gantvāna puṭṭho me evaṃ vadeyya;

‘Nikkhittadaṇḍesu dadātha dānaṃ, acchādanaṃ seyya [sayana (sī.)] mathannapānaṃ;

Nahi maccharī rosako pāpadhammo, saggūpagānaṃ labhati sahabyataṃ’.

880.

‘‘Sāhaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampannā, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca.

881.

‘‘Ārāmāni ca ropissaṃ, dugge saṅkamanāni ca;

Papañca udapānañca, vippasannena cetasā.

882.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

883.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Na ca dāne pamajjissaṃ, sāmaṃ diṭṭhamidaṃ mayā’’ti;

884.

Iccevaṃ vippalapantiṃ, phandamānaṃ tato tato;

Khipiṃsu niraye ghore, uddhapādaṃ avaṃsiraṃ.

885.

‘‘Ahaṃ pure maccharinī ahosiṃ, paribhāsikā samaṇabrāhmaṇānaṃ;

Vitathena ca sāmikaṃ vañcayitvā, paccāmahaṃ niraye ghorarūpe’’ti.

Revatīvimānaṃ dutiyaṃ.

3. Chattamāṇavakavimānavatthu

886.

‘‘Ye vadataṃ pavaro manujesu, sakyamunī bhagavā katakicco;

Pāragato balavīriyasamaṅgī [balavīrasamaṅgī (ka.)], taṃ sugataṃ saraṇatthamupehi.

887.

‘‘Rāgavirāgamanejamasokaṃ, dhammamasaṅkhatamappaṭikūlaṃ;

Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehi.

888.

‘‘Yattha ca dinna mahapphalamāhu, catūsu sucīsu purisayugesu;

Aṭṭha ca puggaladhammadasā te, saṅghamimaṃ saraṇatthamupehi.

889.

‘‘Na tathā tapati nabhe sūriyo, cando ca na bhāsati na phusso;

Yathā atulamidaṃ mahappabhāsaṃ, ko nu tvaṃ tidivā mahiṃ upāgā.

890.

‘‘Chindati raṃsī pabhaṅkarassa, sādhikavīsatiyojanāni ābhā;

Rattimapi yathā divaṃ karoti, parisuddhaṃ vimalaṃ subhaṃ vimānaṃ.

891.

‘‘Bahupadumavicitrapuṇḍarīkaṃ, vokiṇṇaṃ kusumehi nekacittaṃ;

Arajavirajahemajālachannaṃ, ākāse tapati yathāpi sūriyo.

892.

‘‘Rattambarapītavasasāhi, agarupiyaṅgucandanussadāhi;

Kañcanatanusannibhattacāhi, paripūraṃ gaganaṃva tārakāhi.

893.

‘‘Naranāriyo [naranārī (ka.), nāriyo (?)] bahuketthanekavaṇṇā, kusumavibhūsitābharaṇettha sumanā;

Anilapamuñcitā pavanti [pavāyanti (ka.)] surabhiṃ, tapaniyavitatā suvaṇṇachannā [suvaṇṇacchādanā (sī.)].

894.

‘‘Kissa saṃyamassa [samadamassa (sī.)] ayaṃ vipāko, kenāsi kammaphalenidhūpapanno;

Yathā ca te adhigatamidaṃ vimānaṃ, tadanupadaṃ avacāsi iṅgha puṭṭho’’ti.

895.

‘‘Sayamidha [yamidha (sī. syā. pī.)] pathe samecca māṇavena, satthānusāsi anukampamāno;

Tava ratanavarassa dhammaṃ sutvā, karissāmīti ca bravittha chatto.

896.

‘‘Jinavarapavaraṃ [jinapavaraṃ (syā. ka.)] upehi [upemi (bahūsu)] saraṇaṃ, dhammañcāpi tatheva bhikkhusaṅghaṃ;

Noti paṭhamaṃ avocahaṃ [avocāhaṃ (sī. syā. ka.)] bhante, pacchā te vacanaṃ tathevakāsiṃ.

897.

‘‘Mā ca pāṇavadhaṃ vividhaṃ carassu asuciṃ,

Na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā;

Noti paṭhamaṃ avocahaṃ bhante,

Pacchā te vacanaṃ tathevakāsiṃ.

898.

‘‘Mā ca parajanassa rakkhitampi, ādātabbamamaññitho [mamaññittha (sī. pī.)] adinnaṃ;

Noti paṭhamaṃ avocahaṃ bhante, pacchā vacanaṃ tathevakāsiṃ.

899.

‘‘Mā ca parajanassa rakkhitāyo, parabhariyā agamā anariyametaṃ;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ;

900.

‘‘Mā ca vitathaṃ aññathā abhāṇi,

Na hi musāvādaṃ avaṇṇayiṃsu sappaññā;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.

901.

‘‘Yena ca purisassa apeti saññā, taṃ majjaṃ parivajjayassu sabbaṃ;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.

902.

‘‘Svāhaṃ idha pañca sikkhā karitvā, paṭipajjitvā tathāgatassa dhamme;

Dvepathamagamāsiṃ coramajjhe, te maṃ tattha vadhiṃsu bhogahetu.

903.

‘‘Ettakamidaṃ anussarāmi kusalaṃ, tato paraṃ na me vijjati aññaṃ;

Tena sucaritena kammunāhaṃ [kammanāhaṃ (sī.)], uppanno [upapanno (bahūsu)] tidivesu kāmakāmī.

904.

‘‘Passa khaṇamuhuttasaññamassa, anudhammappaṭipattiyā vipākaṃ;

Jalamiva yasasā samekkhamānā, bahukā maṃ pihayanti hīnakammā.

905.

‘‘Passa katipayāya desanāya, sugatiñcamhi gato sukhañca patto;

Ye ca te satataṃ suṇanti dhammaṃ, maññe te amataṃ phusanti khemaṃ.

906.

‘‘Appampi kataṃ mahāvipākaṃ, vipulaṃ hoti [vipulaphalaṃ (ka.)] tathāgatassa dhamme;

Passa katapuññatāya chatto, obhāseti pathaviṃ yathāpi sūriyo.

907.

‘‘Kimidaṃ kusalaṃ kimācarema, icceke hi samecca mantayanti;

Te mayaṃ punareva [punapi (?)] laddha mānusattaṃ, paṭipannā viharemu sīlavanto.

908.

‘‘Bahukāro anukampako ca satthā, iti me sati agamā divā divassa;

Svāhaṃ upagatomhi saccanāmaṃ, anukampassu punapi suṇemu [suṇoma (sī.), suṇomi (syā.)] dhammaṃ.

909.

‘‘Ye cidha [yedha (sī. syā. pī.), ye idha (ka.)] pajahanti kāmarāgaṃ, bhavarāgānusayañca pahāya mohaṃ;

Na ca te punamupenti gabbhaseyyaṃ, parinibbānagatā hi sītibhūtā’’ti.

Chattamāṇavakavimānaṃ tatiyaṃ.

4. Kakkaṭakarasadāyakavimānavatthu

910.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā [ruciratthatā (syā. ka.) 646 gāthāyaṃ ‘‘rucakupakiṇṇaṃ’’ti padassa saṃvaṇṇanā passitabbā] subhā.

911.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ [vaggu (sī. ka.), vaggū (syā.)];

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

912.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

913.

‘‘Pucchāmi taṃ deva mahānubhāva, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

914.

So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ.

915.

‘‘Satisamuppādakaro, dvāre kakkaṭako ṭhito;

Niṭṭhito jātarūpassa, sobhati dasapādako.

916.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

917.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūto yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvo, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Kakkaṭakarasadāyakavimānaṃ catutthaṃ.

(Anantaraṃ pañcavimānaṃ yathā kakkaṭakarasadāyakavimānaṃ tathā vitthāretabbaṃ)

5. Dvārapālavimānavatthu

918.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

919.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

920.

‘‘Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti.

922.

So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ.

923.

‘‘Dibbaṃ mamaṃ vassasahassamāyu, vācābhigītaṃ manasā pavattitaṃ;

Ettāvatā ṭhassati puññakammo, dibbehi kāmehi samaṅgibhūto.

924.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dvārapālavimānaṃ pañcamaṃ.

6. Paṭhamakaraṇīyavimānavatthu

926.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

927.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

928.

‘‘Kena tetādiso vaṇṇo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

930.

So devaputto attamano…pe…yassa kammassidaṃ phalaṃ.

931.

‘‘Karaṇīyāni puññāni, paṇḍitena vijānatā;

Sammaggatesu buddhesu, yattha dinnaṃ mahapphalaṃ.

932.

‘‘Atthāya vata me buddho, araññā gāmamāgato;

Tattha cittaṃ pasādetvā, tāvatiṃsūpago ahaṃ [ahuṃ (sī.)].

933.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Paṭhamakaraṇīyavimānaṃ chaṭṭhaṃ.

7. Dutiyakaraṇīyavimānavatthu

935.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

936.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

937.

‘‘Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti.

939.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

940.

‘‘Karaṇīyāni puññāni, paṇḍitena vijānatā;

Sammaggatesu bhikkhūsu, yattha dinnaṃ mahapphalaṃ.

941.

‘‘Atthāya vata me bhikkhu, araññā gāmamāgato;

Tattha cittaṃ pasādetvā, tāvatiṃsūpago ahaṃ.

942.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyakaraṇīyavimānaṃ sattamaṃ.

8. Paṭhamasūcivimānavatthu

944.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

945.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

946.

‘‘Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti.

948.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

949.

‘‘Yaṃ dadāti na taṃ hoti,

Yañceva dajjā tañceva seyyo;

Sūci dinnā sūcimeva seyyo.

950.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Paṭhamasūcivimānaṃ aṭṭhamaṃ.

9. Dutiyasūcivimānavatthu

952.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

953.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

954.

‘‘Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti.

956.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

957.

‘‘Ahaṃ manussesu manussabhūto,purimajātiyā manussaloke.

958.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ sūciṃ, pasanno sehi pāṇibhi.

959.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyasūcivimānaṃ navamaṃ.

10. Paṭhamanāgavimānavatthu

961.

‘‘Susukkakhandhaṃ abhiruyha nāgaṃ, akācinaṃ dantiṃ baliṃ mahājavaṃ;

Abhiruyha gajavaraṃ [gajaṃ varaṃ (syā.)] sukappitaṃ, idhāgamā vehāyasaṃ antalikkhe.

962.

‘‘Nāgassa dantesu duvesu nimmitā, acchodakā paduminiyo suphullā;

Padumesu ca turiyagaṇā pavajjare, imā ca naccanti manoharāyo.

963.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

964.

So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ.

965.

‘‘Aṭṭheva muttapupphāni, kassapassa mahesino [bhagavato (syā. ka.)];

Thūpasmiṃ abhiropesiṃ, pasanno sehi pāṇibhi.

966.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Paṭhamanāgavimānaṃ dasamaṃ.

11. Dutiyanāgavimānavatthu

968.

‘‘Mahantaṃ nāgaṃ abhiruyha, sabbasetaṃ gajuttamaṃ;

Vanā vanaṃ anupariyāsi, nārīgaṇapurakkhato;

Obhāsento disā sabbā, osadhī viya tārakā.

969.

‘‘Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

971.

So devaputto attamano, vaṅgīseneva pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ.

972.

‘‘Ahaṃ manussesu manussabhūto, upāsako cakkhumato ahosiṃ;

Pāṇātipātā virato ahosiṃ, loke adinnaṃ parivajjayissaṃ.

973.

‘‘Amajjapo no ca musā abhāṇiṃ [abhāsiṃ (sī. ka.)], sakena dārena ca tuṭṭho ahosiṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

974.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyanāgavimānaṃ ekādasamaṃ.

12. Tatiyanāgavimānavatthu

976.

‘‘Ko nu dibbena yānena, sabbasetena hatthinā;

Turiyatāḷitanigghoso, antalikkhe mahīyati.

977.

‘‘Devatā nusi gandhabbo, adu [ādu (sī. syā.)] sakko purindado;

Ajānantā taṃ pucchāma, kathaṃ jānemu taṃ maya’’nti.

978.

‘‘Namhi devo na gandhabbo, nāpi [nāmhi (ka.)] sakko purindado;

Sudhammā nāma ye devā, tesaṃ aññataro aha’’nti.

979.

‘‘Pucchāma devaṃ sudhammaṃ [deva sudhamma (syā.), deva sudhammaṃ (ka.)], puthuṃ katvāna añjaliṃ;

Kiṃ katvā mānuse kammaṃ, sudhammaṃ upapajjatī’’ti.

980.

‘‘Ucchāgāraṃ tiṇāgāraṃ, vatthāgārañca yo dade;

Tiṇṇaṃ aññataraṃ datvā, sudhammaṃ upapajjatī’’ti.

Tatiyanāgavimānaṃ dvādasamaṃ.

13. Cūḷarathavimānavatthu

981.

‘‘Daḷhadhammā nisārassa, dhanuṃ olubbha tiṭṭhasi;

Khattiyo nusi rājañño, adu luddo vanecaro’’ti [vanācaroti (syā. ka.)].

982.

‘‘Assakādhipatissāhaṃ, bhante putto vanecaro;

Nāmaṃ me bhikkhu te brūmi, sujāto iti maṃ vidū [viduṃ (sī.)].

983.

‘‘Mige gavesamānohaṃ, ogāhanto brahāvanaṃ;

Migaṃ tañceva [migaṃ gantveva (syā.), migavadhañca (ka.)] nāddakkhiṃ, tañca disvā ṭhito aha’’nti.

984.

‘‘Svāgataṃ te mahāpuñña, atho te adurāgataṃ;

Etto udakamādāya, pāde pakkhālayassu te.

985.

‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Rājaputta tato pitvā [pītvā (sī. syā.)], santhatasmiṃ upāvisā’’ti.

986.

‘‘Kalyāṇī vata te vācā, savanīyā mahāmuni;

Nelā atthavatī [catthavatī (sī.)] vaggu, mantvā [mantā (syā. pī. ka.)] atthañca bhāsasi [bhāsase (sī.)].

987.

‘‘Kā te rati vane viharato, isinisabha vadehi puṭṭho;

Tava vacanapathaṃ nisāmayitvā, atthadhammapadaṃ samācaremase’’ti.

988.

‘‘Ahiṃsā sabbapāṇīnaṃ, kumāramhāka ruccati;

Theyyā ca aticārā ca, majjapānā ca ārati.

989.

‘‘Ārati samacariyā ca, bāhusaccaṃ kataññutā;

Diṭṭheva dhamme pāsaṃsā, dhammā ete pasaṃsiyāti.

990.

‘‘Santike maraṇaṃ tuyhaṃ, oraṃ māsehi pañcahi;

Rājaputta vijānāhi, attānaṃ parimocayā’’ti.

991.

‘‘Katamaṃ svāhaṃ janapadaṃ gantvā, kiṃ kammaṃ kiñca porisaṃ;

Kāya vā pana vijjāya, bhaveyyaṃ ajarāmaro’’ti.

992.

‘‘Na vijjate so padeso, kammaṃ vijjā ca porisaṃ;

Yattha gantvā bhave macco, rājaputtājarāmaro.

993.

‘‘Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;

Pahūtadhanadhaññāse, tepi no [tepi na (bahūsu)] ajarāmarā.

994.

‘‘Yadi te sutā andhakaveṇḍuputtā [andhakaveṇhuputtā (sī.), aṇḍakaveṇḍaputtā (syā. ka.)], sūrā vīrā vikkantappahārino;

Tepi āyukkhayaṃ pattā, viddhastā sassatīsamā.

995.

‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Ete caññe ca jātiyā, tepi no ajarāmarā.

996.

‘‘Ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintitaṃ;

Ete caññe ca vijjāya, tepi no ajarāmarā.

997.

‘‘Isayo cāpi ye santā, saññatattā tapassino;

Sarīraṃ tepi kālena, vijahanti tapassino.

998.

‘‘Bhāvitattāpi arahanto, katakiccā anāsavā;

Nikkhipanti imaṃ dehaṃ, puññapāpaparikkhayā’’ti.

999.

‘‘Subhāsitā atthavatī, gāthāyo te mahāmuni;

Nijjhattomhi subhaṭṭhena, tvañca me saraṇaṃ bhavā’’ti.

1000.

‘‘Mā maṃ tvaṃ saraṇaṃ gaccha, tameva saraṇaṃ vaja [bhaja (ka.)];

Sakyaputtaṃ mahāvīraṃ, yamahaṃ saraṇaṃ gato’’ti.

1001.

‘‘Katarasmiṃ so janapade, satthā tumhāka mārisa;

Ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggala’’nti.

1002.

‘‘Puratthimasmiṃ janapade, okkākakulasambhavo;

Tatthāsi purisājañño, so ca kho parinibbuto’’ti.

1003.

‘‘Sace hi buddho tiṭṭheyya, satthā tumhāka mārisa;

Yojanāni sahassāni, gaccheyyaṃ [gacche (syā. pī. ka.)] payirupāsituṃ.

1004.

‘‘Yato ca kho [yatā kho (pī. ka.)] parinibbuto, satthā tumhāka mārisa;

Nibbutampi [parinibbutaṃ (syā. ka.)] mahāvīraṃ, gacchāmi saraṇaṃ ahaṃ.

1005.

‘‘Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;

Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.

1006.

‘‘Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho’’ti.

1007.

‘‘Sahassaraṃsīva yathā mahappabho, disaṃ yathā bhāti nabhe anukkamaṃ;

Tathāpakāro [tathappakāro (sī. syā.)] tavāyaṃ [tavayaṃ (sī. pī.)] mahāratho, samantato yojanasattamāyato.

1008.

‘‘Suvaṇṇapaṭṭehi samantamotthaṭo, urassa muttāhi maṇīhi cittito;

Lekhā suvaṇṇassa ca rūpiyassa ca, sobhenti veḷuriyamayā sunimmitā.

1009.

‘‘Sīsañcidaṃ veḷuriyassa nimmitaṃ, yugañcidaṃ lohitakāya cittitaṃ;

Yuttā suvaṇṇassa ca rūpiyassa ca, sobhanti assā ca ime manojavā.

1010.

‘‘So tiṭṭhasi hemarathe adhiṭṭhito, devānamindova sahassavāhano;

Pucchāmi tāhaṃ yasavanta kovidaṃ [kovida (ka.)], kathaṃ tayā laddho ayaṃ uḷāro’’ti.

1011.

‘‘Sujāto nāmahaṃ bhante, rājaputto pure ahuṃ;

Tvañca maṃ anukampāya, saññamasmiṃ nivesayi.

1012.

‘‘Khīṇāyukañca maṃ ñatvā, sarīraṃ pādāsi satthuno;

Imaṃ sujāta pūjehi, taṃ te atthāya hehiti.

1013.

‘‘Tāhaṃ gandhehi mālehi, pūjayitvā samuyyuto;

Pahāya mānusaṃ dehaṃ, upapannomhi nandanaṃ.

1014.

‘‘Nandane ca vane [nandanopavane (sī.), nandane pavane (syā. ka.)] ramme, nānādijagaṇāyute;

Ramāmi naccagītehi, accharāhi purakkhato’’ti.

Cūḷarathavimānaṃ terasamaṃ.

14. Mahārathavimānavatthu

1015.

‘‘Sahassayuttaṃ hayavāhanaṃ subhaṃ, āruyhimaṃ sandanaṃ nekacittaṃ;

Uyyānabhūmiṃ abhito anukkamaṃ, purindado bhūtapatīva vāsavo.

1016.

‘‘Sovaṇṇamayā te rathakubbarā ubho, phalehi [thalehi (sī.)] aṃsehi atīva saṅgatā;

Sujātagumbā naravīraniṭṭhitā, virocatī pannaraseva cando.

1017.

‘‘Suvaṇṇajālāvatato ratho ayaṃ, bahūhi nānāratanehi cittito;

Sunandighoso ca subhassaro ca, virocatī cāmarahatthabāhubhi.

1018.

‘‘Imā ca nābhyo manasābhinimmitā, rathassa pādantaramajjhabhūsitā;

Imā ca nābhyo satarājicittitā, sateratā vijjurivappabhāsare.

1019.

‘‘Anekacittāvatato ratho ayaṃ, puthū ca nemī ca sahassaraṃsiko;

Tesaṃ saro suyyati [sūyati (sī.)] vaggurūpo, pañcaṅgikaṃ turiyamivappavāditaṃ.

1020.

‘‘Sirasmiṃ cittaṃ maṇicandakappitaṃ, sadā visuddhaṃ ruciraṃ pabhassaraṃ;

Suvaṇṇarājīhi atīva saṅgataṃ, veḷuriyarājīva atīva sobhati.

1021.

‘‘Ime ca vāḷī maṇicandakappitā, ārohakambū sujavā brahūpamā.

Brahā mahantā balino mahājavā, mano tavaññāya tatheva siṃsare [sabbare (ka.), sappare (?)].

1022.

‘‘Ime ca sabbe sahitā catukkamā, mano tavaññāya tatheva siṃsare;

Samaṃ vahantā mudukā anuddhatā, āmodamānā turagāna [turaṅgāna (ka.)] muttamā.

1023.

‘‘Dhunanti vagganti patanti [pavattanti (pī. ka.)] cambare, abbhuddhunantā sukate piḷandhane;

Tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ turiyamivappavāditaṃ.

1024.

‘‘Rathassa ghoso apiḷandhanāna ca, khurassa nādo [nādī (syā.), nādi (pī. ka.)] abhihiṃsanāya ca;

Ghoso suvaggū samitassa suyyati, gandhabbatūriyāni vicitrasaṃvane.

1025.

‘‘Rathe ṭhitā tā migamandalocanā, āḷārapamhā hasitā piyaṃvadā;

Veḷuriyajālāvatatā tanucchavā, sadeva gandhabbasūraggapūjitā.

1026.

‘‘Tā rattarattambarapītavāsasā, visālanettā abhirattalocanā;

Kule sujātā sutanū sucimhitā, rathe ṭhitā pañjalikā upaṭṭhitā.

1027.

‘‘Tā kambukeyūradharā suvāsasā, sumajjhimā ūruthanūpapannā;

Vaṭṭaṅguliyo sumukhā sudassanā, rathe ṭhitā pañjalikā upaṭṭhitā.

1028.

‘‘Aññā suveṇī susu missakesiyo, samaṃ vibhattāhi pabhassarāhi ca;

Anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.

1029.

‘‘Āveḷiniyo padumuppalacchadā, alaṅkatā candanasāravāsitā [vositā (syā.), bhūsitā (ka.)];

Anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.

1030.

‘‘Tā māliniyo padumuppalacchadā, alaṅkatā candanasāravāsitā;

Anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.

1031.

‘‘Kaṇṭhesu te yāni piḷandhanāni, hatthesu pādesu tatheva sīse;

Obhāsayantī dasa sabbaso disā, abbhuddayaṃ sāradikova bhāṇumā.

1032.

‘‘Vātassa vegena ca sampakampitā, bhujesu mālā apiḷandhanāni ca;

Muñcanti ghosaṃ rūciraṃ suciṃ subhaṃ, sabbehi viññūhi sutabbarūpaṃ.

1033.

‘‘Uyyānabhūmyā ca duvaddhato ṭhitā, rathā ca nāgā tūriyāni ca saro;

Tameva devinda pamodayanti, vīṇā yathā pokkharapattabāhubhi.

1034.

‘‘Imāsu vīṇāsu bahūsu vaggūsu, manuññarūpāsu hadayeritaṃ pītiṃ [hadayeritaṃ pati (sī.), hadayeritampi taṃ (syā.)];

Pavajjamānāsu atīva accharā, bhamanti kaññā padumesu sikkhitā.

1035.

‘‘Yadā ca gītāni ca vāditāni ca, naccāni cimāni [cemāni (sī.)] samenti ekato;

Athettha naccanti athettha accharā, obhāsayantī ubhato varitthiyo.

1036.

‘‘So modasi turiyagaṇappabodhano, mahīyamāno vajirāvudhoriva;

Imāsu vīṇāsu bahūsu vaggūsu, manuññarūpāsu hadayeritaṃ pītiṃ.

1037.

‘‘Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūto purimāya jātiyā;

Uposathaṃ kaṃ vā [uposathaṃ kiṃ va (syā.)] tuvaṃ upāvasi, kaṃ [kiṃ (syā.)] dhammacariyaṃ vatamābhirocayi.

1038.

‘‘Nayīdamappassa katassa [nayidaṃ appassa katassa (sī. syā.), sāsedaṃ appakatassa (ka.)] kammuno, pubbe suciṇṇassa uposathassa vā;

Iddhānubhāvo vipulo ayaṃ tava, yaṃ devasaṅghaṃ abhirocase bhusaṃ.

1039.

‘‘Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;

Atho añjalikammassa, taṃ me akkhāhi pucchito’’ti.

1040.

So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalanti.

1041.

‘‘Jitindriyaṃ buddhamanomanikkamaṃ, naruttamaṃ kassapamaggapuggalaṃ;

Avāpurantaṃ amatassa dvāraṃ, devātidevaṃ satapuññalakkhaṇaṃ.

1042.

‘‘Tamaddasaṃ kuñjaramoghatiṇṇaṃ, suvaṇṇasiṅgīnadabimbasādisaṃ;

Disvāna taṃ khippamahuṃ sucīmano, tameva disvāna subhāsitaddhajaṃ.

1043.

‘‘Tamannapānaṃ athavāpi cīvaraṃ, suciṃ paṇītaṃ rasasā upetaṃ;

Pupphābhikkiṇamhi sake nivesane, patiṭṭhapesiṃ sa asaṅgamānaso.

1044.

‘‘Tamannapānena ca cīvarena ca, khajjena bhojjena ca sāyanena ca;

Santappayitvā dvipadānamuttamaṃ, so saggaso devapure ramāmahaṃ.

1045.

‘‘Etenupāyena imaṃ niraggaḷaṃ, yaññaṃ yajitvā tividhaṃ visuddhaṃ.

Pahāyahaṃ mānusakaṃ samussayaṃ, indūpamo [indassamo (syā. ka.)] devapure ramāmahaṃ.

1046.

‘‘Āyuñca vaṇṇañca sukhaṃ balañca, paṇītarūpaṃ abhikaṅkhatā muni;

Annañca pānañca bahuṃ susaṅkhataṃ, patiṭṭhapetabbamasaṅgamānase.

1047.

[kathā. 799]‘‘Nayimasmiṃ loke parasmiṃ [nayimasmiṃ vā loke parasmiṃ (kathāvatthu 799), nayimasmi loke va parasmi (?)] vā pana, buddhena seṭṭho va samo va vijjati;

Āhuneyyānaṃ [yamāhuneyyānaṃ (ka.)] paramāhutiṃ gato, puññatthikānaṃ vipulapphalesina’’nti.

Mahārathavimānaṃ cuddasamaṃ.

Mahārathavaggo pañcamo niṭṭhito.

Tassuddānaṃ

Maṇḍūko revatī chatto, kakkaṭo dvārapālako;

Dve karaṇīyā dve sūci, tayo nāgā ca dve rathā;

Purisānaṃ paṭhamo vaggo pavuccatīti.

Bhāṇavāraṃ tatiyaṃ niṭṭhitaṃ.

6. Pāyāsivaggo

1. Paṭhamaagāriyavimānavatthu

1048.

‘‘Yathā vanaṃ cittalataṃ pabhāsati [pakāsati (ka.)], uyyānaseṭṭhaṃ tidasānamuttamaṃ;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1049.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1050.

So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ.

1051.

‘‘Ahañca bhariyā ca manussaloke, opānabhūtā gharamāvasimha;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.

1052.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Paṭhamaagāriyavimānaṃ paṭhamaṃ.

2. Dutiyaagāriyavimānavatthu

1054.

‘‘Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1055.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1056.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1057.

‘‘Ahañca bhariyā ca manussaloke, opānabhūtā gharamāvasimha;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.

1058.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyaagāriyavimānaṃ dutiyaṃ.

3. Phaladāyakavimānavatthu

1060.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato soḷasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1061.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Aṭṭhaṭṭhakā sikkhitā sādhurūpā, dibbā ca kaññā tidasacarā uḷārā;

Naccanti gāyanti pamodayanti.

1062.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1063.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1064.

‘‘Phaladāyī phalaṃ vipulaṃ labhati, dadamujugatesu pasannamānaso;

So hi pamodati [modati (sī. syā. pī.)] saggagato tidive [tattha (ka.)], anubhoti ca puññaphalaṃ vipulaṃ.

1065.

‘‘Tavevāhaṃ [tathevāhaṃ (sī. syā. pī.)] mahāmuni, adāsiṃ caturo phale.

1066.

‘‘Tasmā hi phalaṃ alameva dātuṃ, niccaṃ manussena sukhatthikena;

Dibbāni vā patthayatā sukhāni, manussasobhaggatamicchatā vā.

1067.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Phaladāyakavimānaṃ tatiyaṃ.

4. Paṭhamaupassayadāyakavimānavatthu

1069.

‘‘Cando yathā vigatavalāhake nabhe, obhāsayaṃ gacchati antalikkhe;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1070.

‘‘Deviddhipattosi mahānubhāvā, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1071.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1072.

‘‘Ahañca bhariyā ca manussaloke, upassayaṃ arahato adamha;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.

1073.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Paṭhamaupassayadāyakavimānaṃ catutthaṃ.

5. Dutiyaupassayadāyakavimānavatthu

1075.

Sūriyo yathā vigatavalāhake nabhe…pe….

(Yathā purimavimānaṃ tathā vitthāretabbaṃ).

1079.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyaupassayadāyakavimānaṃ pañcamaṃ.

6. Bhikkhādāyakavimānavatthu

1081.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1082.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1083.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1084.

‘‘Ahaṃ manussesu manussabhūto, disvāna bhikkhuṃ tasitaṃ kilantaṃ;

Ekāhaṃ bhikkhaṃ paṭipādayissaṃ, samaṅgi bhattena tadā akāsiṃ.

1085.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Bhikkhādāyakavimānaṃ chaṭṭhaṃ.

7. Yavapālakavimānavatthu

1087.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1089.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1090.

‘‘Ahaṃ manussesu manussabhūto, ahosiṃ yavapālako;

Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ.

1091.

‘‘Tassa adāsahaṃ bhāgaṃ, pasanno sehi pāṇibhi;

Kummāsapiṇḍaṃ datvāna, modāmi nandane vane.

1092.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Yavapālakavimānaṃ sattamaṃ.

8. Paṭhamakuṇḍalīvimānavatthu

1094.

‘‘Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;

Āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.

1095.

‘‘Dibbā ca vīṇā pavadanti vagguṃ, aṭṭhaṭṭhakā sikkhitā sādhurūpā;

Dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.

1096.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1097.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1098.

‘‘Ahaṃ manussesu manussabhūto, disvāna samaṇe sīlavante;

Sampannavijjācaraṇe yasassī, bahussute taṇhakkhayūpapanne;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1099.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Paṭhamakuṇḍalīvimānaṃ aṭṭhamaṃ.

9. Dutiyakuṇḍalīvimānavatthu

1101.

‘‘Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;

Āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.

1102.

‘‘Dibbā ca vīṇā pavadanti vagguṃ, aṭṭhaṭṭhakā sikkhitā sādhurūpā;

Dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.

1103.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1104.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1105.

‘‘Ahaṃ manussesu manussabhūto, disvāna samaṇe sādhurūpe [sīlavante (ka.)];

Sampannavijjācaraṇe yasassī, bahussute sīlavante pasanne [sīlavatūpapanne (ka. sī. ka.)];

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1106.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyakuṇḍalīvimānaṃ navamaṃ.

10. (Uttara) pāyāsivimānavatthu

1108.

‘‘Yā devarājassa sabhā sudhammā, yatthacchati devasaṅgho samaggo;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1109.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1110.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1111.

‘‘Ahaṃ manussesu manussabhūto, rañño pāyāsissa ahosiṃ māṇavo;

Laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ, piyā ca me sīlavanto ahesuṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1112.

‘‘Tena metādiso vaṇṇo…pe. …vaṇṇo ca me sabbadisā pabhāsatī’’ti.

(Uttara) pāyāsivimānaṃ [uttaravimānaṃ (sī. syā. aṭṭha.)] dasamaṃ.

Pāyāsivaggo chaṭṭho niṭṭhito.

Tassuddānaṃ –

Dve agārino phaladāyī, dve upassayadāyī bhikkhāya dāyī;

Yavapālako ceva dve, kuṇḍalino pāyāsīti [pāṭhabhedo natthi];

Purisānaṃ dutiyo vaggo pavuccatīti.

7. Sunikkhittavaggo

1. Cittalatāvimānavatthu

1114.

‘‘Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1115.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1116.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1117.

‘‘Ahaṃ manussesu manussabhūto, daliddo atāṇo kapaṇo kammakaro ahosiṃ;

Jiṇṇe ca mātāpitaro abhāriṃ [abhariṃ (sī. syā.)], piyā ca me sīlavanto ahesuṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsi.

1118.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Cittalatāvimānaṃ paṭhamaṃ.

2. Nandanavimānavatthu

1120.

‘‘Yathā vanaṃ nandanaṃ [nandanaṃ cittalataṃ (sī. syā. ka.), nandavanaṃ (ka.)] pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1121.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1122.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1123.

‘‘Ahaṃ manussesu manussabhūto, daliddo atāṇo kapaṇo kammakaro ahosiṃ;

Jiṇṇe ca mātāpitaro abhāriṃ, piyā ca me sīlavanto ahesuṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1124.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Nandanavimānaṃ dutiyaṃ.

3. Maṇithūṇavimānavatthu

1126.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1127.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

1128.

‘‘Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1130.

So devaputto attamano…pe…yassa kammassidaṃ phalaṃ.

1131.

‘‘Ahaṃ manussesu manussabhūto, vivane pathe saṅkamanaṃ [caṅkamanaṃ (sī.), caṅkamaṃ (syā.), samakaṃ (ka. sī.)] akāsiṃ;

Ārāmarukkhāni ca ropayissaṃ, piyā ca me sīlavanto ahesuṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1132.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Maṇithūṇavimānaṃ tatiyaṃ.

4. Suvaṇṇavimānavatthu

1134.

‘‘Sovaṇṇamaye pabbatasmiṃ, vimānaṃ sabbatopabhaṃ;

Hemajālapaṭicchannaṃ [hemajālakapacchannaṃ (sī.)], kiṅkiṇi [kiṅkaṇika (syā. ka.), kiṅkiṇika (pī.)] jālakappitaṃ.

1135.

‘‘Aṭṭhaṃsā sukatā thambhā, sabbe veḷuriyāmayā;

Ekamekāya aṃsiyā, ratanā satta nimmitā.

1136.

‘‘Veḷuriyasuvaṇṇassa, phalikā rūpiyassa ca;

Masāragallamuttāhi, lohitaṅgamaṇīhi ca.

1137.

‘‘Citrā manoramā bhūmi, na tatthuddhaṃsatī rajo;

Gopāṇasīgaṇā pītā, kūṭaṃ dhārenti nimmitā.

1138.

‘‘Sopāṇāni ca cattāri, nimmitā caturo disā;

Nānāratanagabbhehi, ādiccova virocati.

1139.

‘‘Vediyā catasso tattha, vibhattā bhāgaso mitā;

Daddallamānā ābhanti, samantā caturo disā.

1140.

‘‘Tasmiṃ vimāne pavare, devaputto mahappabho;

Atirocasi vaṇṇena, udayantova bhāṇumā.

1141.

‘‘Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;

Atho añjalikammassa, taṃ me akkhāhi pucchito’’.

1142.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1143.

‘‘Ahaṃ andhakavindasmiṃ, buddhassādiccabandhuno;

Vihāraṃ satthu kāresiṃ, pasanno sehi pāṇibhi.

1144.

‘‘Tattha gandhañca mālañca, paccayañca [paccaggañca (sī.), paccagghañca (?)] vilepanaṃ;

Vihāraṃ satthu adāsiṃ, vippasannena cetasā;

Tena mayhaṃ idaṃ laddhaṃ, vasaṃ vattemi nandane.

1145.

‘‘Nandane ca vane [nandane pavane (sī. syā.)] ramme, nānādijagaṇāyute;

Ramāmi naccagītehi, accharāhi purakkhato’’ti.

Suvaṇṇavimānaṃ catutthaṃ.

5. Ambavimānavatthu

1146.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1147.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

1148.

‘‘Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1150.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1151.

‘‘Gimhānaṃ pacchime māse, patapante [patāpante (syā.), patāpente (ka.)] divaṅkare;

Paresaṃ bhatako poso, ambārāmamasiñcati.

1152.

‘‘Atha tenāgamā bhikkhu, sāriputtoti vissuto;

Kilantarūpo kāyena, akilantova cetasā.

1153.

‘‘Tañca disvāna āyantaṃ, avocaṃ ambasiñcako;

Sādhu taṃ [sādhukaṃ (ka.)] bhante nhāpeyyaṃ, yaṃ mamassa sukhāvahaṃ.

1154.

‘‘Tassa me anukampāya, nikkhipi pattacīvaraṃ;

Nisīdi rukkhamūlasmiṃ, chāyāya ekacīvaro.

1155.

‘‘Tañca acchena vārinā, pasannamānaso naro;

Nhāpayī rukkhamūlasmiṃ, chāyāya ekacīvaraṃ.

1156.

‘‘Ambo ca sitto samaṇo ca nhāpito, mayā ca puññaṃ pasutaṃ anappakaṃ;

Iti so pītiyā kāyaṃ, sabbaṃ pharati attano.

1157.

‘‘Tadeva ettakaṃ kammaṃ, akāsiṃ tāya jātiyā;

Pahāya mānusaṃ dehaṃ, upapannomhi nandanaṃ.

1158.

‘‘Nandane ca vane ramme, nānādijagaṇāyute;

Ramāmi naccagītehi, accharāhi purakkhato’’ti.

Ambavimānaṃ pañcamaṃ.

6. Gopālavimānavatthu

1159.

‘‘Disvāna devaṃ paṭipucchi bhikkhu, ucce vimānamhi ciraṭṭhitike;

Āmuttahatthābharaṇaṃ yasassiṃ [āmuttahatthābharaṇo yasassī (syā. pī. ka.)], dibbe vimānamhi yathāpi candimā.

1160.

‘‘Alaṅkato malyadharo [mālabhārī (sī.), māladharī (ka.)] suvattho, sukuṇḍalī kappitakesamassu;

Āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.

1161.

‘‘Dibbā ca vīṇā pavadanti vagguṃ, aṭṭhaṭṭhakā sikkhitā sādhurūpā;

Dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.

1162.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1163.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1164.

‘‘Ahaṃ manussesu manussabhūto, saṅgamma rakkhissaṃ paresaṃ dhenuyo;

Tato ca āgā samaṇo mamantike gāvo ca māse agamaṃsu khādituṃ.

1165.

‘‘Dvayajja kiccaṃ ubhayañca kāriyaṃ, iccevahaṃ [iccevaṃ (ka.)] bhante tadā vicintayiṃ;

Tato ca saññaṃ paṭiladdhayoniso, dadāmi bhanteti khipiṃ anantakaṃ.

1166.

‘‘So māsakhettaṃ turito avāsariṃ, purā ayaṃ bhañjati yassidaṃ dhanaṃ;

Tato ca kaṇho urago mahāviso, aḍaṃsi pāde turitassa me sato.

1167.

‘‘Svāhaṃ aṭṭomhi dukkhena pīḷito, bhikkhu ca taṃ sāmaṃ muñcitvānantakaṃ [muñcitva nantakaṃ (sī.), muñcitvā anantakaṃ (syā.)];

Ahāsi kummāsaṃ mamānukampayā [mamānukampiyā (pī. ka.), mamānukampāya (syā.)], tato cuto kālakatomhi devatā.

1168.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Tayā hi bhante anukampito bhusaṃ, kataññutāya abhipādayāmi taṃ.

1169.

‘‘Sadevake loke samārake ca, añño muni natthi tayānukampako;

Tayā hi bhante anukampito bhusaṃ, kataññutāya abhivādayāmi taṃ.

1170.

‘‘Imasmiṃ loke parasmiṃ vā pana, añño munī natthi tayānukampako;

Tayā hi bhante anukampito bhusaṃ, kataññutāya abhivādayāmi ta’’nti.

Gopālavimānaṃ chaṭṭhaṃ.

7. Kaṇḍakavimānavatthu

1171.

‘‘Puṇṇamāse yathā cando, nakkhattaparivārito;

Samantā anupariyāti, tārakādhipatī sasī.

1172.

‘‘Tathūpamaṃ idaṃ byamhaṃ, dibbaṃ devapuramhi ca;

Atirocati vaṇṇena, udayantova raṃsimā.

1173.

‘‘Veḷuriyasuvaṇṇassa, phalikā rūpiyassa ca;

Masāragallamuttāhi, lohitaṅgamaṇīhi ca.

1174.

‘‘Citrā manoramā bhūmi, veḷūriyassa santhatā;

Kūṭāgārā subhā rammā, pāsādo te sumāpito.

1175.

‘‘Rammā ca te pokkharaṇī, puthulomanisevitā;

Acchodakā vippasannā, sovaṇṇavālukasanthatā.

1176.

‘‘Nānāpadumasañchannā, puṇḍarīkasamotatā [samotthatā (ka.), samogatā (syā.)];

Surabhiṃ sampavāyanti, manuññā māluteritā.

1177.

‘‘Tassā te ubhato passe, vanagumbā sumāpitā;

Upetā puppharukkhehi, phalarukkhehi cūbhayaṃ.

1178.

‘‘Sovaṇṇapāde pallaṅke, muduke goṇakatthate [colasanthate (sī.)];

Nisinnaṃ devarājaṃva, upatiṭṭhanti accharā.

1179.

‘‘Sabbābharaṇasañchannā, nānāmālāvibhūsitā;

Ramenti taṃ mahiddhikaṃ, vasavattīva modasi.

1180.

‘‘Bherisaṅkhamudiṅgāhi, vīṇāhi paṇavehi ca;

Ramasi ratisampanno, naccagīte suvādite.

1181.

‘‘Dibbā te vividhā rūpā, dibbā saddā atho rasā;

Gandhā ca te adhippetā, phoṭṭhabbā ca manoramā.

1182.

‘‘Tasmiṃ vimāne pavare, devaputta mahappabho;

Atirocasi vaṇṇena, udayantova bhāṇumā.

1183.

‘‘Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;

Atho añjalikammassa, taṃ me akkhāhi pucchito’’.

1184.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1185.

‘‘Ahaṃ kapilavatthusmiṃ, sākiyānaṃ puruttame;

Suddhodanassa puttassa, kaṇḍako sahajo ahaṃ.

1186.

‘‘Yadā so aḍḍharattāyaṃ, bodhāya mabhinikkhami;

So maṃ mudūhi pāṇīhi, jāli [jāla (sī.)] tambanakhehi ca.

1187.

‘‘Satthiṃ ākoṭayitvāna, vaha sammāti cabravi;

Ahaṃ lokaṃ tārayissaṃ, patto sambodhimuttamaṃ.

1188.

‘‘Taṃ me giraṃ suṇantassa, hāso me vipulo ahu;

Udaggacitto sumano, abhisīsiṃ [abhisiṃsiṃ (sī.), abhisīsi (pī.)] tadā ahaṃ.

1189.

‘‘Abhirūḷhañca maṃ ñatvā, sakyaputtaṃ mahāyasaṃ;

Udaggacitto mudito, vahissaṃ purisuttamaṃ.

1190.

‘‘Paresaṃ vijitaṃ gantvā, uggatasmiṃ divākare [divaṅkare (syā. ka.)];

Mamaṃ channañca ohāya, anapekkho so apakkami.

1191.

‘‘Tassa tambanakhe pāde, jivhāya parilehisaṃ;

Gacchantañca mahāvīraṃ, rudamāno udikkhisaṃ.

1192.

‘‘Adassanenahaṃ tassa, sakyaputtassa sirīmato;

Alatthaṃ garukābādhaṃ, khippaṃ me maraṇaṃ ahu.

1193.

‘‘Tasseva ānubhāvena, vimānaṃ āvasāmidaṃ;

Sabbakāmaguṇopetaṃ, dibbaṃ devapuramhi ca.

1194.

‘‘Yañca me ahuvā hāso, saddaṃ sutvāna bodhiyā;

Teneva kusalamūlena, phusissaṃ āsavakkhayaṃ.

1195.

‘‘Sace hi bhante gaccheyyāsi, satthu buddhassa santike;

Mamāpi naṃ vacanena, sirasā vajjāsi vandanaṃ.

1196.

‘‘Ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggalaṃ;

Dullabhaṃ dassanaṃ hoti, lokanāthāna tādina’’nti.

1197.

So kataññū katavedī, satthāraṃ upasaṅkami;

Sutvā giraṃ cakkhumato, dhammacakkhuṃ visodhayi.

1198.

Visodhetvā diṭṭhigataṃ, vicikicchaṃ vatāni ca;

Vanditvā satthuno pāde, tatthevantaradhāyathāti [tatthevantaradhāyatīti (ka.)].

Kaṇḍakavimānaṃ sattamaṃ.

8. Anekavaṇṇavimānavatthu

1199.

‘‘Anekavaṇṇaṃ darasokanāsanaṃ, vimānamāruyha anekacittaṃ;

Parivārito accharāsaṅgaṇena, sunimmito bhūtapatīva modasi.

1200.

‘‘Samassamo natthi kuto panuttaro [uttari (ka.)], yasena puññena ca iddhiyā ca;

Sabbe ca devā tidasagaṇā samecca, taṃ taṃ namassanti sasiṃva devā;

Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti.

1201.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1202.

So devaputto attamano…pe… yassa kammassidaṃ phalaṃ.

1203.

‘‘Ahaṃ bhadante ahuvāsi pubbe, sumedhanāmassa jinassa sāvako;

Puthujjano ananubodhohamasmi [anavabodhohamasmiṃ (sī.), ananubodhohamāsiṃ (?)], so satta vassāni paribbajissahaṃ [pabbajissahaṃ (syā. ka.), pabbajisāhaṃ (pī.)].

1204.

‘‘Sohaṃ sumedhassa jinassa satthuno, parinibbutassoghatiṇṇassa tādino;

Ratanuccayaṃ hemajālena channaṃ, vanditvā thūpasmiṃ manaṃ pasādayiṃ.

1205.

‘‘Na māsi dānaṃ na ca matthi dātuṃ, pare ca kho tattha samādapesiṃ;

Pūjetha naṃ pūjanīyassa [pūjaneyyassa (syā. ka.)] dhātuṃ, evaṃ kira saggamito gamissatha.

1206.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca dibbaṃ anubhomi attanā;

Modāmahaṃ tidasagaṇassa majjhe, na tassa puññassa khayampi ajjhaga’’nti.

Anekavaṇṇavimānaṃ aṭṭhamaṃ.

9. Maṭṭhakuṇḍalīvimānavatthu

1207.

[pe. va. 186] ‘‘Alaṅkato maṭṭhakuṇḍalī [maṭṭakuṇḍalī (sī.)], māladhārī haricandanussado;

Bāhā paggayha kandasi, vanamajjhe kiṃ dukkhito tuva’’nti.

1208.

‘‘Sovaṇṇamayo pabhassaro, uppanno rathapañjaro mama;

Tassa cakkayugaṃ na vindāmi, tena dukkhena jahāmi [jahissaṃ (sī.), jahissāmi (syā. pī.)] jīvita’’nti.

1209.

‘‘Sovaṇṇamayaṃ maṇimayaṃ, lohitakamayaṃ [lohitaṅgamayaṃ (syā.), lohitaṅkamayaṃ (sī.), lohamayaṃ (katthaci)] atha rūpiyamayaṃ;

Ācikkha [ācikkhatha (ka.)] me bhaddamāṇava, cakkayugaṃ paṭipādayāmi te’’ti.

1210.

So māṇavo tassa pāvadi, ‘‘candimasūriyā ubhayettha dissare;

Sovaṇṇamayo ratho mama, tena cakkayugena sobhatī’’ti.

1211.

‘‘Bālo kho tvaṃ asi māṇava, yo tvaṃ patthayase apatthiyaṃ;

Maññāmi tuvaṃ marissasi, na hi tvaṃ lacchasi candimasūriye’’ti.

1212.

‘‘Gamanāgamanampi dissati, vaṇṇadhātu ubhayattha vīthiyā;

Peto [peto pana (sī. syā.)] kālakato na dissati, ko nidha kandataṃ bālyataro’’ti.

1213.

‘‘Saccaṃ kho vadesi māṇava, ahameva kandataṃ bālyataro;

Candaṃ viya dārako rudaṃ, petaṃ kālakatābhipatthayi’’nti.

1214.

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

1215.

‘‘Abbahī [abbūḷha (pī.), abbūḷhaṃ (syā. ka.)] vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

1216.

‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;

Na socāmi na rodāmi, vata sutvāna māṇavāti.

1217.

‘‘Devatā nusi gandhabbo, adu [ādu (sī. syā.)] sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya’’nti.

1218.

‘‘Yañca [yaṃ (ka.)] kandasi yañca rodasi, puttaṃ āḷāhane sayaṃ dahitvā;

Svāhaṃ kusalaṃ karitvā kammaṃ, tidasānaṃ sahabyataṃ gato’’ti [pattoti (sī. syā. pī.)].

1219.

‘‘Appaṃ vā bahuṃ vā nāddasāma, dānaṃ dadantassa sake agāre;

Uposathakammaṃ vā [uposathakammañca (ka.)] tādisaṃ, kena kammena gatosi devaloka’’nti.

1220.

‘‘Ābādhikohaṃ dukkhito gilāno, āturarūpomhi sake nivesane;

Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ, addakkhiṃ sugataṃ anomapaññaṃ.

1221 .

‘‘Svāhaṃ muditamano pasannacitto, añjaliṃ akariṃ tathāgatassa;

Tāhaṃ kusalaṃ karitvāna kammaṃ, tidasānaṃ sahabyataṃ gato’’ti.

1222.

‘‘Acchariyaṃ vata abbhutaṃ vata, añjalikammassa ayamīdiso vipāko;

Ahampi muditamano pasannacitto, ajjeva buddhaṃ saraṇaṃ vajāmī’’ti.

1223.

‘‘Ajjeva buddhaṃ saraṇaṃ vajāhi, dhammañca saṅghañca pasannacitto;

Tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyassu.

1224.

‘‘Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;

Amajjapo mā ca musā bhaṇāhi, sakena dārena ca hohi tuṭṭho’’ti.

1225.

‘‘Atthakāmosi me yakkha, hitakāmosi devate;

Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mamāti.

1226.

‘‘Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;

Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.

1227.

‘‘Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho’’ti.

Maṭṭhakuṇḍalīvimānaṃ navamaṃ.

10. Serīsakavimānavatthu

1228.

[pe. va. 604] Suṇotha yakkhassa ca vāṇijāna ca, samāgamo yattha tadā ahosi;

Yathā kathaṃ itaritarena cāpi, subhāsitaṃ tañca suṇātha sabbe.

1229.

‘‘Yo so ahu rājā pāyāsi nāma [nāmo (sī.)], bhummānaṃ sahabyagato yasassī;

So modamānova sake vimāne, amānuso mānuse ajjhabhāsīti.

1230.

‘‘Vaṅke araññe amanussaṭṭhāne, kantāre appodake appabhakkhe;

Suduggame vaṇṇupathassa majjhe, vaṅkaṃ bhayā [dhaṅkaṃbhayā (ka.)] naṭṭhamanā manussā.

1231.

‘‘Nayidha phalā mūlamayā ca santi, upādānaṃ natthi kutodha bhakkho;

Aññatra paṃsūhi ca vālukāhi ca, tatāhi uṇhāhi ca dāruṇāhi ca.

1232.

‘‘Ujjaṅgalaṃ tattamivaṃ kapālaṃ, anāyasaṃ paralokena tulyaṃ;

Luddānamāvāsamidaṃ purāṇaṃ, bhūmippadeso abhisattarūpo.

1233.

‘‘Atha tumhe kena [kena nu (syā. ka.)] vaṇṇena, kimāsamānā imaṃ padesaṃ hi;

Anupaviṭṭhā sahasā samecca, lobhā bhayā atha vā sampamūḷhā’’ti.

1234.

‘‘Magadhesu aṅgesu ca satthavāhā, āropayitvā paṇiyaṃ puthuttaṃ;

Te yāmase sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā.

1235.

‘‘Divā pipāsaṃ nadhivāsayantā, yoggānukampañca samekkhamānā,

Etena vegena āyāma sabbe [sabbe te (ka.)], rattiṃ maggaṃ paṭipannā vikāle.

1236.

‘‘Te duppayātā aparaddhamaggā, andhākulā vippanaṭṭhā araññe;

Suduggame vaṇṇupathassa majjhe, disaṃ na jānāma pamūḷhacittā.

1237.

‘‘Idañca disvāna adiṭṭhapubbaṃ, vimānaseṭṭhañca tavañca yakkha;

Tatuttariṃ jīvitamāsamānā, disvā patītā sumanā udaggā’’ti.

1238.

‘‘Pāraṃ samuddassa imañca vaṇṇuṃ [vanaṃ (syā.), vaṇṇaṃ (ka.)], vettācaraṃ [vettaṃ paraṃ (syā.), vettācāraṃ (ka.)] saṅkupathañca maggaṃ;

Nadiyo pana pabbatānañca duggā, puthuddisā gacchatha bhogahetu.

1239.

‘‘Pakkhandiyāna vijitaṃ paresaṃ, verajjake mānuse pekkhamānā;

Yaṃ vo sutaṃ vā atha vāpi diṭṭhaṃ, accherakaṃ taṃ vo suṇoma tātā’’ti.

1240.

‘‘Itopi accherataraṃ kumāra, na to sutaṃ vā atha vāpi diṭṭhaṃ;

Atītamānussakameva sabbaṃ, disvāna tappāma anomavaṇṇaṃ.

1241.

‘‘Vehāyasaṃ pokkharañño savanti, pahūtamalyā [pahūtamālyā (syā.)] bahupuṇḍarīkā;

Dumā cime [dumā ca te (syā. ka.)] niccaphalūpapannā, atīva gandhā surabhiṃ pavāyanti.

1242.

‘‘Veḷūriyathambhā satamussitāse, silāpavāḷassa ca āyataṃsā;

Masāragallā sahalohitaṅgā, thambhā ime jotirasāmayāse.

1243.

‘‘Sahassathambhaṃ atulānubhāvaṃ, tesūpari sādhumidaṃ vimānaṃ;

Ratanantaraṃ kañcanavedimissaṃ, tapanīyapaṭṭehi ca sādhuchannaṃ.

1244.

‘‘Jambonaduttattamidaṃ sumaṭṭho, pāsādasopāṇaphalūpapanno;

Daḷho ca vaggu ca susaṅgato ca [vaggu sumukho susaṅgato (sī.)], atīva nijjhānakhamo manuñño.

1245.

‘‘Ratanantarasmiṃ bahuannapānaṃ, parivārito accharāsaṅgaṇena;

Murajaālambaratūriyaghuṭṭho, abhivanditosi thutivandanāya.

1246.

‘‘So modasi nārigaṇappabodhano, vimānapāsādavare manorame;

Acintiyo sabbaguṇūpapanno, rājā yathā vessavaṇo naḷinyā [naḷiññaṃ (ka.)].

1247.

‘‘Devo nu āsi udavāsi yakkho, udāhu devindo manussabhūto;

Pucchanti taṃ vāṇijā satthavāhā, ācikkha ko nāma tuvaṃsi yakkho’’ti.

1248.

‘‘Serīsako [serissako (sī. syā.)] nāma ahamhi yakkho, kantāriyo vaṇṇupathamhi gutto;

Imaṃ padesaṃ abhipālayāmi, vacanakaro vessavaṇassa rañño’’ti.

1249.

‘‘Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃ kataṃ udāhu devehi dinnaṃ;

Pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ manuñña’’nti.

1250.

‘‘Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃ kataṃ na hi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ manuñña’’nti.

1251.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ vimāna’’nti.

1252.

‘‘Mamaṃ pāyāsīti ahu samaññā, rajjaṃ yadā kārayiṃ kosalānaṃ;

Natthikadiṭṭhi kadariyo pāpadhammo, ucchedavādī ca tadā ahosiṃ.

1253.

‘‘Samaṇo ca kho āsi kumārakassapo, bahussuto cittakathī uḷāro;

So me tadā dhammakathaṃ abhāsi [akāsi (sī.)], diṭṭhivisūkāni vinodayī me.

1254.

‘‘Tāhaṃ tassa [tāhaṃ (ka.)] dhammakathaṃ suṇitvā, upāsakattaṃ paṭivedayissaṃ;

Pāṇātipātā virato ahosiṃ, loke adinnaṃ parivajjayissaṃ;

Amajjapo no ca musā abhāṇiṃ, sakena dārena ca ahosi tuṭṭho.

1255.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Teheva kammehi apāpakehi, puññehi me laddhamidaṃ vimāna’’nti.

1256.

‘‘Saccaṃ kirāhaṃsu narā sapaññā, anaññathā vacanaṃ paṇḍitānaṃ;

Yahiṃ yahiṃ gacchati puññakammo, tahiṃ tahiṃ modati kāmakāmī.

1257.

‘‘Yahiṃ yahiṃ sokapariddavo ca, vadho ca bandho ca parikkileso;

Tahiṃ tahiṃ gacchati pāpakammo, na muccati duggatiyā kadācī’’ti.

1258.

‘‘Sammūḷharūpova jano ahosi, asmiṃ muhutte kalalīkatova;

Janassimassa tuyhañca kumāra, appaccayo kena nu kho ahosī’’ti.

1259.

‘‘Ime ca sirīsavanā [ime sirīsūpavanā ca (sī.), imepi sirīsavanā ca (pī. ka.)] tātā, dibbā [dibbā ca (pī. ka.)] gandhā surabhī [surabhiṃ (sī. ka.)] sampavanti [sampavāyanti (ka.)];

Te sampavāyanti imaṃ vimānaṃ, divā ca ratto ca tamaṃ nihantvā.

1260.

‘‘Imesañca kho vassasataccayena, sipāṭikā phalati ekamekā;

Mānussakaṃ vassasataṃ atītaṃ, yadagge kāyamhi idhūpapanno.

1261.

‘‘Disvānahaṃ vassasatāni pañca, asmiṃ vimāne ṭhatvāna tātā;

Āyukkhayā puññakkhayā cavissaṃ, teneva sokena pamucchitosmī’’ti [samucchitosmīti (pī. ka.)].

1262.

‘‘Kathaṃ nu soceyya tathāvidho so, laddhā vimānaṃ atulaṃ cirāya;

Ye cāpi kho ittaramupapannā, te nūna soceyyuṃ parittapuññā’’ti.

1263.

‘‘Anucchaviṃ ovadiyañca me taṃ, yaṃ maṃ tumhe peyyavācaṃ vadetha;

Tumhe ca kho tātā mayānuguttā, yenicchakaṃ tena paletha sotthi’’nti.

1264.

‘‘Gantvā mayaṃ sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā;

Yathāpayogā paripuṇṇacāgā, kāhāma serīsamahaṃ uḷāra’’nti.

1265.

‘‘Mā ceva serīsamahaṃ akattha, sabbañca vo bhavissati yaṃ vadetha;

Pāpāni kammāni vivajjayātha, dhammānuyogañca adhiṭṭhahātha.

1266.

‘‘Upāsako atthi imamhi saṅghe, bahussuto sīlavatūpapanno;

Saddho ca cāgī ca supesalo ca, vicakkhaṇo santusito mutīmā.

1267.

‘‘Sañjānamāno na musā bhaṇeyya, parūpaghātāya na cetayeyya;

Vebhūtikaṃ pesuṇaṃ no kareyya, saṇhañca vācaṃ sakhilaṃ bhaṇeyya.

1268.

‘‘Sagāravo sappaṭisso vinīto, apāpako adhisīle visuddho;

So mātaraṃ pitarañcāpi jantu, dhammena poseti ariyavutti.

1269.

‘‘Maññe so mātāpitūnaṃ kāraṇā, bhogāni pariyesati na attahetu;

Mātāpitūnañca yo [so (?)] accayena, nekkhammapoṇo carissati brahmacariyaṃ.

1270.

‘‘Ujū avaṅko asaṭho amāyo, na lesakappena ca vohareyya;

So tādiso sukatakammakārī, dhamme ṭhito kinti labhetha dukkhaṃ.

1271.

‘‘Taṃ kāraṇā pātukatomhi attanā, tasmā dhammaṃ passatha vāṇijāse;

Aññatra teniha bhasmī [bhasmi (syā.), bhasma (ka.)] bhavetha, andhākulā vippanaṭṭhā araññe;

Taṃ khippamānena lahuṃ parena, sukho have sappurisena saṅgamo’’ti.

1272.

‘‘Kiṃ nāma so kiñca karoti kammaṃ,

Kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ;

Mayampi naṃ daṭṭhukāmamha yakkha, yassānukampāya idhāgatosi;

Lābhā hi tassa, yassa tuvaṃ pihesī’’ti.

1273.

‘‘Yo kappako sambhavanāmadheyyo,

Upāsako kocchaphalūpajīvī;

Jānātha naṃ tumhākaṃ pesiyo so,

kho naṃ hīḷittha supesalo so’’ti.

1274.

‘‘Jānāmase yaṃ tvaṃ pavadesi [vadesi (sī.)] yakkha,

Na kho naṃ jānāma sa edisoti;

Mayampi naṃ pūjayissāma yakkha,

Sutvāna tuyhaṃ vacanaṃ uḷāra’’nti.

1275.

‘‘Ye keci imasmiṃ satthe manussā,

Daharā mahantā athavāpi majjhimā;

Sabbeva te ālambantu vimānaṃ,

Passantu puññānaṃ phalaṃ kadariyā’’ti.

1276.

Te tattha sabbeva ‘ahaṃ pure’ti,

Taṃ kappakaṃ tattha purakkhatvā [purakkhipitvā (sī.)];

Sabbeva te ālambiṃsu vimānaṃ,

Masakkasāraṃ viya vāsavassa.

1277.

Te tattha sabbeva ‘ahaṃ pure’ti, upāsakattaṃ paṭivedayiṃsu;

Pāṇātipātā viratā ahesuṃ, loke adinnaṃ parivajjayiṃsu;

Amajjapā no ca musā bhaṇiṃsu, sakena dārena ca ahesuṃ tuṭṭhā.

1278.

Te tattha sabbeva ‘ahaṃ pure’ti, upāsakattaṃ paṭivedayitvā;

Pakkāmi sattho anumodamāno, yakkhiddhiyā anumato punappunaṃ.

1279.

‘‘Gantvāna te sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ [udaya (pī. ka.)] patthayānā;

Yathāpayogā paripuṇṇalābhā, paccāgamuṃ pāṭaliputtamakkhataṃ.

1280.

‘‘Gantvāna te saṅgharaṃ sotthivanto,

Puttehi dārehi samaṅgibhūtā;

Ānandī vittā [ānandacittā (syā.), ānandīcittā (ka.)] sumanā patītā,

Akaṃsu serīsamahaṃ uḷāraṃ;

Serīsakaṃ te pariveṇaṃ māpayiṃsu.

1281.

Etādisā sappurisāna sevanā,

Mahatthikā dhammaguṇāna sevanā;

Ekassa atthāya upāsakassa,

Sabbeva sattā sukhitā [sukhino (pī. ka.)] ahesunti.

Serīsakavimānaṃ dasamaṃ.

11. Sunikkhittavimānavatthu

1282.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1283.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

1284.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

1285.

‘‘Pucchāmi ‘taṃ deva mahānubhāva, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1286.

So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ.

1287.

‘‘Dunnikkhittaṃ mālaṃ sunikkhipitvā, patiṭṭhapetvā sugatassa thūpe;

Mahiddhiko camhi mahānubhāvo, dibbehi kāmehi samaṅgibhūto.

1288.

‘‘Tena metādiso vaṇṇo,

Tena me idha mijjhati;

Uppajjanti ca me bhogā,

Ye keci manaso piyā.

1289.

‘‘Akkhāmi te bhikkhu mahānubhāva,

Manussabhūto yamahaṃ akāsiṃ;

Tenamhi evaṃ jalitānubhāvo,

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Sunikkhittavimānaṃ ekādasamaṃ.

Sunikkhittavaggo sattamo niṭṭhito.

Tassuddānaṃ

Dve daliddā vanavihārā, bhatako gopālakaṇḍakā;

Anekavaṇṇamaṭṭhakuṇḍalī, serīsako sunikkhittaṃ;

Purisānaṃ tatiyo vaggo pavuccatīti.

Bhāṇavāraṃ catutthaṃ niṭṭhitaṃ.

Vimānavatthupāḷi niṭṭhitā.