Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Theragāthāpāḷi

Nidānagāthā

Sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare;

Suṇātha bhāvitattānaṃ, gāthā atthūpanāyikā [attūpanāyikā (sī. ka.)].

Yathānāmā yathāgottā, yathādhammavihārino;

Yathādhimuttā sappaññā, vihariṃsu atanditā.

Tattha tattha vipassitvā, phusitvā accutaṃ padaṃ;

Katantaṃ paccavekkhantā, imamatthamabhāsisuṃ.

1. Ekakanipāto

1. Paṭhamavaggo

1. Subhūtittheragāthā

1.

‘‘Channā me kuṭikā sukhā nivātā, vassa deva yathāsukhaṃ;

Cittaṃ me susamāhitaṃ vimuttaṃ, ātāpī viharāmi vassa devā’’ti.

Itthaṃ sudaṃ [itthaṃ sumaṃ (ka. aṭṭha.)] āyasmā subhūtitthero gāthaṃ abhāsitthāti.

2. Mahākoṭṭhikattheragāthā

2.

‘‘Upasanto uparato, mantabhāṇī anuddhato;

Dhunāti pāpake dhamme, dumapattaṃva māluto’’ti.

Itthaṃ sudaṃ āyasmā mahākoṭṭhiko [mahākoṭṭhito (sī. syā.)] thero gāthaṃ abhāsitthāti.

3. Kaṅkhārevatattheragāthā

3.

‘‘Paññaṃ imaṃ passa tathāgatānaṃ, aggi yathā pajjalito nisīthe;

Ālokadā cakkhudadā bhavanti, ye āgatānaṃ vinayanti kaṅkha’’nti.

Itthaṃ sudaṃ āyasmā kaṅkhārevato thero gāthaṃ abhāsitthāti.

4. Puṇṇattheragāthā

4.

‘‘Sambhireva samāsetha, paṇḍitehatthadassibhi;

Atthaṃ mahantaṃ gambhīraṃ, duddasaṃ nipuṇaṃ aṇuṃ;

Dhīrā samadhigacchanti, appamattā vicakkhaṇā’’ti.

Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto [mantāniputto (syā. ka.)] thero gāthaṃ abhāsitthāti.

5. Dabbattheragāthā

5.

‘‘Yo duddamiyo damena danto, dabbo santusito vitiṇṇakaṅkho;

Vijitāvī apetabheravo hi, dabbo so parinibbuto ṭhitatto’’ti.

Itthaṃ sudaṃ āyasmā dabbo thero gāthaṃ abhāsitthāti.

6. Sītavaniyattheragāthā

6.

‘‘Yo sītavanaṃ upagā bhikkhu, eko santusito samāhitatto;

Vijitāvī apetalomahaṃso, rakkhaṃ kāyagatāsatiṃ dhitimā’’ti.

Itthaṃ sudaṃ āyasmā sītavaniyo thero gāthaṃ abhāsitthāti.

7. Bhalliyattheragāthā

7.

‘‘Yopānudī maccurājassa senaṃ, naḷasetuṃva sudubbalaṃ mahogho;

Vijitāvī apetabheravo hi, danto so parinibbuto ṭhitatto’’ti.

Itthaṃ sudaṃ āyasmā bhalliyo thero gāthaṃ abhāsitthāti.

8. Vīrattheragāthā

8.

‘‘Yo duddamiyo damena danto, vīro santusito vitiṇṇakaṅkho;

Vijitāvī apetalomahaṃso, vīro so parinibbuto ṭhitatto’’ti.

Itthaṃ sudaṃ āyasmā vīro thero gāthaṃ abhāsitthāti.

9. Pilindavacchattheragāthā

9.

‘‘Svāgataṃ na durāgataṃ [nāpagataṃ (sī. syā.)], nayidaṃ dumantitaṃ mama;

Saṃvibhattesu dhammesu, yaṃ seṭṭhaṃ tadupāgami’’nti.

Itthaṃ sudaṃ āyasmā pilindavaccho [pilindivaccho (sī.)] thero gāthaṃ abhāsitthāti.

10. Puṇṇamāsattheragāthā

10.

‘‘Vihari apekkhaṃ idha vā huraṃ vā, yo vedaūū samito yatatto;

Sabbesu dhammesu anūpalitto, lokassa jaññā udayabbayañcā’’ti.

Itthaṃ sudaṃ āyasmā puṇṇamāso thero gāthaṃ abhāsitthāti.

Vaggo paṭhamo niṭṭhito.

Tassuddānaṃ –

Subhūti koṭṭhiko thero, kaṅkhārevatasammato;

Mantāṇiputto dabbo ca, sītavaniyo ca bhalliyo;

Vīro pilindavaccho ca, puṇṇamāso tamonudoti.

2. Dutiyavaggo

1. Cūḷavacchattheragāthā

11.

‘‘Pāmojjabahulo bhikkhu, dhamme buddhappavedite;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti.

… Cūḷavaccho [cūlagavaccho (sī.)] thero….

2. Mahāvacchattheragāthā

12.

‘‘Paññābalī sīlavatūpapanno, samāhito jhānarato satīmā;

Yadatthiyaṃ bhojanaṃ bhuñjamāno, kaṅkhetha kālaṃ idha vītarāgo’’ti.

… Mahāvaccho [mahāgavaccho (sī.)] thero….

3. Vanavacchattheragāthā

13.

‘‘Nīlabbhavaṇṇā rucirā, sītavārī sucindharā;

Indagopakasañchannā, te selā ramayanti ma’’nti.

… Vanavaccho thero….

4. Sivakasāmaṇeragāthā

14.

‘‘Upajjhāyo maṃ avaca, ito gacchāma sīvaka;

Gāme me vasati kāyo, araññaṃ me gato mano;

Semānakopi gacchāmi, natthi saṅgo vijānata’’nti.

… Sivako sāmaṇero….

5. Kuṇḍadhānattheragāthā

15.

‘‘Pañca chinde pañca jahe, pañca cuttari bhāvaye;

Pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccatī’’ti.

… Kuṇḍadhāno thero….

6. Belaṭṭhasīsattheragāthā

16.

‘‘Yathāpi bhaddo ājañño, naṅgalāvattanī sikhī;

Gacchati appakasirena, evaṃ rattindivā mama;

Gacchanti appakasirena, sukhe laddhe nirāmise’’ti.

… Belaṭṭhasīso thero….

7. Dāsakattheragāthā

17.

‘‘Middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī;

Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando’’ti.

… Dāsako thero….

8. Siṅgālapituttheragāthā

18.

‘‘Ahu buddhassa dāyādo, bhikkhu bhesakaḷāvane;

Kevalaṃ aṭṭhisaññāya, apharī pathaviṃ [paṭhaviṃ (sī. syā.)] imaṃ;

Maññehaṃ kāmarāgaṃ so, khippameva pahissatī’’ti [pahīyabhi (sabbattha pāḷiyaṃ)].

… Siṅgālapitā [sīgālapitā (sī.)] thero….

9. Kulattheragāthā

19.

[dha. pa. 80, 145 dhammapadepi] ‘‘Udakaṃ hi nayanti nettikā, usukārā namayanti [damayanti (ka.)] tejanaṃ;

Dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā’’ti.

… Kulo [kuṇḍalo (sī.), kuḷo (syā. ka.)] thero….

10. Ajitattheragāthā

20.

‘‘Maraṇe me bhayaṃ natthi, nikanti natthi jīvite;

Sandehaṃ nikkhipissāmi, sampajāno paṭissato’’ti [patissatoti (sī. syā.)].

… Ajito thero ….

Vaggo dutiyo niṭṭhito.

Tassuddānaṃ –

Cūḷavaccho mahāvaccho, vanavaccho ca sīvako;

Kuṇḍadhāno ca belaṭṭhi, dāsako ca tatopari;

Siṅgālapitiko thero, kulo ca ajito dasāti.

3. Tatiyavaggo

1. Nigrodhattheragāthā

21.

‘‘Nāhaṃ bhayassa bhāyāmi, satthā no amatassa kovido;

Yattha bhayaṃ nāvatiṭṭhati, tena maggena vajanti bhikkhavo’’ti.

… Nigrodho thero….

2. Cittakattheragāthā

22.

‘‘Nīlā sugīvā sikhino, morā kārambhiyaṃ [kāraṃviyaṃ (sī.), kāraviyaṃ (syā.)] abhinadanti;

Te sītavātakīḷitā [sītavātakadditakalitā (sī.), sītavātakalitā (syā.)], suttaṃ jhāyaṃ [jhānaṃ (syā.), jhāyiṃ (?)] nibodhentī’’ti.

… Cittako thero….

3. Gosālattheragāthā

23.

‘‘Ahaṃ kho veḷugumbasmiṃ, bhutvāna madhupāyasaṃ;

Padakkhiṇaṃ sammasanto, khandhānaṃ udayabbayaṃ;

Sānuṃ paṭigamissāmi, vivekamanubrūhaya’’nti.

… Gosālo thero….

4. Sugandhattheragāthā

24.

‘‘Anuvassiko pabbajito, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Sugandho thero….

5. Nandiyattheragāthā

25.

‘‘Obhāsajātaṃ phalagaṃ, cittaṃ yassa abhiṇhaso;

Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasī’’ti.

… Nandiyo thero….

6. Abhayattheragāthā

26.

‘‘Sutvā subhāsitaṃ vācaṃ, buddhassādiccabandhuno;

Paccabyadhiṃ hi nipuṇaṃ, vālaggaṃ usunā yathā’’ti.

… Abhayo thero….

7. Lomasakaṅgiyattheragāthā

27.

‘‘Dabbaṃ kusaṃ poṭakilaṃ, usīraṃ muñjapabbajaṃ;

Urasā panudissāmi, vivekamanubrūhaya’’nti.

… Lomasakaṅgiyo thero….

8. Jambugāmikaputtattheragāthā

28.

‘‘Kacci no vatthapasuto, kacci no bhūsanārato;

Kacci sīlamayaṃ gandhaṃ, kiṃ tvaṃ vāyasi [kacci sīlamayaṃ gandhaṃ, tvaṃ vāsi (syā.)] netarā pajā’’ti.

… Jambugāmikaputto thero….

9. Hāritattheragāthā

29.

‘‘Samunnamayamattānaṃ, usukārova tejanaṃ;

Cittaṃ ujuṃ karitvāna, avijjaṃ bhinda hāritā’’ti.

… Hārito thero….

10. Uttiyattheragāthā

30.

‘‘Ābādhe me samuppanne, sati me udapajjatha;

Ābādho me samuppanno, kālo me nappamajjitu’’nti.

… Uttiyo thero….

Vaggo tatiyo niṭṭhito.

Tassuddānaṃ –

Nigrodho cittako thero, gosālathero sugandho;

Nandiyo abhayo thero, thero lomasakaṅgiyo;

Jambugāmikaputto ca, hārito uttiyo isīti.

4. Catutthavaggo

1. Gahvaratīriyattheragāthā

31.

‘‘Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane;

Nāgo saṃgāmasīseva, sato tatrādhivāsaye’’ti.

… Gahvaratīriyo thero….

2. Suppiyattheragāthā

32.

‘‘Ajaraṃ jīramānena, tappamānena nibbutiṃ;

Nimiyaṃ [nimmissaṃ (sī.), nirāmisaṃ (syā.), nimineyyaṃ (?)] paramaṃ santiṃ, yogakkhemaṃ anuttara’’nti.

… Suppiyo thero….

3. Sopākattheragāthā

33.

‘‘Yathāpi ekaputtasmiṃ, piyasmiṃ kusalī siyā;

Evaṃ sabbesu pāṇesu, sabbattha kusalo siyā’’ti.

… Sopāko thero….

4. Posiyattheragāthā

34.

‘‘Anāsannavarā etā, niccameva vijānatā;

Gāmā araññamāgamma, tato gehaṃ upāvisi [upāvisiṃ (sī.)];

Tato uṭṭhāya pakkāmi, anāmantetvā [anāmantiya (sī.)] posiyo’’ti.

… Posiyo thero….

5. Sāmaññakānittheragāthā

35.

‘‘Sukhaṃ sukhattho labhate tadācaraṃ, kittiñca pappoti yasassa vaḍḍhati;

Yo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ, bhāveti maggaṃ amatassa pattiyā’’ti.

… Sāmaññakānitthero….

6. Kumāputtattheragāthā

36.

‘‘Sādhu sutaṃ sādhu caritakaṃ, sādhu sadā aniketavihāro;

Atthapucchanaṃ padakkhiṇakammaṃ, etaṃ sāmaññamakiñcanassā’’ti.

… Kumāputto thero….

7. Kumāputtasahāyakattheragāthā

37.

‘‘Nānājanapadaṃ yanti, vicarantā asaññatā;

Samādhiñca virādhenti, kiṃsu raṭṭhacariyā karissati;

Tasmā vineyya sārambhaṃ, jhāyeyya apurakkhato’’ti.

… Kumāputtattherassa sahāyako thero….

8. Gavampatittheragāthā

38.

‘‘Yo iddhiyā sarabhuṃ aṭṭhapesi, so gavampati asito anejo;

Taṃ sabbasaṅgātigataṃ mahāmuniṃ, devā namassanti bhavassa pāragu’’nti.

… Gavampatitthero….

9. Tissattheragāthā

39.

[saṃ. ni. 1.21, 97]‘‘Sattiyā viya omaṭṭho, ḍayhamānova [ḍayhamāneva (sabbattha)] matthake;

Kāmarāgappahānāya, sato bhikkhu paribbaje’’ti.

… Tisso thero….

10. Vaḍḍhamānattheragāthā

40.

‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake;

Bhavarāgappahānāya, sato bhikkhu paribbaje’’ti.

… Vaḍḍhamāno thero….

Vaggo catuttho niṭṭhito.

Tassuddānaṃ –

Gahvaratīriyo suppiyo, sopāko ceva posiyo;

Sāmaññakāni kumāputto, kumāputtasahāyako;

Gavampati tissatthero, vaḍḍhamāno mahāyasoti.

5. Pañcamavaggo

1. Sirivaḍḍhattheragāthā

41.

‘‘Vivaramanupatanti vijjutā, vebhārassa ca paṇḍavassa ca;

Nagavivaragato ca jhāyati, putto appaṭimassa tādino’’ti.

… Sirivaḍḍho thero….

2. Khadiravaniyattheragāthā

42.

‘‘Cāle upacāle sīsūpacāle ( ) [(cālā upacālā, sīsūpacālā) (ka.)] patissatā [paṭissatikā (syā. ka.)] nu kho viharatha;

Āgato vo vālaṃ viya vedhī’’ti.

… Khadiravaniyo thero….

3. Sumaṅgalattheragāthā

43.

‘‘Sumuttiko sumuttiko sāhu, sumuttikomhi tīhi khujjakehi;

Asitāsu mayā naṅgalāsu, mayā khuddakuddālāsu mayā.

Yadipi idhameva idhameva, atha vāpi alameva alameva;

Jhāya sumaṅgala jhāya sumaṅgala, appamatto vihara sumaṅgalā’’ti.

… Sumaṅgalo thero….

4. Sānuttheragāthā

44.

[saṃ. ni. 1.239] ‘‘Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;

Jīvantaṃ maṃ amma passantī, kasmā maṃ amma rodasī’’ti.

… Sānutthero….

5. Ramaṇīyavihārittheragāthā

45.

‘‘Yathāpi bhaddo ājañño, khalitvā patitiṭṭhati;

Evaṃ dassanasampannaṃ, sammāsambuddhasāvaka’’nti.

… Ramaṇīyavihāritthero….

6. Samiddhittheragāthā

46.

‘‘Saddhāyāhaṃ pabbajito, agārasmānagāriyaṃ;

Sati paññā ca me vuḍḍhā, cittañca susamāhitaṃ;

Kāmaṃ karassu rūpāni, neva maṃ byādhayissasī’’ti [bādhayissasīti (sī.), byāthayissasīti (?)].

… Samiddhitthero….

7. Ujjayattheragāthā

47.

‘‘Namo te buddha vīratthu, vippamuttosi sabbadhi;

Tuyhāpadāne viharaṃ, viharāmi anāsavo’’ti.

… Ujjayo thero….

8. Sañjayattheragāthā

48.

‘‘Yato ahaṃ pabbajito, agārasmānagāriyaṃ;

Nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhita’’nti.

… Sañjayo thero….

9. Rāmaṇeyyakattheragāthā

49.

‘‘Cihacihābhinadite [vihavihābhinadite (sī. syā.)], sippikābhirutehi ca;

Na me taṃ phandati cittaṃ, ekattanirataṃ hi me’’ti.

… Rāmaṇeyyako thero….

10. Vimalattheragāthā

50.

‘‘Dharaṇī ca siñcati vāti, māluto vijjutā carati nabhe;

Upasamanti vitakkā, cittaṃ susamāhitaṃ mamā’’ti.

… Vimalo thero….

Vaggo pañcamo niṭṭhito.

Tassuddānaṃ –

Sirīvaḍḍho revato thero, sumaṅgalo sānusavhayo;

Ramaṇīyavihārī ca, samiddhiujjayasañjayā;

Rāmaṇeyyo ca so thero, vimalo ca raṇañjahoti.

6. Chaṭṭhavaggo

1. Godhikattheragāthā

51.

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;

Cittaṃ susamāhitañca mayhaṃ, atha ce patthayasi pavassa devā’’ti.

… Godhiko thero….

2. Subāhuttheragāthā

52.

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;

Cittaṃ susamāhitañca kāye, atha ce patthayasi pavassa devā’’ti.

… Subāhutthero….

3. Valliyattheragāthā

53.

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;

Tassaṃ viharāmi appamatto, atha ce patthayasi pavassa devā’’ti.

… Valliyo thero….

4. Uttiyattheragāthā

54.

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;

Tassaṃ viharāmi adutiyo, atha ce patthayasi pavassa devā’’ti.

… Uttiyo thero….

5. Añjanavaniyattheragāthā

55.

‘‘Āsandiṃ kuṭikaṃ katvā, ogayha añjanaṃ vanaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Añjanavaniyo thero….

6. Kuṭivihārittheragāthā

56.

‘‘Ko kuṭikāyaṃ bhikkhu kuṭikāyaṃ, vītarāgo susamāhitacitto;

Evaṃ jānāhi āvuso, amoghā te kuṭikā katā’’ti.

… Kuṭivihāritthero….

7. Dutiyakuṭivihārittheragāthā

57.

‘‘Ayamāhu purāṇiyā kuṭi, aññaṃ patthayase navaṃ kuṭiṃ;

Āsaṃ kuṭiyā virājaya, dukkhā bhikkhu puna navā kuṭī’’ti.

… Dutiyakuṭivihāritthero….

8. Ramaṇīyakuṭikattheragāthā

58.

‘‘Ramaṇīyā me kuṭikā, saddhādeyyā manoramā;

Na me attho kumārīhi, yesaṃ attho tahiṃ gacchatha nāriyo’’ti.

… Ramaṇīyakuṭiko thero….

9. Kosalavihārittheragāthā

59.

‘‘Saddhāyāhaṃ pabbajito, araññe me kuṭikā katā;

Appamatto ca ātāpī, sampajāno patissato’’ti [paṭissatoti (ka.)].

… Kosalavihāritthero….

10. Sīvalittheragāthā

60.

‘‘Te me ijjhiṃsu saṅkappā, yadattho pāvisiṃ kuṭiṃ;

Vijjāvimuttiṃ paccesaṃ, mānānusayamujjaha’’nti.

… Sīvalitthero….

Vaggo chaṭṭho niṭṭhito.

Tassuddānaṃ –

Godhiko ca subāhu ca, valliyo uttiyo isi;

Añjanavaniyo thero, duve kuṭivihārino;

Ramaṇīyakuṭiko ca, kosalavhayasīvalīti.

7. Sattamavaggo

1. Vappattheragāthā

61.

‘‘Passati passo passantaṃ, apassantañca passati;

Apassanto apassantaṃ, passantañca na passatī’’ti.

… Vappo thero….

2. Vajjiputtattheragāthā

62.

‘‘Ekakā mayaṃ araññe viharāma, apaviddhaṃva vanasmiṃ dārukaṃ;

Tassa me bahukā pihayanti, nerayikā viya saggagāmina’’nti.

… Vajjiputto thero….

3. Pakkhattheragāthā

63.

‘‘Cutā patanti patitā, giddhā ca punarāgatā;

Kataṃ kiccaṃ rataṃ rammaṃ, sukhenanvāgataṃ sukha’’nti.

… Pakkho thero….

4. Vimalakoṇḍaññattheragāthā

64.

‘‘Dumavhayāya uppanno, jāto paṇḍaraketunā;

Ketuhā ketunāyeva, mahāketuṃ padhaṃsayī’’ti.

… Vimalakoṇḍañño thero….

5. Ukkhepakatavacchattheragāthā

65.

‘‘Ukkhepakatavacchassa, saṅkalitaṃ bahūhi vassehi;

Taṃ bhāsati gahaṭṭhānaṃ, sunisinno uḷārapāmojjo’’ti.

… Ukkhepakatavaccho thero….

6. Meghiyattheragāthā

66.

‘‘Anusāsi mahāvīro, sabbadhammāna pāragū;

Tassāhaṃ dhammaṃ sutvāna, vihāsiṃ santike sato;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Meghiyo thero….

7. Ekadhammasavanīyattheragāthā

67.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Ekadhammasavanīyo thero….

8. Ekudāniyattheragāthā

68.

[udā. 37; pāci. 153] ‘‘Adhicetaso appamajjato, munino monapathesu sikkhato;

Sokā na bhavanti tādino, upasantassa sadā satīmato’’ti.

… Ekudāniyo thero….

9. Channattheragāthā

69.

‘‘Sutvāna dhammaṃ mahato mahārasaṃ, sabbaññutaññāṇavarena desitaṃ;

Maggaṃ papajjiṃ [papajjaṃ (ka.)] amatassa pattiyā, so yogakkhemassa pathassa kovido’’ti.

… Channo thero….

10. Puṇṇattheragāthā

70.

‘‘Sīlameva idha aggaṃ, paññavā pana uttamo;

Manussesu ca devesu, sīlapaññāṇato jaya’’nti.

… Puṇṇo thero….

Vaggo sattamo niṭṭhito.

Tassuddānaṃ

Vappo ca vajjiputto ca, pakkho vimalakoṇḍañño;

Ukkhepakatavaccho ca, meghiyo ekadhammiko;

Ekudāniyachannā ca, puṇṇatthero mahabbaloti.

8. Aṭṭhamavaggo

1. Vacchapālattheragāthā

71.

‘‘Susukhumanipuṇatthadassinā, matikusalena nivātavuttinā;

Saṃsevitavuddhasīlinā [saṃsevitabuddhasīlinā (ka.)], nibbānaṃ na hi tena dullabha’’nti.

… Vacchapālo thero….

2. Ātumattheragāthā

72.

‘‘Yathā kaḷīro susu vaḍḍhitaggo, dunnikkhamo hoti pasākhajāto;

Evaṃ ahaṃ bhariyāyānitāya, anumaññaṃ maṃ pabbajitomhi dānī’’ti.

… Ātumo thero….

3. Māṇavattheragāthā

73.

‘‘Jiṇṇañca disvā dukhitañca byādhitaṃ, matañca disvā gatamāyusaṅkhayaṃ;

Tato ahaṃ nikkhamitūna pabbajiṃ, pahāya kāmāni manoramānī’’ti.

… Māṇavo thero….

4. Suyāmanattheragāthā

74.

‘‘Kāmacchando ca byāpādo, thinamiddhañca [thīnamiddhañca (sī. syā.)] bhikkhuno;

Uddhaccaṃ vicikicchā ca, sabbasova na vijjatī’’ti.

… Suyāmano thero….

5. Susāradattheragāthā

75.

‘‘Sādhu suvihitāna dassanaṃ, kaṅkhā chijjati buddhi vaḍḍhati;

Bālampi karonti paṇḍitaṃ, tasmā sādhu sataṃ samāgamo’’ti.

… Susārado thero….

6. Piyañjahattheragāthā

76.

‘‘Uppatantesu nipate, nipatantesu uppate;

Vase avasamānesu, ramamānesu no rame’’ti.

… Piyañjaho thero….

7. Hatthārohaputtattheragāthā

77.

‘‘Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;

Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho’’ti.

… Hatthārohaputto thero….

8. Meṇḍasirattheragāthā

78.

‘‘Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Tassa me dukkhajātassa, dukkhakkhandho aparaddho’’ti.

… Meṇḍasiro thero….

9. Rakkhitattheragāthā

79.

‘‘Sabbo rāgo pahīno me, sabbo doso samūhato;

Sabbo me vigato moho, sītibhūtosmi nibbuto’’ti.

… Rakkhito thero….

10. Uggattheragāthā

80.

‘‘Yaṃ mayā pakataṃ kammaṃ, appaṃ vā yadi vā bahuṃ;

Sabbametaṃ parikkhīṇaṃ, natthi dāni punabbhavo’’ti.

… Uggo thero….

Vaggo aṭṭhamo niṭṭhito.

Tassuddānaṃ –

Vacchapālo ca yo thero, ātumo māṇavo isi;

Suyāmano susārado, thero yo ca piyañjaho;

Ārohaputto meṇḍasiro, rakkhito uggasavhayoti.

9. Navamavaggo

1. Samitiguttattheragāthā

81.

‘‘Yaṃ mayā pakataṃ pāpaṃ, pubbe aññāsu jātisu;

Idheva taṃ vedanīyaṃ, vatthu aññaṃ na vijjatī’’ti.

… Samitigutto thero….

2. Kassapattheragāthā

82.

‘‘Yena yena subhikkhāni, sivāni abhayāni ca;

Tena puttaka gacchassu, mā sokāpahato bhavā’’ti.

… Kassapo thero….

3. Sīhattheragāthā

83.

‘‘Sīhappamatto vihara, rattindivamatandito;

Bhāvehi kusalaṃ dhammaṃ, jaha sīghaṃ samussaya’’nti.

… Sīho thero….

4. Nītattheragāthā

84.

‘‘Sabbarattiṃ supitvāna, divā saṅgaṇike rato;

Kudāssu nāma dummedho, dukkhassantaṃ karissatī’’ti.

… Nīto thero….

5. Sunāgattheragāthā

85.

‘‘Cittanimittassa kovido, pavivekarasaṃ vijāniya;

Jhāyaṃ nipako patissato, adhigaccheyya sukhaṃ nirāmisa’’nti.

… Sunāgo thero….

6. Nāgitattheragāthā

86.

‘‘Ito bahiddhā puthu aññavādinaṃ, maggo na nibbānagamo yathā ayaṃ;

Itissu saṅghaṃ bhagavānusāsati, satthā sayaṃ pāṇitaleva dassaya’’nti.

… Nāgito thero….

7. Paviṭṭhattheragāthā

87.

‘‘Khandhā diṭṭhā yathābhūtaṃ, bhavā sabbe padālitā;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Paviṭṭho thero….

8. Ajjunattheragāthā

88.

‘‘Asakkhiṃ vata attānaṃ, uddhātuṃ udakā thalaṃ;

Vuyhamāno mahogheva, saccāni paṭivijjhaha’’nti.

… Ajjuno thero….

9. (Paṭhama)-devasabhattheragāthā

89.

‘‘Uttiṇṇā paṅkapalipā, pātālā parivajjitā;

Mutto oghā ca ganthā ca, sabbe mānā visaṃhatā’’ti.

… Devasabho thero….

10. Sāmidattattheragāthā

90.

‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Sāmidatto thero….

Vaggo navamo niṭṭhito.

Tassuddānaṃ –

Thero samitigutto ca, kassapo sīhasavhayo;

Nīto sunāgo nāgito, paviṭṭho ajjuno isi;

Devasabho ca yo thero, sāmidatto mahabbaloti.

10. Dasamavaggo

1. Paripuṇṇakattheragāthā

91.

‘‘Na tathā mataṃ satarasaṃ, sudhannaṃ yaṃ mayajja paribhuttaṃ;

Aparimitadassinā gotamena, buddhena desito dhammo’’ti.

… Paripuṇṇako thero….

2. Vijayattheragāthā

92.

‘‘Yassāsavā parikkhīṇā, āhāre ca anissito;

Suññatā animitto ca, vimokkho yassa gocaro;

Ākāseva sakuntānaṃ, padaṃ tassa durannaya’’nti.

… Vijayo thero….

3. Erakattheragāthā

93.

‘‘Dukkhā kāmā eraka, na sukhā kāmā eraka;

Yo kāme kāmayati, dukkhaṃ so kāmayati eraka;

Yo kāme na kāmayati, dukkhaṃ so na kāmayati erakā’’ti.

… Erako thero….

4. Mettajittheragāthā

94.

‘‘Namo hi tassa bhagavato, sakyaputtassa sirīmato;

Tenāyaṃ aggappattena, aggadhammo [aggo dhammo (sī.)] sudesito’’ti.

… Mettaji thero….

5. Cakkhupālattheragāthā

95.

‘‘Andhohaṃ hatanettosmi, kantāraddhānapakkhando [pakkhanno (sī.), pakkanto (syā. sī. aṭṭha.)];

Sayamānopi gacchissaṃ, na sahāyena pāpenā’’ti.

… Cakkhupālo thero….

6. Khaṇḍasumanattheragāthā

96.

‘‘Ekapupphaṃ cajitvāna, asīti [asītiṃ (sī.)] vassakoṭiyo;

Saggesu paricāretvā, sesakenamhi nibbuto’’ti.

… Khaṇḍasumano thero….

7. Tissattheragāthā

97.

‘‘Hitvā satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;

Aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecana’’nti.

… Tisso thero….

8. Abhayattheragāthā

98.

‘‘Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasikaroto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhati;

Tassa vaḍḍhanti āsavā, bhavamūlopagāmino’’ti [bhavamūlā bhavagāminoti (sī. ka.)].

… Abhayo thero….

9. Uttiyattheragāthā

99.

‘‘Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasikaroto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhati;

Tassa vaḍḍhanti āsavā, saṃsāraṃ upagāmino’’ti.

… Uttiyo thero….

10. (Dutiya)-devasabhattheragāthā

100.

‘‘Sammappadhānasampanno, satipaṭṭhānagocaro;

Vimuttikusumasañchanno, parinibbissatyanāsavo’’ti.

… Devasabho thero….

Vaggo dasamo niṭṭhito.

Tassuddānaṃ –

Paripuṇṇako ca vijayo, erako mettajī muni;

Cakkhupālo khaṇḍasumano, tisso ca abhayo tathā;

Uttiyo ca mahāpañño, thero devasabhopi cāti.

11. Ekādasamavaggo

1. Belaṭṭhānikattheragāthā

101.

‘‘Hitvā gihittaṃ anavositatto, mukhanaṅgalī odariko kusīto;

Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando’’ti.

… Belaṭṭhāniko thero….

2. Setucchattheragāthā

102.

‘‘Mānena vañcitāse, saṅkhāresu saṃkilissamānāse;

Lābhālābhena mathitā, samādhiṃ nādhigacchantī’’ti.

… Setuccho thero….

3. Bandhurattheragāthā

103.

‘‘Nāhaṃ etena atthiko, sukhito dhammarasena tappito;

Pitvā [pītvāna (sī. syā.)] rasaggamuttamaṃ, na ca kāhāmi visena santhava’’nti.

… Bandhuro [bandhano (ka.)] thero….

4. Khitakattheragāthā

104.

‘‘Lahuko vata me kāyo, phuṭṭho ca pītisukhena vipulena;

Tūlamiva eritaṃ mālutena, pilavatīva me kāyo’’ti.

… Khitako thero….

5. Malitavambhattheragāthā

105.

‘‘Ukkaṇṭhitopi na vase, ramamānopi pakkame;

Na tvevānatthasaṃhitaṃ, vase vāsaṃ vicakkhaṇo’’ti.

… Malitavambho thero….

6. Suhemantattheragāthā

106.

‘‘Sataliṅgassa atthassa, satalakkhaṇadhārino;

Ekaṅgadassī dummedho, satadassī ca paṇḍito’’ti.

… Suhemanto thero….

7. Dhammasavattheragāthā

107.

‘‘Pabbajiṃ tulayitvāna, agārasmānagāriyaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Dhammasavo thero….

8. Dhammasavapituttheragāthā

108.

‘‘Sa vīsavassasatiko, pabbajiṃ anagāriyaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Dhammasavapitu thero….

9. Saṅgharakkhitattheragāthā

109.

‘‘Na nūnāyaṃ paramahitānukampino, rahogato anuvigaṇeti sāsanaṃ;

Tathāhayaṃ viharati pākatindriyo, migī yathā taruṇajātikā vane’’ti.

… Saṅgharakkhito thero….

10. Usabhattheragāthā

110.

‘‘Nagā nagaggesu susaṃvirūḷhā, udaggameghena navena sittā;

Vivekakāmassa araññasaññino, janeti bhiyyo usabhassa kalyata’’nti.

… Usabho thero….

Vaggo ekādasamo niṭṭhito.

Tassuddānaṃ –

Belaṭṭhāniko setuccho, bandhuro khitako isi;

Malitavambho suhemanto, dhammasavo dhammasavapitā;

Saṅgharakkhitatthero ca, usabho ca mahāmunīti.

12. Dvādasamavaggo

1. Jentattheragāthā

111.

‘‘Duppabbajjaṃ ve duradhivāsā gehā, dhammo gambhīro duradhigamā bhogā;

Kicchā vutti no itarītareneva, yuttaṃ cintetuṃ satatamaniccata’’nti.

… Jento thero….

2. Vacchagottattheragāthā

112.

‘‘Tevijjohaṃ mahājhāyī, cetosamathakovido;

Sadattho me anuppatto, kataṃ buddhassa sāsana’’nti.

… Vacchagotto thero….

3. Vanavacchattheragāthā

113.

‘‘Acchodikā puthusilā,gonaṅgulamigāyutā;

Ambusevālasañchannā, te selā ramayanti ma’’nti.

… Vanavaccho thero….

4. Adhimuttattheragāthā

114.

‘‘Kāyaduṭṭhullagaruno, hiyyamānamhi [hīyamānamhi (sī.)] jīvite;

Sarīrasukhagiddhassa, kuto samaṇasādhutā’’ti.

… Adhimutto thero….

5. Mahānāmattheragāthā

115.

‘‘Esāvahiyyase pabbatena, bahukuṭajasallakikena [sallakitena (sī.), sallarikena (syā.)];

Nesādakena girinā, yasassinā paricchadenā’’ti.

… Mahānāmo thero….

6. Pārāpariyattheragāthā

116.

‘‘Chaphassāyatane hitvā, guttadvāro susaṃvuto;

Aghamūlaṃ vamitvāna, patto me āsavakkhayo’’ti.

… Pārāpariyo [pārāsariyo (sī.), pāraṃpariyo (ka.)] thero ….

7. Yasattheragāthā

117.

‘‘Suvilitto suvasano,sabbābharaṇabhūsito;

Tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsana’’nti.

… Yaso thero….

8. Kimilattheragāthā

118.

‘‘Abhisattova nipatati, vayo rūpaṃ aññamiva tatheva santaṃ;

Tasseva sato avippavasato, aññasseva sarāmi attāna’’nti.

… Kimilo [kimbilo (sī. syā.)] thero….

9. Vajjiputtattheragāthā

119.

‘‘Rukkhamūlagahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya;

Jhāya gotama mā ca pamādo, kiṃ te biḷibiḷikā karissatī’’ti.

… Vajjiputto thero….

10. Isidattattheragāthā

120.

‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;

Dukkhakkhayo anuppatto,patto me āsavakkhayo’’ti.

… Isidatto thero….

Vaggo dvādasamo niṭṭhito.

Tassuddānaṃ

Jento ca vacchagotto ca, vaccho ca vanasavhayo;

Adhimutto mahānāmo, pārāpariyo yasopi ca;

Kimilo vajjiputto ca, isidatto mahāyasoti.

Ekakanipāto niṭṭhito.

Tatruddānaṃ –

Vīsuttarasataṃ therā, katakiccā anāsavā;

Ekakeva nipātamhi, susaṅgītā mahesibhīti.

2. Dukanipāto

1. Paṭhamavaggo

1. Uttarattheragāthā

121.

‘‘Natthi koci bhavo nicco, saṅkhārā vāpi sassatā;

Uppajjanti ca te khandhā, cavanti aparāparaṃ.

122.

‘‘Etamādīnaṃ ñatvā, bhavenamhi anatthiko;

Nissaṭo sabbakāmehi, patto me āsavakkhayo’’ti.

Itthaṃ sudaṃ āyasmā uttaro thero gāthāyo abhāsitthāti.

2. Piṇḍolabhāradvājattheragāthā

123.

‘‘Nayidaṃ anayena jīvitaṃ, nāhāro hadayassa santiko;

Āhāraṭṭhitiko samussayo, iti disvāna carāmi esanaṃ.

124.

‘‘Paṅkoti hi naṃ pavedayuṃ, yāyaṃ vandanapūjanā kulesu;

Sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho’’ti.

Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero gāthāyo abhāsitthāti.

3. Valliyattheragāthā

125.

‘‘Makkaṭo pañcadvārāyaṃ, kuṭikāyaṃ pasakkiya;

Dvārena anupariyeti, ghaṭṭayanto muhuṃ muhuṃ.

126.

‘‘Tiṭṭha makkaṭa mā dhāvi, na hi te taṃ yathā pure;

Niggahītosi paññāya, neva dūraṃ gamissatī’’ti.

… Valliyo thero….

4. Gaṅgātīriyattheragāthā

127.

‘‘Tiṇṇaṃ me tālapattānaṃ, gaṅgātīre kuṭī katā;

Chavasittova me patto, paṃsukūlañca cīvaraṃ.

128.

‘‘Dvinnaṃ antaravassānaṃ, ekā vācā me bhāsitā;

Tatiye antaravassamhi, tamokhandho [tamokkhandho (sī. syā.)] padālito’’ti.

… Gaṅgātīriyo thero….

5. Ajinattheragāthā

129.

‘‘Api ce hoti tevijjo, maccuhāyī anāsavo;

Appaññātoti naṃ bālā, avajānanti ajānatā.

130.

‘‘Yo ca kho annapānassa, lābhī hotīdha puggalo;

Pāpadhammopi ce hoti, so nesaṃ hoti sakkato’’ti.

… Ajino thero….

6. Meḷajinattheragāthā

131.

‘‘Yadāhaṃ dhammamassosiṃ, bhāsamānassa satthuno;

Na kaṅkhamabhijānāmi, sabbaññūaparājite.

132.

‘‘Satthavāhe mahāvīre, sārathīnaṃ varuttame;

Magge paṭipadāyaṃ vā, kaṅkhā mayhaṃ na vijjatī’’ti.

… Meḷajino thero….

7. Rādhattheragāthā

133.

[dha. pa. 13 dhammapade] ‘‘Yathā agāraṃ ducchannaṃ, vuṭṭhī samativijjhati;

Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.

134.

[dha. pa. 14 dhammapade] ‘‘Yathā agāraṃ succhannaṃ, vuḍḍhī na samativijjhati;

Evaṃ subhāvitaṃ cittaṃ, rāgo na samativijjhatī’’ti.

… Rādho thero….

8. Surādhattheragāthā

135.

‘‘Khīṇā hi mayhaṃ jāti, vusitaṃ jinasāsanaṃ;

Pahīno jālasaṅkhāto, bhavanetti samūhatā.

136.

‘‘Yassatthāya pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo’’ti.

… Surādho thero….

9. Gotamattheragāthā

137.

‘‘Sukhaṃ supanti munayo, ye itthīsu na bajjhare;

Sadā ve rakkhitabbāsu, yāsu saccaṃ sudullabhaṃ.

138.

‘‘Vadhaṃ carimha te kāma, anaṇā dāni te mayaṃ;

Gacchāma dāni nibbānaṃ, yattha gantvā na socatī’’ti.

… Gotamo thero….

10. Vasabhattheragāthā

139.

‘‘Pubbe hanati attānaṃ, pacchā hanati so pare;

Suhataṃ hanti attānaṃ, vītaṃseneva pakkhimā.

140.

‘‘Na brāhmaṇo bahivaṇṇo, anto vaṇṇo hi brāhmaṇo;

Yasmiṃ pāpāni kammāni, sa ve kaṇho sujampatī’’ti.

… Vasabho thero….

Vaggo paṭhamo niṭṭhito.

Tassuddānaṃ –

Uttaro ceva piṇḍolo, valliyo tīriyo isi;

Ajino ca meḷajino, rādho surādho gotamo;

Vasabhena ime honti, dasa therā mahiddhikāti.

2. Dutiyavaggo

1. Mahācundattheragāthā

141.

‘‘Sussūsā sutavaddhanī, sutaṃ paññāya vaddhanaṃ;

Paññāya atthaṃ jānāti, ñāto attho sukhāvaho.

142.

‘‘Sevetha pantāni senāsanāni, careyya saṃyojanavippamokkhaṃ;

Sace ratiṃ nādhigaccheyya tattha, saṅghe vase rakkhitatto satimā’’ti.

… Mahācundo thero….

2. Jotidāsattheragāthā

143.

‘‘Ye kho te veṭhamissena [veghamissena (sī. syā.), ve gamissena, vekhamissena (ka.)], nānattena ca kammunā;

Manusse uparundhanti, pharusūpakkamā janā;

Tepi tattheva kīranti, na hi kammaṃ panassati.

144.

‘‘Yaṃ karoti naro kammaṃ, kalyāṇaṃ yadi pāpakaṃ;

Tassa tasseva dāyādo, yaṃ yaṃ kammaṃ pakubbatī’’ti.

… Jotidāso thero….

3. Heraññakānittheragāthā

145.

‘‘Accayanti ahorattā, jīvitaṃ uparujjhati;

Āyu khīyati maccānaṃ, kunnadīnaṃva odakaṃ.

146.

‘‘Atha pāpāni kammāni, karaṃ bālo na bujjhati;

Pacchāssa kaṭukaṃ hoti, vipāko hissa pāpako’’ti.

… Heraññakānitthero….

4. Somamittattheragāthā

147.

‘‘Parittaṃ dārumāruyha, yathā sīde mahaṇṇave;

Evaṃ kusītamāgamma, sādhujīvīpi sīdati;

Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.

148.

‘‘Pavivittehi ariyehi, pahitattehi jhāyibhi;

Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase’’ti.

… Somamitto thero….

5. Sabbamittattheragāthā

149.

‘‘Jano janamhi sambaddho [sambaddho (syā. ka.)], janamevassito jano;

Jano janena heṭhīyati, heṭheti ca [bodhiyati, bādheti ca (ka.)] jano janaṃ.

150.

‘‘Ko hi tassa janenattho, janena janitena vā;

Janaṃ ohāya gacchaṃ taṃ, heṭhayitvā [bādhayitvā (ka.)] bahuṃ jana’’nti.

… Sabbamitto thero….

6. Mahākāḷattheragāthā

151.

‘‘Kāḷī itthī brahatī dhaṅkarūpā, satthiñca bhetvā aparañca satthiṃ;

Bāhañca bhetvā aparañca bāhaṃ, sīsañca bhetvā dadhithālakaṃva;

Esā nisinnā abhisandahitvā.

152.

‘‘Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando;

Tasmā pajānaṃ upadhiṃ na kayirā, māhaṃ puna bhinnasiro sayissa’’nti [passissanti (ka.)].

… Mahākāḷo thero….

7. Tissattheragāthā

153.

‘‘Bahū sapatte labhati, muṇḍo saṅghāṭipāruto;

Lābhī annassa pānassa, vatthassa sayanassa ca.

154.

‘‘Etamādīnavaṃ ñatvā, sakkāresu mahabbhayaṃ;

Appalābho anavassuto, sato bhikkhu paribbaje’’ti.

… Tisso thero….

8. Kimilattheragāthā

155.

‘‘Pācīnavaṃsadāyamhi, sakyaputtā sahāyakā;

Pahāyānappake bhoge, uñchāpattāgate ratā.

156.

‘‘Āraddhavīriyā pahitattā, niccaṃ daḷhaparakkamā;

Ramanti dhammaratiyā, hitvāna lokiyaṃ rati’’nti.

… Kimilo [kimbilo (sī. syā. pī.)] thero….

9. Nandattheragāthā

157.

‘‘Ayoniso manasikārā, maṇḍanaṃ anuyuñjisaṃ;

Uddhato capalo cāsiṃ, kāmarāgena aṭṭito.

158.

‘‘Upāyakusalenāhaṃ, buddhenādiccabandhunā;

Yoniso paṭipajjitvā, bhave cittaṃ udabbahi’’nti.

… Nando thero….

10. Sirimattheragāthā

159.

‘‘Pare ca naṃ pasaṃsanti, attā ce asamāhito;

Moghaṃ pare pasaṃsanti, attā hi asamāhito.

160.

‘‘Pare ca naṃ garahanti, attā ce susamāhito;

Moghaṃ pare garahanti, attā hi susamāhito’’ti.

… Sirimā thero….

Vaggo dutiyo niṭṭhito.

Tassuddānaṃ –

Cundo ca jotidāso ca, thero heraññakāni ca;

Somamitto sabbamitto, kālo tisso ca kimilo [kimbilo (sī. syā. pī.), chandalakkhaṇānulomaṃ];

Nando ca sirimā ceva, dasa therā mahiddhikāti.

3. Tatiyavaggo

1. Uttarattheragāthā

161.

‘‘Khandhā mayā pariññātā, taṇhā me susamūhatā;

Bhāvitā mama bojjhaṅgā, patto me āsavakkhayo.

162.

‘‘Sohaṃ khandhe pariññāya, abbahitvāna [abbuhitvāna (ka.)] jāliniṃ;

Bhāvayitvāna bojjhaṅge, nibbāyissaṃ anāsavo’’ti.

… Uttaro thero….

2. Bhaddajittheragāthā

163.

‘‘Panādo nāma so rājā, yassa yūpo suvaṇṇayo;

Tiriyaṃ soḷasubbedho [soḷasapabbedho (sī. aṭṭha.), soḷasabbāṇo (?)], ubbhamāhu [uddhamāhu (sī.), uccamāhu (syā.)] sahassadhā.

164.

‘‘Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo;

Anaccuṃ tattha gandhabbā, chasahassāni sattadhā’’ti.

… Bhaddajitthero….

3. Sobhitattheragāthā

165.

‘‘Satimā paññavā bhikkhu, āraddhabalavīriyo;

Pañca kappasatānāhaṃ, ekarattiṃ anussariṃ.

166.

‘‘Cattāro satipaṭṭhāne, satta aṭṭha ca bhāvayaṃ;

Pañca kappasatānāhaṃ, ekarattiṃ anussari’’nti.

… Sobhito thero….

4. Valliyattheragāthā

167.

‘‘Yaṃ kiccaṃ daḷhavīriyena, yaṃ kiccaṃ boddhumicchatā;

Karissaṃ nāvarajjhissaṃ [nāvarujjhissaṃ (ka. sī. ka.)], passa vīriyaṃ parakkama.

168.

‘‘Tvañca me maggamakkhāhi, añjasaṃ amatogadhaṃ;

Ahaṃ monena monissaṃ, gaṅgāsotova sāgara’’nti.

… Valliyo thero….

5. Vītasokattheragāthā

169.

‘‘Kese me olikhissanti, kappako upasaṅkami;

Tato ādāsamādāya, sarīraṃ paccavekkhisaṃ.

170.

‘‘Tuccho kāyo adissittha, andhakāro tamo byagā;

Sabbe coḷā samucchinnā, natthi dāni punabbhavo’’ti.

… Vītasoko thero….

6. Puṇṇamāsattheragāthā

171.

‘‘Pañca nīvaraṇe hitvā, yogakkhemassa pattiyā;

Dhammādāsaṃ gahetvāna, ñāṇadassanamattano.

172.

‘‘Paccavekkhiṃ imaṃ kāyaṃ, sabbaṃ santarabāhiraṃ;

Ajjhattañca bahiddhā ca, tuccho kāyo adissathā’’ti.

… Puṇṇamāso thero….

7. Nandakattheragāthā

173.

‘‘Yathāpi bhaddo ājañño, khalitvā patitiṭṭhati;

Bhiyyo laddāna saṃvegaṃ, adīno vahate dhuraṃ.

174.

‘‘Evaṃ dassanasampannaṃ, sammāsambuddhasāvakaṃ;

Ājānīyaṃ maṃ dhāretha, puttaṃ buddhassa orasa’’nti.

… Nandako thero….

8. Bharatattheragāthā

175.

‘‘Ehi nandaka gacchāma, upajjhāyassa santikaṃ;

Sīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā.

176.

‘‘Yāya no anukampāya, amhe pabbājayī muni;

So no attho anuppatto, sabbasaṃyojanakkhayo’’ti.

… Bharato thero….

9. Bhāradvājattheragāthā

177.

‘‘Nadanti evaṃ sappaññā, sīhāva girigabbhare;

Vīrā vijitasaṅgāmā, jetvā māraṃ savāhaniṃ [savāhanaṃ (bahūsu)].

178.

‘‘Satthā ca pariciṇṇo me, dhammo saṅgho ca pūjito;

Ahañca vitto sumano, puttaṃ disvā anāsava’’nti.

… Bhāradvājo thero….

10. Kaṇhadinnattheragāthā

179.

‘‘Upāsitā sappurisā, sutā dhammā abhiṇhaso;

Sutvāna paṭipajjissaṃ, añjasaṃ amatogadhaṃ.

180.

‘‘Bhavarāgahatassa me sato, bhavarāgo puna me na vijjati;

Na cāhu na ca me bhavissati, na ca me etarahi vijjatī’’ti.

… Kaṇhadinno thero….

Vaggo tatiyo niṭṭhito.

Tassuddānaṃ –

Uttaro bhaddajitthero, sobhito valliyo isi;

Vītasoko ca yo thero, puṇṇamāso ca nandako;

Bharato bhāradvājo ca, kaṇhadinno mahāmunīti.

4. Catutthavaggo

1. Migasirattheragāthā

181.

‘‘Yato ahaṃ pabbajito, sammāsambuddhasāsane;

Vimuccamāno uggacchiṃ, kāmadhātuṃ upaccagaṃ.

182.

‘‘Brahmuno pekkhamānassa, tato cittaṃ vimucci me;

Akuppā me vimuttīti, sabbasaṃyojanakkhayā’’ti.

… Migasiro thero….

2. Sivakattheragāthā

183.

‘‘Aniccāni gahakāni, tattha tattha punappunaṃ;

Gahakāraṃ [gahakārakaṃ (sī. pī.)] gavesanto, dukkhā jāti punappunaṃ.

184.

‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, thūṇikā [thūṇirā (pī. ka.), dhuṇirā (syā.)] ca vidālitā [padālitā (sī. syā.)];

Vimariyādikataṃ cittaṃ, idheva vidhamissatī’’ti.

… Sivako [sīvako (sī.)] thero….

3. Upavāṇattheragāthā

185.

‘‘Arahaṃ sugato loke, vātehābādhito [… bādhito (ka.)] muni;

Sace uṇhodakaṃ atthi, munino dehi brāhmaṇa.

186.

‘‘Pūjito pūjaneyyānaṃ [pūjanīyānaṃ (sī.)], sakkareyyāna sakkato;

Apacitopaceyyānaṃ [apacanīyānaṃ (sī.), apacineyyānaṃ (syā.)], tassa icchāmi hātave’’ti.

… Upavāṇo thero….

4. Isidinnattheragāthā

187.

‘‘Diṭṭhā mayā dhammadharā upāsakā, kāmā aniccā iti bhāsamānā;

Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te apekkhā.

188.

‘‘Addhā na jānanti yatodha dhammaṃ, kāmā aniccā iti cāpi āhu;

Rāgañca tesaṃ na balatthi chettuṃ, tasmā sitā puttadāraṃ dhanañcā’’ti.

… Isidinno thero….

5. Sambulakaccānattheragāthā

189.

‘‘Devo ca vassati devo ca gaḷagaḷāyati,

Ekako cāhaṃ bherave bile viharāmi;

Tassa mayhaṃ ekakassa bherave bile viharato,

Natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.

190.

‘‘Dhammatā mamasā yassa me, ekakassa bherave bile;

Viharato natthi bhayaṃ vā, chambhitattaṃ vā lomahaṃso vā’’ti.

… Sambulakaccāno [sambahulakaccāno (ka.)] thero….

6. Nitakattheragāthā

191.

[udā. 34 udānepi] ‘‘Kassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampati;

Virattaṃ rajanīyesu, kuppanīye na kuppati;

Yassevaṃ bhāvitaṃ cittaṃ, kuto taṃ dukkhamessati.

192.

‘‘Mama selūpamaṃ cittaṃ, ṭhitaṃ nānupakampati;

Virattaṃ rajanīyesu, kuppanīye na kuppati;

Mamevaṃ bhāvitaṃ cittaṃ, kuto maṃ dukkhamessatī’’ti.

… Nitako [khitako (sī. syā.)] thero….

7. Soṇapoṭiriyattheragāthā

193.

‘‘Na tāva supituṃ hoti, ratti nakkhattamālinī;

Paṭijaggitumevesā, ratti hoti vijānatā.

194.

‘‘Hatthikkhandhāvapatitaṃ, kuñjaro ce anukkame;

Saṅgāme me mataṃ seyyo, yañce jīve parājito’’ti.

… Soṇo poṭiriyo [selissariyo (sī.), poṭṭiriyaputto (syā.)] thero ….

8. Nisabhattheragāthā

195.

‘‘Pañca kāmaguṇe hitvā, piyarūpe manorame;

Saddhāya gharā nikkhamma, dukkhassantakaro bhave.

196.

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, sampajāno patissato’’ti.

… Nisabho thero….

9. Usabhattheragāthā

197.

‘‘Ambapallavasaṅkāsaṃ, aṃse katvāna cīvaraṃ;

Nisinno hatthigīvāyaṃ, gāmaṃ piṇḍāya pāvisiṃ.

198.

‘‘Hatthikkhandhato oruyha, saṃvegaṃ alabhiṃ tadā;

Sohaṃ ditto tadā santo, patto me āsavakkhayo’’ti.

… Usabho thero….

10. Kappaṭakurattheragāthā

199.

‘‘Ayamiti kappaṭo kappaṭakuro, acchāya atibharitāya [atibhariyāya (sī. ka.), accaṃ bharāya (syā.)];

Amataghaṭikāyaṃ dhammakaṭamatto [dhammakaṭapatto (syā. ka. aṭṭha.), dhammakaṭamaggo (sī. aṭṭha.)], katapadaṃ jhānāni ocetuṃ.

200.

‘‘Mā kho tvaṃ kappaṭa pacālesi, mā tvaṃ upakaṇṇamhi tāḷessaṃ;

Na hi [na vā (ka.)] tvaṃ kappaṭa mattamaññāsi, saṅghamajjhamhi pacalāyamānoti.

… Kappaṭakuro thero….

Vaggo catuttho niṭṭhito.

Tassuddānaṃ –

Migasiro sivako ca, upavāno ca paṇḍito;

Isidinno ca kaccāno, nitako ca mahāvasī;

Poṭiriyaputto nisabho, usabho kappaṭakuroti.

5. Pañcamavaggo

1. Kumārakassapattheragāthā

201.

‘‘Aho buddhā aho dhammā, aho no satthu sampadā;

Yattha etādisaṃ dhammaṃ, sāvako sacchikāhi’’ti.

202.

‘‘Asaṅkheyyesu kappesu, sakkāyādhigatā ahū;

Tesamayaṃ pacchimako, carimoyaṃ samussayo;

Jātimaraṇasaṃsāro, natthi dāni punabbhavo’’ti.

… Kumārakassapo thero….

2. Dhammapālattheragāthā

203.

‘‘Yo have daharo bhikkhu, yuñjati buddhasāsane;

Jāgaro sa hi suttesu [patisuttesu (sī. ka.)], amoghaṃ tassa jīvitaṃ.

204.

‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhāna sāsana’’nti.

… Dhammapālo thero….

3. Brahmālittheragāthā

205.

‘‘Kassindriyāni samathaṅgatāni, assā yathā sārathinā sudantā;

Pahīnamānassa anāsavassa, devāpi kassa [tassa (bahūsu)] pihayanti tādino’’ti.

206.

[dha. pa. 94 dhammapadepi] ‘‘Mayhindriyāni samathaṅgatāni, assā yathā sārathinā sudantā;

Pahīnamānassa anāsavassa, devāpi mayhaṃ pihayanti tādino’’ti.

… Brahmāli thero….

4. Mogharājattheragāthā

207.

‘‘Chavipāpaka cittabhaddaka, mogharāja satataṃ samāhito;

Hemantikasītakālarattiyo [hemantikakālarattiyo (ka.)], bhikkhu tvaṃsi kathaṃ karissasi’’.

208.

‘‘Sampannasassā magadhā, kevalā iti me sutaṃ;

Palālacchannako seyyaṃ, yathaññe sukhajīvino’’ti.

… Mogharājā thero….

5. Visākhapañcālaputtattheragāthā

209.

‘‘Na ukkhipe no ca parikkhipe pare, okkhipe pāragataṃ na eraye;

Na cattavaṇṇaṃ parisāsu byāhare, anuddhato sammitabhāṇi subbato.

210.

‘‘Susukhumanipuṇatthadassinā, matikusalena nivātavuttinā;

Saṃsevitavuddhasīlinā, nibbānaṃ na hi tena dullabha’’nti.

… Visākho pañcālaputto thero ….

6. Cūḷakattheragāthā

211.

‘‘Nadanti morā susikhā supekhuṇā, sunīlagīvā sumukhā sugajjino;

Susaddalā cāpi mahāmahī ayaṃ, subyāpitambu suvalāhakaṃ nabhaṃ.

212.

‘‘Sukallarūpo sumanassa jhāyataṃ [jhāyitaṃ (syā. ka.)], sunikkamo sādhu subuddhasāsane;

Susukkasukkaṃ nipuṇaṃ sududdasaṃ, phusāhi taṃ uttamamaccutaṃ pada’’nti.

… Cūḷako [cūlako (sī. aṭṭha.)] thero….

7. Anūpamattheragāthā

213.

‘‘Nandamānāgataṃ cittaṃ, sūlamāropamānakaṃ;

Tena teneva vajasi, yena sūlaṃ kaliṅgaraṃ.

214.

‘‘Tāhaṃ cittakaliṃ brūmi, taṃ brūmi cittadubbhakaṃ;

Satthā te dullabho laddho, mānatthe maṃ niyojayī’’ti.

… Anūpamo thero….

8. Vajjitattheragāthā

215.

‘‘Saṃsaraṃ dīghamaddhānaṃ, gatīsu parivattisaṃ;

Apassaṃ ariyasaccāni, andhabhūto [andhībhūto (ka.)] puthujjano.

216.

‘‘Tassa me appamattassa, saṃsārā vinaḷīkatā;

Sabbā gatī samucchinnā, natthi dāni punabbhavo’’ti.

… Vajjito thero….

9. Sandhitattheragāthā

217.

‘‘Assatthe haritobhāse, saṃvirūḷhamhi pādape;

Ekaṃ buddhagataṃ saññaṃ, alabhitthaṃ [alabhiṃ haṃ (ka.)] patissato.

218.

‘‘Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Tassā saññāya vāhasā, patto me āsavakkhayo’’ti.

… Sandhito thero….

Vaggo pañcamo niṭṭhito.

Tassuddānaṃ

Kumārakassapo thero, dhammapālo ca brahmāli;

Mogharājā visākho ca, cūḷako ca anūpamo;

Vajjito sandhito thero, kilesarajavāhanoti.

Dukanipāto niṭṭhito.

Tatruddānaṃ –

Gāthādukanipātamhi, navuti ceva aṭṭha ca;

Therā ekūnapaññāsaṃ, bhāsitā nayakovidāti.

3. Tikanipāto

1. Aṅgaṇikabhāradvājattheragāthā

219.

‘‘Ayoni suddhimanvesaṃ, aggiṃ paricariṃ vane;

Suddhimaggaṃ ajānanto, akāsiṃ amaraṃ tapaṃ [akāsiṃ aparaṃ tapaṃ (syā.), akāsiṃ amataṃ tapaṃ (ka.)].

220.

‘‘Taṃ sukhena sukhaṃ laddhaṃ, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

221.

‘‘Brahmabandhu pure āsiṃ, idāni khomhi brāhmaṇo;

Tevijjo nhātako [nahātako (sī. aṭṭha.)] camhi, sottiyo camhi vedagū’’ti.

… Aṅgaṇikabhāradvājo thero….

2. Paccayattheragāthā

222.

‘‘Pañcāhāhaṃ pabbajito, sekho appattamānaso,

Vihāraṃ me paviṭṭhassa, cetaso paṇidhī ahu.

223.

‘‘Nāsissaṃ na pivissāmi, vihārato na nikkhame;

Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.

224.

‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Paccayo thero….

3. Bākulattheragāthā

225.

‘‘Yo pubbe karaṇīyāni, pacchā so kātumicchati;

Sukhā so dhaṃsate ṭhānā, pacchā ca manutappati.

226.

‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

227.

‘‘Susukhaṃ vata nibbānaṃ, sammāsambuddhadesitaṃ;

Asokaṃ virajaṃ khemaṃ, yattha dukkhaṃ nirujjhatī’’ti.

… Bākulo [bākkulo (sī.)] thero….

4. Dhaniyattheragāthā

228.

‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā;

Saṅghikaṃ nātimaññeyya, cīvaraṃ pānabhojanaṃ.

229.

‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā;

Ahi mūsikasobbhaṃva, sevetha sayanāsanaṃ.

230.

‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā;

Itarītarena tusseyya, ekadhammañca bhāvaye’’ti.

… Dhaniyo thero….

5. Mātaṅgaputtattheragāthā

231.

‘‘Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu;

Iti vissaṭṭhakammante, khaṇā accenti māṇave.

232.

‘‘Yo ca sītañca uṇhañca, tiṇā bhiyyo na maññati;

Karaṃ purisakiccāni, so sukhā na vihāyati.

233.

‘‘Dabbaṃ kusaṃ poṭakilaṃ, usīraṃ muñjapabbajaṃ;

Urasā panudissāmi, vivekamanubrūhaya’’nti.

… Mātaṅgaputto thero….

6. Khujjasobhitattheragāthā

234.

‘‘Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino;

Tesaññataroyamāyuvā, dvāre tiṭṭhati khujjasobhito.

235.

‘‘Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino;

Tesaññataroyamāyuvā, dvāre tiṭṭhati māluterito.

236.

‘‘Suyuddhena suyiṭṭhena, saṅgāmavijayena ca;

Brahmacariyānuciṇṇena, evāyaṃ sukhamedhatī’’ti.

… Khujjasobhito thero….

7. Vāraṇattheragāthā

237.

‘‘Yodha koci manussesu, parapāṇāni hiṃsati;

Asmā lokā paramhā ca, ubhayā dhaṃsate naro.

238.

‘‘Yo ca mettena cittena, sabbapāṇānukampati;

Bahuñhi so pasavati, puññaṃ tādisako naro.

239.

‘‘Subhāsitassa sikkhetha, samaṇūpāsanassa ca;

Ekāsanassa ca raho, cittavūpasamassa cā’’ti.

… Vāraṇo thero….

8. Vassikattheragāthā

240.

‘‘Ekopi saddho medhāvī, assaddhānīdha ñātinaṃ;

Dhammaṭṭho sīlasampanno, hoti atthāya bandhunaṃ.

241.

‘‘Niggayha anukampāya, coditā ñātayo mayā;

Ñātibandhavapemena, kāraṃ katvāna bhikkhusu.

242.

‘‘Te abbhatītā kālaṅkatā, pattā te tidivaṃ sukhaṃ;

Bhātaro mayhaṃ mātā ca, modanti kāmakāmino’’ti.

… Vassiko [passiko (sī. syā. pī.)] thero….

9. Yasojattheragāthā

243.

‘‘Kālapabbaṅgasaṅkāso, kiso dhamanisanthato;

Mattaññū annapānamhi, adīnamanaso naro’’.

244.

‘‘Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane;

Nāgo saṅgāmasīseva, sato tatrādhivāsaye.

245.

‘‘Yathā brahmā tathā eko, yathā devo tathā duve;

Yathā gāmo tathā tayo, kolāhalaṃ tatuttari’’nti.

… Yasojo thero….

10. Sāṭimattiyattheragāthā

246.

‘‘Ahu tuyhaṃ pure saddhā, sā te ajja na vijjati;

Yaṃ tuyhaṃ tuyhamevetaṃ, natthi duccaritaṃ mama.

247.

‘‘Aniccā hi calā saddā, evaṃ diṭṭhā hi sā mayā;

Rajjantipi virajjanti, tattha kiṃ jiyyate muni.

248.

‘‘Paccati munino bhattaṃ, thokaṃ thokaṃ kule kule;

Piṇḍikāya carissāmi, atthi jaṅghabalaṃ [jaṅghābalaṃ (sī.)] mamā’’ti.

… Sāṭimattiyo thero….

11. Upālittheragāthā

249.

‘‘Saddhāya abhinikkhamma, navapabbajito navo;

Mitte bhajeyya kalyāṇe, suddhājīve atandite.

250.

‘‘Saddhāya abhinikkhamma, navapabbajito navo;

Saṅghasmiṃ viharaṃ bhikkhu, sikkhetha vinayaṃ budho.

251.

‘‘Saddhāya abhinikkhamma, navapabbajito navo;

Kappākappesu kusalo, careyya apurakkhato’’ti.

… Upālitthero….

12. Uttarapālattheragāthā

252.

‘‘Paṇḍitaṃ vata maṃ santaṃ, alamatthavicintakaṃ;

Pañca kāmaguṇā loke, sammohā pātayiṃsu maṃ.

253.

‘‘Pakkhando māravisaye, daḷhasallasamappito;

Asakkhiṃ maccurājassa, ahaṃ pāsā pamuccituṃ.

254.

‘‘Sabbe kāmā pahīnā me, bhavā sabbe padālitā [vidālitā (sī. pī. aṭṭha.)];

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Uttarapālo thero….

13. Abhibhūtattheragāthā

255.

‘‘Suṇātha ñātayo sabbe, yāvantettha samāgatā;

Dhammaṃ vo desayissāmi, dukkhā jāti punappunaṃ.

256.

[saṃ. ni. 1.185] ‘‘Ārambhatha [ārabhatha (sī. syā.), ārabbhatha (ka.)] nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

257.

‘‘Yo imasmiṃ dhammavinaye, appamatto vihassati [vihessati (syā. pī.)];

Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’ti.

… Abhibhūto thero….

14. Gotamattheragāthā

258.

‘‘Saṃsaraṃ hi nirayaṃ agacchissaṃ, petalokamagamaṃ punappunaṃ;

Dukkhamamhipi tiracchānayoniyaṃ, nekadhā hi vusitaṃ ciraṃ mayā.

259.

‘‘Mānusopi ca bhavobhirādhito, saggakāyamagamaṃ sakiṃ sakiṃ;

Rūpadhātusu arūpadhātusu, nevasaññisu asaññisuṭṭhitaṃ.

260.

‘‘Sambhavā suviditā asārakā, saṅkhatā pacalitā saderitā;

Taṃ viditvā mahamattasambhavaṃ, santimeva satimā samajjhaga’’nti.

… Gotamo thero….

15. Hāritattheragāthā

261.

‘‘Yo pubbe karaṇīyāni, pacchā so kātumicchati;

Sukhā so dhaṃsate ṭhānā, pacchā ca manutappati.

262.

‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

263.

‘‘Susukhaṃ vata nibbānaṃ, sammāsambuddhadesitaṃ;

Asokaṃ virajaṃ khemaṃ, yattha dukkhaṃ nirujjhatī’’ti.

… Hārito thero….

16. Vimalattheragāthā

264.

‘‘Pāpamitte vivajjetvā, bhajeyyuttamapuggalaṃ;

Ovāde cassa tiṭṭheyya, patthento acalaṃ sukhaṃ.

265.

‘‘Parittaṃ dārumāruyha, yathā sīde mahaṇṇave;

Evaṃ kusītamāgamma, sādhujīvīpi sīdati;

Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.

266.

‘‘Pavivittehi ariyehi, pahitattehi jhāyibhi;

Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase’’ti.

… Vimalo thero….

Tikanipāto niṭṭhito.

Tatruddānaṃ –

Aṅgaṇiko bhāradvājo, paccayo bākulo isi;

Dhaniyo mātaṅgaputto, sobhito vāraṇo isi.

Vassiko ca yasojo ca, sāṭimattiyupāli ca;

Uttarapālo abhibhūto, gotamo hāritopi ca.

Thero tikanipātamhi, nibbāne vimalo kato;

Aṭṭhatālīsa gāthāyo, therā soḷasa kittitāti.

4. Catukanipāto

1. Nāgasamālattheragāthā

267.

‘‘Alaṅkatā suvasanā, mālinī candanussadā;

Majjhe mahāpathe nārī, turiye naccati naṭṭakī.

268.

‘‘Piṇḍikāya paviṭṭhohaṃ, gacchanto naṃ udikkhisaṃ;

Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.

269.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha [sampatiṭṭhatha (ka.)].

270.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Nāgasamālo thero….

2. Bhaguttheragāthā

271.

‘‘Ahaṃ middhena pakato, vihārā upanikkhamiṃ;

Caṅkamaṃ abhiruhanto, tattheva papatiṃ chamā.

272.

‘‘Gattāni parimajjitvā, punapāruyha caṅkamaṃ;

Caṅkame caṅkamiṃ sohaṃ, ajjhattaṃ susamāhito.

273.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

274.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Bhagutthero….

3. Sabhiyattheragāthā

275.

[dha. pa. 6 dhammapadepi] ‘‘Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā.

276.

‘‘Yadā ca avijānantā, iriyantyamarā viya;

Vijānanti ca ye dhammaṃ, āturesu anāturā.

277.

‘‘Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;

Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.

278.

‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;

Ārakā hoti saddhammā, nabhaṃ puthaviyā yathā’’ti.

… Sabhiyo thero….

4. Nandakattheragāthā

279.

‘‘Dhiratthu pūre duggandhe, mārapakkhe avassute;

Navasotāni te kāye, yāni sandanti sabbadā.

280.

‘‘Mā purāṇaṃ amaññittho, māsādesi tathāgate;

Saggepi te na rajjanti, kimaṅgaṃ pana [kimaṅga pana (sī.)] mānuse.

281.

‘‘Ye ca kho bālā dummedhā, dummantī mohapārutā;

Tādisā tattha rajjanti, mārakhittamhi bandhane.

282.

‘‘Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Tādī tattha na rajjanti, chinnasuttā abandhanā’’ti.

… Nandako thero….

5. Jambukattheragāthā

283.

‘‘Pañcapaññāsavassāni, rajojallamadhārayiṃ;

Bhuñjanto māsikaṃ bhattaṃ, kesamassuṃ alocayiṃ.

284.

‘‘Ekapādena aṭṭhāsiṃ, āsanaṃ parivajjayiṃ;

Sukkhagūthāni ca khādiṃ, uddesañca na sādiyiṃ.

285.

‘‘Etādisaṃ karitvāna, bahuṃ duggatigāminaṃ;

Vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.

286.

‘‘Saraṇagamanaṃ passa, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Jambuko thero….

6. Senakattheragāthā

287.

‘‘Svāgataṃ vata me āsi, gayāyaṃ gayaphagguyā;

Yaṃ addasāsiṃ sambuddhaṃ, desentaṃ dhammamuttamaṃ.

288.

‘‘Mahappabhaṃ gaṇācariyaṃ, aggapattaṃ vināyakaṃ;

Sadevakassa lokassa, jinaṃ atuladassanaṃ.

289.

‘‘Mahānāgaṃ mahāvīraṃ, mahājutimanāsavaṃ;

Sabbāsavaparikkhīṇaṃ, satthāramakutobhayaṃ.

290.

‘‘Cirasaṃkiliṭṭhaṃ vata maṃ, diṭṭhisandānabandhitaṃ [sandhitaṃ (sī. syā.), sanditaṃ (pī. sī. aṭṭha.)];

Vimocayi so bhagavā, sabbaganthehi senaka’’nti.

… Senako thero….

7. Sambhūtattheragāthā

291.

‘‘Yo dandhakāle tarati, taraṇīye ca dandhaye;

Ayoni [ayoniso (syā.)] saṃvidhānena, bālo dukkhaṃ nigacchati.

292.

‘‘Tassatthā parihāyanti, kāḷapakkheva candimā;

Āyasakyañca [āyasasyañca (sī.)] pappoti, mittehi ca virujjhati.

293.

‘‘Yo dandhakāle dandheti, taraṇīye ca tāraye;

Yoniso saṃvidhānena, sukhaṃ pappoti paṇḍito.

294.

‘‘Tassatthā paripūrenti, sukkapakkheva candimā;

Yaso kittiñca pappoti, mittehi na virujjhatī’’ti.

… Sambhūto thero….

8. Rāhulattheragāthā

295.

‘‘Ubhayeneva sampanno, rāhulabhaddoti maṃ vidū;

Yañcamhi putto buddhassa, yañca dhammesu cakkhumā.

296.

‘‘Yañca me āsavā khīṇā, yañca natthi punabbhavo;

Arahā dakkhiṇeyyomhi, tevijjo amataddaso.

297.

‘‘Kāmandhā jālapacchannā, taṇhāchādanachāditā;

Pamattabandhunā baddhā, macchāva kumināmukhe.

298.

‘‘Taṃ kāmaṃ ahamujjhitvā, chetvā mārassa bandhanaṃ;

Samūlaṃ taṇhamabbuyha, sītibhūtosmi nibbuto’’ti.

… Rāhulo thero….

9. Candanattheragāthā

299.

‘‘Jātarūpena sañchannā [pacchannā (sī.)], dāsīgaṇapurakkhatā;

Aṅkena puttamādāya, bhariyā maṃ upāgami.

300.

‘‘Tañca disvāna āyantiṃ, sakaputtassa mātaraṃ;

Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.

301.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

302.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Candano thero….

10. Dhammikattheragāthā

303.

[jā. 1.10.102 jātakepi] ‘‘Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahati;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

304.

[jā. 1.15.385] ‘‘Nahi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ.

305.

‘‘Tasmā hi dhammesu kareyya chandaṃ, iti modamāno sugatena tādinā;

Dhamme ṭhitā sugatavarassa sāvakā, nīyanti dhīrā saraṇavaraggagāmino.

306.

‘‘Vipphoṭito gaṇḍamūlo, taṇhājālo samūhato;

So khīṇasaṃsāro na catthi kiñcanaṃ,

Cando yathā dosinā puṇṇamāsiya’’nti.

… Dhammiko thero….

11. Sappakattheragāthā

307.

‘‘Yadā balākā sucipaṇḍaracchadā, kāḷassa meghassa bhayena tajjitā;

Palehiti ālayamālayesinī, tadā nadī ajakaraṇī rameti maṃ.

308.

‘‘Yadā balākā suvisuddhapaṇḍarā, kāḷassa meghassa bhayena tajjitā;

Pariyesati leṇamaleṇadassinī, tadā nadī ajakaraṇī rameti maṃ.

309.

‘‘Kaṃ nu tattha na ramenti, jambuyo ubhato tahiṃ;

Sobhenti āpagākūlaṃ, mama leṇassa [mahāleṇassa (syā. ka.)] pacchato.

310.

‘‘Tā matamadasaṅghasuppahīnā,

Bhekā mandavatī panādayanti;

‘Nājja girinadīhi vippavāsasamayo,

Khemā ajakaraṇī sivā surammā’’’ti.

… Sappako thero….

12. Muditattheragāthā

311.

‘‘Pabbajiṃ jīvikatthohaṃ, laddhāna upasampadaṃ;

Tato saddhaṃ paṭilabhiṃ, daḷhavīriyo parakkamiṃ.

312.

‘‘Kāmaṃ bhijjatuyaṃ kāyo, maṃsapesī visīyaruṃ [visiyantu (ka.)];

Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu me.

313.

‘‘Nāsissaṃ na pivissāmi, vihārā ca na nikkhame;

Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.

314.

‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Mudito thero….

Catukkanipāto niṭṭhito.

Tatruddānaṃ –

Nāgasamālo bhagu ca, sabhiyo nandakopi ca;

Jambuko senako thero, sambhūto rāhulopi ca.

Bhavati candano thero, dasete [idāni naveva therā dissanti] buddhasāvakā;

Dhammiko sappako thero, mudito cāpi te tayo;

Gāthāyo dve ca paññāsa, therā sabbepi terasāti [idāni dvādaseva therā dissanti].

5. Pañcakanipāto

1. Rājadattattheragāthā

315.

‘‘Bhikkhu sivathikaṃ [sīvathikaṃ (sī. syā. pī.)] gantvā, addasa itthimujjhitaṃ;

Apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ.

316.

‘‘Yañhi eke jigucchanti, mataṃ disvāna pāpakaṃ;

Kāmarāgo pāturahu, andhova savatī [vasatī (sī.)] ahuṃ.

317.

‘‘Oraṃ odanapākamhā, tamhā ṭhānā apakkamiṃ;

Satimā sampajānohaṃ, ekamantaṃ upāvisiṃ.

318.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

319.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Rājadatto thero….

2. Subhūtattheragāthā

320.

‘‘Ayoge yuñjamattānaṃ, puriso kiccamicchako [kiccamicchato (sī.), kiccamicchayaṃ (katthaci)];

Caraṃ ce nādhigaccheyya, ‘taṃ me dubbhagalakkhaṇaṃ’.

321.

‘‘Abbūḷhaṃ aghagataṃ vijitaṃ, ekañce ossajeyya kalīva siyā;

Sabbānipi ce ossajeyya andhova siyā, samavisamassa adassanato.

322.

‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

323.

[dha. pa. 51 dhammapadepi] ‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ;

Evaṃ subhāsitā vācā, aphalā hoti akubbato.

324.

[dha. pa. 52] ‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sugandhakaṃ [sagandhakaṃ (sī. syā. pī.)];

Evaṃ subhāsitā vācā, saphalā hoti kubbato’’ti [sakubbato (sī. pī.), sukubbato (syā.)].

… Subhūto thero….

3. Girimānandattheragāthā

325.

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;

Tassaṃ viharāmi vūpasanto, atha ce patthayasī pavassa deva.

326.

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;

Tassaṃ viharāmi santacitto, atha ce patthayasī pavassa deva.

327.

‘‘Vassati devo…pe… tassaṃ viharāmi vītarāgo…pe….

328.

‘‘Vassati devo…pe… tassaṃ viharāmi vītadoso…pe….

329.

‘‘Vassati devo…pe… tassaṃ viharāmi vītamoho;

Atha ce patthayasī pavassa devā’’ti.

… Girimānando thero….

4. Sumanattheragāthā

330.

‘‘Yaṃ patthayāno dhammesu, upajjhāyo anuggahi;

Amataṃ abhikaṅkhantaṃ, kataṃ kattabbakaṃ mayā.

331.

‘‘Anuppatto sacchikato, sayaṃ dhammo anītiho;

Visuddhiñāṇo nikkaṅkho, byākaromi tavantike.

332.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.

333.

‘‘Appamattassa me sikkhā, sussutā tava sāsane;

Sabbe me āsavā khīṇā, natthi dāni punabbhavo.

334.

‘‘Anusāsi maṃ ariyavatā, anukampi anuggahi;

Amogho tuyhamovādo, antevāsimhi sikkhito’’ti.

… Sumano thero….

5. Vaḍḍhattheragāthā

335.

‘‘Sādhū hi kira me mātā, patodaṃ upadaṃsayi;

Yassāhaṃ vacanaṃ sutvā, anusiṭṭho janettiyā;

Āraddhavīriyo pahitatto, patto sambodhimuttamaṃ.

336.

‘‘Arahā dakkhiṇeyyomhi, tevijjo amataddaso;

Jetvā namucino senaṃ, viharāmi anāsavo.

337.

‘‘Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā;

Sabbe asesā ucchinnā, na ca uppajjare puna.

338.

‘‘Visāradā kho bhaginī, etamatthaṃ abhāsayi;

‘Apihā nūna mayipi, vanatho te na vijjati’.

339.

‘‘Pariyantakataṃ dukkhaṃ, antimoyaṃ samussayo;

Jātimaraṇasaṃsāro, natthi dāni punabbhavo’’ti.

… Vaḍḍho thero….

6. Nadīkassapattheragāthā

340.

‘‘Atthāya vata me buddho, nadiṃ nerañjaraṃ agā;

Yassāhaṃ dhammaṃ sutvāna, micchādiṭṭhiṃ vivajjayiṃ.

341.

‘‘Yajiṃ uccāvace yaññe, aggihuttaṃ juhiṃ ahaṃ;

‘Esā suddhī’ti maññanto, andhabhūto [andhībhūto (ka.)] puthujjano.

342.

‘‘Diṭṭhigahanapakkhando [pakkhanto (sī.), pakkhanno (syā. pī.)], parāmāsena mohito;

Asuddhiṃ maññisaṃ suddhiṃ, andhabhūto aviddasu.

343.

‘‘Micchādiṭṭhi pahīnā me, bhavā sabbe padālitā [vidālitā (ka.)];

Juhāmi dakkhiṇeyyaggiṃ, namassāmi tathāgataṃ.

344.

‘‘Mohā sabbe pahīnā me, bhavataṇhā padālitā;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Nadīkassapo thero….

7. Gayākassapattheragāthā

345.

‘‘Pāto majjhanhikaṃ sāyaṃ, tikkhattuṃ divasassahaṃ;

Otariṃ udakaṃ sohaṃ, gayāya gayaphagguyā.

346.

‘‘‘Yaṃ mayā pakataṃ pāpaṃ, pubbe aññāsu jātisu;

Taṃ dānīdha pavāhemi’, evaṃdiṭṭhi pure ahuṃ.

347.

‘‘Sutvā subhāsitaṃ vācaṃ, dhammatthasahitaṃ padaṃ;

Tathaṃ yāthāvakaṃ atthaṃ, yoniso paccavekkhisaṃ;

348.

‘‘Ninhātasabbapāpomhi, nimmalo payato suci;

Suddho suddhassa dāyādo, putto buddhassa oraso.

349.

‘‘Ogayhaṭṭhaṅgikaṃ sotaṃ, sabbapāpaṃ pavāhayiṃ;

Tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsana’’nti.

… Gayākassapo thero….

8. Vakkalittheragāthā

350.

‘‘Vātarogābhinīto tvaṃ, viharaṃ kānane vane;

Paviṭṭhagocare lūkhe, kathaṃ bhikkhu karissasi.

351.

‘‘Pītisukhena vipulena, pharamāno samussayaṃ;

Lūkhampi abhisambhonto, viharissāmi kānane.

352.

‘‘Bhāvento satipaṭṭhāne, indriyāni balāni ca;

Bojjhaṅgāni ca bhāvento, viharissāmi kānane.

353.

‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame [āraddhavīriyo pahitatto, niccaṃ daḷhaparakkamo (sī.)];

Samagge sahite disvā, viharissāmi kānane.

354.

‘‘Anussaranto sambuddhaṃ, aggaṃ dantaṃ samāhitaṃ;

Atandito rattindivaṃ, viharissāmi kānane’’ti.

… Vakkalitthero….

9. Vijitasenattheragāthā

355.

‘‘Olaggessāmi te citta, āṇidvāreva hatthinaṃ;

Na taṃ pāpe niyojessaṃ, kāmajāla [kāmajālaṃ (syā.)] sarīraja [sarīrajaṃ (syā. ka.)].

356.

‘‘Tvaṃ olaggo na gacchasi [na gañchisi (pī)], dvāravivaraṃ gajova alabhanto;

Na ca cittakali punappunaṃ, pasakka [pasahaṃ (sī. syā. pī.)] pāparato carissasi.

357.

‘‘Yathā kuñjaraṃ adantaṃ, navaggahamaṅkusaggaho;

Balavā āvatteti akāmaṃ, evaṃ āvattayissaṃ taṃ.

358.

‘‘Yathā varahayadamakusalo, sārathi pavaro dameti ājaññaṃ;

Evaṃ damayissaṃ taṃ, patiṭṭhito pañcasu balesu.

359.

‘‘Satiyā taṃ nibandhissaṃ, payutto te damessāmi [payatatto vodapessāmi (sī.)];

Vīriyadhuraniggahito, na yito dūraṃ gamissase cittā’’ti.

… Vijitaseno thero….

10. Yasadattattheragāthā

360.

‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;

Ārakā hoti saddhammā, nabhaso pathavī yathā.

361.

‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;

Parihāyati saddhammā, kāḷapakkheva candimā.

362.

‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;

Parisussati saddhamme, maccho appodake yathā.

363.

‘‘Upārambhacitto dummedho, suṇāti jinasāsanaṃ;

Na virūhati saddhamme, khette bījaṃva pūtikaṃ.

364.

‘‘Yo ca tuṭṭhena cittena, suṇāti jinasāsanaṃ;

Khepetvā āsave sabbe, sacchikatvā akuppataṃ;

Pappuyya paramaṃ santiṃ, parinibbātināsavo’’ti.

… Yasadatto thero….

11. Soṇakuṭikaṇṇattheragāthā

365.

‘‘Upasampadā ca me laddhā, vimutto camhi anāsavo;

So ca me bhagavā diṭṭho, vihāre ca sahāvasiṃ.

366.

‘‘Bahudeva rattiṃ bhagavā, abbhokāsetināmayi;

Vihārakusalo satthā, vihāraṃ pāvisī tadā.

367.

‘‘Santharitvāna saṅghāṭiṃ, seyyaṃ kappesi gotamo;

Sīho selaguhāyaṃva, pahīnabhayabheravo.

368.

‘‘Tato kalyāṇavākkaraṇo, sammāsambuddhasāvako;

Soṇo abhāsi saddhammaṃ, buddhaseṭṭhassa sammukhā.

369.

‘‘Pañcakkhandhe pariññāya, bhāvayitvāna añjasaṃ;

Pappuyya paramaṃ santiṃ, parinibbissatyanāsavo’’ti.

… Soṇo kuṭikaṇṇathero….

12. Kosiyattheragāthā

370.

‘‘Yo ve garūnaṃ vacanaññu dhīro, vase ca tamhi janayetha pemaṃ;

So bhattimā nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.

371.

‘‘Yaṃ āpadā uppatitā uḷārā, nakkhambhayante paṭisaṅkhayantaṃ;

So thāmavā nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.

372.

‘‘Yo ve samuddova ṭhito anejo, gambhīrapañño nipuṇatthadassī;

Asaṃhāriyo nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.

373.

‘‘Bahussuto dhammadharo ca hoti, dhammassa hoti anudhammacārī;

So tādiso nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.

374.

‘‘Atthañca yo jānāti bhāsitassa, atthañca ñatvāna tathā karoti;

Atthantaro nāma sa hoti paṇḍito, ñatvā ca dhammesu visesi assā’’ti.

… Kosiyo thero….

Pañcakanipāto niṭṭhito.

Tatruddānaṃ –

Rājadatto subhūto ca, girimānandasumanā;

Vaḍḍho ca kassapo thero, gayākassapavakkalī.

Vijito yasadatto ca, soṇo kosiyasavhayo;

Saṭṭhi ca pañca gāthāyo, therā ca ettha dvādasāti.

6. Chakkanipāto

1. Uruveḷakassapattheragāthā

375.

‘‘Disvāna pāṭihīrāni, gotamassa yasassino;

Na tāvāhaṃ paṇipatiṃ, issāmānena vañcito.

376.

‘‘Mama saṅkappamaññāya, codesi narasārathi;

Tato me āsi saṃvego, abbhuto lomahaṃsano.

377.

‘‘Pubbe jaṭilabhūtassa, yā me siddhi parittikā;

Tāhaṃ tadā nirākatvā [niraṃkatvā (syā. ka.)], pabbajiṃ jinasāsane.

378.

‘‘Pubbe yaññena santuṭṭho, kāmadhātupurakkhato;

Pacchā rāgañca dosañca, mohañcāpi samūhaniṃ.

379.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Iddhimā paracittaññū, dibbasotañca pāpuṇiṃ.

380.

‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo’’ti.

… Uruveḷakassapo thero….

2. Tekicchakārittheragāthā

381.

‘‘Atihitā vīhi, khalagatā sālī;

Na ca labhe piṇḍaṃ, kathamahaṃ kassaṃ.

382.

‘‘Buddhamappameyyaṃ anussara pasanno;

Pītiyā phuṭasarīro hohisi satatamudaggo.

383.

‘‘Dhammamappameyyaṃ anussara pasanno;

Pītiyā phuṭasarīro hohisi satatamudaggo.

384.

‘‘Saṅghamappameyyaṃ anussara pasanno;

Pītiyā phuṭasarīro hohisi satatamudaggo.

385.

‘‘Abbhokāse viharasi, sītā hemantikā imā ratyo;

Mā sītena pareto vihaññittho, pavisa tvaṃ vihāraṃ phusitaggaḷaṃ.

386.

‘‘Phusissaṃ catasso appamaññāyo, tāhi ca sukhito viharissaṃ;

Nāhaṃ sītena vihaññissaṃ, aniñjito viharanto’’ti.

… Tekicchakārī [tekicchakāni (sī. syā. pī.)] thero….

3. Mahānāgattheragāthā

387.

‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;

Parihāyati saddhammā, maccho appodake yathā.

388.

‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;

Na virūhati saddhamme, khette bījaṃva pūtikaṃ.

389.

‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;

Ārakā hoti nibbānā [nibbāṇā (sī.)], dhammarājassa sāsane.

390.

‘‘Yassa sabrahmacārīsu, gāravo upalabbhati;

Na vihāyati saddhammā, maccho bavhodake [bahvodake (sī.), bahodake (syā.)] yathā.

391.

‘‘Yassa sabrahmacārīsu, gāravo upalabbhati;

So virūhati saddhamme, khette bījaṃva bhaddakaṃ.

392.

‘‘Yassa sabrahmacārīsu, gāravo upalabbhati;

Santike hoti nibbānaṃ [nibbāṇaṃ (sī.)], dhammarājassa sāsane’’ti.

… Mahānāgo thero….

4. Kullattheragāthā

393.

‘‘Kullo sivathikaṃ gantvā, addasa itthimujjhitaṃ;

Apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ.

394.

‘‘Āturaṃ asuciṃ pūtiṃ, passa kulla samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhinanditaṃ.

395.

‘‘Dhammādāsaṃ gahetvāna, ñāṇadassanapattiyā;

Paccavekkhiṃ imaṃ kāyaṃ, tucchaṃ santarabāhiraṃ.

396.

‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho.

397.

‘‘Yathā divā tathā rattiṃ, yathā rattiṃ tathā divā;

Yathā pure tathā pacchā, yathā pacchā tathā pure.

398.

‘‘Pañcaṅgikena turiyena, na ratī hoti tādisī;

Yathā ekaggacittassa, sammā dhammaṃ vipassato’’ti.

… Kullo thero….

5. Mālukyaputtattheragāthā

399.

‘‘Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya;

So plavatī [plavati (sī. pī. ka.), pariplavati (syā.)] hurā huraṃ, phalamicchaṃva vanasmi vānaro.

400.

‘‘Yaṃ esā sahate [sahati (pī. ka.)] jammī, taṇhā loke visattikā;

Sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva [abhivuṭṭhaṃva (syā.), abhivaḍḍhaṃva (ka.)] bīraṇaṃ.

401.

‘‘Yo cetaṃ sahate [sahati (pī. ka.)] jammiṃ, taṇhaṃ loke duraccayaṃ;

Sokā tamhā papatanti, udabindūva pokkharā.

402.

‘‘Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;

Taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ;

Mā vo naḷaṃva sotova, māro bhañji punappunaṃ.

403.

‘‘Karotha buddhavacanaṃ, khaṇo vo mā upaccagā;

Khaṇātītā hi socanti, nirayamhi samappitā.

404.

‘‘Pamādo rajo pamādo [sabbadā (sī. ka.), suttanipātaṭṭhakathāyaṃ uṭṭhānasuttavaṇṇanā oloketabbā], pamādānupatito rajo;

Appamādena vijjāya, abbahe sallamattano’’ti.

… Mālukyaputto [māluṅkyaputto (sī. syā. pī.)] thero….

6. Sappadāsattheragāthā

405.

‘‘Paṇṇavīsativassāni, yato pabbajito ahaṃ;

Accharāsaṅghātamattampi, cetosantimanajjhagaṃ.

406.

‘‘Aladdhā cittassekaggaṃ, kāmarāgena aṭṭito [addito (syā. sī. aṭṭha.), aḍḍito (ka.)];

Bāhā paggayha kandanto, vihārā upanikkhamiṃ [nūpanikkhamiṃ (sabbattha), dupanikkhamiṃ (?)].

407.

‘‘Satthaṃ vā āharissāmi, ko attho jīvitena me;

Kathaṃ hi sikkhaṃ paccakkhaṃ, kālaṃ kubbetha mādiso.

408.

‘‘Tadāhaṃ khuramādāya, mañcakamhi upāvisiṃ;

Parinīto khuro āsi, dhamaniṃ chettumattano.

409.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

410.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Sappadāso thero….

7.Kātiyānattheragāthā

411.

‘‘Uṭṭhehi nisīda kātiyāna, mā niddābahulo ahu jāgarassu;

Mā taṃ alasaṃ pamattabandhu, kūṭeneva jinātu maccurājā.

412.

‘‘Seyyathāpi [sayathāpi (sī. pī.)] mahāsamuddavego, evaṃ jātijarātivattate taṃ;

So karohi sudīpamattano tvaṃ, na hi tāṇaṃ tava vijjateva aññaṃ.

413.

‘‘Satthā hi vijesi maggametaṃ, saṅgā jātijarābhayā atītaṃ;

Pubbāpararattamappamatto, anuyuñjassu daḷhaṃ karohi yogaṃ.

414.

‘‘Purimāni pamuñca bandhanāni, saṅghāṭikhuramuṇḍabhikkhabhojī;

Mā khiḍḍāratiñca mā niddaṃ, anuyuñjittha jhāya kātiyāna.

415.

‘‘Jhāyāhi jināhi kātiyāna, yogakkhemapathesu kovidosi;

Pappuyya anuttaraṃ visuddhiṃ, parinibbāhisi vārināva joti.

416.

‘‘Pajjotakaro parittaraṃso, vātena vinamyate latāva;

Evampi tuvaṃ anādiyāno, māraṃ indasagotta niddhunāhi;

So vedayitāsu vītarāgo, kālaṃ kaṅkha idheva sītibhūto’’ti.

… Kātiyāno thero….

8. Migajālattheragāthā

417.

‘‘Sudesito cakkhumatā, buddhenādiccabandhunā;

Sabbasaṃyojanātīto, sabbavaṭṭavināsano.

418.

‘‘Niyyāniko uttaraṇo, taṇhāmūlavisosano;

Visamūlaṃ āghātanaṃ, chetvā pāpeti nibbutiṃ.

419.

‘‘Aññāṇamūlabhedāya, kammayantavighāṭano;

Viññāṇānaṃ pariggahe, ñāṇavajiranipātano.

420.

‘‘Vedanānaṃ viññāpano, upādānappamocano;

Bhavaṃ aṅgārakāsuṃva, ñāṇena anupassano [anupassako (sī. pī.)].

421.

‘‘Mahāraso sugambhīro, jarāmaccunivāraṇo;

Ariyo aṭṭhaṅgiko maggo, dukkhūpasamano sivo.

422.

‘‘Kammaṃ kammanti ñatvāna, vipākañca vipākato;

Paṭiccuppannadhammānaṃ, yathāvālokadassano;

Mahākhemaṅgamo santo, pariyosānabhaddako’’ti.

… Migajālo thero….

9. Purohitaputtajentattheragāthā

423.

‘‘Jātimadena mattohaṃ, bhogaissariyena ca;

Saṇṭhānavaṇṇarūpena, madamatto acārihaṃ.

424.

‘‘Nāttano samakaṃ kañci, atirekaṃ ca maññisaṃ;

Atimānahato bālo, patthaddho ussitaddhajo.

425.

‘‘Mātaraṃ pitarañcāpi, aññepi garusammate;

Na kañci abhivādesiṃ, mānatthaddho anādaro.

426.

‘‘Disvā vināyakaṃ aggaṃ, sārathīnaṃ varuttamaṃ;

Tapantamiva ādiccaṃ, bhikkhusaṅghapurakkhataṃ.

427.

‘‘Mānaṃ madañca chaḍḍetvā, vippasannena cetasā;

Sirasā abhivādesiṃ, sabbasattānamuttamaṃ.

428.

‘‘Atimāno ca omāno, pahīnā susamūhatā;

Asmimāno samucchinno, sabbe mānavidhā hatā’’ti.

… Jento purohitaputto thero….

10. Sumanattheragāthā

429.

‘‘Yadā navo pabbajito, jātiyā sattavassiko;

Iddhiyā abhibhotvāna, pannagindaṃ mahiddhikaṃ.

430.

‘‘Upajjhāyassa udakaṃ, anotattā mahāsarā;

Āharāmi tato disvā, maṃ satthā etadabravi’’.

431.

‘‘Sāriputta imaṃ passa, āgacchantaṃ kumārakaṃ;

Udakakumbhamādāya, ajjhattaṃ susamāhitaṃ.

432.

‘‘Pāsādikena vattena, kalyāṇairiyāpatho;

Sāmaṇeronuruddhassa, iddhiyā ca visārado.

433.

‘‘Ājānīyena ājañño, sādhunā sādhukārito;

Vinīto anuruddhena, katakiccena sikkhito.

434.

‘‘So patvā paramaṃ santiṃ, sacchikatvā akuppataṃ;

Sāmaṇero sa sumano, mā maṃ jaññāti icchatī’’ti.

… Sumano thero….

11. Nhātakamunittheragāthā

435.

‘‘Vātarogābhinīto tvaṃ, viharaṃ kānane vane;

Paviddhagocare lūkhe, kathaṃ bhikkhu karissasi’’.

436.

‘‘Pītisukhena vipulena, pharitvāna samussayaṃ;

Lūkhampi abhisambhonto, viharissāmi kānane.

437.

‘‘Bhāvento satta bojjhaṅge, indriyāni balāni ca;

Jhānasokhummasampanno [jhānasukhumasampanno (syā. ka.)], viharissaṃ anāsavo.

438.

‘‘Vippamuttaṃ kilesehi, suddhacittaṃ anāvilaṃ;

Abhiṇhaṃ paccavekkhanto, viharissaṃ anāsavo.

439.

‘‘Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā;

Sabbe asesā ucchinnā, na ca uppajjare puna.

440.

‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;

Dukkhakkhayo anuppatto, natthi dāni punabbhavo’’ti.

… Nhātakamunitthero….

12. Brahmadattattheragāthā

441.

‘‘Akkodhassa kuto kodho, dantassa samajīvino;

Sammadaññā vimuttassa, upasantassa tādino.

442.

‘‘Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;

Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.

443.

[saṃ. ni. 1.188, 250] ‘‘Ubhinnamatthaṃ carati, attano ca parassa ca;

Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.

444.

[saṃ. ni. 1.188, 250] ‘‘Ubhinnaṃ tikicchantaṃ taṃ, attano ca parassa ca;

Janā maññanti bāloti, ye dhammassa akovidā.

445.

‘‘Uppajje te sace kodho, āvajja kakacūpamaṃ;

Uppajje ce rase taṇhā, puttamaṃsūpamaṃ sara.

446.

‘‘Sace dhāvati cittaṃ te, kāmesu ca bhavesu ca;

Khippaṃ niggaṇha satiyā, kiṭṭhādaṃ viya duppasu’’nti;

… Brahmadatto thero….

13. Sirimaṇḍattheragāthā

447.

[udā. 45; cūḷava. 385; pari. 339] ‘‘Channamativassati, vivaṭaṃ nātivassati;

Tasmā channaṃ vivaretha, evaṃ taṃ nātivassati.

448.

[saṃ. ni. 1.66; netti. 18] ‘‘Maccunābbhahato loko, jarāya parivārito;

Taṇhāsallena otiṇṇo, icchādhūpāyito sadā.

449.

‘‘Maccunābbhahato loko, parikkhitto jarāya ca;

Haññati niccamattāṇo, pattadaṇḍova takkaro.

450.

‘‘Āgacchantaggikhandhāva, maccu byādhi jarā tayo;

Paccuggantuṃ balaṃ natthi, javo natthi palāyituṃ.

451.

‘‘Amoghaṃ divasaṃ kayirā, appena bahukena vā;

Yaṃ yaṃ vijahate [virahate (sī. pī.), vivahate (syā.)] rattiṃ, tadūnaṃ tassa jīvitaṃ.

452.

‘‘Carato tiṭṭhato vāpi, āsīnasayanassa vā;

Upeti carimā ratti, na te kālo pamajjitu’’nti.

… Sirimaṇḍo [sirimando (sī.)] thero….

14. Sabbakāmittheragāthā

453.

‘‘Dvipādakoyaṃ asuci, duggandho parihīrati [pariharati (ka.)];

Nānākuṇapaparipūro, vissavanto tato tato.

454.

‘‘Migaṃ nilīnaṃ kūṭena, baḷiseneva ambujaṃ;

Vānaraṃ viya lepena, bādhayanti puthujjanaṃ.

455.

‘‘Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;

Pañca kāmaguṇā ete, itthirūpasmi dissare.

456.

‘‘Ye etā upasevanti, rattacittā puthujjanā;

Vaḍḍhenti kaṭasiṃ ghoraṃ, ācinanti punabbhavaṃ.

457.

‘‘Yo cetā parivajjeti, sappasseva padā siro;

Somaṃ visattikaṃ loke, sato samativattati.

458.

‘‘Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;

Nissaṭo sabbakāmehi, patto me āsavakkhayo’’ti.

… Sabbakāmitthero….

Chakkanipāto niṭṭhito.

Tatruddānaṃ –

Uruveḷakassapo ca, thero tekicchakāri ca;

Mahānāgo ca kullo ca, mālukyo [māluto (sī. ka.), māluṅkyo (syā.)] sappadāsako.

Kātiyāno migajālo, jento sumanasavhayo;

Nhātamuni brahmadatto, sirimaṇḍo sabbakāmī ca;

Gāthāyo caturāsīti, therā cettha catuddasāti.

7. Sattakanipāto

1. Sundarasamuddattheragāthā

459.

‘‘Alaṅkatā suvasanā, māladhārī [mālābhārī (sī.), mālabhārī (syā.)] vibhūsitā;

Alattakakatāpādā, pādukāruyha vesikā.

460.

‘‘Pādukā oruhitvāna, purato pañjalīkatā;

Sā maṃ saṇhena mudunā, mhitapubbaṃ [mihitapubbaṃ (sī.)] abhāsatha’’.

461.

‘‘Yuvāsi tvaṃ pabbajito, tiṭṭhāhi mama sāsane;

Bhuñja mānusake kāme, ahaṃ vittaṃ dadāmi te;

Saccaṃ te paṭijānāmi, aggiṃ vā te harāmahaṃ.

462.

‘‘Yadā jiṇṇā bhavissāma, ubho daṇḍaparāyanā;

Ubhopi pabbajissāma, ubhayattha kaṭaggaho’’.

463.

‘‘Tañca disvāna yācantiṃ, vesikaṃ pañjalīkataṃ;

Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.

464.

‘‘Tato me manasīkāro…pe… nibbidā samatiṭṭhatha.

465.

‘‘Tato cittaṃ vimucci me…pe… kataṃ buddhassa sāsana’’nti.

… Sundarasamuddo thero….

2. Lakuṇḍakabhaddiyattheragāthā

466.

Pare ambāṭakārāme, vanasaṇḍamhi bhaddiyo;

Samūlaṃ taṇhamabbuyha, tattha bhaddova jhāyati [bhaddo’dhijhāyāyati (sī.), bhaddo jhiyāyati (syā. sī. aṭṭha.)].

467.

‘‘Ramanteke mudiṅgehi [mutiṅgehi (sī. aṭṭha.)], vīṇāhi paṇavehi ca;

Ahañca rukkhamūlasmiṃ, rato buddhassa sāsane.

468.

‘‘Buddho ce [buddho ca (sabbattha)] me varaṃ dajjā, so ca labbhetha me varo;

Gaṇhehaṃ sabbalokassa, niccaṃ kāyagataṃ satiṃ.

469.

‘‘Ye maṃ rūpena pāmiṃsu, ye ca ghosena anvagū;

Chandarāgavasūpetā, na maṃ jānanti te janā.

470.

‘‘Ajjhattañca na jānāti, bahiddhā ca na passati;

Samantāvaraṇo bālo, sa ve ghosena vuyhati.

471.

‘‘Ajjhattañca na jānāti, bahiddhā ca vipassati;

Bahiddhā phaladassāvī, sopi ghosena vuyhati.

472.

‘‘Ajjhattañca pajānāti, bahiddhā ca vipassati;

Anāvaraṇadassāvī, na so ghosena vuyhatī’’ti.

… Lakuṇḍakabhaddiyo thero….

3. Bhaddattheragāthā

473.

‘‘Ekaputto ahaṃ āsiṃ, piyo mātu piyo pitu;

Bahūhi vatacariyāhi, laddho āyācanāhi ca.

474.

‘‘Te ca maṃ anukampāya, atthakāmā hitesino;

Ubho pitā ca mātā ca, buddhassa upanāmayuṃ’’.

475.

‘‘Kicchā laddho ayaṃ putto, sukhumālo sukhedhito;

Imaṃ dadāma te nātha, jinassa paricārakaṃ’’.

476.

‘‘Satthā ca maṃ paṭiggayha, ānandaṃ etadabravi;

‘Pabbājehi imaṃ khippaṃ, hessatyājāniyo ayaṃ.

477.

‘‘Pabbājetvāna maṃ satthā, vihāraṃ pāvisī jino;

Anoggatasmiṃ sūriyasmiṃ, tato cittaṃ vimucci me.

478.

‘‘Tato satthā nirākatvā, paṭisallānavuṭṭhito;

‘Ehi bhaddā’ti maṃ āha, sā me āsūpasampadā.

479.

‘‘Jātiyā sattavassena, laddhā me upasampadā;

Tisso vijjā anuppattā, aho dhammasudhammatā’’ti.

… Bhaddo thero….

4. Sopākattheragāthā

480.

‘‘Disvā pāsādachāyāyaṃ, caṅkamantaṃ naruttamaṃ;

Tattha naṃ upasaṅkamma, vandissaṃ [vandisaṃ (sī. pī.)] purisuttamaṃ.

481.

‘‘Ekaṃsaṃ cīvaraṃ katvā, saṃharitvāna pāṇayo;

Anucaṅkamissaṃ virajaṃ, sabbasattānamuttamaṃ.

482.

‘‘Tato pañhe apucchi maṃ, pañhānaṃ kovido vidū;

Acchambhī ca abhīto ca, byākāsiṃ satthuno ahaṃ.

483.

‘‘Vissajjitesu pañhesu, anumodi tathāgato;

Bhikkhusaṅghaṃ viloketvā, imamatthaṃ abhāsatha’’.

484.

‘‘Lābhā aṅgānaṃ magadhānaṃ, yesāyaṃ paribhuñjati;

Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Paccuṭṭhānañca sāmīciṃ, tesaṃ lābhā’’ti cābravi.

485.

‘‘Ajjatagge maṃ sopāka, dassanāyopasaṅkama;

Esā ceva te sopāka, bhavatu upasampadā’’.

486.

‘‘Jātiyā sattavassohaṃ, laddhāna upasampadaṃ;

Dhāremi antimaṃ dehaṃ, aho dhammasudhammatā’’ti.

… Sopāko thero….

5. Sarabhaṅgattheragāthā

487.

‘‘Sare hatthehi bhañjitvā, katvāna kuṭimacchisaṃ;

Tena me sarabhaṅgoti, nāmaṃ sammutiyā ahu.

488.

‘‘Na mayhaṃ kappate ajja, sare hatthehi bhañjituṃ;

Sikkhāpadā no paññattā, gotamena yasassinā.

489.

‘‘Sakalaṃ samattaṃ rogaṃ, sarabhaṅgo nāddasaṃ pubbe;

Soyaṃ rogo diṭṭho, vacanakarenātidevassa.

490.

‘‘Yeneva maggena gato vipassī, yeneva maggena sikhī ca vessabhū;

Kakusandhakoṇāgamano ca kassapo, tenañjasena agamāsi gotamo.

491.

‘‘Vītataṇhā anādānā, satta buddhā khayogadhā;

Yehāyaṃ desito dhammo, dhammabhūtehi tādibhi.

492.

‘‘Cattāri ariyasaccāni, anukampāya pāṇinaṃ;

Dukkhaṃ samudayo maggo, nirodho dukkhasaṅkhayo.

493.

‘‘Yasmiṃ nivattate [yasmiṃ na nibbattate (ka.)] dukkhaṃ, saṃsārasmiṃ anantakaṃ;

Bhedā imassa kāyassa, jīvitassa ca saṅkhayā;

Añño punabbhavo natthi, suvimuttomhi sabbadhī’’ti.

… Sarabhaṅgo thero….

Sattakanipāto niṭṭhito.

Tatruddānaṃ –

Sundarasamuddo thero, thero lakuṇḍabhaddiyo;

Bhaddo thero ca sopāko, sarabhaṅgo mahāisi;

Sattake pañcakā therā, gāthāyo pañcatiṃsatīti.

8. Aṭṭhakanipāto

1. Mahākaccāyanattheragāthā

494.

‘‘Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ na uyyame;

So ussukko rasānugiddho, atthaṃ riñcati yo sukhādhivāho.

495.

‘‘Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;

Sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho.

496.

‘‘Na parassupanidhāya, kammaṃ maccassa pāpakaṃ;

Attanā taṃ na seveyya, kammabandhūhi mātiyā.

497.

‘‘Na pare vacanā coro, na pare vacanā muni;

Attā ca naṃ yathāvedi [yathā vetti (sī.)], devāpi naṃ tathā vidū.

498.

‘‘Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā.

499.

‘‘Jīvate vāpi sappañño, api vittaparikkhayo;

Paññāya ca alābhena [abhāvena (sī. aṭṭha.)], vittavāpi na jīvati.

500.

‘‘Sabbaṃ suṇāti sotena, sabbaṃ passati cakkhunā;

Na ca diṭṭhaṃ sutaṃ dhīro, sabbaṃ ujjhitumarahati.

501.

‘‘Cakkhumāssa yathā andho, sotavā badhiro yathā;

Paññavāssa yathā mūgo, balavā dubbaloriva;

Atha atthe samuppanne, sayetha [passetha (ka.)] matasāyika’’nti.

… Mahākaccāyano thero….

2. Sirimittattheragāthā

502.

‘‘Akkodhanonupanāhī, amāyo rittapesuṇo;

Sa ve tādisako bhikkhu, evaṃ pecca na socati.

503.

‘‘Akkodhanonupanāhī, amāyo rittapesuṇo;

Guttadvāro sadā bhikkhu, evaṃ pecca na socati.

504.

‘‘Akkodhanonupanāhī, amāyo rittapesuṇo;

Kalyāṇasīlo so [yo (syā.)] bhikkhu, evaṃ pecca na socati.

505.

‘‘Akkodhanonupanāhī, amāyo rittapesuṇo;

Kalyāṇamitto so bhikkhu, evaṃ pecca na socati.

506.

‘‘Akkodhanonupanāhī, amāyo rittapesuṇo;

Kalyāṇapañño so bhikkhu, evaṃ pecca na socati.

507.

‘‘Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

508.

‘‘Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

‘Adaliddo’ti taṃ āhu, amoghaṃ tassa jīvitaṃ.

509.

‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhāna sāsana’’nti.

… Sirimitto thero….

3. Mahāpanthakattheragāthā

510.

‘‘Yadā paṭhamamaddakkhiṃ, satthāramakutobhayaṃ;

Tato me ahu saṃvego, passitvā purisuttamaṃ.

511.

‘‘Siriṃ hatthehi pādehi, yo paṇāmeyya āgataṃ;

Etādisaṃ so satthāraṃ, ārādhetvā virādhaye.

512.

‘‘Tadāhaṃ puttadārañca, dhanadhaññañca chaḍḍayiṃ;

Kesamassūni chedetvā, pabbajiṃ anagāriyaṃ.

513.

‘‘Sikkhāsājīvasampanno, indriyesu susaṃvuto;

Namassamāno sambuddhaṃ, vihāsiṃ aparājito.

514.

‘‘Tato me paṇidhī āsi, cetaso abhipatthito;

Na nisīde muhuttampi, taṇhāsalle anūhate.

515.

‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

516.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Arahā dakkhiṇeyyomhi, vippamutto nirūpadhi.

517.

‘‘Tato ratyā vivasāne [vivasane (sī. syā.)], sūriyassuggamanaṃ pati;

Sabbaṃ taṇhaṃ visosetvā, pallaṅkena upāvisi’’nti.

… Mahāpanthako thero….

Aṭṭhakanipāto niṭṭhito.

Tatruddānaṃ –

Mahākaccāyano thero, sirimitto mahāpanthako;

Ete aṭṭhanipātamhi, gāthāyo catuvīsatīti.

9. Navakanipāto

1. Bhūtattheragāthā

518.

‘‘Yadā dukkhaṃ jarāmaraṇanti paṇḍito, aviddasū yattha sitā puthujjanā;

Dukkhaṃ pariññāya satova jhāyati, tato ratiṃ paramataraṃ na vindati.

519.

‘‘Yadā dukkhassāvahaniṃ visattikaṃ, papañcasaṅghātadukhādhivāhiniṃ;

Taṇhaṃ pahantvāna satova jhāyati, tato ratiṃ paramataraṃ na vindati.

520.

‘‘Yadā sivaṃ dvecaturaṅgagāminaṃ, magguttamaṃ sabbakilesasodhanaṃ;

Paññāya passitva satova jhāyati, tato ratiṃ paramataraṃ na vindati.

521.

‘‘Yadā asokaṃ virajaṃ asaṅkhataṃ, santaṃ padaṃ sabbakilesasodhanaṃ;

Bhāveti saññojanabandhanacchidaṃ, tato ratiṃ paramataraṃ na vindati.

522.

‘‘Yadā nabhe gajjati meghadundubhi, dhārākulā vihagapathe samantato;

Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.

523.

‘‘Yadā nadīnaṃ kusumākulānaṃ, vicitta-vāneyya-vaṭaṃsakānaṃ;

Tīre nisinno sumanova jhāyati, tato ratiṃ paramataraṃ na vindati.

524.

‘‘Yadā nisīthe rahitamhi kānane, deve gaḷantamhi nadanti dāṭhino;

Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.

525.

‘‘Yadā vitakke uparundhiyattano, nagantare nagavivaraṃ samassito;

Vītaddaro vītakhilova jhāyati, tato ratiṃ paramataraṃ na vindati.

526.

‘‘Yadā sukhī malakhilasokanāsano, niraggaḷo nibbanatho visallo;

Sabbāsave byantikatova jhāyati, tato ratiṃ paramataraṃ na vindatī’’ti.

… Bhūto thero….

Navakanipāto niṭṭhito.

Tatruddānaṃ –

Bhūto tathaddaso thero, eko khaggavisāṇavā;

Navakamhi nipātamhi, gāthāyopi imā navāti.

10. Dasakanipāto

1. Kāḷudāyittheragāthā

527.

‘‘Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;

Te accimantova pabhāsayanti, samayo mahāvīra bhāgī rasānaṃ.

528.

‘‘Dumāni phullāni manoramāni, samantato sabbadisā pavanti;

Pattaṃ pahāya phalamāsasānā [phalamāsamāno (ka.)], kālo ito pakkamanāya vīra.

529.

‘‘Nevātisītaṃ na panātiuṇhaṃ, sukhā utu addhaniyā bhadante;

Passantu taṃ sākiyā koḷiyā ca, pacchāmukhaṃ rohiniyaṃ tarantaṃ.

530.

‘‘Āsāya kasate khettaṃ, bījaṃ āsāya vappati;

Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;

Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu.

531.

[saṃ. ni. 1.198] ‘‘Punappunaṃ ceva vapanti bījaṃ, punappunaṃ vassati devarājā;

Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.

532.

[saṃ. ni. 1.198] ‘‘Punappunaṃ yācanakā caranti, punappunaṃ dānapatī dadanti;

Punappunaṃ dānapatī daditvā, punappunaṃ saggamupenti ṭhānaṃ.

533.

‘‘Vīro have sattayugaṃ puneti, yasmiṃ kule jāyati bhūripañño;

Maññāmahaṃ sakkati devadevo, tayā hi jāto [tayābhijāto (sī.)] muni saccanāmo.

534.

‘‘Suddhodano nāma pitā mahesino, buddhassa mātā pana māyanāmā;

Yā bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati.

535.

‘‘Sā gotamī kālakatā ito cutā, dibbehi kāmehi samaṅgibhūtā;

Sā modati kāmaguṇehi pañcahi, parivāritā devagaṇehi tehi.

536.

‘‘Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino;

Pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī’’ti.

… Kāḷudāyī thero….

2. Ekavihāriyattheragāthā

537.

‘‘Purato pacchato vāpi, aparo ce na vijjati;

Atīva phāsu bhavati, ekassa vasato vane.

538.

‘‘Handa eko gamissāmi, araññaṃ buddhavaṇṇitaṃ;

Phāsu [phāsuṃ (syā. pī.)] ekavihārissa, pahitattassa bhikkhuno.

539.

‘‘Yogī-pītikaraṃ rammaṃ, mattakuñjarasevitaṃ;

Eko attavasī khippaṃ, pavisissāmi kānanaṃ.

540.

‘‘Supupphite sītavane, sītale girikandare;

Gattāni parisiñcitvā, caṅkamissāmi ekako.

541.

‘‘Ekākiyo adutiyo, ramaṇīye mahāvane;

Kadāhaṃ viharissāmi, katakicco anāsavo.

542.

‘‘Evaṃ me kattukāmassa, adhippāyo samijjhatu;

Sādhiyissāmahaṃyeva, nāñño aññassa kārako.

543.

‘‘Esa bandhāmi sannāhaṃ, pavisissāmi kānanaṃ;

Na tato nikkhamissāmi, appatto āsavakkhayaṃ.

544.

‘‘Mālute upavāyante, sīte surabhigandhike [gandhake (syā. pī. ka.)];

Avijjaṃ dālayissāmi, nisinno nagamuddhani.

545.

‘‘Vane kusumasañchanne, pabbhāre nūna sītale;

Vimuttisukhena sukhito, ramissāmi giribbaje.

546.

‘‘Sohaṃ paripuṇṇasaṅkappo, cando pannaraso yathā;

Sabbāsavaparikkhīṇo, natthi dāni punabbhavo’’ti.

… Ekavihāriyo thero….

3. Mahākappinattheragāthā

547.

‘‘Anāgataṃ yo paṭikacca [paṭigacca (sī.)] passati, hitañca atthaṃ ahitañca taṃ dvayaṃ;

Viddesino tassa hitesino vā, randhaṃ na passanti samekkhamānā.

548.

[paṭi. ma. 1.160 paṭisambhidāmagge] ‘‘Ānāpānasatī yassa, paripuṇṇā subhāvitā;

Anupubbaṃ paricitā, yathā buddhena desitā;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

549.

‘‘Odātaṃ vata me cittaṃ, appamāṇaṃ subhāvitaṃ;

Nibbiddhaṃ paggahītañca, sabbā obhāsate disā.

550.

‘‘Jīvate vāpi sappañño, api vittaparikkhayo;

Paññāya ca alābhena, vittavāpi na jīvati.

551.

‘‘Paññā sutavinicchinī, paññā kittisilokavaddhanī;

Paññāsahito naro idha, api dukkhesu sukhāni vindati.

552.

‘‘Nāyaṃ ajjatano dhammo, nacchero napi abbhuto;

Yattha jāyetha mīyetha, tattha kiṃ viya abbhutaṃ.

553.

‘‘Anantaraṃ hi jātassa, jīvitā maraṇaṃ dhuvaṃ;

Jātā jātā marantīdha, evaṃdhammā hi pāṇino.

554.

‘‘Na hetadatthāya matassa hoti, yaṃ jīvitatthaṃ paraporisānaṃ;

Matamhi ruṇṇaṃ na yaso na lokyaṃ, na vaṇṇitaṃ samaṇabrāhmaṇehi.

555.

‘‘Cakkhuṃ sarīraṃ upahanti tena [upahanti ruṇṇaṃ (sī.), upahanti roṇṇaṃ (syā. pī.)], nihīyati vaṇṇabalaṃ matī ca;

Ānandino tassa disā bhavanti, hitesino nāssa sukhī bhavanti.

556.

‘‘Tasmā hi iccheyya kule vasante, medhāvino ceva bahussute ca;

Yesaṃ hi paññāvibhavena kiccaṃ, taranti nāvāya nadiṃva puṇṇa’’nti.

… Mahākappino thero….

4. Cūḷapanthakattheragāthā

557.

‘‘Dandhā mayhaṃ gatī āsi, paribhūto pure ahaṃ;

Bhātā ca maṃ paṇāmesi, ‘gaccha dāni tuvaṃ gharaṃ’.

558.

‘‘Sohaṃ paṇāmito santo [bhātā (aṭṭha.)], saṅghārāmassa koṭṭhake;

Dummano tattha aṭṭhāsiṃ, sāsanasmiṃ apekkhavā.

559.

‘‘Bhagavā tattha āgacchi [āgañchi (sī. pī.)], sīsaṃ mayhaṃ parāmasi;

Bāhāya maṃ gahetvāna, saṅghārāmaṃ pavesayi.

560.

‘‘Anukampāya me satthā, pādāsi pādapuñchaniṃ;

‘Etaṃ suddhaṃ adhiṭṭhehi, ekamantaṃ svadhiṭṭhitaṃ’.

561.

‘‘Tassāhaṃ vacanaṃ sutvā, vihāsiṃ sāsane rato;

Samādhiṃ paṭipādesiṃ, uttamatthassa pattiyā.

562.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

563.

‘‘Sahassakkhattumattānaṃ, nimminitvāna panthako;

Nisīdambavane ramme, yāva kālappavedanā.

564.

‘‘Tato me satthā pāhesi, dūtaṃ kālappavedakaṃ;

Paveditamhi kālamhi, vehāsādupasaṅkamiṃ [vehāsānupasaṅkamiṃ (syā. ka.)].

565.

‘‘Vanditvā satthuno pāde, ekamantaṃ nisīdahaṃ;

Nisinnaṃ maṃ viditvāna, atha satthā paṭiggahi.

566.

‘‘Āyāgo sabbalokassa, āhutīnaṃ paṭiggaho;

Puññakkhettaṃ manussānaṃ, paṭigaṇhittha dakkhiṇa’’nti.

… Cūḷapanthako thero….

5. Kappattheragāthā

567.

‘‘Nānākulamalasampuṇṇo, mahāukkārasambhavo;

Candanikaṃva paripakkaṃ, mahāgaṇḍo mahāvaṇo.

568.

‘‘Pubbaruhirasampuṇṇo, gūthakūpena gāḷhito [gūthakūpe nigāḷhito (syā. pī. ka.)];

Āpopaggharaṇo kāyo, sadā sandati pūtikaṃ.

569.

‘‘Saṭṭhikaṇḍarasambandho, maṃsalepanalepito;

Cammakañcukasannaddho, pūtikāyo niratthako.

570.

‘‘Aṭṭhisaṅghātaghaṭito, nhārusuttanibandhano;

Nekesaṃ saṃgatībhāvā, kappeti iriyāpathaṃ.

571.

‘‘Dhuvappayāto maraṇāya, maccurājassa santike;

Idheva chaḍḍayitvāna, yenakāmaṅgamo naro.

572.

‘‘Avijjāya nivuto kāyo, catuganthena ganthito;

Oghasaṃsīdano kāyo, anusayajālamotthato.

573.

‘‘Pañcanīvaraṇe yutto, vitakkena samappito;

Taṇhāmūlenānugato, mohacchādanachādito.

574.

‘‘Evāyaṃ vattate kāyo, kammayantena yantito;

Sampatti ca vipatyantā, nānābhāvo vipajjati.

575.

‘‘Yemaṃ kāyaṃ mamāyanti, andhabālā puthujjanā;

Vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhavaṃ.

576.

‘‘Yemaṃ kāyaṃ vivajjenti, gūthalittaṃva pannagaṃ;

Bhavamūlaṃ vamitvāna, parinibbissantināsavā’’ti [parinibbantunāsavā (sī.)].

… Kappo thero….

6. Vaṅgantaputtaupasenattheragāthā

577.

‘‘Vivittaṃ appanigghosaṃ, vāḷamiganisevitaṃ;

Seve senāsanaṃ bhikkhu, paṭisallānakāraṇā.

578.

‘‘Saṅkārapuñjā āhatvā [āhitvā (ka.)], susānā rathiyāhi ca;

Tato saṅghāṭikaṃ katvā, lūkhaṃ dhāreyya cīvaraṃ.

579.

‘‘Nīcaṃ manaṃ karitvāna, sapadānaṃ kulā kulaṃ;

Piṇḍikāya care bhikkhu, guttadvāro susaṃvuto.

580.

‘‘Lūkhenapi vā [lūkhenapi ca (bahūsu)] santusse, nāññaṃ patthe rasaṃ bahuṃ;

Rasesu anugiddhassa, jhāne na ramatī mano.

581.

‘‘Appiccho ceva santuṭṭho, pavivitto vase muni;

Asaṃsaṭṭho gahaṭṭhehi, anāgārehi cūbhayaṃ.

582.

‘‘Yathā jaḷo va mūgo va, attānaṃ dassaye tathā;

Nātivelaṃ sambhāseyya, saṅghamajjhamhi paṇḍito.

583.

‘‘Na so upavade kañci, upaghātaṃ vivajjaye;

Saṃvuto pātimokkhasmiṃ, mattaññū cassa bhojane.

584.

‘‘Suggahītanimittassa, cittassuppādakovido;

Samaṃ anuyuñjeyya, kālena ca vipassanaṃ.

585.

‘‘Vīriyasātaccasampanno, yuttayogo sadā siyā;

Na ca appatvā dukkhantaṃ, vissāsaṃ eyya paṇḍito.

586.

‘‘Evaṃ viharamānassa, suddhikāmassa bhikkhuno;

Khīyanti āsavā sabbe, nibbutiñcādhigacchatī’’ti.

… Upaseno vaṅgantaputto thero….

7. (Apara)-gotamattheragāthā

587.

‘‘Vijāneyya sakaṃ atthaṃ, avalokeyyātha pāvacanaṃ;

Yañcettha assa patirūpaṃ, sāmaññaṃ ajjhupagatassa.

588.

‘‘Mittaṃ idha ca kalyāṇaṃ, sikkhā vipulaṃ samādānaṃ;

Sussūsā ca garūnaṃ, etaṃ samaṇassa patirūpaṃ.

589.

‘‘Buddhesu sagāravatā, dhamme apaciti yathābhūtaṃ;

Saṅghe ca cittikāro, etaṃ samaṇassa patirūpaṃ.

590.

‘‘Ācāragocare yutto, ājīvo sodhito agārayho;

Cittassa ca saṇṭhapanaṃ, etaṃ samaṇassa patirūpaṃ.

591.

‘‘Cārittaṃ atha vārittaṃ, iriyāpathiyaṃ pasādaniyaṃ;

Adhicitte ca āyogo, etaṃ samaṇassa patirūpaṃ.

592.

‘‘Āraññakāni senāsanāni, pantāni appasaddāni;

Bhajitabbāni muninā, etaṃ samaṇassa patirūpaṃ.

593.

‘‘Sīlañca bāhusaccañca, dhammānaṃ pavicayo yathābhūtaṃ;

Saccānaṃ abhisamayo, etaṃ samaṇassa patirūpaṃ.

594.

‘‘Bhāveyya ca aniccanti, anattasaññaṃ asubhasaññañca;

Lokamhi ca anabhiratiṃ, etaṃ samaṇassa patirūpaṃ.

595.

‘‘Bhāveyya ca bojjhaṅge, iddhipādāni indriyāni balāni;

Aṭṭhaṅgamaggamariyaṃ, etaṃ samaṇassa patirūpaṃ.

596.

‘‘Taṇhaṃ pajaheyya muni, samūlake āsave padāleyya;

Vihareyya vippamutto, etaṃ samaṇassa patirūpa’’nti.

… Gotamo thero….

Dasakanipāto niṭṭhito.

Tatruddānaṃ –

Kāḷudāyī ca so thero, ekavihārī ca kappino;

Cūḷapanthako kappo ca, upaseno ca gotamo;

Sattime dasake therā, gāthāyo cettha sattatīti.

11. Ekādasanipāto

1. Saṃkiccattheragāthā

597.

‘‘Kiṃ tavattho vane tāta, ujjuhānova pāvuse;

Verambhā ramaṇīyā te, paviveko hi jhāyinaṃ.

598.

‘‘Yathā abbhāni verambho, vāto nudati pāvuse;

Saññā me abhikiranti, vivekapaṭisaññutā.

599.

‘‘Apaṇḍaro aṇḍasambhavo, sīvathikāya niketacāriko;

Uppādayateva me satiṃ, sandehasmiṃ virāganissitaṃ.

600.

‘‘Yañca aññe na rakkhanti, yo ca aññe na rakkhati;

Sa ve bhikkhu sukhaṃ seti, kāmesu anapekkhavā.

601.

‘‘Acchodikā puthusilā, gonaṅgulamigāyutā;

Ambusevālasañchannā, te selā ramayanti maṃ.

602.

‘‘Vasitaṃ me araññesu, kandarāsu guhāsu ca;

Senāsanesu pantesu, vāḷamiganisevite.

603.

‘‘‘Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino’;

Saṅkappaṃ nābhijānāmi, anariyaṃ dosasaṃhitaṃ.

604.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

605.

‘‘Yassa catthāya [yassatthāya (sī.)] pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

606.

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.

607.

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, sampajāno patissato’’ti.

… Saṃkicco thero….

Ekādasanipāto niṭṭhito.

Tatruddānaṃ –

Saṃkiccathero ekova, katakicco anāsavo;

Ekādasanipātamhi, gāthā ekādaseva cāti.

12. Dvādasakanipāto

1. Sīlavattheragāthā

608.

‘‘Sīlamevidha sikkhetha, asmiṃ loke susikkhitaṃ;

Sīlaṃ hi sabbasampattiṃ, upanāmeti sevitaṃ.

609.

‘‘Sīlaṃ rakkheyya medhāvī, patthayāno tayo sukhe;

Pasaṃsaṃ vittilābhañca, pecca sagge pamodanaṃ [pecca sagge ca modanaṃ (sī. pī.)].

610.

‘‘Sīlavā hi bahū mitte, saññamenādhigacchati;

Dussīlo pana mittehi, dhaṃsate pāpamācaraṃ.

611.

‘‘Avaṇṇañca akittiñca, dussīlo labhate naro;

Vaṇṇaṃ kittiṃ pasaṃsañca, sadā labhati sīlavā.

612.

‘‘Ādi sīlaṃ patiṭṭhā ca, kalyāṇānañca mātukaṃ;

Pamukhaṃ sabbadhammānaṃ, tasmā sīlaṃ visodhaye.

613.

‘‘Velā ca saṃvaraṃ sīlaṃ [saṃvaro sīlaṃ (sī.), saṃvarasīlaṃ (sī. aṭṭha.)], cittassa abhihāsanaṃ;

Titthañca sabbabuddhānaṃ, tasmā sīlaṃ visodhaye.

614.

‘‘Sīlaṃ balaṃ appaṭimaṃ, sīlaṃ āvudhamuttamaṃ;

Sīlamābharaṇaṃ seṭṭhaṃ, sīlaṃ kavacamabbhutaṃ.

615.

‘‘Sīlaṃ setu mahesakkho, sīlaṃ gandho anuttaro;

Sīlaṃ vilepanaṃ seṭṭhaṃ, yena vāti disodisaṃ.

616.

‘‘Sīlaṃ sambalamevaggaṃ, sīlaṃ pātheyyamuttamaṃ;

Sīlaṃ seṭṭho ativāho, yena yāti disodisaṃ.

617.

‘‘Idheva nindaṃ labhati, peccāpāye ca dummano;

Sabbattha dummano bālo, sīlesu asamāhito.

618.

‘‘Idheva kittiṃ labhati, pecca sagge ca summano;

Sabbattha sumano dhīro, sīlesu susamāhito.

619.

‘‘Sīlameva idha aggaṃ, paññavā pana uttamo;

Manussesu ca devesu, sīlapaññāṇato jaya’’nti.

… Sīlavo thero….

2. Sunītattheragāthā

620.

‘‘Nīce kulamhi jātohaṃ, daliddo appabhojano;

Hīnakammaṃ [hīnaṃ kammaṃ (syā.)] mamaṃ āsi, ahosiṃ pupphachaḍḍako.

621.

‘‘Jigucchito manussānaṃ, paribhūto ca vambhito;

Nīcaṃ manaṃ karitvāna, vandissaṃ bahukaṃ janaṃ.

622.

‘‘Athaddasāsiṃ sambuddhaṃ, bhikkhusaṅghapurakkhataṃ;

Pavisantaṃ mahāvīraṃ, magadhānaṃ puruttamaṃ.

623.

‘‘Nikkhipitvāna byābhaṅgiṃ, vandituṃ upasaṅkamiṃ;

Mameva anukampāya, aṭṭhāsi purisuttamo.

624.

‘‘Vanditvā satthuno pāde, ekamantaṃ ṭhito tadā;

Pabbajjaṃ ahamāyāciṃ, sabbasattānamuttamaṃ.

625.

‘‘Tato kāruṇiko satthā, sabbalokānukampako;

‘Ehi bhikkhū’ti maṃ āha, sā me āsūpasampadā.

626.

‘‘Sohaṃ eko araññasmiṃ, viharanto atandito;

Akāsiṃ satthuvacanaṃ, yathā maṃ ovadī jino.

627.

‘‘Rattiyā paṭhamaṃ yāmaṃ, pubbajātimanussariṃ;

Rattiyā majjhimaṃ yāmaṃ, dibbacakkhuṃ visodhayiṃ [dibbacakkhu visodhitaṃ (ka.)];

Rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.

628.

‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati;

Indo brahmā ca āgantvā, maṃ namassiṃsu pañjalī.

629.

‘‘‘Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa’.

630.

‘‘Tato disvāna maṃ satthā, devasaṅghapurakkhataṃ;

Sitaṃ pātukaritvāna, imamatthaṃ abhāsatha.

631.

[su. ni. 660 suttanipātepi] ‘‘‘Tapena brahmacariyena, saṃyamena damena ca;

Etena brāhmaṇo hoti, etaṃ brāhmaṇamuttama’’’nti.

… Sunīto thero….

Dvādasakanipāto niṭṭhito.

Tatruddānaṃ –

Sīlavā ca sunīto ca, therā dve te mahiddhikā;

Dvādasamhi nipātamhi, gāthāyo catuvīsatīti.

13. Terasanipāto

1. Soṇakoḷivisattheragāthā

632.

‘‘Yāhu raṭṭhe samukkaṭṭho, rañño aṅgassa paddhagū [patthagū (syā.), paṭṭhagū (ka.)];

Svājja dhammesu ukkaṭṭho, soṇo dukkhassa pāragū.

633.

‘‘Pañca chinde pañca jahe, pañca cuttari bhāvaye;

Pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccati.

634.

‘‘Unnaḷassa pamattassa, bāhirāsassa [bāhirāsayassa (ka.)] bhikkhuno;

Sīlaṃ samādhi paññā ca, pāripūriṃ na gacchati.

635.

‘‘Yañhi kiccaṃ apaviddhaṃ [tadapaviddhaṃ (sī. syā.)], akiccaṃ pana karīyati;

Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.

636.

‘‘Yesañca susamāraddhā, niccaṃ kāyagatā sati;

Akiccaṃ te na sevanti, kicce sātaccakārino;

Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavā.

637.

‘‘Ujumaggamhi akkhāte, gacchatha mā nivattatha;

Attanā codayattānaṃ, nibbānamabhihāraye.

638.

‘‘Accāraddhamhi vīriyamhi, satthā loke anuttaro;

Vīṇopamaṃ karitvā me, dhammaṃ desesi cakkhumā;

Tassāhaṃ vacanaṃ sutvā, vihāsiṃ sāsane rato.

639.

‘‘Samathaṃ paṭipādesiṃ, uttamatthassa pattiyā;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

640.

‘‘Nekkhamme [nikkhame (ka.), nekkhammaṃ (mahāva. 244; a. ni. 6.55)] adhimuttassa, pavivekañca cetaso;

Abyāpajjhādhimuttassa [abyāpajjhādhimhattassa (ka.)], upādānakkhayassa ca.

641.

‘‘Taṇhakkhayādhimuttassa, asammohañca cetaso;

Disvā āyatanuppādaṃ, sammā cittaṃ vimuccati.

642.

‘‘Tassa sammā vimuttassa, santacittassa bhikkhuno;

Katassa paṭicayo natthi, karaṇīyaṃ na vijjati.

643.

‘‘Selo yathā ekaghano [ekaghano (ka.)], vātena na samīrati;

Evaṃ rūpā rasā saddā, gandhā phassā ca kevalā.

644.

‘‘Iṭṭhā dhammā aniṭṭhā ca, nappavedhenti tādino;

Ṭhitaṃ cittaṃ visaññuttaṃ, vayañcassānupassatī’’ti.

… Soṇo koḷiviso thero….

Terasanipāto niṭṭhito.

Tatruddānaṃ –

Soṇo koḷiviso thero, ekoyeva mahiddhiko;

Terasamhi nipātamhi, gāthāyo cettha terasāti.

14. Cuddasakanipāto

1. Khadiravaniyarevatattheragāthā

645.

‘‘Yadā ahaṃ pabbajito, agārasmānagāriyaṃ;

Nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhitaṃ.

646.

‘‘‘Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino’;

Saṅkappaṃ nābhijānāmi, imasmiṃ dīghamantare.

647.

‘‘Mettañca abhijānāmi, appamāṇaṃ subhāvitaṃ;

Anupubbaṃ paricitaṃ, yathā buddhena desitaṃ.

648.

‘‘Sabbamitto sabbasakho, sabbabhūtānukampako;

Mettacittañca [mettaṃ cittaṃ (sī. syā.)] bhāvemi, abyāpajjarato [abyāpajjharato (sī. syā.)] sadā.

649.

‘‘Asaṃhīraṃ asaṃkuppaṃ, cittaṃ āmodayāmahaṃ;

Brahmavihāraṃ bhāvemi, akāpurisasevitaṃ.

650.

‘‘Avitakkaṃ samāpanno, sammāsambuddhasāvako;

Ariyena tuṇhībhāvena, upeto hoti tāvade.

651.

‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito;

Evaṃ mohakkhayā bhikkhu, pabbatova na vedhati.

652.

‘‘Anaṅgaṇassa posassa, niccaṃ sucigavesino;

Vālaggamattaṃ pāpassa, abbhamattaṃva khāyati.

653.

‘‘Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;

Evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā.

654.

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.

655.

‘‘Nābhinandāmi maraṇaṃ…pe… sampajāno patissato.

656.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

657.

‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

658.

‘‘Sampādethappamādena, esā me anusāsanī;

Handāhaṃ parinibbissaṃ, vippamuttomhi sabbadhī’’ti.

… Khadiravaniyarevato thero….

2. Godattattheragāthā

659.

‘‘Yathāpi bhaddo ājañño, dhure yutto dhurassaho [dhurāsaho (aṭṭha.)];

Mathito atibhārena, saṃyugaṃ nātivattati.

660.

‘‘Evaṃ paññāya ye tittā, samuddo vārinā yathā;

Na pare atimaññanti, ariyadhammova pāṇinaṃ.

661.

‘‘Kāle kālavasaṃ pattā, bhavābhavavasaṃ gatā;

Narā dukkhaṃ nigacchanti, tedha socanti māṇavā [mānavā (sī.)].

662.

‘‘Unnatā sukhadhammena, dukkhadhammena conatā;

Dvayena bālā haññanti, yathābhūtaṃ adassino.

663.

‘‘Ye ca dukkhe sukhasmiñca, majjhe sibbinimaccagū;

Ṭhitā te indakhīlova, na te unnataonatā.

664.

‘‘Na heva lābhe nālābhe, na yase na ca kittiyā;

Na nindāyaṃ pasaṃsāya, na te dukkhe sukhamhi.

665.

‘‘Sabbattha te na limpanti, udabinduva pokkhare;

Sabbattha sukhitā dhīrā, sabbattha aparājitā.

666.

‘‘Dhammena ca alābho yo, yo ca lābho adhammiko;

Alābho dhammiko seyyo, yaṃ ce lābho adhammiko.

667.

‘‘Yaso ca appabuddhīnaṃ, viññūnaṃ ayaso ca yo;

Ayasova seyyo viññūnaṃ, na yaso appabuddhinaṃ.

668.

‘‘Dummedhehi pasaṃsā ca, viññūhi garahā ca yā;

Garahāva seyyo viññūhi, yaṃ ce bālappasaṃsanā.

669.

‘‘Sukhañca kāmamayikaṃ, dukkhañca pavivekiyaṃ;

Pavivekadukkhaṃ seyyo, yaṃ ce kāmamayaṃ sukhaṃ.

670.

‘‘Jīvitañca adhammena, dhammena maraṇañca yaṃ;

Maraṇaṃ dhammikaṃ seyyo, yaṃ ce jīve adhammikaṃ.

671.

‘‘Kāmakopappahīnā ye, santacittā bhavābhave;

Caranti loke asitā, natthi tesaṃ piyāpiyaṃ.

672.

‘‘Bhāvayitvāna bojjhaṅge, indriyāni balāni ca;

Pappuyya paramaṃ santiṃ, parinibbantināsavā’’ti.

… Godatto thero….

Cuddasakanipāto niṭṭhito.

Tatruddānaṃ –

Revato ceva godatto, therā dve te mahiddhikā;

Cuddasamhi nipātamhi, gāthāyo aṭṭhavīsatīti.

15. Soḷasakanipāto

1. Aññāsikoṇḍaññattheragāthā

673.

‘‘Esa bhiyyo pasīdāmi, sutvā dhammaṃ mahārasaṃ;

Virāgo desito dhammo, anupādāya sabbaso.

674.

‘‘Bahūni loke citrāni, asmiṃ pathavimaṇḍale;

Mathenti maññe saṅkappaṃ, subhaṃ rāgūpasaṃhitaṃ.

675.

‘‘Rajamuhatañca vātena, yathā meghopasammaye;

Evaṃ sammanti saṅkappā, yadā paññāya passati.

676.

[dha. pa. 277 dhammapade] ‘‘Sabbe saṅkhārā aniccāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

677 .

[dha. pa. 278 dhammapade] ‘‘Sabbe saṅkhārā dukkhāti, yadā paññāya passati

Atha nibbindati dukkhe, esa maggo visuddhiyā.

678.

[dha. pa. 279 dhammapade] ‘‘Sabbe dhammā anattāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

679.

‘‘Buddhānubuddho yo thero, koṇḍañño tibbanikkamo;

Pahīnajātimaraṇo, brahmacariyassa kevalī.

680.

‘‘Oghapāso daḷhakhilo [daḷho khilo (syā. ka.)], pabbato duppadālayo;

Chetvā khilañca pāsañca, selaṃ bhetvāna [chetvāna (ka.)] dubbhidaṃ;

Tiṇṇo pāraṅgato jhāyī, mutto so mārabandhanā.

681.

‘‘Uddhato capalo bhikkhu, mitte āgamma pāpake;

Saṃsīdati mahoghasmiṃ, ūmiyā paṭikujjito.

682.

‘‘Anuddhato acapalo, nipako saṃvutindriyo;

Kalyāṇamitto medhāvī, dukkhassantakaro siyā.

683.

‘‘Kālapabbaṅgasaṅkāso, kiso dhamanisanthato;

Mattaññū annapānasmiṃ, adīnamanaso naro.

684.

‘‘Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane;

Nāgo saṅgāmasīseva, sato tatrādhivāsaye.

685.

‘‘Nābhinandāmi maraṇaṃ…pe… nibbisaṃ bhatako yathā.

686.

‘‘Nābhinandāmi maraṇaṃ…pe… sampajānāe patissato.

687.

‘‘Pariciṇṇo mayā satthā…pe… bhavanetti samūhatā.

688.

‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, kiṃ me saddhivihārinā’’ti.

… Aññāsikoṇḍañño [aññākoṇḍañño (sī. syā.)] thero….

2. Udāyittheragāthā

689.

[a. ni. 6.43] ‘‘Manussabhūtaṃ sambuddhaṃ, attadantaṃ samāhitaṃ;

Iriyamānaṃ brahmapathe, cittassūpasame rataṃ.

690.

‘‘Yaṃ manussā namassanti, sabbadhammāna pāraguṃ;

Devāpi taṃ namassanti, iti me arahato sutaṃ.

691.

‘‘Sabbasaṃyojanātītaṃ, vanā nibbanamāgataṃ;

Kāmehi nekkhammarataṃ [nikkhammarataṃ (ka.)], muttaṃ selāva kañcanaṃ.

692.

‘‘Sa ve accaruci nāgo, himavāvaññe siluccaye;

Sabbesaṃ nāganāmānaṃ, saccanāmo anuttaro.

693.

‘‘Nāgaṃ vo kittayissāmi, na hi āguṃ karoti so;

Soraccaṃ avihiṃsā ca, pādā nāgassa te duve.

694.

‘‘Sati ca sampajaññañca, caraṇā nāgassa tepare;

Saddhāhattho mahānāgo, upekkhāsetadantavā.

695.

‘‘Sati gīvā siro paññā, vīmaṃsā dhammacintanā;

Dhammakucchisamāvāso, viveko tassa vāladhi.

696.

‘‘So jhāyī assāsarato, ajjhattaṃ susamāhito;

Gacchaṃ samāhito nāgo, ṭhito nāgo samāhito.

697.

‘‘Sayaṃ samāhito nāgo, nisinnopi samāhito;

Sabbattha saṃvuto nāgo, esā nāgassa sampadā.

698.

‘‘Bhuñjati anavajjāni, sāvajjāni na bhuñjati;

Ghāsamacchādanaṃ laddhā, sannidhiṃ parivajjayaṃ.

699.

‘‘Saṃyojanaṃ aṇuṃ thūlaṃ, sabbaṃ chetvāna bandhanaṃ;

Yena yeneva gacchati, anapakkhova gacchati.

700.

‘‘Yathāpi udake jātaṃ, puṇḍarīkaṃ pavaḍḍhati;

Nopalippati toyena, sucigandhaṃ manoramaṃ.

701.

‘‘Tatheva ca loke jāto, buddho loke viharati;

Nopalippati lokena, toyena padumaṃ yathā.

702.

‘‘Mahāgini pajjalito, anāhāropasammati;

Aṅgāresu ca santesu, nibbutoti pavuccati.

703.

‘‘Atthassāyaṃ viññāpanī, upamā viññūhi desitā;

Viññissanti mahānāgā, nāgaṃ nāgena desitaṃ.

704.

‘‘Vītarāgo vītadoso, vītamoho anāsavo;

Sarīraṃ vijahaṃ nāgo, parinibbissatyanāsavo’’ti.

… Udāyī thero….

Soḷasakanipāto niṭṭhito.

Tatruddānaṃ –

Koṇḍañño ca udāyī ca, therā dve te mahiddhikā;

Soḷasamhi nipātamhi, gāthāyo dve ca tiṃsa cāti.

16. Vīsatinipāto

1. Adhimuttattheragāthā

705.

‘‘Yaññatthaṃ vā dhanatthaṃ vā, ye hanāma mayaṃ pure;

Avasesaṃ [avase taṃ (sī. aṭṭha. mūlapāṭho), avasesānaṃ (aṭṭha.?)] bhayaṃ hoti, vedhanti vilapanti ca.

706.

‘‘Tassa te natthi bhītattaṃ, bhiyyo vaṇṇo pasīdati;

Kasmā na paridevesi, evarūpe mahabbhaye.

707.

‘‘Natthi cetasikaṃ dukkhaṃ, anapekkhassa gāmaṇi;

Atikkantā bhayā sabbe, khīṇasaṃyojanassa ve.

708.

‘‘Khīṇāya bhavanettiyā, diṭṭhe dhamme yathātathe;

Na bhayaṃ maraṇe hoti, bhāranikkhepane yathā.

709.

‘‘Suciṇṇaṃ brahmacariyaṃ me, maggo cāpi subhāvito;

Maraṇe me bhayaṃ natthi, rogānamiva saṅkhaye.

710.

‘‘Suciṇṇaṃ brahmacariyaṃ me, maggo cāpi subhāvito;

Nirassādā bhavā diṭṭhā, visaṃ pitvāva [pītvāva (sī.)] chaḍḍitaṃ.

711.

‘‘Pāragū anupādāno, katakicco anāsavo;

Tuṭṭho āyukkhayā hoti, mutto āghātanā yathā.

712.

‘‘Uttamaṃ dhammataṃ patto, sabbaloke anatthiko;

Ādittāva gharā mutto, maraṇasmiṃ na socati.

713.

‘‘Yadatthi saṅgataṃ kiñci, bhavo vā yattha labbhati;

Sabbaṃ anissaraṃ etaṃ, iti vuttaṃ mahesinā.

714.

‘‘Yo taṃ tathā pajānāti, yathā buddhena desitaṃ;

Na gaṇhāti bhavaṃ kiñci, sutattaṃva ayoguḷaṃ.

715.

‘‘Na me hoti ‘ahosi’nti, ‘bhavissa’nti na hoti me;

Saṅkhārā vigamissanti, tattha kā paridevanā.

716.

‘‘Suddhaṃ dhammasamuppādaṃ, suddhaṃ saṅkhārasantatiṃ;

Passantassa yathābhūtaṃ, na bhayaṃ hoti gāmaṇi.

717.

‘‘Tiṇakaṭṭhasamaṃ lokaṃ, yadā paññāya passati;

Mamattaṃ so asaṃvindaṃ, ‘natthi me’ti na socati.

718.

‘‘Ukkaṇṭhāmi sarīrena, bhavenamhi anatthiko;

Soyaṃ bhijjissati kāyo, añño ca na bhavissati.

719.

‘‘Yaṃ vo kiccaṃ sarīrena, taṃ karotha yadicchatha;

Na me tappaccayā tattha, doso pemañca hehiti’’.

720.

Tassa taṃ vacanaṃ sutvā, abbhutaṃ lomahaṃsanaṃ;

Satthāni nikkhipitvāna, māṇavā etadabravuṃ.

721.

‘‘Kiṃ bhadante karitvāna, ko vā ācariyo tava;

Kassa sāsanamāgamma, labbhate taṃ asokatā’’.

722.

‘‘Sabbaññū sabbadassāvī, jino ācariyo mama;

Mahākāruṇiko satthā, sabbalokatikicchako.

723.

‘‘Tenāyaṃ desito dhammo, khayagāmī anuttaro;

Tassa sāsanamāgamma, labbhate taṃ asokatā’’.

724.

Sutvāna corā isino subhāsitaṃ, nikkhippa satthāni ca āvudhāni ca;

Tamhā ca kammā viramiṃsu eke, eke ca pabbajjamarocayiṃsu.

725.

Te pabbajitvā sugatassa sāsane, bhāvetva bojjhaṅgabalāni paṇḍitā;

Udaggacittā sumanā katindriyā, phusiṃsu nibbānapadaṃ asaṅkhatanti.

…Adhimutto thero….

2. Pārāpariyattheragāthā

726.

‘‘Samaṇassa ahu cintā, pārāpariyassa bhikkhuno;

Ekakassa nisinnassa, pavivittassa jhāyino.

727.

‘‘Kimānupubbaṃ puriso, kiṃ vataṃ kiṃ samācāraṃ;

Attano kiccakārīssa, na ca kañci viheṭhaye.

728.

‘‘Indriyāni manussānaṃ, hitāya ahitāya ca;

Arakkhitāni ahitāya, rakkhitāni hitāya ca.

729.

‘‘Indriyāneva sārakkhaṃ, indriyāni ca gopayaṃ;

Attano kiccakārīssa, na ca kañci viheṭhaye.

730.

‘‘Cakkhundriyaṃ ce rūpesu, gacchantaṃ anivārayaṃ;

Anādīnavadassāvī, so dukkhā na hi muccati.

731.

‘‘Sotindriyaṃ ce saddesu, gacchantaṃ anivārayaṃ;

Anādīnavadassāvī, so dukkhā na hi muccati.

732.

‘‘Anissaraṇadassāvī, gandhe ce paṭisevati;

Na so muccati dukkhamhā, gandhesu adhimucchito.

733.

‘‘Ambilaṃ madhuraggañca, tittakaggamanussaraṃ;

Rasataṇhāya gadhito, hadayaṃ nāvabujjhati.

734.

‘‘Subhānyappaṭikūlāni, phoṭṭhabbāni anussaraṃ;

Ratto rāgādhikaraṇaṃ, vividhaṃ vindate dukhaṃ.

735.

‘‘Manaṃ cetehi dhammehi, yo na sakkoti rakkhituṃ;

Tato naṃ dukkhamanveti, sabbehetehi pañcahi.

736.

‘‘Pubbalohitasampuṇṇaṃ, bahussa kuṇapassa ca;

Naravīrakataṃ vagguṃ, samuggamiva cittitaṃ.

737.

‘‘Kaṭukaṃ madhurassādaṃ, piyanibandhanaṃ dukhaṃ;

Khuraṃva madhunā littaṃ, ullihaṃ nāvabujjhati.

738.

‘‘Itthirūpe itthisare, phoṭṭhabbepi ca itthiyā;

Itthigandhesu sāratto, vividhaṃ vindate dukhaṃ.

739.

‘‘Itthisotāni sabbāni, sandanti pañca pañcasu;

Tesamāvaraṇaṃ kātuṃ, yo sakkoti vīriyavā.

740.

‘‘So atthavā so dhammaṭṭho, so dakkho so vicakkhaṇo;

Kareyya ramamānopi, kiccaṃ dhammatthasaṃhitaṃ.

741.

‘‘Atho sīdati saññuttaṃ, vajje kiccaṃ niratthakaṃ;

‘Na taṃ kicca’nti maññitvā, appamatto vicakkhaṇo.

742.

‘‘Yañca atthena saññuttaṃ, yā ca dhammagatā rati;

Taṃ samādāya vattetha, sā hi ve uttamā rati.

743.

‘‘Uccāvacehupāyehi, paresamabhijigīsati;

Hantvā vadhitvā atha socayitvā, ālopati sāhasā yo paresaṃ.

744.

‘‘Tacchanto āṇiyā āṇiṃ, nihanti balavā yathā;

Indriyānindriyeheva, nihanti kusalo tathā.

745.

‘‘Saddhaṃ vīriyaṃ samādhiñca, satipaññañca bhāvayaṃ;

Pañca pañcahi hantvāna, anīgho yāti brāhmaṇo.

746.

‘‘So atthavā so dhammaṭṭho, katvā vākyānusāsaniṃ;

Sabbena sabbaṃ buddhassa, so naro sukhamedhatī’’ti.

…Pārāpariyo thero….

3. Telakānittheragāthā

747.

‘‘Cirarattaṃ vatātāpī, dhammaṃ anuvicintayaṃ;

Samaṃ cittassa nālatthaṃ, pucchaṃ samaṇabrāhmaṇe.

748.

‘‘‘Ko so pāraṅgato loke, ko patto amatogadhaṃ;

Kassa dhammaṃ paṭicchāmi, paramatthavijānanaṃ’.

749.

‘‘Antovaṅkagato āsi, macchova ghasamāmisaṃ;

Baddho mahindapāsena, vepacityasuro yathā.

750.

‘‘Añchāmi naṃ na muñcāmi, asmā sokapariddavā;

Ko me bandhaṃ muñcaṃ loke, sambodhiṃ vedayissati.

751.

‘‘Samaṇaṃ brāhmaṇaṃ vā kaṃ, ādisantaṃ pabhaṅgunaṃ.

Kassa dhammaṃ paṭicchāmi, jarāmaccupavāhanaṃ.

752.

‘‘Vicikicchākaṅkhāganthitaṃ, sārambhabalasaññutaṃ;

Kodhappattamanatthaddhaṃ, abhijappappadāraṇaṃ.

753.

‘‘Taṇhādhanusamuṭṭhānaṃ, dve ca pannarasāyutaṃ [dvedhāpannarasāyutaṃ (?)];

Passa orasikaṃ bāḷhaṃ, bhetvāna yadi [yada (sī. aṭṭha.) hadi (?) ‘‘hadaye’’ti taṃsaṃvaṇṇanā] tiṭṭhati.

754.

‘‘Anudiṭṭhīnaṃ appahānaṃ, saṅkappaparatejitaṃ;

Tena viddho pavedhāmi, pattaṃva māluteritaṃ.

755.

‘‘Ajjhattaṃ me samuṭṭhāya, khippaṃ paccati māmakaṃ;

Chaphassāyatanī kāyo, yattha sarati sabbadā.

756.

‘‘Taṃ na passāmi tekicchaṃ, yo metaṃ sallamuddhare;

Nānārajjena satthena [nāraggena na satthena (?)], nāññena vicikicchitaṃ.

757.

‘‘Ko me asattho avaṇo, sallamabbhantarapassayaṃ;

Ahiṃsaṃ sabbagattāni, sallaṃ me uddharissati.

758.

‘‘Dhammappati hi so seṭṭho, visadosappavāhako;

Gambhīre patitassa me, thalaṃ pāṇiñca dassaye.

759.

‘‘Rahadehamasmi ogāḷho, ahāriyarajamattike;

Māyāusūyasārambha, thinamiddhamapatthaṭe.

760.

‘‘Uddhaccameghathanitaṃ, saṃyojanavalāhakaṃ;

Vāhā vahanti kuddiṭṭhiṃ [duddiṭṭhiṃ (sī. dha. pa. 339)], saṅkappā rāganissitā.

761.

‘‘Savanti sabbadhi sotā, latā ubbhijja tiṭṭhati;

Te sote ko nivāreyya, taṃ lataṃ ko hi checchati.

762.

‘‘Velaṃ karotha bhaddante, sotānaṃ sannivāraṇaṃ;

Mā te manomayo soto, rukkhaṃva sahasā luve.

763.

‘‘Evaṃ me bhayajātassa, apārā pāramesato;

Tāṇo paññāvudho satthā, isisaṅghanisevito.

764.

‘‘Sopāṇaṃ sugataṃ suddhaṃ, dhammasāramayaṃ daḷhaṃ;

Pādāsi vuyhamānassa, ‘mā bhāyī’ti ca mabravi.

765.

‘‘Satipaṭṭhānapāsādaṃ, āruyha paccavekkhisaṃ;

Yaṃ taṃ pubbe amaññissaṃ, sakkāyābhirataṃ pajaṃ.

766.

‘‘Yadā ca maggamaddakkhiṃ, nāvāya abhirūhanaṃ;

Anadhiṭṭhāya attānaṃ, titthamaddakkhimuttamaṃ.

767.

‘‘Sallaṃ attasamuṭṭhānaṃ, bhavanettippabhāvitaṃ;

Etesaṃ appavattāya [appavattiyā (?)], desesi maggamuttamaṃ.

768.

‘‘Dīgharattānusayitaṃ, cirarattamadhiṭṭhitaṃ;

Buddho mepānudī ganthaṃ, visadosappavāhano’’ti.

…Telakāni thero….

4. Raṭṭhapālattheragāthā

769.

[ma. ni. 2.302] ‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;

Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

770.

‘‘Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;

Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.

771.

‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;

Alaṃ bālassa mohāya, no ca pāragavesino.

772.

‘‘Aṭṭhapadakatā kesā, nettā añjanamakkhitā;

Alaṃ bālassa mohāya, no ca pāragavesino.

773.

‘‘Añjanīva navā cittā, pūtikāyo alaṅkato;

Alaṃ bālassa mohāya, no ca pāragavesino.

774.

‘‘Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;

Bhutvā nivāpaṃ gacchāma, kandante migabandhake.

775.

‘‘Chinno pāso migavassa, nāsadā vāguraṃ migo;

Bhutvā nivāpaṃ gacchāma, socante migaluddake.

776.

‘‘Passāmi loke sadhane manusse, laddhāna vittaṃ na dadanti mohā;

Luddhā dhanaṃ sannicayaṃ karonti, bhiyyova kāme abhipatthayanti.

777.

‘‘Rājā pasayhappathaviṃ vijetvā, sasāgarantaṃ mahimāvasanto;

Oraṃ samuddassa atittarūpo, pāraṃ samuddassapi patthayetha.

778.

‘‘Rājā ca aññe ca bahū manussā, avītataṇhā maraṇaṃ upenti;

Ūnāva hutvāna jahanti dehaṃ, kāmehi lokamhi na hatthi titti.

779.

‘‘Kandanti naṃ ñātī pakiriya kese, aho vatā no amarāti cāhu;

Vatthena naṃ pārutaṃ nīharitvā, citaṃ samodhāya tato ḍahanti.

780.

‘‘So ḍayhati sūlehi tujjamāno, ekena vatthena [etena gatthena (ka.)] pahāya bhoge;

Na mīyamānassa bhavanti tāṇā, ñātī ca mittā atha vā sahāyā.

781.

‘‘Dāyādakā tassa dhanaṃ haranti, satto pana gacchati yena kammaṃ;

Na mīyamānaṃ dhanamanveti [manviti (ka.)] kiñci, puttā ca dārā ca dhanañca raṭṭhaṃ.

782.

‘‘Na dīghamāyuṃ labhate dhanena, na cāpi vittena jaraṃ vihanti;

Appappaṃ hidaṃ jīvitamāhu dhīrā, asassataṃ vippariṇāmadhammaṃ.

783.

‘‘Aḍḍhā daliddā ca phusanti phassaṃ, bālo ca dhīro ca tatheva phuṭṭho;

Bālo hi bālyā vadhitova seti, dhīro ca no vedhati phassaphuṭṭho.

784.

‘‘Tasmā hi paññāva dhanena seyyā, yāya vosānamidhādhigacchati;

Abyositattā hi bhavābhavesu, pāpāni kammāni karoti mohā.

785.

‘‘Upeti gabbhañca parañca lokaṃ, saṃsāramāpajja paramparāya;

Tassappapañño abhisaddahanto, upeti gabbhañca parañca lokaṃ.

786.

‘‘Coro yathā sandhimukhe gahīto, sakammunā haññati pāpadhammo;

Evaṃ pajā pecca paramhi loke, sakammunā haññati pāpadhammo.

787.

‘‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Ādīnavaṃ kāmaguṇesu disvā, tasmā ahaṃ pabbajitomhi rāja.

788.

‘‘Dumapphalānīva patanti māṇavā, daharā ca vuḍḍhā ca sarīrabhedā;

Etampi disvā pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo.

789.

‘‘Saddhāyāhaṃ pabbajito, upeto jinasāsane;

Avajjhā mayhaṃ pabbajjā, anaṇo bhuñjāmi bhojanaṃ.

790.

‘‘Kāme ādittato disvā, jātarūpāni satthato;

Gabbhavokkantito dukkhaṃ, nirayesu mahabbhayaṃ.

791.

‘‘Etamādīnavaṃ ñatvā, saṃvegaṃ alabhiṃ tadā;

Sohaṃ viddho tadā santo, sampatto āsavakkhayaṃ.

792.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

793.

‘‘Yassatthāya pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo’’ti.

… Raṭṭhapālo thero….

5. Mālukyaputtattheragāthā

794.

[saṃ. ni. 4.95] ‘‘Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhossa tiṭṭhati.

795.

‘‘Tassa vaḍḍhanti vedanā, anekā rūpasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evamācinato dukkhaṃ, ārā nibbāna [nibbānaṃ (sī.)] vuccati.

796.

‘‘Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhossa tiṭṭhati.

797.

‘‘Tassa vaḍḍhanti vedanā, anekā saddasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evamācinato dukkhaṃ, ārā nibbāna vuccati.

798.

‘‘Gandhaṃ ghatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhossa tiṭṭhati.

799.

‘‘Tassa vaḍḍhanti vedanā, anekā gandhasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evamācinato dukkhaṃ, ārā nibbāna vuccati.

800.

‘‘Rasaṃ bhotvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhossa tiṭṭhati.

801.

‘‘Tassa vaḍḍhanti vedanā, anekā rasasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evamācinato dukkhaṃ, ārā nibbāna vuccati.

802.

‘‘Phassaṃ phussa sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhossa tiṭṭhati.

803.

‘‘Tassa vaḍḍhanti vedanā, anekā phassasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evamācinato dukkhaṃ, ārā nibbāna vuccati.

804.

‘‘Dhammaṃ ñatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;

Sārattacitto vedeti, tañca ajjhossa tiṭṭhati.

805.

‘‘Tassa vaḍḍhanti vedanā, anekā dhammasambhavā;

Abhijjhā ca vihesā ca, cittamassūpahaññati;

Evamācinato dukkhaṃ, ārā nibbāna vuccati.

806.

‘‘Na so rajjati rūpesu, rūpaṃ disvā patissato;

Virattacitto vedeti, tañca nājjhossa tiṭṭhati.

807.

‘‘Yathāssa passato rūpaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.

808.

‘‘Na so rajjati saddesu, saddaṃ sutvā patissato;

Virattacitto vedeti, tañca nājjhossa tiṭṭhati.

809.

‘‘Yathāssa suṇato saddaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.

810.

‘‘Na so rajjati gandhesu, gandhaṃ ghatvā patissato;

Virattacitto vedeti, tañca nājjhossa tiṭṭhati.

811.

‘‘Yathāssa ghāyato gandhaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.

812.

‘‘Na so rajjati rasesu, rasaṃ bhotvā patissato;

Virattacitto vedeti, tañca nājjhossa tiṭṭhati.

813.

‘‘Yathāssa sāyarato rasaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.

814.

‘‘Na so rajjati phassesu, phassaṃ phussa patissato;

Virattacitto vedeti, tañca nājjhossa tiṭṭhati.

815.

‘‘Yathāssa phusato phassaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.

816.

‘‘Na so rajjati dhammesu, dhammaṃ ñatvā patissato;

Virattacitto vedeti, tañca nājjhossa tiṭṭhati.

817.

‘‘Yathāssa vijānato dhammaṃ, sevato cāpi vedanaṃ;

Khīyati nopacīyati, evaṃ so caratī sato;

Evaṃ apacinato dukkhaṃ, santike nibbāna vuccati’’.

… Mālukyaputto thero….

6. Selattheragāthā

818.

‘‘Paripuṇṇakāyo suruci, sujāto cārudassano;

Suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā [susukkadāṭho virīyavā (sī.)].

819.

‘‘Narassa hi sujātassa, ye bhavanti viyañjanā;

Sabbe te tava kāyasmiṃ, mahāpurisalakkhaṇā.

820.

‘‘Pasannanetto sumukho, brahā uju patāpavā;

Majjhe samaṇasaṅghassa, ādiccova virocasi.

821.

‘‘Kalyāṇadassano bhikkhu, kañcanasannibhattaco;

Kiṃ te samaṇabhāvena, evaṃ uttamavaṇṇino.

822.

‘‘Rājā arahasi bhavituṃ, cakkavattī rathesabho;

Cāturanto vijitāvī, jambusaṇḍassa [jambumaṇḍassa (ka.)] issaro.

823.

‘‘Khattiyā bhogī rājāno [bhogā rājāno (sī. ka.), bhojarājāno (syā.)], anuyantā bhavanti te;

Rājābhirājā [rājādhirājā (sī. ka.)] manujindo, rajjaṃ kārehi gotama’’.

824.

‘‘Rājāhamasmi sela, (selāti bhagavā) dhammarājā anuttaro;

Dhammena cakkaṃ vattemi, cakkaṃ appaṭivattiyaṃ’’.

825.

‘‘Sambuddho paṭijānāsi, (iti selo brāhmaṇo) dhammarājā anuttaro;

‘Dhammena cakkaṃ vattemi’, iti bhāsatha gotama.

826.

‘‘Ko nu senāpati bhoto, sāvako satthuranvayo [anvayo (sī.)];

Ko tetamanuvatteti, dhammacakkaṃ pavattitaṃ’’.

827.

‘‘Mayā pavattitaṃ cakkaṃ, (selāti bhagavā) dhammacakkaṃ anuttaraṃ;

Sāriputto anuvatteti, anujāto tathāgataṃ.

828.

‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇa.

829.

‘‘Vinayassu mayi kaṅkhaṃ, adhimuñcassu brāhmaṇa;

Dullabhaṃ dassanaṃ hoti, sambuddhānaṃ abhiṇhaso.

830.

‘‘Yesaṃ ve dullabho loke, pātubhāvo abhiṇhaso;

Sohaṃ brāhmaṇa buddhosmi, sallakatto [sallakanto (sī.)] anuttaro.

831.

‘‘Brahmabhūto atitulo, mārasenappamaddano;

Sabbāmitte vase [vasī (syā. ka., ma. ni. 2.399; su. ni. 966)] katvā, modāmi akutobhayo’’.

832.

‘‘Idaṃ bhonto nisāmetha, yathā bhāsati cakkhumā;

Sallakatto mahāvīro, sīhova nadatī vane.

833.

‘‘Brahmabhūtaṃ atitulaṃ, mārasenappamaddanaṃ;

Ko disvā nappasīdeyya, api kaṇhābhijātiko.

834.

‘‘Yo maṃ icchati anvetu, yo vā nicchati gacchatu;

Idhāhaṃ pabbajissāmi, varapaññassa santike’’.

835.

‘‘Etaṃ ce ruccati bhoto, sammāsambuddhasāsanaṃ;

Mayampi pabbajissāma, varapaññassa santike.

836.

‘‘Brāhmaṇā tisatā ime, yācanti pañjalīkatā;

‘Brahmacariyaṃ carissāma, bhagavā tava santike’’’.

837.

‘‘Svākhātaṃ brahmacariyaṃ, (selāti bhagavā) sandiṭṭhikamakālikaṃ;

Yattha amoghā pabbajjā, appamattassa sikkhato’’.

838.

‘‘Yaṃ taṃ saraṇamāgamha [saraṇamāgamma (sabbattha)], ito aṭṭhame [aṭṭhami (syā. ka.)] cakkhuma;

Sattarattena bhagavā, dantāmha tava sāsane.

839.

‘‘Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni;

Tuvaṃ anusaye chetvā, tiṇṇo tāresimaṃ pajaṃ.

840.

‘‘Upadhī te samatikkantā, āsavā te padālitā;

Sīhova anupādāno, pahīnabhayabheravo.

841.

‘‘Bhikkhavo tisatā ime, tiṭṭhanti pañjalīkatā;

Pāde vīra pasārehi, nāgā vandantu satthuno’’ti.

… Selo thero….

7. Kāḷigodhāputtabhaddiyattheragāthā

842.

‘‘Yātaṃ me hatthigīvāya, sukhumā vatthā padhāritā;

Sālīnaṃ odano bhutto, sucimaṃsūpasecano.

843.

‘‘Sojja bhaddo sātatiko, uñchāpattāgate rato;

Jhāyati anupādāno, putto godhāya bhaddiyo.

844.

‘‘Paṃsukūlī sātatiko, uñchāpattāgate rato;

Jhāyati anupādāno, putto godhāya bhaddiyo.

845.

‘‘Piṇḍapātī sātatiko…pe….

846.

‘‘Tecīvarī sātatiko…pe….

847.

‘‘Sapadānacārī sātatiko…pe….

848.

‘‘Ekāsanī sātatiko…pe….

849.

‘‘Pattapiṇḍī sātatiko…pe….

850.

‘‘Khalupacchābhattī sātatiko…pe….

851.

‘‘Āraññiko sātatiko…pe….

852.

‘‘Rukkhamūliko sātatiko…pe….

853.

‘‘Abbhokāsī sātatiko…pe….

854.

‘‘Sosāniko sātatiko…pe….

855.

‘‘Yathāsanthatiko sātatiko…pe….

856.

‘‘Nesajjiko sātatiko…pe….

857.

‘‘Appiccho sātatiko…pe….

858.

‘‘Santuṭṭho sātatiko…pe….

859.

‘‘Pavivitto sātatiko…pe….

860.

‘‘Asaṃsaṭṭho sātatiko…pe….

861.

‘‘Āraddhavīriyo sātatiko…pe….

862.

‘‘Hitvā satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;

Aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecanaṃ.

863.

‘‘Ucce maṇḍalipākāre, daḷhamaṭṭālakoṭṭhake;

Rakkhito khaggahatthehi, uttasaṃ vihariṃ pure.

864.

‘‘Sojja bhaddo anutrāsī, pahīnabhayabheravo;

Jhāyati vanamogayha, putto godhāya bhaddiyo.

865.

‘‘Sīlakkhandhe patiṭṭhāya, satiṃ paññañca bhāvayaṃ;

Pāpuṇiṃ anupubbena, sabbasaṃyojanakkhaya’’nti.

… Bhaddiyo kāḷigodhāya putto thero….

8. Aṅgulimālattheragāthā

866.

‘‘Gacchaṃ vadesi samaṇa ‘ṭṭhitomhi’, mamañca brūsi ṭhitamaṭṭhitoti;

Pucchāmi taṃ samaṇa etamatthaṃ, ‘kathaṃ ṭhito tvaṃ ahamaṭṭhitomhi’’’.

867.

‘‘Ṭhito ahaṃ aṅgulimāla sabbadā, sabbesu bhūtesu nidhāya daṇḍaṃ;

Tuvañca pāṇesu asaññatosi, tasmā ṭhitohaṃ tuvamaṭṭhitosi’’.

868.

‘‘Cirassaṃ vata me mahito mahesī, mahāvanaṃ samaṇo paccapādi [paccupādi (sabbattha)];

Sohaṃ cajissāmi sahassapāpaṃ, sutvāna gāthaṃ tava dhammayuttaṃ’’.

869.

Icceva coro asimāvudhañca, sobbhe papāte narake anvakāsi [akiri (ma. ni. 2.349)];

Avandi coro sugatassa pāde, tattheva pabbajjamayāci buddhaṃ.

870.

Buddho ca kho kāruṇiko mahesi, yo satthā lokassa sadevakassa;

‘Tamehi bhikkhū’ti tadā avoca, eseva tassa ahu bhikkhubhāvo.

871.

‘‘Yo ca pubbe pamajjitvā, pacchā so nappamajjati;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

872.

‘‘Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati [pithīyati (sī. syā.)];

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

873.

‘‘Yo have daharo bhikkhu, yuñjati buddhasāsane;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

874.

[disā hi (syā. ka., ma. ni. 2.352)] ‘‘Disāpi me dhammakathaṃ suṇantu, disāpi me yuñjantu buddhasāsane;

Disāpi me te manuje bhajantu, ye dhammamevādapayanti santo.

875.

‘‘Disā hi me khantivādānaṃ, avirodhappasaṃsinaṃ;

Suṇantu dhammaṃ kālena, tañca anuvidhīyantu.

876.

‘‘Na hi jātu so mamaṃ hiṃse, aññaṃ vā pana kiñcanaṃ [kañcinaṃ (sī. syā.), kañcanaṃ (?)];

Pappuyya paramaṃ santiṃ, rakkheyya tasathāvare.

877.

[theragā. 19] ‘‘Udakañhi nayanti nettikā, usukārā namayanti [damayanti (ka.)] tejanaṃ;

Dāruṃ namayanti [damayanti (ka.)] tacchakā, attānaṃ damayanti paṇḍitā.

878.

‘‘Daṇḍeneke damayanti, aṅkusebhi kasāhi ca;

Adaṇḍena asatthena, ahaṃ dantomhi tādinā.

879.

‘‘‘Ahiṃsako’ti me nāmaṃ, hiṃsakassa pure sato;

Ajjāhaṃ saccanāmomhi, na naṃ hiṃsāmi kiñcanaṃ [kañcinaṃ (sī. syā.), kañcanaṃ (?)].

880.

‘‘Coro ahaṃ pure āsiṃ, aṅgulimāloti vissuto;

Vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.

881.

‘‘Lohitapāṇi pure āsiṃ, aṅgulimāloti vissuto;

Saraṇagamanaṃ passa, bhavanetti samūhatā.

882.

‘‘Tādisaṃ kammaṃ katvāna, bahuṃ duggatigāminaṃ;

Phuṭṭho kammavipākena, anaṇo bhuñjāmi bhojanaṃ.

883.

‘‘Pamādamanuyuñjanti, bālā dummedhino janā;

Appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.

884.

‘‘Mā pamādamanuyuñjetha, mā kāmaratisanthavaṃ [sandhavaṃ (ka.)];

Appamatto hi jhāyanto, pappoti paramaṃ sukhaṃ.

885.

‘‘Svāgataṃ nāpagataṃ, netaṃ dummantitaṃ mama;

Savibhattesu dhammesu, yaṃ seṭṭhaṃ tadupāgamaṃ.

886.

‘‘Svāgataṃ nāpagataṃ, netaṃ dummantitaṃ mama;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

887.

‘‘Araññe rukkhamūle vā, pabbatesu guhāsu vā;

Tattha tattheva aṭṭhāsiṃ, ubbiggamanaso tadā.

888.

‘‘Sukhaṃ sayāmi ṭhāyāmi, sukhaṃ kappemi jīvitaṃ;

Ahatthapāso mārassa, aho satthānukampito.

889.

‘‘Brahmajacco pure āsiṃ, udicco ubhato ahu;

Sojja putto sugatassa, dhammarājassa satthuno.

890.

‘‘Vītataṇho anādāno, guttadvāro susaṃvuto;

Aghamūlaṃ vadhitvāna, patto me āsavakkhayo.

891.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā’’ti.

… Aṅgulimālo thero….

9. Anuruddhattheragāthā

892.

‘‘Pahāya mātāpitaro, bhaginī ñātibhātaro;

Pañca kāmaguṇe hitvā, anuruddhova jhāyatu.

893.

‘‘Sameto naccagītehi, sammatāḷappabodhano;

Na tena suddhimajjhagaṃ [suddhamajjhagā (sī. ka.), suddhimajjhagamā (syā.)], mārassa visaye rato.

894.

‘‘Etañca samatikkamma, rato buddhassa sāsane;

Sabboghaṃ samatikkamma, anuruddhova jhāyati.

895.

‘‘Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;

Ete ca samatikkamma, anuruddhova jhāyati.

896.

‘‘Piṇḍapātapaṭikkanto, eko adutiyo muni;

Esati paṃsukūlāni, anuruddho anāsavo.

897.

‘‘Vicinī aggahī dhovi, rajayī dhārayī muni;

Paṃsukūlāni matimā, anuruddho anāsavo.

898.

‘‘Mahiccho ca asantuṭṭho, saṃsaṭṭho yo ca uddhato;

Tassa dhammā ime honti, pāpakā saṃkilesikā.

899.

‘‘Sato ca hoti appiccho, santuṭṭho avighātavā;

Pavivekarato vitto, niccamāraddhavīriyo.

900.

‘‘Tassa dhammā ime honti, kusalā bodhipakkhikā;

Anāsavo ca so hoti, iti vuttaṃ mahesinā.

901.

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Manomayena kāyena, iddhiyā upasaṅkami.

902.

‘‘Yadā me ahu saṅkappo, tato uttari desayi;

Nippapañcarato buddho, nippapañcamadesayi.

903.

‘‘Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

904.

‘‘Pañcapaññāsavassāni, yato nesajjiko ahaṃ;

Pañcavīsativassāni, yato middhaṃ samūhataṃ.

905.

[dī. ni. 2.222] ‘‘Nāhu assāsapassāsā, ṭhitacittassa tādino;

Anejo santimārabbha, cakkhumā parinibbuto.

906.

[dī. ni. 2.222] ‘‘Asallīnena cittena, vedanaṃ ajjhavāsayi;

Pajjotasseva nibbānaṃ, vimokkho cetaso ahu.

907.

‘‘Ete pacchimakā dāni, munino phassapañcamā;

Nāññe dhammā bhavissanti, sambuddhe parinibbute.

908.

‘‘Natthi dāni punāvāso, devakāyasmi jālini;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo.

909.

‘‘Yassa muhuttena sahassadhā, loko saṃvidito sabrahmakappo;

Vasī iddhiguṇe cutūpapāte, kāle passati devatā sa bhikkhu [sabhikkhuno (sī. ka.)].

910.

‘‘Annabhāro [annahāro (sī.)] pure āsiṃ, daliddo ghāsahārako;

Samaṇaṃ paṭipādesiṃ, upariṭṭhaṃ yasassinaṃ.

911.

‘‘Somhi sakyakule jāto, anuruddhoti maṃ vidū;

Upeto naccagītehi, sammatāḷappabodhano.

912.

‘‘Athaddasāsiṃ sambuddhaṃ, satthāraṃ akutobhayaṃ;

Tasmiṃ cittaṃ pasādetvā, pabbajiṃ anagāriyaṃ.

913.

‘‘Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure;

Tāvatiṃsesu devesu, aṭṭhāsiṃ sakkajātiyā [satajātiyā (sī.)].

914.

‘‘Sattakkhattuṃ manussindo, ahaṃ rajjamakārayiṃ;

Cāturanto vijitāvī, jambusaṇḍassa issaro;

Adaṇḍena asatthena, dhammena anusāsayiṃ.

915.

‘‘Ito satta tato satta, saṃsārāni catuddasa;

Nivāsamabhijānissaṃ, devaloke ṭhitā tadā.

916.

‘‘Pañcaṅgike samādhimhi, sante ekodibhāvite;

Paṭippassaddhiladdhamhi, dibbacakkhu visujjhi me.

917.

‘‘Cutūpapātaṃ jānāmi, sattānaṃ āgatiṃ gatiṃ;

Itthabhāvaññathābhāvaṃ, jhāne pañcaṅgike ṭhito.

918.

‘‘Pariciṇṇo mayā satthā…pe… bhavanetti samūhatā.

919.

‘‘Vajjīnaṃ veḷuvagāme, ahaṃ jīvitasaṅkhayā;

Heṭṭhato veḷugumbasmiṃ, nibbāyissaṃ anāsavo’’ti.

… Anuruddho thero….

10. Pārāpariyattheragāthā

920.

Samaṇassa ahu cintā, pupphitamhi mahāvane;

Ekaggassa nisinnassa, pavivittassa jhāyino.

921.

‘‘Aññathā lokanāthamhi, tiṭṭhante purisuttame;

Iriyaṃ āsi bhikkhūnaṃ, aññathā dāni dissati.

922.

‘‘Sītavātaparittānaṃ, hirikopīnachādanaṃ;

Mattaṭṭhiyaṃ abhuñjiṃsu, santuṭṭhā itarītare.

923.

‘‘Paṇītaṃ yadi vā lūkhaṃ, appaṃ vā yadi vā bahuṃ;

Yāpanatthaṃ abhuñjiṃsu, agiddhā nādhimucchitā.

924.

‘‘Jīvitānaṃ parikkhāre, bhesajje atha paccaye;

Na bāḷhaṃ ussukā āsuṃ, yathā te āsavakkhaye.

925.

‘‘Araññe rukkhamūlesu, kandarāsu guhāsu ca;

Vivekamanubrūhantā, vihaṃsu tapparāyanā.

926.

‘‘Nīcā niviṭṭhā subharā, mudū atthaddhamānasā;

Abyāsekā amukharā, atthacintā vasānugā.

927.

‘‘Tato pāsādikaṃ āsi, gataṃ bhuttaṃ nisevitaṃ;

Siniddhā teladhārāva, ahosi iriyāpatho.

928.

‘‘Sabbāsavaparikkhīṇā, mahājhāyī mahāhitā;

Nibbutā dāni te therā, parittā dāni tādisā.

929.

‘‘Kusalānañca dhammānaṃ, paññāya ca parikkhayā;

Sabbākāravarūpetaṃ, lujjate jinasāsanaṃ.

930.

‘‘Pāpakānañca dhammānaṃ, kilesānañca yo utu;

Upaṭṭhitā vivekāya, ye ca saddhammasesakā.

931.

‘‘Te kilesā pavaḍḍhantā, āvisanti bahuṃ janaṃ;

Kīḷanti maññe bālehi, ummattehiva rakkhasā.

932.

‘‘Kilesehābhibhūtā te, tena tena vidhāvitā;

Narā kilesavatthūsu, sasaṅgāmeva ghosite.

933.

‘‘Pariccajitvā saddhammaṃ, aññamaññehi bhaṇḍare;

Diṭṭhigatāni anventā, idaṃ seyyoti maññare.

934.

‘‘Dhanañca puttaṃ bhariyañca, chaḍḍayitvāna niggatā;

Kaṭacchubhikkhahetūpi, akicchāni nisevare.

935.

‘‘Udarāvadehakaṃ bhutvā, sayantuttānaseyyakā;

Kathaṃ vattenti [kathā vaḍḍhenti (sī. ka.)] paṭibuddhā, yā kathā satthugarahitā.

936.

‘‘Sabbakārukasippāni, cittiṃ katvāna [cittīkatvāna (sī.), cittaṃ katvāna (syā.)] sikkhare;

Avūpasantā ajjhattaṃ, sāmaññatthoti acchati [tiriñcati (?)].

937.

‘‘Mattikaṃ telacuṇṇañca, udakāsanabhojanaṃ;

Gihīnaṃ upanāmenti, ākaṅkhantā bahuttaraṃ.

938.

‘‘Dantaponaṃ kapitthañca, pupphaṃ khādaniyāni ca;

Piṇḍapāte ca sampanne, ambe āmalakāni ca.

939.

‘‘Bhesajjesu yathā vejjā, kiccākicce yathā gihī;

Gaṇikāva vibhūsāyaṃ, issare khattiyā yathā.

940.

‘‘Nekatikā vañcanikā, kūṭasakkhī apāṭukā;

Bahūhi parikappehi, āmisaṃ paribhuñjare.

941.

‘‘Lesakappe pariyāye, parikappenudhāvitā;

Jīvikatthā upāyena, saṅkaḍḍhanti bahuṃ dhanaṃ.

942.

‘‘Upaṭṭhāpenti parisaṃ, kammato no ca dhammato;

Dhammaṃ paresaṃ desenti, lābhato no ca atthato.

943.

‘‘Saṅghalābhassa bhaṇḍanti, saṅghato paribāhirā;

Paralābhopajīvantā, ahirīkā na lajjare.

944.

‘‘Nānuyuttā tathā eke, muṇḍā saṅghāṭipārutā;

Sambhāvanaṃyevicchanti, lābhasakkāramucchitā.

945.

‘‘Evaṃ nānappayātamhi, na dāni sukaraṃ tathā;

Aphusitaṃ vā phusituṃ, phusitaṃ vānurakkhituṃ.

946.

‘‘Yathā kaṇṭakaṭṭhānamhi, careyya anupāhano;

Satiṃ upaṭṭhapetvāna, evaṃ gāme munī care.

947.

‘‘Saritvā pubbake yogī, tesaṃ vattamanussaraṃ;

Kiñcāpi pacchimo kālo, phuseyya amataṃ padaṃ.

948.

‘‘Idaṃ vatvā sālavane, samaṇo bhāvitindriyo;

Brāhmaṇo parinibbāyī, isi khīṇapunabbhavo’’ti.

… Pārāpariyo [pārāsariyo (syā.)] thero….

Vīsatinipāto niṭṭhito.

Tatruddānaṃ –

Adhimutto pārāpariyo, telakāni raṭṭhapālo;

Mālukyaselo bhaddiyo, aṅguli dibbacakkhuko.

Pārāpariyo dasete, vīsamhi parikittitā;

Gāthāyo dve satā honti, pañcatālīsa [244 gāthāyoyeva dissanti] uttarinti.

17. Tiṃsanipāto

1. Phussattheragāthā

949.

Pāsādike bahū disvā, bhāvitatte susaṃvute;

Isi paṇḍarasagotto [paṇḍarassa gotto (sī.)], apucchi phussasavhayaṃ.

950.

‘‘Kiṃchandā kimadhippāyā, kimākappā bhavissare;

Anāgatamhi kālamhi, taṃ me akkhāhi pucchito’’.

951.

‘‘Suṇohi vacanaṃ mayhaṃ, isipaṇḍarasavhaya;

Sakkaccaṃ upadhārehi, ācikkhissāmyanāgataṃ.

952.

‘‘Kodhanā upanāhī ca, makkhī thambhī saṭhā bahū;

Ussukī nānāvādā ca, bhavissanti anāgate.

953.

‘‘Aññātamānino dhamme, gambhīre tīragocarā;

Lahukā agaru dhamme, aññamaññamagāravā.

954.

‘‘Bahū ādīnavā loke, uppajjissantyanāgate;

Sudesitaṃ imaṃ dhammaṃ, kilesessanti [kilesissanti (sī.), kilisissanti (syā. ka.)] dummatī.

955.

‘‘Guṇahīnāpi saṅghamhi, voharantā visāradā;

Balavanto bhavissanti, mukharā assutāvino.

956.

‘‘Guṇavantopi saṅghamhi, voharantā yathātthato;

Dubbalā te bhavissanti, hirīmanā anatthikā.

957.

‘‘Rajataṃ jātarūpañca, khettaṃ vatthumajeḷakaṃ;

Dāsidāsañca dummedhā, sādiyissantyanāgate.

958.

‘‘Ujjhānasaññino bālā, sīlesu asamāhitā;

Unnaḷā vicarissanti, kalahābhiratā magā.

959.

‘‘Uddhatā ca bhavissanti, nīlacīvarapārutā;

Kuhā thaddhā lapā siṅgī, carissantyariyā viya.

960.

‘‘Telasaṇṭhehi kesehi, capalā añjanakkhikā;

Rathiyāya gamissanti, dantavaṇṇikapārutā.

961.

‘‘Ajegucchaṃ vimuttehi, surattaṃ arahaddhajaṃ;

Jigucchissanti kāsāvaṃ, odātesu samucchitā [odāte susamucchitā (sī.)].

962.

‘‘Lābhakāmā bhavissanti, kusītā hīnavīriyā;

Kicchantā vanapatthāni, gāmantesu vasissare.

963.

‘‘Ye ye lābhaṃ labhissanti, micchājīvaratā sadā;

Te teva anusikkhantā, bhajissanti asaṃyatā.

964.

‘‘Ye ye alābhino lābhaṃ, na te pujjā bhavissare;

Supesalepi te dhīre, sevissanti na te tadā.

965.

‘‘Milakkhurajanaṃ rattaṃ [pilakkharajanaṃ rattaṃ (?)], garahantā sakaṃ dhajaṃ;

Titthiyānaṃ dhajaṃ keci, dhārissantyavadātakaṃ.

966.

‘‘Agāravo ca kāsāve, tadā tesaṃ bhavissati;

Paṭisaṅkhā ca kāsāve, bhikkhūnaṃ na bhavissati.

967.

‘‘Abhibhūtassa dukkhena, sallaviddhassa ruppato;

Paṭisaṅkhā mahāghorā, nāgassāsi acintiyā.

968.

‘‘Chaddanto hi tadā disvā, surattaṃ arahaddhajaṃ;

Tāvadeva bhaṇī gāthā, gajo atthopasaṃhitā’’.

969.

[dha. pa. 9; jā. 1.2.141; 1.16.122] ‘‘Anikkasāvo kāsāvaṃ, yo vatthaṃ paridhassati [paridahissati (sī. syā.)];

Apeto damasaccena, na so kāsāvamarahati.

970.

‘‘Yo ca vantakāsāvassa, sīlesu susamāhito;

Upeto damasaccena, sa ve kāsāvamarahati.

971.

‘‘Vipannasīlo dummedho, pākaṭo kāmakāriyo;

Vibbhantacitto nissukko, na so kāsāvamarahati.

972.

‘‘Yo ca sīlena sampanno, vītarāgo samāhito;

Odātamanasaṅkappo, sa ve kāsāvamarahati.

973.

‘‘Uddhato unnaḷo bālo, sīlaṃ yassa na vijjati;

Odātakaṃ arahati, kāsāvaṃ kiṃ karissati.

974.

‘‘Bhikkhū ca bhikkhuniyo ca, duṭṭhacittā anādarā;

Tādīnaṃ mettacittānaṃ, niggaṇhissantyanāgate.

975.

‘‘Sikkhāpentāpi therehi, bālā cīvaradhāraṇaṃ;

Na suṇissanti dummedhā, pākaṭā kāmakāriyā.

976.

‘‘Te tathā sikkhitā bālā, aññamaññaṃ agāravā;

Nādiyissantupajjhāye, khaḷuṅko viya sārathiṃ.

977.

‘‘Evaṃ anāgataddhānaṃ, paṭipatti bhavissati;

Bhikkhūnaṃ bhikkhunīnañca, patte kālamhi pacchime.

978.

‘‘Purā āgacchate etaṃ, anāgataṃ mahabbhayaṃ;

Subbacā hotha sakhilā, aññamaññaṃ sagāravā.

979.

‘‘Mettacittā kāruṇikā, hotha sīlesu saṃvutā;

Āraddhavīriyā pahitattā, niccaṃ daḷhaparakkamā.

980.

‘‘Pamādaṃ bhayato disvā, appamādañca khemato;

Bhāvethaṭṭhaṅgikaṃ maggaṃ, phusantā amataṃ pada’’nti.

… Phusso thero….

2. Sāriputtattheragāthā

981.

‘‘Yathācārī yathāsato satīmā, yatasaṅkappajjhāyi appamatto;

Ajjhattarato samāhitatto, eko santusito tamāhu bhikkhuṃ.

982.

‘‘Allaṃ sukkhaṃ vā bhuñjanto, na bāḷhaṃ suhito siyā;

Ūnūdaro mitāhāro, sato bhikkhu paribbaje.

983.

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.

984.

‘‘Kappiyaṃ taṃ ce chādeti, cīvaraṃ idamatthikaṃ [idamatthitaṃ (sī.)];

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.

985.

‘‘Pallaṅkena nisinnassa, jaṇṇuke nābhivassati;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.

986.

[saṃ. ni. 4.253; itivu. 53] ‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Ubhayantarena [ubhayamantare (sī.)] nāhosi, kena lokasmi kiṃ siyā.

987.

‘‘Mā me kadāci pāpiccho, kusīto hīnavīriyo;

Appassuto anādaro, kena lokasmi kiṃ siyā.

988.

‘‘Bahussuto ca medhāvī, sīlesu susamāhito;

Cetosamathamanuyutto, api muddhani tiṭṭhatu.

989.

‘‘Yo papañcamanuyutto, papañcābhirato mago;

Virādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.

990.

‘‘Yo ca papañcaṃ hitvāna, nippapañcapathe rato;

Ārādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.

991.

[dha. pa. 98] ‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ.

992.

‘‘Ramaṇīyāni araññāni, yattha na ramatī jano;

Vītarāgā ramissanti, na te kāmagavesino.

993.

[dha. pa. 76] ‘‘Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;

Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.

994.

[dha. pa. 77] ‘‘Ovadeyyānusāseyya, asabbhā ca nivāraye;

Satañhi so piyo hoti, asataṃ hoti appiyo.

995.

‘‘Aññassa bhagavā buddho, dhammaṃ desesi cakkhumā;

Dhamme desiyamānamhi, sotamodhesimatthiko;

Taṃ me amoghaṃ savanaṃ, vimuttomhi anāsavo.

996.

‘‘Neva pubbenivāsāya, napi dibbassa cakkhuno;

Cetopariyāya iddhiyā, cutiyā upapattiyā;

Sotadhātuvisuddhiyā, paṇidhī me na vijjati [kathā. 378].

997.

‘‘Rukkhamūlaṃva nissāya, muṇḍo saṅghāṭipāruto;

Paññāya uttamo thero, upatissova [upatisso ca (sī. ka.)] jhāyati.

998.

‘‘Avitakkaṃ samāpanno, sammāsambuddhasāvako;

Ariyena tuṇhībhāvena, upeto hoti tāvade.

999.

[udā. 24] ‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito;

Evaṃ mohakkhayā bhikkhu, pabbatova na vedhati.

1000.

‘‘Anaṅgaṇassa posassa, niccaṃ sucigavesino;

Vālaggamattaṃ pāpassa, abbhamattaṃva khāyati.

1001.

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Nikkhipissaṃ imaṃ kāyaṃ, sampajāno patissato.

1002.

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.

1003.

‘‘Ubhayena midaṃ maraṇameva, nāmaraṇaṃ pacchā vā pure vā;

Paṭipajjatha mā vinassatha, khaṇo vo mā upaccagā.

1004.

‘‘Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;

Evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā;

Khaṇātītā hi socanti, nirayamhi samappitā.

1005.

‘‘Upasanto uparato, mantabhāṇī [mattabhāṇī (sī.)] anuddhato;

Dhunāti pāpake dhamme, dumapattaṃva māluto.

1006.

‘‘Upasanto uparato, mantabhāṇī anuddhato;

Appāsi [abbahi (syā.), abhāsi (?)] pāpake dhamme, dumapattaṃva māluto.

1007.

‘‘Upasanto anāyāso, vippasanno anāvilo;

Kalyāṇasīlo medhāvī, dukkhassantakaro siyā.

1008.

‘‘Na vissase ekatiyesu evaṃ, agārisu pabbajitesu cāpi;

Sādhūpi hutvā na asādhu honti, asādhu hutvā puna sādhu honti.

1009.

‘‘Kāmacchando ca byāpādo, thinamiddhañca bhikkhuno;

Uddhaccaṃ vicikicchā ca, pañcete cittakelisā.

1010.

‘‘Yassa sakkariyamānassa, asakkārena cūbhayaṃ;

Samādhi na vikampati, appamādavihārino.

1011.

‘‘Taṃ jhāyinaṃ sātatikaṃ, sukhumadiṭṭhivipassakaṃ;

Upādānakkhayārāmaṃ, āhu sappuriso iti.

1012.

‘‘Mahāsamuddo pathavī, pabbato anilopi ca;

Upamāya na yujjanti, satthu varavimuttiyā.

1013.

‘‘Cakkānuvattako thero, mahāñāṇī samāhito;

Pathavāpaggisamāno, na rajjati na dussati.

1014.

‘‘Paññāpāramitaṃ patto, mahābuddhi mahāmati;

Ajaḷo jaḷasamāno, sadā carati nibbuto.

1015.

‘‘Pariciṇṇo mayā satthā…pe… bhavanetti samūhatā.

1016.

‘‘Sampādethappamādena, esā me anusāsanī;

Handāhaṃ parinibbissaṃ, vippamuttomhi sabbadhī’’ti.

… Sāriputto thero….

3. Ānandattheragāthā

1017.

‘‘Pisuṇena ca kodhanena ca, maccharinā ca vibhūtanandinā;

Sakhitaṃ na kareyya paṇḍito, pāpo kāpurisena saṅgamo.

1018.

‘‘Saddhena ca pesalena ca, paññavatā bahussutena ca;

Sakhitaṃ kareyya paṇḍito, bhaddo sappurisena saṅgamo.

1019.

‘‘Passa cittakataṃ bimbaṃ…pe… yassa natthi dhuvaṃ ṭhiti.

1020.

‘‘Passa cittakataṃ bimbaṃ…pe… vatthehi sobhati.

1021.

‘‘Alattakakatā …pe… no ca pāragavesino.

1022.

‘‘Aṭṭhapadakatā…pe… no ca pāragavesino.

1023.

‘‘Añjanīva navā…pe… no ca pāragavesino.

1024.

‘‘Bahussuto cittakathī, buddhassa paricārako;

Pannabhāro visaññutto, seyyaṃ kappeti gotamo.

1025.

‘‘Khīṇāsavo visaññutto, saṅgātīto sunibbuto;

Dhāreti antimaṃ dehaṃ, jātimaraṇapāragū.

1026.

‘‘Yasmiṃ patiṭṭhitā dhammā, buddhassādiccabandhuno;

Nibbānagamane magge, soyaṃ tiṭṭhati gotamo.

1027.

‘‘Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

Caturāsītisahassāni, ye me dhammā pavattino.

1028.

‘‘Appassutāyaṃ puriso, balibaddova jīrati;

Maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati.

1029.

‘‘Bahussuto appassutaṃ, yo sutenātimaññati;

Andho padīpadhārova, tatheva paṭibhāti maṃ.

1030.

‘‘Bahussutaṃ upāseyya, sutañca na vināsaye;

Taṃ mūlaṃ brahmacariyassa, tasmā dhammadharo siyā.

1031.

‘‘Pubbāparaññū atthaññū, niruttipadakovido;

Suggahītañca gaṇhāti, atthañcopaparikkhati.

1032.

‘‘Khantyā chandikato [khantiyā chandito (?)] hoti, ussahitvā tuleti taṃ;

Samaye so padahati, ajjhattaṃ susamāhito.

1033.

‘‘Bahussutaṃ dhammadharaṃ, sappaññaṃ buddhasāvakaṃ;

Dhammaviññāṇamākaṅkhaṃ, taṃ bhajetha tathāvidhaṃ.

1034.

‘‘Bahussuto dhammadharo, kosārakkho mahesino;

Cakkhu sabbassa lokassa, pūjanīyo bahussuto.

1035.

‘‘Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ;

Dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.

1036.

‘‘Kāyamaccheragaruno [garuko (sī.)], hiyyamāne [hiyyamāno (sī.)] anuṭṭhahe;

Sarīrasukhagiddhassa, kuto samaṇaphāsutā.

1037.

‘‘Na pakkhanti disā sabbā, dhammā na paṭibhanti maṃ;

Gate kalyāṇamittamhi, andhakāraṃva khāyati.

1038.

‘‘Abbhatītasahāyassa, atītagatasatthuno;

Natthi etādisaṃ mittaṃ, yathā kāyagatā sati.

1039.

‘‘Ye purāṇā atītā te, navehi na sameti me;

Svajja ekova jhāyāmi, vassupetova pakkhimā.

1040.

‘‘Dassanāya abhikkante, nānāverajjake bahū;

Mā vārayittha sotāro, passantu samayo mamaṃ.

1041.

‘‘Dassanāya abhikkante, nānāverajjake puthu;

Karoti satthā okāsaṃ, na nivāreti cakkhumā.

1042.

‘‘Paṇṇavīsativassāni, sekhabhūtassa me sato;

Na kāmasaññā uppajji, passa dhammasudhammataṃ.

1043.

‘‘Paṇṇavīsativassāni, sekhabhūtassa me sato;

Na dosasaññā uppajji, passa dhammasudhammataṃ.

1044.

‘‘Paṇṇavīsativassāni, bhagavantaṃ upaṭṭhahiṃ;

Mettena kāyakammena, chāyāva anapāyinī [anupāyinī (syā. ka.)].

1045.

‘‘Paṇṇavīsativassāni, bhagavantaṃ upaṭṭhahiṃ;

Mettena vacīkammena, chāyāva anapāyinī.

1046.

‘‘Paṇṇavīsativassāni, bhagavantaṃ upaṭṭhahiṃ;

Mettena manokammena, chāyāva anapāyinī.

1047.

‘‘Buddhassa caṅkamantassa, piṭṭhito anucaṅkamiṃ;

Dhamme desiyamānamhi, ñāṇaṃ me udapajjatha.

1048.

‘‘Ahaṃ sakaraṇīyomhi, sekho appattamānaso;

Satthu ca parinibbānaṃ, yo amhaṃ anukampako.

1049.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Sabbākāravarūpete, sambuddhe parinibbute.

1050.

‘‘Bahussuto dhammadharo, kosārakkho mahesino;

Cakkhu sabbassa lokassa, ānando parinibbuto.

1051.

‘‘Bahussuto dhammadharo, kosārakkho mahesino;

Cakkhu sabbassa lokassa, andhakāre tamonudo.

1052.

‘‘Gatimanto satimanto, dhitimanto ca yo isi;

Saddhammadhārako thero, ānando ratanākaro.

1053.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, natthi dāni punabbhavo’’ti.

… Ānando thero….

Tiṃsanipāto niṭṭhito.

Tatruddānaṃ –

Phussopatisso ānando, tayotime pakittitā;

Gāthāyo tattha saṅkhātā, sataṃ pañca ca uttarīti;

18. Cattālīsanipāto

1. Mahākassapattheragāthā

1054.

‘‘Na gaṇena purakkhato care, vimano hoti samādhi dullabho;

Nānājanasaṅgaho dukho, iti disvāna gaṇaṃ na rocaye.

1055.

‘‘Na kulāni upabbaje muni, vimano hoti samādhi dullabho;

So ussukko rasānugiddho, atthaṃ riñcati yo sukhāvaho.

1056.

‘‘Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;

Sukhumaṃ salla durubbahaṃ, sakkāro kāpurisena dujjaho.

1057.

‘‘Senāsanamhā oruyha, nagaraṃ piṇḍāya pāvisiṃ;

Bhuñjantaṃ purisaṃ kuṭṭhiṃ, sakkaccaṃ taṃ upaṭṭhahiṃ.

1058.

‘‘So me [taṃ (sī. ka.)] pakkena hatthena, ālopaṃ upanāmayi;

Ālopaṃ pakkhipantassa, aṅguli cettha [pettha (sī. ka.)] chijjatha.

1059.

‘‘Kuṭṭamūlañca [kuḍḍamūlañca (sī. syā.)] nissāya, ālopaṃ taṃ abhuñjisaṃ;

Bhuñjamāne vā bhutte vā, jegucchaṃ me na vijjati.

1060.

‘‘Uttiṭṭhapiṇḍo āhāro, pūtimuttañca osadhaṃ;

Senāsanaṃ rukkhamūlaṃ, paṃsukūlañca cīvaraṃ;

Yassete abhisambhutvā [abhibhuñjati (?)], sa ve cātuddiso naro.

1061.

‘‘Yattha eke vihaññanti, āruhantā siluccayaṃ;

Tassa buddhassa dāyādo, sampajāno patissato;

Iddhibalenupatthaddho, kassapo abhirūhati.

1062.

‘‘Piṇḍapātapaṭikkanto, selamāruyha kassapo;

Jhāyati anupādāno, pahīnabhayabheravo.

1063.

‘‘Piṇḍapātapaṭikkanto, selamāruyha kassapo;

Jhāyati anupādāno, ḍayhamānesu nibbuto.

1064.

‘‘Piṇḍapātapaṭikkanto, selamāruyha kassapo;

Jhāyati anupādāno, katakicco anāsavo.

1065.

‘‘Karerimālāvitatā, bhūmibhāgā manoramā;

Kuñjarābhirudā rammā, te selā ramayanti maṃ.

1066.

‘‘Nīlabbhavaṇṇā rucirā, vārisītā sucindharā;

Indagopakasañchannā, te selā ramayanti maṃ.

1067.

‘‘Nīlabbhakūṭasadisā, kūṭāgāravarūpamā;

Vāraṇābhirudā rammā, te selā ramayanti maṃ.

1068.

‘‘Abhivuṭṭhā rammatalā, nagā isibhi sevitā;

Abbhunnaditā sikhīhi, te selā ramayanti maṃ.

1069.

‘‘Alaṃ jhāyitukāmassa, pahitattassa me sato;

Alaṃ me atthakāmassa [attakāmassa (?)], pahitattassa bhikkhuno.

1070.

‘‘Alaṃ me phāsukāmassa, pahitattassa bhikkhuno;

Alaṃ me yogakāmassa, pahitattassa tādino.

1071.

‘‘Umāpupphena samānā, gaganāvabbhachāditā;

Nānādijagaṇākiṇṇā, te selā ramayanti maṃ.

1072.

‘‘Anākiṇṇā gahaṭṭhehi, migasaṅghanisevitā;

Nānādijagaṇākiṇṇā, te selā ramayanti maṃ.

1073.

‘‘Acchodikā puthusilā, gonaṅgulamigāyutā;

Ambusevālasañchannā, te selā ramayanti maṃ.

1074.

‘‘Na pañcaṅgikena turiyena, rati me hoti tādisī;

Yathā ekaggacittassa, sammā dhammaṃ vipassato.

1075.

‘‘Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ na uyyame;

Ussukko so rasānugiddho, atthaṃ riñcati yo sukhāvaho.

1076.

‘‘Kammaṃ bahukaṃ na kāraye, parivajjeyya anattaneyyametaṃ;

Kicchati kāyo kilamati, dukkhito so samathaṃ na vindati.

1077.

‘‘Oṭṭhappahatamattena, attānampi na passati;

Patthaddhagīvo carati, ahaṃ seyyoti maññati.

1078.

‘‘Aseyyo seyyasamānaṃ, bālo maññati attānaṃ;

Na taṃ viññū pasaṃsanti, patthaddhamānasaṃ naraṃ.

1079.

‘‘Yo ca seyyohamasmīti, nāhaṃ seyyoti vā pana;

Hīno taṃsadiso [tīnohaṃ sadiso (syā.)] vāti, vidhāsu na vikampati.

1080.

‘‘Paññavantaṃ tathā tādiṃ, sīlesu susamāhitaṃ;

Cetosamathamanuttaṃ, tañce viññū pasaṃsare.

1081.

‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;

Ārakā hoti saddhammā, nabhato puthavī yathā.

1082.

‘‘Yesañca hiri ottappaṃ, sadā sammā upaṭṭhitaṃ;

Virūḷhabrahmacariyā te, tesaṃ khīṇā punabbhavā.

1083.

‘‘Uddhato capalo bhikkhu, paṃsukūlena pāruto;

Kapīva sīhacammena, na so tenupasobhati.

1084.

‘‘Anuddhato acapalo, nipako saṃvutindriyo;

Sobhati paṃsukūlena, sīhova girigabbhare.

1085.

‘‘Ete sambahulā devā, iddhimanto yasassino;

Dasadevasahassāni, sabbe te brahmakāyikā.

1086.

‘‘Dhammasenāpatiṃ vīraṃ, mahājhāyiṃ samāhitaṃ;

Sāriputtaṃ namassantā, tiṭṭhanti pañjalīkatā.

1087.

‘‘‘Namo te purisājañña, namo te purisuttama;

Yassa te nābhijānāma, yampi nissāya jhāyati [jhāyasi (ka. aṭṭha.)].

1088.

‘‘‘Accheraṃ vata buddhānaṃ, gambhīro gocaro sako;

Ye mayaṃ nābhijānāma, vālavedhisamāgatā’.

1089.

‘‘Taṃ tathā devakāyehi, pūjitaṃ pūjanārahaṃ;

Sāriputtaṃ tadā disvā, kappinassa sitaṃ ahu.

1090.

‘‘Yāvatā buddhakhettamhi, ṭhapayitvā mahāmuniṃ;

Dhutaguṇe visiṭṭhohaṃ, sadiso me na vijjati.

1091.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, natthi dāni punabbhavo.

1092.

‘‘Na cīvare na sayane, bhojane nupalimpati;

Gotamo anappameyyo, muḷālapupphaṃ vimalaṃva;

Ambunā nekkhammaninno, tibhavābhinissaṭo.

1093.

‘‘Satipaṭṭhānagīvo so, saddhāhattho mahāmuni;

Paññāsīso mahāñāṇī, sadā carati nibbuto’’ti.

… Mahākassapo thero….

Cattālīsanipāto niṭṭhito.

Tatruddānaṃ –

Cattālīsanipātamhi, mahākassapasavhayo;

Ekova thero gāthāyo, cattāsīla duvepi cāti.

19. Paññāsanipāto

1. Tālapuṭattheragāthā

1094.

‘‘Kadā nuhaṃ pabbatakandarāsu, ekākiyo addutiyo vihassaṃ;

Aniccato sabbabhavaṃ vipassaṃ, taṃ me idaṃ taṃ nu kadā bhavissati.

1095.

‘‘Kadā nuhaṃ bhinnapaṭandharo muni, kāsāvavattho amamo nirāso;

Rāgañca dosañca tatheva mohaṃ, hantvā sukhī pavanagato vihassaṃ.

1096.

‘‘Kadā aniccaṃ vadharoganīḷaṃ, kāyaṃ imaṃ maccujarāyupaddutaṃ;

Vipassamāno vītabhayo vihassaṃ, eko vane taṃ nu kadā bhavissati.

1097.

‘‘Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ, taṇhālataṃ bahuvidhānuvattaniṃ;

Paññāmayaṃ tikhiṇamasiṃ gahetvā, chetvā vase tampi kadā bhavissati.

1098.

‘‘Kadā nu paññāmayamuggatejaṃ, satthaṃ isīnaṃ sahasādiyitvā;

Māraṃ sasenaṃ sahasā bhañjissaṃ, sīhāsane taṃ nu kadā bhavissati.

1099.

‘‘Kadā nuhaṃ sabbhi samāgamesu, diṭṭho bhave dhammagarūhi tādibhi;

Yāthāvadassīhi jitindriyehi, padhāniyo taṃ nu kadā bhavissati.

1100.

‘‘Kadā nu maṃ tandi khudā pipāsā, vātātapā kīṭasarīsapā vā;

Na bādhayissanti na taṃ giribbaje, atthatthiyaṃ taṃ nu kadā bhavissati.

1101.

‘‘Kadā nu kho yaṃ viditaṃ mahesinā, cattāri saccāni sududdasāni;

Samāhitatto satimā agacchaṃ, paññāya taṃ taṃ nu kadā bhavissati.

1102.

‘‘Kadā nu rūpe amite ca sadde, gandhe rase phusitabbe ca dhamme;

Ādittatohaṃ samathehi yutto, paññāya dacchaṃ tadidaṃ kadā me.

1103.

‘‘Kadā nuhaṃ dubbacanena vutto, tatonimittaṃ vimano na hessaṃ;

Atho pasatthopi tatonimittaṃ, tuṭṭho na hessaṃ tadidaṃ kadā me.

1104.

‘‘Kadā nu kaṭṭhe ca tiṇe latā ca, khandhe imehaṃ amite ca dhamme;

Ajjhattikāneva ca bāhirāni ca, samaṃ tuleyyaṃ tadidaṃ kadā me.

1105.

‘‘Kadā nu maṃ pāvusakālamegho, navena toyena sacīvaraṃ vane;

Isippayātamhi pathe vajantaṃ, ovassate taṃ nu kadā bhavissati.

1106.

‘‘Kadā mayūrassa sikhaṇḍino vane, dijassa sutvā girigabbhare rutaṃ;

Paccuṭṭhahitvā amatassa pattiyā, saṃcintaye taṃ nu kadā bhavissati.

1107.

‘‘Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ, pātālakhittaṃ vaḷavāmukhañca [balavāmukhañca (ka.)];

Asajjamāno patareyyamiddhiyā, vibhiṃsanaṃ taṃ nu kadā bhavissati.

1108.

‘‘Kadā nu nāgova asaṅgacārī, padālaye kāmaguṇesu chandaṃ;

Nibbajjayaṃ sabbasubhaṃ nimittaṃ, jhāne yuto taṃ nu kadā bhavissati.

1109.

‘‘Kadā iṇaṭṭova daliddako [daḷiddako (sī.)] nidhiṃ, ārādhayitvā dhanikehi pīḷito;

Tuṭṭho bhavissaṃ adhigamma sāsanaṃ, mahesino taṃ nu kadā bhavissati.

1110.

‘‘Bahūni vassāni tayāmhi yācito, ‘agāravāsena alaṃ nu te idaṃ’;

Taṃ dāni maṃ pabbajitaṃ samānaṃ, kiṃkāraṇā citta tuvaṃ na yuñjasi.

1111.

‘‘Nanu ahaṃ citta tayāmhi yācito, ‘giribbaje citrachadā vihaṅgamā’;

Mahindaghosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.

1112.

‘‘Kulamhi mitte ca piye ca ñātake, khiḍḍāratiṃ kāmaguṇañca loke;

Sabbaṃ pahāya imamajjhupāgato, athopi tvaṃ citta na mayha tussasi.

1113.

‘‘Mameva etaṃ na hi tvaṃ paresaṃ, sannāhakāle paridevitena kiṃ;

Sabbaṃ idaṃ calamiti pekkhamāno, abhinikkhamiṃ amatapadaṃ jigīsaṃ.

1114.

‘‘Suyuttavādī dvipadānamuttamo, mahābhisakko naradammasārathi [sārathī (sī.)];

‘Cittaṃ calaṃ makkaṭasannibhaṃ iti, avītarāgena sudunnivārayaṃ’.

1115.

‘‘Kāmā hi citrā madhurā manoramā, aviddasū yattha sitā puthujjanā;

Te dukkhamicchanti punabbhavesino, cittena nītā niraye nirākatā.

1116.

‘‘‘Mayūrakoñcābhirutamhi kānane, dīpīhi byagghehi purakkhato vasaṃ;

Kāye apekkhaṃ jaha mā virādhaya’, itissu maṃ citta pure niyuñjasi.

1117.

‘‘‘Bhāvehi jhānāni ca indriyāni ca, balāni bojjhaṅgasamādhibhāvanā;

Tisso ca vijjā phusa buddhasāsane’, itissu maṃ citta pure niyuñjasi.

1118.

‘‘‘Bhāvehi maggaṃ amatassa pattiyā, niyyānikaṃ sabbadukhakkhayogadhaṃ;

Aṭṭhaṅgikaṃ sabbakilesasodhanaṃ’, itissu maṃ citta pure niyuñjasi.

1119.

‘‘‘Dukkhanti khandhe paṭipassa yoniso, yato ca dukkhaṃ samudeti taṃ jaha;

Idheva dukkhassa karohi antaṃ’, itissu maṃ citta pure niyuñjasi.

1120.

‘‘‘Aniccaṃ dukkhanti vipassa yoniso, suññaṃ anattāti aghaṃ vadhanti ca;

Manovicāre uparundha cetaso’, itissu maṃ citta pure niyuñjasi.

1121.

‘‘‘Muṇḍo virūpo abhisāpamāgato, kapālahatthova kulesu bhikkhasu;

Yuñjassu satthuvacane mahesino’, itissu maṃ citta pure niyuñjasi.

1122.

‘‘‘Susaṃvutatto visikhantare caraṃ, kulesu kāmesu asaṅgamānaso;

Cando yathā dosinapuṇṇamāsiyā’, itissu maṃ citta pure niyuñjasi.

1123.

‘‘‘Āraññiko hohi ca piṇḍapātiko, sosāniko hohi ca paṃsukūliko;

Nesajjiko hohi sadā dhute rato’, itissu maṃ citta pure niyuñjasi.

1124.

‘‘Ropetva rukkhāni yathā phalesī, mūle taruṃ chettu tameva icchasi;

Tathūpamaṃ cittamidaṃ karosi, yaṃ maṃ aniccamhi cale niyuñjasi.

1125.

‘‘Arūpa dūraṅgama ekacāri, na te karissaṃ vacanaṃ idānihaṃ;

Dukkhā hi kāmā kaṭukā mahabbhayā, nibbānamevābhimano carissaṃ.

1126.

‘‘Nāhaṃ alakkhyā ahirikkatāya vā, na cittahetū na ca dūrakantanā;

Ājīvahetū ca ahaṃ na nikkhamiṃ, kato ca te citta paṭissavo mayā.

1127.

‘‘‘Appicchatā sappurisehi vaṇṇitā, makkhappahānaṃ vūpasamo dukhassa’;

Itissu maṃ citta tadā niyuñjasi, idāni tvaṃ gacchasi pubbaciṇṇaṃ.

1128.

‘‘Taṇhā avijjā ca piyāpiyañca, subhāni rūpāni sukhā ca vedanā;

Manāpiyā kāmaguṇā ca vantā, vante ahaṃ āvamituṃ na ussahe.

1129.

‘‘Sabbattha te citta vaco kataṃ mayā, bahūsu jātīsu na mesi kopito;

Ajjhattasambhavo kataññutāya te, dukkhe ciraṃ saṃsaritaṃ tayā kate.

1130.

‘‘Tvaññeva no citta karosi brāhmaṇo [brāhmaṇe (sī.), brāhmaṇaṃ (?) bhāvalopa-tappadhānatā gahetabbā], tvaṃ khattiyo rājadasī [rājadisī (syā. ka.)] karosi;

Vessā ca suddā ca bhavāma ekadā, devattanaṃ vāpi taveva vāhasā.

1131.

‘‘Taveva hetū asurā bhavāmase, tvaṃmūlakaṃ nerayikā bhavāmase;

Atho tiracchānagatāpi ekadā, petattanaṃ vāpi taveva vāhasā.

1132.

‘‘Nanu dubbhissasi maṃ punappunaṃ, muhuṃ muhuṃ cāraṇikaṃva dassayaṃ;

Ummattakeneva mayā palobhasi, kiñcāpi te citta virādhitaṃ mayā.

1133.

‘‘Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;

Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.

1134.

‘‘Satthā ca me lokamimaṃ adhiṭṭhahi, aniccato addhuvato asārato;

Pakkhanda maṃ citta jinassa sāsane, tārehi oghā mahatā suduttarā.

1135.

‘‘Na te idaṃ citta yathā purāṇakaṃ, nāhaṃ alaṃ tuyha vase nivattituṃ [vasena vattituṃ (?)];

Mahesino pabbajitomhi sāsane, na mādisā honti vināsadhārino.

1136.

‘‘Nagā samuddā saritā vasundharā, disā catasso vidisā adho divā;

Sabbe aniccā tibhavā upaddutā, kuhiṃ gato citta sukhaṃ ramissasi.

1137.

‘‘Dhitipparaṃ kiṃ mama citta kāhisi, na te alaṃ citta vasānuvattako;

Na jātu bhastaṃ ubhatomukhaṃ chupe, dhiratthu pūraṃ nava sotasandaniṃ.

1138.

‘‘Varāhaeṇeyyavigāḷhasevite, pabbhārakuṭṭe pakateva sundare;

Navambunā pāvusasitthakānane, tahiṃ guhāgehagato ramissasi.

1139.

‘‘Sunīlagīvā susikhā supekhunā, sucittapattacchadanā vihaṅgamā;

Sumañjughosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.

1140.

‘‘Vuṭṭhamhi deve caturaṅgule tiṇe, saṃpupphite meghanibhamhi kānane;

Nagantare viṭapisamo sayissaṃ, taṃ me mudū hehiti tūlasannibhaṃ.

1141.

‘‘Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;

Na tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditaṃ.

1142.

‘‘Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;

Vīriyena taṃ mayha vasānayissaṃ, gajaṃva mattaṃ kusalaṅkusaggaho.

1143.

‘‘Tayā sudantena avaṭṭhitena hi, hayena yoggācariyova ujjunā;

Pahomi maggaṃ paṭipajjituṃ sivaṃ, cittānurakkhīhi sadā nisevitaṃ.

1144.

‘‘Ārammaṇe taṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāya rajjuyā;

Taṃ me suguttaṃ satiyā subhāvitaṃ, anissitaṃ sabbabhavesu hehisi.

1145.

‘‘Paññāya chetvā vipathānusārinaṃ, yogena niggayha pathe nivesiya;

Disvā samudayaṃ vibhavañca sambhavaṃ, dāyādako hehisi aggavādino.

1146.

‘‘Catubbipallāsavasaṃ adhiṭṭhitaṃ, gāmaṇḍalaṃva parinesi citta maṃ;

Nanu [nūna (sī.)] saṃyojanabandhanacchidaṃ, saṃsevase kāruṇikaṃ mahāmuniṃ.

1147.

‘‘Migo yathā seri sucittakānane, rammaṃ giriṃ pāvusaabbhamāliniṃ [māliṃ (?)];

Anākule tattha nage ramissaṃ [ramissasi (syā. ka.)], asaṃsayaṃ citta parā bhavissasi.

1148.

‘‘Ye tuyha chandena vasena vattino, narā ca nārī ca anubhonti yaṃ sukhaṃ;

Aviddasū māravasānuvattino, bhavābhinandī tava citta sāvakā’’ti.

… Tālapuṭo thero….

Paññāsanipāto niṭṭhito.

Tatruddānaṃ –

Paññāsamhi nipātamhi, eko tālapuṭo suci;

Gāthāyo tattha paññāsa, puna pañca ca uttarīti.

20. Saṭṭhinipāto

1. Mahāmoggallānattheragāthā

1149.

‘‘Āraññikā piṇḍapātikā, uñchāpattāgate ratā;

Dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.

1150.

‘‘Āraññikā piṇḍapātikā, uñchāpattāgate ratā;

Dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.

1151.

‘‘Rukkhamūlikā sātatikā, uñchāpattāgate ratā;

Dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.

1152.

‘‘Rukkhamūlikā sātatikā, uñchāpattāgate ratā;

Dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.

1153.

‘‘Aṭṭhikaṅkalakuṭike, maṃsanhārupasibbite;

Dhiratthu pure duggandhe, paragatte mamāyase.

1154.

‘‘Gūthabhaste taconaddhe, uragaṇḍipisācini;

Nava sotāni te kāye, yāni sandanti sabbadā.

1155.

‘‘Tava sarīraṃ navasotaṃ, duggandhakaraṃ paribandhaṃ;

Bhikkhu parivajjayate taṃ, mīḷhaṃ ca yathā sucikāmo.

1156.

‘‘Evañce taṃ jano jaññā, yathā jānāmi taṃ ahaṃ;

Ārakā parivajjeyya, gūthaṭṭhānaṃva pāvuse’’.

1157.

‘‘Evametaṃ mahāvīra, yathā samaṇa bhāsasi;

Ettha ceke visīdanti, paṅkamhiva jaraggavo.

1158.

‘‘Ākāsamhi haliddiyā, yo maññetha rajetave;

Aññena vāpi raṅgena, vighātudayameva taṃ.

1159.

‘‘Tadākāsasamaṃ cittaṃ, ajjhattaṃ susamāhitaṃ;

Mā pāpacitte āsādi, aggikhandhaṃva pakkhimā.

1160.

‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;

Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

1161.

‘‘Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;

Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.

1162.

‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;

Alaṃ bālassa mohāya, no ca pāragavesino.

1163.

‘‘Aṭṭhapadakatā kesā, nettā añjanamakkhitā;

Alaṃ bālassa mohāya, no ca pāragavesino.

1164.

‘‘Añjanīva navā cittā, pūtikāyo alaṅkato;

Alaṃ bālassa mohāya, no ca pāragavesino.

1165.

‘‘Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;

Bhutvā nivāpaṃ gacchāma, kaddante migabandhake.

1166.

‘‘Chinno pāso migavassa, nāsadā vāguraṃ migo;

Bhutvā nivāpaṃ gacchāma, socante migaluddake.

1167.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Anekākārasampanne, sāriputtamhi nibbute.

1168.

[dī. ni. 2.221, 272; saṃ. ni. 1.186; 2.143; apa. thera 1.2.115; jā. 1.1.95] ‘‘Aniccā vata saṅkhārā uppādavaya dhammino.

Upajjitvā nirujjhanti, tesaṃ vūpasamo sukho.

1169.

‘‘Sukhumaṃ te paṭivijjhanti, vālaggaṃ usunā yathā;

Ye pañcakkhandhe passanti, parato no ca attato.

1170.

‘‘Ye ca passanti saṅkhāre, parato no ca attato;

Paccabyādhiṃsu nipuṇaṃ, vālaggaṃ usunā yathā.

1171.

[saṃ. ni. 1.21, 97] ‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake;

Kāmarāgappahānāya, sato bhikkhu paribbaje.

1172.

[saṃ. ni. 1.21, 97]‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake;

Bhavarāgappahānāya, sato bhikkhu paribbaje’’.

1173.

‘‘Codito bhāvitattena, sarīrantimadhārinā;

Migāramātupāsādaṃ, pādaṅguṭṭhena kampayiṃ.

1174.

‘‘Nayidaṃ sithilamārabbha, nayidaṃ appena thāmasā;

Nibbānamadhigantabbaṃ, sabbagantha-pamocanaṃ.

1175.

‘‘Ayañca daharo bhikkhu, ayamuttamaporiso;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhiniṃ [savāhanaṃ (ka.)].

1176.

‘‘Vivaramanupabhanti vijjutā, vebhārassa ca paṇḍavassa ca;

Nagavivaragato jhāyati, putto appaṭimassa tādino.

1177.

‘‘Upasanto uparato, pantasenāsano muni;

Dāyādo buddhaseṭṭhassa, brahmunā abhivandito.

1178.

‘‘Upasantaṃ uparataṃ, pantasenāsanaṃ muniṃ;

Dāyādaṃ buddhaseṭṭhassa, vanda brāhmaṇa kassapaṃ.

1179.

‘‘Yo ca jātisataṃ gacche, sabbā brāhmaṇajātiyo;

Sottiyo vedasampanno, manussesu punappunaṃ.

1180.

‘‘Ajjhāyakopi ce assa, tiṇṇaṃ vedāna pāragū;

Etassa vandanāyetaṃ, kalaṃ nāgghati soḷasiṃ.

1181.

‘‘Yo so aṭṭha vimokkhāni, purebhattaṃ aphassayi [apassayi (sī. ka.), aphussayi (syā.)];

Anulomaṃ paṭilomaṃ, tato piṇḍāya gacchati.

1182.

‘‘Tādisaṃ bhikkhuṃ māsādi [mā hani (sī.)], māttānaṃ khaṇi brāhmaṇa;

Abhippasādehi manaṃ, arahantamhi tādine;

Khippaṃ pañjaliko vanda, mā te vijaṭi matthakaṃ.

1183.

‘‘Neso passati saddhammaṃ, saṃsārena purakkhato;

Adhogamaṃ jimhapathaṃ, kummaggamanudhāvati.

1184.

‘‘Kimīva mīḷhasallitto, saṅkhāre adhimucchito;

Pagāḷho lābhasakkāre, tuccho gacchati poṭṭhilo.

1185.

‘‘Imañca passa āyantaṃ, sāriputtaṃ sudassanaṃ;

Vimuttaṃ ubhatobhāge, ajjhattaṃ susamāhitaṃ.

1186.

‘‘Visallaṃ khīṇasaṃyogaṃ, tevijjaṃ maccuhāyinaṃ;

Dakkhiṇeyyaṃ manussānaṃ, puññakkhettaṃ anuttaraṃ.

1187.

‘‘Ete sambahulā devā, iddhimanto yasassino;

Dasa devasahassāni, sabbe brahmapurohitā;

Moggallānaṃ namassantā, tiṭṭhanti pañjalīkatā.

1188.

‘‘‘Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa’.

1189.

‘‘Pūjito naradevena, uppanno maraṇābhibhū;

Puṇḍarīkaṃva toyena, saṅkhārenupalippati.

1190.

‘‘Yassa muhuttena sahassadhā loko, saṃvidito sabrahmakappo vasi;

Iddhiguṇe cutupapāte kāle, passati devatā sa bhikkhu.

1191.

‘‘Sāriputtova paññāya, sīlena upasamena ca;

Yopi pāraṅgato bhikkhu, etāvaparamo siyā.

1192.

‘‘Koṭisatasahassassa, attabhāvaṃ khaṇena nimmine;

Ahaṃ vikubbanāsu kusalo, vasībhūtomhi iddhiyā.

1193.

‘‘Samādhivijjāvasipāramīgato, moggallānagotto asitassa sāsane;

Dhīro samucchindi samāhitindriyo, nāgo yathā pūtilataṃva bandhanaṃ.

1194.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

1195.

‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

1196.

[ma. ni. 1.513] ‘‘Kīdiso nirayo āsi, yattha dussī apaccatha;

Vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.

1197.

‘‘Sataṃ āsi ayosaṅkū, sabbe paccattavedanā;

Īdiso nirayo āsi, yattha dussī apaccatha;

Vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.

1198.

‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako;

Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.

1199.

‘‘Majjhesarasmiṃ [sarassa (sī.), sāgarasmiṃ (ka.)] tiṭṭhanti, vimānā kappaṭhāyino;

Veḷuriyavaṇṇā rucirā, accimanto pabhassarā;

Accharā tattha naccanti, puthu nānattavaṇṇiyo.

1200.

‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.

1201.

‘‘Yo ve buddhena codito, bhikkhusaṅghassa pekkhato;

Migāramātupāsādaṃ, pādaṅguṭṭhena kampayi.

1202.

‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.

1203.

‘‘Yo vejayantapāsādaṃ, pādaṅguṭṭhena kampayi;

Iddhibalenupatthaddho, saṃvejesi ca devatā.

1204.

‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.

1204.

‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.

1205.

‘‘Yo vejayantapāsāde, sakkaṃ so paripucchati;

Api āvuso jānāsi, taṇhakkhayavimuttiyo;

Tassa sakko viyākāsi, pañhaṃ puṭṭho yathātathaṃ.

1206.

‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.

1207.

‘‘Yo brahmānaṃ paripucchati, sudhammāyaṃ ṭhito [sudhammāyā’bhito (syā.)] sabhaṃ;

Ajjāpi tyāvuso sā diṭṭhi, yā te diṭṭhi pure ahu;

Passasi vītivattantaṃ, brahmaloke pabhassaraṃ.

1208.

‘‘Tassa brahmā viyākāsi, pañhaṃ puṭṭho yathātathaṃ;

Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu.

1209.

‘‘Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;

Sohaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato.

1210.

‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.

1211.

‘‘Yo mahāneruno kūṭaṃ, vimokkhena aphassayi [apassayi (sī. ka.)];

Vanaṃ pubbavidehānaṃ, ye ca bhūmisayā narā.

1212.

‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako;

Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.

1213.

‘‘Na ve aggi cetayati, ahaṃ bālaṃ ḍahāmīti;

Bālova jalitaṃ aggiṃ, āsajja naṃ paḍayhati.

1214.

‘‘Evameva tuvaṃ māra, āsajja naṃ tathāgataṃ;

Sayaṃ ḍahissasi attānaṃ, bālo aggiṃva samphusaṃ.

1215.

‘‘Apuññaṃ pasavī māro, āsajja naṃ tathāgataṃ;

Kiṃ nu maññasi pāpima, na me pāpaṃ vipaccati.

1216.

‘‘Karato te cīyate [miyyate (sabbattha) ma. ni. 1.513 passitabbaṃ] pāpaṃ, cirarattāya antaka;

Māra nibbinda buddhamhā, āsaṃ mākāsi bhikkhusu.

1217.

‘‘Iti māraṃ atajjesi, bhikkhu bhesakaḷāvane;

Tato so dummano yakkho, tatthevantaradhāyathā’’ti.

Itthaṃ sudaṃ āyasmā mahāmoggallāno [mahāmoggalāno (ka.)] thero gāthāyo abhāsitthāti.

Saṭṭhinipāto niṭṭhito.

Tatruddānaṃ –

Saṭṭhikamhi nipātamhi, moggallāno mahiddhiko;

Ekova theragāthāyo, aṭṭhasaṭṭhi bhavanti tāti.

21. Mahānipāto

1. Vaṅgīsattheragāthā

1218.

‘‘Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ;

Vitakkā upadhāvanti, pagabbhā kaṇhato ime.

1219.

‘‘Uggaputtā mahissāsā, sikkhitā daḷhadhammino [daḷhadhanvino (sī. aṭṭha.)];

Samantā parikireyyuṃ, sahassaṃ apalāyinaṃ.

1220.

‘‘Sacepi ettakā [etato (saṃ. ni. 1.209)] bhiyyo, āgamissanti itthiyo;

Neva maṃ byādhayissanti [byāthayissanti (?)], dhamme samhi [dhammesvamhi (syā. ka.)] patiṭṭhito.

1221.

‘‘Sakkhī hi me sutaṃ etaṃ, buddhassādiccabandhuno;

Nibbānagamanaṃ maggaṃ, tattha me nirato mano.

1222.

‘‘Evaṃ ce maṃ viharantaṃ, pāpima upagacchasi;

Tathā maccu karissāmi, na me maggampi dakkhasi.

1223.

‘‘Aratiñca [aratiṃ (bahūsu)] ratiñca pahāya, sabbaso gehasitañca vitakkaṃ;

Vanathaṃ na kareyya kuhiñci, nibbanatho avanatho sa [nibbanatho arato sa hi (saṃ. ni. 1.210)] bhikkhu.

1224.

‘‘Yamidha pathaviñca vehāsaṃ, rūpagataṃ jagatogadhaṃ kiñci;

Parijīyati sabbamaniccaṃ, evaṃ samecca caranti mutattā.

1225.

‘‘Upadhīsu janā gadhitāse, diṭṭhasute [diṭṭhe sute (sī.)] paṭighe ca mute ca;

Ettha vinodaya chandamanejo, yo hettha na limpati muni tamāhu [taṃ munimāhu (saṃ. ni. 1.210)].

1226.

‘‘Atha saṭṭhisitā savitakkā, puthujjanatāya [puthū janatāya (saṃ. ni. 1.210)] adhammā niviṭṭhā;

Na ca vaggagatassa kuhiñci, no pana duṭṭhullagāhī [duṭṭhullabhāṇī (saṃ. ni. 1.210)] sa bhikkhu.

1227.

‘‘Dabbo cirarattasamāhito, akuhako nipako apihālu;

Santaṃ padaṃ ajjhagamā muni, paṭicca parinibbuto kaṅkhati kālaṃ.

1228.

‘‘Mānaṃ pajahassu gotama, mānapathañca jahassu asesaṃ;

Mānapathamhi sa mucchito, vippaṭisārīhuvā cirarattaṃ.

1229.

‘‘Makkhena makkhitā pajā, mānahatā nirayaṃ papatanti;

Socanti janā cirarattaṃ, mānahatā nirayaṃ upapannā.

1230.

‘‘Na hi socati bhikkhu kadāci, maggajino sammā paṭipanno;

Kittiñca sukhañcānubhoti, dhammadasoti tamāhu tathattaṃ.

1231.

‘‘Tasmā akhilo idha [akhilo (sī.), akhilodha (saṃ. ni. 1.211)] padhānavā, nīvaraṇāni pahāya visuddho;

Mānañca pahāya asesaṃ, vijjāyantakaro samitāvī.

1232.

‘‘Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;

Sādhu nibbāpanaṃ brūhi, anukampāya gotama.

1233.

‘‘Saññāya vipariyesā, cittaṃ te pariḍayhati;

Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ ( ) [(saṅkhāre parato passa, dukkhato mā ca attato; nibbāpehi mahārāgaṃ, mā dayhittho punappunaṃ;) (sī. saṃ. ni. 1.212) uddānagāthāyaṃ ekasattatītisaṅkhyā ca, theragāthāṭṭhakathā ca passitabbā].

1234.

‘‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Sati kāyagatā tyatthu, nibbidābahulo bhava.

1235.

‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasanto carissasi.

1236.

‘‘Tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye;

Pare ca na vihiṃseyya, sā ve vācā subhāsitā.

1237.

‘‘Piyavācameva bhāseyya, yā vācā paṭinanditā;

Yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.

1238.

‘‘Saccaṃ ve amatā vācā, esa dhammo sanantano;

Sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.

1239.

‘‘Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā;

Dukkhassantakiriyāya, sā ve vācānamuttamā.

1240.

‘‘Gambhīrapañño medhāvī, maggāmaggassa kovido;

Sāriputto mahāpañño, dhammaṃ deseti bhikkhunaṃ.

1241.

‘‘Saṅkhittenapi deseti, vitthārenapi bhāsati;

Sālikāyiva nigghoso, paṭibhānaṃ udiyyati [udīrayi (sī.), udīyyati (syā.), udayyati (?) uṭṭhahatīti taṃsaṃvaṇṇanā].

1242.

‘‘Tassa taṃ desayantassa, suṇanti madhuraṃ giraṃ;

Sarena rajanīyena, savanīyena vaggunā;

Udaggacittā muditā, sotaṃ odhenti bhikkhavo.

1243.

‘‘Ajja pannarase visuddhiyā, bhikkhū pañcasatā samāgatā;

Saṃyojanabandhanacchidā, anīghā khīṇapunabbhavā isī.

1244.

‘‘Cakkavattī yathā rājā, amaccaparivārito;

Samantā anupariyeti, sāgarantaṃ mahiṃ imaṃ.

1245.

‘‘Evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ;

Sāvakā payirupāsanti, tevijjā maccuhāyino.

1246.

‘‘Sabbe bhagavato puttā, palāpettha na vijjati;

Taṇhāsallassa hantāraṃ, vande ādiccabandhunaṃ.

1247.

‘‘Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati;

Desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayaṃ.

1248.

‘‘Suṇanti dhammaṃ vimalaṃ, sammāsambuddhadesitaṃ;

Sobhati vata sambuddho, bhikkhusaṅghapurakkhato.

1249.

‘‘‘Nāganāmo’si bhagavā, isīnaṃ isisattamo;

Mahāmeghova hutvāna, sāvake abhivassasi.

1250.

‘‘Divā vihārā nikkhamma, satthudassanakamyatā;

Sāvako te mahāvīra, pāde vandati vaṅgiso.

1251.

‘‘Ummaggapathaṃ mārassa, abhibhuyya carati pabhijja khīlāni;

Taṃ passatha bandhapamuñcakaraṃ, asitaṃva bhāgaso pavibhajja.

1252.

‘‘Oghassa hi nitaraṇatthaṃ, anekavihitaṃ maggaṃ akkhāsi;

Tasmiñca amate akkhāte, dhammadasā ṭhitā asaṃhīrā.

1253.

‘‘Pajjotakaro ativijjha [ativijjha dhammaṃ (sī.)], sabbaṭhitīnaṃ atikkamamaddasa [atikkamamadda (sī. ka.)];

Ñatvā ca sacchikatvā ca, aggaṃ so desayi dasaddhānaṃ.

1254.

‘‘Evaṃ sudesite dhamme, ko pamādo vijānataṃ dhammaṃ;

Tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe.

1255.

‘‘Buddhānubuddho yo thero, koṇḍañño tibbanikkamo;

Lābhī sukhavihārānaṃ, vivekānaṃ abhiṇhaso.

1256.

‘‘Yaṃ sāvakena pattabbaṃ, satthu sāsanakārinā;

Sabbassa taṃ anuppattaṃ, appamattassa sikkhato.

1257.

‘‘Mahānubhāvo tevijjo, cetopariyakovido;

Koṇḍañño buddhadāyādo, pāde vandati satthuno.

1258.

‘‘Nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ;

Sāvakā payirupāsanti, tevijjā maccuhāyino.

1259.

‘‘Cetasā [te cetasā (saṃ. ni. 1.218)] anupariyeti, moggallāno mahiddhiko;

Cittaṃ nesaṃ samanvesaṃ [samannesaṃ (saṃ. ni. 1.218)], vippamuttaṃ nirūpadhiṃ.

1260.

‘‘Evaṃ sabbaṅgasampannaṃ, muniṃ dukkhassa pāraguṃ;

Anekākārasampannaṃ, payirupāsanti gotamaṃ.

1261.

‘‘Cando yathā vigatavalāhake nabhe, virocati vītamalova bhāṇumā;

Evampi aṅgīrasa tvaṃ mahāmuni, atirocasi yasasā sabbalokaṃ.

1262.

‘‘Kāveyyamattā vicarimha pubbe, gāmā gāmaṃ purā puraṃ;

Athaddasāma sambuddhaṃ, sabbadhammāna pāraguṃ.

1263.

‘‘So me dhammamadesesi, muni dukkhassa pāragū;

Dhammaṃ sutvā pasīdimha, saddhā [addhā (sī. aṭṭha.)] no udapajjatha.

1264.

‘‘Tassāhaṃ vacanaṃ sutvā, khandhe āyatanāni ca;

Dhātuyo ca viditvāna, pabbajiṃ anagāriyaṃ.

1265.

‘‘Bahūnaṃ vata atthāya, uppajjanti tathāgatā;

Itthīnaṃ purisānañca, ye te sāsanakārakā.

1266.

‘‘Tesaṃ kho vata atthāya, bodhimajjhagamā muni;

Bhikkhūnaṃ bhikkhunīnañca, ye nirāmagataddasā.

1267.

‘‘Sudesitā cakkhumatā, buddhenādiccabandhunā;

Cattāri ariyasaccāni, anukampāya pāṇinaṃ.

1268.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

1269.

‘‘Evamete tathā vuttā, diṭṭhā me te yathā tathā;

Sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.

1270.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Suvibhattesu [savibhattesu (sī. ka.)] dhammesu, yaṃ seṭṭhaṃ tadupāgamiṃ.

1271.

‘‘Abhiññāpāramippatto, sotadhātu visodhitā;

Tevijjo iddhipattomhi, cetopariyakovido.

1272.

‘‘Pucchāmi satthāramanomapaññaṃ, diṭṭheva dhamme yo vicikicchānaṃ chettā;

Aggāḷave kālamakāsi bhikkhu, ñāto yasassī abhinibbutatto.

1273.

‘‘Nigrodhakappo iti tassa nāmaṃ, tayā kataṃ bhagavā brāhmaṇassa;

So taṃ namassaṃ acari mutyapekho, āraddhavīriyo daḷhadhammadassī.

1274.

‘‘Taṃ sāvakaṃ sakka mayampi sabbe, aññātumicchāma samantacakkhu;

Samavaṭṭhitā no savanāya sotā [hetuṃ (sī. syā.) suttanipātaṭṭhakathā passitabbā], tuvaṃ no satthā tvamanuttarosi’’.

1275.

Chinda no vicikicchaṃ brūhi metaṃ, parinibbutaṃ vedaya bhūripañña;

Majjheva no bhāsa samantacakkhu, sakkova devāna sahassanetto.

1276.

‘‘Ye keci ganthā idha mohamaggā, aññāṇapakkhā vicikicchaṭhānā;

Tathāgataṃ patvā na te bhavanti, cakkhuñhi etaṃ paramaṃ narānaṃ.

1277.

‘‘No ce hi jātu puriso kilese, vāto yathā abbhaghanaṃ vihāne;

Tamovassa nivuto sabbaloko, jotimantopi na pabhāseyyuṃ [na jotimantopi narā tapeyyuṃ (su. ni. 350)].

1278.

‘‘Dhīrā ca pajjotakarā bhavanti, taṃ taṃ ahaṃ vīra tatheva maññe;

Vipassinaṃ jānamupāgamimha, parisāsu no āvikarohi kappaṃ.

1279.

‘‘Khippaṃ giraṃ eraya vaggu vagguṃ, haṃsova paggayha saṇikaṃ nikūja;

Bindussarena suvikappitena, sabbeva te ujjugatā suṇoma.

1280.

‘‘Pahīnajātimaraṇaṃ asesaṃ, niggayha dhonaṃ vadessāmi [paṭivediyāmi (sī. ka.)] dhammaṃ;

Na kāmakāro hi [hoti (sī. ka.)] puthujjanānaṃ, saṅkheyyakāro ca [va (bahūsu)] tathāgatānaṃ.

1281.

‘‘Sampannaveyyākaraṇaṃ tavedaṃ, samujjupaññassa samuggahītaṃ;

Ayamañjali pacchimo suppaṇāmito, mā mohayī jānamanomapañña.

1282.

‘‘Paroparaṃ ariyadhammaṃ viditvā, mā mohayī jānamanomavīriya;

Vāriṃ yathā ghammani ghammatatto, vācābhikaṅkhāmi sutaṃ pavassa.

1283.

‘‘Yadatthikaṃ brahmacariyaṃ acarī, kappāyano kaccissataṃ amoghaṃ;

Nibbāyi so ādu saupādiseso [anupādisesā (sī.), anupādiseso (ka.)], yathā vimutto ahu taṃ suṇoma.

1284.

‘‘‘Acchecchi taṇhaṃ idha nāmarūpe,

(Iti bhagavā) kaṇhassa sotaṃ dīgharattānusayitaṃ;

Atāri jātiṃ maraṇaṃ asesaṃ’, iccabravi bhagavā pañcaseṭṭho.

1285.

‘‘Esa sutvā pasīdāmi, vaco te isisattama;

Amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo.

1286.

‘‘Yathā vādī tathā kārī, ahu buddhassa sāvako;

Acchecchi maccuno jālaṃ, tataṃ māyāvino daḷhaṃ.

1287.

‘‘Addasa bhagavā ādiṃ, upādānassa kappiyo;

Accagā vata kappāno, maccudheyyaṃ suduttaraṃ.

1288.

‘‘Taṃ devadevaṃ vandāmi, puttaṃ te dvipaduttama;

Anujātaṃ mahāvīraṃ, nāgaṃ nāgassa orasa’’nti.

Itthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo

Abhāsitthāti.

Mahānipāto niṭṭhito.

Tatruddānaṃ –

Sattatimhi nipātamhi, vaṅgīso paṭibhāṇavā;

Ekova thero natthañño, gāthāyo ekasattatīti.

Niṭṭhitā theragāthāyo.

Tatruddānaṃ –

Sahassaṃ honti tā gāthā, tīṇi saṭṭhisatāni ca;

Therā ca dve satā saṭṭhi, cattāro ca pakāsitā.

Sīhanādaṃ naditvāna, buddhaputtā anāsavā;

Khemantaṃ pāpuṇitvāna, aggikhandhāva nibbutāti.

Theragāthāpāḷi niṭṭhitā.