Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Apadāna-aṭṭhakathā

(Paṭhamo bhāgo)

Ganthārambhakathā

Vanditvā sirasā seṭṭhaṃ, buddhamappaṭipuggalaṃ;

Ñeyyasāgaramuttiṇṇaṃ, tiṇṇaṃ saṃsārasāgaraṃ.

Tatheva paramaṃ santaṃ, gambhīraṃ duddasaṃ aṇuṃ;

Bhavābhavakaraṃ suddhaṃ, dhammaṃ sambuddhapūjitaṃ.

Tatheva anaghaṃ saṅghaṃ, asaṅgaṃ saṅghamuttamaṃ;

Uttamaṃ dakkhiṇeyyānaṃ, santindriyamanāsavaṃ.

Katena tassa etassa, paṇāmena visesato;

Ratanattaye visesena, visesassādarena me.

Therehi dhīradhīrehi, āgamaññūhi viññubhi;

‘‘Apadānaṭṭhakathā bhante, kātabbā’’ti visesato.

Punappunādareneva, yācitohaṃ yasassibhi;

Tasmāhaṃ sāpadānassa, apadānassasesato.

Visesanayadīpassa, dīpissaṃ piṭakattaye;

Yathā pāḷinayeneva, atthasaṃvaṇṇanaṃ subhaṃ.

Kena kattha kadā cetaṃ, bhāsitaṃ dhammamuttamaṃ;

Kimatthaṃ bhāsitañcetaṃ, etaṃ vatvā vidhiṃ tato.

Nidānesu kosallatthaṃ, sukhuggahaṇadhāraṇaṃ;

Tasmā taṃ taṃ vidhiṃ vatvā, pubbāparavisesitaṃ.

Purā sīhaḷabhāsāya, porāṇaṭṭhakathāya ca;

Ṭhapitaṃ taṃ na sādheti, sādhūnaṃ icchiticchitaṃ.

Tasmā tamupanissāya, porāṇaṭṭhakathānayaṃ;

Vivajjetvā viruddhatthaṃ, visesatthaṃ pakāsayaṃ;

Visesavaṇṇanaṃ seṭṭhaṃ, karissāmatthavaṇṇananti.

Nidānakathā

‘‘Kena kattha kadā cetaṃ, bhāsitaṃ dhammamuttama’’nti ca, ‘‘karissāmatthavaṇṇana’’nti ca paṭiññātattā sā panāyaṃ apadānassatthavaṇṇanā dūrenidānaṃ, avidūrenidānaṃ, santikenidānanti imāni tīṇi nidānāni dassetvā vaṇṇiyamānā ye naṃ suṇanti, tehi samudāgamato paṭṭhāya viññātattā yasmā suṭṭhu viññātā nāma hoti, tasmā naṃ tāni nidānāni dassetvāva vaṇṇayissāma.

Tattha ādito tāva tesaṃ nidānānaṃ paricchedo veditabbo. Dīpaṅkarapādamūlasmiñhi katābhinīhārassa mahāsattassa yāva vessantarattabhāvā cavitvā tusitapure nibbatti, tāva pavatto kathāmaggo dūrenidānaṃ nāma. Tusitabhavanato pana cavitvā yāva bodhimaṇḍe sabbaññutappatti, tāva pavatto kathāmaggo avidūrenidānaṃ nāma. Santikenidānaṃ pana tesu tesu ṭhānesu viharato tasmiṃ tasmiṃyeva ṭhāne labbhatīti.

1. Dūrenidānakathā

Tatridaṃ dūrenidānaṃ nāma – ito kira kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake amaravatī nāma nagaraṃ ahosi. Tattha sumedho nāma brāhmaṇo paṭivasati, ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā kulaparivaṭṭā, akkhitto anupakuṭṭho jātivādena, abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. So aññaṃ kammaṃ akatvā brāhmaṇasippameva uggaṇhi. Tassa daharakāleyeva mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhako amacco āyapotthakaṃ āharitvā suvaṇṇarajatamaṇimuttādibharite gabbhe vivaritvā ‘‘ettakaṃ te, kumāra, mātu santakaṃ, ettakaṃ pitu santakaṃ, ettakaṃ ayyakapayyakāna’’nti yāva sattamā kulaparivaṭṭā dhanaṃ ācikkhitvā ‘‘etaṃ paṭipajjāhī’’ti āha. Sumedhapaṇḍito cintesi – ‘‘imaṃ dhanaṃ saṃharitvā mayhaṃ pitupitāmahādayo paralokaṃ gacchantā ekakahāpaṇampi gahetvā na gatā, mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatī’’ti, so rañño ārocetvā nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā tāpasapabbajjaṃ pabbaji. Imassa panatthassa āvibhāvatthaṃ imasmiṃ ṭhāne sumedhakathā kathetabbā. Sā panesā kiñcāpi buddhavaṃse nirantaraṃ āgatāyeva, gāthābandhena pana āgatattā na suṭṭhu pākaṭā, tasmā taṃ antarantarā gāthāsambandhadīpakehi vacanehi saddhiṃ kathessāma.

Sumedhakathā

Kappasatasahassādhikānañhi catunnaṃ asaṅkhyeyyānaṃ matthake dasahi saddehi avivittaṃ ‘‘amaravatī’’ti ca ‘‘amara’’nti ca laddhanāmaṃ nagaraṃ ahosi, yaṃ sandhāya buddhavaṃse vuttaṃ –

‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Amaraṃ nāma nagaraṃ, dassaneyyaṃ manoramaṃ;

Dasahi saddehi avivittaṃ, annapānasamāyuta’’nti. (bu. vaṃ. 2.1-2);

Tattha dasahi saddehi avivittanti hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena sammasaddena tāḷasaddena ‘‘asnātha pivatha khādathā’’ti dasamena saddenāti imehi dasahi saddehi avivittaṃ ahosi. Tesaṃ pana saddānaṃ ekadesameva gahetvā –

‘‘Hatthisaddaṃ assasaddaṃ, bherisaṅkharathāni ca;

Khādatha pivatha ceva, annapānena ghosita’’nti. –

Buddhavaṃse (bu. vaṃ. 2.3-5) imaṃ gāthaṃ vatvā –

‘‘Nagaraṃ sabbaṅgasampannaṃ, sabbakammamupāgataṃ;

Sattaratanasampannaṃ, nānājanasamākulaṃ;

Samiddhaṃ devanagaraṃva, āvāsaṃ puññakamminaṃ.

‘‘Nagare amaravatiyā, sumedho nāma brāhmaṇo;

Anekakoṭisannicayo, pahūtadhanadhaññavā.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato’’ti. – vuttaṃ;

Athekadivasaṃ so sumedhapaṇḍito uparipāsādavaratale rahogato hutvā pallaṅkaṃ ābhujitvā nisinno evaṃ cintesi – ‘‘punabbhave, paṇḍita, paṭisandhiggahaṇaṃ nāma dukkhaṃ, tathā nibbattanibbattaṭṭhāne sarīrassa bhedanaṃ, ahañca jātidhammo, jarādhammo, byādhidhammo, maraṇadhammo, evaṃbhūtena mayā ajātiṃ ajaraṃ abyādhiṃ amaraṇaṃ adukkhaṃ sukhaṃ sītalaṃ amatamahānibbānaṃ pariyesituṃ vaṭṭati. Avassaṃ bhavato muccitvā nibbānagāminā ekena maggena bhavitabba’’nti. Tena vuttaṃ –

‘‘Rahogato nisīditvā, evaṃ cintesahaṃ tadā;

Dukkho punabbhavo nāma, sarīrassa ca bhedanaṃ.

‘‘Jātidhammo jarādhammo, byādhidhammo sahaṃ tadā;

Ajaraṃ amaraṃ khemaṃ, pariyesissāmi nibbutiṃ.

‘‘Yaṃnūnimaṃ pūtikāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

‘‘Atthi hehiti so maggo, na so sakkā na hetuye;

Pariyesissāmi taṃ maggaṃ, bhavato parimuttiyā’’ti.

Tato uttaripi evaṃ cintesi – ‘‘yathā hi loke dukkhassa paṭipakkhabhūtaṃ sukhaṃ nāma atthi, evaṃ bhave sati tappaṭipakkhena vibhavenāpi bhavitabbaṃ. Yathā ca uṇhe sati tassa vūpasamabhūtaṃ sītalampi atthi, evaṃ rāgaggiādīnaṃ vūpasamena nibbānenāpi bhavitabbaṃ. Yathā nāma pāpassa lāmakassa dhammassa paṭipakkhabhūto kalyāṇo anavajjabhūto dhammopi atthiyeva, evameva pāpikāya jātiyā sati sabbajātikhepanato ajātisaṅkhātena nibbānenāpi bhavitabbamevā’’ti. Tena vuttaṃ –

‘‘Yathāpi dukkhe vijjante, sukhaṃ nāmapi vijjati;

Evaṃ bhave vijjamāne, vibhavopicchitabbako.

‘‘Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;

Evaṃ tividhaggi vijjante, nibbānampicchitabbakaṃ.

‘‘Yathāpi pāpe vijjante, kalyāṇamapi vijjati;

Evameva jāti vijjante, ajātipicchitabbaka’’nti.

Aparampi cintesi – ‘‘yathā nāma gūtharāsimhi nimuggena purisena dūratova pañcavaṇṇapadumasañchannaṃ mahātaḷākaṃ disvā ‘katarena nu kho maggena ettha gantabba’nti taṃ taḷākaṃ gavesituṃ yuttaṃ. Yaṃ tassa agavesanaṃ, na so taḷākassa doso, purisasseva doso. Evaṃ kilesamaladhovane amatamahānibbānataḷāke vijjante yaṃ tassa agavesanaṃ, na so amatamahānibbānataḷākassa doso, purisasseva doso. Yathā ca corehi samparivārito puriso palāyanamagge vijjamānepi sace na palāyati, na so maggassa doso, purisasseva doso. Evameva kilesehi parivāretvā gahitassa purisassa vijjamāneyeva nibbānagāmimhi sive magge maggassa agavesanaṃ nāma na maggassa doso, purisasseva doso. Yathā ca byādhipīḷito puriso vijjamāne byādhitikicchake vejje sace taṃ vejjaṃ gavesitvā byādhiṃ na tikicchāpeti, na so vejjassa doso, purisasseva doso. Evameva yo kilesabyādhipīḷito kilesavūpasamamaggakovidaṃ vijjamānameva ācariyaṃ na gavesati, tasseva doso, na kilesavināsakassa ācariyassa doso’’ti. Tena vuttaṃ –

‘‘Yathā gūthagato puriso, taḷākaṃ disvāna pūritaṃ;

Na gavesati taṃ taḷākaṃ, na doso taḷākassa so.

‘‘Evaṃ kilesamaladhove, vijjante amatantaḷe;

Na gavesati taṃ taḷākaṃ, na doso amatantaḷe.

‘‘Yathā arīhi pariruddho, vijjante gamanampathe;

Na palāyati so puriso, na doso añjasassa so.

‘‘Evaṃ kilesapariruddho, vijjamāne sive pathe;

Na gavesati taṃ maggaṃ, na doso sivamañjase.

‘‘Yathāpi byādhito puriso, vijjamāne tikicchake;

Na tikicchāpeti taṃ byādhiṃ, na doso so tikicchake.

‘‘Evaṃ kilesabyādhīhi, dukkhito paripīḷito;

Na gavesati taṃ ācariyaṃ, na doso so vināyake’’ti.

Aparampi cintesi – ‘‘yathā maṇḍanakajātiko puriso kaṇṭhe āsattaṃ kuṇapaṃ chaḍḍetvā sukhaṃ gaccheyya, evaṃ mayāpi imaṃ pūtikāyaṃ chaḍḍetvā anapekkhena nibbānanagaraṃ pavisitabbaṃ. Yathā ca naranāriyo ukkārabhūmiyaṃ uccārapassāvaṃ katvā na taṃ ucchaṅgena vā ādāya, dussantena vā veṭhetvā gacchanti, jigucchamānā pana anapekkhāva, chaḍḍetvā gacchanti, evaṃ mayāpi imaṃ pūtikāyaṃ anapekkhena chaḍḍetvā amatanibbānanagaraṃ pavisituṃ vaṭṭati. Yathā ca nāvikā nāma jajjaraṃ nāvaṃ anapekkhāva chaḍḍetvā gacchanti, evaṃ ahampi imaṃ navahi vaṇamukhehi paggharantaṃ kāyaṃ chaḍḍetvā anapekkho nibbānapuraṃ pavisissāmi. Yathā ca puriso nānāratanāni ādāya corehi saddhiṃ maggaṃ gacchanto attano ratananāsabhayena te chaḍḍetvā khemaṃ maggaṃ gaṇhāti, evaṃ ayampi karajakāyo ratanavilopakacorasadiso. Sacāhaṃ ettha taṇhaṃ karissāmi, ariyamaggakusaladhammaratanaṃ me nassissati, tasmā mayā imaṃ corasadisaṃ kāyaṃ chaḍḍetvā amatamahānibbānanagaraṃ pavisituṃ vaṭṭatī’’ti. Tena vuttaṃ –

‘‘Yathāpi kuṇapaṃ puriso, kaṇṭhe baddhaṃ jigucchiya;

Mocayitvāna gaccheyya, sukhī serī sayaṃvasī.

‘‘Tathevimaṃ pūtikāyaṃ, nānākuṇapasañcayaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

‘‘Yathā uccāraṭṭhānamhi, karīsaṃ naranāriyo;

Chaḍḍayitvāna gacchanti, anapekkhā anatthikā.

‘‘Evamevāhaṃ imaṃ kāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gacchissaṃ, vaccaṃ katvā yathā kuṭiṃ.

‘‘Yathāpi jajjaraṃ nāvaṃ, paluggaṃ udagāhiniṃ;

Sāmī chaḍḍetvā gacchanti, anapekkhā anatthikā.

‘‘Evamevāhaṃ imaṃ kāyaṃ, navacchiddaṃ dhuvassavaṃ;

Chaḍḍayitvāna gacchissaṃ, jiṇṇanāvaṃva sāmikā.

‘‘Yathāpi puriso corehi, gacchanto bhaṇḍamādiya;

Bhaṇḍacchedabhayaṃ disvā, chaḍḍayitvāna gacchati.

‘‘Evameva ayaṃ kāyo, mahācorasamo viya;

Pahāyimaṃ gamissāmi, kusalacchedanā bhayā’’ti.

Evaṃ sumedhapaṇḍito nānāvidhāhi upamāhi imaṃ nekkhammūpasaṃhitaṃ atthaṃ cintetvā sakanivesane aparimitabhogakkhandhaṃ heṭṭhā vuttanayena kapaṇaddhikādīnaṃ vissajjetvā mahādānaṃ datvā vatthukāme ca kilesakāme ca pahāya amaranagarato nikkhamitvā ekakova himavante dhammikaṃ nāma pabbataṃ nissāya assamaṃ katvā tattha paṇṇasālañca caṅkamañca māpetvā pañcahi nīvaraṇadosehi vajjitaṃ ‘‘evaṃ samāhite citte’’tiādinā nayena vuttehi aṭṭhahi kāraṇaguṇehi samupetaṃ abhiññāsaṅkhātaṃ balaṃ āharituṃ tasmiṃ assamapade navadosasamannāgataṃ sāṭakaṃ pajahitvā, dvādasaguṇasamannāgataṃ vākacīraṃ nivāsetvā, isipabbajjaṃ pabbaji. Evaṃ pabbajito aṭṭhadosasamākiṇṇaṃ taṃ paṇṇasālaṃ pahāya dasaguṇasamannāgataṃ rukkhamūlaṃ upagantvā sabbaṃ dhaññavikatiṃ pahāya pavattaphalabhojano hutvā nisajjaṭṭhānacaṅkamanavaseneva padhānaṃ padahanto sattāhabbhantareyeva aṭṭhannaṃ samāpattīnaṃ pañcannañca abhiññānaṃ lābhī ahosi. Evaṃ taṃ yathāpatthitaṃ abhiññābalaṃ pāpuṇi. Tena vuttaṃ –

‘‘Evāhaṃ cintayitvāna, nekakoṭisataṃ dhanaṃ;

Nāthānāthānaṃ datvāna, himavantamupāgamiṃ.

‘‘Himavantassāvidūre, dhammiko nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

‘‘Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjitaṃ;

Aṭṭhaguṇasamupetaṃ, abhiññābalamāhariṃ.

‘‘Sāṭakaṃ pajahiṃ tattha, navadosamupāgataṃ;

Vākacīraṃ nivāsesiṃ, dvādasaguṇamupāgataṃ.

‘‘Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakaṃ;

Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgataṃ.

‘‘Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;

Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.

‘‘Tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame;

Abbhantaramhi sattāhe, abhiññābala pāpuṇi’’nti.

Tattha ‘‘assamo sukato mayhaṃ, paṇṇasālā sumāpitā’’ti imāya pana pāḷiyā sumedhapaṇḍitena assamapaṇṇasālacaṅkamā sahatthā māpitā viya vuttā. Ayaṃ panettha attho – mahāsattañhi ‘‘himavantaṃ ajjhogāhetvā ajja dhammikapabbataṃ pavisissatī’’ti disvā sakko vissakammadevaputtaṃ āmantesi – ‘‘tāta, ayaṃ sumedhapaṇḍito ‘pabbajissāmī’ti nikkhanto, etassa vasanaṭṭhānaṃ māpehī’’ti. So tassa vacanaṃ sampaṭicchitvā ramaṇīyaṃ assamaṃ, suguttaṃ paṇṇasālaṃ, manoramaṃ caṅkamañca māpesi. Bhagavā pana tadā attano puññānubhāvena nipphannaṃ taṃ assamapadaṃ sandhāya ‘‘sāriputta, tasmiṃ dhammikapabbate –

‘‘Assamo sukato mayhaṃ, paṇṇasālā sumāpitā;

Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita’’’nti. –

Āha. Tattha sukato mayhanti suṭṭhu kato mayā. Paṇṇasālā sumāpitāti paṇṇacchadanasālāpi me sumāpitā ahosi.

Pañcadosavivajjitanti pañcime caṅkamadosā nāma thaddhavisamatā, antorukkhatā, gahanacchannatā, atisambādhatā, ativisālatāti. Thaddhavisamabhūmibhāgasmiñhi caṅkame caṅkamantassa pādā rujjanti, phoṭā uṭṭhahanti, cittaṃ ekaggataṃ na labhati, kammaṭṭhānaṃ vipajjati. Mudusamatale pana phāsuvihāraṃ āgamma kammaṭṭhānaṃ sampajjati. Tasmā thaddhavisamabhūmibhāgatā eko dosoti veditabbo. Caṅkamassa anto vā majjhe vā koṭiyaṃ vā rukkhe sati pamādamāgamma caṅkamantassa nalāṭaṃ vā sīsaṃ vā paṭihaññatīti antorukkhatā dutiyo doso. Tiṇalatādigahanacchanne caṅkame caṅkamanto andhakāravelāyaṃ uragādike pāṇe akkamitvā vā māreti, tehi vā daṭṭho dukkhaṃ āpajjatīti gahanacchannatā tatiyo doso. Atisambādhe caṅkame vitthārato ratanike vā aḍḍharatanike vā caṅkamantassa paricchede pakkhalitvā nakhāpi aṅguliyopi bhijjantīti atisambādhatā catuttho doso. Ativisāle caṅkame caṅkamantassa cittaṃ vidhāvati, ekaggataṃ na labhatīti ativisālatā pañcamo doso. Puthulato pana diyaḍḍharatanaṃ dvīsu passesu ratanamattaṃ anucaṅkamaṃ dīghato saṭṭhihatthaṃ mudutalaṃ samavippakiṇṇavālukaṃ caṅkamaṃ vaṭṭati cetiyagirimhi dīpappasādakamahāmahindattherassa caṅkamaṃ viya, tādisaṃ taṃ ahosi. Tenāha – ‘‘caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita’’nti.

Aṭṭhaguṇasamupetanti aṭṭhahi samaṇasukhehi upetaṃ. Aṭṭhimāni samaṇasukhāni nāma dhanadhaññapariggahābhāvo, anavajjapiṇḍapātapariyesanabhāvo, nibbutapiṇḍapātabhuñjanabhāvo, raṭṭhaṃ pīḷetvā dhanasāraṃ vā sīsakahāpaṇādīni vā gaṇhantesu rājakulesu raṭṭhapīḷanakilesābhāvo, upakaraṇesu nicchandarāgabhāvo, coravilope nibbhayabhāvo, rājarājamahāmattehi asaṃsaṭṭhabhāvo, catūsu disāsu appaṭihatabhāvoti. Idaṃ vuttaṃ hoti – ‘‘yathā tasmiṃ assame vasantena sakkā honti imāni aṭṭha sukhāni vindituṃ, evaṃ aṭṭhaguṇasamupetaṃ taṃ assamaṃ māpesi’’nti.

Abhiññābalamāharinti pacchā tasmiṃ assame vasanto kasiṇaparikammaṃ katvā abhiññānañca samāpattīnañca uppādanatthāya aniccato ca dukkhato ca vipassanaṃ ārabhitvā thāmappattaṃ vipassanābalaṃ āhariṃ. Yathā tasmiṃ vasanto taṃ balaṃ āharituṃ sakkomi, evaṃ taṃ assamaṃ abhiññatthāya vipassanābalassa anucchavikaṃ katvā māpesinti attho.

Sāṭakaṃ pajahiṃ tattha, navadosamupāgatanti etthāyaṃ anupubbikathā. Tadā kira kuṭileṇacaṅkamādipaṭimaṇḍitaṃ pupphūpagaphalūpagarukkhasañchannaṃ ramaṇīyaṃ madhurasalilāsayaṃ apagatavāḷamigabhiṃsanakasakuṇaṃ pavivekakkhamaṃ assamaṃ māpetvā alaṅkatacaṅkamassa ubhosu antesu ālambanaphalakaṃ saṃvidhāya nisīdanatthāya caṅkamavemajjhe samatalaṃ muggavaṇṇasilaṃ māpetvā anto paṇṇasālāya jaṭāmaṇḍalavākacīratidaṇḍakuṇḍikādike tāpasaparikkhāre maṇḍape pānīyaghaṭapānīyasaṅkhapānīyasarāvāni, aggisālāyaṃ aṅgārakapalladāruādīnīti evaṃ yaṃ yaṃ pabbajitānaṃ upakārāya saṃvattati, taṃ sabbaṃ māpetvā paṇṇasālāya bhittiyaṃ – ‘‘ye keci pabbajitukāmā ime parikkhāre gahetvā pabbajantū’’ti akkharāni chinditvā devalokameva gate vissakammadevaputte sumedhapaṇḍito himavantapāde girikandarānusārena attano nivāsānurūpaṃ phāsukaṭṭhānaṃ olokento nadīnivattane vissakammanimmitaṃ sakkadattiyaṃ ramaṇīyaṃ assamaṃ disvā caṅkamanakoṭiṃ gantvā padavaḷañjaṃ apassanto ‘‘dhuvaṃ pabbajitā dhuragāme bhikkhaṃ pariyesitvā kilantarūpā āgantvā paṇṇasālaṃ pavisitvā nisinnā bhavissantī’’ti cintetvā thokaṃ āgametvā ‘‘ativiya cirāyanti, jānissāmī’’ti paṇṇasāladvāraṃ vivaritvā anto pavisitvā ito cito ca olokento mahābhittiyaṃ akkharāni vācetvā ‘‘mayhaṃ kappiyaparikkhārā ete, ime gahetvā pabbajissāmī’’ti attanā nivatthapārutaṃ sāṭakayugaṃ pajahi. Tenāha ‘‘sāṭakaṃ pajahiṃ tatthā’’ti. Evaṃ paviṭṭho ahaṃ, sāriputta, tassaṃ paṇṇasālāyaṃ sāṭakaṃ pajahiṃ.

Navadosamupāgatanti sāṭakaṃ pajahanto nava dose disvā pajahinti dīpeti. Tāpasapabbajjaṃ pabbajitānañhi sāṭakasmiṃ nava dosā upaṭṭhahanti. Mahagghabhāvo eko doso, parapaṭibaddhatāya uppajjanabhāvo eko, paribhogena lahuṃ kilissanabhāvo eko, kiliṭṭho hi dhovitabbo ca rajitabbo ca hoti, paribhogena jīraṇabhāvo eko, jiṇṇassa hi tunnaṃ vā aggaḷadānaṃ vā kātabbaṃ hoti, puna pariyesanāya durabhisambhavabhāvo eko, tāpasapabbajjāya asāruppabhāvo eko, paccatthikānaṃ sādhāraṇabhāvo eko, yathā hi naṃ paccatthikā na gaṇhanti, evaṃ gopetabbo hoti, paribhuñjantassa vibhūsanaṭṭhānabhāvo eko, gahetvā vicarantassa khandhabhāramahicchabhāvo ekoti.

Vākacīraṃ nivāsesinti tadāhaṃ, sāriputta, ime nava dose disvā sāṭakaṃ pahāya vākacīraṃ nivāsesiṃ, muñjatiṇaṃ hīraṃ hīraṃ katvā ganthetvā kataṃ vākacīraṃ nivāsanapārupanatthāya ādiyinti attho.

Dvādasa guṇamupāgatanti dvādasahi ānisaṃsehi samannāgataṃ. Vākacīrasmiñhi dvādasa ānisaṃsā – appagghaṃ sundaraṃ kappiyanti ayaṃ tāva eko ānisaṃso, sahatthā kātuṃ sakkāti ayaṃ dutiyo, paribhogena saṇikaṃ kilissati, dhoviyamānepi papañco natthīti ayaṃ tatiyo, paribhogena jiṇṇepi sibbitabbābhāvo catuttho, puna pariyesantassa sukhena karaṇabhāvo pañcamo, tāpasapabbajjāya sāruppabhāvo chaṭṭho, paccatthikānaṃ nirupabhogabhāvo sattamo, paribhuñjantassa vibhūsanaṭṭhānābhāvo aṭṭhamo, dhāraṇe sallahukabhāvo navamo, cīvarapaccaye appicchabhāvo dasamo, vākuppattiyā dhammikaanavajjabhāvo ekādasamo, vākacīre naṭṭhepi anapekkhabhāvo dvādasamoti.

Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakanti kathaṃ pajahiṃ? So kira varasāṭakayugaṃ omuñcanto cīvaravaṃse laggitaṃ anojapupphadāmasadisaṃ rattaṃ vākacīraṃ gahetvā nivāsetvā tassūpari aparaṃ suvaṇṇavaṇṇaṃ vākacīraṃ paridahitvā punnāgapupphasantharasadisaṃ sakhuraṃ ajinacammaṃ ekaṃsaṃ katvā jaṭāmaṇḍalaṃ paṭimuñcitvā cūḷāya saddhiṃ niccalabhāvakaraṇatthaṃ sārasūciṃ pavesetvā muttājālasadisāya sikkāya pavāḷavaṇṇaṃ kuṇḍikaṃ odahitvā tīsu ṭhānesu vaṅkaṃ kājaṃ ādāya ekissā kājakoṭiyā kuṇḍikaṃ, ekissā aṅkusapacchitidaṇḍakādīni olaggetvā khārikājaṃ aṃse katvā dakkhiṇena hatthena kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā saṭṭhihatthe mahācaṅkame aparāparaṃ caṅkamanto attano vesaṃ oloketvā – ‘‘mayhaṃ manoratho matthakaṃ patto, sobhati vata me pabbajjā, buddhapaccekabuddhādīhi sabbehi dhīrapurisehi vaṇṇitā thomitā ayaṃ pabbajjā nāma, pahīnaṃ me gihibandhanaṃ, nikkhantosmi nekkhammaṃ, laddhā me uttamapabbajjā, karissāmi samaṇadhammaṃ, labhissāmi maggaphalasukha’’nti ussāhajāto khārikājaṃ otāretvā caṅkamavemajjhe muggavaṇṇasilāpaṭṭe suvaṇṇapaṭimā viya nisinno divasabhāgaṃ vītināmetvā sāyanhasamayaṃ paṇṇasālaṃ pavisitvā bidalamañcakapasse kaṭṭhattharikāya nipanno sarīraṃ utuṃ gāhāpetvā balavapaccūse pabujjhitvā attano āgamanaṃ āvajjesi – ‘‘ahaṃ gharāvāse ādīnavaṃ disvā amitabhogaṃ anantayasaṃ pahāya araññaṃ pavisitvā nekkhammagavesako hutvā pabbajito. Ito dāni paṭṭhāya pamādacāraṃ carituṃ na vaṭṭati, pavivekañhi pahāya vicarantaṃ micchāvitakkamakkhikā khādanti, idāni mayā vivekamanubrūhetuṃ vaṭṭati, ahañhi gharāvāsaṃ palibodhato disvā nikkhanto, ayañca manāpā paṇṇasālā, beluvapakkavaṇṇā paribhaṇḍakatā bhūmi, rajatavaṇṇā setabhittiyo, kapotapādavaṇṇaṃ paṇṇacchadanaṃ, vicittattharaṇavaṇṇo bidalamañcako, nivāsaphāsukaṃ vasanaṭṭhānaṃ, na etto atirekatarā viya me gehasampadā paññāyatī’’ti paṇṇasālāya dose vicinanto aṭṭha dose passi.

Paṇṇasālaparibhogasmiñhi aṭṭha ādīnavā – mahāsamārambhena dabbasambhāre samodhānetvā karaṇapariyesanabhāvo eko ādīnavo, tiṇapaṇṇamattikāsu patitāsu tāsaṃ punappunaṃ ṭhapetabbatāya nibaddhajagganabhāvo dutiyo, senāsanaṃ nāma mahallakassa pāpuṇāti, avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti uṭṭhāpanīyabhāvo tatiyo, sītuṇhādipaṭighātena kāyassa sukhumālakaraṇabhāvo catuttho, gehaṃ paviṭṭhena yaṃkiñci pāpaṃ sakkā kātunti garahāpaṭicchādanabhāvo pañcamo, ‘‘mayha’’nti pariggahakaraṇabhāvo chaṭṭho, gehassa atthibhāvo nāmesa sadutiyakavāso viyāti sattamo, ūkāmaṅgulagharagoḷikādīnaṃ sādhāraṇatāya bahusādhāraṇabhāvo aṭṭhamo. Iti ime aṭṭha ādīnave disvā mahāsatto paṇṇasālaṃ pajahi. Tenāha – ‘‘aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālaka’’nti.

Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgatanti channaṃ paṭikkhipitvā dasahi guṇehi upetaṃ rukkhamūlaṃ upagatosmīti vadati. Tatrime dasa guṇā – appasamārambhatā eko guṇo, upagamanamattakameva hi tattha hotīti. Appaṭijagganatā dutiyo, tañhi sammaṭṭhampi asammaṭṭhampi paribhogaphāsukaṃ hotiyeva. Anuṭṭhāpanīyabhāvo tatiyo. Garahaṃ nappaṭicchādeti, tattha hi pāpaṃ karonto lajjatīti garahāya appaṭicchannabhāvo catuttho. Abbhokāsavāso viya kāyaṃ na santhambhetīti kāyassa asanthambhanabhāvo pañcamo, pariggahakaraṇābhāvo chaṭṭho, gehālayapaṭikkhepo sattamo. Bahusādhāraṇe gehe viya ‘‘paṭijaggissāmi naṃ, nikkhamathā’’ti nīharaṇakābhāvo aṭṭhamo, vasantassa sappītikabhāvo navamo, rukkhamūlasenāsanassa gatagataṭṭhāne sulabhatāya anapekkhabhāvo dasamoti ime dasaguṇe disvā rukkhamūlaṃ upagatosmīti vadati.

Imāni hi ettakāni kāraṇāni sallakkhetvā mahāsatto punadivase bhikkhāya gāmaṃ pāvisi. Athassa sampattagāme manussā mahantena ussāhena bhikkhaṃ adaṃsu. So bhattakiccaṃ niṭṭhāpetvā assamaṃ āgamma nisīditvā cintesi – ‘‘nāhaṃ ‘āhāraṃ labhāmī’ti pabbajito, siniddhāhāro nāmesa mānamadapurisamade vaḍḍheti, āhāramūlakassa ca dukkhassa anto natthi, yaṃnūnāhaṃ vāpitaropitadhaññanibbattakaṃ āhāraṃ pajahitvā pavattaphalabhojano bhaveyya’’nti. So tato paṭṭhāya tathā katvā ghaṭento vāyamanto sattāhabbhantareyeva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattesi. Tena vuttaṃ –

‘‘Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;

Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.

‘‘Tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame;

Abbhantaramhi sattāhe, abhiññābala pāpuṇi’’nti.

Dīpaṅkaro buddho

Evaṃ abhiññābalaṃ patvā sumedhatāpase samāpattisukhena vītināmente dīpaṅkaro nāma satthā loke udapādi. Tassa paṭisandhijātibodhi dhammacakkappavattanesu sakalāpi dasasahassilokadhātu saṅkampi sampakampi sampavedhi, mahāviravaṃ ravi, dvattiṃsa pubbanimittāni pāturahesuṃ. Sumedhatāpaso samāpattisukhena vītināmento neva taṃ saddamassosi, na ca tāni nimittāni addasa. Tena vuttaṃ –

‘‘Evaṃ me siddhippattassa, vasībhūtassa sāsane;

Dīpaṅkaro nāma jino, uppajji lokanāyako.

‘‘Uppajjante ca jāyante, bujjhante dhammadesane;

Caturo nimitte nāddasaṃ, jhānaratisamappito’’ti.

Tasmiṃ kāle dīpaṅkaradasabalo catūhi khīṇāsavasatasahassehi parivuto anupubbena cārikaṃ caramāno rammaṃ nāma nagaraṃ patvā sudassanamahāvihāre paṭivasati. Rammanagaravāsino ‘‘dīpaṅkaro kira samaṇissaro paramābhisambodhiṃ patvā pavattavaradhammacakko anupubbena cārikaṃ caramāno amhākaṃ rammanagaraṃ patvā sudassanamahāvihāre paṭivasatī’’ti sutvā sappinavanītādīni ceva bhesajjāni vatthacchādanāni ca gāhāpetvā gandhamālādihatthā yena buddho, yena dhammo, yena saṅgho, tanninnā tappoṇā tappabbhārā hutvā satthāraṃ upasaṅkamitvā vanditvā gandhamālādīhi pūjetvā ekamantaṃ nisinnā dhammadesanaṃ sutvā svātanāya nimantetvā uṭṭhāyāsanā pakkamiṃsu.

Te punadivase mahādānaṃ sajjetvā nagaraṃ alaṅkaritvā dasabalassa āgamanamaggaṃ alaṅkarontā udakabhinnaṭṭhānesu paṃsuṃ pakkhipitvā samaṃ bhūmitalaṃ katvā rajatapaṭṭavaṇṇaṃ vālukaṃ ākiranti, lāje ceva pupphāni ca vikiranti, nānāvirāgehi vatthehi dhajapaṭāke ussāpenti, kadaliyo ceva puṇṇaghaṭapantiyo ca patiṭṭhāpenti. Tasmiṃ kāle sumedhatāpaso attano assamapadā ākāsaṃ uggantvā, tesaṃ manussānaṃ uparibhāgena ākāsena gacchanto te haṭṭhatuṭṭhe manusse disvā ‘‘kiṃ nu kho kāraṇa’’nti ākāsato oruyha ekamantaṃ ṭhito manusse pucchi – ‘‘ambho, kassa tumhe idha visamaṃ maggaṃ alaṅkarothā’’ti? Tena vuttaṃ –

‘‘Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.

‘‘Ahaṃ tena samayena, nikkhamitvā sakassamā;

Dhunanto vākacīrāni, gacchāmi ambare tadā.

‘‘Vedajātaṃ janaṃ disvā, tuṭṭhahaṭṭhaṃ pamoditaṃ;

Orohitvāna gaganā, manusse pucchi tāvade.

‘‘‘Tuṭṭhahaṭṭho pamudito, vedajāto mahājano;

Kassa sodhīyati maggo, añjasaṃ vaṭumāyana’’’nti.

Manussā āhaṃsu – ‘‘bhante sumedha, na tvaṃ jānāsi, dīpaṅkaro dasabalo sammāsambuddho sambodhiṃ patvā pavattavaradhammacakko cārikaṃ caramāno amhākaṃ nagaraṃ patvā sudassanamahāvihāre paṭivasati. Mayaṃ taṃ bhagavantaṃ nimantayimha, tassetaṃ buddhassa bhagavato āgamanamaggaṃ alaṅkaromā’’ti. Atha sumedhatāpaso cintesi – ‘‘buddhoti kho ghosamattakampi loke dullabhaṃ, pageva buddhuppādo, mayāpi imehi manussehi saddhiṃ dasabalassa maggaṃ alaṅkarituṃ vaṭṭatī’’ti. So te manusse āha – ‘‘sace, bho, tumhe etaṃ maggaṃ buddhassa alaṅkarotha, mayhampi ekaṃ okāsaṃ detha, ahampi tumhehi saddhiṃ maggaṃ alaṅkarissāmī’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā ‘‘sumedhatāpaso iddhimā’’ti jānantā udakabhinnokāsaṃ sallakkhetvā – ‘‘tvaṃ imaṃ ṭhānaṃ alaṅkarohī’’ti adaṃsu. Sumedho buddhārammaṇaṃ pītiṃ gahetvā cintesi – ‘‘ahaṃ imaṃ okāsaṃ iddhiyā alaṅkarituṃ pahomi, evaṃ alaṅkato na maṃ paritosessati, ajja mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭatī’’ti paṃsuṃ āharitvā tasmiṃ padese pakkhipi.

Tassa tasmiṃ padese aniṭṭhiteyeva dīpaṅkaradasabalo mahānubhāvānaṃ chaḷabhiññānaṃ khīṇāsavānaṃ catūhi satasahassehi parivuto devatāsu dibbagandhamālādīhi pūjayantāsu dibbaturiyehi vajjantāsu dibbasaṅgītesu pavattentesu manussesu mānusakehi gandhamālādīhi ceva turiyehi ca pūjayantesu anopamāya buddhalīlāya manosilātale vijambhamāno sīho viya taṃ alaṅkatapaṭiyattaṃ maggaṃ paṭipajji. Sumedhatāpaso akkhīni ummīletvā alaṅkatamaggena āgacchantassa dasabalassa dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ asītiyā anubyañjanehi anurañjitaṃ byāmappabhāya samparivāritaṃ maṇivaṇṇagaganatale nānappakārā vijjulatā viya āveḷāveḷabhūtā ceva yugaḷayugaḷabhūtā ca chabbaṇṇaghanabuddharasmiyo vissajjentaṃ rūpasobhaggappattaṃ attabhāvaṃ oloketvā – ‘‘ajja mayā dasabalassa jīvitapariccāgaṃ kātuṃ vaṭṭati, mā bhagavā kalalaṃ akkami, maṇiphalakasetuṃ pana akkamanto viya saddhiṃ catūhi khīṇāsavasatasahassehi mama piṭṭhiṃ maddamāno gacchatu, taṃ me bhavissati dīgharattaṃ hitāya sukhāyā’’ti kese mocetvā ajinacammajaṭāmaṇḍalavākacīrāni kāḷavaṇṇe kalale pattharitvā maṇiphalakasetu viya kalalapiṭṭhe nipajji. Tena vuttaṃ –

‘‘Te me puṭṭhā viyākaṃsu, ‘buddho loke anuttaro;

Dīpaṅkaro nāma jino, uppajji lokanāyako;

Tassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ’.

‘‘Buddhotivacanaṃ sutvāna, pīti uppajji tāvade;

Buddho buddhoti kathayanto, somanassaṃ pavedayiṃ.

‘‘Tattha ṭhatvā vicintesiṃ, tuṭṭho saṃviggamānaso;

‘Idha bījāni ropissaṃ, khaṇo ve mā upaccagā’.

‘‘Yadi buddhassa sodhetha, ekokāsaṃ dadātha me;

Ahampi sodhayissāmi, añjasaṃ vaṭumāyanaṃ.

‘‘Adaṃsu te mamokāsaṃ, sodhetuṃ añjasaṃ tadā;

Buddho buddhoti cintento, maggaṃ sodhemahaṃ tadā.

‘‘Aniṭṭhite mamokāse, dīpaṅkaro mahāmuni;

Catūhi satasahassehi, chaḷabhiññehi tādihi;

Khīṇāsavehi vimalehi, paṭipajji añjasaṃ jino.

‘‘Paccuggamanā vattanti, vajjanti bheriyo bahū;

Āmoditā naramarū, sādhukāraṃ pavattayuṃ.

‘‘Devā manusse passanti, manussāpi ca devatā;

Ubhopi te pañjalikā, anuyanti tathāgataṃ.

‘‘Devā dibbehi turiyehi, manussā mānusehi ca;

Ubhopi te vajjayantā, anuyanti tathāgataṃ.

‘‘Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Disodisaṃ okiranti, ākāsanabhagatā marū.

‘‘Dibbaṃ candanacuṇṇañca, varagandhañca kevalaṃ;

Disodisaṃ okiranti, ākāsanabhagatā marū.

‘‘Campakaṃ salalaṃ nīpaṃ, nāgapunnāgaketakaṃ;

Disodisaṃ ukkhipanti, bhūmitalagatā narā.

‘‘Kese muñcitvāhaṃ tattha, vākacīrañca cammakaṃ;

Kalale pattharitvāna, avakujjo nipajjahaṃ.

‘‘Akkamitvāna maṃ buddho, saha sissehi gacchatu;

Mā naṃ kalale akkamittha, hitāya me bhavissatī’’ti.

So pana kalalapiṭṭhe nipannakova puna akkhīni ummīletvā dīpaṅkaradasabalassa buddhasiriṃ sampassamāno evaṃ cintesi – ‘‘sace ahaṃ iccheyyaṃ, sabbakilese jhāpetvā saṅghanavako hutvā rammanagaraṃ paviseyyaṃ, aññātakavesena pana me kilese jhāpetvā nibbānappattiyā kiccaṃ natthi, yaṃnūnāhaṃ dīpaṅkaradasabalo viya paramābhisambodhiṃ patvā dhammanāvaṃ āropetvā mahājanaṃ saṃsārasāgarā uttāretvā pacchā parinibbāyeyyaṃ, idaṃ mayhaṃ patirūpa’’nti. Tato aṭṭha dhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajji. Tena vuttaṃ –

‘‘Pathaviyaṃ nipannassa, evaṃ me āsi cetaso;

‘Icchamāno ahaṃ ajja, kilese jhāpaye mama.

‘‘‘Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake.

‘‘‘Kiṃ me ekena tiṇṇena, purisena thāmadassinā;

Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevakaṃ.

‘‘‘Iminā me adhikārena, katena purisuttame;

Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.

‘‘‘Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;

Dhammanāvaṃ samāruyha, santāressaṃ sadevaka’’’nti.

Yasmā pana buddhattaṃ patthentassa –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti.

Manussattabhāvasmiṃyeva hi ṭhatvā buddhattaṃ patthentassa patthanā samijjhati, nāgassa vā supaṇṇassa vā devatāya vā sakkassa vā patthanā no samijjhati. Manussattabhāvepi purisaliṅge ṭhitasseva patthanā samijjhati, itthiyā vā paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā no samijjhati. Purisassapi tasmiṃ attabhāve arahattappattiyā hetusampannasseva patthanā samijjhati, no itarassa. Hetusampannassāpi jīvamānabuddhasseva santike patthentasseva patthanā samijjhati, parinibbute buddhe cetiyasantike vā bodhimūle vā patthentassa na samijjhati. Buddhānaṃ santike patthentassapi pabbajjāliṅge ṭhitasseva samijjhati, no gihiliṅge ṭhitassa. Pabbajitassapi pañcābhiññāaṭṭhasamāpattilābhinoyeva samijjhati, na imāya guṇasampattiyā virahitassa. Guṇasampannenapi yena attano jīvitaṃ buddhānaṃ pariccattaṃ hoti, tasseva iminā adhikārena adhikārasampannassa samijjhati, na itarassa. Adhikārasampannassāpi yassa buddhakārakadhammānaṃ atthāya mahanto chando ca ussāho ca vāyāmo ca pariyeṭṭhi ca, tasseva samijjhati, na itarassa.

Tatridaṃ chandamahantatāya opammaṃ – sace hi evamassa yo sakalacakkavāḷagabbhaṃ ekodakībhūtaṃ attano bāhubalena uttaritvā pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ veḷugumbasañchannaṃ viyūhitvā madditvā padasā gacchanto pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ sattiyo ākoṭetvā nirantaraṃ sattiphalasamākiṇṇaṃ padasā akkamamāno pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ vītaccitaṅgārabharitaṃ pādehi maddamāno pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇātīti. Yo etesu ekampi attano dukkaraṃ na maññati, ‘‘ahaṃ etampi taritvā vā gantvā vā pāraṃ gamissāmī’’ti evaṃ mahantena chandena ca ussāhena ca vāyāmena ca pariyeṭṭhiyā ca samannāgato hoti, etasseva patthanā samijjhati, na itarassa. Tasmā sumedhatāpaso ime aṭṭha dhamme samodhānetvāva buddhabhāvāya abhinīhāraṃ katvā nipajji.

Dīpaṅkaropi bhagavā āgantvā sumedhatāpasassa sīsabhāge ṭhatvā maṇisīhapañjaraṃ ugghāṭento viya pañcavaṇṇapasādasampannāni akkhīni ummīletvā kalalapiṭṭhe nipannaṃ sumedhatāpasaṃ disvā ‘‘ayaṃ tāpaso buddhattāya abhinīhāraṃ katvā nipanno, samijjhissati nu kho etassa patthanā, udāhu no’’ti anāgataṃsañāṇaṃ pesetvā upadhārento – ‘‘ito kappasatasahassādhikāni cattāri asaṅkhyeyyāni atikkamitvā ayaṃ gotamo nāma buddho bhavissatī’’ti ñatvā ṭhitakova parisamajjhe byākāsi – ‘‘passatha no tumhe imaṃ uggatapaṃ tāpasaṃ kalalapiṭṭhe nipanna’’nti? ‘‘Evaṃ, bhante’’ti. Ayaṃ buddhattāya abhinīhāraṃ katvā nipanno, samijjhissati imassa patthanā. Ayañhi ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhayeyyānaṃ matthake gotamo nāma buddho bhavissati. Tasmiṃ panassa attabhāve kapilavatthu nāma nagaraṃ nivāso bhavissati, māyā nāma devī mātā, suddhodano nāma rājā pitā, aggasāvako upatisso nāma thero, dutiyasāvako kolito nāma, buddhupaṭṭhāko ānando nāma, aggasāvikā khemā nāma therī, dutiyasāvikā uppalavaṇṇā nāma therī bhavissati. Ayaṃ paripakkañāṇo mahābhinikkhamanaṃ katvā mahāpadhānaṃ padahitvā nigrodharukkhamūle pāyāsaṃ paṭiggahetvā nerañjarāya tīre paribhuñjitvā bodhimaṇḍaṃ āruyha assattharukkhamūle abhisambujjhissatīti. Tena vuttaṃ –

‘‘Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Ussīsake maṃ ṭhatvāna, idaṃ vacanamabravi.

‘‘‘Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;

Aparimeyye ito kappe, buddho loke bhavissati.

‘‘‘Ahu kapilavhayā rammā, nikkhamitvā tathāgato;

Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.

‘‘‘Ajapālarukkhamūle, nisīditvā tathāgato;

Tattha pāyāsaṃ paggayha, nerañjaramupehiti.

‘‘‘Nerañjarāya tīramhi, pāyāsaṃ ada so jino;

Paṭiyattavaramaggena, bodhimūlamupehiti.

‘‘‘Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;

Assattharukkhamūlamhi, bujjhissati mahāyaso.

‘‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

‘‘‘Anāsavā vītarāgā, santacittā samāhitā;

Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissati taṃ jinaṃ.

‘‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Anāsavā vītarāgā, santacittā samāhitā;

Bodhi tassa bhagavato, assatthoti pavuccatī’’’ti. (bu. vaṃ. 2.60-68);

Taṃ sutvā sumedhatāpaso – ‘‘mayhaṃ kira patthanā samijjhissatī’’ti somanassappatto ahosi. Mahājano dīpaṅkaradasabalassa vacanaṃ sutvā ‘‘sumedhatāpaso kira buddhabījaṃ buddhaṅkuro’’ti haṭṭhatuṭṭho ahosi. Evañcassa ahosi – ‘‘yathā nāma manussā nadiṃ tarantā ujukena titthena uttarituṃ asakkontā heṭṭhātitthena uttaranti, evameva mayampi dīpaṅkaradasabalassa sāsane maggaphalaṃ alabhamānā anāgate yadā tvaṃ buddho bhavissasi, tadā tava sammukhā maggaphalaṃ sacchikātuṃ samatthā bhaveyyāmā’’ti patthanaṃ ṭhapayiṃsu. Dīpaṅkaradasabalopi bodhisattaṃ pasaṃsitvā aṭṭhapupphamuṭṭhīhi pūjetvā padakkhiṇaṃ katvā pakkāmi. Tepi catusatasahassasaṅkhā khīṇāsavā bodhisattaṃ gandhehi ca mālāhi ca pūjetvā padakkhiṇaṃ katvā pakkamiṃsu. Devamanussā pana tatheva pūjetvā vanditvā pakkantā.

Bodhisatto sabbesaṃ paṭikkantakāle sayanā vuṭṭhāya ‘‘pāramiyo vicinissāmī’’ti puppharāsimatthake pallaṅkaṃ ābhujitvā nisīdi. Evaṃ nisinne bodhisatte sakaladasasahassacakkavāḷe devatā sādhukāraṃ datvā ‘‘ayya sumedhatāpasa, porāṇakabodhisattānaṃ pallaṅkaṃ ābhujitvā ‘pāramiyo vicinissāmā’ti nisinnakāle yāni pubbanimittāni nāma paññāyanti, tāni sabbānipi ajja pātubhūtāni, nissaṃsayena tvaṃ buddho bhavissasi. Mayametaṃ jānāma ‘yassetāni nimittāni paññāyanti, ekantena so buddho hoti’, tvaṃ attano vīriyaṃ daḷhaṃ katvā paggaṇhā’’ti bodhisattaṃ nānappakārāhi thutīhi abhitthaviṃsu. Tena vuttaṃ –

‘‘Idaṃ sutvāna vacanaṃ, asamassa mahesino;

Āmoditā naramarū, buddhabījaṃ kira ayaṃ.

‘‘Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;

Katañjalī namassanti, dasasahassī sadevakā.

‘‘Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

‘‘Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;

Heṭṭhā titthe gahetvāna, uttaranti mahānadiṃ.

‘‘Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

‘‘Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Mama kammaṃ pakittetvā, dakkhiṇaṃ pādamuddhari.

‘‘Ye tatthāsuṃ jinaputtā, sabbe padakkhiṇamakaṃsu maṃ;

Narā nāgā ca gandhabbā, abhivādetvāna pakkamuṃ.

‘‘Dassanaṃ me atikkante, sasaṅghe lokanāyake;

Haṭṭhatuṭṭhena cittena, āsanā vuṭṭhahiṃ tadā.

‘‘Sukhena sukhito homi, pāmojjena pamodito;

Pītiyā ca abhissanno, pallaṅkaṃ ābhujiṃ tadā.

‘‘Pallaṅkena nisīditvā, evaṃ cintesahaṃ tadā;

‘Vasībhūto ahaṃ jhāne, abhiññāpāramiṃ gato.

‘‘‘Dasasahassilokamhi, isayo natthi me samā;

Asamo iddhidhammesu, alabhiṃ īdisaṃ sukhaṃ’.

‘‘Pallaṅkābhujane mayhaṃ, dasasahassādhivāsino;

Mahānādaṃ pavattesuṃ, dhuvaṃ buddho bhavissasi.

‘‘Yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje;

Nimittāni padissanti, tāni ajja padissare.

‘‘Sītaṃ byāpagataṃ hoti, uṇhañca upasammati;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

‘‘Dasasahassī lokadhātū, nissaddā honti nirākulā;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

‘‘Mahāvātā na vāyanti, na sandanti savantiyo;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

‘‘Thalajā dakajā pupphā, sabbe pupphanti tāvade;

Tepajja pupphitā sabbe, dhuvaṃ buddho bhavissasi.

‘‘Latā vā yadi vā rukkhā, phalabhārā honti tāvade;

Tepajja phalitā sabbe, dhuvaṃ buddho bhavissasi.

‘‘Ākāsaṭṭhā ca bhūmaṭṭhā, ratanā jotanti tāvade;

Tepajja ratanā jotanti, dhuvaṃ buddho bhavissasi.

‘‘Mānusakā ca dibbā ca, turiyā vajjanti tāvade;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

‘‘Vicittapupphā gaganā, abhivassanti tāvade;

Tepi ajja pavassanti, dhuvaṃ buddho bhavissasi.

‘‘Mahāsamuddo ābhujati, dasasahassī pakampati;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

‘‘Nirayepi dasasahasse, aggī nibbanti tāvade;

Tepajja nibbutā aggī, dhuvaṃ buddho bhavissasi.

‘‘Vimalo hoti sūriyo, sabbā dissanti tārakā;

Tepi ajja padissanti, dhuvaṃ buddho bhavissasi.

‘‘Anovaṭṭhena udakaṃ, mahiyā ubbhijji tāvade;

Tampajjubbhijjate mahiyā, dhuvaṃ buddho bhavissasi.

‘‘Tārāgaṇā virocanti, nakkhattā gaganamaṇḍale;

Visākhā candimāyuttā, dhuvaṃ buddho bhavissasi.

‘‘Bilāsayā darīsayā, nikkhamanti sakāsayā;

Tepajja āsayā chuddhā, dhuvaṃ buddho bhavissasi.

‘‘Na hoti arati sattānaṃ, santuṭṭhā honti tāvade;

Tepajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi.

‘‘Rogā tadupasammanti, jighacchā ca vinassati;

Tānipajja padissanti, dhuvaṃ buddho bhavissasi.

‘‘Rāgo tadā tanu hoti, doso moho vinassati;

Tepajja vigatā sabbe, dhuvaṃ buddho bhavissasi.

‘‘Bhayaṃ tadā na bhavati, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

‘‘Rajo nuddhaṃsati uddhaṃ, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

‘‘Aniṭṭhagandho pakkamati, dibbagandho pavāyati;

Sopajja vāyati gandho, dhuvaṃ buddho bhavissasi.

‘‘Sabbe devā padissanti, ṭhapayitvā arūpino;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

‘‘Yāvatā nirayā nāma, sabbe dissanti tāvade;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

‘‘Kuṭṭā kavāṭā selā ca, na hontāvaraṇā tadā;

Ākāsabhūtā tepajja, dhuvaṃ buddho bhavissasi.

‘‘Cutī ca upapatti ca, khaṇe tasmiṃ na vijjati;

Tānipajja padissanti, dhuvaṃ buddho bhavissasi.

‘‘Daḷhaṃ paggaṇha vīriyaṃ, mā nivatta abhikkama;

Mayampetaṃ vijānāma, dhuvaṃ buddho bhavissasī’’ti. (bu. vaṃ. 2.70-107);

Bodhisatto dīpaṅkaradasabalassa ca dasasahassacakkavāḷadevatānañca vacanaṃ sutvā bhiyyosomattāya sañjātussāho hutvā cintesi – ‘‘buddhā nāma amoghavacanā, natthi buddhānaṃ kathāya aññathattaṃ. Yathā hi ākāse khittaleḍḍussa patanaṃ dhuvaṃ, jātassa maraṇaṃ, rattikkhaye sūriyuggamanaṃ, āsayā nikkhantasīhassa sīhanādanadanaṃ, garugabbhāya itthiyā bhāramoropanaṃ dhuvaṃ avassambhāvī, evameva buddhānaṃ vacanaṃ nāma dhuvaṃ amoghaṃ, addhā ahaṃ buddho bhavissāmī’’ti. Tena vuttaṃ –

‘‘Buddhassa vacanaṃ sutvā, dasasahassīna cūbhayaṃ;

Tuṭṭhahaṭṭho pamodito, evaṃ cintesahaṃ tadā.

‘‘Advejjhavacanā buddhā, amoghavacanā jinā;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

‘‘Yathā khittaṃ nabhe leḍḍu, dhuvaṃ patati bhūmiyaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

‘‘Yathāpi sabbasattānaṃ, maraṇaṃ dhuvasassataṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.

‘‘Yathā rattikkhaye patte, sūriyuggamanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.

‘‘Yathā nikkhantasayanassa, sīhassa nadanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.

‘‘Yathā āpannasattānaṃ, bhāramoropanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassata’’nti. (bu. vaṃ. 2.108-114);

So ‘‘dhuvāhaṃ buddho bhavissāmī’’ti evaṃ katasanniṭṭhāno buddhakārake dhamme upadhāretuṃ – ‘‘kahaṃ nu kho buddhakārakā dhammā, kiṃ uddhaṃ, udāhu adho, disāvidisāsū’’ti anukkamena sakalaṃ dhammadhātuṃ vicinanto porāṇakabodhisattehi āsevitanisevitaṃ paṭhamaṃ dānapāramiṃ disvā evaṃ attānaṃ ovadi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya paṭhamaṃ dānapāramiṃ pūreyyāsi. Yathā hi nikkujjito udakakumbho nissesaṃ katvā udakaṃ vamatiyeva, na paccāharati, evameva dhanaṃ vā yasaṃ vā puttadāraṃ vā aṅgapaccaṅgaṃ vā anoloketvā sampattayācakānaṃ sabbaṃ icchiticchitaṃ nissesaṃ katvā dadamāno bodhimūle nisīditvā buddho bhavissasī’’ti paṭhamaṃ dānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Handa buddhakare dhamme, vicināmi ito cito;

Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā.

‘‘Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapāramiṃ;

Pubbakehi mahesīhi, anuciṇṇaṃ mahāpathaṃ.

‘‘Imaṃ tvaṃ paṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Dānapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi kumbho sampuṇṇo, yassa kassaci adhokato;

Vamatevudakaṃ nissesaṃ, na tattha parirakkhati.

‘‘Tatheva yācake disvā, hīnamukkaṭṭhamajjhime;

Dadāhi dānaṃ nissesaṃ, kumbho viya adhokato’’ti. (bu. vaṃ. 2.115-119);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato dutiyaṃ sīlapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya sīlapāramimpi pūreyyāsi. Yathā hi camarī migo nāma jīvitaṃ anoloketvā attano vālameva rakkhati, evaṃ tvampi ito paṭṭhāya jīvitampi anoloketvā sīlameva rakkhamāno buddho bhavissasī’’ti dutiyaṃ sīlapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, dutiyaṃ sīlapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ dutiyaṃ tāva, daḷhaṃ katvā samādiya;

Sīlapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi camarī vālaṃ, kismiñci paṭilaggitaṃ;

Upeti maraṇaṃ tattha, na vikopeti vāladhiṃ.

‘‘Tatheva catūsu bhūmīsu, sīlāni paripūraya;

Parirakkha sadā sīlaṃ, camarī viya vāladhi’’nti. (bu. vaṃ. 2.120-124);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato tatiyaṃ nekkhammapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya nekkhammapāramimpi pūreyyāsi. Yathā hi ciraṃ bandhanāgāre vasamāno puriso na tattha sinehaṃ karoti, atha kho ukkaṇṭhatiyeva, avasitukāmo hoti, evameva tvampi sabbabhave bandhanāgārasadise katvā sabbabhavehi ukkaṇṭhito muccitukāmo hutvā nekkhammābhimukhova hohi. Evaṃ buddho bhavissasī’’ti tatiyaṃ nekkhammapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, tatiyaṃ nekkhammapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ tatiyaṃ tāva, daḷhaṃ katvā samādiya;

Nekkhammapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathā andughare puriso, ciravuttho dukhaṭṭito;

Na tattha rāgaṃ janeti, muttimeva gavesati.

‘‘Tatheva tvaṃ sabbabhave, passa andugharaṃ viya;

Nekkhammābhimukho hohi, bhavato parimuttiyā’’ti. (bu. vaṃ. 2.125-129);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato catutthaṃ paññāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya paññāpāramimpi pūreyyāsi. Hīnamajjhimukkaṭṭhesu kañci avajjetvā sabbepi paṇḍite upasaṅkamitvā pañhaṃ puccheyyāsi. Yathā hi piṇḍapātiko bhikkhu hīnādibhedesu kulesu kiñci avajjetvā paṭipāṭiyā piṇḍāya caranto khippaṃ yāpanaṃ labhati, evaṃ tvampi sabbapaṇḍite upasaṅkamitvā pañhaṃ pucchanto buddho bhavissasī’’ti catutthaṃ paññāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, catutthaṃ paññāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ catutthaṃ tāva, daḷhaṃ katvā samādiya;

Paññāpāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi bhikkhu bhikkhanto, hīnamukkaṭṭhamajjhime;

Kulāni na vivajjento, evaṃ labhati yāpanaṃ.

‘‘Tatheva tvaṃ sabbakālaṃ, paripucchaṃ budhaṃ janaṃ;

Paññāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti. (bu. vaṃ. 2.130-134);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato pañcamaṃ vīriyapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya vīriyapāramimpi pūreyyāsi, yathā hi sīho migarājā sabbiriyāpathesu daḷhavīriyo hoti, evaṃ tvampi sabbabhavesu sabbiriyāpathesu daḷhavīriyo anolīnavīriyo samāno buddho bhavissasī’’ti pañcamaṃ vīriyapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, pañcamaṃ vīriyapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ pañcamaṃ tāva, daḷhaṃ katvā samādiya;

Vīriyapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi sīho migarājā, nisajjaṭṭhānacaṅkame;

Alīnavīriyo hoti, paggahitamano sadā.

‘‘Tatheva tvaṃ sabbabhave, paggaṇha vīriyaṃ daḷhaṃ;

Vīriyapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti. (bu. vaṃ. 2.135-139);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato chaṭṭhaṃ khantipāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya khantipāramimpi pūreyyāsi, sammānanepi avamānanepi khamova bhaveyyāsi. Yathā hi pathaviyaṃ nāma sucimpi nikkhipanti asucimpi, na tena pathavī sinehaṃ paṭighaṃ karoti, khamati sahati adhivāsetiyeva, evameva tvampi sammānanepi avamānanepi khamova samāno buddho bhavissasī’’ti chaṭṭhaṃ khantipāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, chaṭṭhamaṃ khantipāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ chaṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhamānaso, sambodhiṃ pāpuṇissasi.

‘‘Yathāpi pathavī nāma, sucimpi asucimpi ca;

Sabbaṃ sahati nikkhepaṃ, na karoti paṭighaṃ tayā.

‘‘Tatheva tvampi sabbesaṃ, sammānāvamānakkhamo;

Khantipāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti. (bu. vaṃ. 2.140-144);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato sattamaṃ saccapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya saccapāramimpi pūreyyāsi, asaniyā matthake patamānāyapi dhanādīnaṃ atthāya chandādīnaṃ vasena sampajānamusāvādaṃ nāma mā bhāsi. Yathā hi osadhī tārakā nāma sabbautūsu attano gamanavīthiṃ jahitvā aññāya vīthiyā na gacchati, sakavīthiyāva gacchati, evameva tvampi saccaṃ pahāya musāvādaṃ nāma avadantoyeva buddho bhavissasī’’ti sattamaṃ saccapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, sattamaṃ saccapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ sattamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhavacano, sambodhiṃ pāpuṇissasi.

‘‘Yathāpi osadhī nāma, tulābhūtā sadevake;

Samaye utuvasse vā, na vokkamati vīthito.

‘‘Tatheva tvampi saccesu, mā vokkamasi vīthito;

Saccapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti. (bu. vaṃ. 2.145-149);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato aṭṭhamaṃ adhiṭṭhānapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya adhiṭṭhānapāramimpi pūreyyāsi, yaṃ adhiṭṭhāsi, tasmiṃ adhiṭṭhāne niccalova bhaveyyāsi. Yathā hi pabbato nāma sabbāsu disāsu vātehi pahaṭo na kampati na calati, attano ṭhāneyeva tiṭṭhati, evameva tvampi attano adhiṭṭhāne niccalo hontova buddho bhavissasī’’ti aṭṭhamaṃ adhiṭṭhānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, aṭṭhamaṃ adhiṭṭhānapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ aṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha tvaṃ acalo hutvā, sambodhiṃ pāpuṇissasi.

‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito;

Na kampati bhusavātehi, sakaṭṭhāneva tiṭṭhati.

‘‘Tatheva tvampi adhiṭṭhāne, sabbadā acalo bhava;

Adhiṭṭhānapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti. (bu. vaṃ. 2.150-154);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato navamaṃ mettāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya mettāpāramimpi pūreyyāsi, hitesupi ahitesupi ekacitto bhaveyyāsi. Yathā hi udakaṃ nāma pāpajanassapi kalyāṇajanassapi sītabhāvaṃ ekasadisaṃ katvā pharati, evameva tvampi sabbesu sattesu mettacittena ekacittova honto buddho bhavissasī’’ti navamaṃ mettāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, navamaṃ mettāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ navamaṃ tāva, daḷhaṃ katvā samādiya;

Mettāya asamo hohi, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi udakaṃ nāma, kalyāṇe pāpake jane;

Samaṃ pharati sītena, pavāheti rajomalaṃ.

‘‘Tatheva tvampi hitāhite, samaṃ mettāya bhāvaya;

Mettāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti. (bu. vaṃ. 2.155-159);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato dasamaṃ upekkhāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya upekkhāpāramimpi pūreyyāsi, sukhepi dukkhepi majjhattova bhaveyyāsi. Yathā hi pathavī nāma sucimpi asucimpi pakkhipamāne majjhattāva hoti, evameva tvampi sukhadukkhesu majjhattova honto buddho bhavissasī’’ti dasamaṃ upekkhāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, dasamaṃ upekkhāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ dasamaṃ tāva, daḷhaṃ katvā samādiya;

Tulābhūto daḷho hutvā, sambodhiṃ pāpuṇissasi.

‘‘Yathāpi pathavī nāma, nikkhittaṃ asuciṃ suciṃ;

Upekkhati ubhopete, kopānunayavajjitā.

‘‘Tatheva tvampi sukhadukkhe, tulābhūto sadā bhava;

Upekkhāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti. (bu. vaṃ. 2.160-164);

Tato cintesi – ‘‘imasmiṃ loke bodhisattehi pūretabbā bodhiparipācanā buddhakārakadhammā ettakāyeva, dasa pāramiyo ṭhapetvā aññe natthi. Imāpi dasa pāramiyo uddhaṃ ākāsepi natthi, heṭṭhā pathaviyampi, puratthimādīsu disāsupi natthi, mayhaṃyeva pana hadayabbhantare patiṭṭhitā’’ti. Evaṃ tāsaṃ hadaye patiṭṭhitabhāvaṃ disvā sabbāpi tā daḷhaṃ katvā adhiṭṭhāya punappunaṃ sammasanto anulomapaṭilomaṃ sammasati, pariyante gahetvā ādiṃ pāpeti, ādimhi gahetvā pariyantaṃ pāpeti, majjhe gahetvā ubhato koṭiṃ pāpetvā osāpeti, ubhato koṭīsu gahetvā majjhaṃ pāpetvā osāpeti. Bāhirakabhaṇḍapariccāgo dānapāramī nāma, aṅgapariccāgo dānaupapāramī nāma, jīvitapariccāgo dānaparamatthapāramī nāmāti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samattiṃsa pāramiyo telayantaṃ vinivaṭṭento viya mahāmeruṃ matthaṃ katvā cakkavāḷamahāsamuddaṃ āluḷento viya ca sammasati. Tassevaṃ dasa pāramiyo sammasantassa dhammatejena catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpathavī hatthinā akkantanaḷakalāpo viya, pīḷiyamānaṃ ucchuyantaṃ viya ca mahāviravaṃ viravamānā saṅkampi sampakampi sampavedhi. Kulālacakkaṃ viya telayantacakkaṃ viya ca paribbhami. Tena vuttaṃ –

‘‘Ettakāyeva te loke, ye dhammā bodhipācanā;

Taduddhaṃ natthi aññatra, daḷhaṃ tattha patiṭṭhaha.

‘‘Ime dhamme sammasato, sabhāvarasalakkhaṇe;

Dhammatejena vasudhā, dasasahassī pakampatha.

‘‘Calati ravati pathavī, ucchuyantaṃva pīḷitaṃ;

Telayante yathā cakkaṃ, evaṃ kampati medanī’’ti. (bu. vaṃ. 2.165-167);

Mahāpathaviyā kampamānāya rammanagaravāsino saṇṭhātuṃ asakkontā yugantavātabbhāhatā mahāsālā viya mucchitā papatiṃsu. Ghaṭādīni kulālabhājanāni pavaṭṭantāni aññamaññaṃ paharantāni cuṇṇavicuṇṇāni ahesuṃ. Mahājano bhītatasito satthāraṃ upasaṅkamitvā ‘‘kiṃ nu kho bhagavā nāgāvaṭṭo ayaṃ, bhūtayakkhadevatāsu aññatarāvaṭṭo vāti na hi mayaṃ etaṃ jānāma, apica kho sabbopi ayaṃ mahājano upadduto, kiṃ nu kho imassa lokassa pāpakaṃ bhavissati, udāhu kalyāṇaṃ, kathetha no etaṃ kāraṇa’’nti āha. Atha satthā tesaṃ kathaṃ sutvā ‘‘tumhe mā bhāyatha, mā cintayittha, natthi vo itonidānaṃ bhayaṃ. Yo so mayā ajja ‘sumedhapaṇḍito anāgate gotamo nāma buddho bhavissatī’ti byākato, so idāni dasa pāramiyo sammasati, tassa sammasantassa viloḷentassa dhammatejena sakaladasasahassī lokadhātu ekappahārena kampati ceva ravati cā’’ti āha. Tena vuttaṃ –

‘‘Yāvatā parisā āsi, buddhassa parivesane;

Pavedhamānā sā tattha, mucchitā sesi bhūmiyā.

‘‘Ghaṭānekasahassāni, kumbhīnañca satā bahū;

Sañcuṇṇamathitā tattha, aññamaññaṃ paghaṭṭitā.

‘‘Ubbiggā tasitā bhītā, bhantā byathitamānasā;

Mahājanā samāgamma, dīpaṅkaramupāgamuṃ.

‘‘Kiṃ bhavissati lokassa, kalyāṇamatha pāpakaṃ;

Sabbo upadduto loko, taṃ vinodehi cakkhuma.

‘‘Tesaṃ tadā saññāpesi, dīpaṅkaro mahāmuni;

Vissatthā hotha mā bhātha, imasmiṃ pathavikampane.

‘‘Yamahaṃ ajja byākāsiṃ, ‘buddho loke bhavissati’;

Eso sammasati dhammaṃ, pubbakaṃ jinasevitaṃ.

‘‘Tassa sammasato dhammaṃ, buddhabhūmiṃ asesato;

Tenāyaṃ kampitā pathavī, dasasahassī sadevake’’ti. (bu. vaṃ. 2.168-174);

Mahājano tathāgatassa vacanaṃ sutvā haṭṭhatuṭṭho mālāgandhavilepanaṃ ādāya rammanagarā nikkhamitvā bodhisattaṃ upasaṅkamitvā mālāgandhādīhi pūjetvā vanditvā padakkhiṇaṃ katvā rammanagarameva pāvisi. Bodhisattopi dasa pāramiyo sammasitvā vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nisinnāsanā vuṭṭhāsi. Tena vuttaṃ –

‘‘Buddhassa vacanaṃ sutvā, mano nibbāyi tāvade;

Sabbe maṃ upasaṅkamma, punāpi abhivandisuṃ.

‘‘Samādiyitvā buddhaguṇaṃ, daḷhaṃ katvāna mānasaṃ;

Dīpaṅkaraṃ namassitvā, āsanā vuṭṭhahiṃ tadā’’ti. (bu. vaṃ. 2.175-176);

Atha bodhisattaṃ āsanā vuṭṭhahantaṃ sakaladasasahassacakkavāḷadevatā sannipatitvā dibbehi mālāgandhehi pūjetvā vanditvā ‘‘ayya sumedhatāpasa, tayā ajja dīpaṅkaradasabalassa pādamūle mahatī patthanā patthitā, sā te anantarāyena samijjhatu, mā te bhayaṃ vā chambhitattaṃ vā ahosi, sarīre appamattakopi rogo mā uppajjatu, khippaṃ pāramiyo pūretvā sammāsambodhiṃ paṭivijjha. Yathā pupphūpagaphalūpagarukkhā samaye pupphanti ceva phalanti ca, tatheva tvampi taṃ samayaṃ anatikkamitvā khippaṃ sambodhimuttamaṃ phusassū’’tiādīni thutimaṅgalāni payirudāhaṃsu. Evañca payirudāhitvā attano attano devaṭṭhānameva agamaṃsu. Bodhisattopi devatāhi abhitthavito – ‘‘ahaṃ dasa pāramiyo pūretvā kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake buddho bhavissāmī’’ti vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nabhaṃ abbhuggantvā himavantameva agamāsi. Tena vuttaṃ –

‘‘Dibbaṃ mānusakaṃ pupphaṃ, devā mānusakā ubho;

Samokiranti pupphehi, vuṭṭhahantassa āsanā.

‘‘Vedayanti ca te sotthiṃ, devā mānusakā ubho;

Mahantaṃ patthitaṃ tuyhaṃ, taṃ labhassu yathicchitaṃ.

‘‘Sabbītiyo vivajjantu, soko rogo vinassatu;

Mā te bhavantvantarāyā, phusa khippaṃ bodhimuttamaṃ.

‘‘Yathāpi samaye patte, pupphanti pupphino dumā;

Tatheva tvaṃ mahāvīra, buddhañāṇena pupphasu.

‘‘Yathā ye keci sambuddhā, pūrayuṃ dasa pāramī;

Tatheva tvaṃ mahāvīra, pūraya dasa pāramī.

‘‘Yathā ye keci sambuddhā, bodhimaṇḍamhi bujjhare;

Tatheva tvaṃ mahāvīra, bujjhassu jinabodhiyaṃ.

‘‘Yathā ye keci sambuddhā, dhammacakkaṃ pavattayuṃ;

Tatheva tvaṃ mahāvīra, dhammacakkaṃ pavattaya.

‘‘Puṇṇamāye yathā cando, parisuddho virocati;

Tatheva tvaṃ puṇṇamano, viroca dasasahassiyaṃ.

‘‘Rāhumutto yathā sūriyo, tāpena atirocati;

Tatheva lokā muccitvā, viroca siriyā tuvaṃ.

‘‘Yathā yā kāci nadiyo, osaranti mahodadhiṃ;

Evaṃ sadevakā lokā, osarantu tavantike.

‘‘Tehi thutappasattho so, dasa dhamme samādiya;

Te dhamme paripūrento, pavanaṃ pāvisī tadā’’ti. (bu. vaṃ. 2.177-187);

Sumedhakathā niṭṭhitā.

Rammanagaravāsinopi kho nagaraṃ pavisitvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adaṃsu. Satthā tesaṃ dhammaṃ desetvā mahājanaṃ saraṇādīsu patiṭṭhapetvā rammanagarā nikkhami. Tato uddhampi yāvatāyukaṃ tiṭṭhanto sabbaṃ buddhakiccaṃ katvā anukkamena anupādisesāya nibbānadhātuyā parinibbāyi. Tattha yaṃ vattabbaṃ, taṃ sabbaṃ buddhavaṃse vuttanayeneva vitthāretabbaṃ. Vuttañhi tattha –

‘‘Tadā te bhojayitvāna, sasaṅghaṃ lokanāyakaṃ;

Upagacchuṃ saraṇaṃ tassa, dīpaṅkarassa satthuno.

‘‘Saraṇagamane kañci, nivesesi tathāgato;

Kañci pañcasu sīlesu, sīle dasavidhe paraṃ.

‘‘Kassaci deti sāmaññaṃ, caturo phalamuttame;

Kassaci asame dhamme, deti so paṭisambhidā.

‘‘Kassaci varasamāpattiyo, aṭṭha deti narāsabho;

Tisso kassaci vijjāyo, chaḷabhiññā pavecchati.

‘‘Tena yogena janakāyaṃ, ovadati mahāmuni;

Tena vitthārikaṃ āsi, lokanāthassa sāsanaṃ.

‘‘Mahāhanūsabhakkhandho, dīpaṅkarasanāmako;

Bahū jane tārayati, parimoceti duggatiṃ.

‘‘Bodhaneyyaṃ janaṃ disvā, satasahassepi yojane;

Khaṇena upagantvāna, bodheti taṃ mahāmuni.

‘‘Paṭhamābhisamaye buddho, koṭisatamabodhayi;

Dutiyābhisamaye nātho, navutikoṭimabodhayi.

‘‘Yadā ca devabhavanamhi, buddho dhammamadesayi;

Navutikoṭisahassānaṃ, tatiyābhisamayo ahu.

‘‘Sannipātā tayo āsuṃ, dīpaṅkarassa satthuno;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

‘‘Puna nāradakūṭamhi, pavivekagate jine;

Khīṇāsavā vītamalā, samiṃsu satakoṭiyo.

‘‘Yamhi kāle mahāvīro, sudassanasiluccaye;

Navutikoṭisahassehi, pavāresi mahāmuni.

‘‘Ahaṃ tena samayena, jaṭilo uggatāpano;

Antalikkhamhi caraṇo, pañcābhiññāsu pāragū.

‘‘Dasavīsasahassānaṃ, dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayā, gaṇanato asaṅkhiyā.

‘‘Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ ahū tadā;

Dīpaṅkarassa bhagavato, sāsaraṃ suvisodhitaṃ.

‘‘Cattāri satasahassāni, chaḷabhiññā mahiddhikā;

Dīpaṅkaraṃ lokaviduṃ parivārenti sabbadā.

‘‘Ye keci tena samayena, jahanti mānusaṃ bhavaṃ;

Appattamānasā sekhā, garahitā bhavanti te.

‘‘Supupphitaṃ pāvacanaṃ, arahantehi tādibhi;

Khīṇāsavehi vimalehi, upasobhati sabbadā.

‘‘Nagaraṃ rammavatī nāma, sudevo nāma khattiyo;

Sumedhā nāma janikā, dīpaṅkarassa satthuno.

‘‘Dasavassasahassāni, agāraṃ ajjha so vasi;

Haṃsā koñcā mayūrā ca, tayo pāsādamuttamā.

‘‘Tīṇi satasahassāni, nāriyo samalaṅkatā;

Padumā nāma sā nārī, usabhakkhandho atrajo.

‘‘Nimitte caturo disvā, hatthiyānena nikkhami;

Anūnadasamāsāni, padhāne padahī jino.

‘‘Padhānacāraṃ caritvāna, abujjhi mānasaṃ muni;

Brahmunā yācito santo, dīpaṅkaro mahāmuni.

‘‘Vatti cakkaṃ mahāvīro, nandārāme sirīghare;

Nisinno sirīsamūlamhi, akāsi titthiyamaddanaṃ.

‘‘Sumaṅgalo ca tisso ca, ahesuṃ aggasāvakā;

Sāgato nāmupaṭṭhāko, dīpaṅkarassa satthuno.

Sunandā ca‘‘nandā ceva sunandā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, pipphalīti pavuccati.

‘‘Tapussabhallikā nāma, ahesuṃ aggupaṭṭhakā;

Sirimā koṇā upaṭṭhikā, dīpaṅkarassa satthuno.

‘‘Asītihatthamubbedho, dīpaṅkaro mahāmuni;

Sobhati dīparukkhova, sālarājāva phullito.

‘‘Pabhā vidhāvati tassa, samantā dvādasa yojane;

Satasahassavassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

‘‘Jotayitvāna saddhammaṃ, santāretvā mahājanaṃ;

Jalitvā aggikhandhova, nibbuto so sasāvako.

‘‘Sā ca iddhi so ca yaso, tāni ca pādesu cakkaratanāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārāti.

‘‘Dīpaṅkaro jino satthā, nandārāmamhi nibbuto;

Tatthetassa jinathūpo, chattiṃsubbedhayojano’’ti. (bu. vaṃ. 3.1-31);

Koṇḍañño buddho

Dīpaṅkarassa pana bhagavato aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassaṃ, dutiye koṭisahassaṃ, tatiye navutikoṭiyo. Tadā bodhisatto vijitāvī nāma cakkavattī hutvā koṭisatasahassassa buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthā bodhisattaṃ ‘‘buddho bhavissatī’’ti byākaritvā dhammaṃ desesi. So satthu dhammakathaṃ sutvā rajjaṃ niyyātetvā pabbaji. So tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo ca pañca abhiññāyo ca uppādetvā aparihīnajjhāno brahmaloke nibbatti. Koṇḍaññabuddhassa pana rammavatī nāma nagaraṃ, sunando nāma khattiyo pitā, sujātā nāma devī mātā, bhaddo ca subhaddo ca dve aggasāvakā, anuruddho nāmupaṭṭhāko, tissā ca upatissā ca dve aggasāvikā, sālakalyāṇirukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ, vassasatasahassaṃ āyuppamāṇaṃ ahosi.

‘‘Dīpaṅkarassa aparena, koṇḍañño nāma nāyako;

Anantatejo amitayaso, appameyyo durāsado’’.

Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃ kappeyeva cattāro buddhā nibbattiṃsu – maṅgalo, sumano, revato, sobhitoti. Maṅgalassa bhagavato tīsu sāvakasannipātesu paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye koṭisatasahassaṃ, tatiye navuṭikoṭiyo. Vemātikabhātā kirassa ānandakumāro nāma navutikoṭisaṅkhāya parisāya saddhiṃ dhammassavanatthāya satthu santikaṃ agamāsi. Satthā tassa anupubbikathaṃ kathesi. So saddhiṃ parisāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthā tesaṃ kulaputtānaṃ pubbacaritaṃ olokento iddhimayapattacīvarassa upanissayaṃ disvā dakkhiṇahatthaṃ pasāretvā ‘‘etha bhikkhavo’’ti āha. Sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā saṭṭhivassikatherā viya ākappasampannā hutvā satthāraṃ vanditvā parivārayiṃsu. Ayamassa tatiyo sāvakasannipāto ahosi.

Yathā pana aññesaṃ buddhānaṃ samantā asītihatthappamāṇāyeva sarīrappabhā ahosi, na evaṃ tassa. Tassa pana bhagavato sarīrappabhā niccakālaṃ dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Rukkhapathavīpabbatasamuddādayo antamaso ukkhaliyādīni upādāya suvaṇṇapaṭṭapariyonaddhā viya ahesuṃ. Āyuppamāṇaṃ panassa navutivassasahassāni ahosi. Ettakaṃ kālaṃ candimasūriyādayo attano pabhāya virocituṃ nāsakkhiṃsu, rattindivaparicchedo na paññāyittha. Divā sūriyālokena viya sattā niccaṃ buddhālokeneva vicariṃsu. Sāyaṃ pupphitakusumānaṃ pāto ca ravanakasakuṇādīnañca vasena loko rattindivaparicchedaṃ sallakkhesi.

Kiṃ pana aññesaṃ buddhānaṃ ayamānubhāvo natthīti? No natthi. Tepi hi ākaṅkhamānā dasasahassilokadhātuṃ vā tato vā bhiyyo ābhāya phareyyuṃ. Maṅgalassa pana bhagavato pubbapatthanāvasena aññesaṃ byāmappabhā viya sarīrappabhā niccameva dasasahassilokadhātuṃ pharitvā aṭṭhāsi. So kira bodhisattacariyacaraṇakāle vessantarasadise attabhāveṭhito saputtadāro vaṅkapabbatasadise pabbate vasi. Atheko kharadāṭhiko nāma yakkho mahāpurisassa dānajjhāsayataṃ sutvā brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci. Mahāsatto ‘‘dadāmi, brāhmaṇa, puttake’’ti vatvā haṭṭhapahaṭṭho udakapariyantaṃ mahāpathaviṃ kampento dvepi dārake adāsi. Yakkho caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya ṭhatvā passantasseva mahāsattassa mulālakalāpaṃ viya dārake khādi. Mahāpurisassa yakkhaṃ oloketvā mukhe vivaṭamatte aggijālaṃ viya lohitadhāraṃ uggiramānaṃ tassa mukhaṃ disvāpi kesaggamattampi domanassaṃ na uppajji. ‘‘Sudinnaṃ vata me dāna’’nti cintayato panassa sarīre mahantaṃ pītisomanassaṃ udapādi. So ‘‘imassa me dānassa nissandena anāgate imināva nīhārena sarīrato rasmiyo nikkhamantū’’ti patthanaṃ akāsi. Tassa taṃ patthanaṃ nissāya buddhabhūtassa sarīrato rasmiyo nikkhamitvā ettakaṃ ṭhānaṃ phariṃsu.

Aparampissa pubbacariyaṃ atthi. So kira bodhisattakāle ekassa buddhassa cetiyaṃ disvā ‘‘imassa buddhassa mayā jīvitaṃ pariccajituṃ vaṭṭatī’’ti daṇḍakadīpikāveṭhananiyāmena sakalasarīraṃ veṭhāpetvā ratanamattamakuḷaṃ satasahassagghanikaṃ suvaṇṇapātiṃ sappissa pūrāpetvā tattha sahassavaṭṭiyo jāletvā taṃ sīsenādāya sakalasarīraṃ jālāpetvā cetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ vītināmeti. Evaṃ yāva aruṇuggamanā vāyamantassāpissa lomakūpamattampi usumaṃ na gaṇhi. Padumagabbhaṃ paviṭṭhakālo viya ahosi. Dhammo hi nāmesa attānaṃ rakkhantaṃ rakkhati. Tenāha bhagavā –

‘‘Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī’’ti. (theragā. 303; jā. 1.10.102) –

Imassapi kammassa nissandena tassa bhagavato sarīrobhāso dasasahassilokadhātuṃ pharitvā aṭṭhāsi.

Tadā amhākaṃ bodhisatto suruci nāma brāhmaṇo hutvā ‘‘satthāraṃ nimantessāmī’’ti upasaṅkamitvā madhuradhammakathaṃ sutvā ‘‘sve mayhaṃ bhikkhaṃ gaṇhatha, bhante’’ti āha. ‘‘Brāhmaṇa, kittakehi te bhikkhūhi attho’’ti? ‘‘Kittakā pana vo, bhante, parivārabhikkhū’’ti āha. Tadā satthu paṭhamasannipātoyeva hoti, tasmā ‘‘koṭisatasahassa’’nti āha. ‘‘Bhante, sabbehipi saddhiṃ mayhaṃ bhikkhaṃ gaṇhathā’’ti. Satthā adhivāsesi. Brāhmaṇo svātanāya nimantetvā gehaṃ gacchanto cintesi – ‘‘ahaṃ ettakānaṃ bhikkhūnaṃ yāgubhattavatthādīni dātuṃ sakkomi, nisīdanaṭṭhānaṃ pana kathaṃ bhavissatī’’ti?

Tassa sā cintā caturāsītiyojanasahassamatthake ṭhitassa devarañño paṇḍukambalasilāsanassa uṇhabhāvaṃ janesi. Sakko ‘‘ko nu kho maṃ imamhā ṭhānā cāvetukāmo’’ti dibbacakkhunā olokento mahāpurisaṃ disvā ‘‘suruci nāma brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nisīdanaṭṭhānatthāya cintesi, mayāpi tattha gantvā puññakoṭṭhāsaṃ gahetuṃ vaṭṭatī’’ti vaḍḍhakivaṇṇaṃ nimminitvā vāsipharasuhattho mahāpurisassa purato pāturahosi. ‘‘Atthi nu kho kassaci bhatiyā kattabbakicca’’nti āha. Mahāpuriso taṃ disvā ‘‘kiṃ kammaṃ karissasī’’ti āha. ‘‘Mama ajānanasippaṃ nāma natthi, gehaṃ vā maṇḍapaṃ vā yo yaṃ kāreti, tassa taṃ kātuṃ jānāmī’’ti. ‘‘Tena hi mayhaṃ kammaṃ atthī’’ti. ‘‘Kiṃ, ayyā’’ti? ‘‘Svātanāya me koṭisatasahassabhikkhū nimantitā. Tesaṃ nisīdanamaṇḍapaṃ karissasī’’ti? ‘‘Ahaṃ nāma kareyyaṃ sace me bhatiṃ dātuṃ sakkhissathā’’ti. ‘‘Sakkhissāmi, tātā’’ti. ‘‘Sādhu karissāmī’’ti gantvā ekaṃ padesaṃ olokesi. Dvādasaterasayojanappamāṇo padeso kasiṇamaṇḍalaṃ viya samatalo ahosi. So ‘‘ettake ṭhāne sattaratanamayo maṇḍapo uṭṭhahatū’’ti cintetvā olokesi. Tāvadeva pathaviṃ bhinditvā maṇḍapo uṭṭhahi. Tassa sovaṇṇamayesu thambhesu rajatamayā ghaṭakā ahesuṃ, rajatamayesu sovaṇṇamayā, maṇimayesu thambhesu pavāḷamayā, pavāḷamayesu maṇimayā, sattaratanamayesu thambhesu sattaratanamayā ghaṭakā ahesuṃ. Tato ‘‘maṇḍapassa antarantare kiṅkaṇikajālaṃ olambatū’’ti olokesi. Saha olokaneneva jālaṃ olambi. Yassa mandavāteritassa pañcaṅgikasseva tūriyassa madhurasaddo niccharati. Dibbasaṅgītivattanakālo viya ahosi. ‘‘Antarantarā gandhadāmamālādāmāni olambantū’’ti cintentassa mālādāmāni olambiṃsu. ‘‘Koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ āsanāni ca ādhārakāni ca pathaviṃ bhinditvā uṭṭhahantū’’ti cintesi, tāvadeva uṭṭhahiṃsu. ‘‘Koṇe koṇe ekekā udakacāṭiyo uṭṭhahantū’’ti cintesi, udakacāṭiyo uṭṭhahiṃsu.

So ettakaṃ māpetvā brāhmaṇassa santikaṃ gantvā ‘‘ehi, ayya, tava maṇḍapaṃ oloketvā mayhaṃ bhatiṃ dehī’’ti āha. Mahāpuriso gantvā maṇḍapaṃ olokesi. Olokentasseva ca sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi. Athassa maṇḍapaṃ oloketvā etadahosi – ‘‘nāyaṃ maṇḍapo manussabhūtena kato, mayhaṃ pana ajjhāsayaṃ mayhaṃ guṇaṃ āgamma addhā sakkabhavanaṃ uṇhaṃ bhavissati. Tato sakkena devaraññā ayaṃ maṇḍapo kārito bhavissatī’’ti. ‘‘Na kho pana me yuttaṃ evarūpe maṇḍape ekadivasaṃyeva dānaṃ dātuṃ, sattāhaṃ dassāmī’’ti cintesi. Bāhirakadānañhi tattakampi samānaṃ bodhisattānaṃ tuṭṭhiṃ kātuṃ na sakkoti, alaṅkatasīsaṃ pana chinditvā añjitaakkhīni uppāṭetvā hadayamaṃsaṃ vā ubbaṭṭetvā dinnakāle bodhisattānaṃ cāgaṃ nissāya tuṭṭhi nāma hoti. Amhākampi hi bodhisattassa sivirājajātake devasikaṃ pañcakahāpaṇasatasahassāni vissajjetvā catūsu dvāresu nagaramajjhe ca dānaṃ dentassa taṃ dānaṃ cāgatuṭṭhiṃ uppādetuṃ nāsakkhi. Yadā panassa brāhmaṇavaṇṇena āgantvā sakko devarājā akkhīni yāci, tadā tāni uppāṭetvā dadamānasseva hāso uppajji, kesaggamattampi cittaṃ aññathattaṃ nāhosi. Evaṃ dinnadānaṃ nissāya bodhisattānaṃ titti nāma natthi. Tasmā sopi mahāpuriso ‘‘sattāhaṃ mayā koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ dānaṃ dātuṃ vaṭṭatī’’ti cintetvā tasmiṃ maṇḍape nisīdāpetvā sattāhaṃ gavapānaṃ nāma adāsi. Gavapānanti mahante mahante kolambe khīrassa pūretvā uddhanesu āropetvā ghanapākapakke khīre thoke taṇḍule pakkhipitvā pakkamadhusakkaracuṇṇasappīhi abhisaṅkhatabhojanaṃ vuccati. Manussāyeva pana parivisituṃ nāsakkhiṃsu. Devāpi ekantarikā hutvā parivisiṃsu. Dvādasaterasayojanappamāṇaṃ ṭhānampi bhikkhū gaṇhituṃ nappahosiyeva, te pana bhikkhū attano ānubhāvena nisīdiṃsu. Pariyosānadivase pana sabbabhikkhūnaṃ pattāni dhovāpetvā bhesajjatthāya sappinavanītatelamadhuphāṇitānaṃ pūretvā ticīvarehi saddhiṃ adāsi, saṅghanavakabhikkhunā laddhacīvarasāṭakā satasahassagghanikā ahesuṃ.

Satthā anumodanaṃ karonto – ‘‘ayaṃ puriso evarūpaṃ mahādānaṃ adāsi, ko nu kho bhavissatī’’ti upadhārento – ‘‘anāgate kappasatasahassādhikānaṃ dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī’’ti disvā mahāpurisaṃ āmantetvā ‘‘tvaṃ ettakaṃ nāma kālaṃ atikkamitvā gotamo nāma buddho bhavissasī’’ti byākāsi. Mahāpuriso byākaraṇaṃ sutvā ‘‘ahaṃ kira buddho bhavissāmi, ko me gharāvāsena attho, pabbajissāmī’’ti cintetvā tathārūpaṃ sampattiṃ kheḷapiṇḍaṃ viya pahāya satthu santike pabbajitvā buddhavacanaṃ uggaṇhitvā abhiññāyo ca samāpattiyo ca nibbattetvā āyupariyosāne brahmaloke nibbatti.

Maṅgalo buddho

Maṅgalassa pana bhagavato nagaraṃ uttaraṃ nāma ahosi, pitāpi uttaro nāma khattiyo, mātāpi uttarā nāma devī, sudevo ca dhammaseno ca dve aggasāvakā, pālito nāmupaṭṭhāko, sīvalī ca asokā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi. Navuti vassasahassāni ṭhatvā parinibbute pana tasmiṃ ekappahāreneva dasa cakkavāḷasahassāni ekandhakārāni ahesuṃ. Sabbacakkavāḷesu manussānaṃ mahantaṃ ārodanaparidevanaṃ ahosi.

‘‘Koṇḍaññassa aparena, maṅgalo nāma nāyako;

Tamaṃ loke nihantvāna, dhammokkamabhidhārayī’’ti. (bu. vaṃ. 5.1);

Sumano buddho

Evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa tassa bhagavato aparabhāge sumano nāma satthā loke udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ. Dutiye kañcanapabbatamhi navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā mahāsatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo. So ‘‘buddho uppanno’’ti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa bhagavato dibbatūriyehi upahāraṃ kāretvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Tassa bhagavato nagaraṃ mekhalaṃ nāma ahosi, sudatto nāma rājā pitā, sirimā nāma mātā devī, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāmupaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkho bodhi, navutihatthubbedhaṃ sarīraṃ ahosi, navutiyeva vassasahassāni āyuppamāṇaṃ ahosi.

‘‘Maṅgalassa aparena, sumano nāma nāyako;

Sabbadhammehi asamo, sabbasattānamuttamo’’ti. (bu. vaṃ. 6.1);

Revato buddho

Tassa aparabhāge revato nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte gaṇanā natthi, dutiye koṭisatasahassabhikkhū ahesuṃ, tathā tatiye. Tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya sirasi añjaliṃ ṭhapetvā tassa satthuno kilesappahāne vaṇṇaṃ sutvā uttarāsaṅgena pūjaṃ akāsi. Sopi naṃ ‘‘buddho bhavissatī’’ti byākāsi. Tassa pana bhagavato nagaraṃ sudhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātā vipulā nāma, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāmupaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhi vassasahassānīti.

‘‘Sumanassa aparena, revato nāma nāyako;

Anūpamo asadiso, atulo uttamo jino’’ti. (bu. vaṃ. 7.1);

Sobhito buddho

Tassa aparabhāge sobhito nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisataṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ ‘‘buddho bhavissatī’’ti byākāsi. Tassa pana bhagavato nagaraṃ sudhammaṃ nāma ahosi, pitā sudhammo nāma rājā, mātāpi sudhammā nāma devī, asamo ca sunetto ca dve aggasāvakā, anomo nāmupaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navuti vassasahassāni āyuppamāṇanti.

‘‘Revatassa aparena, sobhito nāma nāyako;

Samāhito santacitto, asamo appaṭipuggalo’’ti. (bu. vaṃ. 8.1);

Anomadassī buddho

Tassa aparabhāge ekaṃ asaṅkhayeyyaṃ atikkamitvā ekasmiṃ kappe tayo buddhā nibbattiṃsu anomadassī, padumo, nāradoti. Anomadassissa bhagavato tayo sāvakasannipātā. Paṭhame aṭṭha bhikkhusatasahassāni ahesuṃ, dutiye satta, tatiye cha. Tadā bodhisatto eko yakkhasenāpati ahosi mahiddhiko mahānubhāvo, anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So ‘‘buddho uppanno’’ti sutvā āgantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ satthā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Anomadassissa pana bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā devī, nisabho ca anomo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, aṭṭhapaññāsahatthubbedhaṃ sarīraṃ ahosi, vassasatasahassaṃ āyuppamāṇanti.

‘‘Sobhitassa aparena, sambuddho dvipaduttamo;

Anomadassī amitayaso, tejassī duratikkamo’’ti. (bu. vaṃ. 9.1);

Padumo buddho

Tassa aparabhāge padumo nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye tīṇi satasahassāni, tatiye agāmake araññe mahāvanasaṇḍavāsīnaṃ bhikkhūnaṃ dve satasahassāni. Tadā bodhisatto sīho hutvā satthāraṃ nirodhasamāpattiṃ samāpannaṃ disvā pasannacitto vanditvā padakkhiṇaṃ katvā pītisomanassajāto tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇaṃ pītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā jīvitapariccāgaṃ katvā bhagavantaṃ payirupāsamāno aṭṭhāsi. Satthā sattāhaccayena nirodhā vuṭṭhito sīhaṃ oloketvā ‘‘bhikkhusaṅghepi cittaṃ pasādetvā saṅghaṃ vandissatī’’ti ‘‘bhikkhusaṅgho āgacchatū’’ti cintesi. Bhikkhū tāvadeva āgamiṃsu. Sīhopi bhikkhusaṅghe cittaṃ pasādeti. Satthā tassa manaṃ oloketvā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Padumassa pana bhagavato campakaṃ nāma nagaraṃ ahosi, asamo nāma rājā pitā, mātā asamā nāma devī, sālo ca upasālo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, soṇarukkho nāma bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, āyu vassasatasahassanti.

‘‘Anomadassissa aparena, sambuddho dvipaduttamo;

Padumo nāma nāmena, asamo appaṭipuggalo’’ti. (bu. va. 10.1);

Nārado buddho

Tassa aparabhāge nārado nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā bodhisatto isipabbajjaṃ pabbajitvā pañcasu abhiññāsu aṭṭhasu ca samāpattīsu ciṇṇavasī hutvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā lohitacandanena pūjaṃ akāsi. Sopi naṃ satthā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Tassa pana bhagavato dhaññavatī nāma nagaraṃ ahosi, sudevo nāma khattiyo pitā, anomā nāma mātā devī, bhaddasālo ca jitamitto ca dve aggasāvakā, vāseṭṭho nāmupaṭṭhāko, uttarā ca phaggunī ca dve aggasāvikā, mahāsoṇarukkho nāma bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.

‘‘Padumassa aparena, sambuddho dvipaduttamo;

Nārado nāma nāmena, asamo appaṭipuggalo’’ti. (bu. vaṃ. 11.1);

Padumuttaro buddho

Nāradabuddhassa pana aparabhāge ito satasahassakappamatthake ekasmiṃ kappe ekova padumuttaro nāma buddho udapādi. Tassāpi tayo sāvakasannipātā. Paṭhame sannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye vebhārapabbate navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā bodhisatto jaṭilo nāma mahāraṭṭhiyo hutvā buddhappamukhassa bhikkhusaṅghasa sacīvaraṃ dānaṃ adāsi. Sopi naṃ satthā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Padumuttarassa pana bhagavato kāle titthiyā nāma nāhesuṃ. Sabbadevamanussā buddhameva saraṇaṃ agamaṃsu. Tassa nagaraṃ haṃsavatī nāma ahosi, pitā ānando nāma khattiyo, mātā sujātā nāma devī, devalo ca sujāto ca dve aggasāvakā, sumano nāmupaṭṭhāko, amitā ca asamā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, sarīrappabhā samantato dvādasayojanāni gaṇhi, vassasatasahassaṃ āyūti.

‘‘Nāradassa aparena, sambuddho dvipaduttamo;

Padumuttaro nāma jino, akkhobho sāgarūpamo’’ti. (bu. vaṃ. 12.1);

Sumedho buddho

Tassa aparabhāge tiṃsa kappasahassāni atikkamitvā sumedho ca sujāto cāti ekasmiṃ kappe dve buddhā nibbattiṃsu. Sumedhassāpi tayo sāvakasannipātā. Paṭhamasannipāte sudassananagare koṭisataṃ khīṇāsavā ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto uttaro nāma māṇavo hutvā nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji. Sopi naṃ ‘‘anāgate buddho bhavissatī’’ti byākāsi. Sumedhassa bhagavato sudassanaṃ nāma nagaraṃ ahosi, sudatto nāma rājā pitā, mātāpi sudattā nāma devī, saraṇo ca sabbakāmo ca dve aggasāvakā, sāgaro nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, mahānīparukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, āyu navuti vassasahassanti.

‘‘Padumuttarassa aparena, sumedho nāma nāyako;

Durāsado uggatejo, sabbalokuttamo munī’’ti. (bu. vaṃ. 13.1);

Sujāto buddho

Tassa aparabhāge sujāto nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye paññāsaṃ, tatiye cattālīsaṃ. Tadā bodhisatto cakkavattirājā hutvā ‘‘buddho uppanno’’ti sutvā upasaṅkamitvā dhammaṃ sutvā buddhappamukhassa bhikkhusaṅghassa saddhiṃ sattahi ratanehi catumahādīparajjaṃ datvā satthu santike pabbaji. Sakalaraṭṭhavāsino raṭṭhuppādaṃ gahetvā ārāmikakiccaṃ sādhentā buddhappamukhassa bhikkhusaṅghassa niccaṃ mahādānaṃ adaṃsu. Sopi naṃ satthā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Tassa bhagavato nagaraṃ sumaṅgalaṃ nāma ahosi, uggato nāma rājā pitā, pabhāvatī nāma mātā, sudassano ca sudevo ca dve aggasāvakā, nārado nāmupaṭṭhāko, nāgā ca nāgasamālā ca dve aggasāvikā, mahāveḷurukkho bodhi. So kira mandacchiddo ghanakkhandho upari niggatāhi mahāsākhāhi morapiñchakalāpo viya virocittha. Tassa bhagavato sarīraṃ paṇṇāsahatthubbedhaṃ ahosi, āyu navuti vassasahassanti.

‘‘Tattheva maṇḍakappamhi, sujāto nāma nāyako;

Sīhahanūsabhakkhandho, appameyyo durāsado’’ti. (bu. vaṃ. 14.1);

Piyadassī buddho

Tassa aparabhāge ito aṭṭhārasakappasatamatthake ekasmiṃ kappe piyadassī, atthadassī, dhammadassīti tayo buddhā nibbattiṃsu. Piyadassissapi bhagavato tayo sāvakasannipātā. Paṭhame koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto kassapo nāma māṇavo tiṇṇaṃ vedānaṃ pāraṅgato hutvā satthu dhammadesanaṃ sutvā koṭisatasahassadhanapariccāgena saṅghārāmaṃ kāretvā saraṇesu ca sīlesu ca patiṭṭhāsi. Atha naṃ satthā ‘‘aṭṭhārasakappasataccayena buddho bhavissatī’’ti byākāsi. Tassa bhagavato anomaṃ nāma nagaraṃ ahosi, pitā sudinno nāma rājā, mātā candā nāma, pālito ca sabbadassī ca dve aggasāvakā, sobhito nāmupaṭṭhāko, sujātā ca dhammadinnā ca dve aggasāvikā, kakudharukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, navuti vassasahassaṃ āyūti.

‘‘Sujātassa aparena, sayambhū lokanāyako;

Durāsado asamasamo, piyadassī mahāyaso’’ti. (bu. vaṃ. 15.1);

Atthadassī buddho

Tassa aparabhāge atthadassī nāma bhagavā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhame aṭṭhanavuti bhikkhusatasahassāni ahesuṃ, dutiye aṭṭhāsītisatasahassāni, tathā tatiye. Tadā bodhisatto susīmo nāma mahiddhiko tāpaso hutvā devalokato mandāravapupphacchattaṃ āharitvā satthāraṃ pūjesi, sopi naṃ ‘‘anāgate buddho bhavissatī’’ti byākāsi. Tassa bhagavato sobhanaṃ nāma nagaraṃ ahosi, sāgaro nāma rājā pitā, sudassanā nāma mātā, santo ca upasanto ca dve aggasāvakā, abhayo nāmupaṭṭhāko, dhammā ca sudhammā ca dve aggasāvikā, campakarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā samantato sabbakālaṃ yojanamattaṃ pharitvā aṭṭhāsi, āyu vassasatasahassanti.

‘‘Tattheva maṇḍakappamhi, atthadassī narāsabho;

Mahātamaṃ nihantvāna, patto sambodhimuttama’’nti. (bu. vaṃ. 16.1);

Dhammadassī buddho

Tassa aparabhāge dhammadassī nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhame koṭisataṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto sakko devarājā hutvā dibbagandhapupphehi ca dibbatūriyehi ca pūjaṃ akāsi, sopi naṃ satthā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Tassa bhagavato saraṇaṃ nāma nagaraṃ ahosi, pitā saraṇo nāma rājā, mātā sunandā nāma devī, padumo ca phussadevo ca dve aggasāvakā, sunetto nāmupaṭṭhāko, khemā ca sabbanāmā ca dve aggasāvikā, rattaṅkurarukkho bodhi, ‘‘bimbijālo’’tipi vuccati, sarīraṃ panassa asītihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.

‘‘Tattheva maṇḍakappamhi, dhammadassī mahāyaso;

Tamandhakāraṃ vidhamitvā, atirocati sadevake’’ti. (bu. vaṃ. 17.1);

Siddhattho buddho

Tassa aparabhāge ito catunavutikappamatthake ekasmiṃ kappe ekova siddhattho nāma sammāsambuddho udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisataṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto uggatejo abhiññābalasampanno maṅgalo nāma tāpaso hutvā mahājambuphalaṃ āharitvā tathāgatassa adāsi. Satthā taṃ phalaṃ paribhuñjitvā ‘‘catunavutikappamatthake buddho bhavissatī’’ti byākāsi. Tassa bhagavato nagaraṃ vebhāraṃ nāma ahosi, pitā jayaseno nāma rājā, mātā suphassā nāma devī, sambalo ca sumitto ca dve aggasāvakā, revato nāmupaṭṭhāko, sīvalā ca surāmā ca dve aggasāvikā, kaṇikārarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.

‘‘Dhammadassissa aparena, siddhattho lokanāyako;

Nihanitvā tamaṃ sabbaṃ, sūriyo abbhuggato yathā’’ti. (bu. vaṃ. 18.1);

Tisso buddho

Tassa aparabhāge ito dvānavutikappamatthake tisso phussoti ekasmiṃ kappe dve buddhā nibbattiṃsu. Tissassa bhagavato tayo sāvakasannipātā. Paṭhamasannipāte bhikkhūnaṃ koṭisataṃ ahosi, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto mahābhogo mahāyaso sujāto nāma khattiyo hutvā isipabbajjaṃ pabbajitvā mahiddhikabhāvaṃ patvā ‘‘buddho uppanno’’ti sutvā dibbamandāravapadumapāricchattakapupphāni ādāya catuparisamajjhe gacchantaṃ tathāgataṃ pūjesi, ākāse pupphavitānaṃ akāsi. Sopi naṃ satthā ‘‘ito dvenavutikappamatthake buddho bhavissatī’’ti byākāsi. Tassa bhagavato khemaṃ nāma nagaraṃ ahosi, pitā janasandho nāma khattiyo, mātā padumā nāma devī, brahmadevo ca udayo ca dve aggasāvakā, sumano nāmupaṭṭhāko, phussā ca sudattā ca dve aggasāvikā, asanarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.

‘‘Siddhatthassa aparena, asamo appaṭipuggalo;

Anantatejo amitayaso, tisso lokagganāyako’’ti. (bu. vaṃ. 19.1);

Phusso buddho

Tassa aparabhāge phusso nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye paṇṇāsa, tatiye dvattiṃsa. Tadā bodhisatto vijitāvī nāma khattiyo hutvā mahārajjaṃ pahāya satthu santike pabbajitvā tīṇi piṭakāni uggahetvā mahājanassa dhammakathaṃ kathesi, sīlapāramiñca pūresi. Sopi naṃ ‘‘buddho bhavissatī’’ti byākāsi. Tassa bhagavato kāsi nāma nagaraṃ ahosi, jayaseno nāma rājā pitā, sirimā nāma mātā, surakkhito ca dhammaseno ca dve aggasāvakā, sabhiyo nāmupaṭṭhāko, cālā ca upacālā ca dve aggasāvikā, āmalakarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.

‘‘Tattheva maṇḍakappamhi, ahu satthā anuttaro;

Anūpamo asamasamo, phusso lokagganāyako’’ti. (bu. vaṃ. 20.1);

Vipassī buddho

Tassa aparabhāge ito ekanavutikappe vipassī nāma bhagavā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte aṭṭhasaṭṭhi bhikkhusatasahassaṃ ahosi, dutiye ekasatasahassaṃ, tatiye asītisahassāni. Tadā bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā hutvā sattaratanakhacitaṃ sovaṇṇamayaṃ mahāpīṭhaṃ bhagavato adāsi. Sopi naṃ ‘‘ito ekanavutikappe buddho bhavissatī’’ti byākāsi. Tassa bhagavato bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā, bandhumatī nāma mātā, khaṇḍo ca tisso ca dve aggasāvakā, asoko nāmupaṭṭhāko, candā ca candamittā ca dve aggasāvikā, pāṭalirukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā sadā satta yojanāni pharitvā aṭṭhāsi, asīti vassasahassāni āyūti.

‘‘Phussassa ca aparena, sambuddho dvipaduttamo;

Vipassī nāma nāmena, loke uppajji cakkhumā’’ti. (bu. vaṃ. 21.1);

Sikhī buddho

Tassa aparabhāge ito ekattiṃsakappe sikhī ca vessabhūcāti dve buddhā ahesuṃ. Sikhissāpi bhagavato tayo sāvakasannipātā. Paṭhamasannipāte bhikkhusatasahassaṃ ahosi, dutiye asītisahassāni, tatiye sattatisahassāni. Tadā bodhisatto arindamo nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ pavattetvā sattaratanapaṭimaṇḍitaṃ hatthiratanaṃ datvā hatthippamāṇaṃ katvā kappiyabhaṇḍaṃ adāsi. Sopi naṃ satthā ‘‘ito ekattiṃsakappe buddho bhavissatī’’ti byākāsi. Tassa pana bhagavato aruṇavatī nāma nagaraṃ ahosi, aruṇo nāma khattiyo pitā, pabhāvatī nāma mātā, abhibhū ca sambhavo ca dve aggasāvakā, khemaṅkaro nāmupaṭṭhāko, sakhilā ca padumā ca dve aggasāvikā, puṇḍarīkarukkho bodhi, sarīraṃ sattatihatthubbedhaṃ ahosi, sarīrappabhā yojanattayaṃ pharitvā aṭṭhāsi, sattati vassasahassāni āyūti.

‘‘Vipassissa aparena, sambuddho dvipaduttamo;

Sikhivhayo āsi jino, asamo appaṭipuggalo’’ti. (bu. vaṃ. 22.1);

Vessabhū buddho

Tassa aparabhāge vessabhū nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte asīti bhikkhusahassāni ahesuṃ, dutiye sattati, tatiye saṭṭhi. Tadā bodhisatto sudassano nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ datvā tassa santike pabbajitvā ācāraguṇasampanno buddharatane cittīkārapītibahulo ahosi. Sopi naṃ bhagavā ‘‘ito ekattiṃsakappe buddho bhavissatī’’ti byākāsi. Tassa pana bhagavato anomaṃ nāma nagaraṃ ahosi, suppatīto nāma rājā pitā, yasavatī nāma mātā, soṇo ca uttaro ca dve aggasāvakā, upasanto nāmupaṭṭhāyo, rāmā ca surāmā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, saṭṭhi vassasahassāni āyūti.

‘‘Tattheva maṇḍakappamhi, asamo appaṭipuggalo;

Vessabhū nāma nāmena, loke uppajji so jino’’ti. (bu. vaṃ. 23.1);

Kakusandho buddho

Tassa aparabhāge imasmiṃ kappe cattāro buddhā nibbattā kakusandho, koṇāgamano, kassapo, amhākaṃ bhagavāti. Kakusandhassa bhagavato ekova sāvakasannipāto, tattha cattālīsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto khemo nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sapattacīvaraṃ mahādānañceva añjanādibhesajjāni ca datvā satthu dhammadesanaṃ sutvā pabbaji. Sopi naṃ satthā ‘‘buddho bhavissatī’’ti byākāsi. Kakusandhassa pana bhagavato khemaṃ nāma nagaraṃ ahosi, aggidatto nāma brāhmaṇo pitā, visākhā nāma brāhmaṇī mātā, vidhuro ca sañjīvo ca dve aggasāvakā, buddhijo nāmupaṭṭhāko, sāmā ca campā ca dve aggasāvikā, mahāsirīsarukkho bodhi, sarīraṃ cattālīsahatthubbedhaṃ ahosi, cattālīsa vassasahassāni āyūti.

‘‘Vessabhussa aparena, sambuddho dvipaduttamo;

Kakusandho nāma nāmena, appameyyo durāsado’’ti. (bu. vaṃ. 24.1);

Koṇāgamano buddho

Tassa aparabhāge koṇāgamano nāma satthā udapādi. Tassāpi ekova sāvakasannipāto, tattha tiṃsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto pabbato nāma rājā hutvā amaccagaṇaparivuto satthu santikaṃ gantvā dhammadesanaṃ sutvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānaṃ pavattetvā pattuṇṇacīnapaṭakoseyyakambaladukūlāni ceva suvaṇṇapaṭikañca datvā satthu santike pabbaji. Sopi naṃ satthā ‘‘buddho bhavissatī’’ti byākāsi. Tassa bhagavato sobhavatī nāma nagaraṃ ahosi, yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhmaṇī mātā, bhiyyaso ca uttaro ca dve aggasāvakā, sotthijo nāmupaṭṭhāko, samuddā ca uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi, tiṃsa vassasahassāni āyūti.

‘‘Kakusandhassa aparena, sambuddho dvipaduttamo;

Koṇāgamano nāma jino, lokajeṭṭho narāsabho’’ti. (bu. vaṃ. 25.1);

Kassapo buddho

Tassa aparabhāge kassapo nāma satthā udapādi. Tassāpi ekova sāvakasannipāto, tattha vīsati bhikkhusahassāni ahesuṃ. Tadā bodhisatto jotipālo nāma māṇavo hutvā tiṇṇaṃ vedānaṃ pāragū bhūmiyañceva antalikkhe ca pākaṭo ghaṭikārassa kumbhakārassa mitto ahosi. So tena saddhiṃ satthāraṃ upasaṅkamitvā dhammakathaṃ sutvā pabbajitvā āraddhavīriyo tīṇi piṭakāni uggahetvā vattāvattasampattiyā buddhasāsanaṃ sobhesi. Sopi naṃ satthā ‘‘buddho bhavissatī’’ti byākāsi. Tassa bhagavato jātanagaraṃ bārāṇasī nāma ahosi, brahmadatto nāma brāhmaṇo pitā, dhanavatī nāma brāhmaṇī mātā, tisso ca bhāradvājo ca dve aggasāvakā, sabbamitto nāmupaṭṭhāko, anuḷā ca uruveḷā ca dve aggasāvikā, nigrodharukkho bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi, vīsati vassasahassāni āyūti.

‘‘Koṇāgamanassa aparena, sambuddho dvipaduttamo;

Kassapo nāma gottena, dhammarājā pabhaṅkaro’’ti. (bu. vaṃ. 26.1);

Yasmiṃ pana kappe dīpaṅkaradasabalo udapādi, tasmiṃ aññepi tayo buddhā ahesuṃ. Tesaṃ santike bodhisattassa byākaraṇaṃ natthi, tasmā te idha na dassitā. Aṭṭhakathāyaṃ pana taṇhaṅkarato paṭṭhāya sabbepi buddhe dassetuṃ idaṃ vuttaṃ –

‘‘Taṇhaṅkaro medhaṅkaro, athopi saraṇaṅkaro;

Dīpaṅkaro ca sambuddho, koṇḍañño dvipaduttamo.

‘‘Maṅgalo ca sumano ca, revato sobhito muni;

Anomadassī padumo, nārado padumuttaro.

‘‘Sumedho ca sujāto ca, piyadassī mahāyaso;

Atthadassī dhammadassī, siddhattho lokanāyako.

‘‘Tisso phusso ca sambuddho, vipassī sikhī vessabhū;

Kakusandho koṇāgamano, kassapo cāpi nāyako.

‘‘Ete ahesuṃ sambuddhā, vītarāgā samāhitā;

Sataraṃsīva uppannā, mahātamavinodanā;

Jalitvā aggikhandhāva, nibbutā te sasāvakā’’ti.

Gotamo buddho

Tattha amhākaṃ bodhisatto dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike adhikāraṃ karonto kappasatasahassādhikāni cattāri asaṅkhyeyyāni āgato. Kassapassa pana bhagavato orabhāge ṭhapetvā imaṃ sammāsambuddhaṃ añño buddho nāma natthi. Iti dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo pana bodhisatto yenena –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59) –

Ime aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle katābhinīhārena ‘‘handa buddhakare dhamme, vicināmi ito cito’’ti ussāhaṃ katvā ‘‘vicinanto tadā dakkhiṃ, paṭhamaṃ dānapārami’’nti dānapāramitādayo buddhakārakadhammā diṭṭhā, pūrentoyeva yāva vessantarattabhāvo āgami. Āgacchanto ca ye te katābhinīhārānaṃ bodhisattānaṃ ānisaṃsā saṃvaṇṇitā –

‘‘Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;

Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.

‘‘Avīcimhi nuppajjanti, tathā lokantaresu ca;

Nijjhāmataṇhā khuppipāsā, na honti kālakañjikā.

‘‘Na honti khuddakā pāṇā, uppajjantāpi duggatiṃ;

Jāyamānā manussesu, jaccandhā na bhavanti te.

‘‘Sotavekallatā natthi, na bhavanti mūgapakkhikā;

Itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.

‘‘Na bhavanti pariyāpannā, bodhiyā niyatā narā;

Muttā ānantarikehi, sabbattha suddhagocarā.

‘‘Micchādiṭṭhiṃ na sevanti, kammakiriyadassanā;

Vasamānāpi saggesu, asaññaṃ nupapajjare.

‘‘Suddhāvāsesu devesu, hetu nāma na vijjati;

Nekkhammaninnā sappurisā, visaṃyuttā bhavābhave;

Caranti lokatthacariyāyo, pūrenti sabbapāramī’’ti.

Te ānisaṃse adhigantvāva āgato. Pāramiyo pūrentassa cassa akittibrāhmaṇakāle, saṅkhabrāhmaṇakāle, dhanañcayarājakāle, mahāsudassanarājakāle, mahāgovindakāle, nimimahārājakāle, candakumārakāle, visayhaseṭṭhikāle, sivirājakāle, vessantararājakāleti dānapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sasapaṇḍitajātake –

‘‘Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;

Dānena me samo natthi, esā me dānapāramī’’ti. (cariyā. 1.tassuddāna) –

Evaṃ attapariccāgaṃ karontassa dānapāramitā paramatthapāramī nāma jātā. Tathā sīlavanāgarājakāle, campeyyanāgarājakāle, bhūridattanāgarājakāle, chaddantanāgarājakāle, jayaddisarājaputtakāle, alīnasattukumārakāleti sīlapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa saṅkhapālajātake –

‘‘Sūlehi vijjhayantopi, koṭṭiyantopi sattibhi;

Bhojaputte na kuppāmi, esā me sīlapāramī’’ti. (cariyā. 2.91) –

Evaṃ attapariccāgaṃ karontassa sīlapāramitā paramatthapāramī nāma jātā. Tathā somanassakumārakāle, hatthipālakumārakāle, ayogharapaṇḍitakāleti mahārajjaṃ pahāya nekkhammapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa cūḷasutasomajātake –

‘‘Mahārajjaṃ hatthagataṃ, kheḷapiṇḍaṃva chaḍḍayiṃ;

Cajato na hoti lagganaṃ, esā me nekkhammapāramī’’ti. –

Evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramitā paramatthapāramī nāma jātā. Tathā vidhurapaṇḍitakāle, mahāgovindapaṇḍitakāle, kuddālapaṇḍitakāle, arakapaṇḍitakāle, bodhiparibbājakakāle, mahosadhapaṇḍitakāleti paññāpāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sattubhastajātake senakapaṇḍitakāle –

‘‘Paññāya vicinantohaṃ, brāhmaṇaṃ mocayiṃ dukhā;

Paññāya me samo natthi, esā me paññāpāramī’’ti. –

Antobhastagataṃ sappaṃ dassentassa paññāpāramitā paramatthapāramī nāma jātā. Tathā vīriyapāramitādīnampi pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahājanakajātake –

‘‘Atīradassī jalamajjhe, hatā sabbeva mānusā;

Cittassa aññathā natthi, esā me vīriyapāramī’’ti. –

Evaṃ mahāsamuddaṃ tarantassa vīriyapāramitā paramatthapāramī nāma jātā. Khantivādijātake –

‘‘Acetanaṃva koṭṭente, tiṇhena pharasunā mamaṃ;

Kāsirāje na kuppāmi, esā me khantipāramī’’ti. –

Evaṃ acetanabhāvena viya mahādukkhaṃ adhivāsentassa khantipāramitā paramatthapāramī nāma jātā. Mahāsutasomajātake –

‘‘Saccavācaṃ anurakkhanto, cajitvā mama jīvitaṃ;

Mocesiṃ ekasataṃ khattiye, esā me saccapāramī’’ti. –

Evaṃ jīvitaṃ cajitvā saccamanurakkhantassa saccapāramitā paramatthapāramī nāma jātā. Mūgapakkhajātake –

‘‘Mātāpitā na me dessā, napi dessaṃ mahāyasaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahi’’nti. (cariyā. 3.65) –

Evaṃ jīvitampi cajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramitā paramatthapāramī nāma jātā. Suvaṇṇasāmajātake –

‘‘Na maṃ koci uttasati, napihaṃ bhāyāmi kassaci;

Mettābalenupatthaddho, ramāmi pavane tadā’’ti. (cariyā. 3.113) –

Evaṃ jīvitampi anoloketvā mettāyantassa mettāpāramitā paramatthapāramī nāma jātā. Lomahaṃsajātake –

‘‘Susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyahaṃ;

Gāmaṇḍalā upāgantvā, rūpaṃ dassentinappaka’’nti. (cariyā. 3.119) –

Evaṃ gāmadārakesu niṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ uppādentesupi upekkhaṃ anativattentassa upekkhāpāramitā paramatthapāramī nāma jātā. Ayamettha saṅkhepo. Vitthārato panesa attho cariyāpiṭakato gahetabboti. Evaṃ pāramiyo pūretvā vessantarattabhāve ṭhito –

‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti. (cariyā. 1.124) –

Evaṃ mahāpathavikampanādīni mahāpuññāni karitvā āyupariyosāne tato cuto tusitabhavane nibbatti. Iti dīpaṅkarapādamūlato paṭṭhāya yāva ayaṃ tusitapure nibbatti, ettakaṃ ṭhānaṃ dūrenidānaṃ nāmāti veditabbaṃ.

Dūrenidānakathā niṭṭhitā.

2. Avidūrenidānakathā

Tusitapure vasanteyeva pana bodhisatte buddhakolāhalaṃ nāma udapādi. Lokasmiñhi tīṇi kolāhalāni mahantāni uppajjanti kappakolāhalaṃ, buddhakolāhalaṃ, cakkavattikolāhalanti. Tattha ‘‘vassasatasahassaccayena kappuṭṭhānaṃ bhavissatī’’ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudamukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti – ‘‘mārisā, ito vassasatasahassaccayena kappuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddopi sussissati, ayañca mahāpathavī sineru ca pabbatarājā uḍḍayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati, mettaṃ mārisā, bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ mārisā, bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā’’ti. Idaṃ kappakolāhalaṃ nāma. ‘‘Vassasahassaccayena pana sabbuññubuddho loke uppajjissatī’’ti lokapāladevatā ‘‘ito, mārisā, vassasahassaccayena sabbaññubuddho loke uppajjissatī’’ti ugghosentiyo āhiṇḍanti. Idaṃ buddhakolāhalaṃ nāma. ‘‘Vassasatassaccayena cakkavattirājā uppajjissatī’’ti devatāyo ‘‘ito mārisā vassasataccayena cakkavattirājā loke uppajjissatī’’ti ugghosentiyo āhiṇḍanti. Idaṃ cakkavattikolāhalaṃ nāma. Imāni tīṇi kolāhalāni mahantāni honti.

Tesu buddhakolāhalasaddaṃ sutvā sakaladasasahassacakkavāḷadevatā ekato sannipatitvā ‘‘asuko nāma satto buddho bhavissatī’’ti ñatvā taṃ upasaṅkamitvā āyācanti. Āyācamānā ca pubbanimittesu uppannesu āyācanti. Tadā pana sabbāpi tā ekekacakkavāḷe cātumahārājasakkasuyāmasantusitasunimmitavasavattimahābrahmehi saddhiṃ ekacakkavāḷe sannipatitvā tusitabhavane bodhisattassa santikaṃ gantvā ‘‘mārisa, tumhehi dasa pāramiyo pūrentehi na sakkasampattiṃ, na mārabrahmacakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana sabbaññutaṃ patthentehi pūritā, so vo dāni kālo, mārisa, buddhattāya, samayo, mārisa, buddhattāyā’’ti yāciṃsu.

Atha mahāsatto devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha ‘‘kālo nu kho, akālo nu kho’’ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti. Buddhānañca dhammadesanā tilakkhaṇamuttā nāma natthi. Tesaṃ ‘‘aniccaṃ dukkhaṃ anattā’’ti kathentānaṃ ‘‘kiṃ nāmetaṃ kathentī’’ti neva sotabbaṃ na saddhātabbaṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālopi kālo nāma na hoti. Kasmā? Tadā hi sattā ussannakilesā honti, ussannakilesānañca dinno ovādo ovādaṭṭhāne na tiṭṭhati, udake daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālo. Vassasatasahassato pana paṭṭhāya heṭṭhā, vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Tadā ca vassasatāyukālo, atha mahāsatto ‘‘nibbattitabbakālo’’ti kālaṃ passi.

Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā ‘‘tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī’’ti dīpaṃ passi.

Tato ‘‘jambudīpo nāma mahā, dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī’’ti okāsaṃ vilokento majjhimadesaṃ passi. Majjhimadeso nāma ‘‘puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa parena mahāsālā, tato parā paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato parā paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma pabbato, tato parā paccantimā janapadā, orato majjhe’’ti evaṃ vinaye (mahāva. 259) vutto padeso. So āyāmato tīṇi yojanasatāni, vitthārato aḍḍhateyyāni, parikkhepato nava yojanasatānīti etasmiṃ padese buddhā, paccekabuddhā, aggasāvakā, asīti mahāsāvakā, cakkavattirājāno, aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idañcettha kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabbanti niṭṭhaṃ agamāsi.

Tato kulaṃ vilokento ‘‘buddhā nāma vessakule vā suddakule vā na nibbattanti. Lokasammate pana khattiyakule vā brāhmaṇakule vāti dvīsuyeva kulesu nibbattanti. Idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi. Suddhodano nāma rājā me pitā bhavissatī’’ti kulaṃ passi.

Tato mātaraṃ vilokento ‘‘buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pana pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlāyeva hoti. Ayañca mahāmāyā nāma devī edisī, ayaṃ me mātā bhavissati. Kittakaṃ panassā āyūti dasannaṃ māsānaṃ upari satta divasānī’’ti passi.

Iti imaṃ pañcamahāvilokanaṃ viloketvā ‘‘kālo me, mārisā, buddhabhāvāyā’’ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā ‘‘gacchatha, tumhe’’ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tattha naṃ devatā ‘‘ito cuto sugatiṃ gaccha, ito cuto sugatiṃ gacchā’’ti pubbe katakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicarantoyeva cavitvā mahāmāyāya deviyā kucchismiṃ paṭisandhiṃ gaṇhi.

Tassa āvibhāvatthaṃ ayaṃ anupubbikathā – tadā kira kapilavatthunagare āsāḷhinakkhattaṃ saṅghuṭṭhaṃ ahosi, mahājano nakkhattaṃ kīḷati. Mahāmāyāpi devī pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhavibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā sattame divase pātova uṭṭhāya gandhodakena nhāyitvā cattāri satasahassāni vissajjetvā mahādānaṃ datvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya alaṅkatapaṭiyattaṃ sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa – cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā himavantaṃ netvā saṭṭhiyojanike manosilātale sattayojanikassa mahāsālarukkhassa heṭṭhā ṭhapetvā ekamantaṃ aṭṭhaṃsu. Atha nesaṃ deviyo āgantvā deviṃ anotattadahaṃ netvā manussamalaharaṇatthaṃ nhāpetvā dibbavatthaṃ nivāsāpetvā gandhehi vilimpāpetvā dibbapupphāni piḷandhāpetvā tato avidūre eko rajatapabbato atthi, tassa anto kanakavimānaṃ atthi, tattha pācīnasīsakaṃ dibbasayanaṃ paññāpetvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato atthi, tattha vicaritvā tato oruyha rajatapabbataṃ abhiruhitvā uttaradisato āgamma rajatadāmavaṇṇāya soṇḍāya setapadumaṃ gahetvā koñcanādaṃ naditvā kanakavimānaṃ pavisitvā mātusayanaṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosīti. Evaṃ uttarāsāḷhanakkhattena paṭisandhiṃ gaṇhi.

Punadivase pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā gomayaharitūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkharābhisaṅkhatassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātīhiyeva paṭikujjitvā adāsi, aññehi ca ahatavatthakapilagāvidānādīhi te santappesi. Atha nesaṃ sabbakāmehi santappitānaṃ brāhmaṇānaṃ supinaṃ ārocāpetvā ‘‘kiṃ bhavissatī’’ti pucchi. Brāhmaṇā āhaṃsu – ‘‘mā cintayi, mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho, na itthigabbho, putto te bhavissati, so sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī. Sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭacchado’’ti.

Bodhisattassa pana mātukucchimhi paṭisandhiggahaṇakkhaṇeyeva ekappahāreneva sakaladasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Dvattiṃsa pubbanimittāni pāturahesuṃ – dasasu cakkavāḷasahassesu appamāṇo obhāso phari. Tassa taṃ siriṃ daṭṭhukāmā viya andhā cakkhūni paṭilabhiṃsu, badhirā saddaṃ suṇiṃsu, mūgā samālapiṃsu, khujjā ujugattā ahesuṃ, paṅgulā padasā gamanaṃ paṭilabhiṃsu, bandhanagatā sabbasattā andubandhanādīhi mucciṃsu, sabbanirayesu aggī nibbāyiṃsu, pettivisayesu khuppipāsā vūpasamiṃsu, tiracchānānaṃ bhayaṃ nāhosi, sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ, madhurenākārena assā hasiṃsu, vāraṇā gajjiṃsu, sabbatūriyāni sakaṃ sakaṃ ninnādaṃ muñciṃsu, aghaṭṭitāniyeva manussānaṃ hatthūpagādīni ābharaṇāni viraviṃsu, sabbā disā vippasannā ahesuṃ, sattānaṃ sukhaṃ uppādayamāno mudusītalo vāto vāyi, akālamegho vassi, pathavitopi udakaṃ ubbhijjitvā vissandi, pakkhino ākāsagamanaṃ vijahiṃsu, nadiyo asandamānā aṭṭhaṃsu, mahāsamuddo madhurodako ahosi, sabbatthakameva pañcavaṇṇehi padumehi sañchannatalo ahosi, thalajajalajādīni sabbapupphāni pupphiṃsu, rukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, latāsu latāpadumāni pupphiṃsu, ghanasilātalāni bhinditvā uparūpari satapattāni hutvā daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni nāma nibbattiṃsu, samantato pupphavassāni vassiṃsu. Ākāse dibbatūriyāni vajjiṃsu, sakaladasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷo viya, uppīḷetvā baddhamālākalāpo viya, alaṅkatapaṭiyattamālāsanaṃ viya ca ekamālāmālinī vipphurantavāḷabījanī pupphadhūpagandhaparivāsitā paramasobhaggappattā ahosi.

Evaṃ gahitapaṭisandhikassa bodhisattassa paṭisandhiggahaṇakālato paṭṭhāya bodhisattassa ceva bodhisattamātuyā ca upaddavanivāraṇatthaṃ khaggahatthā cattāro devaputtā ārakkhaṃ gaṇhiṃsu. Bodhisattassa mātuyā purisesu rāgacittaṃ nuppajji, lābhaggayasaggappattā ca ahosi sukhinī akilantakāyā. Bodhisattañca antokucchigataṃ vippasanne maṇiratane āvutapaṇḍusuttaṃ viya passati. Yasmā ca bodhisattena vasitakucchi nāma cetiyagabbhasadisā hoti, na sakkā aññena sattena āvasituṃ vā paribhuñjituṃ vā, tasmā bodhisattamātā sattāhajāte bodhisatte kālaṃ katvā tusitapure nibbatti. Yathā ca aññā itthiyo dasamāse appatvāpi atikkamitvāpi nisinnāpi nipannāpi vijāyanti, na evaṃ bodhisattamātā. Sā pana bodhisattaṃ dasamāse kucchinā pariharitvā ṭhitāva vijāyati. Ayaṃ bodhisattamātudhammatā.

Mahāmāyāpi devī pattena telaṃ viya dasamāse kucchinā bodhisattaṃ pariharitvā paripuṇṇagabbhā ñātigharaṃ gantukāmā suddhodanamahārājassa ārocesi – ‘‘icchāmahaṃ, deva, kulasantakaṃ devadahanagaraṃ gantu’’nti. Rājā ‘‘sādhū’’ti sampaṭicchitvā kapilavatthuto yāva devadahanagarā maggaṃ samaṃ kāretvā kadalipuṇṇaghaṭadhajapaṭākādīhi alaṅkārehi alaṅkārāpetvā deviṃ sovaṇṇasivikāya nisīdāpetvā amaccasahassena ukkhipāpetvā mahantena parivārena pesesi. Dvinnaṃ pana nagarānaṃ antare ubhayanagaravāsīnampi lumbinīvanaṃ nāma maṅgalasālavanaṃ atthi. Tasmiṃ samaye mūlato paṭṭhāya yāva aggasākhā sabbaṃ ekapāliphullaṃ ahosi, sākhantarehi ceva pupphantarehi ca pañcavaṇṇā bhamaragaṇā nānappakārā ca sakuṇasaṅghā madhurassarena vikūjantā vicaranti. Sakalaṃ lumbinīvanaṃ cittalatāvanasadisaṃ, mahānubhāvassa rañño susajjitaāpānamaṇḍalaṃ viya ahosi. Deviyā taṃ disvā sālavane kīḷitukāmatā udapādi. Amaccā deviṃ gahetvā sālavanaṃ pavisiṃsu. Sā maṅgalasālamūlaṃ upagantvā sālasākhaṃ gaṇhitukāmā ahosi, sālasākhā suseditavettaggaṃ viya oṇamitvā deviyā hatthasamīpaṃ upagañchi. Sā hatthaṃ pasāretvā sākhaṃ aggahesi. Tāvadeva ca deviyā kammajavātā caliṃsu, athassā sāṇiṃ parikkhipāpetvā mahājano paṭikkami, sālasākhaṃ gahetvā tiṭṭhamānāya eva cassā gabbhavuṭṭhānaṃ ahosi. Taṅkhaṇaññeva cattāro visuddhacittā mahābrahmāno suvaṇṇajālaṃ ādāya sampattā. Te tena suvaṇṇajālena bodhisattaṃ sampaṭicchitvā mātu purato ṭhatvā ‘‘attamanā, devi, hohi, mahesakkho te putto uppanno’’ti āhaṃsu.

Yathā pana aññe sattā mātukucchito nikkhamantā paṭikūlena asucinā makkhitā nikkhamanti, na evaṃ bodhisatto. So pana dhammāsanato otaranto dhammakathiko viya, nisseṇito otaranto puriso viya ca dve hatthe dve ca pāde pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhito suddho visado kāsikavatthe nikkhittamaṇiratanaṃ viya jotento mātukucchito nikkhami. Evaṃ santepi bodhisattassa ca bodhisattamātuyā ca sakkāratthaṃ ākāsato dve udakadhārā nikkhamitvā bodhisattassa ca bodhisattamātuyā ca sarīre utuṃ gāhāpesuṃ.

Atha naṃ suvaṇṇajālena paṭiggahetvā ṭhitānaṃ brahmānaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā gaṇhiṃsu, tesaṃ hatthato manussā dukūlacumbaṭakena gaṇhiṃsu, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhāya puratthimadisaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā ‘‘mahāpurisa, idha tumhehi sadiso añño natthi, kutettha uttaritaro’’ti āhaṃsu. Evaṃ catasso disā, catasso anudisā ca heṭṭhā, uparīti dasapi disā anuviloketvā attanā sadisaṃ kañci adisvā ‘‘ayaṃ uttarādisā’’ti sattapadavītihārena agamāsi mahābrahmunā setacchattaṃ dhārayamānena, suyāmena vāḷabījaniṃ, aññāhi ca devatāhi sesarājakakudhabhaṇḍahatthāhi anugammamāno. Tato sattamapade ṭhito ‘‘aggohamasmi lokassā’’tiādikaṃ āsabhiṃ vācaṃ nicchārento sīhanādaṃ nadi.

Bodhisatto hi tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi mahosadhattabhāve, vessantarattabhāve, imasmiṃ attabhāve cāti. Mahosadhattabhāve kirassa mātukucchito nikkhamantasseva sakko devarājā āgantvā candanasāraṃ hatthe ṭhapetvā gato. So taṃ muṭṭhiyaṃ katvāva nikkhanto. Atha naṃ mātā ‘‘tāta, kiṃ gahetvā āgatosī’’ti pucchi. ‘‘Osadhaṃ, ammā’’ti. Iti osadhaṃ gahetvā āgatattā ‘‘osadhadārako’’tvevassa nāmaṃ akaṃsu. Taṃ osadhaṃ gahetvā cāṭiyaṃ pakkhipiṃsu, āgatāgatānaṃ andhabadhirādīnaṃ tadeva sabbarogavūpasamāya bhesajjaṃ ahosi. Tato ‘‘mahantaṃ idaṃ osadhaṃ, mahantaṃ idaṃ osadha’’nti uppannavacanaṃ upādāya ‘‘mahosadho’’tvevassa nāmaṃ jātaṃ. Vessantarattabhāve pana mātukucchito nikkhamanto dakkhiṇahatthaṃ pasāretvāva ‘‘atthi nu kho, amma, kiñci gehasmiṃ, dānaṃ dassāmī’’ti vadanto nikkhami. Athassa mātā ‘‘sadhane kule nibbattosi, tātā’’ti puttassa hatthaṃ attano hatthatale katvā sahassatthavikaṃ ṭhapāpesi. Imasmiṃ pana attabhāve imaṃ sīhanādaṃ nadīti evaṃ bodhisatto tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi. Yathā ca paṭisandhiggahaṇakkhaṇe tathā jātikkhaṇepissa dvattiṃsa pubbanimittāni pāturahesuṃ. Yasmiṃ pana samaye amhākaṃ bodhisatto lumbinīvane jāto, tasmiṃyeva samaye rāhulamātādevī, ānandatthero,channo amacco, kāḷudāyī amacco, kaṇḍako assarājā, mahābodhirukkho, catasso nidhikumbhiyo ca jātā. Tattha ekā nidhikumbhī gāvutappamāṇā, ekā aḍḍhayojanappamāṇā, ekā tigāvutappamāṇā, ekā yojanappamāṇā. Gambhīrato pathavīpariyantā eva ahosīti. Ime satta sahajātā nāma.

Ubhayanagaravāsino bodhisattaṃ gahetvā kapilavatthunagarameva agamaṃsu. Taṃ divasaṃyeva ca ‘‘kapilavatthunagare suddhodanamahārājassa putto jāto, ayaṃ kumāro bodhimūle nisīditvā buddho bhavissatī’’ti tāvatiṃsabhavane haṭṭhatuṭṭhā devasaṅghā celukkhepādīni pavattentā kīḷiṃsu. Tasmiṃ samaye suddhodanamahārājassa kulūpako aṭṭhasamāpattilābhī kāladevalo nāma tāpaso bhattakiccaṃ katvā divāvihāratthāya tāvatiṃsabhavanaṃ gantvā tattha divāvihāraṃ nisinno tā devatā tathā kīḷamānā disvā ‘‘kiṃ kāraṇā tumhe evaṃ tuṭṭhamānasā kīḷatha, mayhampetaṃ kāraṇaṃ kathethā’’ti pucchi. Devatā āhaṃsu – ‘‘mārisa, suddhodanamahārājassa putto jāto, so bodhimaṇḍe nisīditvā buddho hutvā dhammacakkaṃ pavattessati, ‘tassa anantaṃ buddhalīḷaṃ daṭṭhuṃ, dhammañca sotuṃ lacchāmā’ti iminā kāraṇena tuṭṭhāmhā’’ti. Tāpaso tāsaṃ vacanaṃ sutvā khippaṃ devalokato oruyha rājanivesanaṃ pavisitvā paññattāsane nisinno ‘‘putto kira te, mahārāja, jāto, passissāmi na’’nti āha. Rājā alaṅkatapaṭiyattaṃ kumāraṃ āharāpetvā tāpasaṃ vandāpetuṃ abhihari. Bodhisattassa pādā parivattitvā tāpasassa jaṭāsu patiṭṭhahiṃsu. Bodhisattassa hi tenattabhāvena vanditabbayuttako nāma añño natthi. Sace hi ajānantā bodhisattassa sīsaṃ tāpasassa pādamūle ṭhapeyyuṃ, sattadhā tassa muddhā phaleyya. Tāpaso ‘‘na me attānaṃ nāsetuṃ yutta’’nti uṭṭhāyāsanā bodhisattassa añjaliṃ paggahesi. Rājā taṃ acchariyaṃ disvā attano puttaṃ vandi.

Tāpaso atīte cattālīsa kappe, anāgate cattālīsāti asīti kappe anussarati. Bodhisattassa lakkhaṇasampattiṃ disvā ‘‘bhavissati nu kho buddho, udāhu no’’ti āvajjetvā upadhārento ‘‘nissaṃsayena buddho bhavissatī’’ti ñatvā ‘‘acchariyapuriso aya’’nti sitaṃ akāsi. Tato ‘‘ahaṃ imaṃ acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ labhissāmi nu kho, no’’ti upadhārento ‘‘na labhissāmi, antarāyeva kālaṃ katvā buddhasatenapi buddhasahassenapi gantvā bodhetuṃ asakkuṇeyye arūpabhave nibbattissāmī’’ti disvā ‘‘evarūpaṃ nāma acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, mahatī vata me jāni bhavissatī’’ti parodi.

Manussā disvā ‘‘amhākaṃ ayyo idāneva hasitvā puna paroditvā patiṭṭhito, kiṃ nu kho, bhante, amhākaṃ ayyaputtassa koci antarāyo bhavissatī’’ti taṃ pucchiṃsu. ‘‘Natthetassa antarāyo, nissaṃsayena buddho bhavissatī’’ti. ‘‘Atha kasmā, bhante, paroditthā’’ti? ‘‘Evarūpaṃ purisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, ‘mahatī vata me jāni bhavissatī’ti attānaṃ anusocanto rodāmī’’ti āha. Tato so ‘‘kiṃ nu kho me ñātakesu koci ekaṃ buddhabhūtaṃ daṭṭhuṃ labhissatī’’ti upadhārento attano bhāgineyyaṃ nālakadārakaṃ addasa. So bhaginiyā gehaṃ gantvā ‘‘kahaṃ te putto nālako’’ti? ‘‘Atthi gehe, ayyā’’ti. ‘‘Pakkosāhi na’’nti pakkosāpetvā attano santikaṃ āgataṃ kumāraṃ āha – ‘‘tāta, suddhodanamahārājassa kule putto jāto, buddhaṅkuro eso, pañcatiṃsa vassāni atikkamitvā buddho bhavissati, tvaṃ etaṃ daṭṭhuṃ labhissasi, ajjeva pabbajāhī’’ti. Sattāsītikoṭidhane kule nibbattadārakopi ‘‘na maṃ mātulo anatthe niyojessatī’’ti cintetvā tāvadeva antarāpaṇato kāsāyāni ceva mattikāpattañca āharāpetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ‘‘yo loke uttamapuggalo, taṃ uddissa mayhaṃ pabbajjā’’ti bodhisattābhimukhaṃ añjaliṃ paggayha pañcapatiṭṭhitena vanditvā pattaṃ thavikāya pakkhipitvā aṃsakūṭe olaggetvā himavantaṃ pavisitvā samaṇadhammaṃ akāsi. So paramābhisambodhippattaṃ tathāgataṃ upasaṅkamitvā nālakapaṭipadaṃ kathāpetvā puna himavantaṃ pavisitvā arahattaṃ patvā ukkaṭṭhapaṭipadaṃ paṭipanno satteva māse āyuṃ pāletvā ekaṃ suvaṇṇapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi.

Bodhisattampi kho pañcamadivase sīsaṃ nhāpetvā ‘‘nāmaggahaṇaṃ gaṇhissāmā’’ti rājabhavanaṃ catujjātiyagandhehi vilimpetvā lājapañcamakāni pupphāni vikiritvā asambhinnapāyāsaṃ sampādetvā tiṇṇaṃ vedānaṃ pāraṅgate aṭṭhasataṃ brāhmaṇe nimantetvā rājabhavane nisīdāpetvā subhojanaṃ bhojāpetvā mahāsakkāraṃ katvā ‘‘kiṃ nu kho bhavissatī’’ti lakkhaṇāni pariggahāpesuṃ. Tesu –

‘‘Rāmo dhajo lakkhaṇo cāpi mantī, yañño subhojo suyāmo sudatto;

Ete tadā aṭṭha ahesuṃ brāhmaṇā, chaḷaṅgavā mantaṃ viyākariṃsū’’ti. (ma. ni. aṭṭha. 1.284) –

Ime aṭṭheva brāhmaṇā lakkhaṇapariggāhakā ahesuṃ. Paṭisandhiggahaṇadivase supinopi eteheva pariggahito. Tesu satta janā dve aṅguliyo ukkhipitvā dvidhā naṃ byākariṃsu – ‘‘imehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī, sace pabbajissati, buddho bhavissatī’’ti sabbaṃ cakkavattirañño sirivibhavaṃ ācikkhiṃsu. Tesaṃ pana sabbadaharo gottato koṇḍañño nāma māṇavo bodhisattassa varalakkhaṇasampattiṃ oloketvā ‘‘imassa agāramajjhe ṭhānakāraṇaṃ natthi, ekantenesa vivaṭacchado buddho bhavissatī’’ti ekameva aṅguliṃ ukkhipitvā ekaṃsabyākaraṇaṃ byākāsi. Ayañhi katādhikāro pacchimabhavikasatto paññāya itare satta jane abhibhavitvā imehi lakkhaṇehi samannāgatassa bodhisattassa ekantabuddhabhāvasaṅkhātaṃ ekameva gahiṃ addasa, tasmā ekaṃ aṅguliṃ ukkhipitvā evaṃ byākāsi. Athassa nāmaṃ gaṇhantā sabbalokassa atthasiddhikarattā ‘‘siddhattho’’ti nāmaṃ akaṃsu.

Atha kho te brāhmaṇā attano attano gharāni gantvā putte āmantayiṃsu – ‘‘tātā, amhe mahallakā, suddhodanamahārājassa puttaṃ sabbaññutaṃ pattaṃ mayaṃ sambhāveyyāma vā no vā, tumhe tasmiṃ kumāre sabbaññutaṃ patte tassa sāsane pabbajeyyāthā’’ti. Te sattapi janā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā, koṇḍaññamāṇavoyeva pana arogo ahosi. So mahāsatte vuddhimanvāya mahābhinikkhamanaṃ nikkhamitvā pabbajitvā anakkamena uruvelaṃ gantvā ‘‘ramaṇīyo vata ayaṃ bhūmibhāgo, alaṃ vatidaṃ padhānatthikassa kulaputtassa padhānāyā’’ti cittaṃ uppādetvā tattha vāsaṃ upagate ‘‘mahāpuriso pabbajito’’ti sutvā tesaṃ brāhmaṇānaṃ putte upasaṅkamitvā evamāha – ‘‘siddhatthakumāro kira pabbajito, so nissaṃsayena buddho bhavissati. Sace tumhākaṃ pitaro arogā assu, ajja nikkhamitvā pabbajeyyuṃ. Sace tumhepi iccheyyātha, etha, mayaṃ taṃ mahāpurisaṃ anupabbajissāmā’’ti. Te sabbe ekacchandā bhavituṃ nāsakkhiṃsu, tesu tayo janā na pabbajiṃsu, koṇḍaññabrāhmaṇaṃ jeṭṭhakaṃ katvā itare cattāro pabbajiṃsu. Te pañcapi janā pañcavaggiyattherā nāma jātā.

Tadā pana suddhodanarājā – ‘‘kiṃ disvā mayhaṃ putto pabbajissatī’’ti pucchi. ‘‘Cattāri pubbanimittānī’’ti. ‘‘Katarañca katarañcā’’ti? ‘‘Jarājiṇṇaṃ, byādhitaṃ, mataṃ, pabbajita’’nti. Rājā ‘‘ito paṭṭhāya evarūpānaṃ mama puttassa santikaṃ upasaṅkamituṃ mā adattha, mayhaṃ puttassa buddhabhāvena kammaṃ natthi, ahaṃ mama puttaṃ dvisahassadīpaparivārānaṃ, catunnaṃ mahādīpānaṃ, issariyādhipaccaṃ cakkavattirajjaṃ karontaṃ chattiṃsayojanaparimaṇḍalāya parisāya parivutaṃ gaganatale vicaramānaṃ passitukāmo’’ti. Evañca pana vatvā imesaṃ catuppakārānaṃ nimittānaṃ kumārassa cakkhupathe āgamananivāraṇatthaṃ catūsu disāsu gāvute gāvute ārakkhaṃ ṭhapesi. Taṃ divasañca maṅgalaṭṭhāne sannipatitesu asītiyā ñātikulasahassesu ekameko ekamekaṃ puttaṃ paṭijāni – ‘‘ayaṃ buddho vā hotu rājā vā, mayaṃ ekametaṃ puttaṃ dassāma. Sacepi buddho bhavissati, khattiyasamaṇagaṇeheva parivārito vicarissati. Sacepi rājā bhavissati, khattiyakumāreheva purakkhataparivārito vicarissatī’’ti. Rājāpi bodhisattassa uttamarūpasampannā vigatasabbadosā dhātiyo paccupaṭṭhāpesi. Bodhisatto mahantena parivārena mahantena sirisobhaggena vaḍḍhati.

Athekadivasaṃ rañño vappamaṅgalaṃ nāma ahosi. Taṃ divasaṃ sakalanagaraṃ devanagaraṃ viya alaṅkaronti, sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipaṭimaṇḍitā rājakule sannipatanti, rañño kammante naṅgalasahassaṃ yojayanti, tasmiṃ pana divase ekenūnaaṭṭhasatanaṅgalāni saddhiṃ balibaddarasmiyottehi rajataparikkhatāni honti. Rañño ālambananaṅgalaṃ pana rattasuvaṇṇaparikkhataṃ hoti. Balibaddānaṃ siṅgarasmipatodāpi suvaṇṇaparikkhatāva honti. Rājā mahāparivārena nikkhamanto puttaṃ gahetvāva agamāsi. Kammantaṭṭhāne eko jamburukkho bahalapalāso sandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññāpetvā upari suvaṇṇatārakakhacitavitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṃ agamāsi. Tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti, amaccā ekenūnaaṭṭhasatarajatanaṅgalāni, kassakā sesanaṅgalāni. Te tāni gahetvā ito cito ca kasanti. Rājā pana orato vā pāraṃ gacchati, pārato vā oraṃ āgacchati.

Etasmiṃ ṭhāne mahāsampatti ahosi. Bodhisattaṃ parivāretvā nisinnā dhātiyo ‘‘rañño sampattiṃ passāmā’’ti antosāṇito bahi nikkhantā. Bodhisatto ito cito ca olokento kañci adisvāva vegena uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu. Sesarukkhānaṃ chāyā vītivattā, tassa pana jamburukkhassa chāyā parimaṇḍalā hutvā aṭṭhāsi. Dhātiyo ‘‘ayyaputto ekako’’ti vegena sāṇiṃ ukkhipitvā anto pavisamānā bodhisattaṃ sayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā rañño ārocesuṃ – ‘‘deva, kumāro evaṃ nisinno, aññesaṃ rukkhānaṃ chāyā vītivattā, jamburukkhassa pana chāyā parimaṇḍalā ṭhitā’’ti. Rājā vegenāgantvā pāṭihāriyaṃ disvā ‘‘ayaṃ te, tāta, dutiyavandanā’’ti puttaṃ vandi.

Atha anukkamena bodhisatto soḷasavassuddesiko jāto. Rājā bodhisattassa tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kāresi – ekaṃ navabhūmikaṃ, ekaṃ sattabhūmikaṃ, ekaṃ pañcabhūmikaṃ, cattālīsasahassā ca nāṭakitthiyo upaṭṭhāpesi. Bodhisatto devo viya accharāsaṅghaparivuto alaṅkatanāṭakitthīhi parivuto nippurisehi tūriyehi paricāriyamāno mahāsampattiṃ anubhavanto utuvārena tīsu pāsādesu vihāsi. Rāhulamātā panassa devī aggamahesī ahosi.

Tassevaṃ mahāsampattiṃ anubhavantassa ekadivasaṃ ñātisaṅghassa abbhantare ayaṃ kathā udapādi – ‘‘siddhattho kīḷāpasutova vicarati, na kiñci sippaṃ sikkhati, saṅgāme paccupaṭṭhite kiṃ karissatī’’ti? Rājā bodhisattaṃ pakkosāpetvā ‘‘tāta, tava ñātakā ‘siddhattho kiñci sippaṃ asikkhitvā kīḷāpasutova vicaratī’ti vadanti, ettha kiṃ sattu pattakāle maññasī’’ti? ‘‘Deva, mama sippaṃ sikkhanakiccaṃ natthi, nagare mama sippadassanatthaṃ bheriṃ carāpetha ‘ito sattame divase ñātakānaṃ sippaṃ dassessāmī’’’ti. Rājā tathā akāsi. Bodhisatto akkhaṇavedhivālavedhidhanuggahe sannipātāpetvā mahājanassa majjhe aññehi dhanuggahehi asādhāraṇaṃ ñātakānaṃ dvādasavidhaṃ sippaṃ dassesi. Taṃ sarabhaṅgajātake āgatanayeneva veditabbaṃ. Tadā tassa ñātisaṅgho nikkaṅkho ahosi.

Athekadivasaṃ bodhisatto uyyānabhūmiṃ gantukāmo sārathiṃ āmantetvā ‘‘rathaṃ yojehī’’ti āha. So ‘‘sādhū’’ti paṭissuṇitvā mahārahaṃ uttamarathaṃ sabbālaṅkārena alaṅkaritvā kumudapattavaṇṇe cattāro maṅgalasindhave yojetvā bodhisattassa paṭivedesi. Bodhisatto devavimānasadisaṃ rathaṃ abhiruhitvā uyyānābhimukho agamāsi. Devatā ‘‘siddhatthakumārassa abhisambujjhanakālo āsanno, pubbanimittaṃ dassessāmā’’ti ekaṃ devaputtaṃ jarājiṇṇaṃ khaṇḍadantaṃ palitakesaṃ vaṅkaṃ obhaggasarīraṃ daṇḍahatthaṃ pavedhamānaṃ katvā dassesuṃ. Taṃ bodhisatto ceva sārathi ca passanti. Tato bodhisatto, ‘‘samma, ko nāmesa puriso, kesāpissa na yathā aññesa’’nti mahāpadāne (dī. ni. 2.45) āgatanayena sārathiṃ pucchitvā tassa vacanaṃ sutvā ‘‘dhiratthu vata, bho, jāti, yatra hi nāma jātassa jarā paññāyissatī’’ti saṃviggahadayo tatova paṭinivattitvā pāsādameva abhiruhi. Rājā ‘‘kiṃ kāraṇā mama putto khippaṃ paṭinivattī’’ti pucchi. ‘‘Jiṇṇapurisaṃ disvā, devā’’ti. ‘‘Jiṇṇakaṃ disvā pabbajissatīti āhaṃsu, kasmā maṃ nāsetha, sīghaṃ puttassa nāṭakāni sajjetha, sampattiṃ anubhavanto pabbajjāya satiṃ na karissatī’’ti vatvā ārakkhaṃ vaḍḍhetvā sabbadisāsu addhayojane addhayojane ārakkhaṃ ṭhapesi.

Punekadivasaṃ bodhisatto tatheva uyyānaṃ gacchanto devatābhinimmitaṃ byādhitaṃ purisaṃ disvā purimanayeneva pucchitvā saṃviggahadayo nivattitvā pāsādaṃ abhiruhi. Rājāpi pucchitvā heṭṭhā vuttanayeneva saṃvidahitvā puna vaḍḍhetvā samantā tigāvutappamāṇe padese ārakkhaṃ ṭhapesi. Aparampi ekadivasaṃ bodhisatto tatheva uyyānaṃ gacchanto devatābhinimmitaṃ kālaṅkataṃ disvā purimanayeneva pucchitvā saṃviggahadayo puna nivattitvā pāsādaṃ abhiruhi. Rājāpi pucchitvā heṭṭhā vuttanayeneva saṃvidahitvā puna vaḍḍhetvā samantato yojanappamāṇe padese ārakkhaṃ ṭhapesi. Aparaṃ panekadivasaṃ uyyānaṃ gacchanto tatheva devatābhinimmitaṃ sunivatthaṃ supārutaṃ pabbajitaṃ disvā ‘‘ko nāmeso sammā’’hi sārathiṃ pucchi. Sārathi kiñcāpi buddhuppādassa abhāvā pabbajitaṃ vā pabbajitaguṇe vā na jānāti, devatānubhāvena pana ‘‘pabbajito nāmāyaṃ, devā’’ti vatvā pabbajjāya guṇe vaṇṇesi. Bodhisatto pabbajjāya ruciṃ uppādetvā taṃ divasaṃ uyyānaṃ agamāsi. Dīghabhāṇakā panāhu – ‘‘cattāripi nimittāni ekadivaseneva disvā agamāsī’’ti.

So tattha divasabhāgaṃ kīḷitvā maṅgalapokkharaṇiyaṃ nhāyitvā atthaṅgate sūriye maṅgalasilāpaṭṭe nisīdi attānaṃ alaṅkārāpetukāmo, athassa paricārakapurisā nānāvaṇṇāni dussāni nānappakārā ābharaṇavikatiyo mālāgandhavilepanāni ca ādāya samantā parivāretvā aṭṭhaṃsu. Tasmiṃ khaṇe sakkassa nisinnāsanaṃ uṇhaṃ ahosi. So ‘‘ko nu kho maṃ imamhā ṭhānā cāvetukāmosī’’ti upadhārento bodhisattassa alaṅkāretukāmataṃ ñatvā vissakammaṃ āmantesi – ‘‘samma vissakamma, siddhatthakumāro ajja aḍḍharattasamaye mahābhinikkhamanaṃ nikkhamissati, ayamassa pacchimo alaṅkāro, tvaṃ uyyānaṃ gantvā mahāpurisaṃ dibbālaṅkārehi alaṅkarohī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā devānubhāvena taṅkhaṇaññeva bodhisattaṃ upasaṅkamitvā tasseva kappakasadiso hutvā dibbadussena bodhisattassa sīsaṃ veṭhesi. Bodhisatto hatthasamphasseneva ‘‘nāmaṃ manusso, devaputto aya’’nti aññāsi. Veṭhanena veṭhitamatte sīse moḷiyaṃ maṇiratanākārena dussasahassaṃ abbhuggañchi, puna veṭhentassa dussasahassanti dasakkhattuṃ veṭhentassa dasa dussasahassāni abbhuggacchiṃsu. ‘‘Sīsaṃ khuddakaṃ, dussāni bahūni, kathaṃ abbhuggatānī’’ti na cintetabbaṃ. Tesu hi sabbamahantaṃ āmalakapupphappamāṇaṃ, avasesāni kadambakapupphappamāṇāni ahesuṃ. Bodhisattassa sīsaṃ kiñjakkhagavacchitaṃ viya kuyyakapupphaṃ ahosi.

Athassa sabbālaṅkārapaṭimaṇḍitassa sabbatālāvacaresu sakāni sakāni paṭibhānāni dassayantesu, brāhmaṇesu ‘‘jayanandā’’tiādivacanehi, sutamaṅgalikādīsu ca nānappakārehi maṅgalavacanatthutighosehi sambhāventesu sabbālaṅkārapaṭimaṇḍitaṃ taṃ rathavaraṃ abhiruhi. Tasmiṃ samaye ‘‘rāhulamātā puttaṃ vijātā’’ti sutvā suddhodanamahārājā ‘‘puttassa me tuṭṭhiṃ nivedethā’’ti sāsanaṃ pahiṇi. Bodhisatto taṃ sutvā ‘‘rāhu jāto, bandhanaṃ jāta’’nti āha. Rājā ‘‘kiṃ me putto avacā’’ti pucchitvā taṃ vacanaṃ sutvā ‘‘ito paṭṭhāya me nattā ‘rāhulakumāro’tveva nāma hotū’’ti āha.

Bodhisattopi kho rathavaraṃ āruyha atimahantena yasena atimanoramena sirisobhaggena nagaraṃ pāvisi. Tasmiṃ samaye kisāgotamī nāma khattiyakaññā uparipāsādavaratalagatā nagaraṃ padakkhiṇaṃ kurumānassa bodhisattassa rūpasiriṃ disvā pītisomanassajātā imaṃ udānaṃ udānesi –

‘‘Nibbutā nūna sā mātā, nibbuto nūna so pitā;

Nibbutā nūna sā nārī, yassāyaṃ īdiso patī’’ti. (dha. sa. aṭṭha. nidānakathā); –

Bodhisatto taṃ sutvā cintesi – ‘‘ayaṃ evamāha – ‘evarūpaṃ attabhāvaṃ passantiyā mātu hadayaṃ nibbāyati, pitu hadayaṃ nibbāyati, pajāpatiyā hadayaṃ nibbāyatī’ti. Kismiṃ nu kho nibbute hadayaṃ nibbutaṃ nāma hotī’’ti. Athassa kilesesu virattamanassa etadahosi – ‘‘rāgaggimhi nibbute nibbutaṃ nāma hoti, dosaggimhi nibbute nibbutaṃ nāma hoti, mohaggimhi nibbute nibbutaṃ nāma hoti, mānadiṭṭhiādīsu sabbakilesadarathesu nibbutesu nibbutaṃ nāma hotī’’ti. ‘‘Ayaṃ me sussavanaṃ sāveti, ahañhi nibbānaṃ gavesanto vicarāmi, ajjeva mayā gharāvāsaṃ chaḍḍetvā nikkhamma pabbajitvā nibbānaṃ gavesituṃ vaṭṭati, ayaṃ imissā ācariyabhāgo hotū’’ti kaṇṭhato omuñcitvā kisāgotamiyā satasahassagghanakaṃ muttāhāraṃ pesesi. Sā ‘‘siddhatthakumāro mayi paṭibaddhacitto hutvā paṇṇākāraṃ pesetī’’ti somanassajātā ahosi.

Bodhisattopi mahantena sirisobhaggena attano pāsādaṃ abhiruhitvā sirisayane nipajji. Tāvadeva ca naṃ sabbālaṅkārapaṭimaṇḍitā naccagītādīsu susikkhitā devakaññā viya rūpasobhaggappattā nāṭakitthiyo nānātūriyāni gahetvā samparivāretvā abhiramāpentiyo naccagītavāditāni payojayiṃsu. Bodhisatto kilesesu virattacittatāya naccādīsu anabhirato muhuttaṃ niddaṃ okkami. Tāpi itthiyo ‘‘yassatthāya mayaṃ naccādīni payojema, so niddaṃ upagato, idāni kimatthaṃ kilamissāmā’’ti gahitagahitāni tūriyāni ajjhottharitvā nipajjiṃsu, gandhatelappadīpā jhāyanti. Bodhisatto pabujjhitvā sayanapiṭṭhe pallaṅkena nisinno addasa tā itthiyo tūriyabhaṇḍāni avattharitvā niddāyantiyo – ekaccā paggharitakheḷā, kilinnagattā, ekaccā dante khādantiyo, ekaccā kākacchantiyo, ekaccā vippalapantiyo, ekaccā vivaṭamukhī, ekaccā apagatavatthā pākaṭabībhacchasambādhaṭṭhānā. So tāsaṃ taṃ vippakāraṃ disvā bhiyyosomattāya kāmesu virattacitto ahosi. Tassa alaṅkatapaṭiyattaṃ sakkabhavanasadisampi taṃ mahātalaṃ vividhanānākuṇapabharitaṃ āmakasusānaṃ viya upaṭṭhāsi, tayo bhavā ādittagehasadisā khādiṃsu – ‘‘upaddutaṃ vata, bho, upassaṭṭhaṃ vata, bho’’ti udānaṃ pavattesi, ativiyassa pabbajjāya cittaṃ nami.

So ‘‘ajjeva mayā mahābhinikkhamanaṃ nikkhamituṃ vaṭṭatī’’ti sayanā vuṭṭhāya dvārasamīpaṃ gantvā ‘‘ko etthā’’ti āha. Ummāre sīsaṃ katvā nipanno channo – ‘‘ahaṃ, ayyaputta, channo’’ti āha. ‘‘Ajjāhaṃ mahābhinikkhamanaṃ nikkhamitukāmo, ekaṃ me assaṃ kappehī’’ti āha. So ‘‘sādhu, devā’’ti assabhaṇḍakaṃ gahetvā assasālaṃ gantvā gandhatelappadīpesu jalantesu sumanapaṭṭavitānassa heṭṭhā ramaṇīye bhūmibhāge ṭhitaṃ kaṇḍakaṃ assarājānaṃ disvā ‘‘ajja mayā imameva kappetuṃ vaṭṭatī’’ti kaṇḍakaṃ kappesi. So kappiyamānova aññāsi ‘‘ayaṃ kappanā ativiya gāḷhā, aññesu divasesu uyyānakīḷādigamanakāle kappanā viya na hoti, mayhaṃ ayyaputto ajja mahābhinikkhamanaṃ nikkhamitukāmo bhavissatī’’ti. Tato tuṭṭhamānaso mahāhasitaṃ hasi, so saddo sakalanagaraṃ pattharitvā gaccheyya. Devatā pana naṃ sannirumbhitvā na kassaci sotuṃ adaṃsu.

Bodhisattopi kho channaṃ pesetvāva ‘‘puttaṃ tāva passissāmī’’ti cintetvā nisinnapallaṅkato uṭṭhāya rāhulamātuyā vasanaṭṭhānaṃ gantvā gabbhadvāraṃ vivari. Tasmiṃ khaṇe antogabbhe gandhatelappadīpo jhāyati, rāhulamātā sumanamallikādīnaṃ pupphānaṃ ambaṇamattena abhippakiṇṇe sayane puttassa matthake hatthaṃ ṭhapetvā niddāyati. Bodhisatto ummāre pādaṃ ṭhapetvā ṭhitakova oloketvā ‘‘sacāhaṃ deviyā hatthaṃ apanetvā mama puttaṃ gaṇhissāmi, devī pabujjhissati, evaṃ me gamanantarāyo bhavissati, buddho hutvāva āgantvā puttaṃ passissāmī’’ti pāsādatalato otari. Yaṃ pana jātakaṭṭhakathāyaṃ ‘‘tadā sattāhajāto rāhulakumāro hotī’’ti vuttaṃ, taṃ sesaṭṭhakathāsu natthi, tasmā idameva gahetabbaṃ.

Evaṃ bodhisatto pāsādatalā otaritvā assasamīpaṃ gantvā evamāha – ‘‘tāta kaṇḍaka, tvaṃ ajja ekarattiṃ maṃ tāraya, ahaṃ taṃ nissāya buddho hutvā sadevakaṃ lokaṃ tārayissāmī’’ti. Tato ullaṅghitvā kaṇḍakassa piṭṭhiṃ abhiruhi. Kaṇḍako gīvato paṭṭhāya āyāmena aṭṭhārasahattho hoti, tadanucchavikena ubbedhena samannāgato thāmajavasampanno sabbaseto dhotasaṅkhasadiso. So sace haseyya vā padasaddaṃ vā kareyya, saddo sakalanagaraṃ avatthareyya, tasmā devatā attano ānubhāvena tassa yathā na koci suṇāti, evaṃ hasitasaddaṃ sannirumbhitvā akkamanaakkamanapadavāre hatthatalāni upanāmesuṃ. Bodhisatto assavarassa piṭṭhivemajjhagato channaṃ assassa vāladhiṃ gāhāpetvā aḍḍharattasamaye mahādvārasamīpaṃ patto. Tadā pana rājā ‘‘evaṃ mama putto yāya kāyaci velāya nagaradvāraṃ vivaritvā nikkhamituṃ na sakkhissatī’’ti dvīsu dvārakavāṭesu ekekaṃ purisasahassena vivaritabbaṃ kāresi. Bodhisatto pana thāmabalasampanno hatthigaṇanāya koṭisahassahatthīnaṃ balaṃ dhāresi, purisagaṇanāya dasakoṭisahassapurisānaṃ balaṃ dhāresi. So cintesi – ‘‘sace dvāraṃ na vivariyyati, ajja kaṇḍakassa piṭṭhe nisinnova vāladhiṃ gahetvā ṭhitena channena saddhiṃyeva kaṇḍakaṃ ūruhi nippīḷetvā aṭṭhārasahatthubbedhaṃ pākāraṃ uppatitvā atikkamissāmī’’ti. Channopi cintesi – ‘‘sace dvāraṃ na vivariyyati, ahaṃ attano sāmikaṃ ayyaputtaṃ khandhe nisīdāpetvā kaṇḍakaṃ dakkhiṇena hatthena kucchiyaṃ parikkhipanto upakacchantare katvā pākāraṃ uppatitvā atikkamissāmī’’ti. Kaṇḍakopi cintesi – ‘‘sace dvāraṃ na vivariyyati, ahaṃ attano sāmikaṃ piṭṭhe yathānisinnameva channena vāladhiṃ gahetvā ṭhitena saddhiṃyeva ukkhipitvā pākāraṃ uppatitvā atikkamissāmī’’ti. Sace dvāraṃ na vivareyya, yathācintitameva tesu tīsu janesu aññataro sampādeyya. Dvāre pana adhivatthā devatā dvāraṃ vivari.

Tasmiṃyeva khaṇe māro pāpimā ‘‘bodhisattaṃ nivattessāmī’’ti āgantvā ākāse ṭhito āha – ‘‘mārisa, mā nikkhami, ito te sattame divase cakkaratanaṃ pātubhavissati, dvisahassaparittadīpaparivārānaṃ catunnaṃ mahādīpānaṃ rajjaṃ kāressasi, nivatta, mārisā’’ti. ‘‘Kosi tva’’nti? ‘‘Ahaṃ vasavattī’’ti. ‘‘Māra, jānāmahaṃ mayhaṃ cakkaratanassa pātubhāvaṃ, anatthikohaṃ rajjena, dasasahassilokadhātuṃ unnādetvā buddho bhavissāmī’’ti āha. Māro ‘‘ito dāni te paṭṭhāya kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā cintitakāle jānissāmī’’ti otārāpekkho chāyā viya anugacchanto anubandhi.

Bodhisattopi hatthagataṃ cakkavattirajjaṃ kheḷapiṇḍaṃ viya anapekkho chaḍḍetvā mahantena sakkārena nagarā nikkhami. Āsāḷhipuṇṇamāya uttarāsāḷhanakkhatte vattamāne, nikkhamitvā ca puna nagaraṃ apaloketukāmo jāto. Evañca panassa citte uppannamatteyeva – ‘‘mahāpurisa, na tayā nivattetvā olokanakammaṃ kata’’nti vadamānā viya mahāpathavī kulālacakkaṃ viya chijjitvā parivatti. Bodhisatto nagarābhimukho ṭhatvā nagaraṃ oloketvā tasmiṃ pathavippadese kaṇḍakanivattanacetiyaṭṭhānaṃ dassetvā gantabbamaggābhimukhaṃ kaṇḍakaṃ katvā pāyāsi mahantena sakkārena uḷārena sirisobhaggena. Tadā kirassa devatā purato saṭṭhi ukkāsahassāni dhārayiṃsu, pacchato saṭṭhi, dakkhiṇapassato saṭṭhi, vāmapassato saṭṭhīti. Aparā devatā cakkavāḷamukhavaṭṭiyaṃ aparimāṇā ukkā dhārayiṃsu. Aparā devatā ca nāgasupaṇṇādayo ca dibbehi gandhehi mālāhi cuṇṇehi dhūpehi pūjayamānā gacchanti, pāricchattakapupphehi ceva mandāravapupphehi ca ghanameghavuṭṭhikāle dhārāhi viya nabhaṃ nirantaraṃ ahosi, dibbāni saṃgītāni pavattiṃsu, samantato aṭṭha tūriyāni, saṭṭhi tūriyānīti aṭṭhasaṭṭhi tūriyasatasahassāni pavattayiṃsu. Tesaṃ saddo samuddakucchiyaṃ meghadhanitakālo viya, yugandharakucchiyaṃ sāgaranigghosakālo viya ca vattati.

Iminā sirisobhaggena gacchanto bodhisatto ekaratteneva tīṇi rajjāni atikkamma tiṃsayojanamatthake anomānadītīraṃ pāpuṇi. Kiṃ pana asso tato paraṃ gantuṃ na sakkotīti? No na sakkoti. So hi ekaṃ cakkavāḷagabbhaṃ nābhiyā ṭhitacakkassa nemivaṭṭiṃ maddanto viya antantena caritvā purepātarāsameva āgantvā attano sampāditaṃ bhattaṃ bhuñjituṃ samattho. Tadā pana devanāgasupaṇṇādīhi ākāse ṭhatvā ossaṭṭhehi gandhamālādīhi yāva ūruppadesā sañchannasarīraṃ ākaḍḍhitvā gandhamālājaṭaṃ chindantassa atipapañco ahosi, tasmā tiṃsayojanamattameva agamāsi. Atha bodhisatto nadītīre ṭhatvā channaṃ pucchi – ‘‘kā nāma ayaṃ nadī’’ti? ‘‘Anomā nāma, devā’’ti. ‘‘Amhākampi pabbajjā anomā bhavissatī’’ti paṇhiyā ghaṭṭento assassa saññaṃ adāsi. Asso ca uppatitvā aṭṭhusabhavitthārāya nadiyā pārimatīre aṭṭhāsi.

Bodhisatto assapiṭṭhito oruyha rajatapaṭṭasadise vāḷukāpuline ṭhatvā channaṃ āmantesi – ‘‘samma channa, tvaṃ mayhaṃ ābharaṇāni ceva kaṇḍakañca ādāya gaccha, ahaṃ pabbajissāmī’’ti. ‘‘Ahampi, deva, pabbajissāmī’’ti. Bodhisatto ‘‘na labbhā tayā pabbajituṃ, gaccheva tva’’nti tikkhattuṃ paṭibāhitvā ābharaṇāni ceva kaṇḍakañca paṭicchāpetvā cintesi – ‘‘ime mayhaṃ kesā samaṇasāruppā na honti, añño bodhisattassa kese chindituṃ yuttarūpo natthī’’ti. Tato ‘‘sayameva khaggena chindissāmī’’ti dakkhiṇena hatthena asiṃ gahetvā vāmahatthena moḷiyā saddhiṃ cūḷaṃ gahetvā chindi. Kesā dvaṅgulamattā hutvā dakkhiṇato āvaṭṭamānā sīsaṃ allīyiṃsu. Tesaṃ yāvajīvaṃ tadeva pamāṇaṃ ahosi, massu ca tadanurūpaṃ, puna kesamassuohāraṇakiccaṃ nāma nāhosi. Bodhisatto saha moḷiyā cūḷaṃ gahetvā ‘‘sacāhaṃ sambuddho bhavissāmi, ākāse tiṭṭhatu. No ce, bhūmiyaṃ patatū’’ti antalikkhe khipi. Sā cūḷā yojanappamāṇaṃ ṭhānaṃ abbhuggantvā ākāse aṭṭhāsi. Sakko devarājā dibbacakkhunā oloketvā yojaniyaratanacaṅkoṭakena sampaṭicchitvā tāvatiṃsabhavane cūḷāmaṇicetiyaṃ nāma patiṭṭhāpesi.

‘‘Chetvāna moḷiṃ varagandhavāsitaṃ, vehāyasaṃ ukkhipi sakyapuṅgavo;

Sahassanetto sirasā paṭiggahi, ratanacaṅkoṭavarena vāsavo’’ti. (ma. ni. aṭṭha. 1.222);

Puna bodhisatto cintesi – ‘‘imāni kāsikavatthāni mayhaṃ na samaṇasāruppānī’’ti. Athassa kassapabuddhakāle purāṇasahāyako ghaṭikāramahābrahmā ekaṃ buddhantaraṃ jaraṃ appattena mittabhāvena cintesi – ‘‘ajja me sahāyako mahābhinikkhamanaṃ nikkhanto, samaṇaparikkhāramassa gahetvā gacchissāmī’’ti.

‘‘Ticīvarañca patto ca, vāsī sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhūno’’ti. –

Ime aṭṭha parikkhāre āharitvā adāsi. Bodhisato arahaddhajaṃ nivāsetvā uttamapabbajitavesaṃ gaṇhitvā ‘‘channa, tvaṃ mama vacanena mātāpitūnaṃ ārogyaṃ vadehī’’ti vatvā uyyojesi. Channo bodhisattaṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Kaṇḍako pana channena saddhiṃ mantayamānassa bodhisattassa vacanaṃ suṇantova ‘‘natthi dāni mayhaṃ puna sāmino dassana’’nti cintetvā cakkhupathaṃ vijahanto sokaṃ adhivāsetuṃ asakkonto hadayena phalitena kālaṃ katvā tāvatiṃsabhavane kaṇḍako nāma devaputto hutvā nibbatti. Channassa paṭhamaṃ ekova soko ahosi, kaṇḍakassa pana kālakiriyāya dutiyena sokena pīḷito rodanto paridevanto nagaraṃ agamāsi.

Bodhisatto pabbajitvā tasmiṃyeva padese anupiyaṃ nāma ambavanaṃ atthi, tattha sattāhaṃ pabbajjāsukhena vītināmetvā ekadivaseneva tiṃsayojanamaggaṃ padasā gantvā rājagahaṃ pāvisi. Pavisitvā ca sapadānaṃ piṇḍāya cari. Sakalanagaraṃ bodhisattassa rūpadassaneneva dhanapālake paviṭṭhe rājagahaṃ viya ca, asurinde paviṭṭhe devanagaraṃ viya ca saṅkhobhaṃ agamāsi. Rājapurisā gantvā ‘‘deva, evarūpo nāma satto nagare piṇḍāya carati, ‘devo vā manusso vā nāgo vā supaṇṇo vā asuko nāma eso’ti na jānāmā’’ti ārocesuṃ. Rājā pāsādatale ṭhatvā mahāpurisaṃ disvā acchariyabbhutacitto purise āṇāpesi – ‘‘gacchatha, bhaṇe, vīmaṃsatha, sace amanusso bhavissati, nagarā nikkhamitvā antaradhāyissati, sace devatā bhavissati, ākāsena gacchissati, sace nāgo bhavissati, pathaviyaṃ nimujjitvā gamissati, sace manusso bhavissati, yathāladdhaṃ bhikkhaṃ paribhuñjissatī’’ti.

Mahāpurisopi kho missakabhattaṃ saṃharitvā ‘‘alaṃ me ettakaṃ yāpanāyā’’ti ñatvā paviṭṭhadvāreneva nagarā nikkhamitvā paṇḍavapabbatacchāyāyaṃ puratthimābhimukho nisīditvā āhāraṃ paribhuñjituṃ āraddho. Athassa antāni parivattitvā mukhena nikkhamanākārappattāni ahesuṃ. Tato so tena attabhāvena evarūpassa āhārassa cakkhunāpi adiṭṭhapubbatāya tena paṭikūlāhārena aṭṭīyamānopi evaṃ attanā eva attānaṃ ovadi – ‘‘siddhattha, tvaṃ sulabhaannapāne kule tivassikagandhasālibhojanaṃ nānaggarasehi bhuñjanaṭṭhāne nibbattitvāpi ekaṃ paṃsukūlikaṃ disvā ‘kadā nu kho ahampi evarūpo hutvā piṇḍāya caritvā bhuñjissāmi, bhavissati nu kho me so kālo’ti cintetvā nikkhanto, idāni kinnāmetaṃ karosī’’ti evaṃ attānaṃ ovaditvā nibbikāro hutvā āhāraṃ paribhuñji.

Rājapurisā taṃ pavattiṃ disvā gantvā rañño ārocesuṃ. Rājā dūtavacanaṃ sutvā vegena nagarā nikkhamitvā bodhisattassa santikaṃ gantvā iriyāpathasmiṃyeva pasīditvā bodhisattassa sabbaṃ issariyaṃ niyyātesi. Bodhisatto ‘‘mayhaṃ, mahārāja, vatthukāmehi vā kilesakāmehi vā attho natthi, ahaṃ paramābhisambodhiṃ patthayanto nikkhanto’’ti āha. Rājā anekappakāraṃ yācantopi tassa cittaṃ alabhitvā ‘‘addhā tvaṃ buddho bhavissasi, buddhabhūtena pana tayā paṭhamaṃ mama vijitaṃ āgantabba’’nti paṭiññaṃ gaṇhi. Ayamettha saṅkhepo, vitthāro pana ‘‘pabbajjaṃ kittayissāmi, yathā pabbaji cakkhumā’’ti imaṃ pabbajjāsuttaṃ (su. ni. 407) saddhiṃ aṭṭhakathāya oloketvā veditabbo.

Bodhisattopi kho rañño paṭiññaṃ datvā anupubbena cārikaṃ caramāno āḷārañca kālāmaṃ udakañca rāmaputtaṃ upasaṅkamitvā samāpattiyo nibbattetvā ‘‘nāyaṃ maggo bodhāyā’’ti tampi samāpattibhāvanaṃ analaṅkaritvā sadevakassa lokassa attano thāmavīriyasandassanatthaṃ mahāpadhānaṃ padahitukāmo uruvelaṃ gantvā ‘‘ramaṇīyo vatāyaṃ bhūmibhāgo’’ti tattheva vāsaṃ upagantvā mahāpadhānaṃ padahi. Tepi kho koṇḍaññappamukhā pañcavaggiyā gāmanigamarājadhānīsu bhikkhāya carantā tattha bodhisattaṃ sampāpuṇiṃsu. Atha naṃ chabbassāni mahāpadhānaṃ padahantaṃ ‘‘idāni buddho bhavissati, idāni buddho bhavissatī’’ti pariveṇasammajjanādikāya vattapaṭipattiyā upaṭṭhahamānā santikāvacarā ahesuṃ. Bodhisattopi kho ‘‘koṭippattaṃ dukkarakārikaṃ karissāmī’’ti ekatilataṇḍulādīhipi vītināmesi, sabbasopi āhārupacchedanaṃ akāsi. Devatāpi lomakūpehi ojaṃ upasaṃharamānā pakkhipiṃsu.

Athassa tāya nirāhāratāya paramakasirappattatāya suvaṇṇavaṇṇopi kāyo kāḷavaṇṇo ahosi, dvattiṃsamahāpurisalakkhaṇāni paṭicchannāni ahesuṃ. Appekadā ānāpānakajjhānaṃ jhāyanto mahāvedanābhitunno visaññībhūto caṅkamanakoṭiyaṃ patati. Atha naṃ ekaccā devatā ‘‘kālaṅkato samaṇo gotamo’’ti vadanti. Ekaccā ‘‘vihārotveveso arahata’’nti ca āhaṃsu. Tattha yāsaṃ ‘‘kālaṅkato’’ti saññā ahosi, tā gantvā suddhodanamahārājassa ārocesuṃ – ‘‘tumhākaṃ putto kālaṅkato’’ti. ‘‘Mama putto buddho hutvā kālaṅkato, ahutvā’’ti? ‘‘Buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃyeva patitvā kālaṅkato’’ti. Idaṃ sutvā rājā – ‘‘nāhaṃ saddahāmi, mama puttassa bodhiṃ appatvā kālakiriyā nāma natthī’’ti paṭikkhipi. ‘‘Kasmā pana rājā na saddahatī’’ti? Kāladevalatāpasavandāpanadivase jamburukkhamūle ca pāṭihāriyānaṃ diṭṭhattā.

Puna bodhisatte saññaṃ paṭilabhitvā uṭṭhite tā devatā gantvā ‘‘arogo te, mahārāja, putto’’ti ārocesuṃ. Rājā ‘‘jānāmahaṃ mama puttassa amaraṇabhāva’’nti vadati. Mahāsattassa chabbassāni dukkarakārikaṃ karontasseva ākāse gaṇṭhikaraṇakālo viya ahosi. So ‘‘ayaṃ dukkarakārikā nāma bodhāya maggo na hotī’’ti oḷārikaṃ āhāraṃ āhāretuṃ gāmanigamesu piṇḍāya caritvā āhāraṃ āhari. Athassa dvattiṃsamahāpurisalakkhaṇāni pākatikāni ahesuṃ, kāyopi suvaṇṇavaṇṇo ahosi. Pañcavaggiyā bhikkhū ‘‘ayaṃ chabbassāni dukkarakārikaṃ karontopi sabbaññutaṃ paṭivijjhituṃ nāsakkhi, idāni gāmanigamādīsu piṇḍāya caritvā oḷārikaṃ āhāraṃ āharamāno kiṃ sakkhissati, bāhuliko esa padhānavibbhanto, sīsaṃ nhāyitukāmassa ussāvabindutakkanaṃ viya amhākaṃ etassa santikā visesatakkanaṃ, kiṃ no iminā’’ti mahāpurisaṃ pahāya attano attano pattacīvaraṃ gahetvā aṭṭhārasayojanamaggaṃ gantvā isipatanaṃ pavisiṃsu.

Tena kho pana samayena uruvelāyaṃ senānigame senānikuṭumbikassa gehe nibbattā sujātā nāma dārikā vayappattā ekasmiṃ nigrodharukkhe patthanaṃ akāsi – ‘‘sacāhaṃ samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, anusaṃvaccharaṃ te satasahassapariccāgena balikammaṃ karissāmī’’ti. Tassā sā patthanā samijjhi. Sā mahāsattassa dukkarakārikaṃ karontassa chaṭṭhe vasse paripuṇṇe visākhāpuṇṇamāyaṃ balikammaṃ kātukāmā hutvā puretaraṃyeva dhenusahassaṃ laṭṭhimadhukavane carāpetvā, tāsaṃ khīraṃ pañca dhenusatāni pāyetvā, tāsaṃ khīraṃ aḍḍhatiyāni ca satānīti evaṃ yāva soḷasannaṃ dhenūnaṃ khīraṃ aṭṭha dhenuyo pivanti, tāva khīrassa bahalatañca madhuratañca ojavantatañca patthayamānā khīraparivattanaṃ nāma akāsi. Sā visākhāpuṇṇamadivase ‘‘pātova balikammaṃ karissāmī’’ti rattiyā paccūsasamayaṃ paccuṭṭhāya tā aṭṭha dhenuyo duhāpesi. Vacchakā dhenūnaṃ thanamūlaṃ na āgamaṃsu, thanamūle pana navabhājanesu upanītamattesu attano dhammatāya khīradhārā pagghariṃsu. Taṃ acchariyaṃ disvā sujātā sahattheneva khīraṃ gahetvā navabhājane pakkhipitvā sahattheneva aggiṃ katvā pacituṃ ārabhi.

Tasmiṃ pāyāse paccamāne mahantā mahantā pubbuḷā uṭṭhahitvā dakkhiṇāvaṭṭā hutvā sañcaranti. Ekaphusitampi bahi na uppatati, uddhanato appamattakopi dhūmo na uṭṭhahati. Tasmiṃ samaye cattāro lokapālā āgantvā uddhane ārakkhaṃ gaṇhiṃsu, mahābrahmā chattaṃ dhāresi, sakko alātāni samānento aggiṃ jālesi. Devatā dvisahassadīpaparivāresu catūsu mahādīpesu devamanussānaṃ upakappanaojaṃ attano devānubhāvena daṇḍakabaddhaṃ madhupaṭalaṃ pīḷetvā madhuṃ gaṇhamānā viya saṃharitvā tattha pakkhipiṃsu. Aññesu hi kālesu devatā kabaḷe kabaḷe ojaṃ pakkhipiṃsu, sambodhippattadivase ca parinibbānadivase ca ukkhaliyaṃyeva pakkhipiṃsu. Sujātā ekadivaseyeva tattha attano pākaṭāni anekāni acchariyāni disvā puṇṇaṃ nāma dāsiṃ āmantesi – ‘‘amma puṇṇe, ajja amhākaṃ devatā ativiya pasannā, mayā hi ettake kāle evarūpaṃ acchariyaṃ nāma na diṭṭhapubbaṃ, vegena gantvā devaṭṭhānaṃ paṭijaggāhī’’ti. Sā ‘‘sādhu, ayye’’ti tassā vacanaṃ sampaṭicchitvā turitaturitā rukkhamūlaṃ agamāsi.

Bodhisattopi kho tasmiṃ rattibhāge pañca mahāsupine (a. ni. 5.196) disvā pariggaṇhanto ‘‘nissaṃsayaṃ ajjāhaṃ buddho bhavissāmī’’ti katasanniṭṭhāno tassā rattiyā accayena katasarīrapaṭijaggano bhikkhācārakālaṃ āgamayamāno pātova āgantvā tasmiṃ rukkhamūle nisīdi, attano pabhāya sakalaṃ rukkhamūlaṃ obhāsayamāno. Atha kho sā puṇṇā āgantvā addasa bodhisattaṃ rukkhamūle pācīnalokadhātuṃ olokayamānaṃ nisinnaṃ, sarīrato cassa nikkhantāhi pabhāhi sakalarukkhaṃ suvaṇṇavaṇṇaṃ. Disvānassā etadahosi – ‘‘ajja amhākaṃ devatā rukkhato oruyha sahattheneva balikammaṃ sampaṭicchituṃ nisinnā maññe’’ti ubbegappattā hutvā vegena āgantvā sujātāya etamatthaṃ ārocesi.

Sujātā tassā vacanaṃ sutvā tuṭṭhamānasā hutvā ‘‘ajja dāni paṭṭhāya mama jeṭṭhadhītuṭṭhāne tiṭṭhāhī’’ti dhītu anucchavikaṃ sabbālaṅkāraṃ adāsi. Yasmā pana buddhabhāvaṃ pāpuṇanadivase satasahassagghanikā ekā suvaṇṇapāti laddhuṃ vaṭṭati, tasmā sā ‘‘suvaṇṇapātiyaṃ pāyāsaṃ pakkhipissāmī’’ti cittaṃ uppādetvā satasahassagghanikaṃ suvaṇṇapātiṃ nīharāpetvā tattha pāyāsaṃ pakkhipitukāmā pakkabhājanaṃ āvajjesi. Sabbo pāyāso padumapattato udakaṃ viya vattitvā pātiyaṃ patiṭṭhāsi, ekapātipūramattova ahosi. Sā taṃ pātiṃ aññāya pātiyā paṭikujjitvā odātavatthena veṭhetvā sayaṃ sabbālaṅkārehi attabhāvaṃ alaṅkaritvā taṃ pātiṃ attano sīse ṭhapetvā mahantena ānubhāvena nigrodharukkhamūlaṃ gantvā bodhisattaṃ disvā balavasomanassajātā ‘‘rukkhadevatā’’ti saññāya diṭṭhaṭṭhānato paṭṭhāya onatonatā gantvā sīsato pātiṃ otāretvā vivaritvā suvaṇṇabhiṅgārena gandhapupphavāsitaṃ udakaṃ gahetvā bodhisattaṃ upagantvā aṭṭhāsi. Ghaṭikāramahābrahmunā dinno mattikāpatto ettakaṃ kālaṃ bodhisattaṃ avijahitvā tasmiṃ khaṇe adassanaṃ gato, bodhisatto pattaṃ apassanto dakkhiṇahatthaṃ pasāretvā udakaṃ sampaṭicchi. Sujātā saheva pātiyā pāyāsaṃ mahāpurisassa hatthe ṭhapesi, mahāpuriso sujātaṃ olokesi. Sā ākāraṃ sallakkhetvā ‘‘ayya, mayā tumhākaṃ pariccattā, taṃ gaṇhitvā yathāruci karothā’’ti vanditvā ‘‘yathā mayhaṃ manoratho nipphanno, evaṃ tumhākampi nipphajjatū’’ti vatvā satasahassagghanikampi suvaṇṇapātiṃ purāṇakapaṇṇaṃ viya pariccajitvā anapekkhāva pakkāmi.

Bodhisattopi kho nisinnaṭṭhānā vuṭṭhāya rukkhaṃ padakkhiṇaṃ katvā pātiṃ ādāya nerañjarāya tīraṃ gantvā anekesaṃ bodhisattasatasahassānaṃ abhisambujjhanadivase otaritvā nhānaṭṭhānaṃ supatiṭṭhitaṃ nāma atthi, tassā tīre pātiṃ ṭhapetvā supatiṭṭhitatitthe otaritvā nhatvā anekabuddhasatasahassānaṃ nivāsanaṃ arahaddhajaṃ nivāsetvā puratthābhimukho nisīditvā ekaṭṭhitālapakkappamāṇe ekūnapaṇṇāsapiṇḍe katvā sabbaṃ appodakamadhupāyāsaṃ paribhuñji. Soyevassa buddhabhūtasa sattasattāhaṃ bodhimaṇḍe vasantassa ekūnapaṇṇāsadivasāni āhāro ahosi. Ettakaṃ kālaṃ añño āhāro natthi, na nhānaṃ, na mukhadhovanaṃ, na sarīravaḷañjo, jhānasukhena phalasamāpattisukhena ca vītināmesi. Taṃ pana pāyāsaṃ bhuñjitvā suvaṇṇapātiṃ gahetvā ‘‘sacāhaṃ ajja buddho bhavissāmi, ayaṃ pāti paṭisotaṃ gacchatu, no ce bhavissāmi, anusotaṃ gacchatū’’ti vatvā nadīsote pakkhipi. Sā sotaṃ chindamānā nadīmajjhaṃ gantvā majjhaṭṭhāneneva javasampanno asso viya asītihatthamattaṭṭhānaṃ paṭisotaṃ gantvā ekasmiṃ āvaṭṭe nimujjitvā kāḷanāgarājabhavanaṃ gantvā tiṇṇaṃ buddhānaṃ paribhogapātiyo ‘‘kili kilī’’ti ravaṃ kārayamānā paharitvā tāsaṃ sabbaheṭṭhimā hutvā aṭṭhāsi. Kāḷo nāgarājā ta saddaṃ sutvā ‘‘hiyyo eko buddho nibbatti, puna ajja eko nibbatto’’ti vatvā anekehi padasatehi thutiyo vadamāno uṭṭhāsi. Tassa kira mahāpathaviyā ekayojanatigāvutappamāṇaṃ nabhaṃ pūretvā ārohanakālo ajja vā hiyyo vā sadiso ahosi.

Bodhisattopi nadītīramhi supupphitasālavane divāvihāraṃ katvā sāyanhasamayaṃ pupphānaṃ vaṇṭato muccanakāle devatāhi alaṅkatena aṭṭhūsabhavitthārena maggena sīho viya vijambhamāno bodhirukkhābhimukho pāyāsi. Nāgayakkhasupaṇṇādayo dibbehi gandhapupphādīhi pūjayiṃsu, dibbasaṃgītādīni pavattayiṃsu, dasasahassī lokadhātu ekagandhā ekamālā ekasādhukārā ahosi. Tasmiṃ samaye sotthiyo nāma tiṇahārako tiṇaṃ ādāya paṭipathe āgacchanto mahāpurisassa ākāraṃ ñatvā aṭṭha tiṇamuṭṭhiyo adāsi. Bodhisatto tiṇaṃ gahetvā bodhimaṇḍaṃ āruyha dakkhiṇadisābhāge uttarābhimukho aṭṭhāsi. Tasmiṃ khaṇe dakkhiṇacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi. Uttaracakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Bodhisatto ‘‘idaṃ sambodhipāpuṇanaṭṭhānaṃ na bhavissati maññe’’ti padakkhiṇaṃ karonto pacchimadisābhāgaṃ gantvā puratthimābhimukho aṭṭhāsi, tato pacchimacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, puratthimacakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Ṭhitaṭṭhitaṭṭhāne kirassa nemivaṭṭipariyante akkantaṃ nābhiyā patiṭṭhitamahāsakaṭacakkaṃ viya mahāpathavī onatunnatā ahosi. Bodhisatto ‘‘idampi sambodhipāpuṇanaṭṭhānaṃ na bhavissati maññe’’ti padakkhiṇaṃ karonto uttaradisābhāgaṃ gantvā dakkhiṇābhimukho aṭṭhāsi. Tato uttaracakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, dakkhiṇacakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Bodhisatto ‘‘idampi sambodhipāpuṇanaṭṭhānaṃ na bhavissati maññe’’ti padakkhiṇaṃ karonto puratthimadisābhāgaṃ gantvā pacchimābhimukho aṭṭhāsi. Puratthimadisābhāge pana sabbabuddhānaṃ pallaṅkaṭṭhānaṃ ahosi, taṃ neva chambhati, na kampati. Bodhisatto ‘‘idaṃ sabbabuddhānaṃ avijahitaṃ acalaṭṭhānaṃ kilesapañjaraviddhaṃsanaṭṭhāna’’nti ñatvā tāni tiṇāni agge gahetvā cālesi, tāvadeva cuddasahattho pallaṅko ahosi. Tānipi kho tiṇāni tathārūpena saṇṭhānena saṇṭhahiṃsu, yathārūpaṃ sukusalo cittakāro vā potthakāro vā ālikhitumpi samattho natthi. Bodhisatto bodhikkhandhaṃ piṭṭhito katvā puratthābhimukho daḷhamānaso hutvā –

‘‘Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu;

Upasussatu nissesaṃ, sarīre maṃsalohitaṃ. (a. ni. 2.5; ma. ni. 2.184) –

‘Na tvevāhaṃ sammāsambodhiṃ appatvā imaṃ pallaṅkaṃ bhindissāmī’’’ti asanisatasannipātenapi abhejjarūpaṃ aparājitapallaṅkaṃ ābhujitvā nisīdi.

Tasmiṃ samaye māro pāpimā – ‘‘siddhatthakumāro mayhaṃ vasaṃ atikkamitukāmo, na dānissa atikkamituṃ dassāmī’’ti mārabalassa santikaṃ gantvā etamatthaṃ ārocetvā māraghosanaṃ nāma ghosāpetvā mārabalaṃ ādāya nikkhami. Sā mārasenā mārassa purato dvādasayojanā hoti, dakkhiṇato ca vāmato ca dvādasayojanā, pacchato cakkavāḷapariyantaṃ katvā ṭhitā, uddhaṃ navayojanubbedhā hoti, yassā unnadantiyā unnādasaddo yojanasahassato paṭṭhāya pathaviundriyanasaddoviya sūyati. Atha māro devaputto diyaḍḍhayojanasatikaṃ girimekhalaṃ nāma hatthiṃ abhiruhitvā bāhusahassaṃ māpetvā nānāvudhāni aggahesi. Avasesāyapi māraparisāya dve janā ekasadisā ekasadisaṃ āvudhaṃ gaṇhantā nāhesuṃ. Nānāvaṇṇā nānappakāramukhā hutvā nānāvudhāni gaṇhantā bodhisattaṃ ajjhottharamānā āgamaṃsu.

Dasasahassacakkavāḷadevatā pana mahāsattassa thutiyo vadamānā aṭṭhaṃsu. Sakko devarājā vijayuttarasaṅkhaṃ dhamamāno aṭṭhāsi. So kira saṅkho vīsahatthasatiko hoti, sakiṃ vātaṃ gāhāpetvā dhamiyamāno cattāro māse saddaṃ karitvā nissaddo hoti. Mahākāḷanāgarājā atirekapadasatena vaṇṇaṃ vaṇṇentova aṭṭhāsi, mahābrahmā setacchattaṃ dhārayamāno aṭṭhāsi. Mārabale pana bodhimaṇḍaṃ upasaṅkamante tesaṃ ekopi ṭhātuṃ nāsakkhi, sammukhasammukhaṭṭhāneneva palāyiṃsu. Kāḷo nāma nāgarājāpi pathaviyaṃ nimujjitvā pañcayojanasatikaṃ mañjerikanāgabhavanaṃ gantvā ubhohi hatthehi mukhaṃ pidahitvā nipanno. Sakko devarājāpi vijayuttarasaṅkhaṃ piṭṭhiyaṃ katvā cakkavāḷamukhavaṭṭiyaṃ aṭṭhāsi, mahābrahmā setacchattaṃ koṭiyaṃ gahetvā brahmalokameva agamāsi. Ekadevatāpi ṭhātuṃ samatthā nāma nāhosi. Mahāpuriso pana ekakova nisīdi.

Māropi attano parisaṃ āha – ‘‘tātā, suddhodanaputtena siddhatthena sadiso añño puriso nāma natthi, mayaṃ sammukhā yuddhaṃ dātuṃ na sakkhissāma, pacchābhāgena dassāmā’’ti. Mahāpurisopi tīṇi passāni oloketvā sabbadevatānaṃ palātattā suññāni addasa. Puna uttarapassena mārabalaṃ ajjhottharamānaṃ disvā ‘‘ayaṃ ettako jano maṃ ekakaṃ sandhāya mahantaṃ vāyāmaṃ karoti, imasmiṃ ṭhāne mayhaṃ mātā vā pitā vā bhātā vā añño vā koci ñātako natthi, imā pana dasa pāramiyova mayhaṃ dīgharattaṃ puṭṭhaparijanasadisā. Tasmā mayā pāramiyova balaggaṃ katvā pāramisattheneva paharitvā imaṃ balakāyaṃ viddhaṃsetuṃ vaṭṭatī’’ti dasa pāramiyo āvajjamāno nisīdi.

Atha kho māro devaputto – ‘‘vāteneva siddhatthaṃ palāpessāmī’’ti vātamaṇḍalaṃ samuṭṭhāpesi. Taṅkhaṇaññeva puratthimādibhedāvātā samuṭṭhahitvā addhayojanayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni uddhaṃmūlāni katvā samantā gāmanigame cuṇṇavicuṇṇe kātuṃ samatthāpi mahāpurisassa puññatejena vihatānubhāvā bodhisattaṃ patvā bodhisattassa cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato – ‘‘udakena naṃ ajjhottharitvā māressāmī’’ti mahāvassaṃ samuṭṭhāpesi. Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā vassiṃsu. Vuṭṭhidhārāvegena pathavī chiddāvachiddā ahosi. Vanarukkhādīnaṃ uparibhāgena mahāmegho āgantvā mahāsattassa cīvare ussāvabindugahaṇamattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi. Mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā bodhisattaṃ patvā dibbamālāguḷabhāvaṃ āpajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi. Ekatodhārā ubhatodhārā asisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā bodhisattaṃ patvā dibbapupphāni ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi. Kiṃsukavaṇṇā aṅgārā ākāsenāgantvā bodhisattassa pādamūle dibbapupphāni hutvā vikiriṃsu. Tato kukkuḷavassaṃ samuṭṭhāpesi. Accuṇho aggivaṇṇo kukkuḷo ākāsenāgantvā bodhisattassa pādamūle candanacuṇṇaṃ hutvā nipatati. Tato vālukāvassaṃ samuṭṭhāpesi. Atisukhumā vālukā dhūmāyantā pajjalantā ākāsenāgantvā mahāsattassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi, taṃ kalalaṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā bodhisattassa pādamūle dibbavilepanaṃ hutvā nipatati. Tato ‘‘iminā bhiṃsetvā siddhatthaṃ palāpessāmī’’ti andhakāraṃ samuṭṭhāpesi. Taṃ caturaṅgasamannāgataṃ andhakāraṃ viya mahātamaṃ hutvā bodhisattaṃ patvā sūriyappabhāvihataṃ viya andhakāraṃ antaradhāyi.

Evaṃ so māro imāhi navahi vātavassapāsāṇapaharaṇaaṅgārakukkuḷavālukākalalandhakāravuṭṭhīhi bodhisattaṃ palāpetuṃ asakkonto – ‘‘kiṃ, bhaṇe, tiṭṭhatha, imaṃ siddhatthakumāraṃ gaṇhatha hanatha palāpethā’’ti attano parisaṃ āṇāpetvā sayampi girimekhalassa hatthino khandhe nisinno cakkāvudhaṃ ādāya bodhisattaṃ upasaṅkamitvā ‘‘siddhattha, uṭṭhehi etasmā pallaṅkā, nāyaṃ tuyhaṃ pāpuṇāti, mayhaṃ esa pāpuṇātī’’ti āha. Mahāsatto tassa vacanaṃ sutvā avoca – ‘‘māra, neva tayā dasa pāramiyo pūritā, na upapāramiyo, na paramatthapāramiyo, nāpi pañca mahāpariccāgā pariccattā, na ñātatthacariyā, na lokatthacariyā, na buddhatthacariyā pūritā, sabbā tā mayāyeva pūritā, tasmā nāyaṃ pallaṅko tuyhaṃ pāpuṇāti, mayheveso pāpuṇātī’’ti.

Māro kuddho kodhavegaṃ asahanto mahāpurisassa cakkāvudhaṃ vissajjesi. Taṃ tassa dasa pāramiyo āvajjentasseva uparibhāge mālāvitānaṃ hutvā aṭṭhāsi. Taṃ kira khuradhāraṃ cakkāvudhaṃ aññadā kuddhena vissaṭṭhaṃ ekagghanapāsāṇatthambhe vaṃsakaḷīre viya chindantaṃ gacchati. Idāni pana tasmiṃ mālāvitānaṃ hutvā ṭhite avasesā māraparisā ‘‘idāni siddhattho pallaṅkato vuṭṭhāya palāyissatī’’ti mahantamahantāni selakūṭāni vissajjesuṃ, tānipi mahāpurisassa dasa pāramiyo āvajjentassa mālāguḷabhāvaṃ āpajjitvā bhūmiyaṃ patiṃsu. Devatā cakkavāḷamukhavaṭṭiyaṃ ṭhitā gīvaṃ pasāretvā sīsaṃ ukkhipitvā ‘‘naṭṭho vata, bho, siddhatthakumārassa rūpaggappatto attabhāvo, kiṃ nu kho so karissatī’’ti olokenti.

Tato bodhisatto ‘‘pūritapāramīnaṃ bodhisattānaṃ sambujjhanadivase pattapallaṅko mayhaṃ pāpuṇātī’’ti vatvā ṭhitaṃ māraṃ āha – ‘‘māra, tuyhaṃ dānassa dinnabhāve ko sakkhī’’ti. Māro ‘‘ime ettakāva janā sakkhino’’ti mārabalābhimukhaṃ hatthaṃ pasāresi. Tasmiṃ khaṇe māraparisāya ‘‘ahaṃ sakkhi, ahaṃ sakkhī’’ti pavattasaddo pathaviundriyanasaddasadiso ahosi. Atha māro mahāpurisaṃ āha – ‘‘siddhattha, tuyhaṃ dānassa dinnabhāve ko sakkhī’’ti. Mahāpuriso ‘‘tuyhaṃ tāva dānassa dinnabhāve sacetanā sakkhino, mayhaṃ pana imasmiṃ ṭhāne sacetano koci sakkhi nāma natthi, tiṭṭhatu tāva me avasesaattabhāvesu dinnadānaṃ, vessantarattabhāve pana ṭhatvā mayhaṃ sattasatakamahādānassa tāva dinnabhāve acetanāpi ayaṃ ghanamahāpathavī sakkhī’’ti cīvaragabbhantarato dakkhiṇahatthaṃ abhinīharitvā ‘‘vessantarattabhāve ṭhatvā mayhaṃ sattasatakamahādānassa dinnabhāve tvaṃ sakkhi, na sakkhī’’ti mahāpathaviyābhimukhaṃ hatthaṃ pasāresi. Mahāpathavī ‘‘ahaṃ te tadā sakkhī’’ti viravasatena viravasahassena viravasatasahassena mārabalaṃ avattharamānā viya unnadi.

Tato mahāpurise ‘‘dinnaṃ te, siddhattha, mahādānaṃ uttamadāna’’nti vessantaradānaṃ sammasante diyaḍḍhayojanasatiko girimekhalahatthī jaṇṇukehi pathaviyaṃ patiṭṭhāsi, māraparisā disāvidisā palāyiṃsu, dve ekamaggena gatā nāma natthi, sīsābharaṇāni ceva nivatthavasanāni ca chaḍḍetvā sammukhasammukhadisāhiyeva palāyiṃsu. Tato devasaṅghā palāyamānaṃ mārabalaṃ disvā ‘‘mārassa parājayo jāto, siddhatthakumārassa jayo jāto, jayapūjaṃ karissāmā’’ti devatā devatānaṃ, nāgā nāgānaṃ, supaṇṇā supaṇṇānaṃ, brahmāno brahmānaṃ ghosetvā gandhamālādihatthā mahāpurisassa santikaṃ bodhipallaṅkaṃ āgamaṃsu.

Evaṃ gatesu pana tesu –

‘‘Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā devagaṇā mahesino.

‘‘Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā nāgagaṇā mahesino.

‘‘Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā supaṇṇasaṅghāpi mahesino.

‘‘Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā brahmagaṇā mahesino’’ti. –

Avasesā dasasu cakkavāḷasahassesu devatā mālāgandhavilepanehi pūjayamānā nānappakārā ca thutiyo vadamānā aṭṭhaṃsu. Evaṃ dharamāneyeva sūriye mahāpuriso mārabalaṃ vidhamitvā cīvarūpari patamānehi bodhirukkhaṅkurehi rattapavāḷadalehi viya pūjiyamāno paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāresi. Athassa dvādasapadikaṃ paccayākāraṃ vaṭṭavivaṭṭavasena anulomapaṭilomato sammasantassa dasasahassī lokadhātu udakapariyantaṃ katvā dvādasakkhattuṃ saṅkampi.

Mahāpurise pana dasasahassilokadhātuṃ unnādetvā aruṇuggamanavelāya sabbaññutaññāṇaṃ paṭivijjhante sakalā dasasahassī lokadhātu alaṅkatapaṭiyattā ahosi. Pācīnacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākā pacchimacakkavāḷamukhavaṭṭiṃ paharanti, tathā pacchimacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākā pācīnacakkavāḷamukhavaṭṭiṃ paharanti, dakkhiṇacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākā uttaracakkavāḷamukhavaṭṭiṃ paharanti, uttaracakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākā dakkhiṇacakkavāḷamukhavaṭṭiṃ paharanti, pathavitale ussāpitānaṃ dhajānaṃ paṭākā brahmalokaṃ āhacca aṭṭhaṃsu, brahmaloke baddhānaṃ dhajānaṃ paṭākā pathavitale patiṭṭhahiṃsu, dasasahassesu cakkavāḷesu pupphūpagā rukkhā pupphaṃ gaṇhiṃsu, phalūpagā rukkhā phalapiṇḍibhārasahitā ahesuṃ. Khandhesu khandhapadumāni pupphiṃsu, sākhāsu sākhāpadumāni, latāsu latāpadumāni, ākāse olambakapadumāni, ghanasilātalāni bhinditvā uparūpari satapattāni hutvā daṇḍakapadumāni uṭṭhahiṃsu. Dasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷā viya susanthatapupphasanthāro viya ca pupphābhikiṇṇā ahosi. Cakkavāḷantaresu aṭṭhayojanasahassā lokantarikanirayā sattasūriyappabhāhipianobhāsitapubbā tadā ekobhāsā ahesuṃ. Caturāsītiyojanasahassagambhīro mahāsamuddo madhurodako ahosi, nadiyo na pavattiṃsu, jaccandhā rūpāni passiṃsu, jātibadhirā saddaṃ suṇiṃsu, jātipīṭhasappino padasā gacchiṃsu, andubandhanādīni chijjitvā patiṃsu.

Evaṃ aparimāṇena sirivibhavena pūjiyamāno mahāpuriso anekappakāresu acchariyadhammesu pātubhūtesu sabbaññutaṃ paṭivijjhitvā sabbabuddhehi avijahitaṃ udānaṃ udānesi –

‘‘Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā’’ti. (dha. pa. 153-154);

Iti tusitabhavanato paṭṭhāya yāva ayaṃ bodhimaṇḍe sabbaññutappatti, ettakaṃ ṭhānaṃ avidūrenidānaṃ nāmāti veditabbaṃ.

Avidūrenidānakathā niṭṭhitā.

3. Santikenidānakathā

‘‘Santikenidānaṃ pana ‘ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme’. ‘Vesāliyaṃ viharati mahāvane kūṭāgārasālāya’nti ca evaṃ tasmiṃ tasmiṃ ṭhāneyeva labbhatī’’ti vuttaṃ. Kiñcāpi evaṃ vuttaṃ, atha kho pana tampi ādito paṭṭhāya evaṃ veditabbaṃ – udānañhi udānetvā jayapallaṅke nisinnassa bhagavato etadahosi – ‘‘ahaṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni imassa pallaṅkassa kāraṇā sandhāviṃ, ettakaṃ me kālaṃ imasseva pallaṅkassa kāraṇā alaṅkatasīsaṃ gīvāya chinditvā dinnaṃ, suañjitāni akkhīni hadayamaṃsañca uppāṭevā dinnaṃ, jālīkumārasadisā puttā, kaṇhājinakumārisadisā dhītaro, maddīdevisadisā bhariyāyo ca paresaṃ dāsatthāya dinnā. Ayaṃ me pallaṅko jayapallaṅko thirapallaṅko, ettha me nisinnassa saṅkappā paripuṇṇā, na tāva ito vuṭṭhahissāmī’’ti anekakoṭisatasahassasamāpattiyo samāpajjanto sattāhaṃ tattheva nisīdi. Yaṃ sandhāya vuttaṃ – ‘‘atha kho bhagavā sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī’’ti (mahāva. 1; udā. 1).

Atha ekaccānaṃ devatānaṃ ‘‘ajjāpi nūna siddhatthassa kattabbakiccaṃ atthi, pallaṅkasmiñhi ālayaṃ na vijahatī’’ti parivitakko udapādi. Satthā devatānaṃ parivitakkaṃ ñatvā tāsaṃ vitakkavūpasamatthaṃ vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ dassesi. Mahābodhimaṇḍe hi katapāṭihāriyañca ñātisamāgame katapāṭihāriyañca pāthikaputtasamāgame katapāṭihāriyañca sabbaṃ kaṇḍambarukkhamūle katayamakapāṭihāriyasadisaṃ ahosi.

Evaṃ satthā iminā pāṭihāriyena devatānaṃ vitakkaṃ vūpasametvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā ‘‘imasmiṃ vata me pallaṅke sabbaññutaṃ paṭividdha’’nti cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ balādhigamaṭṭhānaṃ pallaṅkaṃ bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ. Atha satthā pallaṅkassa ca ṭhitaṭṭhānassa ca antarā caṅkamaṃ māpetvā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi. Taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ.

Catutthe pana sattāhe bodhito pacchimuttaradisābhāge devatā ratanagharaṃ māpayiṃsu. Tattha bhagavā pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi. Ābhidhammikā panāhu – ‘‘ratanagharaṃ nāma na sattaratanamayaṃ gehaṃ, sattannaṃ pana pakaraṇānaṃ sammasitaṭṭhānaṃ ‘ratanaghara’nti vuccatī’’ti. Yasmā panettha ubhopete pariyāyena yujjanti, tasmā ubhayampetaṃ gahetabbameva. Tato paṭṭhāya pana taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ satthā bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami. Tatrāpi dhammaṃ vicinanto vimuttisukhañca paṭisaṃvedento nisīdi.

Tasmiṃ samaye māro pāpimā ‘‘ettakaṃ kālaṃ anubandhanto otārāpekkhopi imassa na kiñci khalitaṃ addasaṃ, atikkantodāni esa mama vasa’’nti domanassappatto mahāmagge nisīditvā soḷasa kāraṇāni cintento bhūmiyaṃ soḷasa lekhā ākaḍḍhi – ‘‘ahaṃ eso viya dānapāramiṃ na pūresiṃ, tenamhi iminā sadiso na jāto’’ti ekaṃ lekhaṃ ākaḍḍhi. Tathā ‘‘ahaṃ eso viya sīlapāramiṃ…pe… nekkhammapāramiṃ, paññāpāramiṃ, vīriyapāramiṃ, khantipāramiṃ, saccapāramiṃ, adhiṭṭhānapāramiṃ, mettāpāramiṃ, upekkhāpāramiṃ na pūresiṃ, tenamhi iminā sadiso na jāto’’ti dasamaṃ lekhaṃ ākaḍḍhi. Tathā ‘‘ahaṃ eso viya asādhāraṇassa indriyaparopariyattañāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ, tenamhi iminā sadiso na jāto’’ti ekādasamaṃ lekhaṃ ākaḍḍhi. Tathā ‘‘ahaṃ eso viya asādhāraṇassa āsayānusayañāṇassa…pe… mahākaruṇāsamāpattiñāṇassa, yamakapāṭihāriyañāṇassa, anāvaraṇañāṇassa, sabbaññutaññāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ, tenamhi iminā sadiso na jāto’’ti soḷasamaṃ lekhaṃ ākaḍḍhi. Evaṃ māro imehi kāraṇehi mahāmagge soḷasa lekhā ākaḍḍhitvā nisīdi.

Tasmiñca samaye taṇhā, arati, ragā cāti tisso māradhītaro (saṃ. ni. 1.161) ‘‘pitā no na paññāyati, kahaṃ nu kho etarahī’’ti olokayamānā taṃ domanassappattaṃ bhūmiṃ lekhamānaṃ nisinnaṃ disvā pitu santikaṃ gantvā ‘‘kasmā, tāta, tvaṃ dukkhī dummano’’ti pucchiṃsu. ‘‘Ammā, ayaṃ mahāsamaṇo mayhaṃ vasaṃ atikkanto, ettakaṃ kālaṃ olokento otāramassa daṭṭhuṃ nāsakkhiṃ, tenamhi dukkhī dummano’’ti. ‘‘Yadi evaṃ mā cintayittha, mayametaṃ attano vase katvā ādāya āgamissāmā’’ti āhaṃsu. ‘‘Na sakkā, ammā, esa kenaci vase kātuṃ, acalāya saddhāya patiṭṭhito esa puriso’’ti. ‘‘Tāta, mayaṃ itthiyo nāma, idāneva naṃ rāgapāsādīhi bandhitvā ānessāma, tumhe mā cintayitthā’’ti vatvā bhagavantaṃ upasaṅkamitvā ‘‘pāde te, samaṇa, paricāremā’’ti āhaṃsu. Bhagavā neva tāsaṃ vacanaṃ manasi akāsi, na akkhīni ummīletvā olokesi, anuttare upadhisaṅkhaye vimuttiyā vivekasukhaññeva anubhavanto nisīdi.

Puna māradhītaro ‘‘uccāvacā kho purisānaṃ adhippāyā, kesañci kumārikāsu pemaṃ hoti, kesañci paṭhamavaye ṭhitāsu, kesañci majjhimavaye ṭhitāsu, kesañci pacchimavaye ṭhitāsu, yaṃnūna mayaṃ nānappakārehi rūpehi palobhetvā gaṇheyyāmā’’ti ekamekā kumārikavaṇṇādivasena sakaṃ sakaṃ attabhāvaṃ abhinimminitvā kumārikā, avijātā, sakiṃvijātā, duvijātā, majjhimitthiyo, mahitthiyo ca hutvā chakkhattuṃ bhagavantaṃ upasaṅkamitvā ‘‘pāde te, samaṇa, paricāremā’’ti āhaṃsu. Tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto. Keci panācariyā vadanti – ‘‘tā mahitthibhāvena upagatā disvā bhagavā – ‘etā khaṇḍadantā palitakesā hontū’ti adhiṭṭhāsī’’ti. Taṃ na gahetabbaṃ. Na hi bhagavā evarūpaṃ adhiṭṭhānaṃ akāsi. Bhagavā pana ‘‘apetha tumhe, kiṃ disvā evaṃ vāyamatha, evarūpaṃ nāma avītarāgādīnaṃ purato kātuṃ vaṭṭati. Tathāgatassa pana rāgo pahīno, doso pahīno, moho pahīno’’ti attano kilesappahānaṃ ārabbha –

‘‘Yassa jitaṃ nāvajīyati, jitamassa noyāti koci loke;

Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.

‘‘Yassa jālinī visattikā, taṇhā natthi kuhiñci netave;

Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessathā’’ti. (dha. pa. 179-180) –

Imā dhammapade buddhavagge dve gāthā vadanto dhammaṃ desesi. Tā ‘‘saccaṃ kira no pitā avoca, ‘arahaṃ sugato loke, na rāgena suvānayo’’’tiādīni (saṃ. ni. 1.161) vatvā pitu santikaṃ āgamiṃsu.

Bhagavāpi tattheva sattāhaṃ vītināmetvā tato mucalindamūlaṃ agamāsi. Tattha sattāhavaddalikāya uppannāya sītādipaṭibāhanatthaṃ mucalindena nāma nāgarājena sattakkhattuṃ bhogehi parikkhitto asambādhāya gandhakuṭiyaṃ viharanto viya vimuttisukhaṃ paṭisaṃvediyamāno sattāhaṃ vītināmetvā rājāyatanaṃ upasaṅkamitvā tatthapi vimuttisukhaṃ paṭisaṃvediyamānoyeva sattāhaṃ vītināmesi. Ettāvatā satta sattāhāni paripuṇṇāni. Etthantare neva mukhadhovanaṃ, na sarīrapaṭijagganaṃ, na āhārakiccaṃ ahosi, jhānasukhaphalasukheneva ca vītināmesi.

Athassa tasmiṃ sattasattāhamatthake ekūnapaññāsatime divase tattha nisinnassa ‘‘mukhaṃ dhovissāmī’’ti cittaṃ udapādi. Sakko devānamindo agadaharītakaṃ āharitvā adāsi, satthā taṃ paribhuñji, tenassa sarīravaḷañjo ahosi. Athassa sakkoyeva nāgalatādantakaṭṭhañceva mukhadhovanodakañca adāsi. Satthā taṃ dantakaṭṭhaṃ khāditvāva anotattadahodakena mukhaṃ dhovitvā tattheva rājāyatanamūle nisīdi.

Tasmiṃ samaye tapussa bhallikā nāma dve vāṇijā pañcahi sakaṭasatehi ukkalā janapadā majjhimadesaṃ gacchantā pubbe attano ñātisālohitāya devatāya sakaṭāni sannirumbhitvā satthu āhārasampādane ussāhitā manthañca madhupiṇḍikañca ādāya – ‘‘paṭiggaṇhātu no, bhante, bhagavā imaṃ āhāraṃ anukampaṃ upādāyā’’ti satthāraṃ upanāmetvā aṭṭhaṃsu. Bhagavā pāyāsapaṭiggahaṇadivaseyeva pattassa antarahitattā ‘‘na kho tathāgatā hatthesu paṭiggaṇhanti, kimhi nu kho ahaṃ paṭiggaṇheyya’’nti cintesi. Athassa cittaṃ ñatvā catūhi disāhi cattāro mahārājāno indanīlamaṇimaye patte upanāmesuṃ, bhagavā te paṭikkhipi. Puna muggavaṇṇaselamaye cattāro patte upanāmesuṃ. Bhagavā catunnampi mahārājānaṃ saddhānurakkhaṇatthāya cattāropi patte paṭiggahetvā uparūpari ṭhapetvā ‘‘eko hotū’’ti adhiṭṭhāsi. Cattāropi mukhavaṭṭiyaṃ paññāyamānalekhā hutvā majjhimappamāṇena ekattaṃ upagamiṃsu. Bhagavā tasmiṃ paccagghe selamaye patte āhāraṃ paṭiggahetvā paribhuñjitvā anumodanaṃ akāsi. Te dve bhātaro vāṇijā buddhañca dhammañca saraṇaṃ gantvā dvevācikā upāsakā ahesuṃ. Atha nesaṃ ‘‘ekaṃ no, bhante, paricaritabbaṭṭhānaṃ dethā’’ti vadantānaṃ dakkhiṇahatthena attano sīsaṃ parāmasitvā kesadhātuyo adāsi. Te attano nagare tā dhātuyo suvaṇṇasamuggassa anto pakkhipitvā cetiyaṃ patiṭṭhāpesuṃ.

Sammāsambuddho pana tato vuṭṭhāya puna ajapālanigrodhameva gantvā nigrodhamūle nisīdi. Athassa tattha nisinnamattasseva attanā adhigatadhammassa gambhīrataṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo – ‘‘kicchena adhigato kho myāyaṃ dhammo’’ti paresaṃ adesetukāmatākārappatto vitakko udapādi. Atha kho brahmā sahampati ‘‘nassati vata bho loko, vinassati vata bho loko’’ti dasahi cakkavāḷasahassehi sakkasuyāmasantusitanimmānarativasavattimahābrahmāno ādāya satthu santikaṃ āgantvā ‘‘desetu, bhante, bhagavā dhamma’’ntiādinā nayena dhammadesanaṃ āyāci.

Satthā tassa paṭiññaṃ datvā ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti cintento ‘‘āḷāro paṇḍito, so imaṃ dhammaṃ khippaṃ ājānissatī’’ti cittaṃ uppādetvā puna olokento tassa sattāhakālaṅkatabhāvaṃ ñatvā udakaṃ āvajjesi. Tassāpi abhidosakālaṅkatabhāvaṃ ñatvā ‘‘bahūpakārā kho me pañcavaggiyā bhikkhū’’ti pañcavaggiye ārabbha manasi katvā ‘‘kahaṃ nu kho te etarahi viharantī’’ti āvajjento ‘‘bārāṇasiyaṃ isipatane migadāye’’ti ñatvā katipāhaṃ bodhimaṇḍasāmantāyeva piṇḍāya caranto viharitvā ‘‘āsāḷhipuṇṇamāyaṃ bārāṇasiṃ gantvā dhammacakkaṃ pavattessāmī’’ti pakkhassa cātuddasiyaṃ paccūsasamaye paccuṭṭhāya pabhātāya rattiyā kālasseva pattacīvaramādāya aṭṭhārasayojanamaggaṃ paṭipanno antarāmagge upakaṃ nāma ājīvakaṃ disvā tassa attano buddhabhāvaṃ ācikkhitvā taṃ divasameva sāyanhasamaye isipatanaṃ sampāpuṇi.

Pañcavaggiyā tathāgataṃ dūratova āgacchantaṃ disvā ‘‘ayaṃ āvuso, samaṇo gotamo paccayabāhullāya āvattitvā paripuṇṇakāyo pīṇindriyo suvaṇṇavaṇṇo hutvā āgacchati. Imassa vandanādīni na karissāma, mahākulappasuto kho panesa āsanābhihāraṃ arahati, tenassa āsanamattaṃ paññāpessāmā’’ti katikaṃ akaṃsu. Bhagavā sadevakassa lokassa cittācārajānanasamatthena ñāṇena ‘‘kiṃ nu kho ime cintayiṃsū’’ti āvajjetvā cittaṃ aññāsi. Atha tesu sabbadevamanussesu anodissakavasena pharaṇasamatthaṃ mettacittaṃ saṅkhipitvā odissakavasena mettacittena phari. Te bhagavatā mettacittena saṃphuṭṭhā tathāgate upasaṅkamante sakāya katikāya saṇṭhātuṃ asakkontā paccuggantvā abhivādanādīni sabbakiccāni akaṃsu. Sammāsambuddhabhāvaṃ panassa ajānantā kevalaṃ nāmena ca āvusovādena ca samudācariṃsu.

Atha ne bhagavā – ‘‘mā, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha. Arahaṃ, bhikkhave, tathāgato sammāsambuddho’’ti attano buddhabhāvaṃ ñāpetvā paññattavarabuddhāsane nisinno uttarāsāḷhanakkhattayoge vattamāne aṭṭhārasahi brahmakoṭīhi parivuto pañcavaggiyatthere āmantetvā tiparivaṭṭaṃ dvādasākāraṃ chañāṇavijambhanaṃ anuttaraṃ dhammacakkappavattanasuttantaṃ (mahāva. 13 ādayo; saṃ. ni. 5.1081) desesi. Tesu koṇḍaññatthero desanānusārena ñāṇaṃ pesento suttapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Satthā tattheva vassaṃ upagantvā punadivase vappattheraṃ ovadanto vihāreyeva nisīdi, sesā cattāropi piṇḍāya cariṃsu. Vappatthero pubbaṇheyeva sotāpattiphalaṃ pāpuṇi. Etenevupāyena punadivase bhaddiyattheraṃ, punadivase mahānāmattheraṃ, punadivase assajittheranti sabbe sotāpattiphale patiṭṭhāpetvā pañcamiyaṃ pakkhassa pañcapi there sannipātetvā anattalakkhaṇasuttantaṃ (mahāva. 20 ādayo; saṃ. ni. 3.59) desesi. Desanāpariyosāne pañcapi therā arahatte patiṭṭhahiṃsu. Atha satthā yasassa kulaputtassa upanissayaṃ disvā taṃ rattibhāge nibbijjitvā gehaṃ pahāya nikkhantaṃ ‘‘ehi yasā’’ti pakkositvā tasmiṃyeva rattibhāge sotāpattiphale, punadivase arahatte patiṭṭhāpetvā, aparepi tassa sahāyake catupaññāsajane ehibhikkhupabbajjāya pabbājetvā arahattaṃ pāpesi.

Evaṃ loke ekasaṭṭhiyā arahantesu jātesu satthā vuṭṭhavasso pavāretvā ‘‘caratha bhikkhave cārika’’nti saṭṭhibhikkhū disāsu pesetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsabhaddavaggiyakumāre vinesi. Tesu sabbapacchimako sotāpanno, sabbuttamo anāgāmī ahosi. Tepi sabbe ehibhikkhubhāveneva pabbājetvā disāsu pesetvā uruvelaṃ gantvā aḍḍhuḍḍhapāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā ehibhikkhubhāvena pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya (mahāva. 54) arahatte patiṭṭhāpetvā tena arahantasahassena parivuto ‘‘bimbisārarañño dinnapaṭiññaṃ mocessāmī’’ti rājagahanagarūpacāre laṭṭhivanuyyānaṃ agamāsi. Rājā uyyānapālassa santikā ‘‘satthā āgato’’ti sutvā dvādasanahutehi brāhmaṇagahapatikehi parivuto satthāraṃ upasaṅkamitvā cakkavicittatalesu suvaṇṇapaṭṭavitānaṃ viya pabhāsamudayaṃ vissajjentesu tathāgatassa pādesu sirasā nipatitvā ekamantaṃ nisīdi saddhiṃ parisāya.

Atha kho tesaṃ brāhmaṇagahapatikānaṃ etadahosi – ‘‘kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati, udāhu uruvelakassapo mahāsamaṇe’’ti. Bhagavā tesaṃ cetassā cetoparivitakkamaññāya uruvelakassapaṃ gāthāya ajjhabhāsi –

‘‘Kimeva disvā uruvelavāsi, pahāsi aggiṃ kisakovadāno;

Pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pahīnaṃ tava aggihutta’’nti. –

Theropi bhagavato adhippāyaṃ viditvā –

‘‘Rūpe ca sadde ca atho rase ca, kāmitthiyo cābhivadanti yaññā;

Etaṃ malantī upadhīsu ñatvā, tasmā na yiṭṭhe na hute arañji’’nti. (mahāva. 55) –

Imaṃ gāthaṃ vatvā attano sāvakabhāvappakāsanatthaṃ tathāgatassa pādapiṭṭhe sīsaṃ ṭhapetvā ‘‘satthā me, bhante bhagavā, sāvakohamasmī’’ti vatvā ekatālaṃ dvitālaṃ titālanti yāva sattatālappamāṇaṃ sattakkhattuṃ vehāsaṃ abbhuggantvā oruyha tathāgataṃ vanditvā ekamantaṃ nisīdi. Taṃ pāṭihāriyaṃ disvā mahājano ‘‘aho mahānubhāvā buddhā, evañhi thāmagatadiṭṭhiko nāma ‘arahā’ti maññamāno uruvelakassapopi diṭṭhijālaṃ bhinditvā tathāgatena damito’’ti satthu guṇakathaṃyeva kathesi. Bhagavā ‘‘nāhaṃ idāniyeva uruvelakassapaṃ damemi, atītepi esa mayā damito’’ti vatvā imissā aṭṭhuppattiyā mahānāradakassapajātakaṃ (jā. 2.22.1153 ādayo) kathetvā cattāri saccāni pakāsesi. Rājā ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhāsi, ekanahutaṃ upāsakattaṃ paṭivedesi. Rājā satthu santike nisinnoyeva pañca assāsake pavedetvā saraṇaṃ gantvā svātanāya nimantetvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkami.

Punadivase yehi ca bhagavā hiyyo diṭṭho, yehi ca adiṭṭho, te sabbepi rājagahavāsino aṭṭhārasakoṭisaṅkhā manussā tathāgataṃ daṭṭhukāmā pātova rājagahato laṭṭhivanuyyānaṃ agamaṃsu. Tigāvuto maggo nappahosi, sakalalaṭṭhivanuyyānaṃ nirantaraṃ phuṭaṃ ahosi. Mahājano dasabalassa rūpasobhaggappattaṃ attabhāvaṃ passantopi tittiṃ kātuṃ nāsakkhi. Vaṇṇabhūmi nāmesā. Evarūpesu hi ṭhānesu bhagavato lakkhaṇānubyañjanādippabhedā sabbāpi rūpakāyasirī vaṇṇetabbā. Evaṃ rūpasobhaggappattaṃ dasabalassa sarīraṃ passamānena mahājanena nirantaraṃ phuṭe uyyāne ca gamanamagge ca ekabhikkhussapi nikkhamanokāso nāhosi. Taṃ divasaṃ kira bhagavato bhattaṃ chinnaṃ bhaveyya, tasmā ‘‘taṃ mā ahosī’’ti sakkassa nisinnāsanaṃ uṇhākāraṃ dassesi. So āvajjamāno taṃ kāraṇaṃ ñatvā māṇavakavaṇṇaṃ abhinimminitvā buddhadhammasaṅghapaṭisaṃyuttā thutiyo vadamāno dasabalassa purato otaritvā devānubhāvena okāsaṃ katvā –

‘‘Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.

‘‘Mutto muttehi…pe….

‘‘Tiṇṇo tiṇṇehi…pe….

‘‘Santo santehi…pe… rājagahaṃ pāvisi bhagavā.

‘‘Dasavāso dasabalo, dasadhammavidū dasabhi cupeto;

So dasasataparivāro, rājagahaṃ pāvisi bhagavā’’ti. (mahāva. 58) –

Imāhi gāthāhi satthu vaṇṇaṃ vadamāno purato pāyāsi. Tadā mahājano māṇavakassa rūpasiriṃ disvā ‘‘ativiya abhirūpo vatāyaṃ māṇavako, na kho pana amhehi diṭṭhapubbo’’ti cintetvā ‘‘kuto ayaṃ māṇavako, kassa vā aya’’nti āha. Taṃ sutvā māṇavo –

‘‘Yo dhīro sabbadhi danto, suddho appaṭipuggalo;

Arahaṃ sugato loke, tassāhaṃ paricārako’’ti. – gāthamāha;

Satthā sakkena katokāsaṃ maggaṃ paṭipajjitvā bhikkhusahassaparivuto rājagahaṃ pāvisi. Rājā buddhappamukhassa saṅghassa mahādānaṃ datvā ‘‘ahaṃ, bhante, tīṇi ratanāni vinā vasituṃ na sakkhissāmi, velāya vā avelāya vā bhagavato santikaṃ āgamissāmi, laṭṭhivanuyyānañca nāma atidūre, idaṃ pana amhākaṃ veḷuvanuyyānaṃ nātidūraṃ naccāsannaṃ gamanāgamanasampannaṃ buddhārahaṃ senāsanaṃ. Idaṃ me, bhante, bhagavā paṭiggaṇhātū’’ti suvaṇṇabhiṅgārena pupphagandhavāsitaṃ maṇivaṇṇaṃ udakamādāya veḷuvanuyyānaṃ pariccajanto dasabalassa hatthe udakaṃ pātesi. Tasmiṃ ārāme paṭiggahiteyeva ‘‘buddhasāsanassa mūlāni otiṇṇānī’’ti mahāpathavī kampi. Jambudīpatalasmiñhi ṭhapetvā veḷuvanaṃ aññaṃ mahāpathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Tambapaṇṇidīpepi ṭhapetvā mahāvihāraṃ aññaṃ pathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Satthā veḷuvanārāmaṃ paṭiggahetvā rañño anumodanaṃ katvā uṭṭhāyāsanā bhikkhusaṅghaparivuto veḷuvanaṃ agamāsi.

Tasmiṃ kho pana samaye sāriputto ca moggallāno cāti dve paribbājakā rājagahaṃ upanissāya viharanti amataṃ pariyesamānā. Tesu sāriputto assajittheraṃ piṇḍāya paviṭṭhaṃ disvā pasannacitto payirupāsitvā ‘‘ye dhammā hetuppabhavā’’tiādigāthaṃ (mahāva. 60; apa. thera 1.1.286) sutvā sotāpattiphale patiṭṭhāya attano sahāyakassa moggallānassapi tameva gāthaṃ abhāsi. Sopi sotāpattiphale patiṭṭhahi. Te ubhopi sañcayaṃ oloketvā attano parisāya saddhiṃ bhagavato santike pabbajiṃsu. Tesu moggallāno sattāhena arahattaṃ pāpuṇi, sāriputto aḍḍhamāsena. Ubhopi te satthā aggasāvakaṭṭhāne ṭhapesi. Sāriputtattherena ca arahattaṃ pattadivaseyeva sannipātaṃ akāsi.

Tathāgate pana tasmiññeva veḷuvanuyyāne viharante suddhodanamahārājā ‘‘putto kira me chabbassāni dukkarakārikaṃ caritvā paramābhisambodhiṃ patvā pavattavaradhammacakko rājagahaṃ upanissāya veḷuvane viharatī’’ti sutvā aññataraṃ amaccaṃ āmantesi – ‘‘ehi bhaṇe, tvaṃ purisasahassaparivāro rājagahaṃ gantvā mama vacanena ‘pitā te suddhodanamahārājā daṭṭhukāmo’ti vatvā mama puttaṃ gaṇhitvā ehī’’ti āha. So ‘‘evaṃ, devā’’ti rañño vacanaṃ sirasā sampaṭicchitvā purisasahassaparivāro khippameva saṭṭhiyojanamaggaṃ gantvā dasabalassa catuparisamajjhe nisīditvā dhammadesanāvelāyaṃ vihāraṃ pāvisi. So ‘‘tiṭṭhatu tāva raññā pahitasāsana’’nti parisapariyante ṭhito satthu dhammadesanaṃ sutvā yathāṭhitova saddhiṃ purisasahassena arahattaṃ patvā pabbajjaṃ yāci. Bhagavā ‘‘etha bhikkhavo’’ti hatthaṃ pasāresi. Sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā saṭṭhivassikattherā viya ahesuṃ. Arahattaṃ pattakālato paṭṭhāya pana ariyā nāma majjhattāva hontīti, so raññā pahitasāsanaṃ dasabalassa na kathesi. Rājā – ‘‘neva gato āgacchati, na sāsanaṃ suyyatī’’ti ‘‘ehi bhaṇe, tvaṃ gacchā’’ti eteneva niyāmena aññaṃ amaccaṃ pesesi. Sopi gantvā purimanayeneva saddhiṃ parisāya arahattaṃ patvā tuṇhī ahosi. Puna rājā ‘‘ehi bhaṇe, tvaṃ gaccha, tvaṃ gacchā’’ti eteneva niyāmena aparepi satta amacce pesesi. Te sabbe nava purisasahassaparivārā nava amaccā attano kiccaṃ niṭṭhāpetvā tuṇhībhūtā tattheva vihariṃsu.

Rājā sāsanamattampi āharitvā ācikkhantaṃ alabhitvā cintesi – ‘‘ettakāpi janā mayi sinehābhāvena sāsanamattampi na paccāhariṃsu, ko nu kho me sāsanaṃ karissatī’’ti sabbaṃ rājabalaṃ olokento kāḷudāyiṃ addasa. So kira rañño sabbatthasādhako abbhantariko ativiya vissāsiko amacco bodhisattena saddhiṃ ekadivase jāto sahapaṃsukīḷako sahāyo. Atha naṃ rājā āmantesi – ‘‘tāta kāḷudāyi, ahaṃ mama puttaṃ daṭṭhukāmo navapurisasahassaparivārena nava amacce pesesiṃ, tesu ekopi āgantvā sāsanamattaṃ ārocento nāma natthi. Dujjāno kho pana me jīvitantarāyo, jīvamānoyevāhaṃ puttaṃ daṭṭhukāmo. Sakkhissasi nu kho me puttaṃ dassetu’’nti? ‘‘Sakkhissāmi, deva, sace pabbajituṃ labhissāmī’’ti. ‘‘Tāta, tvaṃ pabbajito vā apabbajito vā mayhaṃ puttaṃ dassehī’’ti. So ‘‘sādhu, devā’’ti rañño sāsanaṃ ādāya rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ patvā ehibhikkhubhāvena pabbajitvā vihāsi.

Satthā buddho hutvā paṭhamaṃ antovassaṃ isipatane vasitvā vuṭṭhavasso pavāretvā uruvelaṃ gantvā tattha tayo māse vasanto tebhātikajaṭile vinetvā bhikkhusahassaparivāro phussamāsapuṇṇamāyaṃ rājagahaṃ gantvā dve māse vasi. Ettāvatā bārāṇasito nikkhantassa pañca māsā jātā, sakalo hemanto atikkanto. Kāḷudāyittherassa āgatadivasato sattaṭṭhadivasā vītivattā. Thero phagguṇamāsapuṇṇamāyaṃ cintesi – ‘‘atikkanto dāni hemanto, vasantasamayo anuppatto, manussehi sassādīni uddharitvā sammukhasammukhaṭṭhānehi maggā dinnā, haritatiṇasañchannā pathavī, supupphitā vanasaṇḍā, paṭipajjanakkhamā maggā, kālo dasabalassa ñātisaṅgahaṃ kātu’’nti. Atha bhagavantaṃ upasaṅkamitvā –

‘‘Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;

Te accimantova pabhāsayanti, samayo mahāvīra bhāgī rasānaṃ…pe…. (theragā. 527);

‘‘Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;

Saddalā haritā bhūmi, esa kālo mahāmunī’’ti. –

Saṭṭhimattāhi gāthāhi dasabalassa kulanagaragamanavaṇṇaṃ vaṇṇesi. Atha naṃ satthā – ‘‘kiṃ nu kho, udāyi, madhurassarena gamanavaṇṇaṃ vaṇṇesī’’ti āha. ‘‘Tumhākaṃ, bhante, pitā suddhodanamahārājā tumhe passitukāmo, karotha ñātakānaṃ saṅgaha’’nti. ‘‘Sādhu, udāyi, karissāmi ñātakānaṃ saṅgahaṃ, bhikkhusaṅghassa ārocehi, gamiyavattaṃ paripūressantī’’ti. ‘‘Sādhu, bhante’’ti thero tesaṃ ārocesi.

Bhagavā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi, kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatisahassehi khīṇāsavabhikkhūhi parivuto rājagahā nikkhamitvā divase divase yojanaṃ gacchati. ‘‘Rājagahato saṭṭhiyojanaṃ kapilavatthuṃ dvīhi māsehi pāpuṇissāmī’’ti aturitacārikaṃ pakkāmi. Theropi ‘‘bhagavato nikkhantabhāvaṃ rañño ārocessāmī’’ti vehāsaṃ abbhuggantvā rañño nivesane pāturahosi. Rājā theraṃ disvā tuṭṭhacitto mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā adāsi. Thero uṭṭhāya gamanākāraṃ dassesi. ‘‘Nisīditvā bhuñja, tātā’’ti. ‘‘Satthu santikaṃ gantvā bhuñjissāmi, mahārājā’’ti. ‘‘Kahaṃ pana, tāta, satthā’’ti? ‘‘Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya cārikaṃ nikkhanto, mahārājā’’ti. Rājā tuṭṭhamānaso āha – ‘‘tumhe imaṃ paribhuñjitvā yāva mama putto imaṃ nagaraṃ pāpuṇāti, tāvassa itova piṇḍapātaṃ pariharathā’’ti. Thero adhivāsesi. Rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭṭetvā uttamassa bhojanassa pūretvā ‘‘tathāgatassa dethā’’ti therassa hatthe patiṭṭhāpesi. Thero sabbesaṃ passantānaṃyeva pattaṃ ākāse khipitvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ āharitvā satthu hatthe ṭhapesi. Satthā taṃ paribhuñji. Eteneva upāyena thero divase divase piṇḍapātaṃ āhari. Satthāpi antarāmagge raññoyeva piṇḍapātaṃ paribhuñji. Theropi bhattakiccāvasāne divase divase ‘‘ajja bhagavā ettakaṃ āgato, ajja ettaka’’nti buddhaguṇapaṭisaṃyuttāya ca kathāya sakalaṃ rājakulaṃ satthudassanaṃ vināyeva satthari sañjātappasādaṃ akāsi. Teneva naṃ bhagavā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyī’’ti (a. ni. 1.219, 225) etadagge ṭhapesi.

Sākiyāpi kho anuppatte bhagavati ‘‘amhākaṃ ñātiseṭṭhaṃ passissāmā’’ti sannipatitvā bhagavato vasanaṭṭhānaṃ vīmaṃsamānā ‘‘nigrodhasakkassa ārāmo ramaṇīyo’’ti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphahatthā paccuggamanaṃ karontā sabbālaṅkārapaṭimaṇḍite daharadahare nāgaradārake ca nāgaradārikāyo ca paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumārikāyo ca, tesaṃ anantarā sāmaṃ gandhapupphādīhi pūjayamānā bhagavantaṃ gahetvā nigrodhārāmameva agamaṃsu. Tattha bhagavā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisīdi. Sākiyā nāma mānajātikā mānatthaddhā, te ‘‘siddhatthakumāro amhehi daharataro, amhākaṃ kaniṭṭho, bhāgineyyo, putto, nattā’’ti cintetvā daharadahare rājakumāre āhaṃsu – ‘‘tumhe vandatha, mayaṃ tumhākaṃ piṭṭhito nisīdissāmā’’ti.

Tesu evaṃ avanditvā nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā ‘‘na maṃ ñātayo vandanti, handa dāni te vandāpessāmī’’ti abhiññāpādakaṃ catutthaṃ jhānaṃ samāpajjitvā tato vuṭṭhāya ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okiramāno viya kaṇḍambarukkhamūle yamakapāṭihāriyasadisaṃ pāṭihāriyaṃ akāsi. Rājā taṃ acchariyaṃ disvā āha – ‘‘bhante, tumhākaṃ jātadivase kāladevalassa vandanatthaṃ upanītānaṃ vopāde parivattetvā brāhmaṇassa matthake patiṭṭhite disvāpi ahaṃ tumhākaṃ pāde vandiṃ, ayaṃ me paṭhamavandanā. Vappamaṅgaladivase ca jambucchāyāya sirisayane nipannānaṃ vojambucchāyāya aparivattanaṃ disvāpi pāde vandiṃ, ayaṃ me dutiyavandanā. Idāni pana imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi ahaṃ tumhākaṃ pāde vandāmi, ayaṃ me tatiyavandanā’’ti. Raññā pana vandite bhagavantaṃ avanditvā ṭhātuṃ samattho nāma ekasākiyopi nāhosi, sabbe vandiṃsuyeva.

Iti bhagavā ñātayo vandāpetvā ākāsato otaritvā paññattāsane nisīdi. Nisinne bhagavati sikhāpatto ñātisamāgamo ahosi, sabbe ekaggacittā hutvā nisīdiṃsu. Tato mahāmegho pokkharavassaṃ vassi. Tambavaṇṇaṃ udakaṃ heṭṭhā viravantaṃ gacchati, temitukāmova temeti, atemitukāmassa sarīre ekabindumattampi na patati. Taṃ disvā sabbe acchariyabbhutacittā jātā ‘‘aho acchariyaṃ, aho abbhuta’’nti kathaṃ samuṭṭhāpesuṃ. Satthā ‘‘na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ vassati, atītepi vassī’’ti imissā aṭṭhuppattiyā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathesi. Dhammakathaṃ sutvā sabbe uṭṭhāya vanditvā pakkamiṃsu. Ekopi rājā vā rājamahāmatto vā ‘‘sve amhākaṃ bhikkhaṃ gaṇhathā’’ti vatvā gato nāma natthi.

Satthā punadivase vīsatibhikkhusahassaparivuto kapilavatthuṃ piṇḍāya pāvisi. Taṃ na koci gantvā nimantesi, na pattaṃ vā aggahesi. Bhagavā indakhīle ṭhitova āvajjesi – ‘‘kathaṃ nu kho pubbabuddhā kulanagare piṇḍāya cariṃsu, kiṃ uppaṭipāṭiyā issarajanānaṃ gharāni agamaṃsu, udāhu sapadānacārikaṃ cariṃsū’’ti? Tato ekabuddhassapi uppaṭipāṭiyā gamanaṃ adisvā ‘‘mayāpi dāni ayameva tesaṃ vaṃso paggahetabbo, āyatiñca mama sāvakā mamaññeva anusikkhantā piṇḍacārikavattaṃ paripūressantī’’ti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya cari. ‘‘Ayyo kira siddhatthakumāro piṇḍāya caratī’’ti dvibhūmikatibhūmikādīsu pāsādesu sīhapañjaraṃ vivaritvā mahājano dassanabyāvaṭo ahosi.

Rāhulamātāpi devī – ‘‘ayyaputto kira imasmiṃyeva nagare mahantena rājānubhāvena suvaṇṇasivikādīhi vicaritvā idāni kesamassuṃ ohāretvā kāsāyavatthanivāsano kapālahattho piṇḍāya carati, sobhati nu kho’’ti sīhapañjaraṃ vivaritvā olokayamānā bhagavantaṃ nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo obhāsetvā byāmappabhāparikkhepasamupabyūḷhāya asītānubyañjanappabhāsitāya dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitāya anopamāya buddhasiriyā virocamānaṃ disvā uṇhīsato paṭṭhāya yāva pādatalā –

‘‘Siniddhanīlamudukuñcitakeso, sūriyanimmalatalābhinalāṭo;

Yuttatuṅgamudukāyatanāso, raṃsijālavikasito narasīho’’ti. –

Evamādikāhi dasahi narasīhagāthāhi abhitthavitvā ‘‘tumhākaṃ putto piṇḍāya caratī’’ti rañño ārocesi. Rājā saṃviggahadayo hatthena sāṭakaṃ saṇḍapento turitaturito nikkhamitvā vegena gantvā bhagavato purato ṭhatvā āha – ‘‘kinnu kho, bhante, amhe lajjāpetha, kimatthaṃ piṇḍāya caratha, kiṃ ‘ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ laddhu’nti saññaṃ karitthā’’ti? ‘‘Vaṃsacārittametaṃ, mahārāja, amhāka’’nti. ‘‘Nanu, bhante, amhākaṃ vaṃso nāma mahāsammatakhattiyavaṃso, ettha ca ekakhattiyopi bhikkhācarako nāma natthī’’ti. ‘‘Ayaṃ, mahārāja, khattiyavaṃso nāma tava vaṃso. Amhākaṃ pana ‘dīpaṅkaro koṇḍañño…pe… kassapo’ti ayaṃ buddhavaṃso nāma. Ete ca aññe ca anekasahassasaṅkhā buddhā bhikkhācāreneva jīvikaṃ kappesu’’nti antaravīthiyaṃ ṭhitova –

‘‘Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti. (dha. pa. 168) –

Imaṃ gāthamāha. Gāthāpariyosāne rājā sotāpattiphale patiṭṭhāsi.

‘‘Dhammañcare sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti. (dha. pa. 169) –

Imaṃ gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi, mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) sutvā anāgāmiphale patiṭṭhāsi, maraṇasamaye setacchattassa heṭṭhā sirisayane nipannoyeva arahattaṃ pāpuṇi. Araññavāsena padhānānuyogakiccaṃ rañño nāhosi. So sotāpattiphalaṃ sacchikatvāyeva pana bhagavato pattaṃ gahetvā saparisaṃ bhagavantaṃ mahāpāsādaṃ āropetvā paṇītena khādanīyena bhojanīyena parivisi. Bhattakiccapariyosāne sabbaṃ itthāgāraṃ āgantvā bhagavantaṃ vandi ṭhapetvā rāhulamātaraṃ. Sā pana ‘‘gaccha, ayyaputtaṃ vandāhī’’ti parijanena vuccamānāpi ‘‘sace mayhaṃ guṇo atthi, sayameva mama santikaṃ ayyaputto āgamissati, āgatameva naṃ vandissāmī’’ti vatvā na agamāsi.

Bhagavā rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rājadhītāya sirigabbhaṃ gantvā ‘‘rājadhītā yathāruci vandamānā na kiñci vattabbā’’ti vatvā paññattāsane nisīdi. Sā vegenāgantvā gopphakesu gahetvā pādapiṭṭhiyaṃ sīsaṃ parivattetvā yathājjhāsayaṃ vandi. Rājā rājadhītāya bhagavati sinehabahumānādiguṇasampattiṃ kathesi – ‘‘bhante, mama dhītā ‘tumhehi kāsāyāni vatthāni nivāsitānī’ti sutvā tato paṭṭhāya kāsāyavatthanivatthā jātā, tumhākaṃ ekabhattikabhāvaṃ sutvā ekabhattikāva jātā, tumhehi mahāsayanassa chaḍḍitabhāvaṃ sutvā paṭṭikāmañcakeyeva nipannā, tumhākaṃ mālāgandhādīhi viratabhāvaṃ ñatvā viratamālāgandhāva jātā, attano ñātakehi ‘mayaṃ paṭijaggissāmā’ti sāsane pesitepi tesu ekañātakampi na olokesi, evaṃ guṇasampannā me, bhante, dhītā’’ti. ‘‘Anacchariyaṃ, mahārāja, ayaṃ idāni tayā rakkhiyamānā rājadhītā paripakke ñāṇe attānaṃ rakkheyya, esā pubbe anārakkhā pabbatapāde vicaramānā aparipakkepi ñāṇe attānaṃ rakkhī’’ti vatvā candakinnarījātakaṃ (jā. 1.14.18 ādayo) kathetvā uṭṭhāyāsanā pakkāmi.

Punadivase pana nandassa rājakumārassa abhisekagehappavesanavivāhamaṅgalesu vattamānesu tassa gehaṃ gantvā kumāraṃ pattaṃ gāhāpetvā pabbājetukāmo maṅgalaṃ vatvā uṭṭhāyāsanā pakkāmi. Janapadakalyāṇī kumāraṃ gacchantaṃ disvā ‘‘tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī’’ti vatvā gīvaṃ pasāretvā olokesi. So bhagavantaṃ ‘‘pattaṃ gaṇhathā’’ti vattuṃ avisahamāno vihāraṃyeva agamāsi. Taṃ anicchamānaṃyeva bhagavā pabbājesi. Iti bhagavā kapilavatthuṃ gantvā tatiyadivase nandaṃ pabbājesi.

Sattame divase rāhulamātāpi kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi – ‘‘passa, tāta, etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhayo ahesuṃ tyassa nikkhamanakālato paṭṭhāya na passāma, gaccha, naṃ dāyajjaṃ yācāhi – ‘ahaṃ, tāta, kumāro abhisekaṃ patvā cakkavattī bhavissāmi, dhanena me attho, dhanaṃ me dehi. Sāmiko hi putto pitusantakassā’’’ti. Kumāro ca bhagavato santikaṃ gantvāva pitusinehaṃ labhitvā haṭṭhacitto ‘‘sukhā te, samaṇa, chāyā’’ti vatvā aññañca bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco anumodanaṃ vatvā uṭṭhāyāsanā pakkāmi. Kumāropi ‘‘dāyajjaṃ me, samaṇa, dehi, dāyajjaṃ me, samaṇa, dehī’’ti bhagavantaṃ anubandhi. Na bhagavā kumāraṃ nivattāpesi, parijanopi bhagavatā saddhiṃ gacchantaṃ nivattetuṃ nāsakkhi. Iti so bhagavatā saddhiṃ ārāmameva agamāsi.

Tato bhagavā cintesi – ‘‘yaṃ ayaṃ pitusantakaṃ dhanaṃ icchati, taṃ vaṭṭānugataṃ savighātaṃ, handassa me bodhimaṇḍe paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ karomī’’ti āyasmantaṃ sāriputtaṃ āmantesi – ‘‘tena hi, sāriputta, rāhulaṃ pabbājehī’’ti. Thero taṃ pabbājesi. Pabbajite ca pana kumāre rañño adhimattaṃ dukkhaṃ uppajji, taṃ adhivāsetuṃ asakkonto bhagavantaṃ upasaṅkamitvā ‘‘sādhu, bhante, ayyā mātāpitūhi ananuññātaṃ puttaṃ na pabbājeyyu’’nti varaṃ yāci. Bhagavā ca tassa varaṃ datvā punekadivase rājanivesane katabhattakicco ekamantaṃ nisinnena raññā ‘‘bhante, tumhākaṃ dukkarakārikakāle ekā devatā maṃ upasaṅkamitvā ‘putto te kālaṅkato’ti āha, tassā vacanaṃ asaddahanto ‘na mayhaṃ putto sambodhiṃ appatvā kālaṃ karotī’ti taṃ paṭikkhipi’’nti vutte ‘‘tumhe idāni kiṃ saddahissatha, ye tumhe pubbepi aṭṭhikāni dassetvā ‘putto te mato’ti vutte na saddahitthā’’ti imissā aṭṭhuppattiyā mahādhammapālajātakaṃ kathesi. Kathāpariyosāne rājā anāgāmiphale patiṭṭhahi.

Iti bhagavā pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṅghaparivuto punadeva rājagahaṃ gantvā sītavane vihāsi. Tasmiṃ samaye anāthapiṇḍiko gahapati pañcahi sakaṭasatehi bhaṇḍaṃ ādāya rājagahaṃ gantvā attano piyasahāyakassa seṭṭhino gehaṃ gantvā tattha buddhassa bhagavato uppannabhāvaṃ sutvā balavapaccūse devatānubhāvena vivaṭena dvārena satthāraṃ upasaṅkamitvā dhammaṃ sutvā sotāpattiphale patiṭṭhāya, dutiye divase buddhappamukhassa saṅghassa mahādānaṃ datvā sāvatthiṃ āgamanatthāya satthu paṭiññaṃ gahetvā antarāmagge pañcacattālīsayojanaṭṭhāne satasahassaṃ datvā yojanike yojanike vihāraṃ kāretvā jetavanaṃ koṭisanthārena aṭṭhārasahi hiraññakoṭīhi kiṇitvā navakammaṃ paṭṭhapesi. So majjhe dasabalassa gandhakuṭiṃ kāresi, taṃ parivāretvā asītiyā mahātherānaṃ pāṭiyekkaṃ ekasannivesane āvāse ekakuṭikadvikuṭikahaṃsavaṭṭakadīgharassasālāmaṇḍapādivasena sesasenāsanāni pokkharaṇicaṅkamanarattiṭṭhānadivāṭṭhānāni cāti aṭṭhārasakoṭipariccāgena ramaṇīye bhūmibhāge manoramaṃ vihāraṃ kāretvā dasabalassa āgamanatthāya dūtaṃ pāhesi. Satthā tassa vacanaṃ sutvā mahābhikkhusaṅghaparivāro rājagahā nikkhamitvā anupubbena sāvatthinagaraṃ pāpuṇi.

Mahāseṭṭhipi kho vihāramahaṃ sajjetvā tathāgatassa jetavanaṃ pavisanadivase puttaṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā alaṅkatapaṭiyatteheva pañcahi kumārasatehi saddhiṃ pesesi. So saparivāro pañcavaṇṇavatthasamujjalāni pañca dhajasatāni gahetvā dasabalassa purato ahosi, tesaṃ pacchato mahāsubhaddā cūḷasubhaddāti dve seṭṭhidhītaro pañcahi kumārikāsatehi saddhiṃ puṇṇaghaṭe gahetvā nikkhamiṃsu, tāsaṃ pacchato seṭṭhibhariyā sabbālaṅkārapaṭimaṇḍitā pañcahi mātugāmasatehi saddhiṃ puṇṇapātiyo gahetvā nikkhami, sabbesaṃ pacchato mahāseṭṭhi ahatavatthanivattho ahatavatthanivattheheva pañcahi seṭṭhisatehi saddhiṃ bhagavantaṃ abbhuggañchi. Bhagavā imaṃ upāsakaparisaṃ purato katvā mahābhikkhusaṅghaparivuto attano sarīrappabhāya suvaṇṇarasasekasiñcanāni viya vanantarāni kurumāno anantāya buddhalīlāya aparimāṇāya buddhasiriyā jetavanavihāraṃ pāvisi.

Atha naṃ anāthapiṇḍiko āpucchi – ‘‘kathāhaṃ, bhante, imasmiṃ vihāre paṭipajjāmī’’ti? ‘‘Tena hi, gahapati, imaṃ vihāraṃ āgatānāgatassa cātuddisassa bhikkhusaṅghassa patiṭṭhāpehī’’ti. ‘‘Sādhu, bhante’’ti mahāseṭṭhi suvaṇṇabhiṅgāraṃ ādāya dasabalassa hatthe udakaṃ pātetvā ‘‘imaṃ jetavanavihāraṃ āgatānāgatassa cātuddisassa buddhappamukhassa bhikkhusaṅghassa dammī’’ti adāsi. Satthā vihāraṃ paṭiggahetvā anumodanaṃ karonto –

‘‘Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Sarīsape ca makase, sisire cāpi vuṭṭhiyo.

‘‘Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

‘‘Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

‘‘Vihāre kāraye ramme, vāsayettha bahussute;

Tesaṃ annañca pānañca, vatthasenāsanāni ca.

‘‘Dadeyya ujubhūtesu, vippasannena cetasā;

Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti. (cūḷava. 295) –

Vihārānisaṃsaṃ kathesi. Anāthapiṇḍiko dutiyadivasato paṭṭhāya vihāramahaṃ ārabhi. Visākhāya vihāramaho catūhi māsehi niṭṭhito, anāthapiṇḍikassa pana vihāramaho navahi māsehi niṭṭhāsi. Vihāramahepi aṭṭhāraseva koṭiyo pariccāgaṃ agamaṃsu. Iti ekasmiṃyeva vihāre catupaṇṇāsakoṭisaṅkhaṃ dhanaṃ pariccaji.

Atīte pana vipassissa bhagavato kāle punabbasumitto nāma seṭṭhi suvaṇṇiṭṭhakāsanthārena kiṇitvā tasmiṃyeva ṭhāne yojanappamāṇaṃ saṅghārāmaṃ kāresi. Sikhissa pana bhagavato kāle sirivaḍḍho nāma seṭṭhi suvaṇṇaphālasanthārena kiṇitvā tasmiṃyeva ṭhāne tigāvutappamāṇaṃ saṅghārāmaṃ kāresi. Vessabhussa bhagavato kāle sotthiyo nāma seṭṭhi suvaṇṇahatthipadasanthārena kiṇitvā tasmiṃyeva ṭhāne aḍḍhayojanappamāṇaṃ saṅghārāmaṃ kāresi. Kakusandhassa bhagavato kāle accuto nāma seṭṭhi suvaṇṇiṭṭhakāsanthārena kiṇitvā tasmiṃyeva ṭhāne gāvutappamāṇaṃ saṅghārāmaṃ kāresi. Koṇāgamanassa bhagavato kāle uggo nāma seṭṭhi suvaṇṇakacchapasanthārena kiṇitvā tasmiṃyeva ṭhāne aḍḍhagāvutappamāṇaṃ saṅghārāmaṃ kāresi. Kassapassa bhagavato kāle sumaṅgalo nāma seṭṭhi suvaṇṇayaṭṭhisanthārena kiṇitvā tasmiṃyeva ṭhāne soḷasakarīsappamāṇaṃ saṅghārāmaṃ kāresi. Amhākaṃ pana bhagavato kāle anāthapiṇḍiko nāma seṭṭhi kahāpaṇakoṭisanthārena kiṇitvā tasmiṃyeva ṭhāne aṭṭhakarīsappamāṇaṃ saṅghārāmaṃ kāresi. Idaṃ kira ṭhānaṃ sabbabuddhānaṃ avijahitaṭṭhānameva.

Iti mahābodhimaṇḍe sabbaññutappattito yāva mahāparinibbānamañcā yasmiṃ yasmiṃ ṭhāne bhagavā vihāsi, idaṃ santikenidānaṃ nāmāti veditabbaṃ.

Santikenidānakathā niṭṭhitā.

Nidānakathā niṭṭhitā.

Therāpadānaṃ

1. Buddhavaggo

Abbhantaranidānavaṇṇanā

5.

‘‘Atha buddhāpadānāni, suṇātha suddhamānasā;

Tiṃsapāramisampuṇṇā, dhammarājā asaṅkhiyā’’ti. –

Ettha athāti adhikārantarūpadassanatthe nipātapadaṃ, vibhattiyuttāyuttanipātadvayesu vibhattiyuttanipātapadaṃ. Atha vā –

‘‘Adhikāre maṅgale ceva, nipphannatthevadhāraṇe;

Anantarepagamane, atha-saddo pavattati’’.

Tathā hi –

‘‘Adhikiccaṃ adhiṭṭhānaṃ, adhiatthaṃ vibhāsati;

Seṭṭhajeṭṭhakabhāvena, adhikāro vidhīyate’’ti. –

Vuttattā buddhānaṃ samattiṃsapāramidhammānaṃ adhikiccato, seṭṭhajeṭṭhato adhikāraṭṭhena atha-saddena yuttamapadānānīti. Tividhabodhisattānaṃ pūjāmaṅgalasabhāvato ‘‘pūjā ca pūjaneyyānaṃ, etaṃ maṅgalamuttama’’nti vacanato (khu. pā. 5.3; su. ni. 262) maṅgalaṭṭhena atha-saddena yuttamapadānānīti. Buddhādīnaṃ bhagavantānaṃ sampattikiccassa arahattamaggena nipphannato nipphannaṭṭhena atha-saddena yuttamapadānānīti. Buddhādīnaṃ arahattamaggādikusalato aññakusalānaṃ abhāvato avadhāraṇaṭṭhena nivāraṇaṭṭhena atha-saddena yuttamapadānānīti. Khuddakapāṭhasaṅgahānantaraṃ saṅgahitanti anantaraṭṭhena atha-saddena yuttamapadānānīti. Ito khuddakapāṭhato paṭṭhāyāti apagamanaṭṭhena atha-saddena yuttamapadānānīti.

Buddhoti ettha bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, pabbajjāsaṅkhātena buddho, adutiyaṭṭhena buddho, taṇhāpahānaṭṭhena buddho, ekāyanamaggaṃ gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhā buddho, buddhi buddhaṃ bodhoti anatthantarametaṃ. Yathā nīlādivaṇṇayogato paṭo ‘‘nīlo paṭo, ratto paṭo’’ti vuccati, evaṃ buddhaguṇayogato buddho. Atha vā ‘‘bodhi’’vuccati catūsu maggesu ñāṇaṃ, tena ñāṇena sakaladiyaḍḍhasahassakilesārigaṇe khepetvā nibbānādhigamanato ñāṇaṃ ‘‘bodhī’’ti vuccati. Tena sampayutto samaṅgīpuggalo buddho. Teneva ñāṇena paccekabuddhopi sabbakilese khepetvā nibbānamadhigacchati. Buddhānaṃ pana catūsu asaṅkhyeyyesu kappasatasahassesu ca pāramiyo pūretvā bodhiñāṇassādhigatattā ca indriyaparopariyattañāṇamahākaruṇāsamāpattiñāṇayamakapāṭihīrañāṇasabbaññutaññāṇa- anāvaraṇaāsayānusayādiasādhāraṇañāṇānaṃ samadhigatattā ca ekāyapi dhammadesanāya asaṅkhyeyyāsattanikāye dhammāmataṃ pāyetvā nibbānassa pāpanato ca tadeva ñāṇaṃ buddhānamevādhikabhāvato tesameva sambuddhānaṃ apadānaṃ kāraṇaṃ buddhāpadānaṃ. Tañhi duvidhaṃ kusalākusalavasena. Paccekabuddhā pana na tathā kātuṃ samatthā, annādipaccayadāyakānaṃ saṅgahaṃ karontāpi –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;

Pūrentu cittasaṅkappā, cando pannaraso yathā.

‘‘Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;

Pūrentu cittasaṅkappā, maṇi jotiraso yathā’’ti. (dī. ni. aṭṭha. 2.95 pubbūpanissayasampattikathā; a. ni. aṭṭha. 1.1.192; dha. pa. aṭṭha. 1.sāmāvatīvatthu) –

Imāhi dvīhiyeva gāthāhi dhammaṃ desenti. Desentāpi asaṅkhyeyyasattanikāye bodhetuṃ na sakkuṇanti, tasmā na sabbaññubuddhasadisā hutvā pāṭiekkaṃ visuṃ buddhāti paccekabuddhā. Tesaṃ apadānaṃ kāraṇaṃ paccekabuddhāpadānaṃ.

Ciraṃ ṭhitāti therā. Atha vā thiratarasīlācāramaddavādiguṇehi yuttāti therā. Atha vā thiravarasīlasamādhipaññāvimuttivimuttiñāṇadassanaguṇehi yuttāti therā. Atha vā thiratarasaṅkhātapaṇītānuttarasantinibbānamadhigatāti therā, therānaṃ apadānāni therāpadānāni. Tathā tādiguṇehi yuttāti therī, therīnaṃ apadānāni therīpadānāni. Tesu buddhāpadāne pañceva apadānāni, pañceva suttantā. Tenāhu porāṇā –

‘‘Pañceva apadānāni, pañca suttāni yassa ca;

Idaṃ buddhāpadānanti, paṭhamaṃ anulomato’’ti.

Paccekabuddhāpadānepi pañceva apadānāni, pañceva suttantā. Tenāhu porāṇā –

‘‘Pañceva apadānāni, pañca suttāni yassa ca;

Idaṃ paccekabuddhāpadānanti, dutiyaṃ anulomato’’ti.

Therāpadānesu dasādhikapañcasatāpadānāni, vaggato ekapaññāsa vaggā. Tenāhu porāṇā –

‘‘Pañcasatadasapadānāni, ekapaññāsa vaggato;

Idaṃ therāpadānanti, tatiyaṃ anulomato’’ti.

Therīapadānesu cattālīsaṃ apadānāni, vaggato caturo vaggā. Tenāhu porāṇā –

‘‘Cattālīsaṃpadānāni, catuvaggāni yassa ca;

Idaṃ therīpadānanti, catutthaṃ anulomato’’ti.

Apadānanti ettha apadāna-saddo kāraṇagahaṇaapagamanapaṭipāṭiakkosanādīsu dissati. Tathā hi esa ‘‘khattiyānaṃ apadānaṃ, brāhmaṇānaṃ apadāna’’ntiādīsu kāraṇe dissati, khattiyānaṃ kāraṇaṃ brāhmaṇānaṃ kāraṇanti attho. ‘‘Upāsakānaṃ apadāna’’ntiādīsu gahaṇe dissati, saṃsuṭṭhu gahaṇanti attho. ‘‘Vāṇijānaṃ apadānaṃ, suddānaṃ apadāna’’ntiādīsu apagamane dissati, tato tato tesaṃ apagamananti attho. ‘‘Piṇḍapātiko bhikkhu sapadānacāravasena piṇḍāya caratī’’tiādīsu paṭipāṭiyā dissati, gharapaṭipāṭiyā caratīti attho. ‘‘Apagatā ime sāmaññā, apagatā ime brahmaññāti apadānetī’’tiādīsu akkosane dissati, akkosati paribhāsatīti attho. Idha pana kāraṇe dissati. Tasmā buddhānaṃ apadānāni buddhāpadāni, buddhakāraṇānīti attho. Gaṅgāvālukūpamānaṃ anekesaṃ buddhānaṃ dānapāramitādisamattiṃsapāramitā kāraṇanti daṭṭhabbaṃ. Atha adhikārādīsu yuttaapadānāni suddhamānasā suṇāthāti sambandho.

Tattha suddhamānasāti arahattamaggañāṇena diyaḍḍhakilesasahassaṃ khepetvā ṭhitattā suddhamānasā parisuddhacittā suddhahadayā pañcasatā khīṇāsavā imasmiṃ dhammasabhāye sannisinnā suṇātha, ohitasotā manasi karothāti attho.

Ettha pana ‘‘apadānānī’’ti avatvā paccekabuddhāpadānatherāpadānatherīapadānesu vijjamānesupi ‘‘atha buddhāpadānānī’’ti vacanaṃ khandhayamakaāyatanadhātusaccasaṅkhāraanusayayamakesu vijjamānesupi padhānavasena ādivasena ca ‘‘mūlayamaka’’nti vacanaṃ viya, terasasaṅghādisesadveaniyatatiṃsanissaggiyesu vijjamānesupi padhānavasena ādivasena ca ‘‘pārājikakaṇḍo’’ti vacanaṃ viya ca idhāpi padhānavasena ādivasena ca vuttanti daṭṭhabbaṃ.

‘‘Sammāsambuddhāpadānānī’’ti vattabbe ‘‘vaṇṇāgamo…pe… pañcavidhaṃ nirutta’’nti niruttinayena vā ‘‘tesu vuddhilopāgamavikāraviparītādesā cā’’ti suttena vā tatiyatthavācakassa sammātinipātapadassa, sayaṃsaddatthavācakassa sa-ntiupasaggapadassa ca lopaṃ katvā kitantavācībuddhasaddameva gahetvā gāthābandhasukhatthaṃ ‘‘buddhāpadānānī’’ti vuttaṃ. Tasmā sammāsambuddhāpadānānīti attho.

Iti visuddhajanavilāsiniyā apadāna-aṭṭhakathāya

Abbhantaranidānavaṇṇanā niṭṭhitā.

1. Buddhaapadānavaṇṇanā

Idāni abbhantaranidānānantaraṃ apadānaṭṭhakathaṃ kathetukāmo –

‘‘Sapadānaṃ apadānaṃ, vicitranayadesanaṃ;

Yaṃ khuddakanikāyasmiṃ, saṅgāyiṃsu mahesayo;

Tassa dāni anuppatto, atthasaṃvaṇṇanākkamo’’ti.

Tattha yaṃ apadānaṃ tāva ‘‘sakalaṃ buddhavacanaṃ ekavimuttirasa’’nti vuttattā ekarase saṅgahaṃ gacchati, dhammavinayavasena dvidhāsaṅgahe dhamme saṅgahaṃ gacchati, paṭhamamajjhimapacchimabuddhavacanesu majjhimabuddhavacane saṅgahaṃ gacchati, vinayābhidhammasuttantapiṭakesu suttantapiṭake saṅgahaṃ gacchati, dīghanikāyamajjhimasaṃyuttaaṅguttarakhuddakanikāyesu pañcasu khuddakanikāye saṅgahaṃ gacchati, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu sāsanaṅgesu gāthāya saṅgahitaṃ.

‘‘Dvāsīti buddhato gaṇhiṃ, dvesahassāni bhikkhuto;

Caturāsītisahassāni, yeme dhammā pavattino’’ti. –

Evaṃ vuttacaturāsītisahassadhammakkhandhesu katipayadhammakkhandhasaṅgahitaṃ hotīti.

Idāni taṃ apadānaṃ dassento ‘‘tiṃsapāramisampuṇṇā, dhammarājā asaṅkhiyā’’ti āha. Tattha dasapāramitāva pacchimamajjhimukkaṭṭhavasena dasapāramīdasaupapāramīdasaparamatthapāramīnaṃ vasena samattiṃsapāramī. Tāhi saṃsuṭṭhu puṇṇā sampuṇṇā samannāgatā samaṅgībhūtā ajjhāpannā saṃyuttāti tiṃsapāramisampuṇṇā. Sakalalokattayavāsine sattanikāye mettākaruṇāmuditāupekkhāsaṅkhātāhi catūhi brahmavihārasamāpattīhi vā phalasamāpattivihārena vā ekacittabhāvena attano ca kāye rañjenti allīyāpentīti rājāno, dhammena rājāno dhammarājā, itthambhūtā buddhā. Dasasataṃ sahassaṃ dasasahassaṃ satasahassaṃ dasasatasahassaṃ koṭi pakoṭi koṭippakoṭi nahutaṃ ninnahutaṃ akkhobhiṇi bindu abbudaṃ nirabbudaṃ ahahaṃ ababaṃ aṭaṭaṃ sogandhikaṃ uppalaṃ kumudaṃ puṇḍarikaṃ padumaṃ kathānaṃ mahākathānaṃ asaṅkhyeyyānaṃ vasena asaṅkhiyā saṅkhārahitā dhammarājāno atītā vigatā niruddhā abbhatthaṃ gatāti adhippāyo.

6. Tesu atītabuddhesu katādhikārañca attanā bodhisattabhūtena cakkavattiraññā hutvā katasambhārañca ānandattherena puṭṭho bhagavā ‘‘sambodhiṃ buddhaseṭṭhāna’’ntiādimāha. Bho ānanda, mama apadānaṃ suṇohīti adhippāyo. Ānanda, ahaṃ pubbe bodhisambhārapūraṇakāle cakkavattirājā hutvā seṭṭhānaṃ pasaṭṭhānaṃ paṭividdhacatusaccānaṃ buddhānaṃ sambodhiṃ catusaccamaggañāṇaṃ sabbaññutaññāṇaṃ vā sirasā abhivādayeti sambandho. Sasaṅghe sāvakasaṅghasahite lokanāyake lokajeṭṭhe buddhe dasahi aṅgulīhi ubhohi hatthapuṭehi namassitvā vanditvā sirasā sīsena abhivādaye ādarena thomanaṃ katvā paṇāmaṃ karomīti attho.

7. Yāvatā buddhakhettesūti dasasahassacakkavāḷesu buddhakhettesu, ākāsaṭṭhā ākāsagatā, bhūmaṭṭhā bhūmitalagatā, veḷuriyādayo satta ratanā asaṅkhiyā saṅkhārahitā, yāvatā yattakā, vijjanti. Tāni sabbāni manasā cittena samāhare, saṃ suṭṭhu cittena adhiṭṭhahitvā āharissāmīti attho, mama pāsādassa sāmantā rāsiṃ karomīti attho.

8. Tattha rūpiyabhūmiyanti tasmiṃ anekabhūmimhi pāsāde rūpiyamayaṃ rajatamayaṃ bhūmiṃ nimmitanti attho. Ahaṃ ratanamayaṃ sattahi ratanehi nimmitaṃ anekasatabhūmikaṃ pāsādaṃ ubbiddhaṃ uggataṃ nabhamuggataṃ ākāse jotamānaṃ māpayinti attho.

9. Tameva pāsādaṃ vaṇṇento ‘‘vicittathambha’’ntyādimāha. Vicittehi anekehi masāragallādivaṇṇehi thambhehi ussāpitaṃ sukataṃ suṭṭhu kataṃ lakkhaṇayuttaṃ ārohapariṇāhavasena suṭṭhu vibhattaṃ anekakoṭisatagghanatoraṇanimmitattā mahārahaṃ. Punapi kiṃ visiṭṭhaṃ? Kanakamayasaṅghāṭaṃ suvaṇṇehi katatulāsaṅghāṭavalayehi yuttaṃ, tattha ussāpitakontehi ca chattehi ca maṇḍitaṃ sobhitaṃ pāsādanti sambandho.

10. Punapi pāsādasseva sobhaṃ vaṇṇento ‘‘paṭhamā veḷuriyā bhūmī’’tyādimāha. Tassa anekasatabhūmipāsādassa subhā iṭṭhā kantā manāpā abbhasamā valāhakapaṭalasadisā vimalā nimmalā veḷuriyamaṇimayā nīlavaṇṇā paṭhamā bhūmi ahosīti attho. Jalajanaḷinapadumehi ākiṇṇā samaṅgībhūtā varāya uttamāya kañcanabhūmiyā suvaṇṇabhūmiyāva sobhatīti attho.

11. Tasseva pāsādassa kāci bhūmi pavāḷaṃsā pavāḷakoṭṭhāsā pavāḷavaṇṇā, kāci bhūmi lohitakā lohitavaṇṇā, kāci bhūmi subhā manoharā indagopakavaṇṇābhā rasmiyo niccharamānā, kāci bhūmi dasa disā obhāsatīti attho.

12. Tasmiṃyeva pāsāde niyyūhā niggatapamukhasālā ca suvibhattā suṭṭhu vibhattā koṭṭhāsato visuṃ visuṃ katā sīhapañjarā sīhadvārā ca. Caturo vedikāti catūhi vedikāvalayehi jālakavāṭehi ca manoramā manaallīyanakā gandhāveḷā gandhadāmā ca olambantīti attho.

13. Tasmiṃyeva pāsāde sattaratanabhūsitā sattaratanehi sobhitā kūṭāgārā. Kiṃ bhūtā? Nīlā nīlavaṇṇā, pītā pītavaṇṇā suvaṇṇavaṇṇā, lohitakā lohitakavaṇṇā rattavaṇṇā, odātā odātavaṇṇā setavaṇṇā, suddhakāḷakā amissakāḷavaṇṇā, kūṭāgāravarūpetā kūṭāgāravarehi kaṇṇikakūṭāgāravarehi upeto samannāgato so pāsādoti attho.

14. Tasmiṃyeva pāsāde olokamayā uddhammukhā padumā supupphitā padumā sobhanti, sīhabyagghādīhi vāḷamigagaṇehi ca haṃsakoñcamayūrādipakkhisamūhehi ca sobhito so pāsādoti attho. Atiucco hutvā nabhamuggatattā nakkhattatārakāhi ākiṇṇo candasūrehi candasūriyarūpehi ca maṇḍito so pāsādoti attho.

15. So eva cakkavattissa pāsādo hemajālena suvaṇṇajālena sañchannā, soṇṇakiṅkaṇikāyuto suvaṇṇakiṅkaṇikajālehi yuto samannāgatoti attho. Manoramā manallīyanakā soṇṇamālā suvaṇṇapupphapantiyo vātavegena vātappahārena kūjanti saddaṃ karontīti attho.

16. Mañjeṭṭhakaṃ mañjiṭṭhavaṇṇaṃ, lohitakaṃ lohitavaṇṇaṃ, pītakaṃ pītavaṇṇaṃ, haripiñjaraṃ jambonadasuvaṇṇavaṇṇaṃ pañjaravaṇṇañca dhajaṃ nānāraṅgehi anekehi vaṇṇehi, sampītaṃ rañjitaṃ dhajaṃ, ussitaṃ tasmiṃ pāsāde ussāpitaṃ. Dhajamālinīti liṅgavipallāsavasena vuttaṃ, dhajamālāyutto so pāsādoti attho.

17. Tasmiṃ pāsāde attharaṇādayo vaṇṇento ‘‘na naṃ bahū’’tyādimāha. Tattha naṃ pāsādaṃ bahūhi avijjamānaṃ nāma natthīti attho, nānāsayanavicittā anekehi attharaṇehi vicittā sobhitā mañcapīṭhādisayanā anekasatā anekasatasaṅkhyā, kiṃ bhūtā? Phalikā phalikamaṇimayā phalikāhi katā, rajatāmayā rajatehi katā, maṇimayā nīlamaṇīhi katā, lohitaṅgā rattajātimaṇīhi katā, masāragallamayā kabaravaṇṇamaṇīhi katā, saṇhakāsikasanthatā saṇhehi sukhumehi kāsikavatthehi atthatā.

18. Pāvurāti pāvuraṇā. Kīdisā? Kambalā lomasuttehi katā, dukūlā dukūlapaṭehi katā, cīnā cīnapaṭehi katā, pattuṇṇā pattuṇṇadese jātapaṭehi katā, paṇḍu paṇḍuvaṇṇā, vicittattharaṇaṃ anekehi attharaṇehi pāvuraṇehi ca vicittaṃ, sabbaṃ sayanaṃ, manasā cittena, ahaṃ paññapesinti attho.

19. Tadeva pāsādaṃ vaṇṇento ‘‘tāsu tāsveva bhūmīsū’’tiādimāha. Tattha ratanakūṭalaṅkatanti ratanamayakūṭehi ratanakaṇṇikāhi alaṅkataṃ sobhitanti attho. Maṇiverocanā ukkāti verocanamaṇīhi rattamaṇīhi katā, ukkā daṇḍapadīpā. Dhārayantā sutiṭṭhareti ākāse suṭṭhu dhārayantā gaṇhantā anekasatajanā suṭṭhu tiṭṭhantīti attho.

20. Puna tadeva pāsādaṃ vaṇṇento ‘‘sobhanti esikāthambhā’’tiādimāha. Tattha esikāthambhā nāma nagaradvāre sobhanatthāya nikhātā thambhā, subhā iṭṭhā, kañcanatoraṇā suvaṇṇamayā, jambonadā jambonadasuvaṇṇamayā ca, sāramayā khadirarukkhasāramayā ca rajatamayā ca toraṇā sobhanti, esikā ca toraṇā ca taṃ pāsādaṃ sobhayantīti attho.

21. Tasmiṃ pāsāde suvibhattā anekā sandhī kavāṭehi ca aggaḷehi ca cittitā sobhitā sandhiparikkhepā sobhayantīti attho, ubhatoti tassa pāsādassa ubhosu passesu, puṇṇaghaṭā anekehi padumehi anekehi ca uppalehi, saṃyutā puṇṇā taṃ pāsādaṃ sobhayantīti attho.

22-23. Evaṃ pāsādassa sobhaṃ vaṇṇetvā ratanamayaṃ pāsādañca sakkārasammānañca pakāsento ‘‘atīte sabbabuddhe cā’’tiādimāha. Tattha atīteti atikkante vigate kāle jāte bhūte, sasaṅghe sāvakasamūhasahite, sabbe lokanāyake buddhe sabhāvena pakativaṇṇena rūpena saṇṭhānena ca, sasāvake sāvakasahite, buddhe nimminitvā yena dvārena pāsādo pavisitabbo hoti, tena dvārena pavisitvā sasāvakā sabbe buddhā sabbasoṇṇamaye sakalasuvaṇṇamaye, pīṭhe nisinnā ariyamaṇḍalā ariyasamūhā ahesunti attho.

24-25. Etarahi vattamāne kāle anuttarā uttaravirahitā ye ca buddhā atthi saṃvijjanti, te ca paccekabuddhe anekasate sayambhū sayameva bhūte aññācariyarahite, aparājite khandhakilesābhisaṅkhāramaccudevaputtamārehi aparājite, jayamāpanne santappesinti attho. Bhavanaṃ mayhaṃ pāsādaṃ atītakāle ca vattamānakāle ca, sabbe buddhā samāruhuṃ saṃ suṭṭhu āruhiṃsūti attho.

26. Ye dibbā divi bhavā dibbā devaloke jātā, ye ca bahū kapparukkhā atthi. Ye ca mānusā manusse jātā ye ca bahū kapparukkhā atthi, tato sabbaṃ dussaṃ samāhantvā saṃ suṭṭhu āharitvā tecīvarāni kāretvā te paccekabuddhe ticīvarehi acchādemīti sambandho.

27. Evaṃ ticīvarehi acchādetvā pārupāpetvā tesaṃ nisinnānaṃ paccekabuddhānaṃ sampannaṃ madhuraṃ khajjaṃ khāditabbaṃ pūvādi kiñci, madhuraṃ bhojjaṃ bhuñjitabbaṃ āhārañca, madhuraṃ sāyanīyaṃ lehanīyañca, sampannaṃ madhuraṃ pivitabbaṃ aṭṭhapānañca, bhojanaṃ bhuñjitabbaṃ āhārañca, subhe sundare maṇimaye selamaye patte saṃ suṭṭhu pūretvā adāsiṃ paṭiggahāpesinti attho.

28. Sabbe te ariyamaṇḍalā sabbe te ariyasamūhā, dibbacakkhu samā hutvā maṭṭhāti dibbacakkhusamaṅgino hutvā maṭṭhā kilesehi rahitattā siliṭṭhā sobhamānā cīvarasaṃyutā ticīvarehi samaṅgībhūtā madhurasakkharāhi ca telena ca madhuphāṇitehi ca paramannena uttamena annena ca mayā tappitā appitā paripūritā ahesunti attho.

29. Te evaṃ santappitā ariyamaṇḍalā ratanagabbhaṃ sattahi ratanehi nimmitagabbhaṃ gehaṃ, pavisitvā guhāsayā guhāyaṃ sayamānā, kesarīva kesarasīhā iva, mahārahamhi sayane anagghe mañce, sīhaseyyamakappayuṃ yathā sīho migarājā dakkhiṇapassena sayanto pāde pādaṃ accādhāya dakkhiṇahatthaṃ sīsūpadhānaṃ katvā vāmahatthaṃ ujukaṃ ṭhapetvā vāladhiṃ antarasatthiyaṃ katvā niccalo sayati, evaṃ seyyaṃ kappayuṃ kariṃsūti attho.

30. Te evaṃ sīhaseyyaṃ kappetvā sampajānā satisampajaññasampannā. Samuṭṭhāya saṃ suṭṭhu uṭṭhahitvā sayane pallaṅkamābhujuṃ ūrubaddhāsanaṃ kariṃsūti attho.

31. Gocaraṃ sabbabuddhānanti sabbesaṃ atītānāgatānaṃ buddhānaṃ gocaraṃ ārammaṇabhūtaṃ jhānaratisamappitā jhānaratiyā saṃ suṭṭhu appitā samaṅgībhūtā ahesunti attho, aññe dhammāni desentīti tesu paccekabuddhesu aññe ekacce dhamme desenti, aññe ekacce iddhiyā paṭhamādijjhānakīḷāya kīḷanti ramanti.

32. Aññe ekacce abhiññā pañca abhiññāyo vasibhāvitā vasīkariṃsu, pañcasu abhiññāsu āvajjanasamāpajjanavuṭṭhānaadhiṭṭhānapaccavekkhaṇasaṅkhātāhi pañcavasitāhi vasībhāvaṃ itā gatā pattā abhiññāyo, appenti samāpajjanti. Aññe ekacce anekasahassiyo vikubbanāni ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotīti evamādīni iddhivikubbanāni vikubbanti karontīti attho.

33. Buddhāpi buddheti evaṃ sannipatitesu paccekabuddhesu sabbaññutaññāṇassa visayaṃ ārammaṇabhūtaṃ pañhaṃ buddhā buddhe pucchantīti attho. Te buddhā atthagambhīratāya gambhīraṃ nipuṇaṃ sukhumaṃ, ṭhānaṃ kāraṇaṃ, paññāya vinibujjhare visesena niravasesato bujjhanti.

34. Tadā mama pāsāde sannipatitā sāvakāpi buddhe pañhaṃ pucchanti, buddhā sāvake sisse pañhaṃ pucchanti, te buddhā ca sāvakā ca aññamaññaṃ pañhaṃ pucchitvā aññamaññaṃ byākaronti vissajjenti.

35. Puna te sabbe ekato dassento ‘‘buddhā paccekabuddhā cā’’tiādimāha. Tattha buddhā sammāsambuddhā, paccekabuddhā ca sāvakā ca sissā paricārakā nissitakā ete sabbe, sakāya sakāya ratiyā ramamānā sallīnā mama pāsāde abhiramantīti attho.

36. Evaṃ tasmiṃ vejayantapāsāde paccekabuddhānaṃ ācārasampattiṃ dassetvā idāni attano ānubhāvaṃ dassento so tilokavijayo cakkavattirājā ‘‘chattā tiṭṭhantu ratanā’’tiādimāha. Tattha ratanā sattaratanamayā, chattā kañcanāveḷapantikā suvaṇṇajālehi olambitā tiṭṭhantu. Muttājālaparikkhittā muttājālehi parivāritā, sabbe chattā mama matthake muddhani, dhārentūti cintitamatteyeva chattā pātubhūtā hontīti attho.

37. Soṇṇatārakacittitā suvaṇṇatārakāhi daddallamānā celavitānā bhavantu nibbattantu. Vicittā anekavaṇṇā, malyavitatā pupphapatthaṭā, sabbe anekavitānā, matthake nisīdanaṭṭhānassa uparibhāge dhārentūti attho.

38-40. Malyadāmehi anekasugandhapupphadāmehi vitatā parikiṇṇā, gandhadāmehi candanakuṅkumatagarādisugandhadāmehi, sobhitā pokkharaṇīti sambandho. Dussadāmehi pattuṇṇacīnādianagghadussadāmehi, parikiṇṇā sattaratanadāmehi bhūsitā alaṅkatā pokkharaṇī, pupphābhikiṇṇā campakasaḷalasogandhikādisugandhapupphehi abhikiṇṇā suṭṭhu vicittā sobhitā. Punarapi kiṃ bhūtā pokkharaṇī? Surabhigandhasugandhehi bhūsitā vāsitā. Samantato gandhapañcaṅgulalaṅkatā pañcahi aṅgulehi limpitagandhehi alaṅkatā, hemacchadanachāditā suvaṇṇachadanehi suvaṇṇavitānehi chāditā, pāsādassa cātuddisā pokkharaṇiyo padumehi ca uppalehi ca suṭṭhu santhatā patthaṭā suvaṇṇarūpe suvaṇṇavaṇṇā, khāyantu, padmareṇurajuggatā padumareṇūhi dhūlīhi ca ākiṇṇā pokkharaṇiyo sobhantūti attho.

41. Mama vejayantapāsādassa samantato pādapā campakādayo rukkhā sabbe pupphantu ete puppharukkhā. Sayameva pupphā muñcitvā vigaḷitvā gantvā bhavanaṃ okiruṃ, okiṇṇā pāsādassa upari karontūti attho.

42. Tattha tasmiṃ mama vejayantapāsāde sikhino mayūrā naccantū, dibbahaṃsā devatāhaṃsā, pakūjare saddaṃ karontu, karavīkā ca madhurasaddā kokilā gāyantu gītavākyaṃ karontu, apare anuttā ca dijasaṅghā pakkhino samūhā pāsādassa samantato madhuraravaṃ ravantūti attho.

43. Pāsādassa samantako sabbā ātatavitatādayo bheriyo vajjantu haññantu, sabbā tā anekatantiyo vīṇā rasantu saddaṃ karontu, sabbā anekappakārā saṅgītiyo pāsādassa samantato vattantu pavattantu gāyantūti attho.

44-5. Yāvatā yattake ṭhāne buddhakhettamhi dasasahassicakkavāḷe tato pare cakkavāḷe, jotisampannā pabhāsampannā acchinnā mahantā samantato ratanāmayā sattahi ratanehi katā khacitā soṇṇapallaṅkā suvaṇṇapallaṅkā tiṭṭhantu, pāsādassa samantato dīparukkhā padīpadhāraṇā telarukkhā jalantu, padīpehi pajjalantu, dasasahassiparamparā dasasahassīnaṃ paramparā dasasahassiyo ekapajjotā ekapadīpā viya bhavantu ujjotantūti attho.

46. Naccagītesu chekā gaṇikā naccitthiyo ca lāsikā mukhena saddakārikā ca pāsādassa samantato naccantu, accharāgaṇā devitthisamūhā naccantu, nānāraṅgā anekavaṇṇā nānāraṅgamaṇḍalā pāsādassa samantato naccantu, padissantu pākaṭā hontūti attho.

47. Tadā ahaṃ tilokavijayo nāma cakkavattirājā hutvā sakalacakkavāḷe dumagge rukkhagge pabbatagge himavantacakkavāḷapabbatādīnaṃ agge sinerūpabbatamuddhani ca sabbaṭṭhānesu vicittaṃ anekavaṇṇavicittaṃ pañcavaṇṇikaṃ nīlapītādipañcavaṇṇaṃ sabbaṃ dhajaṃ ussāpemīti attho.

48. Narā lokantarā narā ca nāgalokato nāgā ca devalokato gandhabbā ca devā ca sabbe upentu upagacchantu, te narādayo namassantā mama namakkāraṃ karontā pañjalikā katahatthapuṭā mama vejayantaṃ pāsādaṃ parivārayunti attho.

49. Evaṃ so tilokavijayo cakkavattirājā pāsādassa ca attano ca ānubhāvaṃ vaṇṇetvā idāni attanā sampattikatapuññaphalaṃ samādapento ‘‘yaṃ kiñci kusalaṃ kamma’’ntiādimāha. Yaṃ kiñci kusalakammasaṅkhātaṃ kiriyaṃ kattabbaṃ atthi, taṃ sabbaṃ mama mayā kāyenavācāyamanasā vā tīhi dvārehi kataṃ tidase sukataṃ suṭṭhu kataṃ, tāvatiṃsabhavane uppajjanārahaṃ katanti attho.

50. Puna samādapento ‘‘ye sattā saññino’’tiādimāha. Tattha ye sattā manussā vā devā vā brahmāno vā saññino saññāsahitā atthi, ye ca sattā asaññino saññārahitā asaññā sattā santi, te sabbe sattā mayhaṃ mayā kataṃ puññaphalaṃ, bhāgī bhavantu puññavantā hontūti attho.

51. Punapi samādapento bodhisatto ‘‘yesaṃ kata’’ntiādimāha. Mayā kataṃ puññaṃ yehi naranāgagandhabbadevehi suviditaṃ ñātaṃ, tesaṃ mayā dinnaṃ puññaphalaṃ, tasmiṃ mayā kate puññe dinnabhāvaṃ ye narādayo na jānanti, devā gantvā tesaṃ taṃ nivedayuṃ ārocayunti attho.

52. Sabbalokamhi ye sattā āhāranissitā jīvanti, te sabbe sattā manuññaṃ bhojanaṃ sabbaṃ mama cetasā mama cittena labhantu, mama puññiddhiyā labhantūti attho.

53. Manasā pasannena cittena yaṃ dānaṃ mayā dinnaṃ tasmiṃ dāne cittena pasādaṃ āvahiṃ uppādesiṃ. Sabbasambuddhā ca paccekā paṭiekkā jinasāvakā ca mayā cakkavattiraññā pūjitā.

54. Sukatena tena kammena saddahitvā katena kusalakammena, cetanāpaṇidhīhi ca cittena katapatthanāhi ca, mānusaṃ dehaṃ manussasarīraṃ, jahitvā chaḍḍetvā, ahaṃ tāvatiṃsaṃ devalokaṃ agacchiṃ agamāsiṃ, suttappabuddho viya tattha uppajjinti attho.

55. Tato tilokavijayo cakkavattirājā kālaṅkato, tato paṭṭhāya āgate duve bhave dve jātiyo pajānāmi devatte devattabhāve mānuse manussattabhāve ca, tato jātidvayato aññaṃ gatiṃ aññaṃ upapattiṃ na jānāmi na passāmi, manasā cittena patthanāphalaṃ patthitapatthanāphalanti attho.

56. Devānaṃ adhiko homīti yadi devesu jāto, āyuvaṇṇabalatejehi devānaṃ adhiko jeṭṭho seṭṭho ahosinti attho. Yadi manussesu jāto, manujādhipo manussānaṃ adhipati issaro bhavāmi, tathā rājabhūto abhirūpena rūpasampattiyā ca lakkhaṇena ārohapariṇāhādilakkhaṇena ca sampanno sampuṇṇo uppannuppannabhave paññāya paramatthajānanapaññāya asamo samarahito, mayā sadiso koci natthīti attho.

57. Mayā katapuññasambhārena puññaphalena uppannuppannabhave seṭṭhaṃ pasaṭṭhaṃ madhuraṃ vividhaṃ anekappakāraṃ bhojanañca anappakaṃ bahusattaratanañca vividhāni, anekappakārāni pattuṇṇakoseyyādivatthāni ca nabhā ākāsato maṃ mama santikaṃ khippaṃ sīghaṃ upenti upagacchanti.

58-66. Pathabyā pathaviyā pabbate ca ākāse ca udake ca vane ca yaṃ yaṃ yattha yattha hatthaṃ pasāremi nikkhipāmi, tato tato dibbā bhakkhā dibbā āhārā maṃ mama santikaṃ upenti upagacchanti, pātubhavantīti attho. Tathā yathākkamaṃ sabbe ratanā. Sabbe candanādayo gandhā. Sabbe yānā vāhanā. Sabbe campakanāgapunnāgādayo mālā pupphā. Sabbe alaṅkārā ābharaṇā. Sabbā dibbakaññā. Sabbe madhusakkharā. Sabbe pūpādayo khajjā khāditabbā maṃ mama santikaṃ upenti upagacchanti.

67-68. Sambodhivarapattiyāti uttamacatumaggañāṇapattiyā pāpuṇanatthāya. Mayā yaṃ uttamadānaṃ kataṃ pūritaṃ, tena uttamadānena selasaṅkhātaṃ pabbataṃ sakalaṃ ekaninnādaṃ karonto bahalaṃ giraṃ puthulaṃ ghosaṃ gajjento, sadevakaṃ lokaṃ sakalaṃ manussadevalokaṃ hāsayanto somanassappattaṃ karonto loke sakalalokattaye vivaṭṭacchado buddho ahaṃ bhavāmīti attho.

69. Disā dasavidhā loketi cakkavāḷaloke dasavidhā dasakoṭṭhāsā disā honti, tattha koṭṭhāse yāyato yāyantassa gacchantassa antakaṃ natthīti attho, cakkavattikāle tasmiṃ mayā gatagataṭṭhāne disābhāge vā buddhakhettā buddhavisayā asaṅkhiyā saṅkhārahitā.

70. Pabhā pakittitāti tadā cakkavattirājakāle mayhaṃ pabhā cakkaratanamaṇiratanādīnaṃ pabhā ālokā yamakā yugaḷayugaḷā hutvā raṃsivāhanā raṃsiṃ muñcamānā pakittitā pākaṭā, etthantare dasasahassicakkavāḷantare raṃsijālaṃ raṃsisamūhaṃ, āloko vipulo bahutaro bhave ahosīti attho.

71. Ettake lokadhātumhīti dasasahassicakkavāḷesu sabbe janā maṃ passantu dakkhantūti attho. Sabbe devā yāva brahmanivesanā yāva brahmalokā maṃ anuvattantu anukūlā bhavantu.

72. Visiṭṭhamadhunādenāti visaṭṭhena madhurena nādena, amatabherimāhaninti amatabheriṃ devadundubhiṃ pahariṃ, etthantare etasmiṃ dasasahassicakkavāḷabbhantare sabbe janā mana madhuraṃ giraṃ saddaṃ suṇantu manasi karontu.

73. Dhammameghena vassante dhammadesanāmayena nādena tabbohāraparamatthagambhīramadhurasukhumatthavasse vassante vassamāne sammāsambuddhānubhāvena sabbe bhikkhubhikkhunīādayo anāsavā nikkilesā hontu bhavantu. Yettha pacchimakā sattāti ettha etesu rāsibhūtesu catūsu parisasattesu ye sattā pacchimakā guṇavasena heṭṭhimakā, te sabbe sotāpannā bhavantūti adhippāyo.

74. Tadā tilokavijayacakkavattirājakāle dātabbakaṃ dātabbayuttakaṃ, dānaṃ katvā, asesato nissesena, sīlaṃ sīlapāramiṃ, pūretvā nekkhamme nekkhammapāramitāya, pāramiṃ koṭiṃ patvā, uttamaṃ sambodhiṃ catumaggañāṇaṃ, patto bhavāmi bhaveyyaṃ.

75. Paṇḍite paññavante medhāvino paripucchitvā ‘‘kiṃ, bhante, kattabbaṃ? Kiṃ na kattabbaṃ? Kiṃ kusalaṃ? Kiṃ akusalaṃ? Kiṃ katvā saggamokkhadvayassa bhāgī hotī’’ti pucchitvā, evaṃ paññāpāramiṃ pūretvāti attho. Katvā vīriyamuttamanti uttamaṃ seṭṭhaṃ ṭhānanisajjādīsu avicchinnaṃ vīriyaṃ katvā, vīriyapāramiṃ pūretvāti attho. Sakalaviruddhajanehi kataanādarādhivāsanākhantiyā pāramiṃ koṭiṃ gantvā khantipāramiṃ pūretvā uttamaṃ sambodhiṃ uttamaṃ sambuddhattaṃ patto bhavāmi bhaveyyaṃ.

76. Katvā daḷhamadhiṭṭhānanti ‘‘mama sarīrajīvitesu vinassantesupi puññakammato na viramissāmī’’ti acalavasena daḷhaṃ adhiṭṭhānapāramiṃ katvā ‘‘sīse chijjamānepi musāvādaṃ na kathessāmī’’ti saccapāramitāya koṭiṃ pūriya pūretvā ‘‘sabbe sattā sukhī averā’’tiādinā mettāpāramitāya koṭiṃ patvā uttamaṃ sambodhiṃ pattoti attho.

77. Sajīvakājīvakavatthūnaṃ lābhe ca tesaṃ alābhe ca kāyikacetasikasukhe ceva tathā dukkhe ca sādarajanehi kate, sammāne ceva omāne, ca sabbattha samako samānamānaso upekkhāpāramiṃ pūretvā uttamaṃ sambodhiṃ patto pāpuṇeyyanti attho.

78. Kosajjaṃ kusītabhāvaṃ, bhayato bhayavasena ‘‘apāyadukkhabhāgī’’ti disvā ñatvā akosajjaṃ akusītabhāvaṃ alīnavuttiṃ, vīriyaṃ khemato khemavasena ‘‘nibbānagāmī’’ti disvā ñatvā āraddhavīriyā hotha bhavatha. Esā buddhānusāsanī esā buddhānaṃ anusiṭṭhi.

79. Vivādaṃ bhayato disvāti vivādaṃ kalahaṃ bhayato disvā ‘‘apāyabhāgī’’ti disvā ñatvā avivādaṃ vivādato viramaṇaṃ ‘‘nibbānappattī’’ti, khemato disvā ñatvā samaggā ekaggacittā sakhilā siliṭṭhā mettāya dhuragatāya sobhamānā hothāti attho. Esā kathā mantanā udīraṇā buddhānaṃ anusāsanī ovādadānaṃ.

80. Pamādaṃ ṭhānanisajjādīsu sativippavāsena viharaṇaṃ bhayato ‘‘nibbattanibbattaṭṭhānesu dukkhitadurūpaappannapānatādisaṃvattanakaṃ apāyādigamanañcā’’ti disvā ñatvā, appamādaṃ sabbakiriyāsu satiyā viharaṇaṃ, khemato vaḍḍhito ‘‘nibbānasampāpuṇana’’nti disvā paccakkhato ñatvā aṭṭhaṅgikaṃ maggaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti aṭṭhaavayavaṃ sammāsambodhiyā maggaṃ adhigamūpāyaṃ bhāvetha vaḍḍhetha manasi karotha, esā kathā bhāsanā udīraṇā buddhānusāsanī buddhānaṃ anusiṭṭhīti attho.

81. Samāgatā bahū buddhāti anekasatasahassasaṅkhyā paccekabuddhā samāgatā rāsibhūtā, sabbaso sabbappakārena arahantā ca khīṇāsavā anekasatasahassā samāgatā rāsibhūtā. Tasmā te buddhe ca arahante ca vandamāne vandanārahe namassatha aṅgapaccaṅganamakkārena namassatha vandatha.

82. Evaṃ iminā mayā vuttappakārena acintiyā cintetuṃ asakkuṇeyyā, buddhā, buddhadhammāti buddhehi desitā cattāro satipaṭṭhānā…pe… aṭṭhaṅgiko maggo, pañcakkhandhā, hetupaccayo ārammaṇapaccayotiādayo dhammā, buddhānaṃ vā sabhāvā acintiyā cintetuṃ asakkuṇeyyā, acintiye cintāvisayātikkante pasannānaṃ devamanussānaṃ vipāko devamanussasampattinibbānasampattisaṅkhāto cintetuṃ asakkuṇeyyo saṅkhyātikkanto hoti bhavati.

Iti ettāvatā ca yathā addhānagāmino ‘‘maggaṃ no ācikkhā’’ti puṭṭhena ‘‘vāmaṃ muñcitvā dakkhiṇaṃ gaṇhathā’’ti vutte tena maggena gāmanigamarājadhānīsu kattabbakiccaṃ niṭṭhāpetvā puna muñcitena aparena vāmamaggena gatāpi gāmanigamādīsu kattabbakiccaṃ niṭṭhāpenti, evameva buddhāpadānaṃ kusalāpadānavasena niṭṭhāpetvā tadeva akusalāpadānavasena vitthāretuṃ idaṃ pañhakammaṃ –

‘‘Dukkarañca abbhakkhānaṃ, abbhakkhānaṃ punāparaṃ;

Abbhakkhānaṃ silāvedho, sakalikāpi ca vedanā.

‘‘Nāḷāgiri sattacchedo, sīsadukkhaṃ yavakhādanaṃ;

Piṭṭhidukkhamatīsāro, ime akusalakāraṇā’’ti.

Attha paṭhamapañhe – dukkaranti chabbassāni dukkarakārikā. Atīte kassapasammāsambuddhakāle bodhisatto jotipālo nāma brāhmaṇamāṇavo hutvā nibbatto brāhmaṇajātivasena sāsane appasanno tassa bhagavato pilotikakammanissandena ‘‘kassapo bhagavā’’ti sutvā ‘‘kuto muṇḍakassa samaṇassa bodhi, bodhi paramadullabhā’’ti āha. So tena kammanissandena anekajātisatesu narakādidukkhamanubhavitvā tasseva bhagavato anantaraṃ teneva laddhabyākaraṇena kammena jātisaṃsāraṃ khepetvā pariyosāne vessantarattabhāvaṃ patvā tato cuto tusitabhavane nibbatto. Devatāyācanena tato cavitvā sakyakule nibbatto ñāṇassa paripākattā sakalajambudīparajjaṃ pahāya anomānadītīre sunisitenāsinā samakuṭakesakalāpaṃ chinditvā brahmunā ānīte iddhimaye kappassa saṇṭhānakāle padumagabbhe nibbatte aṭṭha parikkhāre paṭiggahetvā pabbajitvā bodhiñāṇadassanassa tāva aparipakkattā buddhabhāvāya maggāmaggaṃ ajānitvā chabbassāni uruvelajanapade ekāhāraekālopaekapuggalaekamaggaekāsanabhojanavasena aṭṭhicammanahārusesaṃ nimmaṃsarudhirapetarūpasadisasarīro padhānasutte (su. ni. 427 ādayo) vuttanayeneva padhānaṃ mahāvīriyaṃ dukkarakārikaṃ akāsi. So imaṃ dukkarakārikaṃ ‘‘sambodhiyā maggaṃ na hotī’’ti cintetvā gāmanigamarājadhānīsu paṇītāhāraṃ paribhuñjitvā pīṇindriyo paripuṇṇadvattiṃsamahāpurisalakkhaṇo kamena bodhimaṇḍamupagantvā pañca māre jinitvā buddho jātoti.

‘‘Avacāhaṃ jotipālo, sugataṃ kassapaṃ tadā;

Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.

‘‘Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;

Chabbassānuruvelāyaṃ, tato bodhimapāpuṇiṃ.

‘‘Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;

Kummaggena gavesissaṃ, pubbakammena vārito.

‘‘Puññapāpaparikkhīṇo, sabbasantāpavajjito;

Asoko anupāyāso, nibbāyissamanāsavo’’ti. (apa. thera 1.39.92-95);

Dutiyapañhe – abbhakkhānanti abhi akkhānaṃ paribhāsanaṃ. Atīte kira bodhisatto suddakule jāto apākaṭo appasiddho munāḷi nāma dhutto hutvā paṭivasati. Tadā mahiddhiko mahānubhāvo surabhi nāma paccekabuddho kenaci karaṇīyena tassa samīpaṭṭhānaṃ pāpuṇi. So taṃ disvāva ‘‘dussīlo pāpadhammo ayaṃ samaṇo’’tiādinā abbhācikkhi. So tena akusalanissandena narakādīsu anekavassasahassāni dukkhamanubhavitvā imasmiṃ pacchimattabhāve yadā titthiyā paṭhamataraṃ bhagavato tusitabhavane vasanasamaye ca pākaṭā hutvā sakalajanaṃ vañcetvā dvāsaṭṭhidiṭṭhiyo dīpetvā vicaranti, tadā tusitapurā cavitvā sakyarājakule nibbattitvā kamena buddho jāto. Titthiyā sūriyuggamane khajjopanakā viya vihatalābhasakkārā bhagavati āghātaṃ bandhitvā vicaranti. Tasmiṃ samaye rājagahaseṭṭhi gaṅgāya jālaṃ bandhitvā kīḷanto rattacandanaghaṭikaṃ disvā amhākaṃ gehe candanāni bahūni, imaṃ bhamaṃ āropetvā tena bhamakārehi pattaṃ likhāpetvā veḷuparamparāya laggetvā ‘‘ye imaṃ pattaṃ iddhiyā āgantvā gaṇhanti, tesaṃ bhattiko bhavissāmī’’ti bheriṃ carāpesi.

Tadā titthiyā ‘‘naṭṭhamhā dāni naṭṭhamhā dānī’’ti mantetvā nigaṇṭho nāṭaputto sakaparisaṃ evamāha – ‘‘ahaṃ veḷusamīpaṃ gantvā ākāse ullaṅganākāraṃ karomi, ‘tumhe chavadārumayaṃ pattaṃ paṭicca mā iddhiṃ karothā’ti maṃ khandhe gahetvā vārethā’’ti, te tathā gantvā tathā akaṃsu.

Tadā piṇḍolabhāradvājo ca moggallāno ca tigāvute selapabbatamatthake ṭhatvā piṇḍapātagaṇhanatthāya cīvaraṃ pārupantā taṃ kolāhalaṃ suṇiṃsu. Tesu moggallāno piṇḍolabhāradvājaṃ ‘‘tvaṃ ākāsena gantvā taṃ pattaṃ gaṇhāhī’’ti āha. So ‘‘bhante, tumheyeva bhagavatā iddhimantānaṃ aggaṭṭhāne ṭhapitā, tumheva gaṇhathā’’ti āha. Tathāpi ‘‘mayā āṇatto tvameva gaṇhāhī’’ti āṇatto attanā ṭhitaṃ tigāvutaṃ selapabbataṃ pādatale laggetvā ukkhaliyā pidhānaṃ viya sakalarājagahanagaraṃ chādesi, tadā nagaravāsino phaḷikapabbate āvutaṃ rattasuttamiva taṃ theraṃ passitvā ‘‘bhante bhāradvāja, amhe rakkhathā’’ti ugghosayiṃsu, bhītā suppādīni sīse akaṃsu. Tadā thero taṃ pabbataṃ ṭhitaṭṭhāne vissajjetvā iddhiyā gantvā taṃ pattaṃ aggahesi, tadā nagaravāsino mahākolāhalamakaṃsu.

Bhagavā veḷuvanārāme nisinno taṃ saddaṃ sutvā ‘‘kiṃ eso saddo’’ti ānandaṃ pucchi. ‘‘Bhāradvājena, bhante, pattassa gahitattā santuṭṭhā nagaravāsino ukkuṭṭhisaddamakaṃsū’’ti āha. Tadā bhagavā āyatiṃ parūpavādamocanatthaṃ taṃ pattaṃ āharāpetvā bhedāpetvā añjanupapisanaṃ katvā bhikkhūnaṃ dāpesi, dāpetvā ca pana ‘‘na, bhikkhave, iddhivikubbanā kātabbā, yo kareyya, āpatti dukkaṭassā’’ti (cūḷava. 252 thokaṃ visadisaṃ) sikkhāpadaṃ paññāpesi.

Tato titthiyā ‘‘samaṇena kira gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, te jīvitahetupi taṃ nātikkamanti, mayaṃ iddhipāṭihāriyaṃ karissāmā’’ti tattha tattha rāsibhūtā kolāhalamakaṃsu. Atha rājā bimbisāro taṃ sutvā bhagavato santikaṃ gantvā vanditvā ekamantaṃ nisinno bhagavantamevamāha – ‘‘titthiyā, bhante, ‘iddhipāṭihāriyaṃ karissāmā’ti ugghosentī’’ti. ‘‘Ahampi, mahārāja, karissāmī’’ti. ‘‘Nanu, bhante, bhagavatā sāvakānaṃ sikkhāpadaṃ paññatta’’nti. ‘‘Tameva, mahārāja, pucchissāmi, tavuyyāne ambaphalādīni khādantānaṃ ‘ettako daṇḍo’ti daṇḍaṃ ṭhapento tavāpi ekato katvā ṭhapesī’’ti. ‘‘Na mayhaṃ, bhante, daṇḍo’’ti. ‘‘Evaṃ, mahārāja, na mayhaṃ sikkhāpadaṃ paññattaṃ atthī’’ti. ‘‘Kattha, bhante, pāṭihāriyaṃ bhavissatī’’ti? ‘‘Sāvatthiyā samīpe kaṇḍambarukkhamūle, mahārājā’’ti. ‘‘Sādhu, bhante, taṃ passissāmā’’ti. Tato titthiyā ‘‘kaṇḍambarukkhamūle kira pāṭihāriyaṃ bhavissatī’’ti sutvā nagarassa sāmantā ambarukkhe chedāpesuṃ, nāgarā mahāaṅgaṇaṭṭhāne mañcātimañcaṃ aṭṭādayo bandhiṃsu, sakalajambudīpavāsino rāsibhūtā puratthimadisāyameva dvādasayojanāni pharitvā aṭṭhaṃsu. Sesadisāsupi tadanurūpenākārena sannipatiṃsu.

Bhagavāpi kāle sampatte āsāḷhipuṇṇamāsiyaṃ pātova kattabbakiccaṃ niṭṭhāpetvā taṃ ṭhānaṃ gantvā nisīdi. Tasmiṃ khaṇe kaṇḍo nāma uyyānapālo kipillikapuṭe supakkaṃ ambaphalaṃ disvā ‘‘sacāhaṃ imaṃ rañño dadeyyaṃ, kahāpaṇādisāraṃ labheyyaṃ, bhagavato upanāmite pana idhalokaparalokesu sampatti bhavissatī’’ti bhagavato upanāmesi. Bhagavā taṃ paṭiggahetvā ānandattheraṃ āṇāpesi – ‘‘imaṃ phalaṃ madditvā pānaṃ dehī’’ti. Thero tathā akāsi. Bhagavā ambarasaṃ pivitvā ambaṭṭhiṃ uyyānapālassa datvā ‘‘imaṃ ropehī’’ti āha. So vālukaṃ viyūhitvā taṃ ropesi, ānandatthero kuṇḍikāya udakaṃ āsiñci. Tasmiṃ khaṇe ambaṅkuro uṭṭhahitvā mahājanassa passantasseva sākhāviṭapapupphaphalapallavabharito paññāyittha. Patitaṃ ambaphalaṃ khādantā sakalajambudīpavāsino khayaṃ pāpetuṃ nāsakkhiṃsu.

Atha bhagavā puratthimacakkavāḷato yāva pacchimacakkavāḷaṃ, tāva imasmiṃ cakkavāḷe mahāmerumuddhani ratanacaṅkamaṃ māpetvā anekaparisāhi sīhanādaṃ nadāpento dhammapadaṭṭhakathāyaṃ vuttanayena mahāiddhipāṭihāriyaṃ katvā titthiye madditvā te vippakāraṃ pāpetvā pāṭihīrāvasāne purimabuddhāciṇṇavasena tāvatiṃsabhavanaṃ gantvā tattha vassaṃvuṭṭho nirantaraṃ temāsaṃ abhidhammaṃ desetvā mātuppamukhānaṃ anekadevatānaṃ sotāpattimaggādhigamanaṃ katvā, vuṭṭhavasso devorohanaṃ katvā anekadevabrahmagaṇaparivuto saṅkassapuradvāraṃ oruyha lokānuggahaṃ akāsi. Tadā bhagavato lābhasakkāro jambudīpamajjhottharamāno pañcamahāgaṅgā viya ahosi.

Atha titthiyā parihīnalābhasakkārā dukkhī dummanā pattakkhandhā adhomukhā nisīdiṃsu. Tadā tesaṃ upāsikā ciñcamāṇavikā nāma ativiya rūpaggappattā te tathā nisinne disvā ‘‘kiṃ, bhante, evaṃdukkhī dummanā nisinnā’’ti pucchi. ‘‘Kiṃ pana tvaṃ, bhagini, appossukkāsī’’ti? ‘‘Kiṃ, bhante’’ti? ‘‘Bhagini, samaṇassa gotamassa uppādakālato paṭṭhāya mayaṃ hatalābhasakkārā, nagaravāsino amhe na kiñci maññantī’’ti. ‘‘Mayā ettha kiṃ kātabba’’nti? ‘‘Tayā samaṇassa gotamassa avaṇṇaṃ uppādetuṃ vaṭṭatī’’ti. Sā ‘‘na mayhaṃ bhāro’’ti vatvā tattha ussāhaṃ karontī vikāle jetavanavihāraṃ gantvā titthiyānaṃ upassaye vasitvā pāto nagaravāsīnaṃ gandhādīni gahetvā bhagavantaṃ vandanatthāya gamanasamaye jetavanā viya nikkhantā, ‘‘kattha sayitā’’ti puṭṭhā ‘‘kiṃ tumhākaṃ mama sayitaṭṭhānenā’’ti vatvā pakkāmi. Sā kamena gacchante kāle pucchitā ‘‘samaṇenāhaṃ gotamena ekagandhakuṭiyaṃ sayitvā nikkhantā’’ti āha. Taṃ bālaputhujjanā saddahiṃsu, paṇḍitā sotāpannādayo na saddahiṃsu. Ekadivasaṃ sā dārumaṇḍalaṃ udare bandhitvā upari rattapaṭaṃ paridahitvā gantvā sarājikāya parisāya dhammadesanatthāya nisinnaṃ bhagavantaṃ evamāha – ‘‘bho samaṇa, tvaṃ dhammaṃ desesi, tuyhaṃ paṭicca uppannadārakagabbhiniyā mayhaṃ lasuṇamaricādīni na vicāresī’’ti? ‘‘Tathābhāvaṃ, bhagini, tvañceva pajānāsi, ahañcā’’ti. Sā ‘‘evameva methunasaṃsaggasamayaṃ dveyeva jānanti, na aññe’’ti āha.

Tasmiṃ khaṇe sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā dve devaputte āṇāpesi – ‘‘tumhesu eko mūsikavaṇṇaṃ māpetvā tassā dārumaṇḍalassa bandhanaṃ chindatu, eko vātamaṇḍalaṃ samuṭṭhāpetvā pārutapaṭaṃ uddhaṃ khipatū’’ti. Te gantvā tathā akaṃsu. Dārumaṇḍalaṃ patamānaṃ tassā pādapiṭṭhiṃ bhindi. Dhammasabhāyaṃ sannipatitā puthujjanā sabbe ‘‘are, duṭṭhacori, tvaṃ evarūpassa lokattayasāmino evarūpaṃ abbhakkhānaṃ akāsī’’ti uṭṭhahitvā ekekamuṭṭhipahāraṃ datvā sabhāya nīhariṃsu, dassanātikkantāya pathavī vivaramadāsi. Tasmiṃ khaṇe avīcito jālā uṭṭhahitvā kuladattikena rattakambaleneva taṃ acchādetvā avīcimhi pakkhipi, bhagavato lābhasakkāro atirekataro ahosi. Tena vuttaṃ –

‘‘Sabbābhibhussa buddhassa, nando nāmāsi sāvako;

Taṃ abbhakkhāya niraye, ciraṃ saṃsaritaṃ mayā.

‘‘Dasavassasahassāni, niraye saṃsariṃ ciraṃ;

Manussabhāvaṃ laddhāhaṃ, abbhakkhānaṃ bahuṃ labhiṃ.

‘‘Tena kammāvasesena, ciñcamāṇavikā mamaṃ;

Abbhācikkhi abhūtena, janakāyassa aggato’’ti. (apa. thera 1.39.70-72);

Tatiyapañhe – abbhakkhānanti abhi akkhānaṃ akkosanaṃ. Atīte kira bodhisatto apākaṭajātiyaṃ uppanno munāḷi nāma dhutto hutvā dujjanasaṃsaggabalena surabhiṃ nāma paccekabuddhaṃ ‘‘dussīlo pāpadhammo ayaṃ bhikkhū’’ti akkosi. So tena akusalena vacīkammena bahūni vassasahassāni niraye paccitvā imasmiṃ pacchimattabhāve dasapāramitāsaṃsiddhibalena buddho jāto lābhaggayasaggappatto ahosi. Puna titthiyā ussāhajātā – ‘‘kathaṃ nu kho samaṇassa gotamassa ayasaṃ uppādessāmā’’ti dukkhī dummanā nisīdiṃsu. Tadā sundarī nāmekā paribbājikā te upasaṅkamitvā vanditvā ṭhitā tuṇhībhūte kiñci avadante disvā ‘‘kiṃ mayhaṃ doso’’ti pucchi. ‘‘Samaṇena gotamena amhe viheṭhiyamāne tvaṃ appossukkā viharissasi, idaṃ tava doso’’ti. ‘‘Evamahaṃ tattha kiṃ karissāmī’’ti? ‘‘Tvaṃ samaṇassa gotamassa avaṇṇaṃ uppādetuṃ sakkhissasī’’ti? ‘‘Sakkhissāmi, ayyā’’ti vatvā tato paṭṭhāya vuttanayena diṭṭhadiṭṭhānaṃ ‘‘samaṇena gotamena ekagandhakuṭiyaṃ sayitvā nikkhantā’’ti vatvā akkosati paribhāsati. Titthiyāpi ‘‘passatha, bho, samaṇassa gotamassa kamma’’nti akkosanti paribhāsanti. Vuttañhetaṃ –

‘‘Munāḷi nāmahaṃ dhutto, pubbe aññāsu jātisu;

Paccekabuddhaṃ surabhiṃ, abbhācikkhiṃ adūsakaṃ.

‘‘Tena kammavipākena, niraye saṃsariṃ ciraṃ;

Bahū vassasahassāni, dukkhaṃ vedesi vedanaṃ.

‘‘Tena kammāvasesena, idha pacchimake bhave;

Abbhakkhānaṃ mayā laddhaṃ, sundarikāya kāraṇā’’ti. (apa. thera 1.39.67-69);

Catutthapañhe – abbhakkhānaṃ abhi visesena akkosanaṃ paribhāsanaṃ. Atīte kira bodhisatto brāhmaṇakule uppanno bahussuto bahūhi sakkato pūjito tāpasapabbajjaṃ pabbajitvā himavante vanamūlaphalāhāro bahumāṇave mante vācento vāsaṃ kappesi. Eko pañcābhiññāaṭṭhasamāpattilābhī tāpaso tassa santikaṃ agamāsi. So taṃ disvāva issāpakato taṃ adūsakaṃ isiṃ ‘‘kāmabhogī kuhako ayaṃ isī’’ti abbhācikkhi, attano sisse ca āha – ‘‘ayaṃ isi evarūpo anācārako’’ti. Tepi tatheva akkosiṃsu paribhāsiṃsu. So tena akusalakammavipākena vassasahassāni niraye dukkhamanubhavitvā imasmiṃ pacchimattabhāve buddho hutvā lābhaggayasaggappatto ākāse puṇṇacando viya pākaṭo jāto. Tatheva titthiyā abbhakkhānenapi asantuṭṭhā punapi sundariyā abbhakkhānaṃ kāretvā surādhutte pakkosāpetvā lañjaṃ datvā ‘‘tumhe sundariṃ māretvā jetavanadvārasamīpe mālākacavarena chādethā’’ti āṇāpesuṃ. Te tathā kariṃsu. Tato titthiyā ‘‘sundariṃ na passāmā’’ti rañño ārocesuṃ. Rājā ‘‘pariyesathā’’ti āha. Te attanā pātitaṭṭhānato gahetvā mañcakaṃ āropetvā rañño dassetvā ‘‘passatha, bho, samaṇassa gotamassa sāvakānaṃ kamma’’nti bhagavato bhikkhusaṅghassa ca sakalanagare avaṇṇaṃ ugghosentā vicariṃsu. Sundariṃ āmakasusāne aṭṭake ṭhapesuṃ. Rājā ‘‘sundarimārake pariyesathā’’ti āṇāpesi. Tadā dhuttā suraṃ pivitvā ‘‘tvaṃ sundariṃ māresi, tvaṃ māresī’’ti kalahaṃ kariṃsu. Rājapurisā te dhutte gahetvā rañño dassesuṃ. Rājā ‘‘kiṃ, bhaṇe, tumhehi sundarī māritā’’ti? ‘‘Āma, devā’’ti. ‘‘Kehi āṇattā’’ti? ‘‘Titthiyehi, devā’’ti. Rājā titthiye āharāpetvā bandhāpetvā ‘‘gacchatha, bhaṇe, ‘buddhassa avaṇṇatthāya amhehi sayameva sundarī mārāpitā, bhagavā tassa sāvakā ca akārakā’ti ugghosathā’’ti āha. Te tathā akaṃsu. Sakalanagaravāsino nikkaṅkhā ahesuṃ. Rājā titthiye ca dhutte ca mārāpetvā chaḍḍāpeti. Tato bhagavato bhiyyosomattāya lābhasakkāro vaḍḍhi. Tena vuttaṃ –

‘‘Brāhmaṇo sutavā āsiṃ, ahaṃ sakkatapūjito;

Mahāvane pañcasate, mante vācemi māṇave.

‘‘Tatthāgato isi bhīmo, pañcābhiñño mahiddhiko;

Tañcāhaṃ āgataṃ disvā, abbhācikkhiṃ adūsakaṃ.

‘‘Tatohaṃ avacaṃ sisse, kāmabhogī ayaṃ isi;

Mayhampi bhāsamānassa, anumodiṃsu māṇavā.

‘‘Tato māṇavakā sabbe, bhikkhamānaṃ kule kule;

Mahājanassa āhaṃsu, kāmabhogī ayaṃ isi.

‘‘Tena kammavipākena, pañcabhikkhusatā ime;

Abbhakkhānaṃ labhuṃ sabbe, sundarikāya kāraṇā’’ti. (apa. thera 1.39.73-77);

Pañcame pañhe – silāvedhoti āhatacitto silaṃ pavijjhi. Atīte kira bodhisatto ca kaniṭṭhabhātā ca ekapituputtā ahesuṃ. Te pitu accayena dāse paṭicca kalahaṃ karontā aññamaññaṃ viruddhā ahesuṃ. Bodhisatto attano balavabhāvena kaniṭṭhabhātaraṃ ajjhottharitvā tassupari pāsāṇaṃ pavijjhesi. So tena kammavipākena narakādīsu anekavassasahassāni dukkhamanubhavitvā imasmiṃ pacchimattabhāve buddho jāto. Devadatto rāhulakumārassa mātulo pubbe serivāṇijakāle bodhisattena saddhiṃ vāṇijo ahosi, te ekaṃ paṭṭanagāmaṃ patvā ‘‘tvaṃ ekavīthiṃ gaṇhāhi, ahampi ekavīthiṃ gaṇhāmī’’ti dvepi paviṭṭhā. Tesu devadattassa paviṭṭhavīthiyaṃ jiṇṇaseṭṭhibhariyā ca nattā ca dveyeva ahesuṃ, tesaṃ mahantaṃ suvaṇṇathālakaṃ malaggahitaṃ bhājanantare ṭhapitaṃ hoti, taṃ suvaṇṇathālakabhāvaṃ ajānantī ‘‘imaṃ thālakaṃ gahetvā piḷandhanaṃ dethā’’ti āha. So taṃ gahetvā sūciyā lekhaṃ kaḍḍhitvā suvaṇṇathālakabhāvaṃ ñatvā ‘‘thokaṃ datvā gaṇhissāmī’’ti cintetvā gato. Atha bodhisattaṃ dvārasamīpaṃ āgataṃ disvā ‘‘nattā, ayye, mayhaṃ kacchapuṭaṃ piḷandhanaṃ dethā’’ti. Sā taṃ pakkosāpetvā nisīdāpetvā taṃ thālakaṃ datvā ‘‘imaṃ gahetvā mayhaṃ nattāya kacchapuṭaṃ piḷandhanaṃ dethā’’ti. Bodhisatto taṃ gahetvā suvaṇṇathālakabhāvaṃ ñatvā ‘‘tena vañcitā’’ti ñatvā attano pasibbakāya ṭhapitaaṭṭhakahāpaṇe avasesabhaṇḍañca datvā kacchapuṭaṃ piḷandhanaṃ kumārikāya hatthe piḷandhāpetvā agamāsi. So vāṇijo punāgantvā pucchi. ‘‘Tāta, tvaṃ na gaṇhittha, mayhaṃ putto idañcidañca datvā taṃ gahetvā gato’’ti. So taṃ sutvāva hadayena phālitena viya dhāvitvā anubandhi. Bodhisatto nāvaṃ āruyha pakkhandi. So ‘‘tiṭṭha, mā palāyi mā palāyī’’ti vatvā ‘‘nibbattanibbattabhave taṃ nāsetuṃ samattho bhaveyya’’nti patthanaṃ akāsi.

So patthanāvasena anekesu jātisatasahassesu aññamaññaṃ viheṭhetvā imasmiṃ attabhāve sakyakule nibbattitvā kamena bhagavati sabbaññutaṃ patvā rājagahe viharante anuruddhādīhi saddhiṃ bhagavato santikaṃ gantvā pabbajitvā jhānalābhī hutvā pākaṭo bhagavantaṃ varaṃ yāci – ‘‘bhante, sabbo bhikkhusaṅgho piṇḍapātikādīni terasa dhutaṅgāni samādiyatu, sakalo bhikkhusaṅgho mama bhāro hotū’’ti. Bhagavā na anujāni. Devadatto veraṃ bandhitvā parihīnajjhāno bhagavantaṃ māretukāmo ekadivasaṃ vebhārapabbatapāde ṭhitassa bhagavato upari ṭhito pabbatakūṭaṃ paviddhesi. Bhagavato ānubhāvena aparo pabbatakūṭo taṃ patamānaṃ sampaṭicchi. Tesaṃ ghaṭṭanena uṭṭhitā papaṭikā āgantvā bhagavato pādapiṭṭhiyaṃ pahari. Tena vuttaṃ –

‘‘Vemātubhātaraṃ pubbe, dhanahetu haniṃ ahaṃ;

Pakkhipiṃ giriduggasmiṃ, silāya ca apiṃsayiṃ.

‘‘Tena kammavipākena, devadatto silaṃ khipi;

Aṅguṭṭhaṃ piṃsayī pāde, mama pāsāṇasakkharā’’ti. (apa. thera 1.39.78-79);

Chaṭṭhapañhe – sakalikāvedhoti sakalikāya ghaṭṭanaṃ. Atīte kira bodhisatto ekasmiṃ kule nibbatto daharakāle mahāvīthiyaṃ kīḷamāno vīthiyaṃ piṇḍāya caramānaṃ paccekabuddhaṃ disvā ‘‘ayaṃ muṇḍako samaṇo kuhiṃ gacchatī’’ti pāsāṇasakalikaṃ gahetvā tassa pādapiṭṭhiyaṃ khipi. Pādapiṭṭhicammaṃ chinditvā ruhiraṃ nikkhami. So tena pāpakammena anekavassasahassāni niraye mahādukkhaṃ anubhavitvā buddhabhūtopi kammapilotikavasena pādapiṭṭhiyaṃ pāsāṇasakalikaghaṭṭanena ruhiruppādaṃ labhi. Tena vuttaṃ –

‘‘Purehaṃ dārako hutvā, kīḷamāno mahāpathe;

Paccekabuddhaṃ disvāna, magge sakalikaṃ khipiṃ.

‘‘Tena kammavipākena, idha pacchimake bhave;

Vadhatthaṃ maṃ devadatto, abhimāre payyojayī’’ti. (apa. thera 1.39.80-81);

Sattamapañhe – nāḷāgirīti dhanapālako hatthī māraṇatthāya pesito. Atīte kira bodhisatto hatthigopako hutvā nibbatto hatthiṃ āruyha vicaramāno mahāpathe paccekabuddhaṃ disvā ‘‘kuto āgacchati ayaṃ muṇḍako’’ti āhatacitto khilajāto hatthinā āsādesi. So tena kammena apāyesu anekavassasahassāni dukkhaṃ anubhavitvā pacchimattabhāve buddho jāto. Devadatto ajātasatturājānaṃ sahāyaṃ katvā ‘‘tvaṃ, mahārāja, pitaraṃ ghātetvā rājā hohi, ahaṃ buddhaṃ māretvā buddho bhavissāmī’’ti saññāpetvā ekadivasaṃ rañño anuññātāya hatthisālaṃ gantvā – ‘‘sve tumhe nāḷāgiriṃ soḷasasurāghaṭe pāyetvā bhagavato piṇḍāya caraṇavelāyaṃ pesethā’’ti hatthigopake āṇāpesi. Sakalanagaraṃ mahākolāhalaṃ ahosi, ‘‘buddhanāgena hatthināgassa yuddhaṃ passissāmā’’ti ubhato rājavīthiyaṃ mañcātimañcaṃ bandhitvā pātova sannipatiṃsu. Bhagavāpi katasarīrapaṭijaggano bhikkhusaṅghaparivuto rājagahaṃ piṇḍāya pāvisi. Tasmiṃ khaṇe vuttaniyāmeneva nāḷāgiriṃ vissajjesuṃ. So vīthicaccarādayo vidhamento āgacchati. Tadā ekā itthī dārakaṃ gahetvā vīthito vīthiṃ gacchati, hatthī taṃ itthiṃ disvā anubandhi. Bhagavā ‘‘nāḷāgiri, na taṃ hanatthāya pesito, idhāgacchāhī’’ti āha. So taṃ saddaṃ sutvā bhagavantābhimukho dhāvi. Bhagavā aparimāṇesu cakkavāḷesu anantasattesu pharaṇārahaṃ mettaṃ ekasmiṃyeva nāḷāgirimhi phari. So bhagavato mettāya phuṭo nibbhayo hutvā bhagavato pādamūle nipati. Bhagavā tassa matthake hatthaṃ ṭhapesi. Tadā devabrahmādayo acchariyabbhutajātacittā pupphaparāgādīhi pūjesuṃ. Sakalanagare jaṇṇukamattā dhanarāsayo ahesuṃ. Rājā ‘‘pacchimadvāre dhanāni nagaravāsīnaṃ hontu, puratthimadvāre dhanāni rājabhaṇḍāgāre hontū’’ti bheriṃ carāpesi. Sabbe tathā kariṃsu. Tadā nāḷāgiri dhanapālo nāma ahosi. Bhagavā veḷuvanārāmaṃ agamāsi. Tena vuttaṃ –

‘‘Hatthāroho pure āsiṃ, paccekamunimuttamaṃ;

Piṇḍāya vicarantaṃ taṃ, āsādesiṃ gajenahaṃ.

‘‘Tena kammavipākena, bhanto nāḷāgirī gajo;

Giribbaje puravare, dāruṇo samupāgamī’’ti. (apa. thera 1.39.82-83);

Aṭṭhamapañhe – satthacchedoti satthena gaṇḍaphālanaṃ kuṭhārāya satthena chedo. Atīte kira bodhisatto paccantadese rājā ahosi. So dujjanasaṃsaggavasena paccantadese vāsavasena ca dhutto sāhasiko ekadivasaṃ khaggahattho pattikova nagare vicaranto nirāparādhe jane khaggena phālento agamāsi. So tena pāpakammavipākena bahūni vassasahassāni niraye paccitvā tiracchānādīsu dukkhamanubhavitvā pakkāvasesena pacchimattabhāve buddhabhūtopi heṭṭhā vuttanayena devadattena khittapāsāṇasakkhalikapahārena uṭṭhitagaṇḍo ahosi. Jīvako mettacittena taṃ gaṇḍaṃ phālesi. Vericittassa devadattassa ruhiruppādakammaṃ anantarikaṃ ahosi, mettacittassa jīvakassa gaṇḍaphālanaṃ puññameva ahosi. Tena vuttaṃ –

‘‘Rājāhaṃ pattiko āsiṃ, sattiyā purise haniṃ;

Tena kammavipākena, niraye paccisaṃ bhusaṃ.

‘‘Kammuno tassa sesena, idāni sakalaṃ mama;

Pāde chaviṃ pakappesi, na hi kammaṃ vinassatī’’ti. (apa. thera 1.39.84-85);

Navame pañhe – ‘‘sīsadukkhanti sīsābādho sīsavedanā. Atīte kira bodhisatto kevaṭṭagāme kevaṭṭo hutvā nibbatti. So ekadivasaṃ kevaṭṭapurisehi saddhiṃ macchamāraṇaṭṭhānaṃ gantvā macche mārente disvā tattha somanassaṃ uppādesi, sahagatāpi tatheva somanassaṃ uppādayiṃsu. So tena akusalakammena caturāpāye dukkhamanubhavitvā imasmiṃ pacchimattabhāve tehi purisehi saddhiṃ sakyarājakule nibbattitvā kamena buddhattaṃ pattopi sayaṃ sīsābādhaṃ paccanubhosi. Te ca sakyarājāno dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.viḍaḍūbhavatthu) vuttanayena viḍaḍūbhasaṅgāme sabbe vināsaṃ pāpuṇiṃsu. Tena vuttaṃ –

‘‘Ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako;

Macchake ghātite disvā, janayiṃ somanassakaṃ.

‘‘Tena kammavipākena, sīsadukkhaṃ ahū mama;

Sabbe sakkā ca haññiṃsu, yadā hani viṭaṭūbho’’ti. (apa. thera 1.39.86-87);

Dasamapañhe – yavakhādananti verañjāyaṃ yavataṇḍulakhādanaṃ. Atīte kira bodhisatto aññatarasmiṃ kule nibbatto jātivasena ca andhabālabhāvena ca phussassa bhagavato sāvake madhurannapāne sālibhojanādayo ca bhuñjamāne disvā ‘‘are muṇḍakasamaṇā, yavaṃ khādatha, mā sālibhojanaṃ bhuñjathā’’ti akkosi. So tena akusalakammavipākena anekavassasahassāni caturāpāye dukkhamanubhavitvā imasmiṃ pacchimattabhāve kamena buddhattaṃ patvā lokasaṅgahaṃ karonto gāmanigamarājadhānīsu caritvā ekasmiṃ samaye verañjabrāhmaṇagāmasamīpe sākhāviṭapasampannaṃ pucimandarukkhamūlaṃ pāpuṇi. Verañjabrāhmaṇo bhagavantaṃ upasaṅkamitvā anekapariyāyena bhagavantaṃ jinituṃ asakkonto sotāpanno hutvā ‘‘bhante, idheva vassaṃ upagantuṃ vaṭṭatī’’ti ārocesi. Bhagavā tuṇhībhāvena adhivāsesi. Atha punadivasato paṭṭhāya māro pāpimā sakalaverañjabrāhmaṇagāmavāsīnaṃ mārāvaṭṭanaṃ akāsi. Piṇḍāya paviṭṭhassa bhagavato mārāvaṭṭanavasena ekopi kaṭacchubhikkhāmattaṃ dātā nāhosi. Bhagavā tucchapattova bhikkhusaṅghaparivuto punāgañchi. Tasmiṃ evaṃ āgate tattheva nivuṭṭhā assavāṇijā taṃ divasaṃ dānaṃ datvā tato paṭṭhāya bhagavantaṃ pañcasatabhikkhuparivāraṃ nimantetvā pañcannaṃ assasatānaṃ bhattato vibhāgaṃ katvā yavaṃ koṭṭetvā bhikkhūnaṃ pattesu pakkhipiṃsu. Sakalassa sahassacakkavāḷadevatā sujātāya pāyāsapacanadivase viya dibbojaṃ pakkhipiṃsu. Bhagavā paribhuñji, evaṃ temāsaṃ yavaṃ paribhuñji. Temāsaccayena mārāvaṭṭane vigate pavāraṇādivase verañjo brāhmaṇo saritvā mahāsaṃvegappatto buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā vanditvā khamāpesi. Tena vuttaṃ –

‘‘Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;

Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo.

‘‘Tena kammavipākena, temāsaṃ khāditaṃ yavaṃ;

Nimantito brāhmaṇena, verañjāyaṃ vasiṃ tadā’’ti. (apa. thera 1.39.88-89);

Ekādasamapañhe piṭṭhidukkhanti piṭṭhiābādho. Atīte kira bodhisatto gahapatikule nibbatto thāmasampanno kiñci rassadhātuko ahosi. Tena samayena eko mallayuddhayodho sakalajambudīpe gāmanigamarājadhānīsu mallayuddhe vattamāne purise pātetvā jayappatto kamena bodhisattassa vasananagaraṃ patvā tasmimpi jane pātetvā gantumāraddho. Tadā bodhisatto ‘‘mayhaṃ vasanaṭṭhāne esa jayaṃ patvā gacchatī’’ti tattha nagaramaṇḍalamāgamma appoṭetvā āgaccha mayā saddhiṃ yujjhitvā gacchāti. So hasitvā ‘‘ahaṃ mahante purise pātesiṃ, ayaṃ rassadhātuko vāmanako mama ekahatthassāpi nappahotī’’ti appoṭetvā naditvā āgacchi. Te ubhopi aññamaññaṃ hatthaṃ parāmasiṃsu, bodhisatto taṃ ukkhipitvā ākāse bhamitvā bhūmiyaṃ pātento khandhaṭṭhiṃ bhinditvā pātesi. Sakalanagaravāsino ukkuṭṭhiṃ karontā appoṭetvā vatthābharaṇādīhi bodhisattaṃ pūjesuṃ. Bodhisatto taṃ mallayodhaṃ ujuṃ sayāpetvā khandhaṭṭhiṃ ujukaṃ katvā ‘‘gaccha ito paṭṭhāya evarūpaṃ mā karosī’’ti vatvā uyyojesi. So tena kammavipākena nibbattanibbattabhave sarīrasīsādi dukkhamanubhavitvā imasmiṃ pacchimattabhāve buddhabhūtopi piṭṭhirujādidukkhamanubhosi. Tasmā kadāci piṭṭhidukkhe uppanne sāriputtamoggallāne ‘‘ito paṭṭhāya dhammaṃ desethā’’ti vatvā sayaṃ sugatacīvaraṃ paññāpetvā sayati, kammapilotikaṃ nāma buddhamapi na muñcati. Vuttañhetaṃ –

‘‘Nibbuddhe vattamānamhi, mallaputtaṃ niheṭhayiṃ;

Tena kammavipākena, piṭṭhidukkhaṃ ahū mamā’’ti. (apa. thera 1.39.90);

Dvādasamapañhe atisāroti lohitapakkhandikāvirecanaṃ. Atīte kira bodhisatto gahapatikule nibbatto vejjakammena jīvikaṃ kappesi. So ekaṃ seṭṭhiputtaṃ rogena vicchitaṃ tikicchanto bhesajjaṃ katvā tikicchitvā tassa deyyadhammadāne pamādamāgamma aparaṃ osadhaṃ datvā vamanavirecanaṃ akāsi. Seṭṭhi bahudhanaṃ adāsi. So tena kammavipākena nibbattanibbattabhave lohitapakkhandikābādhena vicchito ahosi. Imasmimpi pacchimattabhāve parinibbānasamaye cundena kammāraputtena pacitasūkaramaddavassa sakalacakkavāḷadevatāhi pakkhittadibbojena āhārena saha bhuttakkhaṇe lohitapakkhandikāvirecanaṃ ahosi. Koṭisatasahassānaṃ hatthīnaṃ balaṃ khayamagamāsi. Bhagavā visākhapuṇṇamāyaṃ kusinārāyaṃ parinibbānatthāya gacchanto anekesu ṭhānesu nisīdanto pipāsito pānīyaṃ pivitvā mahādukkhena kusināraṃ patvā paccūsasamaye parinibbāyi. Kammapilotikaṃ evarūpaṃ lokattayasāmimpi na vijahati. Tena vuttaṃ –

‘‘Tikicchako ahaṃ āsiṃ, seṭṭhiputtaṃ virecayiṃ;

Tena kammavipākena, hoti pakkhandikā mamāti.

‘‘Evaṃ jino viyākāsi, bhikkhusaṅghassa aggato;

Sabbābhiññābalappatto, anotatte mahāsare’’ti. (apa. thera 1.39.91, 96);

Evaṃ paṭiññātapañhānaṃ, mātikāṭhapanavasena akusalāpadānaṃ samattaṃ nāma hotīti vuttaṃ itthaṃ sudanti itthaṃ iminā pakārena heṭṭhā vuttanayena. Sudanti nipāto padapūraṇatthe āgato. Bhagavā bhāgyasampanno pūritapāramimahāsatto –

‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti. –

Evamādiguṇayutto devātidevo sakkātisakko brahmātibrahmā buddhātibuddho so mahākāruṇiko bhagavā attano buddhacariyaṃ buddhakāraṇaṃ sambhāvayamāno pākaṭaṃ kurumāno buddhāpadāniyaṃ nāma buddhakāraṇapakāsakaṃ nāma dhammapariyāyaṃ dhammadesanaṃ suttaṃ abhāsittha kathesīti.

Iti visuddhajanavilāsiniyā apadāna-aṭṭhakathāya

Buddhaapadānasaṃvaṇṇanā samattā.

2.Paccekabuddhaapadānavaṇṇanā

Tato anantaraṃ apadānaṃ saṅgāyanto ‘‘paccekabuddhāpadānaṃ, āvuso ānanda, bhagavatā kattha paññatta’’nti puṭṭho ‘‘atha paccekabuddhāpadānaṃ suṇāthā’’ti āha. Tesaṃ apadānattho heṭṭhā vuttoyeva.

83. ‘‘Suṇāthā’’ti vuttapadaṃ uppattinibbattivasena pakāsento ‘‘tathāgataṃ jetavane vasanta’’ntiādimāha. Tattha jetakumārassa nāmavasena tathāsaññite vihāre catūhi iriyāpathavihārehi dibbabrahmaariyavihārehi vā vasantaṃ viharantaṃ yathā purimakā vipassiādayo buddhā samattiṃsapāramiyo pūretvā āgatā, tathā amhākampi bhagavā āgatoti tathāgato. Taṃ tathāgataṃ jetavane vasantanti sambandho. Vedehamunīti vedeharaṭṭhe jātā vedehī, vedehiyā putto vedehiputto. Monaṃ vuccati ñāṇaṃ, tena ito gato pavattoti muni. Vedehiputto ca so muni ceti ‘‘vedehiputtamunī’’ti vattabbe ‘‘vaṇṇāgamo’’tiādinā niruttinayena i-kārassa attaṃ putta-saddassa ca lopaṃ katvā ‘‘vedehamunī’’ti vuttaṃ. ‘‘Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ satimantānaṃ dhitimantānaṃ gatimantānaṃ bahussutānaṃ upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.219-223) etadagge ṭhapito āyasmā ānando nataṅgo namanakāyaṅgo añjaliko hutvā ‘‘bhante, paccekabuddhā nāma kīdisā hontī’’ti apucchīti sambandho. Te paccekabuddhā kehi hetubhi kehi kāraṇehi bhavanti uppajjanti. Vīrāti bhagavantaṃ ālapati.

84-85. Tato paraṃ vissajjitākāraṃ dassento ‘‘tadāha sabbaññuvaro mahesī’’tiādimāha. Sabbaṃ atītādibhedaṃ hatthāmalakaṃ viya jānātīti sabbaññū, sabbaññū ca so varo uttamo ceti sabbaññuvaro. Mahantaṃ sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, mahantaṃ vimuttiñāṇadassanakkhandhaṃ esati gavesatīti mahesi. Ānandabhaddaṃ madhurena sarena tadā tasmiṃ pucchitakāle āha kathesīti sambandho. Bho ānanda, ye paccekabuddhā pubbabuddhesu pubbesu atītabuddhesu katādhikārā katapuññasambhārā jinasāsanesu aladdhamokkhā appattanibbānā. Te sabbe paccekabuddhā dhīrā idha imasmiṃ loke saṃvegamukhena ekapuggalaṃ padhānaṃ katvā paccekabuddhā jātāti attho. Sutikkhapaññā suṭṭhu tikkhapaññā. Vināpi buddhehi buddhānaṃ ovādānusāsanīhi rahitā api. Parittakenapi appamattakenapi ārammaṇena paccekabodhiṃ paṭiekkaṃ bodhiṃ sammāsambuddhānantaraṃ bodhiṃ anupāpuṇanti paṭivijjhanti.

86. Sabbamhi lokamhi sakalasmiṃ lokattaye mamaṃ ṭhapetvā maṃ vihāya pacekabuddhehi samova sadiso eva natthi, tesaṃ mahāmunīnaṃ paccekabuddhānaṃ imaṃ vaṇṇaṃ imaṃ guṇaṃ padesamattaṃ saṅkhepamattaṃ ahaṃ tumhākaṃ sādhu sādhukaṃ vakkhāmi kathessāmīti attho.

87. Anācariyakā hutvā sayameva buddhānaṃ attanāva paṭividdhānaṃ isīnaṃ antare mahāisīnaṃ madhūvakhuddaṃ khuddakamadhupaṭalaṃ iva sādhūni madhurāni vākyāni udānavacanāni anuttaraṃ uttaravirahitaṃ bhesajaṃ osadhaṃ nibbānaṃ patthayantā icchantā sabbe tumhe supasannacittā suppasannamanā suṇātha manasi karothāti attho.

88-89. Paccekabuddhānaṃ samāgatānanti rāsibhūtānaṃ uppannānaṃ paccekabuddhānaṃ. Ariṭṭho, upariṭṭho, tagarasikhi, yasassī, sudassano, piyadassī, gandhāro, piṇḍolo, upāsabho, nitho, tatho, sutavā, bhāvitatto, sumbho, subho, methulo, aṭṭhamo, sumedho, anīgho, sudāṭho, hiṅgu, hiṅgo, dvejālino, aṭṭhako, kosalo, subāhu, upanemiso, nemiso, santacitto, sacco, tatho, virajo, paṇḍito, kālo, upakālo, vijito, jito, aṅgo, paṅgo, guttijjito, passī, jahī, upadhiṃ, dukkhamūlaṃ, aparājito, sarabhaṅgo, lomahaṃso, uccaṅgamāyo, asito, anāsavo, manomayo, mānacchido, bandhumā, tadādhimutto, vimalo, ketumā, kotumbaraṅgo, mātaṅgo, ariyo, accuto, accutagāmi, byāmako, sumaṅgalo, dibbilo cātiādīnaṃ paccekabuddhasatānaṃ yāni apadānāni paramparaṃ paccekaṃ byākaraṇāni yo ca ādīnavo yañca virāgavatthuṃ anallīyanakāraṇaṃ yathā ca yena kāraṇena bodhiṃ anupāpuṇiṃsu catumaggañāṇaṃ paccakkhaṃ kariṃsu. Sarāgavatthusūti suṭṭhu allīyitabbavatthūsu vatthukāmakilesakāmesu virāgasaññī virattasaññavanto rattamhi lokamhi allīyanasabhāvaloke viratacittā anallīyanamanā hitvā papañceti rāgo papañcaṃ doso papañcaṃ sabbakilesā papañcāti papañcasaṅkhāte kilese hitvā jiya phanditānīti phanditāni dvāsaṭṭhi diṭṭhigatāni jinitvā tatheva tena kāraṇena evaṃ bodhiṃ anupāpuṇiṃsu paccekabodhiñāṇaṃ paccakkhaṃ kariṃsūti attho.

90-91. Sabbesu bhūtesu nidhāya daṇḍanti tajjanaphālanavadhabandhanaṃ nidhāya ṭhapetvā tesaṃ sabbasattānaṃ antare aññataraṃ kañci ekampi sattaṃ aviheṭhayaṃ aviheṭhayanto adukkhāpento mettena cittena ‘‘sabbe sattā sukhitā hontū’’ti mettāsahagatena cetasā hitānukampī hitena anukampanasabhāvo. Atha vā sabbesu bhūtesu nidhāya daṇḍanti sabbesūti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ. Bhūtesūti bhūtā vuccanti tasā ca thāvarā ca. Yesaṃ tasiṇā taṇhā appahīnā, yesañca bhayabheravā appahīnā, te tasā. Kiṃ kāraṇā vuccanti tasā? Tasanti uttasanti paritasanti bhāyanti santāsaṃ āpajjanti, taṃ kāraṇā vuccanti tasā. Yesaṃ tasiṇā taṇhā pahīnā, yesañca bhayabheravā pahīnā, te thāvarā. Kiṃ kāraṇā vuccanti thāvarā? Thiranti na tasanti na uttasanti na paritasanti na bhāyanti na santāsaṃ āpajjanti, taṃ kāraṇā vuccanti thāvarā.

Tayo daṇḍā – kāyadaṇḍo, vacīdaṇḍo, manodaṇḍoti. Tividhaṃ kāyaduccaritaṃ kāyadaṇḍo, catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo, tividhaṃ manoduccaritaṃ manodaṇḍo. Sabbesu sakalesu bhūtesu sattesu taṃ tividhaṃ daṇḍaṃ nidhāya nidahitvā oropayitvā samoropayitvā nikkhipitvā paṭippassambhetvā hiṃsanatthaṃ agahetvāti sabbesu bhūtesu nidhāya daṇḍaṃ. Aviheṭhayaṃ aññatarampi tesanti ekamekampi sattaṃ pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayanto, sabbepi satte pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayaṃ aviheṭhayanto aññatarampi tesaṃ. Na puttamiccheyya kuto sahāyanti ti paṭikkhepo. Puttanti cattāro puttā atrajo putto, khettajo, dinnako, antevāsiko putto. Sahāyanti sahāyo vuccati yena saha āgamanaṃ phāsu, gamanaṃ phāsu, ṭhānaṃ phāsu, nisajjā phāsu, ālapanaṃ phāsu, sallapanaṃ phāsu, samullapanaṃ phāsu. Na puttamiccheyya kuto sahāyanti puttampi na iccheyya na sādiyeyya na pattheyya na pihayeyya nābhijappeyya, kuto mittaṃ vā sandiṭṭhaṃ vā sambhattaṃ vā sahāyaṃ vā iccheyya sādiyeyya pattheyya pihayeyya abhijappeyyāti na puttamiccheyya kuto sahāyaṃ. Eko care khaggavisāṇakappoti so paccekasambuddho pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko.

Kathaṃ so paccekasambuddho pabbajjāsaṅkhātena eko? So hi paccekasambuddho sabbaṃ gharāvāsapalibodhaṃ chinditvā, puttadārapalibodhaṃ chinditvā, ñātipalibodhaṃ, mittāmaccapalibodhaṃ, sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā nikkhamma anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā ekova carati viharati iriyati vattati pāleti yapeti yāpetīti evaṃ so paccekasambuddho pabbajjāsaṅkhātena eko.

Kathaṃ so paccekasambuddho adutiyaṭṭhena eko? So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamati, eko carati viharati iriyati vattati pāleti yapeti yāpetīti evaṃ so adutiyaṭṭhena eko.

Kathaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko? So eko adutiyo appamatto ātāpī pahitatto viharanto mahāpadhānaṃ padahanto māraṃ sasenakaṃ namuciṃ kaṇhaṃ pamattabandhuṃ vidhametvā ca taṇhājāliniṃ visaritaṃ visattikaṃ pajahi vinodesi byantiṃ akāsi anabhāvaṃ gamesi.

‘‘Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

‘‘Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti. (itivu. 15, 105; mahāni. 191) –

Evaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko.

Kathaṃ so paccekasambuddho ekantavītarāgoti eko? Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko, evaṃ so paccekasambuddho ekantavītarāgoti eko.

Kathaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko? Ekāyanamaggo vuccati cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.

‘‘Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe, tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.384; mahāni. 191) –

Evaṃ so ekāyanamaggaṃ gatoti eko.

Kathaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko? Bodhi vuccati catūsu maggesu ñāṇaṃ (mahāni. 191; cūḷani. khaggavisāṇasuttaniddesa 121). Paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. So paccekasambuddho tena paccekabodhiñāṇena ‘‘sabbe saṅkhārā aniccā’’ti bujjhi, ‘‘sabbe saṅkhārā dukkhā’’ti bujjhi, ‘‘sabbe dhammā anattā’’ti bujjhi. ‘‘Avijjāpaccayā saṅkhārā’’ti bujjhi, ‘‘saṅkhārapaccayā viññāṇa’’nti bujjhi, ‘‘viññāṇapaccayā nāmarūpa’’nti bujjhi, ‘‘nāmarūpapaccayā saḷāyatana’’nti bujjhi, ‘‘saḷāyatanapaccayā phasso’’ti bujjhi, ‘‘phassapaccayā vedanā’’ti bujjhi, ‘‘vedanāpaccayā taṇhā’’ti bujjhi, ‘‘taṇhāpaccayā upādāna’’nti bujjhi, ‘‘upādānapaccayā bhavo’’ti bujjhi, ‘‘bhavapaccayā jātī’’ti bujjhi, ‘‘jātipaccayā jarāmaraṇa’’nti bujjhi. ‘‘Avijjānirodhā saṅkhāranirodho’’ti bujjhi, ‘‘saṅkhāranirodhā viññāṇanirodho’’ti bujjhi…pe… ‘‘bhavanirodhā jātinirodho’’ti bujjhi, ‘‘jātinirodhā jarāmaraṇanirodho’’ti bujjhi. ‘‘Idaṃ dukkha’’nti bujjhi, ‘‘ayaṃ dukkhasamudayo’’ti bujjhi, ‘‘ayaṃ dukkhanirodho’’ti bujjhi, ‘‘ayaṃ dukkhanirodhagāminipaṭipadā’’ti bujjhi. ‘‘Ime āsavā’’ti bujjhi, ‘‘ayaṃ āsavasamudayo’’ti bujjhi…pe… ‘‘paṭipadā’’ti bujjhi, ‘‘ime dhammā abhiññeyyā’’ti bujjhi, ‘‘ime dhammā pahātabbā’’ti bujjhi, ‘‘ime dhammā sacchikātabbā’’ti bujjhi, ‘‘ime dhammā bhāvetabbā’’ti bujjhi. Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, pañcannaṃ upādānakkhandhānaṃ samudayañca…pe… nissaraṇañca bujjhi, catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti bujjhi.

Atha vā yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ, sabbaṃ taṃ tena paccekabodhiñāṇena bujjhi anubujjhi paṭibujjhi sambujjhi adhigañchi phassesi sacchākāsīti, evaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko.

Careti aṭṭha cariyāyo (cūḷani. khaggavisāṇasuttaniddesa 121) – iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokatthacariyā. Iriyāpathacariyāti catūsu iriyāpathesu, āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu, saticariyāti catūsu satipaṭṭhānesu, samādhicariyāti catūsu jhānesu, ñāṇacariyāti catūsu ariyasaccesu, maggacariyāti catūsu ariyamaggesu, patticariyāti catūsu sāmaññaphalesu, lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu, padesato paccekasambuddhesu, padesato sāvakesu.

Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ, padesato paccekasambuddhānaṃ, padesato sāvakānaṃ. Imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo – adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhapento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇacariyāya carati, evaṃ paṭipannassa kusalā dhammā āyatananti āyatanacariyāya carati. Evaṃ paṭipanno visesamadhigacchatīti visesacariyāya carati. Imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo – dassanacariyā ca sammādiṭṭhiyā, abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. Imā aṭṭha cariyāyo.

Khaggavisāṇakappoti yathā khaggassa nāma visāṇaṃ ekameva hoti, adutiyaṃ, evameva so paccekasambuddho takkappo tassadiso tappaṭibhāgo. Yathā atiloṇaṃ vuccati loṇakappo, atitittakaṃ vuccati tittakappo, atimadhuraṃ vuccati madhurakappo, atiuṇhaṃ vuccati aggikappo, atisītaṃ vuccati himakappo, mahāudakakkhandho vuccati samuddakappo, mahābhiññābalappatto sāvako vuccati satthukappoti. Evameva so paccekasambuddho khaggavisāṇakappo, khaggavisāṇasadiso khaggavisāṇapaṭibhāgo eko adutiyo muttabandhano sammā loke carati viharati iriyati vattati pāleti yapeti yāpetīti eko care khaggavisāṇakappo. Tenāhu paccekasambuddhā –

‘‘Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;

Na puttamiccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo.

‘‘Saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti;

Ādīnavaṃ snehajaṃ pekkhamāno; Eko care khaggavisāṇakappo.

‘‘Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;

Etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo.

‘‘Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;

Vaṃse kaḷīrova asajjamāno, eko care khaggavisāṇakappo.

‘‘Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;

Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

‘‘Āmantanā hoti sahāyamajjhe, vāse ca ṭhāne gamane cārikāya;

Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

‘‘Khiḍḍā ratī hoti sahāyamajjhe, puttesu pemaṃ vipulañca hoti;

Piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo.

‘‘Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;

Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo.

‘‘Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;

Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo.

‘‘Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro;

Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo.

‘‘Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

‘‘No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.

‘‘Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;

Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo.

‘‘Disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni;

Saṅghaṭṭamānāni duve bhujasmiṃ, eko care khaggavisāṇakappo.

‘‘Evaṃ dutīyena sahā mamassa, vācābhilāpo abhisajjanā vā;

Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo.

‘‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

‘‘Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;

Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

‘‘Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape ca;

Sabbānipetāni abhibbhavitvā, eko care khaggavisāṇakappo.

‘‘Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;

Yathābhirantaṃ viharaṃ araññe, eko care khaggavisāṇakappo.

‘‘Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttiṃ;

Ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo.

‘‘Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;

Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo.

‘‘Nillolupo nikkuho nippipāso, nimmakkha niddhantakasāvamoho;

Nirāsayo sabbaloke bhavitvā, eko care khaggavisāṇakappo.

‘‘Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;

Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.

‘‘Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;

Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.

‘‘Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;

Vibhūsaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo.

‘‘Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;

Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo.

‘‘Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamevettha bhiyyo;

Gaḷo eso iti ñatvā matimā, eko care khaggavisāṇakappo.

‘‘Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī,

Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.

‘‘Okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno;

Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo.

‘‘Ohārayitvā gihibyañjanāni, sañchannapatto yathā pārichatto;

Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo.

‘‘Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;

Kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo.

‘‘Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;

Anissito chejja sinehadosaṃ, eko care khaggavisāṇakappo.

‘‘Vipiṭṭhikatvāna sukhañca dukkhaṃ, pubbeva somanassadomanassaṃ;

Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo.

‘‘Āraddhavīriyo paramatthapattiyā, alīnacitto akusītavutti;

Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo.

‘‘Paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī;

Ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo.

‘‘Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;

Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo.

‘‘Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;

Padumaṃva toyena alimpamāno, eko care khaggavisāṇakappo.

‘‘Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;

Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo.

‘‘Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;

Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo.

‘‘Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;

Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo.

‘‘Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;

Attatthapaññā asucīmanussā, eko care khaggavisāṇakappo’’ti.

Tattha sabbesu bhūtesūti khaggavisāṇapaccekabuddhāpadānasuttaṃ. Kā uppatti? Sabbasuttānaṃ catubbidhā uppatti – attajjhāsayato, parajjhāsayato, aṭṭhuppattito, pucchāvasitoti. Tattha khaggavisāṇasuttassa avisesena pucchāvasito uppatti. Visesena pana yasmā ettha kāci gāthā tena tena paccekabuddhena puṭṭhena vuttā, kāci apuṭṭhena attanā adhigatamagganayānurūpaṃ udānaṃyeva udānentena, tasmā kāyaci gāthāya pucchāvasito, kāyaci attajjhāsayato uppatti. Tattha yā ayaṃ avisesena pucchāvasito uppatti, sā ādito pabhuti evaṃ veditabbā –

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Atha kho āyasmato ānandassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘buddhānaṃ patthanā ca abhinīhāro ca dissati, tathā sāvakānaṃ, paccekabuddhānaṃ na dissati, yaṃnūnāhaṃ bhagavantaṃ upasaṅkamitvā puccheyya’’nti? So paṭisallānā vuṭṭhito bhagavantaṃ upasaṅkamitvā yathākkamena etamatthaṃ pucchi. Athassa bhagavā pubbayogāvacarasuttaṃ abhāsi –

‘‘Pañcime, ānanda, ānisaṃsā pubbayogāvacare diṭṭheva dhamme paṭikacceva aññaṃ ārādheti. No ce diṭṭheva dhamme paṭikacceva aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti. Atha devaputto samāno aññaṃ ārādheti. Atha buddhānaṃ sammukhībhāve khippābhiñño hoti. Atha pacchime kāle paccekasambuddho hotī’’ti.

Evaṃ vatvā puna āha –

‘‘Paccekasambuddhā nāma, ānanda, abhinīhārasampannā pubbayogāvacarā honti, tasmā paccekabuddhabuddhasāvakānaṃ sabbesaṃ patthanā ca abhinīhāro ca icchitabbo’’ti.

So āha – ‘‘buddhānaṃ, bhante, patthanā kīva ciraṃ vaṭṭatī’’ti. Buddhānaṃ, ānanda, heṭṭhimaparicchedena cattāri asaṅkhyeyyāni kappasatasahassañca, majjhimaparicchedena aṭṭha asaṅkhyeyyāni kappasatasahassañca, uparimaparicchedena soḷasa asaṅkhyeyyāni kappasatasahassañca. Ete ca bhedā paññādhikasaddhādhikavīriyādhikānaṃ vasena ñātabbā. Paññādhikānañhi saddhā mandā hoti, paññā tikkhā. Saddhādhikānaṃ paññā majjhimā hoti, saddhā tikkhā. Vīriyādhikānaṃ saddhā paññā mandā hoti, vīriyaṃ tikkhanti. Appatvā pana cattāri asaṅkhyeyyāni kappasatasahassañca divase divase vessantaradānasadisaṃ dānaṃ dentopi tadanurūpe sīlādipāramidhamme ācinantopi antarā buddho bhavissatīti netaṃ ṭhānaṃ vijjati. Kasmā? Ñāṇaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti. Yathā nāma timāsacatumāsapañcamāsaccayena nipphajjanakaṃ sassaṃ taṃ taṃ kālaṃ appatvā divase divase satakkhattuṃ sahassakkhattuṃ keḷāyantopi udakena siñcantopi antarā pakkhena vā māsena vā nipphādessatīti netaṃ ṭhānaṃ vijjati. Kasmā? Sassaṃ gabbhaṃ na gaṇhāti, vepullaṃ nāpajjati, paripākaṃ na gacchatīti. Evamevaṃ appatvā cattāri asaṅkhyeyyāni kappasatasahassañca antarā buddho bhavissatīti netaṃ ṭhānaṃ vijjati. Tasmā yathāvuttameva kālaṃ pāramipūraṇaṃ kātabbaṃ ñāṇaparipākatthāya. Ettakenāpi ca kālena buddhattaṃ patthayato abhinīhārakaraṇe aṭṭha sampattiyo icchitabbā. Ayañhi –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhati’’. (bu. vaṃ. 2.59);

Abhinīhāroti mūlapaṇidhānassetaṃ adhivacanaṃ. Tattha manussattanti manussajāti. Aññatra hi manussajātiyā avasesajātīsu devajātiyampi ṭhitassa paṇidhi na ijjhati, tattha ṭhitena pana buddhattaṃ patthayantena dānādīni puññakammāni katvā manussattaṃyeva patthetabbaṃ, tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Liṅgasampattīti purisabhāvo. Mātugāmanapuṃsakaubhatobyañjanakānañhi manussajātiyaṃ ṭhitānampi paṇidhi na ijjhati. Tattha ṭhitena pana buddhattaṃ patthentena dānādīni puññakammāni katvā purisabhāvoyeva patthetabbo, tattha ṭhatvā paṇidhi kātabbo. Evañhi samijjhati. Hetūti arahattassa upanissayasampatti. Yo hi tasmiṃ attabhāve vāyamanto arahattaṃ pāpuṇituṃ samattho, tassa paṇidhi samijjhati, no itarassa yathā sumedhapaṇḍitassa. So hi dīpaṅkarapādamūle pabbajitvā tenattabhāvena arahattaṃ pāpuṇituṃ samattho ahosi. Satthāradassananti buddhānaṃ sammukhādassanaṃ. Evañhi ijjhati, no aññathā yathā sumedhapaṇḍitassa. So hi dīpaṅkaraṃ sammukhā disvā paṇidhiṃ akāsi. Pabbajjāti anagāriyabhāvo. So ca kho sāsane vā kammavādikiriyavāditāpasaparibbājakanikāye vā vaṭṭati yathā sumedhapaṇḍitassa. So hi sumedho nāma tāpaso hutvā paṇidhiṃ akāsi. Guṇasampattīti jhānādiguṇapaṭilābho. Pabbajitassapi hi guṇasampannasseva ijjhati, no itarassa yathā sumedhapaṇḍitassa. So hi pañcābhiñño ca aṭṭhasamāpattilābhī ca hutvā paṇidhesi. Adhikāroti adhikakāro, pariccāgoti attho. Jīvitādipariccāgañhi katvā paṇidahatoyeva ijjhati, no itarassa yathā sumedhapaṇḍitassa. So hi –

‘‘Akkamitvāna maṃ buddho, saha sissehi gacchatu;

Mā naṃ kalale akkamittha, hitāya me bhavissatī’’ti. (bu. vaṃ. 2.53);

Evaṃ attapariccāgaṃ katvā paṇidhesi. Chandatāti kattukamyatā. Sā yassa balavatī hoti, tassa ijjhati paṇidhi. Sā ca sace koci vadeyya ‘‘ko cattāri asaṅkhyeyyāni kappasatasahassañca niraye paccitvā buddhattaṃ icchatī’’ti. Taṃ sutvā yo ‘‘aha’’nti vattuṃ ussahati, tassa balavatīti veditabbā. Tathā yadi koci vadeyya ‘‘ko sakalacakkavāḷaṃ vītaccikānaṃ aṅgārānaṃ pūraṃ akkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ sattisūlehi ākiṇṇaṃ akkamanto atikkamitvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ samatittikaṃ udakapuṇṇaṃ uttaritvā buddhattaṃ icchati, ko sakalacakkavāḷaṃ nirantaraṃ veḷugumbasañchannaṃ maddanto atikkamitvā buddhattaṃ icchatī’’ti, taṃ sutvā yo ‘‘aha’’nti vattuṃ ussahati, tassa balavatīti veditabbā. Evarūpena ca kattukamyatāchandena samannāgato sumedhapaṇḍito paṇidhesīti.

Evaṃ samiddhābhinīhāro ca bodhisatto imāni aṭṭhārasa abhabbaṭṭhānāni na upeti. So hi tato pabhuti na jaccandho hoti na jaccapadhiro, na ummattako, na eḷamugo, na pīṭhasappi, na milakkhesu uppajjati, na dāsiyā kucchimhi nibbattati, na niyatamicchādiṭṭhiko hoti, nāssa liṅgaṃ parivattati, na pañcānantariyakammāni karoti, na kuṭṭhī hoti, na tiracchānayoniyaṃ vaṭṭakato pacchimattabhāvo hatthito adhikattabhāvo hoti, na khuppipāsikanijjhāmataṇhikapetesu uppajjati, na kālakañcikāsuresu, na avīciniraye, na lokantarikesu uppajjati. Kāmāvacaresu pana na māro hoti, rūpāvacaresu na asaññībhave, na suddhāvāsesu uppajjati, na arūpabhavesu, na aññaṃ cakkavāḷaṃ saṅkamati.

cimā ussāho ca ummaṅgo ca avatthānañca hitacariyā cāti catasso buddhabhūmiyo, tāhi samannāgato hoti. Tattha –

‘‘Ussāho vīriyaṃ vuttaṃ, ummaṅgo paññā pavuccati;

Avatthānaṃ adhiṭṭhānaṃ, hitacariyā mettābhāvanā’’ti. –

Veditabbā. Ye ca ime nekkhammajjhāsayo, pavivekajjhāsayo, alobhajjhāsayo, adosajjhāsayo, amohajjhāsayo, nissaraṇajjhāsayoti cha ajjhāsayā bodhiparipākāya saṃvattanti, yehi samannāgatattā nekkhammajjhāsayā ca bodhisattā kāmesu dosadassāvino, pavivekajjhāsayā ca bodhisattā saṅgaṇikāya dosadassāvino, alobhajjhāsayā ca bodhisattā lobhe dosadassāvino, adosajjhāsayā ca bodhisattā dose dosadassāvino, amohajjhāsayā ca bodhisattā mohe dosadassāvino, nissaraṇajjhāsayā ca bodhisattā sabbabhavesu dosadassāvinoti vuccanti, tehi ca samannāgato hoti.

Paccekabuddhānaṃ pana kīva ciraṃ patthanā vaṭṭatīti? Paccekabuddhānaṃ dve asaṅkhyeyyāni kappasatasahassañca, tato oraṃ na sakkā, pubbe vuttanayenevettha kāraṇaṃ veditabbaṃ. Ettakenāpi ca kālena paccekabuddhattaṃ patthayato abhinīhārakaraṇe pañca sampattiyo icchitabbā. Tesañhi –

‘‘Manussattaṃ liṅgasampatti, vigatāsavadassanaṃ;

Adhikāro ca chandatā, ete abhinīhārakāraṇā’’.

Tattha vigatāsavadassananti buddhapaccekabuddhabuddhasāvakānaṃ yassa kassaci dassananti attho. Sesaṃ vuttanayameva.

Atha ‘‘sāvakānaṃ patthanā kittakaṃ vaṭṭatī’’ti? Dvinnaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca, asītimahāsāvakānaṃ kappasatasahassameva. Tathā buddhassa mātāpitūnaṃ upaṭṭhākassa puttassa cāti, tato oraṃ na sakkā, tattha kāraṇaṃ vuttanayameva. Imesaṃ pana sabbesampi adhikāro ca chandatāti dvaṅgasamannāgatoyeva abhinīhāro hoti.

Evaṃ imāya patthanāya iminā ca abhinīhārena yathāvuttappabhedaṃ kālaṃ pāramiyo pūretvā buddhā loke uppajjantā khattiyakule vā brāhmaṇakule vā uppajjanti, paccekabuddhā khattiyabrāhmaṇagahapatikulānaṃ aññatarasmiṃ, aggasāvakā pana buddhā viya khattiyabrāhmaṇakulesveva. Sabbabuddhā saṃvaṭṭamāne kappe na uppajjanti, vivaṭṭamāne kappe uppajjanti, tathā paccekabuddhā. Te pana buddhānaṃ uppajjanakāle na uppajjanti. Buddhā sayañca bujjhanti, pare ca bodhenti. Paccekabuddhā sayameva bujjhanti, na pare bodhenti. Attharasameva paṭivijjhanti, na dhammarasaṃ. Na hi te lokuttaradhammaṃ paññattiṃ āropetvā desetuṃ sakkonti, mūgena diṭṭhasupino viya vanacarakena nagare sāyitabyañjanaraso viya ca nesaṃ dhammābhisamayo hoti. Sabbaṃ iddhisamāpattipaṭisambhidāpabhedaṃ pāpuṇanti. Guṇavisiṭṭhatāya buddhānaṃ heṭṭhā sāvakānaṃ upari honti, na aññe pabbājetvā ābhisamācārikaṃ sikkhāpenti, ‘‘cittasallekho kātabbo, vosānaṃ nāpajjitabba’’nti iminā uddesena uposathaṃ karonti, ajja uposathoti vacanamattena vā, uposathaṃ karontā ca gandhamādane mañjūsakarukkhamūle ratanamāḷe sannipatitvā karontīti. Evaṃ bhagavā āyasmato ānandassa paccekabuddhānaṃ sabbākāraparipūraṃ patthanañca abhinīhārañca kathetvā idāni imāya patthanāya iminā ca abhinīhārena samudāgate te te paccekabuddhe kathetuṃ ‘‘sabbesu bhūtesu nidhāya daṇḍa’’ntiādinā nayena imaṃ khaggavisāṇasuttaṃ abhāsi. Ayaṃ tāva avisesena pucchāvasito khaggavisāṇasuttassa uppatti.

Idāni visesena vattabbā. Tattha imissā tāva gāthāya evaṃ uppatti veditabbā – ayaṃ kira paccekabuddho paccekabodhisattabhūmiṃ ogāhanto dve asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā kassapassa bhagavato sāsane pabbajitvā āraññiko hutvā gatapaccāgatavattaṃ pūrento samaṇadhammaṃ akāsi. Etaṃ kira vattaṃ aparipūretvā paccekabodhiṃ pāpuṇanto nāma natthi. Kiṃ panetaṃ gatapaccāgatavattaṃ nāma? Haraṇapaccāharaṇanti. Taṃ yathā vibhūtaṃ hoti, tathā kathessāma.

Idha ekacco bhikkhu harati na paccāharati, ekacco paccāharati na harati, ekacco neva harati na paccāharati, ekacco harati ca paccāharati ca. Tattha yo bhikkhu pageva vuṭṭhāya cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ āsiñcitvā pānīyaghaṭaṃ pūretvā pānīyamāḷe ṭhapetvā ācariyavattaṃ upajjhāyavattaṃ katvā dveasīti khandhakavattāni ca cuddasa mahāvattāni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā velaṃ ñatvā nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ katvā saṅghāṭiṃ khandhe karitvā pattaṃ aṃse ālaggetvā kammaṭṭhānaṃ manasi karonto cetiyaṅgaṇaṃ gantvā cetiyañca bodhiñca vanditvā gāmasamīpe cīvaraṃ pārupitvā pattaṃ ādāya gāmaṃ piṇḍāya pavisati. Evaṃ paviṭṭho ca lābhī bhikkhu puññavā upāsakehi sakkato garukato upaṭṭhākakule vā paṭikkamanasālāyaṃ vā paṭikkamitvā upāsakehi taṃ taṃ pañhaṃ pucchiyamāno tesaṃ pañhavissajjanena dhammadesanāvikkhepena ca taṃ manasikāraṃ chaḍḍetvā nikkhamati. Vihāraṃ āgatopi bhikkhūhi pañhaṃ puṭṭho katheti, dhammaṃ bhaṇati, taṃ taṃ byāpārañca āpajjati. Pacchābhattampi purimayāmampi majjhimayāmampi evaṃ bhikkhūhi saddhiṃ papañcetvā kāyaduṭṭhullābhibhūto pacchimayāmepi sayati, neva kammaṭṭhānaṃ manasi karoti. Ayaṃ vuccati ‘‘harati na paccāharatī’’ti.

Yo pana byādhibahulo hoti, bhuttāhāro paccūsasamaye na sammā pariṇamati. Pageva vuṭṭhāya yathāvuttaṃ vattaṃ kātuṃ na sakkoti kammaṭṭhānaṃ vā manasi kātuṃ, aññadatthu yāguṃ vā khajjakaṃ vā bhesajjaṃ vā bhattaṃ vā patthayamāno kālasseva pattacīvaramādāya gāmaṃ pavisati. Tattha yāguṃ vā khajjakaṃ vā bhesajjaṃ vā bhattaṃ vā laddhā pattaṃ nīharitvā bhattakiccaṃ niṭṭhāpetvā paññattāsane nisinno kammaṭṭhānaṃ manasi karitvā visesaṃ patvā vā apatvā vā vihāraṃ āgantvā teneva manasikārena viharati. Ayaṃ vuccati ‘‘paccāharati na haratī’’ti. Edisā hi bhikkhū yāguṃ pivitvā vipassanaṃ vaḍḍhetvā buddhasāsane arahattaṃ pattā gaṇanapathaṃ vītivattā, sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāyaṃ taṃ āsanaṃ natthi, yattha bhikkhū nisinnā yāguṃ pivitvā arahattaṃ appattā.

Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetokhilavinibandhanabaddhacitto viharanto kammaṭṭhānamanasikāramananuyutto gāmaṃ piṇḍāya pavisitvā gihīhi saddhiṃ kathāpapañcena papañcito tucchakova nikkhamati. Ayaṃ vuccati ‘‘neva harati na paccāharatī’’ti.

Yo pana pageva vuṭṭhāya purimanayeneva sabbavattāni paripūretvā yāva bhikkhācāravelā, tāva pallaṅkaṃ ābhujitvā kammaṭṭhānaṃ manasi karoti. Kammaṭṭhānaṃ nāma duvidhaṃ – sabbatthakañca pārihāriyañca. Tattha sabbatthakaṃ nāma mettā ca maraṇānussati ca. Tañhi sabbattha atthayitabbaṃ icchitabbanti ‘‘sabbatthaka’’nti vuccati. Mettā nāma āvāsādīsu sabbattha icchitabbā. Āvāsesu hi mettāvihārī bhikkhu sabrahmacārīnaṃ piyo hoti manāpo, tena phāsu asaṅghaṭṭho viharati. Devatāsu mettāvihārī devatāhi rakkhitagopito sukhaṃ viharati. Rājarājamahāmattādīsu mettāvihārī tehi mamāyito sukhaṃ viharati. Gāmanigamādīsu mettāvihārī sabbattha bhikkhācariyādīsu manussehi sakkato garukato sukhaṃ viharati. Maraṇānussatibhāvanāya jīvitanikantiṃ pahāya appamatto viharati.

Yaṃ pana sadā pariharitabbaṃ cariyānukūlena gahitaṃ. Taṃ dasāsubhakasiṇānussatīsu aññataraṃ, catudhātuvavatthānameva vā, taṃ sadā pariharitabbato rakkhitabbato bhāvetabbato ca ‘‘pārihāriya’’nti vuccati, mūlakammaṭṭhānantipi tadeva. Atthakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti – ‘‘āvuso, tumhe na iṇaṭṭā na bhayaṭṭā na jīvikāpakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā. Tasmā gamane uppannakilese gamaneyeva niggaṇhatha, ṭhāne, nisajjāya, sayane uppannakilese sayaneyeva niggaṇhathā’’ti.

Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, so tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati, athassa pacchato āgacchantopi tiṭṭhati. So ‘‘ayaṃ bhikkhu tuyhaṃ uppannaṃ vitakkaṃ jānāti, ananucchavikaṃ te eta’’nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati. Tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti. Soyeva nayo ariyabhūmiṃ okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati, na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce, paṭinivattitvā purimapadeseyeva tiṭṭhati. Ālindakavāsī mahāphussadevatthero viya.

So kira ekūnavīsativassāni gatapaccāgatavattaṃ pūrento evaṃ vihāsi. Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni karontā ca theraṃ tathā gacchantaṃ disvā ‘‘ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho’’ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttena citteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattapattadivaseyevassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi, cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ āgamiṃsu. Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ dutiyadivase pucchi – ‘‘rattibhāge āyasmato santike obhāso ahosi, kiṃ so’’ti? Thero vikkhepaṃ karonto ‘‘obhāso nāma dīpobhāsopi hoti maṇiobhāsopī’’ti evamādimāha. So ‘‘paṭicchādetha tumhe’’ti nibaddho ‘‘āmā’’ti paṭijānitvā ārocesi.

Kāḷavallimaṇḍapavāsī mahānāgatthero viya ca. Sopi kira gatapaccāgatavattaṃ pūrento ‘‘paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjessāmī’’ti satta vassāni ṭhānacaṅkamameva adhiṭṭhāsi, puna soḷasa vassāni gatapaccāgatavattaṃ pūretvā arahattaṃ pāpuṇi. Evaṃ kammaṭṭhānamanuyuttacitteneva pādaṃ uddharanto vippayuttena cittena uddhaṭe paṭinivattanto gāmasamīpaṃ gantvā ‘‘gāvī nu kho pabbajito nu kho’’ti āsaṅkanīyappadese ṭhatvā saṅghāṭiṃ pārupitvā pattaṃ gahetvā gāmadvāraṃ patvā kacchakantarato udakaṃ gahetvā gaṇḍūsaṃ katvā gāmaṃ pavisati ‘‘bhikkhaṃ vā dātuṃ vandituṃ vā upagate manusse ‘dīghāyukā hothā’ti vacanamattenāpi mā me kammaṭṭhānavikkhepo ahosī’’ti. Sace pana naṃ ‘‘ajja, bhante, kiṃ sattamī, udāhu aṭṭhamī’’ti divasaṃ pucchanti, udakaṃ gilitvā āroceti. Sace divasapucchakā na honti, nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvāva yāti.

Sīhaḷadīpe kalambatitthavihāre vassūpagatā paññāsa bhikkhū viya ca. Te kira vassūpanāyikauposathadivase katikavattaṃ akaṃsu – ‘‘arahattaṃ appatvā na aññamaññaṃ ālapissāmā’’ti. Gāmañca piṇḍāya pavisantā gāmadvāre udakagaṇḍūsaṃ katvā pavisiṃsu, divase pucchite udakaṃ gilitvā ārocesuṃ, apucchite gāmadvāre niṭṭhubhitvā vihāraṃ āgamaṃsu. Tattha manussā niṭṭhubhanaṭṭhānaṃ disvā jāniṃsu – ‘‘ajja eko āgato, ajja dve’’ti. Evañca cintesuṃ – ‘‘kiṃ nu kho ete amheheva saddhiṃ na sallapanti, udāhu aññamaññampi, yadi aññamaññampi na sallapanti, addhā vivādajātā bhavissanti, handa nesaṃ aññamaññaṃ khamāpessāmā’’ti. Sabbe vihāraṃ agamaṃsu. Tattha paññāsāya bhikkhūsu vassaṃ upagatesu dve bhikkhū ekokāse nāddasaṃsu. Tato tesu yo cakkhumā puriso, so evamāha – ‘‘na, bho, kalahakārakānaṃ vasanokāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaparibhojanīya’’nti, te tato nivattā. Tepi bhikkhū antovasseyeva vipassanaṃ vaḍḍhetvā arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.

Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya kalambatitthavihāre vassūpagatā bhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ gantvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caranto na turitaturito javena gacchati, javanapiṇḍapātikadhutaṅgaṃ nāma natthi, visamabhūmibhāgappattaṃ pana udakabharitasakaṭamiva niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā patirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikkūlasaññaṃ upaṭṭhapetvā akkhabbhañjanavaṇālepanaputtamaṃsūpamāvasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti neva davāya na madāya…pe… bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ vinodetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ, purimayāmaṃ pacchimayāmañca kammaṭṭhānaṃ manasi karoti. Ayaṃ vuccati ‘‘harati ca paccāharati cā’’ti. Evametaṃ haraṇapaccāharaṇaṃ gatapaccāgatavattanti vuccati.

Etaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye pāpuṇāti. No ce majjhimavaye pāpuṇāti, atha maraṇasamaye pāpuṇāti. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā pāpuṇāti. No ce devaputto hutvā pāpuṇāti, atha paccekasambuddho hutvā parinibbāti. No ce paccekasambuddho hutvā parinibbāti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti seyyathāpi thero bāhiyo, mahāpañño vā hoti seyyathāpi thero sāriputtoti.

Ayaṃ pana paccekabodhisatto kassapassa bhagavato sāsane pabbajitvā āraññiko hutvā vīsati vassasahassāni etaṃ gatapaccāgatavattaṃ pūretvā kālaṃ katvā kāmāvacaradevaloke uppajji. Tato cavitvā bārāṇasirañño aggamahesiyā kucchimhi paṭisandhiṃ aggahesi. Kusalā itthiyo tadaheva gabbhasaṇṭhānaṃ jānanti. Sā ca tāsaṃ aññatarā, tasmā esāpi taṃ gabbhapatiṭṭhānaṃ rañño nivedesi. Dhammatā esā, yaṃ puññavante satte gabbhe uppanne mātugāmo gabbhaparihāraṃ labhati. Tasmā rājā tassā gabbhaparihāraṃ adāsi. Sā tato pabhuti nāccuṇhaṃ kiñci ajjhoharituṃ labhati, nātisītaṃ nāccambilaṃ nātiloṇaṃ nātikaṭukaṃ nātitittakaṃ. Accuṇhe hi mātarā ajjhohaṭe gabbhassa lohakumbhivāso viya hoti, atisīte lokantarikavāso viya, accambilaloṇakaṭukatittakesu bhuttesu satthena phāletvā ambilādīhi sittāni viya dārakassa aṅgāni tibbavedanāni honti. Aticaṅkamanaṭṭhānanisajjasayanatopi naṃ nivārenti ‘‘kucchigatassa sañcalanadukkhaṃ mā ahosī’’ti. Mudukattharaṇatthatāya bhūmiyā caṅkamanādīni mattāya kātuṃ labhati, vaṇṇagandhādisampannaṃ sāduṃ sappāyaṃ annapānaṃ bhuñjituṃ labhati. Pariggahetvāva naṃ caṅkamāpenti nisīdāpenti vuṭṭhāpenti.

Sā evaṃ parihariyamānā gabbhaparipākakāle sūtigharaṃ pavisitvā paccūsasamaye puttaṃ vijāyi pakkatelamadditamanosilāpiṇḍisadisaṃ dhaññapuññalakkhaṇūpetaṃ. Tato naṃ pañcamadivase alaṅkatapaṭiyattaṃ rañño dassesuṃ, rājā tuṭṭho chasaṭṭhiyā dhātīhi upaṭṭhāpesi. So sabbasampattīhi vaḍḍhamāno nacirasseva viññutaṃ pāpuṇi. Soḷasavassuddesikaṃ naṃ rājā rajjena abhisiñci, vividhanāṭakāhi ca upaṭṭhāpesi. Abhisitto rājaputto rajjaṃ kāresi nāmena brahmadatto, sakalajambudīpe vīsatiyā nagarasahassesu. Jambudīpe kira pubbe caturāsīti nagarasatasahassāni ahesuṃ, tāni parihāyantāni saṭṭhi ahesuṃ, tato parihāyantāni cattālīsaṃ, sabbaparihāyanakāle pana vīsatisahassāni honti. Ayañca brahmadatto sabbaparihāyanakāle uppajji, tenassa vīsati nagarasahassāni ahesuṃ vīsati pāsādasahassāni, vīsati hatthisahassāni, vīsati assasahassāni, vīsati rathasahassāni, vīsati pattisahassāni, vīsati itthisahassāni orodhā ca nāṭakitthiyo ca, vīsati amaccasahassāni.

So mahārajjaṃ kārayamānoyeva kasiṇaparikammaṃ katvā pañca abhiññāyo, aṭṭha samāpattiyo ca nibbattesi. Yasmā pana abhisittaraññā nāma avassaṃ aṭṭakaraṇe nisīditabbaṃ, tasmā ekadivasaṃ pageva pātarāsaṃ bhuñjitvā vinicchayaṭṭhāne nisīdi. Tattha uccāsaddamahāsaddaṃ akaṃsu, so ‘‘ayaṃ saddo samāpattiyā upakkileso’’ti pāsādatalaṃ abhiruhitvā ‘‘samāpattiṃ appemī’’ti nisinno nāsakkhi appetuṃ rajjavikkhepena samāpatti parihīnā. Tato cintesi – ‘‘kiṃ rajjaṃ varaṃ, udāhu samaṇadhammo’’ti? Tato ‘‘rajjasukhaṃ parittaṃ anekādīnavaṃ, samaṇadhammasukhaṃ pana vipulaṃ anekānisaṃsaṃ uttamapurisehi sevitañcā’’ti ñatvā aññataraṃ amaccaṃ āṇāpesi ‘‘imaṃ rajjaṃ dhammena samena anusāsa, mā kho adhammakāraṃ kāresī’’ti sabbaṃ tassa niyyātetvā pāsādaṃ abhiruhitvā samāpattisukhena vītināmesi, na koci upasaṅkamituṃ labhati aññatra mukhadhovanadantakaṭṭhadāyakabhattanīhārakādīhi.

Tato addhamāsamatte vītikkante mahesī pucchi – ‘‘rājā uyyānagamanabaladassananāṭakādīsu katthaci na dissati, kuhiṃ gato’’ti? Tassā tamatthaṃ ārocesuṃ. Sā amaccassa pāhesi – ‘‘rajje paṭicchite ahampi paṭicchitā homi, etu mayā saddhiṃ saṃvāsaṃ kappetū’’ti. So ubho kaṇṇe thaketvā ‘‘asavanīyameta’’nti paṭikkhipi. Sā punapi dvattikkhattuṃ pesetvā anicchamānaṃ santajjāpesi ‘‘yadi na karosi, ṭhānāpi taṃ cāvemi. Jīvitāpi taṃ voropemī’’ti. So bhīto ‘‘mātugāmo nāma daḷhanicchayo, kadāci evampi kārāpeyyā’’ti. Ekadivasaṃ raho gantvā tāya saddhiṃ sirisayane saṃvāsaṃ kappesi. Sā puññavatī sukhasamphassā, so tassā samphassarāgena ratto tattha abhikkhaṇaṃ saṅkitasaṅkitova agamāsi. Anukkamena attano gharasāmiko viya nibbisaṅko pavisitumāraddho.

Tato rājamanussā taṃ pavattiṃ rañño ārocesuṃ. Rājā na saddahati. Dutiyampi tatiyampi ārocesuṃ, tato rājā nilīno sayameva disvā sabbe amacce sannipātāpetvā ārocesi. Te ‘‘ayaṃ rājāparādhiko hatthacchedaṃ arahati, pādacchedaṃ arahatī’’ti yāva sūle uttāsanaṃ, tāva sabbakammakāraṇāni niddisiṃsu. Rājā ‘‘etassa vadhabandhanatāḷane mayhaṃ vihiṃsā uppajjeyya, jīvitā voropane pāṇātipāto bhaveyya, dhanaharaṇe adinnādānaṃ bhaveyya, alaṃ evarūpehi katehi, imaṃ mama rajjā nikkaḍḍhathā’’ti āha. Amaccā taṃ nibbisayaṃ akaṃsu. So attano dhanasārañca puttadārañca gahetvā paravisayaṃ agamāsi. Tattha rājā sutvā ‘‘kiṃ āgatosī’’ti pucchi. ‘‘Deva, icchāmi taṃ upaṭṭhātu’’nti. So taṃ sampaṭicchi. Amacco katipāhaccayena laddhavissāso taṃ rājānaṃ etadavoca – ‘‘mahārāja, amakkhikaṃ madhuṃ passāmi, taṃ khādanto natthī’’ti. Rājā ‘‘kiṃ etaṃ uppaṇḍetukāmo bhaṇatī’’ti na suṇāti. So antaraṃ labhitvā punapi suṭṭhutaraṃ vaṇṇetvā avoca. Rājā ‘‘kiṃ eta’’nti pucchi. ‘‘Bārāṇasirajjaṃ, devā’’ti. Rājā ‘‘kiṃ maṃ netvā māretukāmosī’’ti āha. So ‘‘mā, deva, evaṃ avaca, yadi na saddahasi, manusse pesehī’’ti. So manusse pesesi. Te gantvā gopuraṃ khaṇitvā rañño sayanaghare uṭṭhahiṃsu.

Rājā disvā ‘‘kissa āgatatthā’’ti pucchi. ‘‘Corā mayaṃ, mahārājā’’ti. Rājā tesaṃ dhanaṃ dāpetvā ‘‘mā puna evaṃ akatthā’’ti ovaditvā vissajjesi. Te āgantvā tassa rañño ārocesuṃ. So punapi dvattikkhattuṃ tatheva vīmaṃsitvā ‘‘sīlavā rājā’’ti caturaṅginiṃ senaṃ sannayhitvā sīmantare ekaṃ nagaraṃ upagamma tattha amaccassa pāhesi ‘‘nagaraṃ vā me dehi, yuddhaṃ vā’’ti. So brahmadattassa rañño tamatthaṃ ārocāpesi – ‘‘āṇāpetu, deva, ‘kiṃ yujjhāmi, udāhu nagaraṃ demī’’’ti. Rājā ‘‘na yujjhitabbaṃ, nagaraṃ datvā idhāgacchā’’ti pesesi. So tathā akāsi. Paṭirājāpi taṃ nagaraṃ gahetvā avasesanagaresupi tatheva dūtaṃ pesesi. Tepi amaccā tatheva brahmadattassa ārocetvā tena ‘‘na yujjhitabbaṃ, idhāgantabba’’nti vuttā bārāṇasiṃ āgamaṃsu.

Tato amaccā brahmadattaṃ āhaṃsu – ‘‘mahārāja, tena saha yujjhamā’’ti. Rājā ‘‘mama pāṇātipāto bhavissatī’’ti vāresi. Amaccā ‘‘mayaṃ, mahārāja, taṃ jīvaggāhaṃ gahetvā idheva ānessāmā’’ti nānāupāyehi rājānaṃ saññāpetvā ‘‘ehi, mahārājā’’ti gantumāraddhā. Rājā ‘‘sace sattamāraṇappaharaṇavilumpanakammaṃ na karotha, gacchāmī’’ti bhaṇati. Amaccā ‘‘na, deva, karoma, bhayaṃ dassetvā palāpemā’’ti caturaṅginiṃ senaṃ sannayhitvā ghaṭesu dīpe pakkhipitvā rattiṃ gacchiṃsu. Paṭirājā taṃ divasaṃ bārāṇasisamīpe nagaraṃ gahetvā idāni kinti rattiṃ sannāhaṃ mocāpetvā pamatto niddaṃ okkami saddhiṃ balakāyena. Tato amaccā brahmadattarājānaṃ ādāya paṭirañño khandhāvāraṃ gantvā sabbaghaṭehi dīpe nīharāpetvā ekapajjotaṃ katvā ukkuṭṭhiṃ akaṃsu. Paṭirañño amacco mahābalakāyaṃ disvā bhīto attano rājānaṃ upasaṅkamitvā ‘‘uṭṭhehi amakkhikaṃ madhuṃ khādāhī’’ti mahāsaddaṃ akāsi. Tathā dutiyopi tatiyopi. Paṭirājā tena saddena paṭibujjhitvā bhayaṃ santāsaṃ āpajji. Ukkuṭṭhisatāni pavattiṃsu. So ‘‘paravacanaṃ saddahitvā amittahatthaṃ pattomhī’’ti sabbarattiṃ taṃ taṃ vippalapitvā dutiyadivase ‘‘dhammiko rājā, uparodhaṃ na kareyya gantvā khamāpemī’’ti cintetvā rājānaṃ upasaṅkamitvā jaṇṇukehi patiṭṭhahitvā ‘‘khama, mahārāja, mayhaṃ aparādha’’nti āha. Rājā taṃ ovaditvā ‘‘uṭṭhehi, khamāmi te’’ti āha. So raññā evaṃ vuttamatteyeva paramassāsappatto ahosi. Bārāṇasirañño samīpeyeva janapade rajjaṃ labhi. Te aññamaññaṃ sahāyakā ahesuṃ.

Atha brahmadatto dvepi senā sammodamānā ekato ṭhitā disvā ‘‘mamevekassa cittānurakkhaṇāya asmiṃ mahājanakāye khuddakamakkhikāya pivanamattampi lohitabindu na uppannaṃ, aho sādhu, aho suṭṭhu, sabbe sattā sukhitā hontu, averā hontu, abyāpajjā hontū’’ti mettājhānaṃ uppādetvā tadeva pādakaṃ katvā saṅkhāre sammasitvā paccekabodhiñāṇaṃ sacchikatvā sayambhutaṃ pāpuṇi. Taṃ maggaphalasukhena sukhitaṃ hatthikkhandhe nisinnaṃ amaccā paṇipātaṃ katvā āhaṃsu – ‘‘yānakālo, mahārāja, vijitabalakāyassa sakkāro kātabbo, parājitabalakāyassa bhattaparibbayo dātabbo’’ti. So āha – ‘‘nāhaṃ, bhaṇe, rājā, paccekabuddho nāmāha’’nti. ‘‘Kiṃ devo bhaṇati, na edisā paccekabuddhā hontī’’ti. ‘‘Kīdisā, bhaṇe, paccekabuddhā’’ti? ‘‘Paccekabuddhā nāma dvaṅgulakesamassū aṭṭhaparikkhārayuttā bhavantī’’ti. So dakkhiṇahatthena sīsaṃ parāmasi, tāvadeva gihiliṅgaṃ antaradhāyi, pabbajitaveso pāturahosi. Dvaṅgulakesamassu aṭṭhaparikkhārasamannāgato vassasatikattherasadiso ahosi. So catutthajjhānaṃ samāpajjitvā hatthikkhandhato vehāsaṃ abbhuggantvā padumapupphe nisīdi. Amaccā vanditvā ‘‘kiṃ, bhante, kammaṭṭhānaṃ, kathaṃ adhigatosī’’ti pucchiṃsu. So yato assa mettājhānakammaṭṭhānaṃ ahosi, tañca vipassanaṃ vipassitvā adhigato, tasmā tamatthaṃ dassento udānagāthañca byākaraṇagāthañca imaṃyeva gāthaṃ abhāsi ‘‘sabbesu bhūtesu nidhāya daṇḍa’’nti.

Tattha sabbesūti anavasesesu. Bhūtesūti sattesu. Ayamettha saṅkhepo, vitthāraṃ pana ratanasuttavaṇṇanāyaṃ vakkhāma. Nidhāyāti nikkhipitvā. Daṇḍanti kāyavacīmanodaṇḍaṃ, kāyaduccaritādīnametaṃ adhivacanaṃ. Kāyaduccaritañhi daṇḍayatīti daṇḍaṃ, bādheti anayabyasanaṃ pāpetīti vuttaṃ hoti. Evaṃ vacīduccaritaṃ manoduccaritañca. Paharaṇadaṇḍo eva vā daṇḍo, taṃ nidhāyātipi vuttaṃ hoti. Aviheṭhayanti aviheṭhayanto. Aññatarampīti yaṃkiñci ekampi. Tesanti tesaṃ sabbabhūtānaṃ. Na puttamiccheyyāti atrajo, khettajo, dinnako, antevāsikoti imesu catūsu puttesu yaṃkiñci puttaṃ na iccheyya. Kuto sahāyanti sahāyaṃ pana iccheyyāti kuto eva etaṃ.

Ekoti pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavigatakilesoti eko, eko paccekasambodhiṃ abhisambuddhoti eko. Samaṇasahassassāpi hi majjhe vattamāno gihisaṃyojanassa chinnattā eko, evaṃ pabbajjāsaṅkhātena eko. Eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko iriyati vattatīti evaṃ adutiyaṭṭhena eko.

‘‘Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

‘‘Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti. (itivu. 15, 105; mahāni. 191; cūḷani.pārāyanānugītigāthāniddesa 107) –

Evaṃ taṇhāpahānaṭṭhena eko. Sabbakilesāssa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti evaṃ ekantavigatakilesoti eko. Anācariyako hutvā sayambhū sāmaṃyeva paccekasambodhiṃ abhisambuddhoti evaṃ eko paccekasambodhiṃ abhisambuddhoti eko.

Careti yā imā aṭṭha cariyāyo. Seyyathidaṃ – paṇidhisampannānaṃ catūsu iriyāpathesu iriyāpathacariyā, indriyesu guttadvārānaṃ chasu ajjhattikāyatanesu āyatanacariyā, appamādavihārīnaṃ catūsu satipaṭṭhānesu saticariyā, adhicittamanuyuttānaṃ catūsu jhānesu samādhicariyā, buddhisampannānaṃ catūsu ariyasaccesu ñāṇacariyā, sammāpaṭipannānaṃ catūsu ariyasaccesu maggacariyā, adhigatapphalānaṃ catūsu sāmaññaphalesu patticariyā, tiṇṇaṃ buddhānaṃ sabbasattesu lokatthacariyā, tattha padesato paccekabuddhabuddhasāvakānanti. Yathāha – ‘‘cariyāti aṭṭha cariyāyo iriyāpathacariyā’’ti (paṭi. ma. 1.197; 3.28) vitthāro. Tāhi cariyāhi samannāgato bhaveyyāti attho. Atha vā yā imā adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhahanto satiyā carati, avikkhitto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā āyatantīti āyatanacariyāya carati, evaṃ paṭipanno visesaṃ adhigacchatīti visesacariyāya caratīti (paṭi. ma. 1.197; 3.28) evaṃ aparāpi aṭṭha cariyāyo vuttā, tāhipi samannāgato bhaveyyāti attho. Khaggavisāṇakappoti ettha khaggavisāṇaṃ nāma khaggamigasiṅgaṃ. Kappa-saddassa atthaṃ vitthārato maṅgalasuttavaṇṇanāyaṃ pakāsayissāma, idha panāyaṃ ‘‘satthukappena vata, bho, kira sāvakena saddhiṃ mantayamānā’’ti evamādīsu (ma. ni. 1.260) viya paṭibhāgo veditabbo. Khaggavisāṇakappoti khaggavisāṇasadisoti vuttaṃ hoti. Ayaṃ tāvettha padato atthavaṇṇanā.

Adhippāyānusandhito pana evaṃ veditabbo – yvāyaṃ vuttappakāro daṇḍo bhūtesu pavattiyamāno ahito hoti, taṃ tesu appavattanena tappaṭipakkhabhūtāya mettāya parahitūpasaṃhārena ca sabbesu bhūtesu nidhāya daṇḍaṃ, nihitadaṇḍattā eva ca yathā anihitadaṇḍā sattā bhūtāni daṇḍena vā satthena vā pāṇinā vā leḍḍunā vā viheṭhayanti, tathā aviheṭhayaṃ, aññatarampi tesaṃ imaṃ mettākammaṭṭhānamāgamma yadeva tattha vedanāgataṃ saññāsaṅkhāraviññāṇagataṃ tañca tadanusāreneva tadaññañca saṅkhāragataṃ vipassitvā imaṃ paccekabodhiṃ adhigatomhīti ayaṃ tāva adhippāyo.

Ayaṃ pana anusandhi – evaṃ vutte te amaccā āhaṃsu – ‘‘idāni, bhante, kuhiṃ gacchathā’’ti? Tato tena ‘‘pubbe paccekabuddhā kattha vasantī’’ti āvajjetvā ñatvā ‘‘gandhamādanapabbate’’ti vutte puna āhaṃsu – ‘‘amhe dāni, bhante, pajahatha na icchathā’’ti. Atha paccekasambuddho āha ‘‘na puttamiccheyyā’’ti sabbaṃ. Tatrādhippāyo – ahaṃ idāni atrajādīsu yaṃkiñci puttampi na iccheyyaṃ, kuto pana tumhādisaṃ sahāyaṃ. Tasmā tumhesupi yo mayā saddhiṃ gantuṃ mādiso vā hotuṃ icchati, so eko care khaggavisāṇakappo. Atha vā tehi ‘‘amhe dāni, bhante, pajahatha na icchathā’’ti vutte so paccekasambuddho ‘‘na puttamiccheyya kuto sahāya’’nti vatvā attano yathāvuttenatthena ekacariyāya guṇaṃ disvā pamudito pītisomanassajāto imaṃ udānaṃ udānesi – ‘‘eko care khaggavisāṇakappo’’ti. Evaṃ vatvā pekkhamānasseva mahājanassa ākāse uppatitvā gandhamādanaṃ agamāsi.

Gandhamādano nāma himavati cūḷakāḷapabbataṃ mahākāḷapabbataṃ nāgapaliveṭhanaṃ candagabbhaṃ sūriyagabbhaṃ suvaṇṇapassaṃ himavantapabbatanti satta pabbate atikkamma hoti. Tattha nandamūlakaṃ nāma pabbhāraṃ paccekabuddhānaṃ vasanokāso, tisso ca guhāyo – suvaṇṇaguhā, maṇiguhā, rajataguhāti. Tattha maṇiguhādvāre mañjūsako nāma rukkho yojanaṃ ubbedhena, yojanaṃ vitthārena. So yattakāni udake vā thale vā pupphāni, sabbāni tāni pupphayati, visesena paccekabuddhāgamanadivase. Tassūparito sabbaratanamāḷo hoti. Tattha sammajjanakavāto kacavaraṃ chaḍḍeti, samakaraṇavāto sabbaratanamayavālukaṃ samaṃ karoti, siñcanakavāto anotattadahato ānetvā udakaṃ siñcati, sugandhakaraṇavāto himavantato sabbesaṃ sugandharukkhānaṃ gandhe āneti, ocinakavāto pupphāni ocinitvā pāteti, santharakavāto sabbattha santharati. Sadā supaññattāneva cettha āsanāni honti, yesu paccekabuddhuppādadivase, uposathadivase ca sabbe paccekabuddhā sannipatitvā nisīdanti. Ayaṃ tattha pakati. Ayaṃ paccekabuddho tattha gantvā paññattāsane nisīdati. Tato sace tasmiṃ kāle aññepi paccekabuddhā saṃvijjanti, tepi taṅkhaṇeyeva sannipatitvā paññattāsanesu nisīdanti. Nisīditvā ca kiñcideva samāpattiṃ samāpajjitvā vuṭṭhahanti. Tato saṅghatthero adhunāgatapaccekabuddhaṃ sabbesaṃ anumodanatthāya ‘‘kathamadhigata’’nti evaṃ kammaṭṭhānaṃ pucchati, tadāpi so tameva attano udānabyākaraṇagāthaṃ bhāsati. Puna bhagavāpi āyasmatā ānandena puṭṭho tameva gāthaṃ bhāsati. Ānandopi saṅgītiyanti evaṃ ekekā gāthā paccekasambodhiabhisambuddhaṭṭhāne, mañjūsakamāḷe, ānandena pucchitakāle, saṅgītiyanti catukkhattuṃ bhāsitā hotīti.

Paṭhamagāthāvaṇṇanā niṭṭhitā.

92. Saṃsaggajātassāti gāthā kā uppatti? Ayampi paccekabodhisatto kassapassa bhagavato sāsane vīsati vassasahassāni purimanayeneva samaṇadhammaṃ karonto kasiṇaparikammaṃ katvā paṭhamaṃ jhānaṃ nibbattetvā nāmarūpaṃ vavatthapetvā lakkhaṇasammasanaṃ katvā ariyamaggaṃ anadhigamma brahmaloke nibbatti. So tato cuto bārāṇasirañño aggamahesiyā kucchimhi uppajjitvā purimanayeneva vaḍḍhamāno yato pabhuti ‘‘ayaṃ itthī, ayaṃ puriso’’ti visesaṃ aññāsi. Tadupādāya itthīnaṃ hatthe na ramati, ucchādananhāpanamaṇḍanādimattampi na sādiyati. Taṃ purisā eva posenti. Thaññapāyanakāle dhātiyo kañcukaṃ paṭimuñcitvā purisavesena thaññaṃ pāyenti. So itthīnaṃ gandhaṃ ghāyitvā saddaṃ vā sutvā rodati, viññutaṃ pattopi itthiyo passituṃ na icchati. Tena taṃ anitthigandhotveva sañjāniṃsu.

Tasmiṃ soḷasavassuddesike jāte rājā ‘‘kulavaṃsaṃ saṇṭhapessāmī’’ti nānākulehi tassa anurūpā kaññāyo ānetvā aññataraṃ amaccaṃ āṇāpesi ‘‘kumāraṃ ramāpehī’’ti. Amacco upāyena taṃ ramāpetukāmo tassa avidūre sāṇipākāraṃ parikkhipāpetvā nāṭakāni payojāpesi. Kumāro gītavāditasaddaṃ sutvā ‘‘kasseso saddo’’ti āha. Amacco ‘‘taveso, deva, nāṭakitthīnaṃ saddo, puññavantānaṃ īdisāni nāṭakāni honti. Abhirama, deva, mahāpuññosi tva’’nti āha. Kumāro amaccaṃ daṇḍena tāḷāpetvā nikkaḍḍhāpesi. So rañño ārocesi. Rājā kumārassa mātarā saha gantvā kumāraṃ khamāpetvā puna amaccaṃ āṇāpesi. Kumāro tehi atinippīḷiyamāno seṭṭhasuvaṇṇaṃ datvā suvaṇṇakāre āṇāpesi ‘‘sundaraṃ itthirūpaṃ karothā’’ti. Te vissakammunā nimmitasadisaṃ sabbālaṅkāravibhūsitaṃ itthirūpaṃ karitvā dassesuṃ. Kumāro disvā vimhayena sīsaṃ cāletvā mātāpitūnaṃ pesesi – ‘‘yadi īdisiṃ itthiṃ labhissāmi, gaṇhissāmī’’ti. Mātāpitaro ‘‘amhākaṃ putto mahāpuñño, avassaṃ tena saha katapuññā kāci dārikā loke uppannā bhavissatī’’ti taṃ suvaṇṇarūpaṃ rathaṃ āropetvā amaccānaṃ appesuṃ – ‘‘gacchatha, īdisiṃ dārikaṃ gavesathā’’ti. Te taṃ gahetvā soḷasamahājanapade vicarantā taṃ taṃ gāmaṃ gantvā udakatitthādīsu yattha yattha janasamūhaṃ passanti, tattha tattha devataṃ viya suvaṇṇarūpaṃ ṭhapetvā nānāpupphavatthālaṅkārehi pūjaṃ katvā vitānaṃ bandhitvā ekamantaṃ tiṭṭhanti ‘‘yadi kenaci evarūpā diṭṭhapubbā bhavissati, so kathaṃ samuṭṭhāpessatī’’ti? Etenupāyena aññatra maddaraṭṭhā sabbajanapade āhiṇḍitvā taṃ ‘‘khuddakaraṭṭha’’nti avamaññamānā tattha paṭhamaṃ agantvā nivattiṃsu.

Tato nesaṃ etadahosi – ‘‘maddaraṭṭhampi tāva gacchāma, mā no bārāṇasiṃ paviṭṭhepi rājā puna pesesī’’ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Sāgalanagare ca maddavo nāma rājā. Tassa dhītā soḷasavassuddesikā abhirūpā ahosi. Tassā vaṇṇadāsiyo nhānodakatthāya titthaṃ gacchanti. Tattha amaccehi ṭhapitaṃ taṃ suvaṇṇarūpaṃ dūratova disvā ‘‘amhe udakatthāya pesetvā rājaputtī sayameva āgatā’’ti bhaṇantiyo samīpaṃ gantvā ‘‘nāyaṃ sāminī, amhākaṃ sāminī ito abhirūpatarā’’ti āhaṃsu. Amaccā taṃ sutvā rājānaṃ upasaṅkamitvā anurūpena nayena dārikaṃ yāciṃsu. Sopi adāsi. Te bārāṇasirañño pāhesuṃ – ‘‘laddhā, deva, kumārikā, sāmaṃ āgacchatha, udāhu amheva ānemā’’ti. So ‘‘mayi āgacchante janapadapīḷā bhavissati, tumheva naṃ ānethā’’ti pesesi.

Amaccāpi dārikaṃ gahetvā nagarā nikkhamitvā kumārassa pāhesuṃ – ‘‘laddhā suvaṇṇarūpasadisā kumārikā’’ti. Kumāro sutvāva rāgena abhibhūto paṭhamajjhānā parihāyi. So dūtaparamparāya pesesi – ‘‘sīghaṃ ānetha, sīghaṃ ānethā’’ti. Te sabbattha ekarattivāsena bārāṇasiṃ patvā bahinagare ṭhitā rañño pesesuṃ – ‘‘ajjeva pavisitabbaṃ, no’’ti. Rājā ‘‘seṭṭhakulā ānītā dārikā, maṅgalakiriyaṃ katvā mahāsakkārena pavesessāma, uyyānaṃ tāva naṃ nethā’’ti āha. Te tathā akaṃsu. Sā accantasukhumālā kumārikā yānugghāṭena ubbāḷhā addhānaparissamena uppannavātarogā milātamālā viya hutvā rattibhāge kālamakāsi. Amaccā ‘‘sakkārā paribhaṭṭhamhā’’ti parideviṃsu. Rājā ca nāgarā ca ‘‘kulavaṃso vinaṭṭho’’ti parideviṃsu. Sakalanagaraṃ kolāhalaṃ ahosi. Kumārassa sutamatteyeva mahāsoko udapādi.

Tato kumāro sokassa mūlaṃ khanituṃ āraddho. So evaṃ cintesi – ‘‘ayaṃ soko nāma na ajātassa hoti, jātassa pana hoti. Tasmā jātiṃ paṭicca soko. Jāti pana kiṃ paṭiccāti? Bhavaṃ paṭicca jātī’’ti. Evaṃ pubbabhāvanānubhāvena yoniso manasikaronto anulomapaṭilomaṃ paṭiccasamuppādaṃ disvā puna anulomañca saṅkhāre sammasanto tattheva nisinno paccekasambodhiṃ sacchākāsi. Amaccā taṃ maggaphalasukhena sukhitaṃ santindriyaṃ santamānasaṃ nisinnaṃ disvā paṇipātaṃ katvā āhaṃsu – ‘‘mā soci, deva, mahanto jambudīpo, aññaṃ tato sundarataraṃ kaññaṃ ānessāmā’’ti. So āha – ‘‘na socāmi, nissoko paccekabuddho aha’’nti. Ito paraṃ sabbaṃ vuttapurimagāthāsadisameva ṭhapetvā gāthāvaṇṇanaṃ.

Gāthāvaṇṇanā pana evaṃ veditabbā – saṃsaggajātassāti jātasaṃsaggassa. Tattha dassanasavanakāyasamullapanasambhogasaṃsaggavasena pañcavidho saṃsaggo. Tattha aññamaññaṃ disvā cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma. Tattha sīhaḷadīpe kāḷadīghavāpī gāme piṇḍāya carantaṃ kalyāṇavihāravāsidīghabhāṇakadaharabhikkhuṃ disvā paṭibaddhacittā kenaci upāyena taṃ alabhitvā kālaṅkatā kuṭumbiyadhītā ca tassā nivāsanacoḷakhaṇḍaṃ disvā ‘‘evarūpaṃ vatthaṃ dhāriniyā nāma saddhiṃ saṃvāsaṃ nālabhi’’nti phalitahadayo kālaṅkato. So eva daharo ca nidassanaṃ.

Parehi pana kathiyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ sutvā sotaviññāṇavīthivasena uppannarāgo savanasaṃsaggo nāma. Tatrāpi girigāmavāsikammāradhītāya pañcahi kumārikāhi saddhiṃ padumassaraṃ gantvā nhatvā mālaṃ āropetvā uccāsaddena gāyantiyā saddaṃ sutvā ākāsena gacchanto kāmarāgena visesā parihāyitvā byasanaṃ patto pañcaggaḷaleṇavāsī tissadaharo nidassanaṃ.

Aññamaññaṃ aṅgaparāmasanena uppannarāgo kāyasaṃsaggo nāma. Dhammabhāsanadaharabhikkhu ca rājadhītā cettha nidassanaṃ. Mahāvihāre kira daharabhikkhu dhammaṃ bhāsati. Tattha mahājano āgato, rājāpi aggamahesiyā rājadhītāya ca saddhiṃ agamāsi. Tato rājadhītāya tassa rūpañca sarañca āgamma balavarāgo uppanno, tassa daharassāpi. Taṃ disvā rājā sallakkhetvā sāṇipākārena parikkhipāpesi. Te aññamaññaṃ parāmasitvā āliṅgiṃsu. Puna sāṇipākāraṃ apanetvā passantā dvepi kālaṅkateyeva addasaṃsūti.

Aññamaññaṃ ālapanasamullapanavasena uppannarāgo pana samullapanasaṃsaggo nāma. Bhikkhu bhikkhunīhi saddhiṃ paribhogakaraṇe uppannarāgo sambhogasaṃsaggo nāma. Dvīsupi etesu pārājikappatto bhikkhu ca bhikkhunī ca nidassanaṃ. Maricavaṭṭināmamahāvihāramahe kira duṭṭhagāmaṇiabhayarājā mahādānaṃ paṭiyādetvā ubhatosaṅghaṃ parivisati. Tattha uṇhayāguyā dinnāya saṅghanavakasāmaṇerī anādhārakassa saṅghanavakassa sāmaṇerassa dantavalayaṃ datvā samullapanamakāsi. Te ubhopi upasampajjitvā saṭṭhivassā hutvā paratīraṃ gatā aññamaññaṃ samullapanena pubbasaññaṃ paṭilabhitvā tāvadeva sañjātasinehā sikkhāpadaṃ vītikkamitvā pārājikā ahesunti. Evaṃ pañcavidhe saṃsagge yena kenaci saṃsaggena jātasaṃsaggassa bhavati sneho, purimarāgapaccayo balavarāgo uppajjati. Tato snehanvayaṃ dukkhamidaṃ pahoti tameva snehaṃ anugacchantaṃ sandiṭṭhikasamparāyikaṃ sokaparidevādinānappakārakaṃ idaṃ dukkhaṃ pahoti pabhavati jāyati.

Apare ‘‘ārammaṇe cittassa vossaggo saṃsaggo’’ti bhaṇanti. Tato sneho, snehadukkhamidanti. Evamatthappabhedaṃ imaṃ aḍḍhagāthaṃ vatvā so paccekabuddho āha – ‘‘svāyaṃ yamidaṃ snehanvayaṃ sokādidukkhaṃ pahoti, tameva snehaṃ anugatassa dukkhassa mūlaṃ khananto paccekabodhiṃ adhigato’’ti.

Evaṃ vutte te amaccā āhaṃsu – ‘‘amhehi dāni, bhante, kiṃ kattabba’’nti? Tato so āha – ‘‘tumhe vā aññataro vā imamhā dukkhā muccitukāmo, so sabbopi ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo’’ti. Ettha ca yaṃ taṃ ‘‘snehanvayaṃ dukkhamidaṃ pahotī’’ti vuttaṃ, tadeva sandhāya ‘‘ādīnavaṃ snehajaṃ pekkhamāno’’ti idaṃ vuttanti veditabbaṃ. Atha vā yathāvuttena saṃsaggena ‘saṃsaggajātassa bhavati sneho, snehanvayaṃ dukkhamidaṃ pahoti’, evaṃ yathābhūtaṃ ādīnavaṃ snehajaṃ pekkhamāno ahamadhigatoti evaṃ sambandhitvā catutthapādo pubbe vuttanayeneva snehavasena vuttoti veditabbo. Tato paraṃ sabbaṃ purimagāthāya vuttasadisamevāti.

Saṃsaggagāthāvaṇṇanā niṭṭhitā.

93. Mitte suhajjeti kā uppatti? Ayaṃ paccekabodhisatto purimagāthāya vuttanayeneva uppajjitvā bārāṇasiyaṃ rajjaṃ kārento paṭhamajjhānaṃ nibbattetvā ‘‘kiṃ samaṇadhammo varo, rajjaṃ vara’’nti vīmaṃsitvā amaccānaṃ rajjaṃ niyyātetvā samaṇadhammaṃ akāsi. Amaccā ‘‘dhammena samena karothā’’ti vuttāpi lañjaṃ gahetvā adhammena karonti. Te lañjaṃ gahetvā sāmike parājayantā ekadā aññataraṃ rājavallabhaṃ parājesuṃ. So rañño bhattakārakehi saddhiṃ pavisitvā sabbaṃ ārocesi. Rājā dutiyadivase sayaṃ vinicchayaṭṭhānaṃ agamāsi. Tato mahājanā – ‘‘amaccā, deva, sāmike asāmike karontī’’ti uccāsaddaṃ karontā mahāyuddhaṃ viya akaṃsu. Atha rājā vinicchayaṭṭhānā vuṭṭhāya pāsādaṃ abhiruhitvā samāpattiṃ appetuṃ nisinno. Tena saddena vikkhittacitto na sakkoti appetuṃ. So ‘‘kiṃ me rajjena, samaṇadhammo vara’’nti rajjasukhaṃ pahāya puna samāpattiṃ nibbattetvā pubbe vuttanayeneva vipassitvā paccekasambodhiṃ sacchākāsi. Kammaṭṭhānañca pucchito imaṃ gāthaṃ abhāsi.

Tattha mettāyanavasena mittā. Suhadayabhāvena suhajjā. Keci ekantahitakāmatāya mittāva honti na suhajjā. Keci gamanāgamanaṭṭhānanisajjāsamullāpādīsu, hadayasukhajananena suhajjāva honti, na mittā. Keci tadubhayavasena suhajjā ceva mittā ca honti. Te duvidhā agāriyā ca anagāriyā ca. Tattha agāriyā tividhā honti upakāro samānasukhadukkho anukampakoti. Anagāriyā visesena atthakkhāyino eva. Te catūhi aṅgehi samannāgatā honti. Yathāha –

‘‘Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo. Pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti’’ (dī. ni. 3.261).

Tathā –

‘‘Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo. Guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitaṃpissa atthāya pariccattaṃ hoti’’ (dī. ni. 3.262).

Tathā –

‘‘Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo. Abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati’’ (dī. ni. 3.264).

Tathā

‘‘Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mittā suhado veditabbo. Pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhatī’’ti (dī. ni. 3.263).

Tesvidha agāriyā adhippetā, atthato pana sabbepi yujjanti. Te mitte suhajje anukampamānoti anudayamāno, tesaṃ sukhaṃ upasaṃharitukāmo dukkhaṃ apaharitukāmo ca.

Hāpeti atthanti diṭṭhadhammikasamparāyikaparamatthavasena tividhaṃ, tathā attatthaparatthaubhayatthavasenāpi tividhaṃ atthaṃ laddhavināsanena aladdhānuppādanenāti dvidhāpi hāpeti vināseti. Paṭibaddhacittoti ‘‘ahaṃ imaṃ vinā na jīvāmi, esa me gati, esa me parāyaṇa’’nti evaṃ attānaṃ nīce ṭhāne ṭhapentopi paṭibaddhacitto hoti. ‘‘Ime maṃ vinā na jīvanti, ahaṃ tesaṃ gati, ahaṃ tesaṃ parāyaṇa’’nti evaṃ attānaṃ ucce ṭhāne ṭhapentopi paṭibaddhacitto hoti. Idha pana evaṃ paṭibaddhacitto adhippeto. Etaṃ bhayanti etaṃ atthahāpanabhayaṃ, attano samāpattihāniṃ sandhāyāha. Santhaveti tividho santhavo taṇhādiṭṭhimittasanthavavasena. Tattha aṭṭhasatapabhedāpi taṇhā taṇhāsanthavo, dvāsaṭṭhibhedāpi diṭṭhi diṭṭhisanthavo, paṭibaddhacittatāya mittānukampanā mittasanthavo. Tesu so idha adhippeto. Tena hissa samāpatti parihīnā. Tenāha – ‘‘etaṃ bhayaṃ santhave pekkhamāno ahaṃ adhigato’’ti. Sesaṃ vuttasadisamevāti.

Mittasuhajjagāthāvaṇṇanā niṭṭhitā.

94. Vaṃso visāloti kā uppatti? Pubbe kira kassapassa bhagavato sāsane tayo paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirājakule nibbatto, itare dve paccantarājakulesu. Te ubhopi kammaṭṭhānaṃ uggahetvā rajjaṃ pahāya pabbajitvā anukkamena paccekabuddhā hutvā nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya ‘‘mayaṃ kiṃ kammaṃ katvā imaṃ lokuttarasukhaṃ anuppattā’’ti āvajjetvā paccavekkhamānā kassapabuddhakāle attano attano cariyaṃ addasaṃsu. Tato ‘‘tatiyo kuhi’’nti āvajjentā bārāṇasirajjaṃ kārentaṃ disvā tassa guṇe saritvā ‘‘so pakatiyāva appicchatādiguṇasamannāgato hoti, amhākaṃyeva ovādako vattā vacanakkhamo pāpagarahī, handa, naṃ ārammaṇaṃ dassetvā ārocemā’’ti okāsaṃ gavesantā taṃ ekadivasaṃ sabbālaṅkāravibhūsitaṃ uyyānaṃ gacchantaṃ disvā ākāsenāgantvā uyyānadvāre veḷugumbamūle aṭṭhaṃsu. Mahājano atitto rājadassanena rājānaṃ ulloketi. Tato rājā ‘‘atthi nu kho koci mama dassane byāpāraṃ na karotī’’ti olokento paccekabuddhe addakkhi. Saha dassaneneva cassa tesu sineho uppajji. So hatthikkhandhā oruyha santena ācārena upasaṅkamitvā ‘‘bhante, kiṃ nāma tumhe’’ti pucchi. Te ‘‘mayaṃ, mahārāja, asajjamānā nāmā’’ti āhaṃsu. ‘‘Bhante, asajjamānāti etassa ko attho’’ti? ‘‘Alagganattho, mahārājā’’ti. Tato veḷugumbaṃ dassetvā āhaṃsu – ‘‘seyyathāpi, mahārāja, imaṃ veḷugumbaṃ sabbaso mūlakhandhasākhānusākhāhi saṃsibbitvā ṭhitaṃ asihattho puriso mūle chetvā āviñchanto na sakkuṇeyya uddharituṃ, evameva tvaṃ anto ca bahi ca jaṭāya jaṭito āsattavisatto tattha vilaggo. Seyyathāpi vā panassa vemajjhagatopi ayaṃ vaṃsakaḷīro asañjātasākhattā kenaci alaggova ṭhito, sakkā ca pana agge vā mūle vā chetvā uddharituṃ, evameva mayaṃ katthaci asajjamānā sabbā disā gacchāmā’’ti tāvadeva catutthajjhānaṃ samāpajjitvā passato eva rañño ākāsena nandamūlakapabbhāraṃ agamaṃsu. Tato rājā cintesi – ‘‘kadā nu kho ahampi evaṃ asajjamāno bhaveyya’’nti tattheva ṭhito vipassanto paccekabodhiṃ sacchākāsi. Purimanayeneva kammaṭṭhānaṃ pucchito imaṃ gāthaṃ abhāsi.

Tattha vaṃsoti veḷu. Visāloti vitthiṇṇo. Va-kāro avadhāraṇattho, eva-kāro vā ayaṃ, sandhivasena ettha e-kāro naṭṭhā. Tassa parapadena sambandho. Taṃ pacchā yojessāma. Yathāti paṭibhāge. Visattoti laggo jaṭito saṃsibbito. Puttesu dāresu cāti puttadhītubhariyāsu. Yā apekkhāti yā taṇhā yo sineho. Vaṃsakkaḷīrova asajjamānoti vaṃsakaḷīro viya alaggamāno. Kiṃ vuttaṃ hoti? Yathā vaṃso visālo visatto eva hoti, puttesu dāresu ca yā apekkhā, sāpi evaṃ tāni vatthūni, saṃsibbitvā ṭhitattā visattā eva. Svāhaṃ tāya apekkhāya apekkhavā visālo vaṃso viya visattoti evaṃ apekkhāya ādīnavaṃ disvā taṃ apekkhaṃ maggañāṇena chindanto ayaṃ vaṃsakaḷīrova rūpādīsu vā lābhādīsu vā kāmabhavādīsu vā diṭṭhādīsu vā taṇhāmānadiṭṭhivasena asajjamāno paccekabodhiṃ adhigatoti. Sesaṃ purimanayeneva veditabbaṃ.

Vaṃsakkaḷīragāthāvaṇṇanā niṭṭhitā.

95. Migo araññamhīti kā uppatti? Eko kira bhikkhu kassapassa bhagavato sāsane yogāvacaro kālaṃ katvā bārāṇasiyaṃ seṭṭhikule uppanno aḍḍhe mahaddhane mahābhoge. So subhago ahosi, tato paradāriko hutvā kālaṅkato niraye nibbatto tattha paccitvā pakkāvasesena seṭṭhibhariyāya kucchimhi itthī hutvā paṭisandhiṃ gaṇhi. Nirayato āgatānaṃ sattānaṃ gattāni uṇhāni honti. Tena seṭṭhibhariyā ḍayhamānena udarena kicchena kasirena taṃ gabbhaṃ dhāretvā kālena dārikaṃ vijāyi. Sā jātadivasato pabhuti mātāpitūnaṃ sesabandhuparijanānañca dessā ahosi. Vayappattā ca yamhi kule dinnā, tatthāpi sāmikasassusasurānaṃ dessāva ahosi appiyā amanāpā. Atha nakkhatte ghosite seṭṭhiputto tāya saddhiṃ kīḷituṃ anicchanto vesiṃ ānetvā kīḷati. Sā taṃ dāsīnaṃ santikā sutvā seṭṭhiputtaṃ upasaṅkamitvā nānappakārehi anunayitvā ca āha – ‘‘ayyaputta, itthī nāma sacepi dasannaṃ rājūnaṃ kaniṭṭhā hoti, cakkavattino vā dhītā, tathāpi sāmikassa pesanakarā hoti. Sāmike anālapante sūle āropitā viya dukkhaṃ paṭisaṃvedeti. Sace ahaṃ anuggahārahā anuggahetabbā, no ce, vissajjetabbā. Attano ñātikulaṃ gamissāmī’’ti. Seṭṭhiputto – ‘‘hotu, bhadde, mā soci kīḷanasajjā hohi, nakkhattaṃ kīḷissāmā’’ti āha. Seṭṭhidhītā tāvattakena sallāpamattena ussāhajātā ‘‘sve nakkhattaṃ kīḷissāmī’’ti bahuṃ khajjabhojjaṃ paṭiyādeti. Seṭṭhiputto dutiyadivase anārocetvāva kīḷanaṭṭhānaṃ gato. Sā ‘‘idāni pesessati, idāni pesessatī’’ti maggaṃ olokentī nisinnā ussūraṃ disvā manusse pesesi. Te paccāgantvā ‘‘seṭṭhiputto gato’’ti ārocesuṃ. Sā taṃ sabbaṃ paṭiyāditaṃ ādāya yānaṃ abhiruhitvā uyyānaṃ gantuṃ āraddhā.

Atha nandamūlakapabbhāre paccekasambuddho sattame divase nirodhā vuṭṭhāya nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā ‘‘kattha ajja bhikkhaṃ carissāmā’’ti āvajjento taṃ seṭṭhidhītaraṃ disvā ‘‘mayi imissā saddhākāraṃ kāretvā taṃ kammaṃ parikkhayaṃ gamissatī’’ti ñatvā pabbhārasamīpe saṭṭhiyojanamanosilātale ṭhatvā pattacīvaramādāya abhiññāpādakaṃ jhānaṃ samāpajjitvā ākāsenāgantvā tassā paṭipathe oruyha bārāṇasiṃ abhimukho agamāsi. Taṃ disvāva dāsiyo seṭṭhidhītāya ārocesuṃ. Sā yānā oruyha sakkaccaṃ vanditvā pattaṃ sabbarasasampannena khādanīyena bhojanīyena pūretvā padumapupphena paṭicchādetvā heṭṭhāpi padumapupphaṃ katvā pupphakalāpaṃ hatthena gahetvā paccekabuddhassa hatthe pattaṃ datvā vanditvā pupphakalāpahatthā patthanaṃ akāsi – ‘‘bhante, yathā idaṃ pupphaṃ, evāhaṃ yattha yattha upapajjāmi, tattha tattha mahājanassa piyā bhaveyyaṃ manāpā’’ti. Evaṃ patthetvā dutiyampi patthesi – ‘‘bhante, dukkho gabbhavāso, taṃ anupagamma padumapupphe eva paṭisandhi bhaveyyā’’ti. Tatiyampi patthesi – ‘‘bhante, jeguccho mātugāmo, cakkavattidhītāpi paravasaṃ gacchati. Tasmā ahaṃ itthibhāvaṃ anupagamma puriso bhaveyya’’nti. Catutthampi patthesi – ‘‘bhante, imaṃ saṃsāradukkhaṃ atikkamma pariyosāne tumhehi pattaṃ amataṃ pāpuṇeyya’’nti. Evaṃ caturo paṇidhī katvā taṃ padumapupphakalāpaṃ pūjetvā pañcapatiṭṭhitena vanditvā ‘‘pupphasadiso eva me gandho ceva vaṇṇo ca hotū’’ti imaṃ pañcamaṃ paṇidhiṃ akāsi.

Tato paccekabuddho pattañca pupphakalāpañca gahetvā ākāse ṭhatvā –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā’’ti. –

Imāya gāthāya seṭṭhidhītāya anumodanaṃ katvā ‘‘seṭṭhidhītā maṃ gacchantaṃ passatū’’ti adhiṭṭhahitvā ākāsena nandamūlakapabbhāraṃ agamāsi. Seṭṭhidhītāya taṃ passantiyā mahatī pīti uppajji. Bhavantare kataṃ akusalaṃ kammaṃ anokāsatāya parikkhīṇaṃ ciñcambiladhotatambalohabhājanamiva suddhā jātā. Tāvadevassā patikule ñātikule ca sabbo jano tuṭṭho. ‘‘Kiṃ karomā’’ti piyavacanāni ca paṇṇākārāni ca pesesi. Sāmikopi manusse pesesi – ‘‘seṭṭhidhītaraṃ sīghaṃ ānetha, ahaṃ vissaritvā uyyānaṃ āgato’’ti. Tato pabhuti ca naṃ ure vilittacandanaṃ viya āmuttamuttāhāraṃ viya pupphamālā viya ca piyāyanto parihari. Sā tattha yāvatāyukaṃ issariyabhogayuttasukhaṃ anubhavitvā kālaṃ katvā purisabhāvena devaloke padumapupphe uppajji. So devaputto gacchantopi padumapupphagabbhe eva gacchati, tiṭṭhantopi nisīdantopi sayantopi padumapupphagabbheyeva sayati. ‘‘Mahāpadumadevaputto’’ti ca naṃ vohariṃsu. Evaṃ so tena iddhānubhāvena anulomapaṭilomaṃ cha devaloke eva saṃsarati.

Tena ca samayena bārāṇasirañño vīsati itthisahassāni honti. Tāsu ekāpi puttaṃ na labhati. Amaccā rājānaṃ viññāpesuṃ – ‘‘deva, kulavaṃsānupālako putto icchitabbo, atraje avijjamāne khettajopi kulavaṃsadharo hotī’’ti. Atha rājā ‘‘ṭhapetvā mahesiṃ avasesā itthiyo sattāhaṃ dhammanāṭakaṃ karothā’’ti yathākāmaṃ bahi carāpesi, tathāpi puttaṃ nālattha. Puna amaccā āhaṃsu – ‘‘mahārāja, mahesī nāma puññena ca paññāya ca sabbaitthīnaṃ aggā, appeva nāma devo mahesiyā kucchimhi puttaṃ labheyyā’’ti. Rājā mahesiyā etamatthaṃ ārocesi. Sā āha – ‘‘mahārāja, yā itthī sīlavatī saccavādinī, sā puttaṃ labheyya, hirottapparahitāya kuto putto’’ti pāsādaṃ abhiruhitvā pañca sīlāni samādiyitvā punappunaṃ āvajjesi, sīlavatiyā rājadhītāya pañca sīlāni āvajjentiyā puttapatthanācitte uppannamatte sakkassa āsanaṃ saṃkampi.

Atha sakko āvajjento etamatthaṃ viditvā – ‘‘sīlavatiyā rājadhītāya puttavaraṃ demī’’ti ākāsenāgantvā deviyā sammukhe ṭhito ‘‘kiṃ varesi, devī’’ti? ‘‘Puttaṃ, mahārājā’’ti. ‘‘Dammi te, devi, puttaṃ, mā cintayī’’ti vatvā devalokaṃ gantvā ‘‘atthi nu kho ettha khīṇāyuko’’ti āvajjento ‘‘ayaṃ mahāpadumo uparidevalokaṃ gantukāmo ca bhavissatī’’ti ñatvā tassa vimānaṃ gantvā ‘‘tāta mahāpaduma, manussalokaṃ gacchāhī’’ti yāci. So ‘‘mā evaṃ, mahārāja, bhaṇa, jegucchito manussaloko’’ti. ‘‘Tāta, tvaṃ manussaloke puññaṃ katvā idhūpapanno, tattheva ṭhatvā pāramiyo pūretabbā, gaccha, tātā’’ti. ‘‘Dukkho, mahārāja, gabbhavāso, na sakkomi tattha vasitu’’nti. ‘‘Tāta, te gabbhavāso natthi, tathā hi tvaṃ kammamakāsi, yathā padumagabbheyeva nibbattissasi, gaccha, tātā’’ti punappunaṃ vuccamāno adhivāsesi.

So devalokā cavitvā bārāṇasirañño uyyāne silāpaṭṭapokkharaṇiyaṃ padumagabbhe nibbatto. Tañca rattiṃ paccūsasamaye mahesī supinantena vīsatiitthisahassaparivutā uyyānaṃ gantvā silāpaṭṭapokkharaṇiyaṃ padumagabbhe puttaṃ laddhā viya ahosi. Sā pabhātāya rattiyā sīlāni rakkhamānā tattha gantvā ekaṃ padumapupphaṃ addasa, taṃ neva tīre hoti na gambhīre. Saha dassaneneva cassā tattha puttasineho uppajji. Sā sayaṃ eva otaritvā taṃ pupphaṃ aggahesi, pupphe gahitamatteyeva pattāni vikasiṃsu. Tattha suvaṇṇapaṭimaṃ viya dārakaṃ addasa, disvāva ‘‘putto me laddho’’ti saddaṃ nicchāresi. Mahājano sādhukārasahassāni pavattesi. Rañño ca pesesi. Rājā sutvā ‘‘kattha laddho’’ti pucchitvā laddhokāsaṃ sutvā ‘‘uyyānañca pokkharaṇiyaṃ padumañca amhākaṃyeva, tasmā amhākaṃ khette jātattā khettajo nāmāyaṃ putto’’ti vatvā nagaraṃ pavesetvā vīsatisahassaitthiyo dhātikiccaṃ kāresi. Yā yā kumārassa ruciṃ ñatvā patthitaṃ patthitaṃ khādanīyaṃ khādāpeti, sā sā sahassaṃ labhati. Sakalabārāṇasī calitā, sabbo jano kumārassa paṇṇākārasahassāni pesesi. Kumāro taṃ taṃ atinetvā ‘‘imaṃ khāda, imaṃ bhuñjā’’ti vuccamāno bhojanena ubbāḷho ukkaṇṭhito hutvā gopuradvāraṃ gantvā lākhāguḷakena kīḷati.

Tadā aññataro paccekabuddho bārāṇasiṃ nissāya isipatane vasati. So kālasseva vuṭṭhāya senāsanavattasarīraparikammamanasikārādīni sabbakiccāni katvā paṭisallānā vuṭṭhito ‘‘ajja kattha bhikkhaṃ gahessāmī’’ti āvajjento kumārassa sampattiṃ disvā ‘‘esa pubbe kiṃ kammaṃ karī’’ti vīmaṃsanto ‘‘mādisassa piṇḍapātaṃ datvā catasso patthanā patthesi, tattha tisso siddhā, ekā tāva na sijjhati, tassa upāyena ārammaṇaṃ dassemī’’ti bhikkhācāravasena kumārassa santikaṃ agamāsi. Kumāro taṃ disvā ‘‘samaṇa, mā idha āgacchi, ime hi tampi ‘imaṃ khāda, imaṃ bhuñjā’ti vadeyyu’’nti āha. So ekavacaneneva tato nivattitvā attano senāsanaṃ agamāsi. Kumāro parijanaṃ āha – ‘‘ayaṃ samaṇo mayā vuttamattova nivatto, kuddho nu kho mamā’’ti. So tehi ‘‘pabbajitā nāma na kodhaparāyaṇā honti, parena pasannamanena yaṃ dinnaṃ, tena yāpentī’’ti vuccamānepi ‘‘duṭṭho evarūpo nāma samaṇo, khamāpessāmi na’’nti mātāpitūnaṃ ārocetvā hatthiṃ abhiruhitvā mahatā rājānubhāvena isipatanaṃ gantvā migayūthaṃ disvā pucchi – ‘‘kinnāmete’’ti? ‘‘Ete, sāmi, migā nāmā’’ti. ‘‘Etesaṃ ‘imaṃ khādatha, imaṃ bhuñjatha, imaṃ sāyathā’ti vatvā paṭijaggantā atthī’’ti? ‘‘Natthi, sāmi, yattha tiṇodakaṃ sulabhaṃ tattha vasantī’’ti.

Kumāro ‘‘yathā ime arakkhiyamānāva yattha icchanti, tattha vasanti, kadā nu kho ahampi evaṃ vaseyya’’nti etaṃ ārammaṇaṃ aggahesi. Paccekabuddhopi tassa āgamanaṃ ñatvā senāsanamaggañca caṅkamanañca sammajjitvā maṭṭhaṃ katvā ekadvattikkhattuṃ caṅkamitvā padanikkhepaṃ dassetvā divāvihārokāsañca paṇṇasālañca sammajjitvā maṭṭhaṃ katvā pavisanapadanikkhepaṃ dassetvā nikkhamanapadanikkhepaṃ adassetvā aññatra agamāsi. Kumāro tattha gantvā taṃ padesaṃ sammajjitvā maṭṭhakataṃ disvā ‘‘vasati maññe ettha so paccekabuddho’’ti parijanena bhāsitaṃ sutvā āha – ‘‘pātopi so samaṇo dussati, idāni hatthiassādīhi attano okāsaṃ akkantaṃ disvā suṭṭhutaraṃ dusseyya, idheva tumhe tiṭṭhathā’’ti hatthikkhandhā oruyha ekakova senāsanaṃ paviṭṭho vattasīsena susammaṭṭhokāse padanikkhepaṃ disvā ‘‘so dānāyaṃ samaṇo ettha caṅkamanto na vaṇijjādikammaṃ cintesi, addhāyaṃ attano hitameva cintesi maññe’’ti pasannamānaso caṅkamaṃ abhiruhitvā dūrīkataputhuvitakko gantvā pāsāṇaphalake nisīditvā sañjātaekaggo hutvā paṇṇasālaṃ pavisitvā vipassanto paccekabodhiñāṇaṃ adhigantvā purimanayeneva purohitena kammaṭṭhānaṃ pucchito gaganatale nisinno imaṃ gāthamabhāsi.

Tattha migoti dve migā – eṇīmigo ca pasadamigo ca. Apica sabbesaṃ āraññikānaṃ catuppadānaṃ etaṃ adhivacanaṃ. Idha pana pasadamigo adhippetoti vadanti. Araññamhīti gāmañca gāmūpacārañca ṭhapetvā avasesaṃ araññaṃ, idha pana uyyānaṃ adhippetaṃ, tasmā ‘‘uyyānamhī’’ti vuttaṃ hoti. Yathāti paṭibhāge. Abaddhoti rajjubandhanādīhi abaddho, etena vissatthacariyaṃ dīpeti. Yenicchakaṃ gacchati vocarāyāti yena yena disābhāgena gantumicchati, tena tena disābhāgena gocarāya gacchati. Vuttampi cetaṃ bhagavatā –

‘‘Seyyathāpi, bhikkhave, āraññako migo araññe pavane caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, luddassa, evameva kho, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, bhikkhu antamakāsi māraṃ apadaṃ, vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’’ti (ma. ni. 1.287; cūḷani. khaggavisāṇasuttaniddesa 125) vitthāro.

Seritanti sacchandavuttitaṃ aparāyattataṃ vā, idaṃ vuttaṃ hoti – yathā migo araññamhi abaddho yenicchakaṃ gacchati gocarāya, tathā kadā nu kho ahampi taṇhābandhanaṃ chinditvā evaṃ gaccheyyanti. Viññū paṇḍito naro seritaṃ pekkhamāno eko careti.

Migoaraññagāthāvaṇṇanā niṭṭhitā.

96. Āmantanā hotīti kā uppatti? Bārāṇasirañño kira mahāupaṭṭhānasamaye amaccā upasaṅkamiṃsu. Tesu eko amacco ‘‘deva, sotabbaṃ atthī’’ti ekamantaṃ gamanaṃ yāci. So uṭṭhāyāsanā agamāsi. Puna eko mahāupaṭṭhāne nisinnaṃ yāci, eko hatthikkhandhe nisinnaṃ, eko assapiṭṭhiyaṃ nisinnaṃ, eko suvaṇṇarathe nisinnaṃ, eko sivikāya nisīditvā uyyānaṃ gacchantaṃ yāci. Rājā tato orohitvā agamāsi. Aparo janapadacārikaṃ gacchantaṃ yāci, tassapi vacanaṃ sutvā hatthikkhandhato oruyha ekamantaṃ agamāsi. Evaṃ so tehi nibbinno hutvā pabbaji. Amaccā issariyena vaḍḍhanti. Tesu eko gantvā rājānaṃ āha – ‘‘asukaṃ nāma, mahārāja, janapadaṃ mayhaṃ dehī’’ti. Rājā taṃ ‘‘itthannāmo bhuñjatī’’ti bhaṇati. So rañño vacanaṃ anādiyitvā ‘‘gacchāmahaṃ taṃ janapadaṃ gahetvā bhuñjāmī’’ti tattha gantvā kalahaṃ katvā puna ubhopi rañño santikaṃ āgantvā aññamaññassa dosaṃ ārocenti. Rājā ‘‘na sakkā ime tosetu’’nti tesaṃ lobhe ādīnavaṃ disvā vipassanto paccekabodhiṃ sacchākāsi. So purimanayena imaṃ udānaṃ abhāsi.

Tassattho – sahāyamajjhe ṭhitassa divāseyyasaṅkhāte vāse ca, mahāupaṭṭhānasaṅkhāte ṭhāne ca, uyyānagamanasaṅkhāte gamane ca, janapadacārikasaṅkhātāya cārikāya ca, ‘‘idaṃ me suṇa, idaṃ me dehī’’tiādinā nayena tathā tathā āmantanā hoti, tasmā ahaṃ tattha nibbijjitvā yāyaṃ ariyajanasevitā anekānisaṃsā ekantasukhā, evaṃ santepi lobhābhibhūtehi sabbakāpurisehi anabhipatthitā pabbajjā, taṃ anabhijjhitaṃ paresaṃ avasavattanena bhabbapuggalavasena seritañca pekkhamāno vipassanaṃ ārabhitvā anukkamena paccekabodhiṃ adhigatosmi. Sesaṃ vuttanayamevāti.

Āmantanāgāthāvaṇṇanā niṭṭhitā.

97. Khiḍḍāratīti kā uppatti? Bārāṇasiyaṃ kira ekaputtakabrahmadatto nāma rājā ahosi. So tassa ekaputtako piyo ahosi manāpo pāṇasamo, rājā sabbairiyāpathesu puttakaṃ gahetvāva vattati. So ekadivasaṃ uyyānaṃ gacchanto taṃ ṭhapetvā gato. Kumāropi taṃ divasaṃyeva uppannena byādhinā mato. Amaccā ‘‘puttasinehena rañño hadayampi phaleyyā’’ti anārocetvāva naṃ jhāpesuṃ. Rājā uyyāne surāmadena matto puttaṃ neva sarati, tathā dutiyadivasepi nhānabhojanavelāsu. Atha bhuttāvī nisinno saritvā ‘‘puttaṃ me ānethā’’ti āha. Tassa anurūpena vidhānena taṃ pavattiṃ ārocesuṃ. Tato sokābhibhūto nisinno evaṃ yoniso manasākāsi – ‘‘imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī’’ti. Evaṃ anukkamena anulomapaṭilomaṃ paṭiccasamuppādaṃ sammasanto paccekasambodhiṃ sacchākāsi. Sesaṃ saṃsaggagāthāvaṇṇanāyaṃ vuttasadisameva ṭhapetvā gāthāyatthavaṇṇanaṃ.

Atthavaṇṇanā pana – khiḍḍāti kīḷanā. Sā duvidhā hoti kāyikā ca vācasikā ca. Tattha kāyikā nāma hatthīhipi kīḷanti, assehipi rathehipi dhanūhipi tharūhipīti evamādi. Vācasikā nāma gītaṃ silokabhaṇanaṃ mukhabheriālambarabherīti evamādi. Ratīti pañcakāmaguṇarati. Vipulanti yāva aṭṭhimiñjaṃ ahacca ṭhānena sakalattabhāvabyāpakaṃ. Sesaṃ pākaṭameva. Anusandhiyojanāpi cettha saṃsaggagāthāya vuttanayeneva veditabbā, tato parañca sabbaṃ.

Khiḍḍāratigāthāvaṇṇanā niṭṭhitā.

98. Cātuddisoti kā uppatti? Pubbe kira kassapassa bhagavato sāsane pañca paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke nibbattā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirājā ahosi, sesā pākatikarājāno. Te cattāropi kammaṭṭhānaṃ uggaṇhitvā rajjaṃ pahāya pabbajitvā anukkamena paccekabuddhā hutvā nandamūlakapabbhāre vasantā ekadivasaṃ samāpattito vuṭṭhāya vaṃsakkaḷīragāthāyaṃ vuttanayeneva attano kammañca sahāyañca āvajjetvā ñatvā bārāṇasirañño upāyena ārammaṇaṃ dassetuṃ okāsaṃ gavesanti. So ca rājā tikkhattuṃ rattiyā ubbijjati, bhīto vissaraṃ karoti, mahātale dhāvati. Purohitena kālasseva vuṭṭhāya sukhaseyyaṃ pucchitopi ‘‘kuto me, ācariya, sukha’’nti sabbaṃ taṃ pavattiṃ ārocesi. Purohitopi ‘‘ayaṃ rogo na sakkā yena kenaci uddhaṃ virecanādinā bhesajjakammena vinetuṃ, mayhaṃ pana khādanūpāyo uppanno’’ti cintetvā ‘‘rajjahānijīvitantarāyādīnaṃ pubbanimittaṃ etaṃ, mahārājā’’ti rājānaṃ suṭṭhutaraṃ ubbejetvā ‘‘tassa vūpasamanatthaṃ ettake ca ettake ca hatthiassarathādayo hiraññasuvaṇṇañca dakkhiṇaṃ datvā yañño yajitabbo’’ti yaññayajane samādapesi.

Tato paccekabuddhā anekāni pāṇasahassāni yaññatthāya sampiṇḍiyamānāni disvā ‘‘etasmiṃ kamme kate dubbodhaneyyo bhavissati, handa naṃ paṭikacceva gantvā pekkhāmā’’ti vaṃsakkaḷīragāthāyaṃ vuttanayena āgantvā piṇḍāya caramānā rājaṅgaṇe paṭipāṭiyā agamaṃsu. Rājā sīhapañjare ṭhito rājaṅgaṇaṃ olokayamāno te addakkhi, saha dassaneneva cassa sineho uppajji. Tato te pakkosāpetvā ākāsatale paññattāsane nisīdāpetvā sakkaccaṃ bhojetvā katabhattakicce ‘‘ke tumhe’’ti pucchi. ‘‘Mayaṃ, mahārāja, cātuddisā nāmā’’ti. ‘‘Bhante, cātuddisāti imassa ko attho’’ti? ‘‘Catūsu disāsu katthaci kutoci bhayaṃ vā cittutrāso vā amhākaṃ natthi, mahārājā’’ti. ‘‘Bhante, tumhākaṃ taṃ bhayaṃ kiṃ kāraṇā na hotī’’ti? ‘‘Mayaṃ, mahārāja, mettaṃ bhāvema, karuṇaṃ bhāvema, muditaṃ bhāvema, upekkhaṃ bhāvema. Tena no taṃ bhayaṃ na hotī’’ti vatvā uṭṭhāyāsanā attano vasanaṭṭhānaṃ agamaṃsu.

Tato rājā cintesi – ‘‘ime samaṇā ‘mettādibhāvanāya bhayaṃ na hotī’ti bhaṇanti, brāhmaṇā pana anekasahassapāṇavadhaṃ vaṇṇayanti, kesaṃ nu kho vacanaṃ sacca’’nti? Athassa etadahosi – ‘‘samaṇā suddhena asuddhaṃ dhovanti, brāhmaṇā pana asuddhena asuddhaṃ. Na sakkā kho pana asuddhena asuddhaṃ dhovituṃ, pabbajitānaṃ eva vacanaṃ sacca’’nti. So ‘‘sabbe sattā sukhitā hontū’’tiādinā nayena mettādayo cattāropi brahmavihāre bhāvetvā hitapharaṇena cittena amacce āṇāpesi – ‘‘sabbe pāṇe muñcatha, sītāni pānīyāni pivantu, haritāni tiṇāni khādantu, sīto ca vāto tesaṃ upavāyatū’’ti. Te tathā akaṃsu.

Tato rājā ‘‘kalyāṇamittānaṃ vacanena pāpakammato muttomhī’’ti tattheva nisinno vipassitvā paccekabodhiṃ sacchākāsi. Amaccehi ca bhojanavelāyaṃ ‘‘bhuñja, mahārāja, kālo’’ti vutte ‘‘nāhaṃ rājā’’ti purimanayeneva sabbaṃ vatvā imaṃ udānabyākaraṇagāthaṃ abhāsi.

Tattha cātuddisoti catūsu disāsu yathāsukhavihārī, ‘‘ekaṃ disaṃ pharitvā viharatī’’tiādinā vā nayena brahmavihārabhāvanāya pharitā catasso disā assa santīti cātuddiso. Tāsu catūsu disāsu katthaci satte vā saṅkhāre vā bhayena na paṭihanatīti appaṭigho. Santussamānoti dvādasavidhassa santosassa vasena santussako ca. Itarītarenāti uccāvacena paccayena. Parissayānaṃ sahitā achambhīti ettha parissayanti kāyacittāni, parihāpenti vā tesaṃ sampattiṃ, tāni vā paṭicca sayantīti parissayā, bāhirānaṃ sīhabyagghādīnaṃ abbhantarānañca kāmacchandādīnaṃ kāyacittupaddavānaṃ etaṃ adhivacanaṃ. Te parissaye adhivāsanakhantiyā ca vīriyādīhi dhammehi ca sahatīti parissayānaṃ sahitā. Thaddhabhāvakarabhayābhāvena achambhī. Kiṃ vuttaṃ hoti? Yathā te cattāro samaṇā, evaṃ itarītarena paccayena santussamāno ettha paṭipattipadaṭṭhāne santose ṭhito catūsu disāsu mettādibhāvanāya cātuddiso, sattasaṅkhāresu paṭihananabhayābhāvena appaṭigho ca hoti. So cātuddisattā vuttappakārānaṃ parissayānaṃ sahitā, appaṭighattā achambhī ca hotīti evaṃ paṭipattiguṇaṃ disvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti. Atha vā te samaṇā viya santussamāno itarītarena vuttanayena cātuddiso hotīti ñatvā evaṃ cātuddisabhāvaṃ patthayanto yoniso paṭipajjitvā adhigatomhi. Tasmā aññopi īdisaṃ ṭhānaṃ patthayanto cātuddisatāya parissayānaṃ sahitā appaṭighatāya ca achambhī hutvā eko care khaggavisāṇakappoti. Sesaṃ vuttanayamevāti.

Cātuddisagāthāvaṇṇanā niṭṭhitā.

99. Dussaṅgahāti kā uppatti? Bārāṇasirañño kira aggamahesī kālamakāsi. Tato vītivattesu sokadivasesu ekadivasaṃ amaccā ‘‘rājūnaṃ nāma tesu tesu kiccesu aggamahesī avassaṃ icchitabbā, sādhu devo aññampi deviṃ ānetū’’ti yāciṃsu. Rājā ‘‘tena hi, bhaṇe, jānāthā’’ti āha. Te pariyesantā sāmantarajje rājā mato, tassa devī rajjaṃ anusāsati, sā ca gabbhinī ahosi, amaccā ‘‘ayaṃ rañño anurūpā’’ti ñatvā taṃ yāciṃsu. Sā ‘‘gabbhinī nāma manussānaṃ amanāpā hoti. Sace āgametha, yāva vijāyāmi, evaṃ sādhu. No ce, aññaṃ pariyesathā’’ti āha. Te raññopi etamatthaṃ ārocesuṃ. Rājā ‘‘gabbhinīpi hotu, ānethā’’ti āha. Te ānesuṃ. Rājā taṃ abhisiñcitvā sabbaṃ mahesiyā bhogaṃ adāsi, tassā parijanānañca nānāvidhehi paṇṇākārehi saṅgaṇhāti. Sā kālena puttaṃ vijāyi. Rājā taṃ attano puttaṃ viya sabbiriyāpathesu aṅke ca ure ca katvā viharati. Tadā deviyā parijanā cintesuṃ – ‘‘rājā ativiya saṅgaṇhāti, kumāre ativissāsaṃ karoti, handa, naṃ paribhindissāmā’’ti.

Tato kumāraṃ āhaṃsu – ‘‘tvaṃ, tāta, amhākaṃ rañño putto, na imassa rañño putto. Mā ettha vissāsaṃ āpajjī’’ti. Atha kumāro ‘‘ehi puttā’’ti raññā vuccamānopi hatthena ākaḍḍhiyamānopi pubbe viya rājānaṃ na allīyati. Rājā ‘‘kiṃ kāraṇa’’nti vīmaṃsanto taṃ pavattiṃ ñatvā ‘‘ete mayā saṅgahitāpi paṭikkūlavuttino evā’’ti nibbijjitvā rajjaṃ pahāya pabbajito. ‘‘Rājā pabbajito’’ti amaccaparijanāpi bahū pabbajiṃsu. Saparijano rājā pabbajitopi manussā paṇīte paccaye upanenti, rājā paṇīte paccaye yathāvuḍḍhaṃ dāpesi. Tattha ye sundaraṃ labhanti, te tussanti. Itare ujjhāyanti ‘‘mayaṃ pariveṇādīni sammajjantā sabbakiccāni karonti, lūkhabhattaṃ jiṇṇavatthañca labhāmā’’ti. So tampi ñatvā ‘‘ime yathāvuḍḍhaṃ dīyamānāpi ujjhāyanti, aho dussaṅgahā parisā’’ti pattacīvaramādāya ekova araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Tattha āgatehi ca kammaṭṭhānaṃ pucchito imaṃ gāthamabhāsi. Sā atthato pākaṭā eva. Ayaṃ pana yojanā – dussaṅgahā pabbajitāpi eke, ye asantosābhibhūtā, tathāvidhā eva ca atho gahaṭṭhā gharamāvasantā. Etāhaṃ dussaṅgahabhāvaṃ jigucchanto vipassanaṃ ārabhitvā adhigatoti. Sesaṃ purimanayeneva veditabbanti.

Dussaṅgahagāthāvaṇṇanā niṭṭhitā.

100. Oropayitvāti kā uppatti? Bārāṇasiyaṃ kira cātumāsikabrahmadatto nāma rājā gimhānaṃ paṭhame māse uyyānaṃ gato. Tattha ramaṇīye bhūmibhāge nīlaghanapattasañchannaṃ koviḷārarukkhaṃ disvā ‘‘koviḷāramūle mama sayanaṃ paññāpethā’’ti vatvā uyyāne kīḷitvā sāyanhasamayaṃ tattha seyyaṃ kappesi. Puna gimhānaṃ majjhime māse uyyānaṃ gato, tadā koviḷāro pupphito hoti, tadāpi tatheva akāsi. Punapi gimhānaṃ pacchime māse gato, tadā koviḷāro sañchinnapatto sukkharukkho viya hoti, tadāpi rājā adisvāva taṃ rukkhaṃ pubbaparicayena tattheva seyyaṃ āṇāpesi. Amaccā jānantāpi rañño āṇattiyā tattha sayanaṃ paññāpesuṃ. So uyyāne kīḷitvā sāyanhasamaye tattha seyyaṃ kappento taṃ rukkhaṃ disvā ‘‘are, ayaṃ pubbe sañchannapatto maṇimayo viya abhirūpadassano ahosi, tato maṇivaṇṇasākhantare ṭhapitapavāḷaṅkurasadisehi pupphehi sassirikadassano ahosi, muttajālasadisavālikākiṇṇo cassa heṭṭhābhūmibhāgo bandhanā pavuttapupphasañchanno rattakambalasanthato viya ahosi. So nāmajja sukkharukkho viya sākhāmattāvaseso ṭhito, aho jarāya upahato koviḷāro’’ti cintetvā ‘‘anupādiṇṇampi tāya jarāya haññati, kimaṅgaṃ pana upādiṇṇa’’nti aniccasaññaṃ paṭilabhi. Tadanusāreneva sabbasaṅkhāre dukkhato anattato ca vipassantova ‘‘aho vatāhampi sañchinnapatto koviḷāro viya apagatagihibyañjano bhaveyya’’nti patthayamāno anupubbena tasmiṃ sayanatale dakkhiṇena passena nipannoyeva vipassitvā paccekabodhiṃ sacchākāsi. Tato gamanakāle amaccehi ‘‘kālo, deva, gantu’’nti vutte ‘‘nāhaṃ rājā’’tiādīni vatvā purimanayeneva imaṃ gāthamabhāsi.

Tattha oropayitvāti apanetvā. Gihibyañjanānīti kesamassuodātavatthālaṅkāramālāgandhavilepanaputtadāradāsidāsādīni. Etāni gihibhāvaṃ byañjayanti, tasmā ‘‘gihibyañjanānī’’ti vuccanti. Sañchinnapattoti patitapatto. Chetvānāti maggañāṇena chinditvā. Vīroti maggavīriyena samannāgato. Gihibandhanānīti kāmabandhanāni. Kāmā hi gihīnaṃ bandhanāni. Ayaṃ tāva padattho. Ayaṃ pana adhippāyo – ‘‘aho vatāhampi oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro bhaveyya’’nti evaṃ cintayamāno vipassanaṃ ārabhitvā adhigatoti. Sesaṃ purimanayeneva veditabbanti.

Koviḷāragāthāvaṇṇanā niṭṭhitā.

Paṭhamavaggo niṭṭhito.

101-2. Sace labhethāti kā uppatti? Pubbe kira kassapassa bhagavato sāsane dve paccekabodhisattā pabbajitvā vīsati vassasahassāni gatapaccāgatavattaṃ pūretvā devaloke uppannā. Tato cavitvā tesaṃ jeṭṭhako bārāṇasirañño putto, kaniṭṭho purohitassa putto ahosi. Te ekadivasaṃyeva paṭisandhiṃ gahetvā ekadivasameva mātu kucchito nikkhamitvā sahapaṃsukīḷakā sahāyakā ahesuṃ. Purohitaputto paññavā ahosi. So rājaputtaṃ āha – ‘‘samma, tvaṃ tava pituno accayena rajjaṃ labhissasi, ahaṃ purohitaṭṭhānaṃ, susikkhitena ca rajjaṃ anusāsituṃ sakkā, ehi sippaṃ uggaṇhissāmā’’ti. Tato ubhopi yaññopacitā hutvā gāmanigamādīsu bhikkhaṃ caramānā paccantajanapadagāmaṃ gatā. Tañca gāmaṃ pañca paccekabuddhā bhikkhācāravelāya pavisiṃsu. Tattha manussā paccekabuddhe disvā ussāhajātā āsanāni paññāpetvā paṇītaṃ khādanīyaṃ vā bhojanīyaṃ vā upanāmetvā pūjenti. Tesaṃ etadahosi – ‘‘amhehi sadisā uccākulikā nāma natthi, api ca panime manussā yadi icchanti, amhākaṃ bhikkhaṃ denti, yadi nicchanti, na denti, imesaṃ pana pabbajitānaṃ evarūpaṃ sakkāraṃ karonti, addhā ete kiñci sippaṃ jānanti, handa, nesaṃ santike sippaṃ uggaṇhāmā’’ti. Te manussesu paṭikkantesu okāsaṃ labhitvā ‘‘yaṃ, bhante, tumhe sippaṃ jānātha, taṃ amhehi sikkhāpethā’’ti yāciṃsu. Paccekabuddhā ‘‘na sakkā apabbajitena sikkhitu’’nti āhaṃsu. Te pabbajjaṃ yācitvā pabbajiṃsu. Tato nesaṃ paccekabuddhā ‘‘evaṃ vo nivāsetabbaṃ, evaṃ pārupitabba’’ntiādinā nayena ābhisamācārikaṃ ācikkhitvā ‘‘imassa sippassa ekībhāvābhirati nipphatti, tasmā ekeneva nisīditabbaṃ, ekena caṅkamitabbaṃ, ekena ṭhātabbaṃ, ekena sayitabba’’nti pāṭiyekkaṃ paṇṇasālaṃ adaṃsu, tato te attano attano paṇṇasālaṃ pavisitvā nisīdiṃsu. Purohitaputto nisinnakālato pabhuti cittasamādhānaṃ laddhā jhānaṃ paṭilabhi. Rājaputto muhutteneva ukkaṇṭhito tassa santikaṃ āgato. So taṃ disvā ‘‘kiṃ, sammā’’ti pucchi. ‘‘Ukkaṇṭhitomhī’’ti āha. ‘‘Tena hi idha nisīdā’’ti. So tattha muhuttaṃ nisīditvā āha – ‘‘imassa kira, samma, sippassa ekībhāvābhirati nipphattī’’ti? Purohitaputto ‘‘evaṃ, samma, tena hi tvaṃ attano nisinnokāsaṃ eva gaccha, uggaṇhissāmi imassa sippassa nipphatti’’nti āha. So gantvā punapi muhuttakeneva ukkaṇṭhito purimanayeneva tikkhattuṃ āgato.

Tato naṃ purohitaputto tatheva uyyojetvā tasmiṃ gate cintesi – ‘‘ayaṃ attano ca kammaṃ hāpeti mama ca, idhābhikkhaṇaṃ āgacchatī’’ti. So paṇṇasālato nikkhamma araññaṃ paviṭṭho. Itaro attano paṇṇasālāyeva nisinno punapi muhuttakeneva ukkaṇṭhito tassa santikaṃ āgantvā ito cito ca maggantopi taṃ adisvā cintesi – ‘‘yo gahaṭṭhakāle paṇṇākāraṃ ādāya āgatopi maṃ daṭṭhuṃ na labhati, so dāni mayi āgate dassanampi adātukāmo apakkami. Aho are, citta, na lajjasi, yaṃ maṃ catukkhattuṃ idhānesi, na so dāni te vase vattissāmi, aññadatthu taṃyeva mama vase vattāpessāmī’’ti attano senāsanaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā ākāsena nandamūlakapabbhāraṃ agamāsi. Itaropi araññaṃ pavisitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā tattheva agamāsi. Te ubhopi manosilātale nisīditvā pāṭiyekkaṃ pāṭiyekkaṃ imā udānagāthāyo abhāsiṃsu.

Tattha nipakanti pakatinipakaṃ paṇḍitaṃ kasiṇaparikammādikusalaṃ. Sādhuvihārinti appanāvihārena vā upacārena vā samannāgataṃ. Dhīranti dhitisampannaṃ. Tattha nipakattena dhitisampadā vuttā. Idha pana dhitisampannamevāti attho. Dhiti nāma asithilaparakkamatā, ‘‘kāmaṃ taco ca nhāru cā’’ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattavīriyassetaṃ adhivacanaṃ. Apica dhikkatapāpotipi dhīro. Rājāva raṭṭhaṃ vijitaṃ pahāyāti yathā pakatirājā ‘‘vijitaṃ raṭṭhaṃ anatthāvaha’’nti ñatvā rajjaṃ pahāya eko carati, evaṃ bālasahāyaṃ pahāya eko care. Atha vā rājāva raṭṭhanti yathā sutasomo rājā raṭṭhaṃ vijitaṃ pahāya eko cari, yathā ca mahājanako rājā, evaṃ eko carīti ayampi tassa attho. Sesaṃ vuttānusārena sakkā jānitunti na vitthāritanti.

Sahāyagāthāvaṇṇanā niṭṭhitā.

103. Addhā pasaṃsāmāti imissā gāthāya yāva ākāsatale paññattāsane paccekabuddhānaṃ nisajjā, tāva cātuddisagāthāya uppattisadisā eva uppatti. Ayaṃ pana viseso – yathā so rājā rattiyā tikkhattuṃ ubbijji, na tathā ayaṃ, nevassa yañño paccupaṭṭhito ahosi. So ākāsatale paññattesu āsanesu paccekabuddhe nisīdāpetvā ‘‘ke tumhe’’ti pucchi. ‘‘Mayaṃ, mahārāja, anavajjabhojino nāmā’’ti. ‘‘Bhante, anavajjabhojinoti imassa ko attho’’ti? ‘‘Sundaraṃ vā asundaraṃ vā laddhā nibbikārā bhuñjāma, mahārājā’’ti. Taṃ sutvā rañño etadahosi – ‘‘yaṃnūnāhaṃ ime upaparikkheyyaṃ ‘edisā vā no vā’’’ti? Taṃ divasaṃ kaṇājakena bilaṅgadutiyena parivisi. Taṃ paccekabuddhā amataṃ viya nibbikārā bhuñjiṃsu. Rājā ‘‘ime paṭiññātattā ekadivasaṃ nibbikārā honti, puna sve jānissāmī’’ti svātanāya nimantesi. Dutiyadivasepi tathevākāsi. Tepi tatheva paribhuñjiṃsu. Atha rājā ‘‘sundaraṃ datvā vīmaṃsissāmī’’ti punapi nimantetvā dve divase mahāsakkāraṃ katvā paṇītena ativicitrena khādanīyena bhojanīyena parivisi. Tepi tatheva nibbikārā paribhuñjitvā rañño maṅgalaṃ vatvā pakkamiṃsu. Rājā acirapakkantesu tesu ‘‘anavajjabhojino ete, aho vatāhampi anavajjabhojī bhaveyya’’nti cintetvā mahārajjaṃ pahāya pabbajjaṃ samādāya vipassanaṃ ārabhitvā paccekabuddho hutvā mañjūsakarukkhamūle paccekabuddhānaṃ majjhe attano ārammaṇaṃ vibhāvento imaṃ gāthamabhāsi. Sā padatthato uttānameva. Kevalaṃ pana sahāyasampadanti ettha asekhehi sīlādikkhandhehi sampannā sahāyā eva sahāyasampadāti veditabbā.

Ayaṃ panettha yojanā – yā ayaṃ vuttā sahāyasampadā, taṃ sahāyasampadaṃ addhā pasaṃsāma, ekaṃseneva thomemāti vuttaṃ hoti. Kathaṃ? Seṭṭhā samā sevitabbā sahāyāti. Kasmā? Attano sīlādīhi seṭṭhe sevamānassa sīlādayo dhammā anuppannā uppajjanti, uppannā ca vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇanti. Same sevamānassa aññamaññaṃ sādhāraṇena kukkuccassa vinodanena ca laddhā na parihāyanti. Ete pana sahāyake seṭṭhe ca same ca aladdhā kuhanādimicchājīvaṃ pahāya dhammena samena uppannaṃ bhojanaṃ bhuñjanto tattha ca paṭighānunayaṃ anuppādento anavajjabhojī hutvā atthakāmo kulaputto eko care khaggavisāṇakappo. Ahampi evaṃ caranto imaṃ sampattiṃ adhigatomhīti.

Addhāpasaṃsāgāthāvaṇṇanā niṭṭhitā.

104. Disvā suvaṇṇassāti kā uppatti? Aññataro kira bārāṇasiyaṃ rājā gimhasamaye divāseyyaṃ upagato ahosi, santike cassa vaṇṇadāsī gosītacandanaṃ pisati. Tassā ekabāhāya ekaṃ suvaṇṇavalayaṃ, ekabāhāya dve. Tāni saṅghaṭṭenti, itaraṃ na saṅghaṭṭati. Rājā taṃ disvā ‘‘evameva gaṇavāse saṅghaṭṭanā, ekavāse asaṅghaṭṭanā’’ti cintetvā punappunaṃ dāsiṃ olokesi. Tena ca samayena sabbālaṅkāravibhūsitā devī taṃ bījayantī ṭhitā hoti. Sā ‘‘vaṇṇadāsiyā paṭibaddhacitto maññe rājā’’ti cintetvā taṃ dāsiṃ uṭṭhāpetvā sayameva pisitumāraddhā. Athassā ca ubhosu bāhāsu aneke suvaṇṇavalayā, te saṅghaṭṭayantā mahāsaddaṃ janayiṃsu. Rājā atisuṭṭhutaraṃ nibbindo dakkhiṇapassena nipannoyeva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ anuttarasukhena sukhitaṃ nipannaṃ candanahatthā devī upasaṅkamitvā ‘‘ālimpāmi, mahārājā’’ti āha. So ‘‘apehi, mā ālimpāhī’’ti āha. Sā ‘‘kissa, mahārājā’’ti? So ‘‘nāhaṃ, rājā’’ti. Evametesaṃ kathāsallāpaṃ sutvā amaccā upasaṅkamiṃsu, tehipi mahārājavādena ālapito ‘‘nāhaṃ, bhaṇe, rājā’’ti āha. Sesaṃ paṭhamagāthāya vuttasadisameva.

Ayaṃ pana gāthāvaṇṇanā tattha disvāti oloketvā. Suvaṇṇassāti kañcanassa. ‘‘Valayānī’’ti pāṭhaseso. Sāvasesapadattho hi ayaṃ attho. Pabhassarānīti pabhāsanasīlāni, jutimantānīti vuttaṃ hoti. Sesaṃ uttānapadatthameva. Ayaṃ pana yojanā – disvā bhujasmiṃ suvaṇṇassa valayāni ‘‘gaṇavāse sati saṅghaṭṭanā, ekavāse asaṅghaṭṭanā’’ti evaṃ cintetvā vipassanaṃ ārabhitvā adhigatomhīti. Sesaṃ suviññeyyamevāti.

Suvaṇṇavalayagāthāvaṇṇanā niṭṭhitā.

105. Evaṃ dutiyenāti kā uppatti? Aññataro kira bārāṇasirājā daharova pabbajitukāmo amacce āṇāpesi – ‘‘deviṃ gahetvā rajjaṃ pariharatha, ahaṃ pabbajissāmī’’ti. Amaccā – ‘‘mahārāja, arājakaṃ rajjaṃ amhehi na sakkā rakkhituṃ sāmantarājāno āgamma vilumpissanti, yāva ekopi putto uppajjati, tāva āgamehī’’ti saññāpesuṃ. Muducitto rājā adhivāsesi. Atha devī gabbhaṃ gaṇhi. Rājā puna te āṇāpesi – ‘‘devī gabbhinī, puttaṃ jātaṃ rajje abhisiñcitvā rajjaṃ pariharatha, ahaṃ pabbajissāmī’’ti. Amaccā ‘‘dujjānaṃ, mahārāja, etaṃ, yaṃ devī puttaṃ vā vijāyissati, dhītaraṃ vāti, tāva vijāyanakālaṃ āgamehī’’ti punapi rājānaṃ saññāpesuṃ. Atha sā puttaṃ vijāyi. Tadāpi rājā tatheva amacce āṇāpesi. Amaccā punapi rājānaṃ – ‘‘āgamehi, mahārāja, yāva paṭibalo hotī’’ti bahūhi kāraṇehi saññāpesuṃ. Tato kumāre paṭibale jāte amacce sannipātāpetvā ‘‘paṭibalo dāni ayaṃ, taṃ rajje abhisiñcitvā paṭipajjathā’’ti amaccānaṃ okāsaṃ adatvā antarāpaṇato kāsāyavatthādayo sabbaparikkhāre āharāpetvā antepure eva pabbajitvā mahājanako viya nikkhamitvā gato. Sabbaparijano nānappakāraṃ paridevamāno rājānaṃ anubandhi. So rājā yāva attano rajjasīmā, tāva gantvā kattaradaṇḍena lekhaṃ ākaḍḍhitvā – ‘‘ayaṃ lekhā nātikkamitabbā’’ti āha. Mahājano lekhāya sīsaṃ katvā bhūmiyaṃ nipanno paridevamāno ‘‘tuyhaṃ dāni, tāta, rañño āṇā, kiṃ karissatī’’ti kumāraṃ lekhaṃ atikkamāpesi. Kumāro ‘‘tāta, tātā’’ti dhāvitvā rājānaṃ sampāpuṇi. Rājā kumāraṃ disvā ‘‘etaṃ mahājanaṃ pariharanto rajjaṃ kāresiṃ, kiṃ dāni ekaṃ dārakaṃ pariharituṃ na sakkhissa’’nti kumāraṃ gahetvā araññaṃ paviṭṭho, tattha pubbapaccekabuddhehi vasitapaṇṇasālaṃ disvā vāsaṃ kappesi saddhiṃ puttena.

Tato kumāro varasayanādīsu kataparicayo tiṇasanthārake vā rajjumañcake vā sayamāno rodati. Sītavātādīhi phuṭṭho samāno – ‘‘sītaṃ tāta uṇhaṃ tāta makasā tāta ḍaṃsanti. Chātomhi tāta, pipāsitomhi tātā’’ti vadati. Rājā taṃ saññāpentoyeva rattiṃ vītināmesi. Divāpissa piṇḍāya caritvā bhattaṃ upanāmesi, kumāro missakabhattaṃ kaṅguvarakamuggādibahulaṃ acchādentampi taṃ jighacchāvasena bhuñjamāno katipāhaccayena uṇhe ṭhapitapadumaṃ viya milāyi. Rājā pana paṭisaṅkhānabalena nibbikāro bhuñjati. Tato so kumāraṃ saññāpento āha – ‘‘nagare, tāta, paṇītāhāro labbhati, tattha gacchāmā’’ti. Kumāro ‘‘āma, tātā’’ti. Tato naṃ purakkhatvā āgatamaggeneva nivatti. Kumāramātāpi devī ‘‘na dāni rājā kumāraṃ gaṇhitvā araññe ciraṃ vasissati, katipāheneva nivattissatī’’ti cintetvā raññā kattaradaṇḍena likhitaṭṭhāneyeva vatiṃ kārāpetvā vāsaṃ kappesi. Rājā tassā vatiyā avidūre ṭhatvā ‘‘ettha te, tāta, mātā nisinnā, gacchāhī’’ti pesesi. Yāva so taṃ ṭhānaṃ pāpuṇāti, tāva udikkhanto aṭṭhāsi – ‘‘mā heva naṃ koci viheṭheyyā’’ti. Kumāro mātu santikaṃ dhāvanto agamāsi.

Ārakkhapurisā kumāraṃ āgacchantaṃ disvā deviyā ārocesi. Devī vīsatināṭakitthisahassaparivutā paccuggantvā paṭiggahesi. Rañño ca pavattiṃ pucchi. ‘‘Pacchato āgacchatī’’ti sutvā manusse pesesi. Rājāpi tāvadeva sakavasanaṭṭhānaṃ agamāsi. Manussā rājānaṃ adisvā nivattiṃsu. Tato devī nirāsāva hutvā puttaṃ gahetvā nagaraṃ gantvā rajje abhisiñci. Rājāpi attano vasanaṭṭhāne nisinno vipassitvā paccekabodhiṃ patvā mañjūsakarukkhamūle paccekabuddhānaṃ majjhe imaṃ udānagāthaṃ abhāsi. Sā atthato uttānā eva.

Ayaṃ panetthādhippāyo – yvāyaṃ ekena dutiyena kumārena sītuṇhādīhi nivedentena sahavāsena taṃ saññāpentassa mama vācābhilāpo tasmiṃ sinehavasena abhisajjanā vā jātā. Sacāhaṃ imaṃ na pariccajāmi, tato āyatimpi tatheva hessati, yathā idāni, evaṃ dutiyena saha mamassa vācābhilāpo abhisajjanā vā. ‘‘Ubhayampetaṃ antarāyakaraṃ visesādhigamassā’’ti etaṃ bhayaṃ āyatiṃ pekkhamāno taṃ chaḍḍetvā yoniso paṭipajjitvā paccekabodhimadhigatomhīti. Sesaṃ vuttanayamevāti.

Āyatibhayagāthāvaṇṇanā niṭṭhitā.

106. Kāmā hi citrāti kā uppatti? Bārāṇasiyaṃ kira seṭṭhiputto daharova seṭṭhiṭṭhānaṃ labhi. Tassa tiṇṇaṃ utūnaṃ anucchavikā tayo pāsādā ahesuṃ. So sabbasampattīhi devakumāro viya paricāreti. Atha so daharova samāno ‘‘pabbajissāmī’’ti mātāpitaro āpucchi, te naṃ nivārenti. So tatheva nibandhati. Punapi naṃ mātāpitaro ‘‘tvaṃ, tāta, sukhumālo, dukkarā pabbajjā, khuradhārāya upari caṅkamanasadisā’’ti nānappakārehi nivārenti. So tatheva nibandhati. Te cintesuṃ – ‘‘sacāyaṃ pabbajati, amhākaṃ domanassaṃ hoti. Sace naṃ nivārema, etassa domanassaṃ hoti. Apica amhākaṃ domanassaṃ hotu, mā ca etassā’’ti anujāniṃsu. Tato so sabbaṃ parijanaṃ paridevamānaṃ anādiyitvā isipatanaṃ gantvā paccekabuddhānaṃ santike pabbaji. Tassa uḷārasenāsanaṃ na pāpuṇāti, mañcake taṭṭikaṃ attharitvā sayi. So varasayane kataparicayo sabbarattiṃ atidukkhito ahosi. Pabhāte sarīraparikammaṃ katvā pattacīvaramādāya paccekabuddhehi saddhiṃ piṇḍāya pāvisi. Tattha vuḍḍhā aggāsanañca aggapiṇḍañca labhanti, navakā yaṃkiñcideva āsanalūkhaṃ bhojanañca. So tena lūkhabhojanenāpi atidukkhito ahosi. So katipāhaṃyeva kiso dubbaṇṇo hutvā nibbijji, yathā taṃ aparipakkagate samaṇadhamme. Tato mātāpitūnaṃ dūtaṃ pesetvā uppabbaji. So katipāhaṃyeva balaṃ gahetvā punapi pabbajitukāmo ahosi, tato dutiyampi pabbajitvā punapi uppabbaji. Tatiyavāre pana pabbajitvā sammā paṭipanno vipassitvā paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ vatvā puna paccekabuddhānaṃ majjhe imameva byākaraṇagāthampi abhāsi.

Tattha kāmāti dve kāmā vatthukāmo ca kilesakāmo ca. Tattha vatthukāmo nāma piyarūpādiārammaṇadhammo, kilesakāmo nāma sabbo rāgappabhedo. Idha pana vatthukāmo adhippeto. Rūpādianekappakāravasena citrā. Lokassādavasena madhurā. Bālaputhujjanānaṃ manaṃ ramāpentīti manoramā. Virūparūpenāti vividhena rūpena, anekavidhena sabhāvenāti vuttaṃ hoti. Te hi rūpādivasena citrā, rūpādīsupi nīlādivasena vividharūpā. Evaṃ tena tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ, pabbajjāya abhiramituṃ na dentīti. Sesamettha pākaṭameva. Nigamanampi dvīhi tīhi vā padehi yojetvā purimagāthāsu vuttanayeneva veditabbanti.

Kāmagāthāvaṇṇanā niṭṭhitā.

107. Ītī cāti kā uppatti? Bārāṇasiyaṃ kira rañño gaṇḍo udapādi, bāḷhā vedanā vaḍḍhanti. Vejjā ‘‘satthakammena vinā phāsu na hotī’’ti bhaṇanti. Rājā tesaṃ abhayaṃ datvā satthakammaṃ kārāpesi. Te taṃ phāletvā pubbalohitaṃ nīharitvā nivedanaṃ katvā vaṇaṃ pilotikena bandhiṃsu. Lūkhamaṃsāhāresu ca naṃ sammā ovadiṃsu. Rājā lūkhabhojanena kisasarīro ahosi, gaṇḍo cassa milāyi. So phāsukasaññī hutvā siniddhāhāraṃ bhuñji, tena sañjātabalo visayeyeva paṭisevi, tassa gaṇḍo purimasabhāvameva sampāpuṇi. Evaṃ yāva tikkhattuṃ satthakammaṃ kārāpetvā vejjehi parivajjito nibbinditvā mahārajjaṃ pahāya pabbajitvā araññaṃ pavisitvā vipassanaṃ ārabhitvā sattahi vassehi paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi.

Tattha etīti īti, āgantukānaṃ akusalabhāgīnaṃ byasanahetūnaṃ etaṃ adhivacanaṃ. Tasmā kāmaguṇāpi ete anekabyasanāvahaṭṭhena anatthānaṃ sannipātaṭṭhena ca īti. Gaṇḍopi asuciṃ paggharati, uddhumātaparipakkaparibhinno hoti. Tasmā ete kilesāsucipaggharaṇato uppādajarābhaṅgehi uddhumātaparipakkaparibhinnabhāvato ca gaṇḍo. Upaddavatīti upaddavo, anatthaṃ janento abhibhavati ajjhottharatīti attho, rāgagaṇḍādīnametamadhivacanaṃ. Tasmā kāmaguṇāpete aviditanibbānatthāvahahetutāya sabbupaddavakammaparivatthutāya ca upaddavo. Yasmā panete kilesāturabhāvaṃ janentā sīlasaṅkhātaṃ ārogyaṃ loluppaṃ vā uppādentā pākatikameva ārogyaṃ vilumpanti, tasmā iminā ārogyavilumpanaṭṭhena rogo. Abbhantaramanupaviṭṭhaṭṭhena pana antotudanaṭṭhena ca dunnīharaṇīyaṭṭhena ca sallaṃ. Diṭṭhadhammikasamparāyikabhayāvahanato bhayaṃ. Me etanti metaṃ. Sesamettha pākaṭameva. Nigamanampi vuttanayeneva veditabbanti.

Ītigāthāvaṇṇanā niṭṭhitā.

108. Sītañcāti kā uppatti? Bārāṇasiyaṃ kira sītālukabrahmadatto nāma rājā ahosi. So pabbajitvā araññe tiṇakuṭikāya viharati. Tasmiñca padese sīte sītaṃ, uṇhe daṇhameva hoti abbhokāsattā padesassa. Gocaragāme bhikkhā yāvadatthaṃ na labbhati, pānīyampi dullabhaṃ, vātātapaḍaṃsasarīsapāpi bādhenti. Tassa etadahosi – ‘‘ito aḍḍhayojanamatte sampanno padeso, tattha sabbepi ete parissayā natthi, yaṃnūnāhaṃ tattha gaccheyyaṃ, phāsukaṃ viharantena sakkā sukhamadhigantu’’nti? Tassa puna ahosi – ‘‘pabbajitā nāma na paccayagiddhā honti, evarūpañca cittaṃ attano vase vattāpenti, na cittassa vase vattanti, nāhaṃ gamissāmī’’ti evaṃ paccavekkhitvā na agamāsi. Evaṃ yāvatatiyakaṃ uppannacittaṃ paccavekkhitvā nivattesi. Tato tattheva satta vassāni vasitvā sammā paṭipajjamāno paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ bhāsitvā nandamūlakapabbhāraṃ agamāsi.

Tattha sītañcāti sītaṃ duvidhaṃ abbhantaradhātukkhobhapaccayañca bāhiradhātukkhobhapaccayañca, tathā uṇhampi. Ḍaṃsāti piṅgalamakkhikā. Sarīsapāti ye keci dīghajātikā sarantā gacchanti. Sesaṃ pākaṭameva. Nigamanampi vuttanayeneva veditabbanti.

Sītālukagāthāvaṇṇanā niṭṭhitā.

109. Nāgovāti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā vīsati vassāni rajjaṃ kāretvā kālaṅkato niraye vīsati vassāni eva paccitvā, himavantappadese hatthiyoniyaṃ uppajjitvā sañjātakkhandho padumavaṇṇasakalasarīro uḷāro yūthapati mahānāgo ahosi. Tassa obhaggobhaggasākhābhaṅgāni hatthichāpāva khādanti, ogāhepi naṃ hatthiniyo kaddamena vilimpiṃsu, sabbaṃ pālileyyakanāgasseva ahosi. So yūthā nibbijjitvā pakkāmi. Tato naṃ padānusārena yūthā anubandhanti, evaṃ yāvatatiyaṃ pakkantampi anubandhiṃsuyeva. Tato cintesi ‘‘idāni mayhaṃ nattako bārāṇasiyaṃ rajjaṃ kāreti, yaṃnūnāhaṃ attano purimajātiyā uyyānaṃ gaccheyyaṃ. Tatra so maṃ rakkhissatī’’ti. Tato rattiyaṃ niddupagate yūthe yūthaṃ pahāya tameva uyyānaṃ pāvisi. Uyyānapālo disvā rañño ārocesi. Rājā ‘‘hatthiṃ gahessāmī’’ti senāya parivāresi. Hatthī rājānameva abhimukho gacchati. Rājā ‘‘maṃ abhimukho etī’’ti khurappaṃ sannayhitvā aṭṭhāsi. Tato hatthī ‘‘vijjheyyāpi maṃ eso’’ti mānusikāya vācāya ‘‘brahmadatta, mā maṃ vijjha, ahaṃ te ayyako’’ti āha. Rājā ‘‘kiṃ bhaṇasī’’ti sabbaṃ pucchi. Hatthīpi rajje ca narake ca hatthiyoniyañca pavattiṃ sabbaṃ ārocesi. Rājā ‘‘sundaraṃ mā bhāyi, mā kañci bhiṃsāpehī’’ti hatthino vaṭṭañca ārakkhake ca hatthibhaṇḍe ca upaṭṭhāpesi.

Athekadivasaṃ rājā hatthikkhandhavaragato ‘‘ayaṃ vīsati vassāni rajjaṃ kāretvā niraye paccitvā pakkāvasesena tiracchānayoniyaṃ uppanno, tatthāpi gaṇasaṃvāsasaṅghaṭṭanaṃ asahanto idhāgatosi, aho dukkhova gaṇasaṃvāso, ekībhāvo eva pana sukho’’ti cintetvā tattheva vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi. Taṃ lokuttarasukhena sukhitaṃ amaccā upasaṅkamitvā paṇipātaṃ katvā ‘‘yānakālo, mahārājā’’ti āhaṃsu. Tato ‘‘nāhaṃ, rājā’’ti vatvā purimanayeneva imaṃ gāthamabhāsi. Sā padatthato pākaṭā eva.

Ayaṃ panettha adhippāyayojanā – sā ca kho yuttivaseneva, na anussavavasena. Yathā ayaṃ hatthī ariyakantesu sīlesu dantattā adantabhūmiṃ nāgacchatīti vā, sarīramahantatāya vā nāgo, evaṃ kudāssu nāmāhampi ariyakantesu sīlesu dantattā adantabhūmiṃ nāgamanena, āgumakaraṇena, puna itthattaṃ anāgamanena ca guṇasarīramahantatāya vā nāgo bhaveyyaṃ. Yathā cesa yūthāni vivajjayitvā ekacariyasukhena yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakappo, kudāssu nāmāhampi evaṃ gaṇaṃ vivajjetvā ekavihārasukhena yathābhirantaṃ viharaṃ araññe attano yathā yathā sukhaṃ, tathā tathā yattakaṃ vā icchāmi, tattakaṃ araññe nivāsaṃ eko care khaggavisāṇakappo eko careyyanti attho. Yathā cesa susaṇṭhitakkhandhamahantatāya sañjātakkhandho, kudāssu nāmāhampi evaṃ asekhasīlakkhandhamahantatāya sañjātakkhandho bhaveyyaṃ. Yathā cesa padumasadisagattatāya vā, padumakule uppannatāya vā padumī, kudāssu nāmāhampi evaṃ padumasadisaujukatāya vā, ariyajātipadume uppannatāya vā padumī bhaveyyaṃ. Yathā cesa thāmabalādīhi uḷāro, kudāssu nāmāhampi evaṃ parisuddhakāyasamācāratādīhi sīlasamādhinibbedhikapaññādīhi vā uḷāro bhaveyyanti. Evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti.

Nāgagāthāvaṇṇanā niṭṭhitā.

110. Aṭṭhānatanti kā uppatti? Bārāṇasirañño kira putto daharo eva samāno pabbajitukāmo mātāpitaro yāci. Mātāpitaro naṃ nivārenti. So nivāriyamānopi nibandhatiyeva ‘‘pabbajissāmī’’ti. Tato pubbe vuttaseṭṭhiputtaṃ viya sabbaṃ vatvā anujāniṃsu. ‘‘Pabbajitvā ca uyyāneyeva vasitabba’’nti paṭijānāpesuṃ, so tathā akāsi. Tassa mātā pātova vīsatisahassanāṭakitthiparivutā uyyānaṃ gantvā puttaṃ yāguṃ pāyetvā antarā khajjakādīni ca khādāpetvā yāva majjhanhikasamayā tena saddhiṃ samullapitvā nagaraṃ pavisati. Pitāpi majjhanhike āgantvā taṃ bhojetvā attanāpi bhuñjitvā divasaṃ tena saddhiṃ samullapitvā sāyanhasamayaṃ paṭijagganakapurise ṭhapetvā nagaraṃ pavisati. So evaṃ rattindivaṃ avivitto viharati.

Tena kho pana samayena ādiccabandhu nāma paccekabuddho nandamūlakapabbhāre viharati. So āvajjento taṃ addasa – ‘‘ayaṃ kumāro pabbajituṃ asakkhi, jaṭaṃ chindituṃ na sakkotī’’ti. Tato paraṃ āvajji – ‘‘attano dhammatāya nibbijjissati nu kho, no’’ti. Atha ‘‘dhammatāya nibbindanto aticiraṃ bhavissatī’’ti ñatvā ‘‘tassa ārammaṇaṃ dassessāmī’’ti purimanayeneva manosilātalato āgantvā uyyāne aṭṭhāsi. Rājaparisā disvā ‘‘paccekabuddho āgato, mahārājā’’ti ārocesi. Rājā ‘‘idāni me putto paccekabuddhena saddhiṃ anukkaṇṭhito vasissatī’’ti pamuditamano hutvā paccekabuddhaṃ sakkaccaṃ upaṭṭhahitvā tattheva vāsaṃ yācitvā paṇṇasālādivāvihāracaṅkamādisabbaṃ kāretvā vāsesi. So tattha vasanto ekadivasaṃ okāsaṃ labhitvā kumāraṃ pucchi – ‘‘kosi tva’’nti? ‘‘Ahaṃ pabbajito’’ti. ‘‘Pabbajitā nāma na īdisā hontī’’ti. Atha ‘‘bhante, kīdisā honti, kiṃ mayhaṃ ananucchavika’’nti vutte ‘‘tvaṃ attano ananucchavikaṃ na pekkhasi, nanu te mātā vīsatisahassitthīti saddhiṃ pubbaṇhasamaye āgacchantī uyyānaṃ avivittaṃ karoti, pitā cassa mahatā balakāyena sāyanhasamaye jagganakaparisā sakalaṃ rattiṃ, pabbajitā nāma tava sadisā na honti, īdisā pana hontī’’ti tattha ṭhitasseva iddhiyā himavante aññataraṃ vihāraṃ dassesi. So tattha paccekabuddhe ālambanaphalakaṃ nissāya ṭhite ca caṅkamante ca rajanakakammasūcikammādīni karonte ca disvā āha – ‘‘tumhe idha nāgacchatha, pabbajjā ca tumhehi anuññātā’’ti? ‘‘Āma, pabbajjā anuññātā, pabbajitakālato paṭṭhāya samaṇā nāma attano nissaraṇaṃ kātuṃ, padesañca icchitaṃ patthitaṃ gantuṃ labhanti, ettakaṃva vaṭṭatī’’ti vatvā ākāse ṭhatvā aṭṭhāna taṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttinti imaṃ upaḍḍhugāthaṃ vatvā dissamānoyeva ākāsena nandamūlakapabbhāraṃ agamāsi. Evaṃ gate paccekabuddhe so attano paṇṇasālaṃ pavisitvā nipajji. Ārakkhapurisopi ‘‘sayito kumāro, idāni kuhiṃ gamissatī’’ti pamatto niddaṃ okkami. So tassa pamattabhāvaṃ ñatvā pattacīvaramādāya araññaṃ pāvisi. Tatra ca ṭhito vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā paccekabuddhaṭṭhānaṃ gato. Tatra ca ‘‘kathamadhigata’’nti pucchito ādiccabandhunā vuttaṃ upaḍḍhagāthaṃ paripuṇṇaṃ katvā abhāsi.

Tassattho – aṭṭhāna tanti aṭṭhānaṃ taṃ, akāraṇaṃ tanti vuttaṃ hoti. Anunāsikalopo kato ‘‘ariyasaccāna dassana’’ntiādīsu (khu. pā. 5.11; su. ni. 270) viya. Saṅgaṇikāratassāti gaṇābhiratassa. Yanti kāraṇavacanametaṃ ‘‘yaṃ hirīyati hirīyitabbenā’’tiādīsu (dha. sa. 30) viya. Phassayeti adhigacche. Sāmayikaṃ vimuttinti lokiyasamāpattiṃ. Sā hi appitappitasamaye eva paccatthikehi vimuccanato ‘‘sāmayikā vimuttī’’ti vuccati. Taṃ sāmayikaṃ vimuttiṃ. Aṭṭhānaṃ taṃ, na taṃ kāraṇaṃ vijjati saṅgaṇikāratassa, yena kāraṇena vimuttiṃ phassaye iti etaṃ ādiccabandhussa paccekabuddhassa vaco nisamma saṅgaṇikāratiṃ pahāya yoniso paṭipajjanto adhigatomhīti āha. Sesaṃ vuttanayamevāti.

Aṭṭhānagāthāvaṇṇanā niṭṭhitā.

Dutiyavaggo niṭṭhito.

111. Diṭṭhīvisūkānīti kā uppatti? Aññataro kira bārāṇasirājā rahogato cintesi – ‘‘yathā sītādīnaṃ paṭighātakāni uṇhādīni atthi, atthi nu kho evaṃ vaṭṭapaṭighātakaṃ vivaṭṭaṃ, no’’ti? So amacce pucchi – ‘‘vivaṭṭaṃ jānāthā’’ti? Te ‘‘jānāma, mahārājā’’ti āhaṃsu. Rājā ‘‘kiṃ ta’’nti? Tato ‘‘antavā loko’’tiādinā nayena sassatucchedaṃ kathesuṃ. Rājā ‘‘ime na jānanti, sabbepime diṭṭhigatikā’’ti sayameva tesaṃ vilomatañca ayuttatañca disvā ‘‘vaṭṭapaṭighātakaṃ vivaṭṭaṃ atthi, taṃ gavesitabba’’nti cintetvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Imañca udānagāthaṃ abhāsi paccekabuddhānaṃ majjhe byākaraṇagāthañca.

Tassattho – diṭṭhīvisūkānīti dvāsaṭṭhidiṭṭhigatāni. Tāni hi maggasammādiṭṭhiyā visūkaṭṭhena vijjhanaṭṭhena vilomaṭṭhena ca visūkāni, evaṃ diṭṭhiyā visūkāni, diṭṭhi eva vā visūkāni diṭṭhivisūkāni. Upātivattoti dassanamaggena atikkanto. Patto niyāmanti avinipātadhammatāya sambodhiparāyaṇatāya ca niyatabhāvaṃ adhigato, sammattaniyāmasaṅkhātaṃ vā paṭhamamagganti. Ettāvatā paṭhamamaggakiccanipphatti ca tassa paṭilābho ca vutto. Idāni paṭiladdhamaggoti iminā sesamaggapaṭilābhaṃ dasseti. Uppannañāṇomhīti uppannapaccekabodhiñāṇo amhi. Etena phalaṃ dasseti. Anaññaneyyoti aññehi idaṃ saccanti na netabbo. Etena sayambhutaṃ dasseti, patte vā paccekabodhiñāṇe aññaneyyatāya abhāvā sayaṃvasitaṃ. Samathavipassanāya vā diṭṭhivisūkāni upātivatto, ādimaggena niyāmaṃ patto, sesehi paṭiladdhamaggo, phalañāṇena uppannañāṇo, taṃ sabbaṃ attanāva adhigatoti anaññaneyyoti. Sesaṃ vuttanayeneva veditabbanti.

Diṭṭhīvisūkagāthāvaṇṇanā niṭṭhitā.

112. Nillolupoti kā uppatti? Bārāṇasirañño kira sūdo antarabhattaṃ pacitvā upanāmesi manuññadassanaṃ sādurasaṃ ‘‘appeva nāma me rājā dhanamanuppādeyyā’’ti. Taṃ rañño gandheneva bhottukamyataṃ janesi, mukhe kheḷaṃ uppādeti. Paṭhamakabaḷe pana mukhe pakkhittamatte sattarasaharaṇisahassāni amateneva phusitāni ahesuṃ. Sūdo ‘‘idāni me dassati, idāni me dassatī’’ti cintesi. Rājāpi ‘‘sakkārāraho sūdo’’ti cintesi, ‘‘rasaṃ sāyitvā pana sakkarontaṃ maṃ pāpako kittisaddo abbhuggaccheyya ‘lolo ayaṃ rājā rasagaruko’’’ti na kiñci abhaṇi. Evaṃ yāva bhojanapariyosānaṃ, tāva sūdo ‘‘idāni dassati, idāni dassatī’’ti cintesi. Rājāpi avaṇṇabhayena na kiñci abhaṇi. Tato sūdo ‘‘natthi maññe imassa rañño jivhāviññāṇa’’nti. Dutiyadivase asādurasaṃ upanāmesi. Rājā bhuñjanto ‘‘niggahāraho vata, bho, ajja sūdo’’ti jānantopi pubbe viya paccavekkhitvā avaṇṇabhayena na kiñci abhaṇi. Tato sūdo ‘‘rājā neva sundaraṃ nāsundaraṃ jānātī’’ti cintetvā sabbaṃ paribbayaṃ attanāva gahetvā kiñcideva pacitvā rañño deti. Rājā ‘‘aho vata lobho, ahaṃ nāma vīsati nagarasahassāni bhuñjanto imassa lobhena bhattamattampi na labhāmī’’ti nibbijjitvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Purimanayeneva imaṃ gāthaṃ abhāsi.

Tattha nillolupoti alolupo. Yo hi rasataṇhābhibhūto hoti, so bhusaṃ luppati punappunaṃ luppati, tena ‘‘lolupo’’ti vuccati. Tasmā esa taṃ paṭikkhipanto ‘‘nillolupo’’ti āha. Nikkuhoti ettha kiñcāpi yassa tividhaṃ kuhanavatthu natthi, so ‘‘nikkuho’’ti vuccati. Imissā pana gāthāya manuññabhojanādīsu vimhayamanāpajjanato nikkuhoti ayamadhippāyo. Nippipāsoti ettha pātumicchā pipāsā, tassā abhāvena nippipāso, sādurasalobhena bhottukamyatāvirahitoti attho. Nimmakkhoti ettha paraguṇavināsanalakkhaṇo makkho, tassa abhāvena nimmakkho. Attano gihikāle sūdassa guṇamakkhanābhāvaṃ sandhāyāha. Niddhantakasāvamohoti ettha rāgādayo tayo kāyaduccaritādīni ca tīṇīti cha dhammā yathāsambhavaṃ appasannaṭṭhena sakabhāvaṃ vijahāpetvā parabhāvaṃ gaṇhāpanaṭṭhena kasaṭaṭṭhena ca ‘‘kasāvā’’ti veditabbā. Yathāha –

‘‘Tattha katame tayo kasāvā? Rāgakasāvo, dosakasāvo, mohakasāvo. Ime tayo kasāvā. Tattha katame aparepi tayo kasāvā? Kāyakasāvo, vacīkasāvo, manokasāvo’’ti (vibha. 924).

Tesu mohaṃ ṭhapetvā pañcannaṃ kasāvānaṃ tesañca sabbesaṃ mūlabhūtassa mohassa niddhantattā niddhantakasāvamoho. Tiṇṇaṃ eva vā kāyavacīmanokasāvānaṃ mohassa ca niddhantattā niddhantakasāvamoho. Itaresu nillolupatādīhi rāgakasāvassa, nimmakkhatāya dosakasāvassa niddhantabhāvo siddho eva. Nirāsayoti nittaṇho. Sabbaloke bhavitvāti sakalaloke, tīsu bhavesu dvādasasu vā āyatanesu bhavavibhavataṇhāvirahito hutvāti attho. Sesaṃ vuttanayeneva veditabbaṃ. Atha vā tayopi pāde vatvā eko careti eko carituṃ sakkuṇeyyāti evampettha sambandho kātabbo.

Nillolupagāthāvaṇṇanā niṭṭhitā.

113. Pāpaṃ sahāyanti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karonto manusse koṭṭhāgārato purāṇadhaññādīni bahiddhā nīharante disvā ‘‘kiṃ, bhaṇe, ida’’nti amacce pucchi. Amaccā ‘‘idāni, mahārāja, navadhaññādīni uppajjissanti, tesaṃ okāsaṃ kātuṃ ime manussā purāṇadhaññādīni chaḍḍentī’’ti āhaṃsu. Rājā ‘‘kiṃ, bhaṇe, itthāgārabalakāyādīnaṃ vattaṃ paripuṇṇa’’nti āha. ‘‘Āma, mahārāja, paripuṇṇa’’nti. ‘‘Tena hi, bhaṇe, dānasālaṃ kāretha, dānaṃ dassāmi, mā imāni dhaññāni anupakārāni vinassantū’’ti. Tato naṃ aññataro diṭṭhigatiko amacco ‘‘mahārāja, natthi dinna’’nti ārabbha yāva ‘‘bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī’’ti vatvā nivāresi. Rājā dutiyampi tatiyampi koṭṭhāgāre vilumpante disvā tatheva āṇāpesi. Sopi tatiyampi naṃ ‘‘mahārāja, dattupaññattaṃ yadidaṃ dāna’’ntiādīni vatvā nivāresi. So ‘‘are, ahaṃ attano santakampi na labhāmi dātuṃ, kiṃ me imehi pāpasahāyehī’’ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchākāsi. Tañca pāpasahāyaṃ garahanto imaṃ udānagāthamāha.

Tassāyaṃ saṅkhepattho – yvāyaṃ dasavatthukāya pāpadiṭṭhiyā samannāgatattā pāpo, paresampi anatthaṃ passatīti anatthadassī, kāyaduccaritādimhi ca visame niviṭṭho, taṃ atthakāmo kulaputto pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ. Sayaṃ na seveti attano vasena taṃ na seveyya. Yadi pana parassa vaso hoti, kiṃ sakkā kātunti vuttaṃ hoti. Pasutanti pasaṭaṃ, diṭṭhivasena tattha tattha lagganti attho. Pamattanti kāmaguṇesu vossaṭṭhacittaṃ, kusalabhāvanārahitaṃ vā. Taṃ evarūpaṃ sahāyaṃ na seve na bhaje na payirupāse, aññadatthu eko care khaggavisāṇakappoti.

Pāpasahāyagāthāvaṇṇanā niṭṭhitā.

114. Bahussutanti kā uppatti? Pubbe kira kassapassa bhagavato sāsane aṭṭha paccekabodhisattā pabbajitvā gatapaccāgatavattaṃ pūretvā devaloke uppannātiādi sabbaṃ anavajjabhojīgāthāya vuttasadisameva. Ayaṃ pana viseso – paccekabuddhe nisīdāpetvā rājā āha – ‘‘ke tumhe’’ti? Te āhaṃsu – ‘‘mayaṃ, mahārāja, bahussutā nāmā’’ti. Rājā ‘‘ahaṃ sutabrahmadatto nāma, sutena tittiṃ na gacchāmi, handa, nesaṃ santike vicitranayadhammadesanaṃ sossāmī’’ti attamano dakkhiṇodakaṃ datvā parivisitvā bhattakiccapariyosāne saṅghattherassa santike nisīditvā ‘‘dhammakathaṃ, bhante, kathethā’’ti āha. So ‘‘sukhito hotu, mahārāja, rāgakkhayo hotū’’ti vatvā uṭṭhito. Rājā ‘‘ayaṃ na bahussuto, dutiyo bahussuto bhavissati, sve tassa vicitradhammadesanaṃ sossāmī’’ti svātanāya nimantesi. Evaṃ yāva sabbesaṃ paṭipāṭi gacchati, tāva nimantesi, te sabbepi ‘‘dosakkhayo hotu, mohakkhayo, gatikkhayo, bhavakkhayo, vaṭṭakkhayo, upadhikkhayo, taṇhakkhayo hotū’’ti evaṃ ekekapadaṃ visesetvā sesaṃ paṭhamasadisameva vatvā uṭṭhahiṃsu.

Tato rājā – ‘‘ime ‘bahussutā maya’nti bhaṇanti, na ca tesaṃ vicitrakathā, kimetehi vutta’’nti tesaṃ vacanatthaṃ upaparikkhitumāraddho. Atha ‘‘rāgakkhayo hotū’’ti upaparikkhanto ‘‘rāge khīṇe dosopi mohopi aññataraññatarepi kilesā khīṇā hontī’’ti ñatvā attamano ahosi ‘‘nippariyāyabahussutā ime samaṇā. Yathāpi hi purisena mahāpathaviṃ vā ākāsaṃ vā aṅguliyā niddisantena na aṅgulimattova padeso niddiṭṭho hoti. Api ca kho pana sakalapathavī ākāsā eva niddiṭṭhā honti. Evaṃ imehi ekekaṃ atthaṃ niddisantehi aparimāṇā atthā niddiṭṭhā hontī’’ti. Tato so ‘‘kudāssu nāmāhampi evaṃ bahussuto bhavissāmī’’ti tathārūpaṃ bahussutabhāvaṃ patthento rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthamabhāsi.

Tatthāyaṃ saṅkhepattho – bahussutanti duvidho bahussuto tīsu piṭakesu atthato nikhilo pariyattibahussuto ca, maggaphalavijjābhiññāpaṭivedhako paṭivedhabahussuto ca. Āgatāgamo dhammadharo. Uḷārehi pana kāyavacīmanokammehi samannāgato uḷāro. Yuttapaṭibhāno ca muttapaṭibhāno ca yuttamuttapaṭibhāno ca paṭibhānavā. Pariyattiparipucchādhigamavasena vā tividho paṭibhānavā veditabbo. Yassa hi pariyatti paṭibhāti, so pariyattipaṭibhānavā. Yassa atthañca ñāṇañca lakkhaṇañca ṭhānāṭṭhānañca paripucchantassa paripucchā paṭibhāti, so paripucchāpaṭibhānavā. Yassa maggādayo paṭividdhā honti, so adhigamapaṭibhānavā. Taṃ evarūpaṃ bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhānavantaṃ. Tato tassānubhāvena attatthaparatthaubhayatthabhedato vā diṭṭhadhammikasamparāyikaparamatthabhedato vā anekappakārāni aññāya atthāni, tato ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādīsu (ma. ni. 1.18; saṃ. ni. 2.20) kaṅkhāṭṭhāniyesu vineyya kaṅkhaṃ vicikicchaṃ vinetvā vināsetvā evaṃ katasabbakicco eko care khaggavisāṇakappoti.

Bahussutagāthāvaṇṇanā niṭṭhitā.

115. Khiḍḍaṃ ratinti kā uppatti? Bārāṇasiyaṃ kira vibhūsakabrahmadatto nāma rājā pātova yāguṃ vā bhattaṃ vā bhuñjitvā nānāvidhavibhūsanehi attānaṃ vibhūsāpetvā mahāādāse sakalaṃ sarīraṃ disvā yaṃ na icchati, taṃ apanetvā aññena vibhūsanena vibhūsāpeti. Tassa ekadivasaṃ evaṃ karontassa bhattavelā majjhanhikā sampattā. Vippakatavibhūsitova dussapaṭṭena sīsaṃ veṭhetvā bhuñjitvā divāseyyaṃ upagañchi. Punapi uṭṭhahitvā tatheva karoto sūriyo oggato. Evaṃ dutiyadivasepi tatiyadivasepi. Athassa evaṃ maṇḍanappasutassa piṭṭhirogo udapādi. Tassa etadahosi – ‘‘aho re, ahaṃ sabbathāmena vibhūsantopi imasmiṃ kappake vibhūsane asantuṭṭho lobhaṃ uppādesiṃ, lobho ca nāmesa apāyagamanīyo dhammo, handāhaṃ lobhaṃ niggaṇhāmī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthamabhāsi.

Tattha khiḍḍā ca rati ca pubbe vuttāva. Kāmasukhanti vatthukāmasukhaṃ. Vatthukāmāpi hi sukhassa visayādibhāvena ‘‘sukha’’nti vuccanti. Yathāha – ‘‘atthi rūpaṃ sukhaṃ sukhānupatita’’nti (saṃ. ni. 3.60). Evametaṃ khiḍḍaṃ ratiṃ kāmasukhañca imasmiṃ okāsaloke analaṅkaritvā alanti akatvā, etaṃ tappakanti vā sārabhūtanti vā evaṃ aggahetvā. Anapekkhamānoti tena analaṅkaraṇena anapekkhaṇasīlo apihāluko nittaṇho. Vibhūsaṭṭhānā virato saccavādīti tattha vibhūtā duvidhā – agārikavibhūsā ca anagārikavibhūsā ca. Sāṭakaveṭhanamālāgandhādivibhūsā agārikavibhūsā nāma. Pattamaṇḍanādivibhūsā anagārikavibhūsā. Vibhūsā eva vibhūsaṭṭhānaṃ, tasmā vibhūsaṭṭhānā tividhāya viratiyā virato. Avitathavacanato saccavādīti evamattho daṭṭhabbo.

Vibhūsaṭṭhānagāthāvaṇṇanā niṭṭhitā.

116. Puttañca dāranti kā uppatti? Bārāṇasiyaṃ kira rañño putto daharakāleyeva abhisitto rajjaṃ kāresi. So paṭhamagāthāya vuttapaccekabodhisatto viya rajjasiriṃ anubhavanto ekadivasaṃ cintesi – ‘‘ahaṃ rajjaṃ kārento bahūnaṃ dukkhaṃ karomi, kiṃ me ekabhattatthāya iminā pāpena, handa, sukhamuppādemī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha dhanānīti muttāmaṇiveḷuriyasaṅkhasilāpavāḷarajatajātarūpādīni ratanāni. Dhaññānīti sālivīhiyavagodhumakaṅguvarakakudrūsakappabhedāni satta sesāparaṇṇāni ca. Bandhavānīti ñātibandhugottabandhumittabandhusippabandhuvasena catubbidhabandhave. Yathodhikānīti sakasakaodhivasena ṭhitāniyeva. Sesaṃ vuttanayamevāti.

Puttadāragāthāvaṇṇanā niṭṭhitā.

117. Saṅgo esoti kā uppatti? Bārāṇasiyaṃ kira pādalolabrahmadatto nāma rājā ahosi. So pātova yāguṃ vā bhattaṃ vā bhuñjitvā tīsu pāsādesu tividhāni nāṭakāni passati. Tividhā nāma nāṭakā pubbarājato āgataṃ, anantararājato āgataṃ, attano kāle uṭṭhitanti. So ekadivasaṃ pātova daharanāṭakapāsādaṃ gato. Tā nāṭakitthiyo ‘‘rājānaṃ ramāpessāmā’’ti sakkassa devānamindassa accharāyo viya atimanoharaṃ naccagītavāditaṃ payojesuṃ. Rājā ‘‘anacchariyametaṃ daharāna’’nti asantuṭṭho hutvā majjhimanāṭakapāsādaṃ gato, tāpi nāṭakitthiyo tatheva akaṃsu. So tatthapi tatheva asantuṭṭho hutvā mahallakanāṭakapāsādaṃ gato, tāpi tatheva akaṃsu. Rājā dve tayo rājaparivaṭṭe atītānaṃ tāsaṃ mahallakabhāvena aṭṭhikīḷanasadisaṃ naccaṃ disvā gītañca amadhuraṃ sutvā punadeva daharanāṭakapāsādaṃ, puna majjhimanāṭakapāsādanti evampi vicaritvā katthaci asantuṭṭho cintesi – ‘‘imā nāṭakitthiyo sakkaṃ devānamindaṃ accharāyo viya maṃ ramāpetukāmā sabbathāmena naccagītavāditaṃ payojesuṃ. Svāhaṃ katthaci asantuṭṭho lobhaṃ vaḍḍhemi. Lobho ca nāmesa apāyagamanīyo dhammo, handāhaṃ lobhaṃ niggaṇhāmī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tassattho – saṅgo esoti attano upabhogaṃ niddisati. So hi sajjanti tattha pāṇino kaddame paviṭṭho hatthī viyāti saṅgo. Parittamettha sokhyanti ettha pañcakāmaguṇūpabhogakāle viparītasaññāya uppādetabbato kāmāvacaradhammapariyāpannato vā lāmakaṭṭhena sokhyaṃ parittaṃ, vijjuppabhāya obhāsitanaccadassanasukhaṃ iva ittaraṃ, tāvakālikanti vuttaṃ hoti. Appassādo dukkhamevettha bhiyyoti ettha ca yvāyaṃ ‘‘yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (ma. ni. 1.166) vutto, so yamidaṃ ‘‘ko ca, bhikkhave, kāmānaṃ ādīnavo, idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya yadi gaṇanāyā’’ti evamādinā (ma. ni. 1.167) nayenettha dukkhaṃ vuttaṃ, taṃ upanidhāya appo udakabindumatto hoti, atha kho dukkhameva bhiyyo bahu, catūsu samuddesu udakasadisaṃ hoti. Tena vuttaṃ ‘‘appassādo dukkhamevettha bhiyyo’’ti. Gaḷo esoti assādaṃ dassetvā ākaḍḍhanavasena baḷiso viya eso, yadidaṃ pañcakāmaguṇā. Iti ñatvā matimāti evaṃ jānitvā buddhimā paṇḍito puriso sabbametaṃ pahāya eko care khaggavisāṇakappoti.

Saṅgagāthāvaṇṇanā niṭṭhitā.

118. Sandālayitvānāti kā uppatti? Bārāṇasiyaṃ kira anivattabrahmadatto nāma rājā ahosi. So saṅgāmaṃ otiṇṇo ajinitvā aññaṃ vā kiccaṃ āraddho aniṭṭhapetvā na nivattati, tasmā naṃ evaṃ sañjāniṃsu. So ekadivasaṃ uyyānaṃ gacchati. Tena ca samayena davaḍāho uṭṭhāsi. So aggi sukkhāni ceva haritāni ca tiṇādīni dahanto anivattamāno eva gacchati. Rājā taṃ disvā tappaṭibhāganimittaṃ uppādesi. ‘‘Yathāyaṃ davaḍāho, evameva ekādasavidho aggi sabbe satte dahanto anivattamāno gacchati mahādukkhaṃ uppādento, kudāssu nāmāhampi imassa dukkhassa nivattanatthaṃ ayaṃ aggi viya ariyamaggañāṇagginā kilese dahanto anivattamāno gaccheyya’’nti? Tato muhuttaṃ gantvā kevaṭṭe addasa nadiyaṃ macche gaṇhante. Tesaṃ jālantare paviṭṭho eko mahāmaccho jālaṃ bhetvā palāyi. Te ‘‘maccho jālaṃ bhetvā gato’’ti saddamakaṃsu. Rājā tampi vacanaṃ sutvā tappaṭibhāganimittaṃ uppādesi – ‘‘kudāssu nāmāhampi ariyamaggañāṇena taṇhādiṭṭhijālaṃ bhetvā asajjamāno gaccheyya’’nti? So rajjaṃ pahāya pabbajitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchākāsi, imañca udānagāthamabhāsi.

Tassā dutiyapāde jālanti suttamayaṃ vuccati. Ambūti udakaṃ, tattha caratīti ambucārī, macchassetaṃ adhivacanaṃ. Salile ambucārī salilambucārī. Tasmiṃ nadīsalile jālaṃ bhetvā gataambucārīvāti vuttaṃ hoti. Tatiyapāde daḍḍhanti daḍḍhaṭṭhānaṃ vuccati. Yathā aggi daḍḍhaṭṭhānaṃ puna na nivattati, na tattha bhiyyo āgacchati, evaṃ maggañāṇagginā daḍḍhakāmaguṇaṭṭhānaṃ anivattamāno tattha bhiyyo anāgacchantoti vuttaṃ hoti. Sesaṃ vuttanayamevāti.

Sandālagāthāvaṇṇanā niṭṭhitā.

119. Okkhittacakkhūti kā uppatti? Bārāṇasiyaṃ kira cakkhulolabrahmadatto nāma rājā pādalolabrahmadatto viya nāṭakadassanaṃ anuyutto hoti. Ayaṃ pana viseso – so asantuṭṭho tattha tattha gacchati. Ayaṃ taṃ taṃ nāṭakaṃ disvā atīva abhinanditvā nāṭakadassanaparivattanena taṇhaṃ vaḍḍhento vicarati. So kira nāṭakadassanatthaṃ āgataṃ aññataraṃ kuṭumbiyabhariyaṃ disvā rāgaṃ uppādesi. Tato saṃvegaṃ āpajjitvā puna ‘‘are, ahaṃ imaṃ taṇhaṃ vaḍḍhento apāyaparipūrako bhavissāmi, handa, naṃ niggaṇhāmī’’ti pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi.

Tattha okkhittacakkhūti heṭṭhākhittacakkhu, sattagīvaṭṭhikāni paṭipāṭiyā ṭhapetvā parivajjanagahetabbadassanatthaṃ yugamattaṃ pekkhamānoti vuttaṃ hoti. Na tu hanukaṭṭhinā hadayaṭṭhiṃ saṅghaṭṭento. Evañhi okkhittacakkhutā na samaṇasāruppā hoti. Na ca pādaloloti ekassa dutiyo, dvinnaṃ tatiyoti evaṃ gaṇamajjhaṃ pavisitukāmatāya kaṇḍūyamānapādo viya abhavanto, dīghacārikaanivattacārikavirato. Guttindriyoti chasu indriyesu idha manindriyassa visuṃ vuttattā vuttāvasesavasena ca gopitindriyo. Rakkhitamānasānoti mānasaṃ eva mānasānaṃ, taṃ rakkhitamassāti rakkhitamānasāno. Yathā kilesehi na viluppati, evaṃ rakkhitacittoti vuttaṃ hoti. Anavassutoti imāya paṭipattiyā tesu tesu ārammaṇesu kilesaanvassavavirahito. Apariḍayhamānoti kilesaggīhi apariḍayhamāno. Bahiddhā vā anavassuto, ajjhattaṃ apariḍayhamāno. Sesaṃ vuttanayamevāti.

Okkhittacakkhugāthāvaṇṇanā niṭṭhitā.

120. Ohārayitvāti kā uppatti? Bārāṇasiyaṃ kira aññopi cātumāsikabrahmadatto nāma rājā catumāse catumāse uyyānakīḷaṃ gacchati. So ekadivasaṃ gimhānaṃ majjhimamāse uyyānaṃ pavisanto uyyānadvāre pattasañchannaṃ pupphālaṅkatasākhāviṭapaṃ pāricchattakakoviḷāraṃ disvā ekaṃ pupphaṃ gahetvā uyyānaṃ pāvisi. Tato ‘‘raññā aggapupphaṃ gahita’’nti aññataropi amacco hatthikkhandhe ṭhito ekameva pupphaṃ aggahesi. Etenevupāyena sabbo balakāyo aggahesi. Pupphehi anassādentā pattampi gaṇhiṃsu. So rukkho nippattapuppho khandhamattova ahosi. Rājā sāyanhasamaye uyyānā nikkhamanto taṃ disvā ‘‘kiṃ kato ayaṃ rukkho, mamāgamanavelāya maṇivaṇṇasākhantaresu pavāḷasadisapupphālaṅkato ahosi, idāni nippattapuppho jāto’’ti cintento tasseva avidūre apupphitarukkhaṃ sañchannapalāsaṃ addasa. Disvā cassa etadahosi – ‘‘ayaṃ rukkho pupphabharitasākhattā bahujanassa lobhanīyo ahosi, tena muhutteneva byasanaṃ patto. Ayaṃ panañño alobhanīyattā tatheva ṭhito. Idañcāpi rajjaṃ pupphitarukkho viya lobhanīyaṃ, bhikkhubhāvo pana apupphitarukkho viya alobhanīyo. Tasmā yāva idampi ayaṃ rukkho viya na viluppati, tāva ayamañño sañchannapatto yathā pāricchattako, evaṃ kāsāvena sañchanno hutvā pabbajeyya’’nti. So rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha kāsāyavattho abhinikkhamitvāti imassa pādassa gehā nikkhamitvā kāsāyavatthanivattho hutvāti evamattho veditabbo. Sesaṃ vuttanayeneva sakkā viññātunti na vitthāritanti.

Pāricchattakagāthāvaṇṇanā niṭṭhitā.

Tatiyavaggo niṭṭhito.

121. Rasesūti kā uppatti? Aññataro kira bārāṇasirājā uyyāne amaccaputtehi parivuto silāpaṭṭapokkharaṇiyaṃ kīḷati. Tassa sūdo sabbamaṃsānaṃ rasaṃ gahetvā atīva susaṅkhataṃ amatakappaṃ antarabhattaṃ pacitvā upanāmesi. So tattha gedhamāpanno kassaci kiñci adatvā attanāva bhuñji. Udakaṃ kīḷanto ativikāle nikkhanto sīghaṃ sīghaṃ bhuñji. Yehi saddhiṃ pubbe bhuñjati, na tesaṃ kañci sari. Atha pacchā paṭisaṅkhānaṃ uppādetvā ‘‘aho! Mayā pāpaṃ kataṃ, yvāyaṃ rasataṇhābhibhūto sabbajanaṃ vissaritvā ekakova bhuñjiṃ, handa, naṃ rasataṇhaṃ niggaṇhāmī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano purimapaṭipattiṃ garahanto tappaṭipakkhaguṇadīpikaṃ imaṃ udānagāthaṃ abhāsi.

Tattha rasesūti ambilamadhuratittakakaṭukaloṇakhārikakasāvādibhedesu sāyanīyesu. Gedhaṃ akaranti giddhiṃ akaronto, taṇhaṃ anuppādentoti vuttaṃ hoti. Aloloti ‘‘idaṃ sāyissāmi, idaṃ sāyissāmī’’ti evaṃ rasavisesesu anākulo. Anaññaposīti posetabbakasaddhivihārikādivirahito. Kāyasandhāraṇamattena santuṭṭhoti vuttaṃ hoti. Yathā vā pubbe uyyāne rasesu gedhakaraṇasīlo aññaposī āsiṃ, evaṃ ahutvā yāya taṇhāya lolo hutvā rasesu gedhaṃ karoti, taṃ taṇhaṃ hitvā āyatiṃ taṇhāmūlakassa aññassa attabhāvassānibbattāpanena anaññaposīti vuttaṃ hoti. Atha vā atthabhañjanakaṭṭhena kilesā ‘‘aññe’’ti vuccanti, tesaṃ aposanena anaññaposīti ayamettha attho. Sapadānacārīti avokkammacārī anupubbacārī, gharapaṭipāṭiṃ achaḍḍetvā aḍḍhakulañca daliddakulañca nirantaraṃ piṇḍāya pavisamānoti attho. Kule kule appaṭibaddhacittoti khattiyakulādīsu yattha katthaci kilesavasena alaggacitto, candopamo niccanavako hutvāti attho. Sesaṃ vuttanayamevāti.

Rasagedhagāthāvaṇṇanā niṭṭhitā.

122. Pahāya pañcāvaraṇānīti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā paṭhamajjhānalābhī ahosi. So jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ patvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi.

Tattha pañcāvaraṇānīti pañca nīvaraṇāni eva, tāni uragasutte (su. ni. 1 ādayo) atthato vuttāni. Tāni pana yasmā abbhādayo viya candasūriye ceto āvaranti, tasmā ‘‘āvaraṇāni cetaso’’ti vuttāni. Tāni upacārena vā appanāya vā pahāya vijahitvāti attho. Upakkileseti upagamma cittaṃ vibādhente akusaladhamme, vatthopamādīsu (ma. ni. 1.70 ādayo) vutte abhijjhādayo vā. Byapanujjāti panuditvā, vipassanāmaggena pajahitvāti attho. Sabbeti anavasese. Evaṃ samathavipassanāsampanno paṭhamamaggena diṭṭhinissayassa pahīnattā anissito, sesamaggehi chetvā tedhātukaṃ sinehadosaṃ, taṇhārāganti vuttaṃ hoti. Sineho eva hi guṇapaṭipakkhato sinehadosoti vutto. Sesaṃ vuttanayamevāti.

Āvaraṇagāthāvaṇṇanā niṭṭhitā.

123. Vipiṭṭhikatvānāti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā catutthajjhānalābhī ahosi. Sopi jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā attano paṭipattisampadaṃ dīpento imaṃ udānagāthaṃ abhāsi.

Tattha vipiṭṭhikatvānāti piṭṭhito katvā, chaḍḍetvā vijahitvāti attho. Sukhañca dukkhanti kāyikaṃ sātāsātaṃ. Somanassadomanassanti cetasikaṃ sātāsātaṃ. Upekkhanti catutthajjhānupekkhaṃ. Samathanti catutthajjhānasamādhiṃ eva. Visuddhanti pañcanīvaraṇavitakkavicārapītisukhasaṅkhātehi navahi paccanīkadhammehi vimuttattā atisuddhaṃ, niddhantasuvaṇṇamiva vigatūpakkilesanti attho.

Ayaṃ pana yojanā – vipiṭṭhikatvāna sukhañca dukkhañca pubbeva, paṭhamajjhānūpacāreyeva dukkhaṃ tatiyajjhānūpacāreyeva sukhanti adhippāyo. Puna ādito vuttaṃ ca-kāraṃ parato netvā ‘‘somanassaṃ domanassañca vipiṭṭhikatvāna pubbevā’’ti adhikāro. Tena somanassaṃ catutthajjhānūpacāre, domanassañca dutiyajjhānūpacāreyevāti dīpeti. Etāni hi etesaṃ pariyāyato pahānaṭṭhānāni. Nippariyāyato pana dukkhassa paṭhamajjhānaṃ, domanassassa dutiyajjhānaṃ, sukhassa tatiyajjhānaṃ, somanassassa catutthajjhānaṃ pahānaṭṭhānaṃ. Yathāha – ‘‘paṭhamaṃ jhānaṃ upasampajja viharati etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī’’tiādikaṃ (saṃ. ni. 5.510) sabbaṃ aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 165) vuttaṃ. Yathā pubbevāti tīsu paṭhamajjhānādīsu dukkhadomanassasukhāni vipiṭṭhikatvā evamettha catutthajjhāne somanassaṃ vipiṭṭhikatvā imāya paṭipadāya laddhānupekkhaṃ samathaṃ visuddhaṃ eko careti. Sesaṃ vuttanayamevāti.

Vipiṭṭhigāthāvaṇṇanā niṭṭhitā.

124. Āraddhavīriyoti kā uppatti? Aññataro kira paccantarājā sahassayodhabalakāyo rajjena khuddako, paññāya mahanto ahosi. So ekadivasaṃ ‘‘kiñcāpi ahaṃ khuddako rajjena, paññavatā pana sakkā sakalajambudīpaṃ gahetu’’nti cintetvā sāmantarañño dūtaṃ pāhesi – ‘‘sattāhabbhantare me rajjaṃ vā detu yuddhaṃ vā’’ti. Tato so attano amacce sannipātāpetvā āha – ‘‘mayā tumhe anāpucchāyeva sāhasaṃ kammaṃ kataṃ, amukassa rañño evaṃ pesitaṃ, kiṃ kātabba’’nti? Te āhaṃsu – ‘‘sakkā, mahārāja, so dūto nivattetu’’nti. ‘‘Na sakkā, gato bhavissatī’’ti. ‘‘Yadi evaṃ vināsitamhā tayā, tena hi dukkhaṃ aññassa satthena marituṃ, handa, mayaṃ aññamaññaṃ paharitvā marāma, attānaṃ paharitvā marāma, ubbandhāma, visaṃ khādāmā’’ti. Evaṃ etesu ekameko maraṇameva saṃvaṇṇeti. Tato rājā ‘‘kiṃ me imehi, atthi, bhaṇe, mayhaṃ yodhā’’ti āha. Atha ‘‘ahaṃ mahārāja yodho, ahaṃ mahārāja yodho’’ti yodhasahassaṃ uṭṭhahi.

Rājā ‘‘ete upaparikkhissāmī’’ti mahantaṃ citakaṃ sajjāpetvā āha – ‘‘mayā, bhaṇe, idaṃ sāhasaṃ kataṃ, taṃ me amaccā paṭikkosanti, svāhaṃ citakaṃ pavisissāmi. Ko mayā saddhiṃ pavisissati, kena mayhaṃ jīvitaṃ pariccatta’’nti? Evaṃ vutte pañcasatā yodhā uṭṭhahiṃsu ‘‘mayaṃ, mahārāja, pavisissāmā’’ti. Tato rājā itare pañcasate āha – ‘‘tumhe dāni, tātā, kiṃ karissathā’’ti? Te āhaṃsu – ‘‘nāyaṃ, mahārāja, purisakāro, itthicariyā esā, apica mahārājena paṭirañño dūto pesito, te mayaṃ tena raññā saddhiṃ yujjhitvā marissāmā’’ti. Tato rājā ‘‘pariccattaṃ tumhehi mama jīvita’’nti caturaṅginiṃ senaṃ sannayhitvā tena yodhasahassena parivuto gantvā rajjasīmāya nisīdi.

Sopi paṭirājā taṃ pavattiṃ sutvā ‘‘are, so khuddakarājā mama dāsassāpi nappahotī’’ti dussitvā sabbaṃ balakāyaṃ ādāya yujjhituṃ nikkhami. Khuddakarājā taṃ abbhuyyātaṃ disvā balakāyaṃ āha – ‘‘tātā, tumhe na bahukā, sabbe sampiṇḍitvā asicammaṃ gahetvā sīghaṃ imassa rañño purato ujukaṃ eva gacchathā’’ti. Te tathā akaṃsu. Athassa sā senā dvidhā bhinditvā antaramadāsi. Te taṃ rājānaṃ jīvaggāhaṃ gahetvā attano rañño ‘‘taṃ māressāmī’’ti āgacchantassa adaṃsu. Paṭirājā taṃ abhayaṃ yāci. Rājā tassa abhayaṃ datvā sapathaṃ kārāpetvā attano vase katvā tena saha aññaṃ rājānaṃ abbhuggantvā tassa rajjasīmāya ṭhatvā pesesi – ‘‘rajjaṃ vā me detu yuddhaṃ vā’’ti. So ‘‘ahaṃ ekayuddhampi na sahāmī’’ti rajjaṃ niyyādesi. Etenupāyena sabbe rājāno gahetvā ante bārāṇasirājānampi aggahesi.

So ekasatarājaparivuto sakalajambudīparajjaṃ anusāsanto cintesi – ‘‘ahaṃ pubbe khuddako ahosiṃ, somhi idāni attano ñāṇasampattiyā sakalajambudīpamaṇḍalassa issaro rājā jāto. Taṃ kho pana me ñāṇaṃ lokiyavīriyasampayuttaṃ, neva nibbidāya na virāgāya saṃvattati, yaṃnūnāhaṃ iminā ñāṇena lokuttaradhammaṃ gaveseyya’’nti. Tato bārāṇasirañño rajjaṃ datvā puttadārañca sakajanapadeyeva ṭhapetvā sabbaṃ pahāya pabbajitvā vipassanaṃ ārabhitvā paccekabodhiṃ sacchikatvā attano vīriyasampattiṃ dīpento imaṃ udānagāthaṃ abhāsi.

Tattha āraddhaṃ vīriyaṃ assāti āraddhavīriyo. Etena attano mahāvīriyataṃ dasseti. Paramattho vuccati nibbānaṃ, paramatthassa patti paramatthapatti, tassā paramatthapattiyā. Etena vīriyārambhena pattabbaṃ phalaṃ dasseti. Alīnacittoti etena vīriyūpatthambhānaṃ cittacetasikānaṃ alīnataṃ dasseti. Akusītavuttīti etena ṭhānacaṅkamādīsu kāyassa anavasīdanaṃ dasseti. Daḷhanikkamoti etena ‘‘kāmaṃ taco ca nhāru cā’’ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattaṃ padahanavīriyaṃ dasseti, yaṃ taṃ anupubbasikkhādīsu padahanto ‘‘kāyena ceva paramatthasaccaṃ sacchikarotī’’ti vuccati. Atha vā etena maggasampayuttaṃ vīriyaṃ dasseti. Tampi daḷhañca bhāvanāpāripūrigatattā, nikkamo ca sabbaso paṭipakkhā nikkhantattā, tasmā taṃsamaṅgīpuggalopi daḷho nikkamo assāti ‘‘daḷhanikkamo’’ti vuccati. Thāmabalūpapannoti maggakkhaṇe kāyathāmena ca ñāṇabalena ca upapanno. Atha vā thāmabhūtena balena upapanno, thirañāṇabalūpapannoti vuttaṃ hoti. Etena tassa vīriyassa vipassanāñāṇasampayogaṃ dīpento yogapadhānabhāvaṃ sādheti. Pubbabhāgamajjhimaukkaṭṭhavīriyavasena vā tayopi pādā yojetabbā. Sesaṃ vuttanayamevāti.

Āraddhavīriyagāthāvaṇṇanā niṭṭhitā.

125. Paṭisallānanti kā uppatti? Imissā gāthāya āvaraṇagāthāya viya uppatti, natthi koci viseso. Atthavaṇṇanāya panassā paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallānaṃ, ekamantasevitā ekībhāvo kāyavivekoti attho. Jhānanti paccanīkajhāpanato ārammaṇalakkhaṇūpanijjhānato ca cittaviveko vuccati. Tattha aṭṭha samāpattiyo nīvaraṇādipaccanīkajhāpanato kasiṇādiārammaṇūpanijjhānato ca ‘‘jhāna’’nti vuccati. Vipassanāmaggaphalāni sattasaññādipaccanīkajhāpanato lakkhaṇūpanijjhānato ca ‘‘jhāna’’ni vuccati. Idha pana ārammaṇūpanijjhānameva adhippetaṃ. Evametaṃ paṭisallānañca jhānañca ariñcamāno ajahamāno anissajjamāno. Dhammesūti vipassanūpagesu pañcakkhandhādidhammesu. Niccanti satataṃ samitaṃ abbokiṇṇaṃ. Anudhammacārīti te dhamme ārabbha pavattanena anugataṃ vipassanādhammaṃ caramāno. Atha vā dhammesūti ettha dhammāti navalokuttaradhammā, tesaṃ dhammānaṃ anulomo dhammoti anudhammo, vipassanāyetaṃ adhivacanaṃ. Tattha ‘‘dhammānaṃ niccaṃ anudhammacārī’’ti vattabbe gāthābandhasukhatthaṃ vibhattibyattayena ‘‘dhammesū’’ti vuttaṃ siyā. Ādīnavaṃ sammasitā bhavesūti tāya anudhammacāritāsaṅkhātāya vipassanāya aniccākārādidosaṃ tīsu bhavesu samanupassanto evaṃ imāya kāyacittavivekasikhāpattavipassanāsaṅkhātāya paṭipadāya adhigatoti vattabbo eko careti evaṃ yojanā veditabbā.

Paṭisallānagāthāvaṇṇanā niṭṭhitā.

126. Taṇhakkhayanti kā uppatti? Aññataro kira bārāṇasirājā mahaccarājānubhāvena nagaraṃ padakkhiṇaṃ karoti. Tassa sarīrasobhāya āvajjitahadayā sattā purato gacchantāpi nivattitvā tameva ullokenti, pacchato gacchantāpi, ubhohi passehi gacchantāpi. Pakatiyā eva hi buddhadassane puṇṇacandasamuddarājadassane ca atitto loko. Atha aññatarā kuṭumbiyabhariyāpi uparipāsādagatā sīhapañjaraṃ vivaritvā olokayamānā aṭṭhāsi. Rājā taṃ disvā paṭibaddhacitto hutvā amaccaṃ āṇāpesi – ‘‘jānāhi tāva, bhaṇe, ‘ayaṃ itthī sasāmikā vā asāmikā vā’’’ti? So ñatvā ‘‘sasāmikā, devā’’ti ārocesi. Atha rājā cintesi – ‘‘imā vīsatisahassanāṭakitthiyo devaccharāyo viya maṃ eva ekaṃ abhiramāpenti, so dānāhaṃ etāpi atussitvā parassa itthiyā taṇhaṃ uppādesiṃ. Sā uppannā apāyameva ākaḍḍhatī’’ti taṇhāya ādīnavaṃ disvā ‘‘handa, naṃ niggaṇhāmī’’ti rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha taṇhakkhayanti nibbānaṃ, evaṃ diṭṭhādīnavāya vā taṇhāya appavattiṃ. Appamattoti sātaccakārī, sakkaccakārī. Aneḷamūgoti alālāmukho. Atha vā aneḷo ca amūgo ca, paṇḍito byattoti vuttaṃ hoti. Hitasukhasampāpakaṃ sutamassa atthīti sutavā, āgamasampannoti vuttaṃ hoti. Satīmāti cirakatādīnaṃ anussaritā. Saṅkhātadhammoti dhammūpaparikkhāya pariññātadhammo. Niyatoti ariyamaggena niyatabhāvappatto. Padhānavāti sammappadhānavīriyasampanno. Uppaṭipāṭiyā esa pāṭho yojetabbo. Evameva tehi appamādādīhi samannāgato niyāmasampāpakena padhānena padhānavā, tena padhānena sampattaniyāmato niyato, tato arahattappattiyā saṅkhātadhammo. Arahā hi puna saṅkhātabbābhāvato ‘‘saṅkhātadhammo’’ti vuccati. Yathāha – ‘‘ye ca saṅkhātadhammāse, ye ca sekhā puthū idhā’’ti (su. ni. 1044; cūḷani. ajitamāṇavapucchāniddesa 7). Sesaṃ vuttanayamevāti.

Taṇhakkhayagāthāvaṇṇanā niṭṭhitā.

127. Sīhovāti kā uppatti? Aññatarassa kira bārāṇasirañño dūre uyyānaṃ hoti, so pageva uṭṭhāya uyyānaṃ gacchanto antarāmagge yānā oruyha udakaṭṭhānaṃ upagato ‘‘mukhaṃ dhovissāmī’’ti. Tasmiñca padese sīhī sīhapotakaṃ janetvā gocarāya gatā. Rājapuriso taṃ disvā ‘‘sīhapotako, devā’’ti ārocesi. Rājā ‘‘sīho kira kassaci na bhāyatī’’ti taṃ upaparikkhituṃ bheriādīni ākoṭāpesi, sīhapotako taṃ saddaṃ sutvāpi tatheva sayi. Atha yāvatatiyaṃ ākoṭāpesi. So tatiyavāre sīsaṃ ukkhipitvā sabbaṃ parisaṃ oloketvā tatheva sayi. Atha rājā ‘‘yāvassa mātā nāgacchati, tāva gacchāmā’’ti vatvā gacchanto cintesi – ‘‘tadahujātopi sīhapotako na santasati na bhāyati, kudāssu nāmāhampi taṇhādiṭṭhiparitāsaṃ chaḍḍetvā na santaseyyaṃ na bhāyeyya’’nti? So taṃ ārammaṇaṃ gahetvā gacchanto puna kevaṭṭehi macche gahetvā sākhāsu bandhitvā pasārite jāle vātaṃ asaṅgaṃyeva gacchamānaṃ disvā tasmiṃ nimittaṃ aggahesi – ‘‘kudāssu nāmāhampi taṇhādiṭṭhimohajālaṃ phāletvā evaṃ asajjamāno gaccheyya’’nti?

Atha uyyānaṃ gantvā silāpaṭṭapokkharaṇiyā tīre nisinno vātabbhāhatāni padumāni onamitvā udakaṃ phusitvā vātavigame puna yathāṭhāne ṭhitāni udakena anupalittāni disvā tasmiṃ nimittaṃ aggahesi – ‘‘kudāssu nāmāhampi yathā etāni udake jātāni udakena anupalittāni tiṭṭhanti. Evaṃ loke jāto lokena anupalitto tiṭṭheyya’’nti. So punappunaṃ ‘‘yathā sīho vāto padumāni, evaṃ asantasantena asajjamānena anupalittena bhavitabba’’nti cintetvā rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha sīhoti cattāro sīhā – tiṇasīho, paṇḍusīho, kāḷasīho, kesarasīhoti. Tesaṃ kesarasīho aggamakkhāyati. So idha adhippeto. Vāto puratthimādivasena anekavidho. Padumaṃ rattasetādivasena. Tesu yo koci vāto yaṃ kiñci padumañca vaṭṭatiyeva. Tattha yasmā santāso nāma attasinehena hoti, attasineho ca nāma taṇhālepo, sopi diṭṭhisampayuttena vā diṭṭhivippayuttena vā lobhena hoti, sopi ca taṇhāyeva. Sajjanaṃ pana tattha upaparikkhādivirahitassa mohena hoti, moho ca avijjā. Tattha samathena taṇhāya pahānaṃ, vipassanāya avijjāya. Tasmā samathena attasinehaṃ pahāya sīhova saddesu aniccadukkhādīsu asantasanto, vipassanāya mohaṃ pahāya vātova jālamhi khandhāyatanādīsu asajjamāno, samatheneva lobhaṃ lobhasampayuttadiṭṭhiñca pahāya, padumaṃva toyena sabbabhavabhogalobhena alippamāno. Ettha ca samathassa sīlaṃ padaṭṭhānaṃ, samatho samādhissa, samādhi vipassanāyāti evaṃ dvīsu dhammesu siddhesu tayo khandhā siddhāva honti. Tattha sīlakkhandhena sūro hoti. So sīhova saddesu āghātavatthūsu kujjhitukāmatāya na santasati, paññākkhandhena paṭividdhasabhāvo vātova jālamhi khandhādidhammabhede na sajjati, samādhikkhandhena vītarāgo padumaṃva toyena rāgena na lippati. Evaṃ samathavipassanāhi sīlasamādhipaññākkhandhehi ca yathāsambhavaṃ taṇhāvijjānaṃ tiṇṇañca akusalamūlānaṃ pahānavasena asantasanto asajjamāno alippamāno ca veditabbo. Sesaṃ vuttanayamevāti.

Sīhādigāthāvaṇṇanā niṭṭhitā.

128. Sīho yathāti kā uppatti? Aññataro kira bārāṇasirājā paccantaṃ kupitaṃ vūpasametuṃ gāmānugāmimaggaṃ chaḍḍetvā ujuṃ aṭavimaggaṃ gahetvā mahatiyā senāya gacchati. Tena ca samayena aññatarasmiṃ pabbatapāde sīho bālasūriyātapaṃ tappamāno nipanno hoti. Taṃ disvā rājapurisā rañño ārocesuṃ. Rājā ‘‘sīho kira na santasatī’’ti bheripaṇavādisaddaṃ kārāpesi, sīho tatheva nipajji. Dutiyampi kārāpesi, sīho tatheva nipajji. Tatiyampi kārāpesi, tadā ‘‘sīho mama paṭisattu atthī’’ti catūhi pādehi suppatiṭṭhitaṃ patiṭṭhahitvā sīhanādaṃ nadi. Taṃ sutvā hatthārohādayo hatthiādīhi orohitvā tiṇagahanāni paviṭṭhā, hatthiassagaṇā disāvidisā palātā. Rañño hatthīpi rājānaṃ gahetvā vanagahanāni pothayamāno palāyi. Rājā taṃ sandhāretuṃ asakkonto rukkhasākhāya olambitvā pathaviṃ patitvā ekapadikamaggena gacchanto paccekabuddhānaṃ vasanaṭṭhānaṃ pāpuṇi. Tattha paccekabuddhe pucchi – ‘‘api, bhante, saddamassutthā’’ti? ‘‘Āma, mahārājā’’ti. ‘‘Kassa saddaṃ, bhante’’ti? ‘‘Paṭhamaṃ bherisaṅkhādīnaṃ, pacchā sīhassā’’ti. ‘‘Na bhāyittha, bhante’’ti. ‘‘Na mayaṃ, mahārāja, kassaci saddassa bhāyāmā’’ti. ‘‘Sakkā pana, bhante, mayhampi edisaṃ kātu’’nti? ‘‘Sakkā, mahārāja, sace pabbajissasī’’ti. ‘‘Pabbajāmi, bhante’’ti. Tato naṃ pabbājetvā pubbe vuttanayeneva ābhisamācārikaṃ sikkhāpesuṃ. Sopi pubbe vuttanayeneva vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha sahanā ca hananā ca sīghajavattā ca sīho. Kesarasīhova idha adhippeto. Dāṭhā balamassa atthīti dāṭhabalī. Pasayha abhibhuyyāti ubhayaṃ cārī-saddena saha yojetabbaṃ pasayhacārī abhibhuyyacārīti. Tattha pasayha niggahetvā caraṇena pasayhacārī, abhibhavitvā santāsetvā vasīkatvā caraṇena abhibhuyyacārī. Svāyaṃ kāyabalena pasayhacārī, tejasā abhibhuyyacārī, tattha sace koci vadeyya – ‘‘kiṃ pasayha abhibhuyya cārī’’ti, tato migānanti sāmivacanaṃ upayogatthe katvā ‘‘mige pasayha abhibhuyya cārī’’ti paṭivattabbaṃ. Pantānīti dūrāni. Senāsanānīti vasanaṭṭhānāni. Sesaṃ vuttanayeneva sakkā jānitunti na vitthāritanti.

Dāṭhabalīgāthāvaṇṇanā niṭṭhitā.

129. Mettaṃ upekkhanti kā uppatti? Aññataro kira rājā mettādijhānalābhī ahosi. So ‘‘jhānasukhantarāyo rajja’’nti jhānānurakkhaṇatthaṃ rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha ‘‘sabbe sattā sukhitā bhavantū’’tiādinā nayena hitasukhūpanayanakāmatā mettā. ‘‘Aho vata imamhā dukkhā mucceyyu’’ntiādinā nayena ahitadukkhāpanayanakāmatā karuṇā. ‘‘Modanti vata bhonto sattā, modanti sādhu suṭṭhū’’tiādinā nayena hitasukhāvippayogakāmatā muditā. ‘‘Paññāyissanti sakena kammenā’’ti sukhadukkhaajjhupekkhanatā upekkhā. Gāthābandhasukhatthaṃ pana uppaṭipāṭiyā mettaṃ vatvā upekkhā vuttā, muditā ca pacchā. Vimuttinti catassopi etā attano paccanīkadhammehi vimuttattā vimuttiyo. Tena vuttaṃ – ‘‘mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle’’ti.

Tattha āsevamānoti tisso tikacatukkajjhānavasena, upekkhaṃ catutthajjhānavasena bhāvayamāno. Kāleti mettaṃ āsevitvā tato vuṭṭhāya karuṇaṃ, tato vuṭṭhāya muditaṃ, tato itarato vā nippītikajjhānato vuṭṭhāya upekkhaṃ āsevamāno eva ‘‘kāle āsevamāno’’ti vuccati, āsevituṃ vā phāsukakāle. Sabbena lokena avirujjhamānoti dasasu disāsu sabbena sattalokena avirujjhamāno. Mettādīnañhi bhāvitattā sattā appaṭikūlā honti, sattesu ca virodhibhūto paṭigho vūpasammati. Tena vuttaṃ – ‘‘sabbena lokena avirujjhamāno’’ti. Ayamettha saṅkhepo, vitthāro pana mettādikathā aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 251) vuttā. Sesaṃ vuttasadisamevāti.

Appamaññāgāthāvaṇṇanā niṭṭhitā.

130. Rāgañca dosañcāti kā uppatti? Rājagahaṃ kira nissāya mātaṅgo nāma paccekabuddho viharati sabbapacchimo paccekabuddhānaṃ. Atha amhākaṃ bodhisatte uppanne devatāyo bodhisattassa pūjanatthāya āgacchantiyo taṃ disvā ‘‘mārisā, mārisā, buddho loke uppanno’’ti bhaṇiṃsu. So nirodhā vuṭṭhahanto taṃ sutvā attano jīvitakkhayaṃ disvā himavante mahāpapāto nāma pabbato paccekabuddhānaṃ parinibbānaṭṭhānaṃ. Tattha ākāsena gantvā pubbe parinibbutapaccekabuddhassa aṭṭhisaṅghātaṃ papāte pakkhipitvā silātale nisīditvā imaṃ udānagāthaṃ abhāsi.

Tattha rāgadosamohā uragasutte vuttāva. Saṃyojanānīti dasa saṃyojanāni, tāni ca tena tena maggena sandālayitvā. Asantasaṃ jīvitasaṅkhayamhīti jīvitasaṅkhayo vuccati cuticittassa paribhedo. Tasmiñca jīvitasaṅkhaye jīvitanikantiyā pahīnattā asantasanti. Ettāvatā sopādisesaṃ nibbānadhātuṃ attano dassetvā gāthāpariyosāne anupādisesāya nibbānadhātuyā parinibbāyīti.

Jīvitasaṅkhayagāthāvaṇṇanā niṭṭhitā.

131. Bhajantīti kā uppatti? Bārāṇasiyaṃ kira aññataro rājā ādigāthāya vuttappakārameva phītaṃ rajjaṃ samanusāsati. Tassa kharo ābādho uppajji, dukkhā vedanā pavattanti. Vīsatisahassitthiyo taṃ parivāretvā hatthapādasambāhanādīni karonti. Amaccā ‘‘na dānāyaṃ rājā jīvissati, handa, mayaṃ attano saraṇaṃ gavesāmā’’ti cintetvā aññatarassa rañño santikaṃ gantvā upaṭṭhānaṃ yāciṃsu. Te tattha upaṭṭhahantiyeva, na kiñci labhanti. Rājā ābādhā vuṭṭhahitvā pucchi – ‘‘itthannāmo ca itthannāmo ca kuhi’’nti? Tato taṃ pavattiṃ sutvāva sīsaṃ cāletvā tuṇhī ahosi. Tepi amaccā ‘‘rājā vuṭṭhito’’ti sutvā tattha kiñci alabhamānā paramena pārijuññena pīḷitā punadeva āgantvā rājānaṃ vanditvā ekamantaṃ aṭṭhaṃsu. Tena ca raññā ‘‘kuhiṃ, tātā, tumhe gatā’’ti vuttā āhaṃsu – ‘‘devaṃ dubbalaṃ disvā ājīvikabhayenamhā asukaṃ nāma janapadaṃ gatā’’ti. Rājā sīsaṃ cāletvā cintesi – ‘‘yaṃnūnāhaṃ tameva ābādhaṃ dassessaṃ, kiṃ punapi evaṃ kareyyuṃ, no’’ti? So pubbe rogena phuṭṭho viya bāḷhaṃ vedanaṃ dassento gilānālayaṃ akāsi. Itthiyo samparivāretvā pubbasadisameva sabbaṃ akaṃsu. Tepi amaccā tatheva puna bahutaraṃ janaṃ gahetvā pakkamiṃsu. Evaṃ rājā yāvatatiyaṃ sabbaṃ pubbasadisaṃ akāsi, tepi tatheva pakkamiṃsu. Tato catutthampi te āgate disvā rājā – ‘‘aho! Ime dukkaraṃ akaṃsu, ye maṃ byādhitaṃ pahāya anapekkhā pakkamiṃsū’’ti nibbinno rajjaṃ pahāya pabbajitvā vipassanto paccekabodhiṃ sacchikatvā imaṃ udānagāthaṃ abhāsi.

Tattha bhajantīti sarīrena allīyantā payirupāsanti. Sevantīti añjalikammādīhi kiṃkārapaṭissāvitāya ca paricaranti. Kāraṇaṃ attho etesanti kāraṇatthā, bhajanāya ca sevanāya ca nāññaṃ kāraṇamatthi, attho eva nesaṃ kāraṇaṃ, atthahetu sevantīti vuttaṃ hoti. Nikkāraṇā dullabhā ajja mittāti ‘‘ito kiñci lacchāmā’’ti evaṃ attapaṭilābhakāraṇena nikkāraṇā, kevalaṃ –

‘‘Upakāro ca yo mitto, yo mitto sukhadukkhako;

Atthakkhāyī ca yo mitto, yo mitto anukampako’’ti. (dī. ni. 3.265) –

Evaṃ vuttena ariyena mittabhāvena samannāgatā dullabhā ajja mittā. Attaṭṭhapaññāti attani ṭhitā etesaṃ paññā. Attānameva oloketi, na aññanti attho. ‘‘Attatthapaññā’’tipi pāṭho, tassa attano atthameva oloketi, na paratthanti attho. ‘‘Diṭṭhatthapaññā’’ti ayampi kira porāṇapāṭho, tassa sampati diṭṭheyeva atthe etesaṃ paññā, na āyatinti attho. Diṭṭhadhammikatthaṃyeva oloketi, na samparāyikatthanti vuttaṃ hoti. Asucīti asucinā anariyena kāyavacīmanokammena samannāgatā.

Khaggavisāṇakappoti khaggena rukkhādayo chindanto viya sakasiṅgena pabbatādayo cuṇṇavicuṇṇaṃ kurumāno vicaratīti khaggavisāṇo. Visasadisā āṇāti visāṇā. Khaggaṃ viyāti khaggaṃ. Khaggaṃ visāṇaṃ yassa migassa soyaṃ migo khaggavisāṇo, tassa khaggavisāṇassa kappo khaggavisāṇakappo. Khaggavisāṇasadiso paccekabuddho eko adutiyo asahāyo careyya vihareyya vatteyya yapeyya yāpeyyāti attho.

132. Visuddhasīlāti visesena suddhasīlā, catupārisuddhiyā suddhasīlā. Suvisuddhapaññāti suṭṭhu visuddhapaññā, rāgādivirahitattā parisuddhamaggaphalapaṭisambhidādipaññā. Samāhitāti saṃ suṭṭhu āhitā, santike ṭhapitacittā. Jāgariyānuyuttāti jāgaraṇaṃ jāgaro, niddātikkamoti attho. Jāgarassa bhāvo jāgariyaṃ, jāgariye anuyuttā jāgariyānuyuttā. Vipassakāti ‘‘aniccaṃ dukkhaṃ anattā’’ti visesena passanasīlā, vipassanaṃ paṭṭhapetvā viharantīti attho. Dhammavisesadassīti dasakusaladhammānaṃ catusaccadhammassa navalokuttaradhammassa vā visesena passanasīlā. Maggaṅgabojjhaṅgagateti sammādiṭṭhādīhi maggaṅgehi satisambojjhaṅgādīhi bojjhaṅgehi gate sampayutte ariyadhamme. Vijaññāti visesena jaññā, jānantāti attho.

133. Suññatāppaṇihitañcānimittanti anattānupassanāvasena suññatavimokkhañca dukkhānupassanāvasena appaṇihitavimokkhañca, aniccānupassanāvasena animittavimokkhañca. Āsevayitvāti vaḍḍhetvā. Ye katasambhārā dhīrā janā jinasāsanamhi sāvakattaṃ sāvakabhāvaṃ na vajanti na pāpuṇanti, te dhīrā katasambhārā sayambhū sayameva bhūtā paccekajinā paccekabuddhā bhavanti.

134. Kiṃ bhūtā? Mahantadhammā pūritamahāsambhārā bahudhammakāyā anekadhammasabhāvasarīrā. Punapi kiṃ bhūtā? Cittissarā cittagatikā jhānasampannāti attho. Sabbadukkhoghatiṇṇā sakalasaṃsāraoghaṃ tiṇṇā atikkantā udaggacittā kodhamānādikilesavirahitattā somanassacittā santamanāti attho. Paramatthadassī pañcakkhandhadvādasāyatanadvattiṃsākārasaccapaṭiccasamuppādādivasena paramatthaṃ uttamatthaṃ dassanasīlā. Acalābhītaṭṭhena sīhopamā sīhasadisāti attho. Khaggavisāṇakappā khaggavisāṇamigasiṅgasadisā gaṇasaṅgaṇikābhāvenāti attho.

135. Santindriyāti cakkhundriyādīnaṃ sakasakārammaṇe appavattanato santasabhāvaindriyā. Santamanāti santacittā, nikkilesabhāvena santasabhāvacittasaṅkappāti attho. Samādhīti suṭṭhu ekaggacittā. Paccantasattesu patippacārāti paccantajanapadesu sattesu dayākaruṇādīhi paticaraṇasīlā. Dīpā parattha idha vijjalantāti sakalalokānuggahakaraṇena paraloke ca idhaloke ca vijjalantā dīpā padīpasadisāti attho. Paccekabuddhā satataṃ hitāmeti ime paccekabuddhā satataṃ sabbakālaṃ sakalalokahitāya paṭipannāti attho.

136. Pahīnasabbāvaraṇā janindāti te paccekabuddhā janānaṃ indā uttamā kāmacchandanīvaraṇādīnaṃ sabbesaṃ pañcāvaraṇānaṃ pahīnattā pahīnasabbāvaraṇā. Ghanakañcanābhāti rattasuvaṇṇajambonadasuvaṇṇapabhā sadisaābhāvantāti attho. Nissaṃsayaṃ lokasudakkhiṇeyyāti ekantena lokassa sudakkhiṇāya aggadānassa paṭiggahetuṃ arahā yuttā, nikkilesattā sundaradānapaṭiggahaṇārahāti attho. Paccekabuddhā satatappitāmeti ime paccekañāṇādhigamā buddhā satataṃ niccakālaṃ appitā suhitā paripuṇṇā, sattāhaṃ nirāhārāpi nirodhasamāpattiphalasamāpattivasena paripuṇṇāti attho.

137. Patiekā visuṃ sammāsambuddhato visadisā aññe asādhāraṇabuddhā paccekabuddhā. Atha vā –

‘‘Upasaggā nipātā ca, paccayā ca ime tayo;

Nekenekatthavisayā, iti neruttikābravu’’nti. –

Vuttattā patisaddassa ekaupasaggatā pati padhāno hutvā sāmibhūto anekesaṃ dāyakānaṃ appamattakampi āhāraṃ paṭiggahetvā saggamokkhassa pāpuṇanato. Tathā hi annabhārassa bhattabhāgaṃ paṭiggahetvāpassantasseva bhuñjitvā devatāhi sādhukāraṃ dāpetvā tadaheva taṃ duggataṃ seṭṭhiṭṭhānaṃ pāpetvā koṭisaṅkhadhanuppādanena ca, khadiraṅgārajātake (jā. aṭṭha. 1.1.khadiraṅgārajātakavaṇṇanā) mārena nimmitakhadiraṅgārakūpopariuṭṭhitapadumakaṇṇikaṃ madditvā bodhisattena dinnaṃ piṇḍapātaṃ paṭiggahetvā tassa passantasseva ākāsagamanena somanassuppādanena ca, padumavatīaggamahesīputtānaṃ mahājanakarañño deviyā ārādhanena gandhamādanato ākāsena āgamma dānapaṭiggahaṇena mahājanakabodhisattassa ca deviyā ca somanassuppādanena ca, tathā abuddhuppāde chātakabhaye sakalajambudīpe uppanne bārāṇasiseṭṭhino chātakabhayaṃ paṭicca pūretvā rakkhite saṭṭhisahassakoṭṭhāgāre vīhayo khepetvā bhūmiyaṃ nikhātadhaññāni ca cāṭisahassesu pūritadhaññāni ca khepetvā sakalapāsādabhittīsu mattikāhi madditvā limpitadhaññāni ca khepetvā tadā nāḷimattamevāvasiṭṭhaṃ ‘‘idaṃ bhuñjitvā ajja marissāmā’’ti cittaṃ uppādetvā sayantassa gandhamādanato eko paccekabuddho āgantvā gehadvāre aṭṭhāsi. Seṭṭhi taṃ disvā pasādaṃ uppādetvā jīvitaṃ pariccajamāno paccekabuddhassa patte okiri. Paccekabuddho vasanaṭṭhānaṃ gantvā attano ānubhāvena passantasseva seṭṭhissa pañcapaccekabuddhasatehi saha paribhuñji. Tadā bhattapacitaukkhaliṃ, pidahitvā ṭhapesuṃ.

Niddamokkantassa seṭṭhino chātatte uppanne so vuṭṭhahitvā bhariyaṃ āha – ‘‘bhatte ācāmakabhattamattaṃ olokehī’’ti. Susikkhitā sā ‘‘sabbaṃ dinnaṃ nanū’’ti avatvā ukkhaliyā pidhānaṃ vivari. Sā ukkhali taṅkhaṇeva sumanapupphamakuḷasadisassa sugandhasālibhattassa pūritā ahosi. Sā ca seṭṭhi ca santuṭṭhā sayañca sakalagehavāsino ca sakalanagaravāsino ca bhuñjiṃsu. Dabbiyā gahitagahitaṭṭhānaṃ puna pūritaṃ. Sakalasaṭṭhisahassakoṭṭhāgāresu sugandhasāliyo pūresuṃ. Sakalajambudīpavāsino seṭṭhissa gehatoyeva dhaññabījāni gahetvā sukhitā jātā. Evamādīsu anekasattanikāyesu sukhotaraṇaparipālanasaggamokkhapāpanesu pati sāmibhūto buddhoti paccekabuddho. Paccekabuddhānaṃ subhāsitānīti paccekabuddhehi ovādānusāsanīvasena suṭṭhu bhāsitāni kathitāni vacanāni. Caranti lokamhi sadevakamhīti devalokasahite sattaloke caranti pavattantīti attho. Sutvā tathā ye na karonti bālāti tathārūpaṃ paccekabuddhānaṃ subhāsitavacanaṃ ye bālā janā na karonti na manasi karonti, te bālā dukkhesu saṃsāradukkhesu punappunaṃ uppattivasena caranti pavattanti, dhāvantīti attho.

138. Paccekabuddhānaṃ subhāsitānīti suṭṭhu bhāsitāni caturāpāyato muccanatthāya bhāsitāni vacanāni. Kiṃ bhūtāni? Avassavantaṃ pagghantaṃ khuddaṃ madhuṃ yathā madhuravacanānīti attho. Ye paṭipattiyuttā paṇḍitajanāpi paṭipattīsu vuttānusārena pavattantā tathārūpaṃ madhuravacanaṃ sutvā vacanakarā bhavanti, te paṇḍitajanā saccadasā catusaccadassino sapaññā paññāsahitā bhavantīti attho.

139. Paccekabuddhehi jinehi bhāsitāti kilese jinanti jiniṃsūti jinā, tehi jinehi paccekabuddhehi vuttā bhāsitā kathitā. Kathā uḷārā ojavantā pākaṭā santi pavattanti. Tā, kathā sakyasīhena sakyarājavaṃsasīhena gotamena tathāgatena abhinikkhamitvā buddhabhūtena naruttamena narānaṃ uttamena seṭṭhena pakāsitā pākaṭīkatā desitāti sambandho. Kimatthanti āha ‘‘dhammavijānanattha’’nti. Navalokuttaradhammaṃ visesena jānāpanatthanti attho.

140. Lokānukampāya imāni tesanti lokānukampatāya lokassa anukampaṃ paṭicca imāni vacanāni imā gāthāyo. Tesaṃ paccekabuddhānaṃ vikubbitāni visesena kubbitāni bhāsitānīti attho. Saṃvegasaṅgamativaḍḍhanatthanti paṇḍitānaṃ saṃvegavaḍḍhanatthañca asaṅgavaḍḍhanatthaṃ ekībhāvavaḍḍhanatthañca mativaḍḍhanatthaṃ paññāvaḍḍhanatthañca sayambhusīhena anācariyakena hutvā sayameva bhūtena jātena paṭividdhena sīhena abhītena gotamena sammāsambuddhena imāni vacanāni pakāsitāni, imā gāthāyo pakāsitā vivaritā uttānīkatāti attho. Itīti parisamāpanatthe nipāto.

Iti visuddhajanavilāsiniyā apadāna-aṭṭhakathāya

Paccekabuddhāpadānasaṃvaṇṇanā samattā.

3-1. Sāriputtattheraapadānavaṇṇanā

Tadanantaraṃ therāpadānasaṅgahagāthāyo saṃvaṇṇetuṃ ‘‘atha therāpadānaṃ suṇāthā’’ti āha. Atha-apadāna-saddānamattho heṭṭhā vuttova. Ettha thera-saddo panāyaṃ kālathirapaññattināmadheyyajeṭṭhādīsu anekesu atthesu vattati. Tathā hi ‘‘therovassikāni pūtīni cuṇṇakajātānī’’tiādīsu (dī. ni. 2.379; ma. ni. 1.112) kāle, therovassikāni cirakālaṃ ovassikānīti attho. ‘‘Theropi tāva mahā’’iccādīsu thire thirasīloti attho. ‘‘Therako ayamāyasmā mahallako’’tiādīsu paññattiyaṃ, lokapaññattimattoti attho. ‘‘Cundatthero phussatthero’’tiādīsu nāmadheyye, evaṃ katanāmoti attho. ‘‘Thero cāyaṃ kumāro mama puttesū’’tiādīsu jeṭṭhe, jeṭṭho kumāroti attho. Idha panāyaṃ kāle ca thire ca vattati. Tasmā ciraṃ kālaṃ ṭhitoti thero, thiratarasīlācāramaddavādiguṇābhiyutto vā theroti vuccati. Thero ca thero ceti therā, therānaṃ apadānaṃ kāraṇaṃ therāpadānaṃ, taṃ therāpadānaṃ suṇāthāti sambandho. Himavantassa avidūre, lambako nāma pabbatotiādi āyasmato sāriputtattherassa apadānaṃ, tassāyasmato mahāmoggallānattherassa ca vatthu evaṃ veditabbaṃ –

Atīte kira ito kappato satasahassakappādhike ekaasaṅkhyeyyamatthake āyasmā sāriputto brāhmaṇamahāsālakule nibbattitvā nāmena saradamāṇavo nāma ahosi. Mahāmoggallāno gahapatimahāsālakule nibbattitvā nāmena sirivaḍḍhanakuṭumbiko nāma ahosi. Te ubhopi sahapaṃsukīḷanasahāyā ahesuṃ. Tesu saradamāṇavo pitu accayena kulasantakaṃ dhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi – ‘‘imesaṃ sattānaṃ maraṇaṃ nāma ekantikaṃ, tasmā mayā ekaṃ pabbajjaṃ upagantvā vimokkhamaggo gavesitabbo’’ti sahāyaṃ upasaṅkamitvā ‘‘samma, ahaṃ pabbajitukāmo. Kiṃ tvaṃ pabbajituṃ sakkhissasī’’ti vatvā tena ‘‘na sakkhissāmī’’ti vutte ‘‘hotu ahameva pabbajissāmī’’ti ratanakoṭṭhāgārāni vivarāpetvā kapaṇaddhikādīnaṃ mahādānaṃ datvā pabbatapādaṃ gantvā isipabbajjaṃ pabbaji. Tassa pabbajitassa anupabbajjaṃ pabbajitā catusattatisahassamattā brāhmaṇaputtā ahesuṃ. So pañca abhiññāyo aṭṭha ca samāpattiyo nibbattetvā tesampi jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Te sabbepi pañcābhiññā aṭṭha ca samāpattiyo nibbattisuṃ.

Tena samayena anomadassī nāma sammāsambuddho loke uppajjitvā pavattitavaradhammacakko satte saṃsāramahoghato tāretvā ekadivasaṃ saradatāpasassa ca antevāsikānañca saṅgahaṃ kattukāmo eko adutiyo pattacīvaramādāya ākāsena gantvā ‘‘buddhabhāvaṃ me jānātū’’ti tāpasassa passantasseva ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Saradatāpaso satthu sarīre mahāpurisalakkhaṇāni upadhāretvā ‘‘sabbaññubuddhoyevāya’’nti niṭṭhaṃ gantvā paccuggamanaṃ katvā āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte āsane. Saradatāpaso satthu santike ekamantaṃ nisīdi.

Tasmiṃ samaye tassa antevāsikā catusattatisahassamattā jaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā āgatā satthāraṃ disvā sañjātapasādā attano ācariyassa satthu ca nisinnākāraṃ oloketvā ‘‘ācariya, mayaṃ pubbe ‘tumhehi mahantataro koci natthī’ti maññāma, ayaṃ pana puriso tumhehi mahantataro maññe’’ti āhaṃsu. Kiṃ vadetha, tātā, sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ samaṃ kātuṃ icchatha, sabbaññubuddhena maṃ tulaṃ mā karitthāti. Atha te tāpasā ācariyassa vacanaṃ sutvā ‘‘yāva mahā vatāyaṃ purisuttamo’’ti sabbeva pādesu nipatitvā satthāraṃ vandiṃsu.

Atha te ācariyo āha – ‘‘tātā, satthu anucchaviko no deyyadhammo natthi, satthā ca bhikkhācaravelāya idhāgato, handa, mayaṃ deyyadhammaṃ yathābalaṃ dassāma. Tumhehi yaṃ yaṃ paṇītaṃ phalāphalaṃ ābhataṃ, taṃ taṃ āharathā’’ti āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā satthari nisinne sabbe antevāsike pakkosāpetvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā ‘‘dve aggasāvakā bhikkhusaṅghena saddhiṃ āgacchantū’’ti cintesi. Tāvadeva satasahassakhīṇāsavaparivārā aggasāvakā āgantvā bhagavantaṃ vanditvā ekamantaṃ aṭṭhaṃsu.

Tato saradatāpaso antevāsike āmantesi – ‘‘tātā, satthu bhikkhusaṅghassa ca pupphāsanena pūjā kātabbā, tasmā pupphāni āharathā’’ti. Te tāvadeva iddhiyā vaṇṇagandhasampannāni pupphāni āharitvā buddhassa yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ, ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa usabhamattaṃ paññāpesuṃ. Evaṃ paññattesu āsanesu saradatāpaso tathāgatassa purato añjaliṃ paggayha ‘‘bhante, mayhaṃ anuggahatthāya imaṃ pupphāsanaṃ atiruhathā’’ti āha. Nisīdi bhagavā pupphāsane. Satthari nisinne dve aggasāvakā sesabhikkhū ca attano attano pattāsane nisīdiṃsu. Satthā ‘‘tesaṃ mahapphalaṃ hotū’’ti nirodhaṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi nirodhaṃ samāpajjiṃsu. Tāpaso sattāhaṃ nirantaraṃ satthu pupphacchattaṃ dhārento aṭṭhāsi. Itare vanamūlaphalaṃ paribhuñjitvā sesakāle añjaliṃ paggayha aṭṭhaṃsu. Satthā sattāhassa accayena nirodhato vuṭṭhahitvā aggasāvakaṃ nisabhattheraṃ āmantesi – ‘‘tāpasānaṃ pupphāsanānumodanaṃ karohī’’ti. Thero sāvakapāramīñāṇe ṭhatvā tesaṃ pupphāsanānumodanaṃ akāsi. Tassa desanāvasāne satthā dutiyaṃ aggasāvakaṃ anomattheraṃ āmantesi – ‘‘tvampi imesaṃ dhammaṃ desehī’’ti. Sopi tepiṭakaṃ buddhavacanaṃ sammasitvā tesaṃ dhammaṃ kathesi. Dvinnampi desanāya dhammābhisamayo nāhosi. Atha satthā buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. Desanāvasāne ṭhapetvā saradatāpasaṃ avasesā sabbepi catusattatisahassajaṭilā arahattaṃ pāpuṇiṃsu. Satthā te ‘‘etha bhikkhavo’’ti hatthaṃ pasāresi. Te tāvadeva antarahitatāpasavesā aṭṭhaparikkhāradharā saṭṭhivassikatthero viya ahesuṃ.

Saradatāpaso pana ‘‘aho vatāhampi ayaṃ nisabhatthero viya anāgate ekassa buddhassa sāvako bhaveyya’’nti desanākāle uppannaparivitakkatāya aññavihito hutvā maggaphalāni paṭivijjhituṃ nāsakkhi. Atha satthāraṃ vanditvā tathā paṇidhānaṃ akāsi. Satthā anantarāyena samijjhanabhāvaṃ disvā ‘‘ito kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ atikkamitvā gotamassa nāma sammāsambuddhassa aggasāvako sāriputto nāma bhavissatī’’ti byākaritvā dhammakathaṃ vatvā bhikkhusaṅghaparivāro ākāsaṃ pakkhandi. Saradatāpasopi sahāyassa sirivaḍḍhassa santikaṃ gantvā ‘‘samma, mayā anomadassissa bhagavato pādamūle anāgate uppajjanakassa gotamasammāsambuddhassa aggasāvakaṭṭhānaṃ patthitaṃ, tvampi tassa dutiyasāvakaṭṭhānaṃ patthehī’’ti. Sirivaḍḍho taṃ upadesaṃ sutvā attano nivesanadvāre aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā lājapañcamāni pupphāni vikiritvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā bhikkhūnampi āsanāni paññāpetvā mahantaṃ sakkārasammānaṃ sajjetvā saradatāpasena satthāraṃ nimantāpetvā sattāhaṃ mahādānaṃ pavattetvā buddhappamukhaṃ bhikkhusaṅghaṃ mahārahehi vatthehi acchādetvā dutiyasāvakabhāvāya paṇidhānaṃ akāsi. Satthā tassa anantarāyena samijjhanabhāvaṃ disvā vuttanayena byākaritvā bhattānumodanaṃ katvā pakkāmi. Sirivaḍḍho haṭṭhapahaṭṭho yāvajīvaṃ kusalakammaṃ katvā dutiyacittavāre kāmāvacaradevaloke nibbatti. Saradatāpaso cattāro brahmavihāre bhāvetvā brahmaloke nibbatti.

Tato paṭṭhāya tesaṃ ubhinnampi antarā kammaṃ na kathitaṃ. Amhākaṃ pana bhagavato uppattito puretarameva saradatāpaso rājagahassa avidūre upatissāgāme rūpasāriyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Taṃdivasamevassa sahāyopi rājagahasseva avidūre kolitagāme moggaliyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Tasmā moggallāno moggaliyā brāhmaṇiyā puttoti moggallāno. Moggaligottena jātoti vā moggallāno. Atha vā mātukumārikakāle tassā mātāpitūhi vuttaṃ – ‘‘mā uggali mā uggalī’’ti vacanamupādāya ‘‘muggalī’’ti nāmaṃ. Tassā muggaliyā puttoti moggallāno. Atha vā sotāpattimaggādimaggassa lābhe ādāne paṭivijjhane alaṃ samatthoti moggallānoti. Tāni kira dve kulāni yāva sattamā kulaparivaṭṭā ābaddhasahāyāneva. Tesaṃ dvinnaṃ ekadivasameva gabbhaparihāramadaṃsu. Dasamāsaccayena jātānampi tesaṃ chasaṭṭhi dhātiyo paṭṭhapesuṃ. Nāmaggahaṇadivase rūpasārībrāhmaṇiyā puttassa upatissagāme jeṭṭhakulassa puttattā upatissoti nāmaṃ kariṃsu. Itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ kariṃsu. Te ubhopi mahatā parivārena vaḍḍhantā vuddhimanvāya sabbasippānaṃ pāraṃ agamaṃsu.

Athekadivasaṃ te rājagahe giraggasamajjaṃ passantā mahājanaṃ sannipatitaṃ disvā ñāṇassa paripākaṃ gatattā yoniso ummujjantā ‘‘sabbepime oraṃ vassasatāva maccumukhaṃ pavisantī’’ti saṃvegaṃ paṭilabhitvā ‘‘amhehi mokkhadhammo pariyesitabbo, tañca pariyesantehi ekā pabbajjā laddhuṃ vaṭṭatī’’ti nicchayaṃ katvā pañcamāṇavakasatehi saddhiṃ sañcayassa paribbājakassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañcayo lābhaggayasaggappatto ahosi. Te katipāheneva sabbaṃ sañcayassa samayaṃ parimajjitvā tattha sāraṃ adisvā tato nibbijjitvā tattha tattha paṇḍitasammate samaṇabrāhmaṇe pañhaṃ pucchanti, te tehi puṭṭhā na sampādenti. Aññadatthu teyeva tesaṃ pañhaṃ vissajjenti. Evaṃ te mokkhaṃ pariyesantā katikaṃ akaṃsu – ‘‘amhesu yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū’’ti.

Tena ca samayena amhākaṃ satthari paṭhamābhisambodhiṃ patvā pavattitavaradhammacakke anupubbena uruvelakassapādike sahassajaṭile dametvā rājagahe viharante ekadivasaṃ upatisso paribbājako paribbājakārāmaṃ gacchanto āyasmantaṃ assajittheraṃ rājagahe piṇḍāya carantaṃ disvā ‘‘na mayā evarūpo ākappasampanno pabbajito diṭṭhapubbo, santadhammena nāma ettha bhavitabba’’nti sañjātapasādo pañhaṃ pucchituṃ āyasmantaṃ udikkhanto piṭṭhito piṭṭhito anubandhi. Theropi laddhapiṇḍapāto paribhuñjituṃ patirūpaṃ okāsaṃ gato. Paribbājako attano paribbājakapīṭhaṃ paññāpetvā adāsi. Bhattakiccapariyosāne cassa attano kuṇḍikāya udakaṃ adāsi. Evaṃ so ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ paṭisanthāraṃ katvā – ‘‘ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’ti pucchi. Thero sammāsambuddhaṃ apadisi. Puna tena ‘‘kiṃ vādī panāyasmato satthā’’ti puṭṭho ‘‘imassa sāsanassa gambhīrataṃ dassessāmī’’ti attano navakabhāvaṃ pavedetvā saṅkhepavasena cassa sāsanadhammaṃ kathento ‘‘ye dhammā hetuppabhavā’’ti (mahāva. 60; apa. thera 1.1.286) gāthamāha. Paribbājako paṭhamapadadvayameva sutvā sahassanayasampanne sotāpattimaggaphale patiṭṭhahi. Itaraṃ padadvayaṃ sotāpannakāle niṭṭhāsi. Gāthāpariyosāne pana sotāpanno hutvā uparivisese apavattante ‘‘bhavissati ettha kāraṇa’’nti sallakkhetvā theraṃ āha – ‘‘mā, bhante, upari dhammadesanaṃ vaḍḍhayittha, ettakameva alaṃ, kahaṃ amhākaṃ satthā vasatī’’ti? ‘‘Veḷuvane’’ti. ‘‘Bhante, tumhe purato gacchatha, ahaṃ mayhaṃ sahāyassa katapaṭiññaṃ mocetvā taṃ gahetvā āgamissāmī’’ti pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmaṃ agamāsi.

Kolitaparibbājako taṃ dūratova āgacchantaṃ disvā ‘‘mukhavaṇṇo na aññadivasesu viya addhānena amataṃ adhigataṃ bhavissatī’’ti tenevassa visesādhigamaṃ sambhāvetvā amatādhigamaṃ pucchi. Sopissa ‘‘āvuso, amatamadhigata’’nti paṭijānitvā tameva gāthaṃ abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha – ‘‘kahaṃ no satthā’’ti? ‘‘Veḷuvane’’ti. ‘‘Tena hi, āvuso, āyāma, satthāraṃ passissāmā’’ti. Upatisso sabbakālampi ācariyapūjakova, tasmā sañcayassa satthu guṇe pakāsetvā tampi satthu santikaṃ netukāmo ahosi. So lābhāsāpakato antevāsikabhāvaṃ anicchanto ‘‘na sakkomi cāṭi hutvā udakasiñcanaṃ hotu’’nti paṭikkhipi. Te anekehi kāraṇehi taṃ saññāpetuṃ asakkontā attano ovāde vattamānehi aḍḍhuteyyasatehi antevāsikehi saddhiṃ veḷuvanaṃ agamaṃsu. Satthā te dūratova āgacchante disvā ‘‘etaṃ me sāvakayugaṃ bhavissati, aggaṃ bhaddayuga’’nti vatvā tesaṃ parisāya cariyavasena dhammaṃ desetvā arahatte patiṭṭhāpetvā ehibhikkhubhāvena upasampadaṃ adāsi. Yathā tesaṃ evaṃ aggasāvakānampi iddhimayapattacīvaraṃ āgatameva. Uparimaggattayakiccaṃ pana na niṭṭhāsi. Kasmā? Sāvakapāramīñāṇassa mahantatāya.

Tesu āyasmā mahāmoggallāno pabbajitato sattame divase magadharaṭṭhe kallavālagāme samaṇadhammaṃ karonto thinamiddhe okkamante satthārā saṃvejito thinamiddhaṃ vinodetvā dhātukammaṭṭhānaṃ suṇanto eva uparimaggattayaṃ adhigantvā sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Āyasmā sāriputto pabbajjāya addhamāsaṃ atikkamitvā satthārā saddhiṃ rājagahe sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante (ma. ni. 2.201 ādayo) desiyamāne desanānusārena ñāṇaṃ pesetvā parassa vaḍḍhitaṃ bhattaṃ bhuñjanto viya sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Iti dvinnaṃ aggasāvakānaṃ satthu samīpe eva sāvakapāramīñāṇaṃ matthakaṃ pattaṃ.

Evaṃ pattasāvakapāramīñāṇo āyasmā sāriputto ‘‘kena kammena ayaṃ sampatti laddhā’’ti āvajjento taṃ ñatvā pītisomanassavasena udānaṃ udānento ‘‘himavantassa avidūre’’tiādimāha. Tena vuttaṃ –

141.

‘‘Himavantassa avidūre, lambako nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā’’ti.

Tattha himavantassāti himo assa atthīti himavā, tassa himavantassa avidūre samīpe, himālayapaṭibaddhavanehi attho. Lambako nāma pabbatoti evaṃnāmako paṃsumissakapabbato. Assamo sukato mayhanti tasmiṃ lambake pabbate mayhaṃ mamatthāya kato assamo araññavāso āsamantato samoti assamo. Natthi paviṭṭhānaṃ samo parissamo etthāti vā assamo, so itthambhūto araññavāso suṭṭhu kato, rattiṭṭhānadivāṭṭhānakuṭimaṇḍapādivasena sundarenākārena katoti attho. Paṇṇasālāti usīrapabbajādīhi paṇṇehi chāditā nivasanapaṇṇasālāti attho.

142.

‘‘Uttānakūlā nadikā, supatitthā manoramā;

Susuddhapulinākiṇṇā, avidūre mamassamaṃ’’.

Tattha uttānakūlāti agambhīrā nadī. Supatitthāti sundarapatitthā. Manoramā manallīnā manāpā. Susuddhapulinākiṇṇāti suṭṭhu dhavalamuttādalasadisavālukākiṇṇā gahanībhūtāti attho. Sā itthambhūtā nadikā kunnadī mamassamaṃ mayhaṃ assamassa avidūre samīpe ahosīti attho. ‘‘Assama’’nti ca sattamyatthe upayogavacananti veditabbaṃ.

143.

‘‘Asakkharā apabbhārā, sādu appaṭigandhikā;

Sandatī nadikā tattha, sobhayantā mamassamaṃ’’.

Tattha asakkharāti ‘‘pulinākiṇṇā’’ti vuttattā asakkharā sakkharavirahitā. Apabbhārāti pabbhāravirahitā, agambhīrakūlāti attho. Sādu appaṭigandhikāti sādurasodakā duggandharahitā mayhaṃ assamapadaṃ sobhayantī nadikā khuddakanadī sandati pavattatīti attho.

144.

‘‘Kumbhīlā makarā cettha, susumārā ca kacchapā;

Sandati nadikā tattha, sobhayantā mamassamaṃ’’.

Tattha kumbhīlamacchā makaramacchā ca susumārā caṇḍamacchā ca kacchapamacchā ca ettha etissaṃ nadiyaṃ kīḷantā ahesunti sambandho. Mamassamaṃ sobhayantā nadikā khuddakanadī sandati pavattatīti sambandho.

145.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Vaggaḷā papatāyantā, sobhayanti mamassamaṃ’’.

Pāṭhīnamacchā ca pāvusā macchā ca balajamacchā ca muñjamacchā rohitamacchā ca vaggaḷamacchā ca ete sabbe macchajātikā ito cito ca papatāyantā nadiyā saddhiṃ pavattantā mama assamapadaṃ sobhayantīti attho.

146.

‘‘Ubho kūlesu nadiyā, pupphino phalino dumā;

Ubhato abhilambantā, sobhayanti mamassamaṃ’’.

Tattha ubho kūlesūti tassā nadiyā ubhosu passesu dhuvapupphino dhuvaphalino rukkhā ubhato abhilambantā nadiyā ubho tīre heṭṭhā onamantā mama assamaṃ sobhayantīti attho.

147.

‘‘Ambā sālā ca tilakā, pāṭalī sinduvārakā;

Dibbagandhā sampavanti, pupphitā mama assame’’.

Tattha ambāti madhupiṇḍiambā ca sālarukkhā ca tilakarukkhā ca pāṭalirukkhā ca sinduvārakarukkhā ca ete rukkhā niccakālaṃ pupphitā pupphantā. Dibbā gandhā iva mama assame sugandhā sampavanti samantato pavāyantīti attho.

148.

‘‘Campakā saḷalā nīpā, nāgapunnāgaketakā;

Dibbagandhā sampavanti, pupphitā mama assame’’.

Tattha campakarukkhā ca saḷalarukkhā ca suvaṇṇavaṭṭalasadisapupphā nīparukkhā ca nāgarukkhā ca punnāgarukkhā ca sugandhayantā ketakarukkhā ca ete sabbe rukkhā dibbā gandhāriva mama assame pupphitā phullitā sampavanti sugandhaṃ suṭṭhu pavāyantīti attho.

149.

Asokā ca‘‘adhimuttā asokā ca, bhaginīmālā ca pupphitā;

Aṅkolā bimbijālā ca, pupphitā mama assame’’.

Tattha pupphitā adhimuttakarukkhā ca pupphitā asokarukkhā ca pupphitā bhaginīmālā ca pupphitā aṅkolā ca pupphitā bimbijālā ca ete rukkhā mama assame phullitā sobhayantīti sambandho.

150.

‘‘Ketakā kandali ceva, godhukā tiṇasūlikā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ’’.

Tattha ketakāti sugandhaketakagacchā ca. Kandalirukkhā ca godhukarukkhā ca tiṇasūlikagacchā ca ete sabbe rukkhajātikā dibbagandhaṃ pavāyamānā mama assamaṃ sakalaṃ sobhayantīti attho.

151.

‘‘Kaṇikārā kaṇṇikā ca, asanā ajjunā bahū;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ’’.

Ete kaṇikārādayo rukkhā mama assamaṃ sakalaṃ sobhayantā dibbagandhaṃ sampavāyantīti sambandho.

152.

‘‘Punnāgā giripunnāgā, koviḷārā ca pupphitā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ’’.

Punnāgādayo rukkhā dibbagandhaṃ pavāyamānā mama assamaṃ sobhayantīti attho.

153.

‘‘Uddālakā ca kuṭajā, kadambā vakulā bahū;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ’’.

Uddālakādayo rukkhā dibbagandhaṃ vāyamānā mama assamaṃ sobhayantīti sambandho.

154.

‘‘Āḷakā isimuggā ca, kadalimātuluṅgiyo;

Gandhodakena saṃvaḍḍhā, phalāni dhārayanti te’’.

Tattha ete āḷakādayo gacchā candanādisugandhagandhodakena vaḍḍhitvā suvaṇṇaphalāni dhārentā mama assamaṃ sobhayantīti attho.

155.

‘‘Aññe pupphanti padumā, aññe jāyanti kesarī;

Aññe opupphā padumā, pupphitā taḷāke tadā’’.

Tattha aññe pupphanti padumāti mama assamassa avidūre taḷāke aññe ekacce padumā pupphanti, ekacce kesarī padumā jāyanti nibbattanti, ekacce padumā opupphā vigalitapattakesarāti attho.

156.

‘‘Gabbhaṃ gaṇhanti padumā, niddhāvanti muḷāliyo;

Siṅghāṭipattamākiṇṇā, sobhanti taḷāke tadā’’.

Tattha gabbhaṃ gaṇhanti padumāti tadā tāpasena hutvā mama vasanasamaye ekacce padumā taḷākabbhantare makuḷapupphādayo gaṇhanti. Muḷāliyo padumamūlā niddhāvanti ito kaddamabbhantarato hatthidāṭhā viya gacchantīti attho. Pattapupphamākiṇṇā gahanībhūtā siṅghāṭiyo sobhayantīti attho.

157.

‘‘Nayitā ambagandhī ca, uttalī bandhujīvakā;

Dibbagandhā sampavanti, pupphitā taḷāke tadā’’.

Tadā mama vasanasamaye taḷākassa samīpe nayitā ca gacchā ambagandhī ca gacchā uttalī nāma gacchā ca bandhujīvakā ca ete sabbe gacchā pupphitā pupphadhāritā sugandhavāhakā taḷākaṃ sobhayantīti attho.

158.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Saṃgulā maggurā ceva, vasanti taḷāke tadā’’.

Tadā mama vasanasamaye nibbhītā pāṭhīnādayo macchā taḷāke vasantīti sambandho.

159.

‘‘Kumbhīlā susumārā ca, tantigāhā ca rakkhasā;

Oguhā ajagarā ca, vasanti taḷāke tadā’’.

Tadā mama vasanasamaye mama assamasamīpe taḷāke ete kumbhīlādayo macchā nibbhītā nirūpaddavā vasantīti sambandho.

160.

‘‘Pārevatā ravihaṃsā, cakkavākā nadīcarā;

Kokilā sukasāḷikā, upajīvanti taṃ saraṃ’’.

Tattha mama assamasamīpe saraṃ nissāya pārevatāpakkhī ca ravihaṃsāpakkhī ca nadīcarā cakkavākapakkhī ca kokilāpakkhī ca sukapakkhī ca sāḷikāpakkhī ca taṃ saraṃ upanissāya jīvantīti sambandho.

161.

‘‘Kukutthakā kuḷīrakā, vane pokkharasātakā;

Dindibhā suvapotā ca, upajīvanti taṃ saraṃ’’.

Tattha kukutthakāti evaṃnāmikā pakkhī ca. Kuḷīrakāti evaṃnāmikā pakkhī ca. Vane pokkharasātakā pakkhī ca dindibhā pakkhī ca suvapotā pakkhī ca ete sabbe pakkhino taṃ mama assamasamīpe saraṃ nissāya jīvantīti sambandho.

162.

‘‘Haṃsā koñcā mayūrā ca, kokilā tambacūḷakā;

Pammakā jīvaṃjīvā ca, upajīvanti taṃ saraṃ’’.

Sabbe ete haṃsādayo pakkhino taṃ saraṃ upanissāya jīvanti jīvikaṃ pālentīti attho.

163.

‘‘Kosikā poṭṭhasīsā ca, kurarā senakā bahū;

Mahākāḷā ca sakuṇā, upajīvanti taṃ saraṃ’’.

Tattha kosikā ca pakkhī poṭṭhasīsā ca pakkhī kurarā ca pakkhī senakā ca pakkhī mahākāḷā ca pakkhī thale bahū pakkhino taṃ saraṃ tassa sarassa samīpe jīvanti jīvikaṃ kappentīti attho.

164.

‘‘Pasadā ca varāhā ca, camarā gaṇḍakā bahū;

Rohiccā sukapotā ca, upajīvanti taṃ saraṃ’’.

Tattha pasadādayo ete migā taṃ saraṃ tasmiṃ sarasamīpe, bhummatthe upayogavacanaṃ, jīvitaṃ paripālentā viharantīti attho.

165.

‘‘Sīhabyagghā ca dīpī ca, acchakokataracchakā;

Tidhā pabhinnamātaṅgā, upajīvanti taṃ saraṃ’’.

Ete sīhādayo catuppadā sarasamīpe upaddavarahitā jīvantīti sambandho.

166.

‘‘Kinnarā vānarā ceva, athopi vanakammikā;

Cetā ca luddakā ceva, upajīvanti taṃ saraṃ’’.

Ettha ete evaṃnāmikā kinnarādayo sattā tasmiṃ sarasamīpe vasantīti attho.

167.

‘‘Tindukāni piyālāni, madhukekā sumāriyo;

Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ’’.

Tattha ete tindukādayo rukkhā dhuvaṃ hemantagimhavassānasaṅkhāte kālattaye mama assamato avidūre ṭhāne madhuraphalāni dhārentīti sambandho.

168.

‘‘Kosambā saḷalā nimbā, sāduphalasamāyutā;

Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ’’.

Tattha ete kosambādayo rukkhā sāraphalā madhuraphalā uttamaphalā samāyutā saṃ suṭṭhu āyutā samaṅgībhūtā niccaṃ phaladhārino mama assamasamīpe sobhantīti attho.

169.

‘‘Harītakā āmalakā, ambajambuvibhītakā;

Kolā bhallātakā billā, phalāni dhārayanti te’’.

Te harītakādayo rukkhā mama assamasamīpe jātā niccaṃ phalāni dhārayantīti sambandho.

170.

‘‘Āluvā ca kaḷambā ca, biḷālītakkaḷāni ca;

Jīvakā sutakā ceva, bahūkā mama assame’’.

Ete āluvādayo mūlaphalā khuddā madhurasā mama assamasamīpe bahū santīti sambandho.

171.

‘‘Assamassāvidūramhi, taḷākāsuṃ sunimmitā;

Acchodakā sītajalā, supatitthā manoramā’’.

Tattha assamassāvidūramhi assamassa samīpe sunimmitā suṭṭhu ārohanaorohanakkhamaṃ katvā nimmitā acchodakā vippasannodakā sītajalā sītodakā supatitthā sundaratitthā manoramā somanassakarā taḷākā āsuṃ ahesunti attho.

172.

‘‘Padumuppalasañchannā, puṇḍarīkasamāyutā;

Mandālakehi sañchannā, dibbagandhopavāyati’’.

Tattha padumehi ca uppalehi ca sañchannā paripuṇṇā puṇḍarīkehi samāyutā samaṅgībhūtā mandālakehi ca sañchannā gahanībhūtā taḷākā dibbagandhāni upavāyanti samantato vāyantīti attho.

173.

‘‘Evaṃ sabbaṅgasampanne, pupphite phalite vane;

Sukate assame ramme, viharāmi ahaṃ tadā’’.

Tattha evaṃ sabbaṅgasampanneti abbehi nadikādiavayavehi sampanne paripuṇṇe pupphaphalarukkhehi gahanībhūte vane sukate ramaṇīye assame araññāvāse tadā tāpasabhūtakāle ahaṃ viharāmīti attho.

Ettāvatā assamasampattiṃ dassetvā idāni attano sīlādiguṇasampattiṃ dassento –

174.

‘‘Sīlavā vatasampanno, jhāyī jhānarato sadā;

Pañcābhiññābalappatto, suruci nāma tāpaso’’ti. – āha;

Tattha sīlavāti jhānasampayuttacatupārisuddhisīlasadisehi pañcahi sīlehi sampuṇṇoti attho. Vatasampannoti ‘‘ito paṭṭhāya gharāvāsaṃ pañca kāmaguṇe vā na sevissāmī’’ti vatasamādānena sampanno. Jhāyīti lakkhaṇūpanijjhānaārammaṇūpanijjhānehi jhāyī jhāyanasīlo. Jhānaratoti etesu jhānesu rato allīno sadā sampuṇṇo. Pañcābhiññābalappattoti iddhividhadibbasotaparacittavijānanapubbenivāsānussatidibbacakkhusaṅkhātāhi pañcahi abhiññāhi visesapaññāhi balasampanno, paripuṇṇoti attho. Nāmena suruci nāma tāpaso hutvā viharāmīti sambandho.

Ettakena attano guṇasampattiṃ dassetvā parisasampattiṃ dassento –

175.

‘‘Catuvīsasahassāni, sissā mayhaṃ upaṭṭhahuṃ;

Sabbe maṃ brāhmaṇā ete, jātimanto yasassino’’ti. – ādimāha;

Tattha ete sabbe catuvīsatisahassabrāhmaṇā mayhaṃ sissā jātimanto jātisampannā yasassino parivārasampannā maṃ upaṭṭhahunti sambandho.

176.

‘‘Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe;

Padakā veyyākaraṇā, sadhamme pāramiṃ gatā’’.

Tattha lakkhaṇeti lakkhaṇasatthe. Sabbalokiyānaṃ itthipurisānaṃ ‘‘imehi lakkhaṇehi samannāgatā dukkhitā bhavanti, imehi sukhitā bhavantī’’ti lakkhaṇaṃ jānāti. Tappakāsako gantho lakkhaṇaṃ, tasmiṃ lakkhaṇe ca. Itihāseti ‘‘itiha āsa itiha āsā’’ti vuttavacanapaṭidīpake ganthe. Lakkhaṇe ca itihāse ca pāramiṃ pariyosānaṃ gatāti sambandho. Rukkhapabbatādīnaṃ nāmappakāsakaganthaṃ ‘‘nighaṇḍū’’ti vuccati. Keṭūbheti kiriyākappavikappānaṃ kavīnaṃ upakārako gantho. Nighaṇḍuyā saha vattatīti sanighaṇḍu, keṭubhena saha vattatīti sakeṭubhaṃ, tasmiṃ sanighaṇḍusakeṭubhe vedattaye pāramiṃ gatāti sambandho. Padakāti nāmapadasamāsataddhitākhyātakitakādipadesu chekā. Veyyākaraṇāni candapāṇinīyakalāpādibyākaraṇe chekā. Sadhamme pāramiṃ gatāti attano dhamme brāhmaṇadhamme vedattaye pāramiṃ pariyosānaṃ gatā pattāti attho.

177.

‘‘Uppātesu nimittesu, lakkhaṇesu ca kovidā;

Pathabyā bhūmantalikkhe, mama sissā susikkhitā’’.

Tattha ukkāpātabhūmikampādikesu uppātesu ca subhanimittāsubhanimittesu ca itthilakkhaṇapurisalakkhaṇamahāpurisalakkhaṇesu ca kovidā chekā. Pathaviyā ca bhūmiyā ca sakalaloke ca antalikkhe ākāse cāti sabbattha mama sissā susikkhitā.

178.

‘‘Appicchā nipakā ete, appāhārā alolupā;

Lābhālābhena santuṭṭhā, parivārenti maṃ sadā’’.

Tattha appicchāti appakenāpi yāpentā. Nipakāti nepakkasaṅkhātāya paññāya samannāgatā. Appāhārāti ekāhārā ekabhattikāti attho. Alolupāti lolupataṇhāya appavattanakā. Lābhālābhenāti lābhena alābhena ca santuṭṭhā somanassā ete mama sissā sadā niccakālaṃ maṃ parivārenti upaṭṭhahantīti attho.

179.

‘‘Jhāyī jhānaratā dhīrā, santacittā samāhitā;

Ākiñcaññaṃ patthayantā, parivārenti maṃ sadā’’.

Tattha jhāyīti lakkhaṇūpanijjhānaārammaṇūpanijjhānehi samannāgatā. Jhāyanasīlā vā. Jhānaratāti tesu ca jhānesu ratā allīnā. Dhīrāti dhitisampannā. Santacittāti vūpasantamanā. Samāhitāti ekaggacittā. Ākiñcaññanti nippalibodhabhāvaṃ. Patthayantāti icchantā. Itthambhūtā me sissā sadā maṃ parivārentīti sambandho.

180.

‘‘Abhiññāpāramippattā, pettike gocare ratā;

Antalikkhacarā dhīrā, parivārenti maṃ sadā’’.

Tattha abhiññāpāramippattāti pañcasu abhiññāsu pāramiṃ pariyosānaṃ pattā pūritāti attho. Pettike gocare ratāti buddhānuññātāya aviññattiyā laddhe āhāre ratāti attho. Antalikkhacarāti antalikkhena ākāsena gacchantā āgacchantā cāti attho. Dhīrāti thirabhūtā sīhabyagghādiparissaye acchambhitasabhāvāti attho. Evaṃbhūtā mama tāpasā sadā maṃ parivārentīti attho.

181.

‘‘Saṃvutā chasu dvāresu, anejā rakkhitindriyā;

Asaṃsaṭṭhā ca te dhīrā, mama sissā durāsadā’’.

Tattha cakkhādīsu chasu dvāresu rūpādīsu chasu ārammaṇesu saṃvutā pihitā paṭicchannā, rakkhitagopitadvārāti attho. Anejā nittaṇhā rakkhitindriyā gopitacakkhādiindriyā asaṃsaṭṭhā ñātīhi gahaṭṭhehi amissībhūtāti attho. Durāsadāti duṭṭhu āsadā, āsādetuṃ ghaṭṭetuṃ asakkuṇeyyā ayoggāti attho.

182.

‘‘Pallaṅkena nisajjāya, ṭhānacaṅkamanena ca;

Vītināmenti te rattiṃ, mama sissā durāsadā’’.

Tattha mama sissā pallaṅkena ūrubaddhāsanena seyyaṃ vihāya nisajjāya ca ṭhānena ca caṅkamena ca sakalaṃ rattiṃ visesena atināmenti atikkāmentīti sambandho.

183.

‘‘Rajanīye na rajjanti, dussanīye na dussare;

Mohanīye na muyhanti, mama sissā durāsadā’’.

Te itthambhūtā mama sissā tāpasā rajanīye rajjitabbe vatthusmiṃ na rajjanti rajjaṃ na uppādenti. Dussanīye dussitabbe dosaṃ uppādetuṃ yutte vatthumhi na dussare dosaṃ na karonti. Mohanīye mohituṃ yutte vatthumhi na muyhanti mohaṃ na karonti, paññāsampayuttā bhavantīti attho.

184.

‘‘Iddhiṃ vīmaṃsamānā te, vattanti niccakālikaṃ;

Pathaviṃ te pakampenti, sārambhena durāsadā’’.

Te mama sissā ‘‘ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotī’’tiādikaṃ (paṭi. ma. 1.102) iddhivikubbanaṃ niccakālikaṃ vīmaṃsamānā vattantīti sambandho. Te mama sissā ākāsepi udakepi pathaviṃ nimminitvā iriyāpathaṃ pakampentīti attho. Sārambhena yugaggāhena kalahakaraṇena na āsādetabbāti attho.

185.

‘‘Kīḷamānā ca te sissā, kīḷanti jhānakīḷitaṃ;

Jambuto phalamānenti, mama sissā durāsadā’’.

Te mama sissā kīḷamānā paṭhamajjhānādikīḷaṃ kīḷanti laḷanti ramantīti attho. Jambuto phalamānentīti himavantamhi satayojanubbedhajamburukkhato ghaṭappamāṇaṃ jambuphalaṃ iddhiyā gantvā ānentīti attho.

186.

‘‘Aññe gacchanti goyānaṃ, aññe pubbavidehakaṃ;

Aññe ca uttarakuruṃ, esanāya durāsadā’’.

Tesaṃ mama sissānaṃ antare aññe ekacce goyānaṃ aparagoyānaṃ dīpaṃ gacchanti, ekacce pubbavidehakaṃ dīpaṃ gacchanti, ekacce uttarakuruṃ dīpaṃ gacchanti, te durāsadā etesu ṭhānesu esanāya gavesanāya paccayapariyesanāya gacchantīti sambandho.

187.

‘‘Purato pesenti khāriṃ, pacchato ca vajanti te;

Catuvīsasahassehi, chāditaṃ hoti ambaraṃ’’.

Te mama sissā ākāsena gacchamānā khāriṃ tāpasaparikkhārabharitaṃ kājaṃ purato pesenti paṭhamaṃ abhimukhañca taṃ pesetvā sayaṃ tassa pacchato gacchantīti attho. Evaṃ gacchamānehi catuvīsasahassehi tāpasehi ambaraṃ ākāsatalaṃ chāditaṃ paṭicchannaṃ hotīti sambandho.

188.

‘‘Aggipākī anaggī ca, dantodukkhalikāpi ca;

Asmena koṭṭitā keci, pavattaphalabhojanā’’.

Tattha keci ekacce mama sissā aggipākī phalāphalapaṇṇādayo pacitvā khādanti, ekacce anaggī aggīhi apacitvā āmakameva khādanti, ekacce dantikā dantehiyeva tacaṃ uppāṭetvā khādanti. Ekacce udukkhalikā udukkhalehi koṭṭetvā khādanti. Ekacce asmena koṭṭitā pāsāṇena koṭṭetvā khādanti. Ekacce sayaṃpatitaphalāhārāti sambandho.

189.

‘‘Udakorohaṇā keci, sāyaṃ pāto sucīratā;

Toyābhisecanakarā, mama sissā durāsadā’’.

Durāsadā mama sissā keci sucīratā suddhikāmā sāyaṃ pāto ca udakorohaṇā udakapavesakāti attho. Keci toyābhisecanakarā udakena attani abhisiñcanakarāti attho.

190.

‘‘Parūḷhakacchanakhalomā, paṅkadantā rajassirā;

Gandhitā sīlagandhena, mama sissā durāsadā’’.

Tattha te durāsadā mama sissā kacchesu ubhayakacchesu ca hatthapādesu ca parūḷhā sañjātā, dīghanakhalomāti attho. Khurakammarahitattā amaṇḍitā apasādhitāti adhippāyo. Paṅkadantāti iṭṭhakacuṇṇakhīrapāsāṇacuṇṇādīhi dhavalamakatattā malaggahitadantāti attho. Rajassirāti telamakkhanādirahitattā dhūlīhi makkhitasīsāti attho. Gandhitā sīlagandhenāti jhānasamādhisamāpattīhi sampayuttasīlena samaṅgībhūtattā lokiyasīlagandhena sabbattha sugandhībhūtāti attho. Mama sissā durāsadāti imehi vuttappakāraguṇehi samannāgatattā āsādetuṃ ghaṭṭetuṃ asakkuṇeyyā mama sissāti sambandho.

191.

‘‘Pātova sannipatitvā, jaṭilā uggatāpanā;

Lābhālābhaṃ pakittetvā, gacchanti ambare tadā’’.

Tattha pātova sannipatitvāti sattamyatthe topaccayo, pātarāsakāleyeva mama santike rāsibhūtāti attho. Uggatāpanā pākaṭatapā patthaṭatapā jaṭilā jaṭādhārino tāpasā. Lābhālābhaṃ pakittetvā khuddake ca mahante ca lābhe pākaṭe katvā tadā tasmiṃ kāle ambare ākāsatale gacchantīti sambandho.

192. Puna tesaṃyeva guṇe pakāsento etesaṃ pakkamantānantiādimāha. Tattha ākāse vā thale vā pakkamantānaṃ gacchantānaṃ etesaṃ tāpasānaṃ vākacīrajanito mahāsaddo pavattatīti attho. Muditā honti devatāti evaṃ mahāsaddaṃ pavattetvā gacchantānaṃ ajinacammasaddena santuṭṭhā ‘‘sādhu sādhu, ayyā’’ti somanassajātā devatā muditā santuṭṭhā hontīti sambandho.

193. Disodisanti te isayo antalikkhacarā ākāsacārino dakkhiṇādisānudisaṃ pakkamanti gacchantīti sambandho. Sake balenupatthaddhāti attano sarīrabalena vā jhānabalena vā samannāgatā yadicchakaṃ yattha yattha gantukāmā, tattha tattheva gacchantīti sambandho.

194. Puna tesamevānubhāvaṃ pakāsento pathavīkampakā etetiādimāha. Tadā ete sabbattha icchācārā pathavīkampakā medanīsañcalanajātikā nabhacārino ākāsacārino. Uggatejāti uggatatejā patthaṭatejā duppasahā pasayha abhibhavitvā pavattituṃ asakkuṇeyyāti duppasahā. Sāgarova akhobhiyāti aññehi akhobhiyo anāluḷito sāgaro iva samuddo viya aññehi akhobhiyā kampetuṃ asakkuṇeyyā hontīti sambandho.

195. Ṭhānacaṅkamino kecīti tesaṃ mama sissānaṃ antare ekacce isayo ṭhāniriyāpathacaṅkamaniriyāpathasampannā, ekacce isayo nesajjikā nisajjiriyāpathasampannā, ekacce isayo pavattabhojanā sayaṃpatitapaṇṇāhārā evarūpehi guṇehi yuttattā durāsadāti sambandho.

196. Te sabbe thomento mettāvihārinotiādimāha. Tattha ‘‘aparimāṇesu cakkavāḷesu aparimāṇā sattā sukhī hontū’’tiādinā sinehalakkhaṇāya mettāya pharitvā viharanti, attabhāvaṃ pavattentīti mettāvihārino ete mama sissāti attho. Sabbe te isayo sabbapāṇinaṃ sabbesaṃ sattānaṃ hitesī hitagavesakā. Anattukkaṃsakā attānaṃ na ukkaṃsakā amānino kassaci kañci puggalaṃ na vambhenti nīcaṃ katvā na maññantīti attho.

197. Te mama sissā sīlasamādhisamāpattiguṇayuttattā sīharājā iva acchambhītā nibbhayā, gajarājā iva hatthirājā viya thāmavā sarīrabalajhānabalasampannā byaggharājā iva, durāsadā ghaṭṭetumasakkuṇeyyā mama santike āgacchantīti sambandho.

198. Tato attano ānubhāvassa dassanalesena pakāsento vijjādharātiādimāha. Tattha mantasajjhāyādivijjādharā ca rukkhapabbatādīsu vasantā bhummadevatā ca bhūmaṭṭhathalaṭṭhā nāgā ca gandhabbadevā ca caṇḍā rakkhasā ca kumbhaṇḍā devā ca dānavā devā ca icchiticchitanimmānasamatthā garuḷā ca taṃ saraṃ upajīvantīti sambandho, tasmiṃ sare sarassa samīpe vasantīti attho.

199. Punapi tesaṃyeva attano sissatāpasānaṃ guṇe vaṇṇento te jaṭā khāribharitātiādimāha. Taṃ sabbaṃ uttānatthameva. Khāribhāranti udañcanakamaṇḍaluādikaṃ tāpasaparikkhāraṃ.

207. Punapi attano guṇe pakāsento uppāte supine cāpītiādimāha. Tattha brāhmaṇasippesu nipphattiṃ gatattā nakkhattapāṭhe ca chekattā ‘‘imassa rājakumārassa uppannanakkhattaṃ subhaṃ asubha’’nti uppātalakkhaṇe ca supine ca pavattiṃ pucchitena ‘‘idaṃ supinaṃ subhaṃ, idaṃ asubha’’nti supinanipphattikathane ca sabbesaṃ itthipurisānaṃ hatthapādalakkhaṇakathane ca suṭṭhu sikkhito sakalajambudīpe pavattamānaṃ mantapadaṃ lakkhaṇamantakoṭṭhāsaṃ sabbaṃ ahaṃ tadā mama tāpasakāle dhāremīti sambandho.

208. Attano byākaraṇaṃ buddhaguṇapubbaṅgamaṃ pakāsento anomadassītiādimāha. Tattha na omakanti anomaṃ. Maṃsacakkhudibbacakkhusamantacakkhudhammacakkhubuddhacakkhūhi sabbasattānaṃ passanaṃ dassanaṃ nāma, anomaṃ dassanaṃ yassa bhagavato so bhagavā anomadassī. Bhāgyavantatādīhi kāraṇehi bhagavā lokassa jeṭṭhaseṭṭhattā lokajeṭṭho usabho nisabho āsabhoti tayo gavajeṭṭhakā. Tattha gavasatajeṭṭhako usabho, gavasahassajeṭṭhako nisabho, gavasatasahassajeṭṭhako āsabho, narānaṃ āsabho narāsabho paṭividdhasabbadhammo, sambuddho vivekakāmo ekībhāvaṃ icchanto himavantaṃ himālayapabbataṃ upāgamīti sambandho.

209. Ajjhogāhetvā himavantanti himavantasamīpaṃ ogāhetvā pavisitvāti attho. Sesaṃ uttānatthameva.

210-1. Jalitaṃ jalamānaṃ indīvarapupphaṃ iva, hutāsanaṃ homassa āsanaṃ, ādittaṃ ābhāyutaṃ aggikkhandhaṃ iva, gagane ākāse jotamānaṃ vijju iva, suṭṭhu phullaṃ sālarājaṃ iva, nisinnaṃ lokanāyakaṃ addasanti sambandho.

213. Devānaṃ devo devadevo, taṃ devadevaṃ disvāna tassa lakkhaṇaṃ dvattiṃsamahāpurisalakkhaṇasañjānanakāraṇaṃ. ‘‘Buddho nu kho na vā buddho’’ti upadhārayiṃ vicāresiṃ. Cakkhumaṃ pañcahi cakkhūhi cakkhumantaṃ jinaṃ kena kāraṇena passāmīti sambandho.

214. Caraṇuttame uttamapādatale sahassārāni cakkalakkhaṇāni dissanti, ahaṃ tassa bhagavato tāni lakkhaṇāni disvā tathāgate niṭṭhaṃ gacchiṃ sanniṭṭhānaṃ agamāsi, nissandeho āsinti attho. Sesaṃ uttānatthameva.

218. Sayambhū sayameva bhūtā. Amitodaya amitānaṃ aparimāṇānaṃ guṇānaṃ udaya uṭṭhānaṭṭhāna, idaṃ padadvayaṃ ālapanameva. Imaṃ lokaṃ imaṃ sattalokaṃ saṃ suṭṭhu uddharasi saṃsārato uddharitvā nibbānathalaṃ pāpesīti attho. Te sabbe sattā tava dassanaṃ āgamma āgantvā kaṅkhāsotaṃ vicikicchāmahoghaṃ taranti atikkamantīti sambandho.

219. Bhagavantaṃ thomento tāpaso tuvaṃ satthātiādimāha. Tattha, bhante, sabbaññu tuvaṃ sadevakassa lokassa satthā ācariyo uttamaṭṭhena tvameva ketu ucco, sakalaloke pakāsanaṭṭhena tvameva dhajo, lokattaye uggatattā tvameva yūpo ussāpitathambhasadiso, pāṇinaṃ sabbasattānaṃ tvameva parāyaṇo uttamagamanīyaṭṭhānaṃ tvameva patiṭṭhā patiṭṭhaṭṭhānaṃ lokassa mohandhakāravidhamanato tvameva dīpo telapadīpo viya, dvipaduttamo dvipadānaṃ devabrahmamanussānaṃ uttamo seṭṭhoti sambandho.

220. Puna bhagavantaṃyeva thomento sakkā samudde udakantiādimāha. Tattha caturāsītiyojanasahassagambhīre samudde udakaṃ āḷhakena pametuṃ minituṃ sakkā bhaveyya, bhante, sabbaññu tava ñāṇaṃ ‘‘ettakaṃ pamāṇa’’nti pametave minituṃ na tveva sakkāti attho.

221. Tulamaṇḍale tulapañjare ṭhapetvā pathaviṃ medaniṃ dhāretuṃ sakkā, bhante, sabbaññu tava ñāṇaṃ dhāretuṃ na tu eva sakkāti sambandho.

222. Bhante, sabbaññu ākāso sakalantalikkhaṃ rajjuyā vā aṅgulena vā minituṃ sakkā bhaveyya, tava pana ñāṇaṃ ñāṇākāsaṃ na tu eva pametave minituṃ sakkāti attho.

223. Mahāsamudde udakanti caturāsītiyojanasahassagambhīre sāgare akhilaṃ udakañca, catunahutādhikadviyojanasatasahassabahalaṃ akhilaṃ pathaviñca jahe jaheyya atikkameyya samaṃ kareyya buddhassa ñāṇaṃ upādāya gahetvā tuleyya samaṃ kareyya. Upamāto upamāvasena na yujjare na yojeyyuṃ. Ñāṇameva adhikanti attho.

224. Cakkhuma pañcahi cakkhūhi cakkhumanta, ālapanametaṃ. Saha devehi pavattassa lokassa, bhummatthe sāmivacanaṃ. Sadevake lokasmiṃ antare yesaṃ yattakānaṃ sattānaṃ cittaṃ pavattati. Ete tattakā sacittakā sattā tava ñāṇamhi antojālagatā ñāṇajālasmiṃ anto paviṭṭhāti sambandho, ñāṇajālena sabbasatte passasīti attho.

225. Bhante, sabbaññu sabbadhammajānanaka, tvaṃ yena ñāṇena catumaggasampayuttena sakalaṃ uttamaṃ bodhiṃ nibbānaṃ patto adhigato asi bhavasi, tena ñāṇena paratitthiye aññatitthiye maddasī abhibhavasīti sambandho.

226. Tena tāpasena thomitākāraṃ pakāsentā dhammasaṅgāhakā therā imā gāthā thavitvānāti āhaṃsu. Tattha imā gāthāti ettakāhi gāthāhi thavitvāna thomanaṃ katvāna nāmena suruci nāma tāpaso sesaṭṭhakathāsu (a. ni. aṭṭha. 1.1.189-190; dha. pa. aṭṭha. 1.sāriputtattheravatthu) pana ‘‘saradamāṇavo’’ti āgato. So aṭṭhakathānayato pāṭhoyeva pamāṇaṃ, atha vā sundarā ruci ajjhāsayo nibbānālayo assāti suruci. Sarati gacchati indriyadamanāya pavattatīti sarado, iti dvayampi tasseva nāmaṃ. So surucitāpaso ajinacammaṃ pattharitvāna pathaviyaṃ nisīdi, accāsannādayo cha nisajjadose vajjetvā sarado nisīdīti attho.

227. Tattha nisinno tāpaso tassa bhagavato ñāṇameva thomento cullāsītisahassānītiādimāha. Tattha cullāsītisahassānīti caturāsītisahassāni, girirājā merupabbatarājā, mahaṇṇave sāgare ajjhogāḷho adhiogāḷho paviṭṭho, tāvadeva tattakāni caturāsītisahassāni accuggato atiuggato idāni pavuccatīti sambandho.

228. Tāva accuggato tathā atiuggato neru, so mahāneru āyato uccato ca vitthārato ca evaṃ mahanto nerurājā koṭisatasahassiyo saṅkhāṇubhedena cuṇṇito cuṇṇavicuṇṇaṃ kato asi.

229. Bhante, sabbaññu tava ñāṇaṃ lakkhe ṭhapiyamānamhi ñāṇe sataṃ vā sahassaṃ vā satasahassaṃ vā ekekaṃ binduṃ katvā ṭhapite tadeva mahānerussa cuṇṇaṃ khayaṃ gaccheyya, tava ñāṇaṃ pametave pamāṇaṃ kātuṃ eva na sakkāti sambandho.

230. Sukhumacchikena sukhumacchiddena jālena yo sakalamahāsamudde udakaṃ parikkhipe samantato parikkhaṃ kareyya, evaṃ parikkhite ye keci pāṇā udake jātā sabbe te antojālagatā siyuṃ bhaveyyunti attho.

231. Tamupameyyaṃ dassento tatheva hītiādimāha. Tattha yathā udajā pāṇā antojālagatā honti, tatheva mahāvīra mahābodhiadhigamāya vīriyakara. Ye keci puthu anekā titthiyā micchā titthakarā diṭṭhigahanapakkhandā diṭṭhisaṅkhātagahanaṃ paviṭṭhā parāmāsena sabhāvato parato āmasanalakkhaṇāya diṭṭhiyā mohitā pihitā santi.

232. Tava suddhena nikkilesena ñāṇena anāvaraṇadassinā sabbadhammānaṃ āvaraṇarahitadassanasīlena ete sabbe titthiyā antojālagatā ñāṇajālassanto pavesitā vā tathevāti sambandho. Ñāṇaṃ te nātivattareti tava ñāṇaṃ te titthiyā nātikkamantīti attho.

233. Evaṃ vuttathomanāvasāne bhagavato attano byākaraṇārabbhaṃ dassetuṃ bhagavā tamhi samayetiādimāha. Tattha yasmiṃ samaye tāpaso bhagavantaṃ thomesi, tasmiṃ thomanāya pariyosānakāle saṅkhyātikkantaparivāratāya mahāyaso anomadassī bhagavā kilesamārādīnaṃ jitattā jino. Samādhimhā appitasamādhito vuṭṭhahitvā sakalajambudīpaṃ dibbacakkhunā olokesīti sambandho.

234-5. Tassa anomadassissa bhagavato munino monasaṅkhātena ñāṇena samannāgatassa nisabho nāma sāvako santacittehi vūpasantakilesamānasehi tādīhi iṭṭhāniṭṭhesu akampiyasabhāvattā, tādibhi khīṇāsavehi suddhehi parisuddhakāyakammādiyuttehi chaḷabhiññehi tādīhi aṭṭhahi lokadhammehi akampanasabhāvehi satasahassehi parivuto buddhassa cittaṃ, aññāya jānitvā lokanāyakaṃ upesi, tāvadeva samīpaṃ agamāsīti sambandho.

236. Te tathā āgatā samānā tattha bhagavato samīpe. Antalikkhe ākāse ṭhitā bhagavantaṃ padakkhiṇaṃ akaṃsu. Te sabbe pañjalikā namassamānā ākāsato buddhassa santike otaruṃ orohiṃsūti sambandho.

237. Puna byākaraṇadānassa pubbabhāgakāraṇaṃ pakāsento sitaṃ pātukarītiādimāha. Taṃ sabbaṃ uttānatthameva.

241. Yo maṃ pupphenāti yo tāpaso mayi cittaṃ pasādetvā anekapupphena maṃ pūjesi, ñāṇañca me anu punappunaṃ thavi thomesi, tamahanti taṃ tāpasaṃ ahaṃ kittayissāmi pākaṭaṃ karissāmi, mama bhāsato bhāsantassa vacanaṃ suṇotha savanavisayaṃ karotha manasi karotha.

250. Pacchime bhavasampatteti byākaraṇaṃ dadamāno bhagavā āha. Tattha pacchime pariyosānabhūte bhave sampatte sati. Manussattaṃ manussajātiṃ gamissati, manussaloke uppajjissatīti attho. Rūpasāradhanasāravayasārakulasārabhogasārapuññasārādīhi sārehi sāravantatāya sārī nāma brāhmaṇī kucchinā dhārayissati.

253. Byākaraṇamūlamārabhi aparimeyye ito kappeti. Ettha dvinnaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca pāramī pūritā, tathāpi gāthābandhasukhatthaṃ antarakappāni upādāya evaṃ vuttanti daṭṭhabbaṃ.

254. ‘‘Sāriputtoti nāmena, hessati aggasāvako’’ti byākaraṇamadāsi, byākaraṇaṃ datvā taṃ thomento so bhagavā ayaṃ bhāgīrathītiādimāha. Gaṅgā, yamunā, sarabhū, mahī, aciravatīti imāsaṃ pañcannaṃ gaṅgānaṃ antare ayaṃ bhāgīrathī nāma paṭhamamahāgaṅgā himavantā pabhāvitā himavantato āgatā anotattadahato pabhavā, mahodadhiṃ mahāudakakkhandhaṃ appayanti pāpuṇanti, mahāsamuddaṃ mahāsāgaraṃ appeti upagacchati yathā, tathā eva ayaṃ sāriputto sake tīsu visārado attano kule pavattamānesu tīsu vedesu visārado apakkhalitañāṇo patthaṭañāṇo. Paññāya pāramiṃ gantvā attano sāvakañāṇassa pariyosānaṃ gantvā, pāṇine sabbasatte tappayissati santappessati suhittabhāvaṃ karissatīti attho.

257. Himavantamupādāyāti himālayapabbataṃ ādiṃ katvā mahodadhiṃ mahāsamuddaṃ udakabhāraṃ sāgaraṃ pariyosānaṃ katvā etthantare etesaṃ dvinnaṃ pabbatasāgarānaṃ majjhe yaṃ pulinaṃ yattakā vālukarāsi atthi, gaṇanāto gaṇanavasena asaṅkhiyaṃ saṅkhyātikkantaṃ.

258. Tampi sakkā asesenāti taṃ pulinampi nisesena saṅkhātuṃ sakkā sakkuṇeyya bhaveyya, sā gaṇanā yathā hotīti sambandho. Tathā sāriputtassa paññāya anto pariyosānaṃ na tveva bhavissatīti attho.

259. Lakkhe…pe… bhavissatīti lakkhe ñāṇalakkhe ñāṇassa ekasmiṃ kale ṭhapiyamānamhi ṭhapite sati gaṅgāya vālukā khīye parikkhayaṃ gaccheyyāti attho.

260. Mahāsamuddeti caturāsītiyojanasahassagambhīre catumahāsāgare ūmiyo gāvutādibhedā taraṅgarāsayo gaṇanāto asaṅkhiyā saṅkhyāvirahitā yathā honti, tatheva sāriputtassa paññāya anto pariyosānaṃ na hessati na bhavissatīti sambandho.

261. So evaṃ paññavā sāriputto gotamagottattā gotamaṃ sakyakule jeṭṭhakaṃ sakyapuṅgavaṃ sambuddhaṃ ārādhayitvā vattapaṭipattisīlācārādīhi cittārādhanaṃ katvā paññāya sāvakañāṇassa pāramiṃ pariyosānaṃ gantvā tassa bhagavato aggasāvako hessatīti sambandho.

262. So evaṃ aggasāvakaṭṭhānaṃ patto sakyaputtena bhagavatā iṭṭhāniṭṭhesu akampiyasabhāvena pavattitaṃ pākaṭaṃ kataṃ dhammacakkaṃ saddhammaṃ anuvattessati avinassamānaṃ dhāressati. Dhammavuṭṭhiyo dhammadesanāsaṅkhātā vuṭṭhiyo vassento desento pakāsento vivaranto vibhajanto uttānīkaronto pavattissatīti attho.

263. Gotamo sakyapuṅgavo bhagavā etaṃ sabbaṃ abhiññāya visesena ñāṇena jānitvā bhikkhusaṅghe ariyapuggalamajjhe nisīditvā aggaṭṭhāne sakalapaññādiguṇagaṇābhirame uccaṭṭhāne ṭhapessatīti sambandho.

264. Evaṃ so laddhabyākaraṇo somanassappatto pītisomanassavasena udānaṃ udānento aho me sukataṃ kammantiādimāha. Tattha ahoti vimhayatthe nipāto. Anomadassissa bhagavato satthuno garuno sukataṃ suṭṭhu kataṃ saddahitvā kataṃ kammaṃ puññakoṭṭhāsaṃ aho vimhayaṃ acinteyyānubhāvanti attho. Yassa bhagavato ahaṃ kāraṃ puññasambhāraṃ katvā sabbattha sakalaguṇagaṇe pāramiṃ pariyosānaṃ gato paramaṃ koṭiṃ sampatto, so bhagavā aho vimhayoti sambandho.

265. Aparimeyyeti saṅkhyātikkantakālasmiṃ kataṃ kusalakammaṃ, me mayhaṃ idha imasmiṃ pacchimattabhāve phalaṃ vipākaṃ dassesi. Sumutto suṭṭhu vimutto chekena dhanuggahena khitto saravego iva ahaṃ tena puññaphalena kilese jhāpayiṃ jhāpesinti attho.

266. Attano eva vīriyaṃ pakāsento asaṅkhatantiādimāha. Tattha asaṅkhatanti na saṅkhataṃ, paccayehi samāgamma na katanti attho. Taṃ asaṅkhataṃ nibbānaṃ kilesakālussiyābhāvena acalaṃ katasambhārānaṃ patiṭṭhaṭṭhena padaṃ gavesanto pariyesanto sabbe titthiye sakale titthakare diṭṭhuppādake puggale vicinaṃ upaparikkhanto esāhaṃ eso ahaṃ bhave kāmabhavādike bhave saṃsariṃ paribbhaminti sambandho.

267-8. Attano adhippāyaṃ pakāsento yathāpi byādhito posotiādimāha. Tattha byādhitoti byādhinā pīḷito poso puriso osadhaṃ pariyeseyya yathā, tathā ahaṃ asaṅkhataṃ amataṃ padaṃ nibbānaṃ gavesanto abbokiṇṇaṃ avicchinnaṃ nirantaraṃ, pañcasataṃ jātipañcasatesu attabhāvesu isipabbajjaṃ pabbajinti sambandho.

271. Kutitthe sañcariṃ ahanti lāmake titthe gamanamagge ahaṃ sañcariṃ.

272. Sāratthiko poso sāragavesī puriso. Kadaliṃ chetvāna phālayeti kadalikkhandhaṃ chetvā dvedhā phāleyya. Na tattha sāraṃ vindeyyāti phāletvā ca pana tattha kadalikkhandhe sāraṃ na vindeyya na labheyya, so puriso sārena rittako tucchoti sambandho.

273. Yathā kadalikkhandho sārena ritto tuccho, tatheva tathā eva loke titthiyā nānādiṭṭhigatikā bahujjanā asaṅkhatena nibbānena rittā tucchāti sambandho. Seti nipātamattaṃ.

274. Pacchimabhave pariyosānajātiyaṃ brahmabandhu brāhmaṇakule jāto ahaṃ ahosinti attho. Mahābhogaṃ chaḍḍetvānāti mahantaṃ bhogakkhandhaṃ kheḷapiṇḍaṃ iva chaḍḍetvā, anagāriyaṃ kasivāṇijjādikammavirahitaṃ tāpasapabbajjaṃ pabbajiṃ paṭipajjinti attho.

Paṭhamabhāṇavāravaṇṇanā samattā.

275-7. Ajjhāyako…pe… muniṃ mone samāhitanti monaṃ vuccati ñāṇaṃ, tena monena samannāgato muni, tasmiṃ mone sammā āhitaṃ ṭhapitaṃ samāhitaṃ cittanti attho. Āgusaṅkhātaṃ pāpaṃ na karotīti nāgo, assajitthero, taṃ mahānāgaṃ suṭṭhu phullaṃ vikasitapadumaṃ yathā virocamānanti attho.

278-281. Disvā me…pe… pucchituṃ amataṃ padanti uttānatthameva.

282. Vīthintareti vīthiantare anuppattaṃ sampattaṃ upagataṃ taṃ theraṃ upagantvāna samīpaṃ gantvā ahaṃ pucchinti sambandho.

284. Kīdisaṃ te mahāvīrāti sakaladhitipurisasāsane arahantānamantare paṭhamaṃ dhammacakkapavattane, arahattappattamahāvīra, anujātaparivārabahulatāya mahāyasa te tava buddhassa kīdisaṃ sāsanaṃ dhammaṃ dhammadesanāsaṅkhātaṃ sāsananti sambandho. So bhadramukha, me mayhaṃ sādhu bhaddakaṃ sāsanaṃ kathayassu kathehīti attho.

285. Tato kathitākāraṃ dassento so me puṭṭhotiādimāha. Tattha soti assajitthero, me mayā puṭṭho ‘‘sāsanaṃ kīdisa’’nti kathito sabbaṃ kathaṃ kathesi. Sabbaṃ sāsanaṃ satthagambhīratāya gambhīraṃ desanādhammapaṭivedhagambhīratāya gambhīraṃ paramatthasaccavibhāvitādivasena nipuṇaṃ padaṃ nibbānaṃ taṇhāsallassa hantāraṃ vināsakaraṃ sabbassa saṃsāradukkhassa apanudanaṃ khepanakaraṃ dhammanti sambandho.

286. Tena kathitākāraṃ dassento ye dhammātiādimāha. Hetuppabhavā hetuto kāraṇato uppannā jātā bhūtā sañjātā nibbattā abhinibbattā, ye dhammā ye sappaccayā sabhāvadhammā santi saṃvijjanti upalabhantīti sambandho. Tesaṃ dhammānaṃ hetuṃ kāraṇaṃ tathāgato āha kathesi. Tesañca yo nirodhoti tesaṃ hetudhammānaṃ yo nirodho nirujjhanasabhāvo, evaṃvādī mahāsamaṇoti sīlasamādhipaññādiguṇaparivāramahantatāya samitapāpattā viddhaṃsitapāpattā ca mahāsamaṇo bhagavā evaṃvādī hetuvūpasamanādivadanasīlo kathetāti attho.

287. Tato vuttadhammaṃ sutvā attanā paccakkhakatappakāraṃ dassento sohantiādimāha. Taṃ uttānameva.

289. Eseva dhammo yaditāvadevāti sacepi ito uttariṃ natthi, ettakameva idaṃ sotāpattiphalameva pattabbaṃ. Tathā eso eva dhammoti attho. Paccabyatha paṭividdhatha tumhe asokaṃ padaṃ nibbānaṃ. Amhehi nāma idaṃ padaṃ bahukehi kappanahutehi adiṭṭhameva abbhatītaṃ.

290. Yvāhaṃ dhammaṃ gavesantoti yo ahaṃ dhammaṃ santipadaṃ gavesanto pariyesanto kutitthe kucchitatitthe ninditabbatitthe sañcariṃ paribbhaminti attho. So me attho anuppattoti so pariyesitabbo attho mayā anuppatto sampatto, idāni pana me mayhaṃ nappamajjituṃ appamādena bhavituṃ kāloti attho.

291. Ahaṃ assajinā therena tosito katasomanasso, acalaṃ niccalaṃ nibbānapadaṃ, patvāna pāpuṇitvā sahāyakaṃ kolitamāṇavaṃ gavesanto pariyesanto assamapadaṃ agamāsinti attho.

292. Dūratova mamaṃ disvāti assamapadato dūratova āgacchantaṃ mamaṃ disvā susikkhito me mama sahāyo ṭhānanisajjādiiriyāpathehi sampanno samaṅgībhūto idaṃ upari vuccamānavacanaṃ abravi kathesīti attho.

293. Bho sahāya, pasannamukhanettāsi pasannehi sobhanehi daddallamānehi mukhanettehi samannāgato asi. Munibhāvo iva te dissati paññāyati. Itthambhūto tvaṃ amatādhigato amataṃ nibbānaṃ adhigato asi, kacci accutaṃ nibbānapadaṃ adhigato adhigacchīti pucchāmīti attho.

294. Subhānurūpo āyāsīti subhassa pasannavaṇṇassa anurūpo hutvā āyāsi āgacchasi. Āneñjakārito viyāti tomarādīhi kārito āneñjo hatthī viya dantova tīhi māsehi susikkhito iva bāhitapāpattā, brāhmaṇa dantadamatho sikkhitasikkho nibbānapade upasanto asīti pucchi.

295. Tena puṭṭho amataṃ mayātiādimāha. Taṃ uttānatthameva.

299. Apariyositasaṅkappoti ‘‘anāgate ekassa buddhassa aggasāvako bhaveyya’’nti patthitapatthanāya koṭiṃ appattasaṅkappoti attho. Kutitthe agantabbamagge ahaṃ sañcariṃ paribbhamiṃ. Bhante gotama, lokajeṭṭha tava dassanaṃ āgamma patvā, mama saṅkappo mayhaṃ patthanā pūrito arahattamaggādhigamena sāvakapāramīñāṇassa pāpuṇanena paripuṇṇoti adhippāyo.

300. Pathaviyaṃ patiṭṭhāyāti pathaviyaṃ nibbattā samaye hemantakāle pupphanti vikasanti, dibbagandhā sugandhā suṭṭhu pavanti pavāyanti, sabbapāṇinaṃ sabbe devamanusse tosenti somanassayutte karonti yathā.

301. Tathevāhaṃ mahāvīrāti mahāvīriyavantasakyakulapasutamahāparivāra te tava sāsane patiṭṭhāya ahaṃ patiṭṭhahitvā pupphituṃ arahattamaggañāṇena vikasituṃ samayaṃ kālaṃ esāmi gavesāmi tathevāti sambandho.

302. Vimuttipupphanti sabbakilesehi vimuccanato vimocanato vā vimutti arahattaphalavimuttisaṅkhātaṃ pupphaṃ esanto gavesento, tañca kho bhavasaṃsāramocanaṃ kāmabhavādibhavesu saṃsaraṇaṃ gamanaṃ bhavasaṃsāraṃ, tato mocanaṃ bhavasaṃsāramocanaṃ. Vimuttipupphalābhenāti vimuccanaṃ vimuccanti vā katasambhārā etāyāti vimutti, aggaphalaṃ. Pupphanti vikasanti veneyyā etenāti pupphaṃ. Vimutti eva pupphaṃ vimuttipupphaṃ. Labhanaṃ lābho, vimuttipupphassa lābho vimuttipupphalābho. Tena vimuttipupphalābhena adhigamanena sabbapāṇinaṃ sabbasatte tosemi somanassaṃ pāpemīti attho.

303. ‘‘Yāvatā buddhakhettamhī’’tiādīsu cakkhuma pañcahi cakkhūhi cakkhumanta yattake ṭhāne ratanasuttādīnaṃ parittānaṃ āṇā ānubhāvo pavattati, tattake satasahassakoṭicakkavāḷasaṅkhāte buddhakhette ṭhapetvāna mahāmuniṃ sammāsambuddhaṃ vajjetvā avasesesu sattesu añño koci tava puttassa tuyhaṃ puttena mayā paññāya sadiso samo natthīti sambandho. Sesaṃ uttānameva.

308. Paṭipannāti catumaggasamaṅgino ca phalaṭṭhā arahattaphale ṭhitā ca sekhā phalasamaṅgino heṭṭhimehi tīhi phalehi samannāgatā ca ete aṭṭha ariyabhikkhū, uttamatthaṃ nibbānaṃ āsīsakā gavesakā, taṃ paññavantaṃ parivārenti sadā sabbakālaṃ sevanti bhajanti payirupāsantīti attho.

310. Kāyavedanācittadhammānupassanāsaṅkhātānaṃ catunnaṃ satipaṭṭhānānaṃ kusalā chekā satisambojjhaṅgādīnaṃ sattannaṃ sambojjhaṅgānaṃ bhāvanāyavaḍḍhanāya ratā allīnā.

314

. Uḷurājāva tārakarājā iva ca sobhasi.

315. Rukkhapabbataratanasattādayo dhāretīti dharaṇī, dharaṇiyaṃ ruhā sañjātā vaḍḍhitā cāti dharaṇīruhā rukkhā. Pathaviyaṃ patiṭṭhāya ruhanti vaḍḍhanti vuddhiṃ virūḷhiṃ āpajjanti. Vepullataṃ vipulabhāvaṃ paripūrabhāvaṃ pāpuṇanti, te rukkhā kamena phalaṃ dassayanti phaladhārino honti.

317-9. Punapi bhagavantameva thomento sindhu sarassatītiādimāha. Tattha sindhuvādi nāma gaṅgā ca sarassatī nāma gaṅgā ca nandiyagaṅgā ca candabhāgāgaṅgā ca gaṅgā nāma gaṅgā ca yamunā nāma gaṅgā ca sarabhū nāma gaṅgā ca mahī nāma gaṅgā ca. Sandamānānaṃ gacchantīnaṃ etāsaṃ gaṅgānaṃ sāgarova samuddo eva sampaṭicchati paṭiggaṇhāti dhāreti. Tadā etā sabbagaṅgā purimaṃ nāmaṃ sindhuvādigaṅgātyādikaṃ purimaṃ nāmapaññattivohāraṃ jahanti chaḍḍenti sāgaroteva sāgaro iti eva ñāyati pākaṭā bhavati yathā. Tatheva tathā eva ime catubbaṇṇā khattiyabrāhmaṇavessasuddasaṅkhātā cattāro kulā tavantike tava antike samīpe pabbajitvā pattakāsāyacīvaradhārino paricarantā purimaṃ nāmaṃ khattiyādināmadheyyaṃ paññattivohāraṃ jahanti cajanti, buddhaputtāti buddhassa orasāti ñāyare pākaṭā bhaveyyuṃ.

320-4. Cando candamaṇḍalo abbhā mahikā rajo dhumo rāhūti pañcahi upakkilesehi virahitattā vimalo vigatamalo nimmalo, ākāsadhātuyā ākāsagabbhe gacchaṃ gacchanto, sabbe tārakasamūhe ābhāya maddamāno loke atirocati daddallati yathā. Tatheva tathā eva tvaṃ…pe….

325-7. Udake jātā udake saṃvaḍḍhā kumudā mandālakā ca bahū saṅkhātikkantā, toyena udakena kaddamakalalena ca upalimpanti allīyanti yathā, tatheva bahukā sattā aparimāṇā sattā loke jātā saṃvaḍḍhā rāgena ca dosena ca aṭṭitā bandhitā virūhare viruhanti. Kaddame kumudaṃ yathā viruhati sañjāyati. Kesarīti padumaṃ.

329-30. Rammake māseti kattikamāse ‘‘komudiyā cātumāsiniyā’’ti vuttattā. Vārijā padumapupphādayo bahū pupphā pupphanti vikasanti, taṃ māsaṃ taṃ kattikamāsaṃ nātivattanti vārijāti sambandho. Samayo pupphanāya soti so kattikamāso pupphanāya vikasanāya samayo kāloti attho. Yathā pupphanti tatheva tvaṃ, sakyaputta, pupphito vikasito asi. Pupphito te vimuttiyāti te tuyhaṃ sissā katasambhārā bhikkhū vimuttiyā arahattaphalañāṇena pupphito vikasito. Yathā vārijaṃ padumaṃ pupphanasamayaṃ nātikkamati, tathā te sāsanaṃ ovādānusāsaniṃ nātivattanti nātikkamantīti attho.

333-4. Yathāpi selo himavāti himavā nāma selamayapabbato. Sabbapāṇinaṃ sabbesaṃ byādhitānaṃ sattānaṃ osadho osadhavanto sabbanāgānaṃ sabbaasurānaṃ sabbadevānañca ālayo agārabhūto yathā, tatheva tvaṃ, mahāvīra, sabbapāṇinaṃ jarābyādhimaraṇādīhi pamocanato osadho viya. Yathā so himavā nāgādīnaṃ ālayo, tathā tevijjāya ca chaḷabhiññāya ca iddhiyā ca pāramiṃ pariyosānaṃ gatā pattā tuvaṃ nissāya vasantīti sambandho. Heṭṭhā vā upari vā upamāupameyyavasena gāthānaṃ sambandhanayā suviññeyyāva.

342. Āsayānusayaṃ ñatvāti ettha āsayoti ajjhāsayo cariyā, anusayoti thāmagatakileso. ‘‘Ayaṃ rāgacarito, ayaṃ dosacarito, ayaṃ mohacarito’’tiādinā āsayañca anusayaṃ kilesapavattiñca jānitvāti attho. Indriyānaṃ balābalanti saddhindriyādīnaṃ pañcannaṃ indriyānaṃ tikkhindriyo mudindriyo svākāro dvākāro suviññāpayo duviññāpayoti evaṃ balābalaṃ jānitvā. Bhabbābhabbe viditvānāti ‘‘mayā desitaṃ dhammaṃ paṭivijjhituṃ ayaṃ puggalo bhabbo samattho, ayaṃ puggalo abhabbo’’ti viditvā paccakkhaṃ katvā, bhante, sabbaññu tvaṃ cātuddīpikamahāmegho viya dhammadesanāsīhanādena abhītanādena gajjasi sakalaṃ cakkavāḷaṃ ekaninnādaṃ karosi.

343-4. Cakkavāḷapariyantāti samantā cakkavāḷagabbhaṃ pūretvā parisā nisinnā bhaveyya. Te evaṃ nisinnā nānādiṭṭhī anekadassanagāhino vivadamānā dveḷhakajātā vivadanti, taṃ tesaṃ vimaticchedanāya dubuddhichindanatthāya sabbesaṃ sattānaṃ cittamaññāya cittācāraṃ ñatvā opammakusalo upamāupameyyesu dakkho tvaṃ, muni, ekaṃ pañhaṃ kathentova ekeneva pañhakathanena sakalacakkavāḷagabbhe nisinnānaṃ pāṇīnaṃ vimatiṃ saṃsayaṃ chindasi nikkaṅkhaṃ karotīti attho.

345. Upadisasadisehevāti ettha udakassa upari dissanti pākaṭā hontīti upadisā, sevālā. Upadisehi sadisā upadisasadisā, manussā. Yathā hi upadisā sevālā udakaṃ adissamānaṃ katvā tassupari pattharitvā ṭhitā honti, tathā vasudhā pathavī tehi upadisasadisehi eva manussehi nirantaraṃ pattharitvā ṭhitehi pūritā bhaveyya. Te sabbeva pathaviṃ pūretvā ṭhitā manussā pañjalikā sirasi añjaliṃ paggahitā kittayuṃ lokanāyakaṃ lokanāyakassa buddhassa guṇaṃ katheyyuṃ.

346. Te sabbe devamanussā kappaṃ vā sakalaṃ kappaṃ kittayantā guṇaṃ kathentāpi nānāvaṇṇehi nānappakārehi guṇehi kittayuṃ. Tathāpi te sabbe parimetuṃ guṇapamāṇaṃ kathetuṃ na pappeyyuṃ na sampāpuṇeyyuṃ na sakkuṇeyyuṃ. Appameyyo tathāgato sammāsambuddho aparimeyyo guṇātireko. Etena guṇamahantataṃ dīpeti.

347. Sakena thāmena attano balena heṭṭhā upamāupameyyavasena jino jitakileso buddho mayā kittito thomito yathā ahosi, evameva sabbe devamanussā kappakoṭīpi kappakoṭisatepi kittentā pakittayuṃ katheyyunti attho.

348. Punapi guṇānaṃ appamāṇataṃ dīpetuṃ sace hi koci devo vātiādimāha. Pūritaṃ parikaḍḍheyyāti mahāsamudde pūritaudakaṃ samantato ākaḍḍheyya. So puggalo vighātaṃ dukkhameva labheyya pāpuṇeyyāti attho.

350. Vattemi jinasāsananti jinena bhāsitaṃ sakalaṃ piṭakattayaṃ vattemi pavattemi rakkhāmīti attho. Dhammasenāpatīti dhammena paññāya bhagavato catuparisasaṅkhātāya parisāya pati padhānoti dhammasenāpati. Sakyaputtassa bhagavato sāsane ajja imasmiṃ vattamānakāle cakkavattirañño jeṭṭhaputto viya sakalaṃ buddhasāsanaṃ pālemīti attho.

352-3. Attano saṃsāraparibbhamaṃ dassento yo koci manujo bhārantiādimāha. Yo koci manujo mānuso bhāraṃ sīsabhāraṃ matthake sīse ṭhapetvā dhāreyya vaheyya, sadā sabbakālaṃ so manujo tena bhārena dukkhito pīḷito atibhūto assa bhaveyya. Bhāro bharitabhāro bharito atīva bhārito. Tathā tena pakārena ahaṃ rāgaggidosaggimohaggisaṅkhātehi tīhi aggīhi ḍayhamāno, giriṃ uddharito yathā mahāmerupabbataṃ uddharitvā ukkhipitvā sīse ṭhapito bhavabhārena bhavasaṃsāruppattibhārena, bharito dukkhito bhavesu saṃsariṃ paribbhaminti sambandho.

354. Oropito ca me bhāroti idāni pabbajitakālato paṭṭhāya so bhavabhāro mayā oropito nikkhitto. Bhavā ugghāṭitā mayāti sabbe nava bhavā mayā viddhaṃsitā. Sakyaputtassa bhagavato sāsane yaṃ karaṇīyaṃ kattabbaṃ maggapaṭipāṭiyā kilesaviddhaṃsanakammaṃ atthi, taṃ sabbaṃ mayā katanti attho.

355. Puna attano visesaṃ dassento yāvatā buddhakhettamhītiādimāha. Tattha yāvatā yattake dasasahassacakkavāḷasaṅkhāte buddhakhette sakyapuṅgavaṃ sakyakulajeṭṭhakaṃ bhagavantaṃ ṭhapetvā avasesasattesu kocipi paññāya me mayā samo natthīti dīpeti. Tenāha – ‘‘ahaṃ aggomhi paññāya, sadiso me na vijjatī’’ti.

356. Puna attano ānubhāvaṃ pakāsento samādhimhītyādimāha. Taṃ suviññeyyameva.

360. Jhānavimokkhānakhippapaṭilābhīti paṭhamajjhānādīnaṃ jhānānaṃ lokato vimuccanato ‘‘vimokkha’’nti saṅkhaṃ gatānaṃ aṭṭhannaṃ lokuttaravimokkhānañca khippalābhī sīghaṃ pāpuṇātīti attho.

362. Evaṃ mahānubhāvassāpi attano sabrahmacārīsu gāravabahumānataṃ pakāsento uddhatavisovātiādimāha. Tattha uddhataviso uppāṭitaghoraviso sappo iva chinnavisāṇova chinditasiṅgo usabho iva ahaṃ idāni nikkhittamānadappova chaḍḍitagottamadādimānadappova gaṇaṃ saṅghassa santikaṃ garugāravena ādarabahumānena upemi upagacchāmi.

363. Idāni attano paññāya mahattataṃ pakāsento yadirūpinītiādimāha. Evarūpā me mahatī paññā arūpinī samānā yadi rūpinī bhaveyya, tadā me mama paññā vasupatīnaṃ pathavissarānaṃ rājūnaṃ sameyya samā bhaveyyāti adhippāyo. Evaṃ attano paññāya mahattabhāvaṃ dassetvā tato pubbenivāsānussatiñāṇena pubbe kammaṃ saritvā anomadassissātiādimāha. Tattha anomadassissa bhagavato mayā katāya ñāṇathomanāya phalaṃ etaṃ mama paññāmahattanti attho.

364. Pavattitaṃ dhammacakkanti ettha cakka-saddo panāyaṃ ‘‘catucakkayāna’’ntiādīsu vāhane vattati. ‘‘Pavattite ca pana bhagavatā dhammacakke’’tiādīsu (mahāva. 17; saṃ. ni. 5.1081) desanāyaṃ. ‘‘Cakkaṃ vattaya sabbapāṇina’’ntiādīsu (jā. 1.7.149) dānamayapuññakiriyāyaṃ. ‘‘Cakkaṃ vatteti ahoratta’’ntiādīsu iriyāpathe. ‘‘Icchāhatassa posassa, cakkaṃ bhamati matthake’’tiādīsu (jā. 1.1.104; 1.5.103) khuracakke ‘‘rājā cakkavattī cakkānubhāvena vattanako’’tiādīsu (itivu. 22; dī. ni. 1.258) ratanacakke. Idha panāyaṃ desanāyaṃ. Tādinā tādiguṇasamannāgatena sakyaputtena gotamasambuddhena pavattitaṃ desitaṃ piṭakattayasaṅkhātaṃ dhammacakkaṃ ahaṃ sammā aviparītena anuvattemi anugantvā vattemi, desemi desanaṃ karomi. Idaṃ anuvattanaṃ desitassa anugantvā pacchā desanaṃ purimabuddhānaṃ katāya ñāṇathomanāya phalanti sambandho.

365. Tato sappurisūpanissayayonisomanasikārādipuññaphalaṃ dassento mā me kadāci pāpicchotiādimāha. Tattha pāpiccho lāmakāya icchāya samannāgato pāpacārī puggalo ca ṭhānanisajjādīsu vattapaṭivattakaraṇe kusīto ca jhānasamādhimaggabhāvanādīsu hīnavīriyo ca ganthadhuravipassanādhuravirahitattā appassuto ca ācariyupajjhāyādīsu ācāravirahitattā anācāro ca puggalo kadāci kāle katthaci ṭhāne me mayā saha sameto samāgato mā ahu mā bhavatūti sambandho.

366. Bahussutoti pariyattipaṭivedhavasena duvidho bahussuto ca puggalo. Medhāvīti medhāya paññāya samannāgato ca. Sīlesu susamāhitoti catupārisuddhisīlamaggasampayuttasīlaaṭṭhaṅguposathasīlādīsu suṭṭhu āhito ṭhapitacitto ca. Cetosamathānuyuttoti cittassa ekībhāvamanuyutto ca puggalo. Api muddhani tiṭṭhatu evarūpo puggalo mayhaṃ muddhani sirasi api tiṭṭhatūti attho.

367. Attano laddhaphalānisaṃsaṃ vatvā tatthaññe niyojento taṃ vo vadāmi bhaddantetiādimāha. Taṃ suviññeyyameva.

368-9. Yamahanti yaṃ assajittheraṃ ahaṃ paṭhamaṃ ādimhi disvā sotāpattimaggapaṭilābhena sakkāyadiṭṭhādīnaṃ kilesānaṃ pahīnattā vimalo malarahito ahuṃ ahosi, so assajitthero me mayhaṃ ācariyo lokuttaradhammasikkhāpako ahuṃ. Ahaṃ tassa savanāya anusāsanena ajja dhammasenāpati ahuṃ. Sabbattha sabbesu guṇesu pāramiṃ patto pariyosānaṃ patto anāsavo nikkileso viharāmi.

370. Attano ācariye sagāravaṃ dassento yo me ācariyotiādimāha. Yo assaji nāma thero satthu sāvako me mayhaṃ ācariyo āsi ahosi, so thero yassaṃ disāyaṃ yasmiṃ disābhāge vasati, ahaṃ taṃ disābhāgaṃ ussīsamhi sīsuparibhāge karomīti sambandho.

371. Tato attano ṭhānantarappattabhāvaṃ dassento mama kammantiādimāha. Gotamo bhagavā sakyapuṅgavo sakyakulaketu sabbaññutaññāṇena mama pubbe katakammaṃ saritvāna ñatvā bhikkhusaṅghamajjhe nisinno aggaṭṭhāne aggasāvakaṭṭhāne maṃ ṭhapesīti sambandho.

374. Atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidāti imā catasso paṭisambhidā ca, tāsaṃ bhedo paṭisambhidāmagge (paṭi. ma. 1.76; vibha. 718) vuttoyeva. Catumaggacatuphalavasena vā rūpārūpajhānavasena vā aṭṭha vimokkhā saṃsāravimuccanadhammā ca iddhividhādayo cha abhiññāyo ca sacchikatā paccakkhaṃ katā. Kataṃ buddhassa sāsananti buddhassa anusiṭṭhi ovādasaṅkhātaṃ sāsanaṃ kataṃ arahattamaggañāṇena nipphāditanti attho.

Itthaṃ sudanti ettha itthanti nidassanatthe nipāto, iminā pakārenāti attho. Tena sakalasāriputtāpadānaṃ nidasseti. Sudanti padapūraṇe nipāto. Āyasmāti garugāravādhivacanaṃ. Sāriputtoti mātu nāmavasena katanāmadheyyo thero. Imā gāthāyoti imā sakalā sāriputtattherāpadānagāthāyo abhāsi kathesi. Itisaddo parisamāpanatthe nipāto, sakalaṃ sāriputtāpadānaṃ niṭṭhitanti attho.

Sāriputtattheraapadānavaṇṇanā samattā.

3-2. Mahāmoggallānattheraapadānavaṇṇanā

Anomadassī bhagavātyādikaṃ āyasmato moggallānattherassa apadānaṃ. Ayañca thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāletiādi sāriputtattherassa dhammasenāpatino vatthumhi vuttameva. Thero hi pabbajitadivasato paṭṭhāya sattame divase magadharaṭṭhe kallavālagāmakaṃ upanissāya samaṇadhammaṃ karonto thinamiddhe okkamante satthārā ‘‘moggallāna, mā tuccho tava vāyāmo’’tiādinā saṃvejito thinamiddhaṃ vinodetvā bhagavatā vuccamānaṃ dhātukammaṭṭhānaṃ suṇanto eva vipassanāpaṭipāṭiyā uparimaggattayaṃ adhigantvā aggaphalakkhaṇe sāvakañāṇassa matthakaṃ pāpuṇi.

375. Evaṃ dutiyasāvakabhāvaṃ patvā āyasmā mahāmoggallānatthero attano pubbakammaṃ saritvā somanassavasena pubbacariyaṃ apadānaṃ pakāsento anomadassī bhagavātiādimāha. Tattha na omaṃ alāmakaṃ dassanaṃ passanaṃ assāti anomadassī. Tassa hi dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitasarīrattā sakalaṃ divasaṃ sakalaṃ māsaṃ sakalaṃ saṃvaccharaṃ saṃvaccharasatasahassampi passantānaṃ devamanussānaṃ atittikaraṃ dassananti, anomaṃ alāmakaṃ nibbānaṃ dassanasīloti vā ‘‘anomadassī’’ti laddhanāmo bhāgyavantatādīhi kāraṇehi bhagavā. Lokajeṭṭhoti sakalasattalokassa jeṭṭho padhāno. Āsabhasadisattā āsabho, narānaṃ āsabho narāsabho. So lokajeṭṭho narāsabho anomadassī bhagavā devasaṅghapurakkhato devasamūhehi parivārito. Himavantamhi vihāsīti sambandho.

376. Yadā dutiyasāvakabhāvāya dutiyavāre patthanaṃ akāsi, tadā nāmena varuṇo nāma ahaṃ nāgarājā hutvā nibbatto ahosinti attho. Tena vuttaṃ – ‘‘varuṇo nāma nāmena, nāgarājā ahaṃ tadā’’ti. Kāmarūpīti yadicchitakāmanimmānasīlo. Vikubbāmīti vividhaṃ iddhivikubbanaṃ karomi. Mahodadhinivāsahanti mañjerikā nāgā, bhūmigatā nāgā, pabbataṭṭhā nāgā, gaṅgāvaheyyā nāgā, sāmuddikā nāgāti imesaṃ nāgānaṃ antare sāmuddikanāgo ahaṃ mahodadhimhi samudde nivāsiṃ, vāsaṃ kappesinti attho.

377. Saṅgaṇiyaṃ gaṇaṃ hitvāti niccaparivārabhūtaṃ sakaparivāraṃ nāgasamūhaṃ hitvā vinā hutvā. Tūriyaṃ paṭṭhapesahanti ahaṃ tūriyaṃ paṭṭhapesiṃ, vajjāpesinti attho. Sambuddhaṃ parivāretvāti anomadassisambuddhaṃ samantato sevamānā accharā nāgamāṇavikā vādesuṃ dibbavādehi gītā vākyādīhi vādesuṃ laddhānurūpato vajjesuṃ tadāti attho.

378. Vajjamānesu tūresūti manussanāgatūriyesu pañcaṅgikesu vajjamānesu. Devā tūrāni vajjayunti cātumahārājikā devā dibbatūriyāni vajjiṃsu vādesunti attho. Ubhinnaṃ saddaṃ sutvānāti ubhinnaṃ devamanussānaṃ bherisaddaṃ sutvā. Tilokagarusamānopi buddho sampabujjhatha jānāti suṇātīti attho.

379. Nimantetvāna sambuddhanti sasāvakasaṅghaṃ sambuddhaṃ svātanāya nimantetvā parivāretvā. Sakabhavananti attano nāgabhavanaṃ upāgamiṃ. Gantvā ca āsanaṃ paññapetvānāti rattiṭṭhānadivāṭṭhānakuṭimaṇḍapasayananisīdanaṭṭhānāni paññāpetvā sajjetvāti attho. Kālamārocayiṃ ahanti evaṃ katapubbavidhāno ahaṃ ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti kālaṃ ārocayiṃ viññāpesiṃ.

380. Khīṇāsavasahassehīti tadā so bhagavā arahantasahassehi parivuto lokanāyako sabbā disā obhāsento me bhavanaṃ upāgami sampattoti attho.

381. Attano bhavanaṃ paviṭṭhaṃ bhagavantaṃ bhojanākāraṃ dassento upaviṭṭhaṃ mahāvīrantiādimāha. Taṃ suviññeyyameva.

386. Okkākakulasambhavoti okkākarañño paramparāgatarājakule uppanno sakalajambudīpe pākaṭarājakule uppanno vā gottena gottavasena gotamo nāma satthā manussaloke bhavissati.

388. So pacchā pabbajitvānāti so nāgarājā pacchā pacchimabhave kusalamūlena puññasambhārena codito uyyojito sāsane pabbajitvā gotamassa bhagavato dutiyo aggasāvako hessatīti byākaraṇamakāsi.

389. Āraddhavīriyoti ṭhānanisajjādīsu iriyāpathesu vīriyavā. Pahitattoti nibbāne pesitacitto. Iddhiyā pāramiṃ gatoti ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno’’ti (a. ni. 1.180, 190) adhiṭṭhāniddhivikubbaniddhikammavipākajiddhiādīsu pāramiṃ pariyosānaṃ gato patto. Sabbāsaveti ā samantato savanato pavattanato ‘‘āsavā’’ti laddhanāme kāmabhavadiṭṭhiavijjādhamme sabbe pariññāya samantato aññāya jānitvā pajahitvā anāsavo nikkileso. Nibbāyissatīti kilesakhandhaparinibbānena nibbāyissatīti sambandho.

390. Evaṃ thero attano puññavasena laddhabyākaraṇaṃ vatvā puna pāpacariyaṃ pakāsento pāpamittopanissāyātiādimāha. Tattha pāpamitte pāpake lāmake mitte upanissāya nissaye katvā tehi saṃsaggo hutvāti attho.

Tatrāyamanupubbī kathā – ekasmiṃ samaye titthiyā sannipatitvā mantesuṃ – ‘‘jānāthāvuso, kena kāraṇena samaṇassa gotamassa lābhasakkāro mahā hutvā nibbatto’’ti? ‘‘Na jānāma’’. ‘‘Tumhe pana na jānāthā’’ti? ‘‘Āma, jānāma’’ – moggallānaṃ nāma ekaṃ bhikkhuṃ nissāya uppanno. So hi devalokaṃ gantvā devatāhi katakammaṃ pucchitvā āgantvā manussānaṃ kathesi – ‘‘idaṃ nāma katvā evarūpaṃ sampattiṃ labhantī’’ti. Niraye nibbattānampi kammaṃ pucchitvā āgantvā manussānaṃ kathesi – ‘‘idaṃ nāma katvā evarūpaṃ dukkhaṃ anubhavantī’’ti. Manussā tassa kathaṃ sutvā mahantaṃ lābhasakkāraṃ abhiharanti. Sace taṃ māretuṃ sakkhissāma, so lābhasakkāro amhākaṃ nibbattissati, attheso upāyoti sabbe ekacchandā hutvā ‘‘yaṃkiñci katvā taṃ māressāmā’’ti attano upaṭṭhāke samādapetvā kahāpaṇasahassaṃ labhitvā purisaghātake core pakkosāpetvā ‘‘mahāmoggallānatthero nāma samaṇassa gotamassa sāvako kāḷasilāyaṃ vasati, tumhe tattha gantvā taṃ mārethā’’ti tesaṃ taṃ sahassaṃ adaṃsu. Corā dhanalābhena sampaṭicchitvā ‘‘theraṃ māressāmā’’ti gantvā tassa vasanaṭṭhānaṃ parivāresuṃ. Thero tehi parikkhittabhāvaṃ ñatvā kuñcikacchiddena nikkhamitvā pakkāmi. Corā taṃ divasaṃ theraṃ adisvā punekadivasaṃ tassa vasanaṭṭhānaṃ parikkhipiṃsu. Thero ñatvā kaṇṇikāmaṇḍalaṃ bhinditvā ākāsaṃ pakkhandi. Evaṃ te paṭhamamāsepi, majjhimamāsepi theraṃ gahetuṃ nāsakkhiṃsu. Pacchimamāse pana sampatte thero attanā katakammassa ākaḍḍhanabhāvaṃ ñatvā na apagacchi. Corā taṃ paharantā taṇḍulakamattāni aṭṭhīni karontā bhindiṃsu. Atha naṃ ‘‘mato’’ti saññāya ekasmiṃ gumbapiṭṭhe khipitvā pakkamiṃsu.

Thero, ‘‘satthāraṃ passitvā vanditvāva parinibbāyissāmī’’ti attabhāvaṃ jhānaveṭhanena veṭhetvā ākāsena satthu santikaṃ gantvā satthāraṃ vanditvā ‘‘bhante, parinibbāyissāmī’’ti āha. ‘‘Parinibbāyissasi, moggallānā’’ti? ‘‘Āma, bhante’’ti. ‘‘Kattha gantvā parinibbāyissasī’’ti? ‘‘Kāḷasilāpadesaṃ, bhante’’ti. ‘‘Tena hi, moggallāna, mayhaṃ dhammaṃ kathetvā yāhi. Tādisassa hi me sāvakassa na dāni dassanaṃ atthī’’ti. So ‘‘evaṃ karissāmi, bhante’’ti satthāraṃ vanditvā ākāsaṃ uppatitvā sāriputtatthero viya parinibbānadivase nānappakārā iddhiyo katvā dhammaṃ kathetvā satthāraṃ vanditvā kāḷasilāpadesaṃ gantvā parinibbāyi. ‘‘Theraṃ kira corā māresu’’nti ayaṃ kathā sakalajambudīpe patthari.

Rājā ajātasattu core pariyesanatthāya carapurise payojesi. Tesu coresu surāpāne suraṃ pivantesu maddesu eko ekassa piṭṭhiṃ paharitvā pātesi. So taṃ santajjento ‘‘ambho dubbinīta tvaṃ, kasmā me piṭṭhiṃ paharitvā pātesi, kiṃ pana, are duṭṭhacora, tayā mahāmoggallānatthero paṭhamaṃ pahato’’ti āha. ‘‘Kiṃ pana tvaṃ mayā paṭhamaṃ pahatabhāvaṃ na jānāsī’’ti? Evaṃ etesaṃ ‘‘mayā pahato, mayā pahato’’ti vadantānaṃ sutvā te carapurisā sabbe te core gahetvā rañño ārocesuṃ. Rājā te core pakkosāpetvā pucchi – ‘‘tumhehi thero mārito’’ti? ‘‘Āma, devā’’ti. ‘‘Kehi tumhe uyyojitā’’ti? ‘‘Naggasamaṇehi, devā’’ti. Rājā pañcasate naggasamaṇe gāhāpetvā pañcasatehi corehi saddhiṃ rājaṅgaṇe nābhipamāṇesu āvāṭesu nikhaṇāpetvā palālehi paṭicchādetvā aggiṃ dāpesi. Atha nesaṃ jhāmabhāvaṃ jānitvā ayanaṅgalehi kasāpetvā sabbe khaṇḍākhaṇḍaṃ kārāpesi. Tadā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘mahāmoggallānatthero attano ananurūpamaraṇaṃ patto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāma, bhante’’ti vutte ‘‘moggallānassa, bhikkhave, imasseva attabhāvassa ananurūpaṃ maraṇaṃ, pubbe pana tena katakammassa anurūpamevā’’ti vatvā ‘‘kiṃ panassa, bhante, pubbakamma’’nti puṭṭho taṃ vitthāretvā kathesi.

Atīte, bhikkhave, bārāṇasiyaṃ eko kulaputto sayameva koṭṭanapacanādīni karonto mātāpitaro paṭijaggi. Athassa mātāpitaro ‘‘tāta, tvaṃ ekakova gehe ca araññe ca kammaṃ karonto kilamasi, ekaṃ te kumārikaṃ ānessāmā’’ti vatvā ‘‘ammatātā, yāva tumhe jīvatha, tāva vo sahatthā upaṭṭhahissāmī’’ti tena paṭikkhittāpi punappunaṃ yācitvā kumārikaṃ ānesuṃ. Sā katipāhameva te upaṭṭhahitvā pacchā tesaṃ dassanamapi anicchantī – ‘‘na sakkā tava mātāpitūhi saddhiṃ ekaṭṭhāne vasitu’’nti ujjhāyitvā tasmiṃ attano kathaṃ aggaṇhante tassa bahigatakāle makacivākakhaṇḍāni ca yāgupheṇake ca gahetvā tattha tattha ākiritvā tenāgantvā ‘‘kiṃ ida’’nti puṭṭhā ‘‘imesaṃ mahallakaandhānaṃ etaṃ kammaṃ, sabbaṃ gehaṃ kiliṭṭhā karontā vicaranti, na sakkā etehi saddhiṃ ekaṭṭhāne vasitu’’nti evaṃ tāya punappunaṃ kathiyamānāya evarūpopi pūritapāramī satto mātāpitūhi saddhiṃ bhijji. So ‘‘hotu, jānissāmi nesaṃ kattabbakamma’’nti te bhojetvā ‘‘ammatātā, asukaṭṭhāne nāma tumhākaṃ ñātakā āgamanaṃ paccāsīsanti, tattha gamissāmā’’ti te yānakaṃ āropetvā ādāya gacchanto aṭavimajjhaṃ pattakāle ‘‘tāta, rasmiyo gaṇhatha, goṇā daṇḍasaññāya gamissanti, imasmiṃ ṭhāne corā vasanti, ahaṃ otaritvā carāmī’’ti pitu hatthe rasmiyo datvā otaritvā gacchanto saddaṃ parivattetvā corānaṃ uṭṭhitasaddamakāsi. Mātāpitaro saddaṃ sutvā ‘‘corā uṭṭhitā’’ti saññāya ‘‘tāta, corā uṭṭhitā, mahallakā mayaṃ, tvaṃ attānameva rakkhāhī’’ti āhaṃsu. So mātāpitaro viravantepi corasaddaṃ karonto koṭṭetvā māretvā aṭaviyaṃ khipitvā paccāgami.

Satthā idaṃ tassa pubbakammaṃ kathetvā ‘‘bhikkhave, moggallāno ettakaṃ kammaṃ katvā anekavassasatasahassāni niraye paccitvā tāva pakkāvasesena attabhāvasate evameva koṭṭetvā saṃcuṇṇo maraṇaṃ patto, evaṃ moggallānena attano kammānurūpameva maraṇaṃ laddhaṃ. Pañcahi corasatehi saddhiṃ pañcatitthiyasatānipi mama puttaṃ appaduṭṭhaṃ dussetvā anurūpameva maraṇaṃ labhiṃsu. Appaduṭṭhesu hi padussanto dasahi kāraṇehi anayabyasanaṃ pāpuṇātiyevā’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –

‘‘Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati;

Dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.

‘‘Vedanaṃ pharusaṃ jāniṃ, sarīrassa va bhedanaṃ;

Garukaṃ vāpi ābādhaṃ, cittakkhepaṃ va pāpuṇe.

‘‘Rājato vā upasaggaṃ, abbhakkhānaṃ va dāruṇaṃ;

Parikkhayaṃ va ñātīnaṃ, bhogānaṃ va pabhaṅgunaṃ.

‘‘Athavassa agārāni, aggi ḍahati pāvako;

Kāyassa bhedā duppañño, nirayaṃ sopapajjatī’’ti. (dha. pa. 137-140);

393. Pavivekamanuyuttoti pakārena vivekaṃ ekībhāvaṃ anuyutto yojito yuttappayutto. Samādhibhāvanāratoti paṭhamajjhānādibhāvanāya rato allīno ca. Sabbāsave sakalakilese, pariññāya jānitvā pajahitvā, anāsavo nikkileso viharāmīti sambandho.

394. Idāni attano puññasambhāravasena pubbacaritassa phalaṃ dassento dharaṇimpi sugambhīrantiādimāha.

Tatrāyamanupubbīkathā – buddhena coditoti sammāsambuddhena codito uyyojito. Bhikkhusaṅghassa pekkhatoti mahato bhikkhusaṅghassa passantassa. Migāramātupāsādaṃ, pādaṅguṭṭhena kampayīti pubbārāme visākhāya mahāupāsikāya kāritaṃ sahassatthambhapaṭimaṇḍitaṃ mahāpāsādaṃ attano pādaṅguṭṭhena kampesiṃ. Ekasmiñhi samaye pubbārāme yathāvuttapāsāde bhagavati viharante sambahulā navakatarā bhikkhū uparipāsāde nisinnā satthārampi acintetvā tiracchānakathaṃ kathetumāraddhā. Taṃ sutvā bhagavā te saṃvejetvā attano dhammadesanāya bhājanabhūte kātukāmo āyasmantaṃ mahāmoggallānattheraṃ āmantesi – ‘‘passasi tvaṃ, moggallāna, nave bhikkhū tiracchānakathamanuyutte’’ti taṃ sutvā thero satthu ajjhāsayaṃ ñatvā abhiññāpādakaṃ āpokasiṇārammaṇaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘pāsādassa patiṭṭhitokāsaṃ udakaṃ hotū’’ti adhiṭṭhāya pāsādamatthake thupikaṃ pādaṅguṭṭhena pahari, pāsādo onamitvā ekena passena aṭṭhāsi. Punapi pahari, aparenapi passena aṭṭhāsi. Te bhikkhū bhītā saṃviggā pāsādassa patanabhayena tato nikkhamitvā bhagavato samīpe aṭṭhaṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā dhammaṃ desesi. Taṃ sutvā tesu keci sotāpattiphale patiṭṭhahiṃsu, keci sakadāgāmiphale, keci anāgāmiphale, keci arahattaphale patiṭṭhahiṃsu. Svāyamattho pāsādakampanasuttena dīpetabbo.

Vejayantapāsādanti so vejayantapāsādo tāvatiṃsabhavane yojanasahassubbedho anekasahassaniyyūhakūṭāgārapaṭimaṇḍito devāsurasaṅgāme asure jinitvā sakke devānaminde nagaramajjhe ṭhite uṭṭhito vijayantena nibbattattā ‘‘vejayanto’’ti laddhanāmo pāsādo, taṃ sandhāyāha – ‘‘vejayantapāsāda’’nti, tampi ayaṃ thero pādaṅguṭṭhena kampeti. Ekasmiñhi samaye bhagavantaṃ pubbārāme viharantaṃ sakko devarājā upasaṅkamitvā taṇhāsaṅkhayavimuttiṃ pucchi. Tassa bhagavā vissajjesi. So taṃ sutvā attamano pamudito abhivādetvā padakkhiṇaṃ katvā attano devalokameva gato. Athāyasmā mahāmoggallāno evaṃ cintesi – ‘‘ayaṃ sakko bhagavantaṃ upasaṅkamitvā evarūpaṃ gambhīranibbānapaṭisaṃyuttaṃ pañhaṃ pucchi, bhagavatā ca pañho vissajjito, kiṃ nu kho jānitvā gato, udāhu ajānitvā. Yaṃnūnāhaṃ devalokaṃ gantvā tamatthaṃ jāneyya’’nti? So tāvadeva tāvatiṃsabhavanaṃ gantvā sakkaṃ devānamindaṃ tamatthaṃ pucchi. Sakko dibbasampattiyā pamatto hutvā vikkhepaṃ akāsi. Thero tassa saṃvegajananatthaṃ vejayantapāsādaṃ pādaṅguṭṭhena kampesi. Tena vuttaṃ –

‘‘Yo vejayantapāsādaṃ, pādaṅguṭṭhena kampayi;

Iddhibalenupatthaddho, saṃvejesi ca devatā’’ti. (ma. ni. 1.513);

Ayaṃ panattho – cūḷataṇhāsaṅkhayavimuttisuttena (ma. ni. 1.390 ādayo) dīpetabbo. Kampitākāro heṭṭhā vuttoyeva. ‘‘Sakkaṃ so paripucchatī’’ti (ma. ni. 1.513) yathāvuttameva therassa taṇhāsaṅkhayavimuttipucchaṃ sandhāya vuttaṃ. Tenāha – ‘‘apāvuso, jānāsi, taṇhakkhayavimuttiyo’’ti? Tassa sakko viyākāsi. Idaṃ therena pāsādakampane kate saṃviggahadayena pamādaṃ pahāya yoniso manasi karitvā pañhassa byākatabhāvaṃ sandhāya vuttaṃ. Satthārā desitaniyāmeneva hi so tadā kathesi. Tenāha – ‘‘pañhaṃ puṭṭho yathātatha’’nti (ma. ni. 1.513). Tattha sakkaṃ so paripucchatīti sakkaṃ devarājaṃ mahāmoggallānatthero satthārā desitāya taṇhāsaṅkhayavimuttiyā sammadeva gahitabhāvaṃ pucchi. Atītatthe hi idaṃ vattamānavacanaṃ. Apāvuso, jānāsīti āvuso, api jānāsi, kiṃ jānāsi? Taṇhakkhayavimuttiyoti (ma. ni. 1.513) taṇhāsaṅkhayavimuttiyo satthārā tuyhaṃ desitā, tathā ‘‘kiṃ jānāsī’’ti pucchati. Taṇhakkhayavimuttiyoti vā taṇhāsaṅkhayavimuttisuttassa desanaṃ pucchati.

Brahmānanti mahābrahmānaṃ. Sudhammāyābhito sabhanti (ma. ni. 1.513) sudhammāya sabhāya. Ayaṃ pana brahmaloke sudhammā sabhā, na tāvatiṃsabhavane. Sudhammāsabhāvirahito devaloko nāma natthi. ‘‘Ajjāpi te, āvuso, sā diṭṭhi, yā te diṭṭhi pure ahū’’ti imaṃ brahmalokaṃ upagantuṃ samattho natthi koci samaṇo vā brāhmaṇo vā. Satthu idhāgamanato pubbe yā tuyhaṃ diṭṭhi ahosi, kiṃ ajjāpi idānipi sā diṭṭhi na vigatāti? Passasi vītivattantaṃ brahmaloke pabhassaranti brahmaloke vītipatantaṃ mahākappinamahākassapādīhi sāvakehi parivāritassa tejodhātuṃ samāpajjitvā nisinnassa sasāvakassa bhagavato okāsaṃ passasīti attho. Ekasmiñhi samaye bhagavā brahmaloke sudhammāya sabhāya sannipatitvā sannisinnassa ‘‘atthi nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko, so idha āgantuṃ sakkuṇeyyā’’ti cintentassa brahmuno cittamaññāya tattha gantvā brahmuno matthake ākāse nisinno tejodhātuṃ samāpajjitvā obhāsaṃ muñcanto mahāmoggallānādīnaṃ āgamanaṃ cintesi. Saha cintanena tepi tattha gantvā satthāraṃ vanditvā satthu ajjhāsayaṃ ñatvā tejodhātuṃ samāpajjitvā paccekadisāsu nisīditvā obhāsaṃ vissajjesuṃ. Sakalabrahmaloko ekobhāso ahosi. Satthā brahmuno kallacittataṃ ñatvā catusaccapakāsanaṃ dhammaṃ desesi. Desanāpariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu. Taṃ sandhāya codento ajjāpi te, āvuso, sā diṭṭhīti gāthamāha. Ayaṃ panattho bakabrahmasuttena (saṃ. ni. 1.175) dīpetabbo. Vuttaṃ hetaṃ (saṃ. ni. 1.176) –

‘‘Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – ‘natthi samaṇo vā brāhmaṇo vā yo idha āgaccheyyā’ti. Atha kho bhagavā tassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho bhagavā tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā.

‘‘Atha kho āyasmato mahāmoggallānassa etadahosi ‘kahaṃ nu kho bhagavā etarahi viharatī’ti? Addasa kho āyasmā mahāmoggallāno bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahāmoggallāno puratthimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.

‘‘Atha kho āyasmato mahākassapassa etadahosi – ‘kahaṃ nu kho bhagavā etarahi viharatī’ti? Addasa kho āyasmā mahākassapo bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.

‘‘Atha kho āyasmato mahākappinassa etadahosi – ‘kahaṃ nu kho bhagavā etarahi viharatī’ti? Addasa kho āyasmā mahākappino bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.

‘‘Atha kho āyasmato anuruddhassa etadahosi – ‘kahaṃ nu kho bhagavā etarahi viharatī’ti? Addasa kho āyasmā anuruddho bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna seyyathāpi nāma balavā puriso…pe… evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato’’.

Atha kho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya ajjhabhāsi –

‘‘Ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu;

Passasi vītivattantaṃ, brahmaloke pabhassara’’nti.

‘‘Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu;

Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;

Svāhaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato’’ti.

‘‘Atha kho bhagavā taṃ brahmānaṃ saṃvejetvā seyyathāpi nāma balavā puriso…pe… evameva tasmiṃ brahmaloke antarahito jetavane pāturahosi. Atha kho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi – ‘ehi tvaṃ, mārisa, yenāyasmā mahāmoggallāno tenupasaṅkama, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi – ‘‘atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho’’ti? ‘Evaṃ, mārisā’ti kho so brahmapārisajjo tassa brahmuno paṭissutvā yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca – ‘atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho’ti? Atha kho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ gāthāya ajjhabhāsi –

‘‘Tevijjā iddhipattā ca, cetopariyāyakovidā;

Khīṇāsavā arahanto, bahū buddhassa sāvakā’’ti.

‘‘Atha kho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami, upasaṅkamitvā taṃ brahmānaṃ etadavoca – ‘āyasmā mārisa mahāmoggallāno evamāha –

‘‘‘Tevijjā iddhipattā ca, cetopariyāyakovidā;

Khīṇāsavā arahanto, bahū buddhassa sāvakā’’’ti. –

Idamavoca so brahmapārisajjo. Attamano ca so brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandīti (saṃ. ni. 1.176).

Idaṃ sandhāya vuttaṃ – ‘‘ayaṃ panattho bakabrahmasuttena dīpetabbo’’ti.

Mahāneruno kūṭanti (ma. ni. 1.513) kūṭasīsena sakalameva sinerupabbatarājaṃ vadasi. Vimokkhena apassayīti (ma. ni. 1.513) jhānavimokkhena nissayena abhiññāyena passayīti adhippāyo. Vananti (ma. ni. 1.513) jambudīpaṃ. So hi vanabāhullatāya ‘‘vana’’nti vutto. Tenāha ‘‘jambumaṇḍassa issaro’’ti. Pubbavidehānanti (ma. ni. 1.513) pubbavidehaṭṭhānañca pubbavidehanti attho. Ye ca bhūmisayā narāti (ma. ni. 1.513) bhūmisayā narā nāma aparagoyānauttarakurukā ca manussā. Te hi gehābhāvato ‘‘bhūmisayā’’ti vuttā. Tepi sabbe apassayīti sambandho. Ayaṃ panattho nandopanandadamanena dīpetabbo – ekasmiṃ kira samaye anāthapiṇḍiko gahapati bhagavato dhammadesanaṃ sutvā ‘‘sve, bhante, pañcahi bhikkhusatehi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathā’’ti nimantetvā pakkāmi. Taṃdivasañca bhagavato paccūsasamaye dasasahassilokadhātuṃ olokentassa nandopanando nāma nāgarājā ñāṇamukhe āpāthaṃ āgacchi. Bhagavā ‘‘ayaṃ nāgarājā mayhaṃ ñāṇamukhe āpāthaṃ āgacchati, kiṃ nu kho bhavissatī’’ti āvajjento saraṇagamanassa upanissayaṃ disvā ‘‘ayaṃ micchādiṭṭhiko tīsu ratanesu appasanno, ko nu kho imaṃ micchādiṭṭhiko vimoceyyā’’ti āvajjento mahāmoggallānattheraṃ addasa. Tato pabhātāya rattiyā sarīrapaṭijagganaṃ katvā āyasmantaṃ ānandaṃ āmantesi – ‘‘ānanda, pañcannaṃ bhikkhusatānaṃ ārocehi – ‘tathāgato devacārikaṃ gacchatī’’’ti. Taṃdivasañca nandopanandassa āpānabhūmiṃ sajjayiṃsu. So dibbaratanapallaṅke dibbena setacchattena dhāriyamāno tividhanāṭakehi ceva nāgaparisāya ca parivuto dibbabhājanesu upaṭṭhāpitaannapānaṃ olokayamāno nisinno hoti. Atha kho bhagavā yathā nāgarājā passati, tathā katvā tassa vimānamatthakeneva pañcahi bhikkhusatehi saddhiṃ tāvatiṃsadevalokābhimukho pāyāsi.

Tena kho pana samayena nandopanandassa nāgarājassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti ‘‘ime hi nāma muṇḍasamaṇakā amhākaṃ uparibhavanena devānaṃ tāvatiṃsānaṃ bhavanaṃ pavisantipi nikkhamantipi, na dāni ito paṭṭhāya imesaṃ amhākaṃ matthake pādapaṃsuṃ okirantānaṃ gantuṃ dassāmī’’ti uṭṭhāya sinerupādaṃ gantvā taṃ attabhāvaṃ vijahitvā sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā tāvatiṃsabhavanaṃ avakujjena phaṇena pariggahetvā adassanaṃ gamesi.

Atha kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca – ‘‘pubbe, bhante, imasmiṃ padese ṭhito sineruṃ passāmi, sineruparibhaṇḍaṃ passāmi, tāvatiṃsaṃ passāmi, vejayantaṃ passāmi, vejayantassa pāsādassa uparidhajaṃ passāmi. Ko nu kho, bhante, hetu ko paccayo, yaṃ etarahi neva sineruṃ passāmi…pe… na vejayantassa pāsādassa uparidhajaṃ passāmī’’ti. ‘‘Ayaṃ, raṭṭhapāla, nandopanando nāma nāgarājā tumhākaṃ kupito sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇena paṭicchādetvā andhakāraṃ katvā ṭhito’’ti. ‘‘Damemi naṃ, bhante’’ti. Na bhagavā naṃ anujāni. Atha kho āyasmā bhaddiyo, āyasmā rāhuloti anukkamena sabbepi bhikkhū uṭṭhahiṃsu. Bhagavā anujāni.

Avasāne mahāmoggallānatthero – ‘‘ahaṃ, bhante, damemi na’’nti āha. ‘‘Damehi, moggallānā’’ti bhagavā anujāni. Thero attabhāvaṃ vijahitvā mahantaṃ nāgarājavaṇṇaṃ abhinimminitvā nandopanandaṃ cuddasakkhattuṃ bhogehi parikkhipitvā tassa phaṇamatthake attano phaṇaṃ ṭhapetvā sinerunā saddhiṃ abhinippīḷesi. Nāgarājā dhūmāyi. Theropi ‘‘na tuyhaṃyeva sarīre dhūmo atthi, mayhampi atthī’’ti dhūmāyi. Nāgarājassa dhūmo theraṃ na bādhati, therassa pana dhūmo nāgarājaṃ bādhati. Tato nāgarājā pajjali, theropi ‘‘na tuyhaṃyeva sarīre aggi atthi, mayhampi atthī’’ti pajjali. Nāgarājassa tejo theraṃ na bādhati, therassa pana tejo nāgarājānaṃ bādhati. Nāgarājā – ‘‘ayaṃ maṃ sinerunā abhinippīḷetvā dhūmāyati ceva pajjalati cā’’ti cintetvā ‘‘bho, tuvaṃ kosī’’ti paṭipucchi. ‘‘Ahaṃ kho, nanda, moggallāno’’ti. ‘‘Bhante, attano bhikkhubhāvena tiṭṭhāhī’’ti.

Thero taṃ attabhāvaṃ vijahitvā tassa dakkhiṇakaṇṇasotena pavisitvā vāmakaṇṇasotena nikkhami, vāmakaṇṇasotena pavisitvā dakkhiṇakaṇṇasotena nikkhami. Tathā dakkhiṇanāsasotena pavisitvā vāmanāsasotena nikkhami, vāmanāsasotena pavisitvā dakkhiṇanāsasotena nikkhami. Tato nāgarājā mukhaṃ vivari, thero mukhena pavisitvā antokucchiyaṃ pācīnena ca pacchimena ca caṅkamati. Bhagavā – ‘‘moggallāna, manasi karohi, mahiddhiko nāgo’’ti āha. Thero ‘‘mayhaṃ kho, bhante, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tiṭṭhatu, bhante, nandopanando, ahaṃ nandopanandasadisānaṃ nāgarājānaṃ satampi sahassampi dameyya’’ntiādimāha.

Nāgarājā cintesi – ‘‘pavisanto tāva me na diṭṭho, nikkhamanakāle dāni naṃ dāṭhantare pakkhipitvā khādissāmī’’ti cintetvā ‘‘nikkhamatha, bhante, mā maṃ antokucchiyaṃ aparāparaṃ caṅkamanto bādhayitthā’’ti āha. Thero nikkhamitvā bahi aṭṭhāsi. Nāgarājā ‘‘ayaṃ so’’ti disvā nāsavātaṃ vissajji, thero catutthajjhānaṃ samāpajji, lomakūpampissa vāto cāletuṃ nāsakkhi. Avasesā bhikkhū kira ādito paṭṭhāya sabbapāṭihāriyāni kātuṃ sakkuṇeyyuṃ, imaṃ pana ṭhānaṃ patvā evaṃ khippanisantino hutvā samāpajjituṃ na sakkhissantīti nesaṃ bhagavā nāgarājadamanaṃ nānujāni.

Nāgarājā ‘‘ahaṃ imassa samaṇassa nāsavātena lomakūpampi cāletuṃ nāsakkhi, mahiddhiko so samaṇo’’ti cintesi. Thero attabhāvaṃ vijahitvā supaṇṇarūpaṃ abhinimminitvā supaṇṇavātaṃ dassento nāgarājānaṃ anubandhi. Nāgarājā taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇaṃ abhinimminitvā ‘‘bhante, tumhākaṃ saraṇaṃ gacchāmī’’ti vadanto therassa pāde vandi. Thero ‘‘satthā, nanda, āgato, ehi gamissāmā’’ti nāgarājānaṃ dametvā nibbisaṃ katvā gahetvā bhagavato santikaṃ agamāsi. Nāgarājā bhagavantaṃ vanditvā ‘‘bhante, tumhākaṃ saraṇaṃ gacchāmī’’ti āha. Bhagavā ‘‘sukhī hohi, nāgarājā’’ti vatvā bhikkhusaṅghaparivuto anāthapiṇḍikassa nivesanaṃ agamāsi.

Anāthapiṇḍiko ‘‘kiṃ, bhante, atidivā āgatatthā’’ti āha. ‘‘Moggallānassa ca nandopanandassa ca saṅgāmo ahosī’’ti. ‘‘Kassa pana, bhante, jayo, kassa parājayo’’ti? ‘‘Moggallānassa jayo, nandassa parājayo’’ti. Anāthapiṇḍiko ‘‘adhivāsetu me, bhante, bhagavā sattāhaṃ ekapaṭipāṭiyā bhattaṃ sattāhaṃ therassa sakkāraṃ karissāmī’’ti vatvā sattāhaṃ buddhappamukhānaṃ pañcannaṃ bhikkhusatānaṃ mahāsakkāraṃ akāsi. Tena vuttaṃ – ‘‘nandopanandadamanena dīpetabbo’’ti.

Ekasmiñhi samaye pubbārāme visākhāya mahāupāsikāya kāritasahassagabbhapaṭimaṇḍite pāsāde bhagavati viharante…pe… saṃvejesi ca devatāti. Tena vuttaṃ –

‘‘Dharaṇimpi sugambhīraṃ, bahalaṃ duppadhaṃsiyaṃ;

Vāmaṅguṭṭhena khobheyyaṃ, iddhiyā pāramiṃ gato’’ti.

Tattha iddhiyā pāramiṃ gatoti vikubbaniddhiādiiddhiyā pariyosānaṃ gato patto.

395. Asmimānanti ahamasmi paññāsīlasamādhisampannotiādi asmimānaṃ na passāmi na akkhāmīti attho. Tadeva dīpento māno mayhaṃ na vijjatīti āha. Sāmaṇere upādāyāti sāmaṇere ādiṃ katvā sakale bhikkhusaṅghe garucittaṃ gāravacittaṃ ādarabahumānaṃ ahaṃ karomīti attho.

396. Aparimeyye ito kappeti ito amhākaṃ uppannakappato antarakappādīhi aparimeyye ekaasaṅkhyeyyassa upari satasahassakappamatthaketi attho. Yaṃ kammamabhinīharinti aggasāvakabhāvassa padaṃ puññasampattiṃ pūresiṃ. Tāhaṃ bhūmimanuppattoti ahaṃ taṃ sāvakabhūmiṃ anuppatto āsavakkhayasaṅkhātaṃ nibbānaṃ patto asmi amhīti attho.

397. Atthapaṭisambhidādayo catasso paṭisambhidā sotāpattimaggādayo aṭṭha vimokkhā iddhividhādayo cha abhiññāyo me mayā sacchikatā paccakkhaṃ katā. Buddhassa bhagavato ovādānusāsanīsaṅkhātaṃ sāsanaṃ mayā kataṃ sīlapaṭipattinipphādanavasena pariyosāpitanti attho.

Itthanti iminā pakārena heṭṭhā vuttakkamena. Evaṃ so ekasseva anomadassībuddhassa santike dvikkhattuṃ byākaraṇaṃ labhi. Kathaṃ? Heṭṭhā vuttanayena seṭṭhi hutvā tassa bhagavato santike laddhabyākaraṇo tato cuto sāmuddike nāgabhavane nibbatto tasseva bhagavato santike dīghāyukabhāvena upahāraṃ katvā nimantetvā bhojetvā mahāpūjaṃ akāsi. Tadāpi bhagavā byākaraṇaṃ kathesi. Sudanti padapūraṇe nipāto. Āyasmāti piyavacanaṃ garugāravādhivacanaṃ. Mahāmoggallānatthero imā apadānagāthāyo abhāsittha kathesi. Itīti parisamāpanatthe nipāto.

Mahāmoggallānattheraapadānavaṇṇanā samattā.

3-3. Mahākassapattheraapadānavaṇṇanā

Padumuttarassa bhagavatotyādikaṃ āyasmato mahākassapattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññasambhārāni upacinanto padumuttarabhagavato kāle haṃsavatīnagare vedeho nāma asītikoṭivibhavo kuṭumbiko ahosi. So buddhamāmako, dhammamāmako, saṅghamāmako, upāsako hutvā viharanto ekasmiṃ uposathadivase pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi.

Tasmiñca khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ nisabho’’ti etadagge ṭhapesi. Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ vanditvā ‘‘sve, bhante, mayhaṃ bhikkhaṃ adhivāsethā’’ti nimantesi. ‘‘Mahā kho, upāsaka, bhikkhusaṅgho’’ti. ‘‘Kittako, bhante’’ti? ‘‘Aṭṭhasaṭṭhibhikkhusatasahassa’’nti. ‘‘Bhante, ekaṃ sāmaṇerampi vihāre asesetvā mayhaṃ bhikkhaṃ gaṇhathā’’ti. Satthā adhivāsesi. Upāsako satthu adhivāsanaṃ ñatvā gehaṃ gantvā mahādānaṃ sajjetvā punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṅghaparivuto upāsakassa gharaṃ gantvā paññattāsane nisinno dakkhiṇodakāvasāne yāguādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi.

Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā ‘‘pattaṃ, bhante, dethā’’ti āha. Thero pattaṃ adāsi. ‘‘Bhante, idheva pavisatha, satthāpi gehe nisinno’’ti. ‘‘Na vaṭṭissati, upāsakā’’ti. So therassa pattaṃ gahetvā piṇḍapātassa pūretvā adāsi. Tato theraṃ anugantvā nivatto satthu santike nisīditvā evamāha – ‘‘mahānisabhatthero, bhante, ‘satthāpi gehe nisinno’ti vuttepi pavisituṃ na icchi. Atthi nu kho etassa tumhākaṃ guṇehi atirekaguṇo’’ti? Buddhānañca vaṇṇamaccheraṃ nāma natthi, tasmā satthā evamāha – ‘‘upāsaka, mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma, so bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati. Mayaṃ gāmantasenāsane vasāma, so araññeyeva vasati. Mayaṃ channe vasāma, so abbhokāseyeva vasatī’’ti bhagavā ‘‘ayañca ayañcetassa guṇo’’ti mahāsamuddaṃ pūrayamāno viya tassa guṇaṃ kathesi.

Upāsakopi pakatiyā jalamānadīpo telena āsitto viya suṭṭhutaraṃ pasanno hutvā cintesi – ‘‘kiṃ mayhaṃ aññāya sampattiyā, yaṃnūnāhaṃ anāgate ekassa buddhassa santike dhutavādānaṃ aggabhāvatthāya patthanaṃ karissāmī’’ti. So punapi satthāraṃ nimantetvā teneva niyāmena satta divase mahādānaṃ datvā sattame divase buddhappamukhassa mahābhikkhusaṅghassa ticīvarāni datvā satthu pādamūle nipajjitvā evamāha – ‘‘yaṃ me, bhante, satta divase dānaṃ dentassa mettaṃ kāyakammaṃ mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ, imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ anāgate ekassa buddhassa santike mahānisabhattherena pattaṭṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa adhikāro hotū’’ti. Satthā ‘‘mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho, no’’ti olokento samijjhanabhāvaṃ disvā āha – ‘‘manāpaṃ te ṭhānaṃ patthitaṃ, anāgate satasahassakappāvasāne gotamo nāma buddho uppajjissati, tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī’’ti byākāsi. Taṃ sutvā upāsako ‘‘buddhānaṃ dve kathā nāma natthī’’ti punadivase pattabbaṃ viya taṃ sampattiṃ amaññittha. So yāvatāyukaṃ dānaṃ datvā sīlaṃ samādāya rakkhitvā nānappakāraṃ puññakammaṃ katvā kālaṃkatvā sagge nibbatti.

Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavutikappe vipassisammāsambuddhe bandhumatīnagaraṃ upanissāya kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇabrāhmaṇakule nibbatti. Tasmiñca kāle vipassī bhagavā sattame saṃvacchare dhammaṃ kathesi, mahantaṃ kolāhalaṃ ahosi. Sakalajambudīpe devatā ‘‘satthā dhammaṃ kathessatī’’ti ārocesuṃ. Brāhmaṇo taṃ sāsanaṃ assosi. Tassa nivāsanasāṭako ekoyeva, tathā brāhmaṇiyā. Pārupanaṃ pana dvinnampi ekameva. So sakalanagare ‘‘ekasāṭakabrāhmaṇo’’ti paññāyi. So brāhmaṇo kenacideva kiccena brāhmaṇānaṃ sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ taṃ vatthaṃ pārupitvā gacchati, brāhmaṇīnaṃ sannipāte sati sayaṃ gehe acchati, brāhmaṇī taṃ vatthaṃ pārupitvā gacchati. Tasmiṃ pana divase so brāhmaṇiṃ āha – ‘‘bhoti, kiṃ tvaṃ rattiṃ dhammaṃ suṇissasi, udāhu divā’’ti? ‘‘Sāmi, ahaṃ mātugāmo bhīrukajātikā rattiṃ sotuṃ na sakkomi, divā sossāmī’’ti taṃ brāhmaṇaṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā upāsikāhi saddhiṃ vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinnā dhammaṃ sutvā upāsikāhi saddhiṃ agamāsi. Atha brāhmaṇo taṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā vihāraṃ gato.

Tasmiñca samaye satthā parisamajjhe alaṅkatadhammāsane nisinno cittabījaniṃ gahetvā ākāsagaṅgaṃ otārento viya sineruṃ manthaṃ katvā sāgaraṃ nimmanthento viya ca dhammakathaṃ kathesi. Brāhmaṇassa parisapariyantena nisinnassa dhammaṃ suṇantassa paṭhamayāmeyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji. So pārutavatthaṃ saṅgharitvā ‘‘dasabalassa dassāmī’’ti cintesi. Athassa ādīnavasahassaṃ dassayamānaṃ maccheraṃ uppajji. So ‘‘brāhmaṇiyā tuyhañca ekameva vatthaṃ, aññaṃ kiñci pārupanaṃ nāma natthi, apārupitvā bahi vicarituṃ na sakkomī’’ti sabbathāpi adātukāmo ahosi. Athassa nikkhante paṭhame majjhimayāmeti tatheva pīti uppajji. So tatheva cintetvā tatheva adātukāmo ahosi. Athassa majjhime yāme nikkhante pacchimayāmepi tatheva pīti uppajji. Tadā so maccheraṃ jinitvā vatthaṃ saṅgharitvā satthu pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena apphoṭetvā ‘‘jitaṃ me, jitaṃ me’’ti tikkhattuṃ nadi.

Tasmiṃ samaye bandhumā rājā dhammāsanassa pacchato antosāṇiyaṃ nisinno dhammaṃ suṇāti. Rañño ca nāma ‘‘jitaṃ me’’ti saddo amanāpo hoti. Rājā purisaṃ āṇāpesi ‘‘gaccha, bhaṇe, etaṃ puccha – ‘kiṃ so vadatī’’’ti? Brāhmaṇo tenāgantvā pucchito ‘‘avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti, na taṃ acchariyaṃ. Ahaṃ pana pacchato āgacchantassa kūṭagoṇassa muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ jinitvā pārutavatthaṃ dasabalassa adāsiṃ, taṃ me jitaṃ maccheraṃ acchariya’’nti āha. So āgantvā taṃ pavattiṃ rañño ārocesi. Rājā ‘‘amhe, bhaṇe, dasabalassa anurūpaṃ na jānāma, brāhmaṇo jānātī’’ti tassa pasīditvā vatthayugaṃ pesesi. Taṃ disvā brāhmaṇo cintesi – ‘‘rājā mayhaṃ tuṇhī nisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi, satthu guṇe paṭicca idaṃ uppannaṃ, satthuyeva anucchavika’’nti tampi vatthayugaṃ dasabalassa adāsi. Rājā ‘‘kiṃ brāhmaṇena kata’’nti pucchitvā ‘‘tampi tena vatthayugaṃ tathāgatasseva dinna’’nti sutvā aññānipi dve vatthayugāni pesesi, so tānipi satthu adāsi. Puna rājā ‘aññānipi cattārī’ti evaṃ vatvā yāva evaṃ dvattiṃsa vatthayugāni pesesi. Atha brāhmaṇo ‘‘idaṃ vaḍḍhetvā vaḍḍhetvā gahaṇaṃ viya hotī’’ti attano atthāya ekaṃ, brāhmaṇiyā ekanti dve vatthayugāni gahetvā, tiṃsa yugāni tathāgatasseva adāsi. Tato paṭṭhāya ca so satthu vissāsiko jāto.

Atha taṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā satasahassagghanakaṃ attano pārutaṃ rattakambalaṃ datvā āha – ‘‘ito paṭṭhāya imaṃ pārupitvā dhammaṃ suṇāhī’’ti. So ‘‘kiṃ me iminā kambalena imasmiṃ pūtikāye upanītenā’’ti cintetvā antogandhakuṭiyaṃ tathāgatassa mañcassa upari vitānaṃ katvā agamāsi. Athekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu santike nisīdi. Tasmiṃ khaṇe chabbaṇṇā buddharasmiyo kambale paṭihaññanti, kambalo ativiya virocittha. Rājā ullokento sañjānitvā āha – ‘‘amhākaṃ, bhante, esa kambalo, amhehi ekasāṭakabrāhmaṇassa dinno’’ti. ‘‘Tumhehi, mahārāja, brāhmaṇo pūjito, brāhmaṇena mayaṃ pūjitā’’ti. Rājā ‘‘brāhmaṇo yuttaṃ aññāsi, na maya’’nti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi ‘‘aṭṭhaṭṭhakaṃ nāma catusaṭṭhi hotī’’ti catusaṭṭhisalākabhattāni upaṭṭhapetvā yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti.

Puna tato cuto imasmiṃ kappe bhagavato koṇāgamanassa bhagavato kassapassa cāti dvinnaṃ antare bārāṇasiyaṃ kuṭumbiyakule nibbatto. So vaḍḍhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ vicarati. Tasmiñca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte saṅgharitvā ṭhapetumāraddho. So taṃ disvā ‘‘kasmā, bhante, saṅgharitvā ṭhapethā’’ti āha. ‘‘Anuvāto nappahotī’’ti. ‘‘Iminā, bhante, karothā’’ti uttarisāṭakaṃ datvā ‘‘nibbattanibbattaṭṭhāne me kāci hāni mā hotū’’ti patthanaṃ akāsi.

Gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya pāvisi. Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya – ‘‘evarūpaṃ bālaṃ yojanasate parivajjeyya’’nti patthanaṃ ṭhapesi. Sā gehaṅgaṇe ṭhitā sutvā ‘‘imāya dinnabhattaṃ esa mā bhuñjatū’’ti pattaṃ gahetvā bhattaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā ‘‘bāle, maṃ tāva akkosa vā pahara vā, evarūpassa pana dve asaṅkhyeyyāni pūritapāramissa paccekabuddhassa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yutta’’nti āha. Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā ‘‘tiṭṭhatha, bhante’’ti kalalaṃ chaḍḍetvā pattaṃ dhovitvā gandhacuṇṇena ubbaṭṭetvā paṇītabhattassa catumadhurassa ca pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ pattaṃ paccekabuddhassa hatthe ṭhapetvā ‘‘yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū’’ti patthanaṃ akāsi. Paccekabuddho anumoditvā ākāsaṃ pakkhandi. Tepi dve jāyampatikā yāvatāyukaṃ ṭhatvā tato cutā sagge nibbattiṃsu. Puna tato cavitvā upāsako kassapasammāsambuddhakāle bārāṇasiyaṃ asītikoṭivibhavasampanne kule nibbatti, itarāpi tādisasseva seṭṭhino dhītā hutvā nibbatti, tassa vayappattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe aniṭṭhavipākassa pāpakammassa ānubhāvena patikulaṃ paviṭṭhamattāya ummārantarato paṭṭhāya sakalaṃ gehaṃ ugghāṭitavaccakūpo viya duggandhaṃ jātaṃ. Kumāro ‘‘kassāyaṃ gandho’’ti pucchitvā ‘‘seṭṭhikaññāyā’’ti sutvā ‘‘nīharatha na’’nti tassāyeva kulagharaṃ pesesi. Sā teneva nīhārena sattasu ṭhānesu paṭinivatti.

Tena samayena kassapadasabalo parinibbāyi. Tassa satasahasagghanikāhi suvaṇṇiṭṭhakāhi yojanubbedhaṃ cetiyaṃ ārabhiṃsu. Tasmiṃ cetiye kariyamāne sā seṭṭhidhītā cintesi – ‘‘ahaṃ sattasu ṭhānesu paṭinivattā, kiṃ me jīvitenā’’ti attano ābharaṇabhaṇḍaṃ bhañjāpetvā suvaṇṇiṭṭhakaṃ kāresi ratanāyataṃ vidatthivitthiṇṇaṃ caturaṅgulubbedhaṃ. Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalapupphahatthake ādāya cetiyakaraṇaṭṭhānaṃ gatā. Tasmiñca khaṇe ekā iṭṭhakāpanti parikkhipitvā āgacchamānā ghaṭaniṭṭhakāya ūnā hoti. Seṭṭhidhītā vaḍḍhakiṃ āha ‘‘imaṃ me iṭṭhakaṃ ettha ṭhapethā’’ti. ‘‘Amma bhaddake, kāle āgatāsi, sayameva ṭhapehī’’ti. Sā āruyha telena haritālamanosilāpiṇḍaṃ yojetvā tena bandhanena iṭṭhakaṃ patiṭṭhapetvā upari aṭṭhahi uppalapupphahatthakehi pūjaṃ katvā vanditvā ‘‘nibbattanibbattaṭṭhāne me kāyato candanagandho vāyatu, mukhato uppalagandho’’ti patthanaṃ katvā cetiyaṃ vanditvā padakkhiṇaṃ katvā gehaṃ agamāsi.

Tasmiṃyeva khaṇe sā yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ ārabbha sati udapādi. Nagarepi nakkhattaṃ saṅghuṭṭhaṃ hoti. So upaṭṭhāke āha ‘‘idha ānītā seṭṭhidhītā kuhi’’nti? ‘‘Kulagehe, sāmī’’ti. ‘‘Ānetha naṃ, nakkhattaṃ kīḷissāmī’’ti. Te gantvā taṃ vanditvā ṭhitā. ‘‘Kiṃ, tātā, āgatatthā’’ti tāya puṭṭhā tassā taṃ pavattiṃ ācikkhiṃsu. ‘‘Tātā, mayā ābharaṇabhaṇḍehi cetiyaṃ pūjitaṃ, ābharaṇaṃ me natthī’’ti. Te gantvā seṭṭhiputtassa ārocesuṃ. ‘‘Ānetha naṃ, piḷandhanaṃ labhissatī’’ti. Te taṃ ānayiṃsu. Tassā saha gehapavesanena sakalagehaṃ candanagandho ceva uppalagandho ca vāyi. Seṭṭhiputto taṃ pucchi – ‘‘bhadde, tava sarīrato paṭhamaṃ duggandho vāyi, idāni pana te sarīrato candanagandho, mukhato uppalagandho vāyati, kimeta’’nti? Sā ādito paṭṭhāya attanā katakammaṃ ārocesi. Seṭṭhiputto ‘‘niyyānikaṃ vata buddhasāsana’’nti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena paṭicchādetvā tattha tattha rathacakkapamāṇehi suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā olambakā honti.

So tattha yāvatāyukaṃ ṭhatvā tato cuto sagge nibbattitvā, puna tato cavitvā bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti. Bhariyā panassa devalokato cavitvā rājakule jeṭṭharājadhītā hutvā nibbatti. Tesu vayappattesu kumārassa vasanagāme nakkhattaṃ saṅghuṭṭhaṃ. So mātaraṃ āha – ‘‘amma, sāṭakaṃ me dehi, nakkhattaṃ kīḷissāmī’’ti. Sā dhotavatthaṃ nīharitvā adāsi. ‘‘Amma, thūlamida’’nti āha. Sā aññaṃ nīharitvā adāsi. So tampi paṭikkhipi. Atha naṃ mātā āha – ‘‘tāta, yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa paṭilābhāya puñña’’nti. ‘‘Tena hi labhanaṭṭhānaṃ gacchāmi, ammā’’ti. ‘‘Putta, ahaṃ ajjeva tuyhaṃ bārāṇasinagararajjapaṭilābhaṃ icchāmī’’ti. So mātaraṃ vanditvā ‘‘gacchāmi, ammā’’ti. ‘‘Gaccha, tātā’’ti. So pana puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālaṅkatassa sattamo divaso hoti.

Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – ‘‘rañño ekā dhītāva atthi, putto natthi, arājakaṃ rajjaṃ nassissati, ko rājā bhavituṃ arahatī’’ti? ‘‘Tvaṃ hohi, tvaṃ hohī’’ti. Purohito āha – ‘‘bahuṃ oloketuṃ na vaṭṭati, phussarathaṃ vissajjessāmā’’ti. Te kumudavaṇṇe cattāro sindhave yojetvā pañcavidharājakakudhabhaṇḍaṃ setacchattañca tasmiṃ ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukho agamāsi. ‘‘Paricayena uyyānābhimukho gacchati, nivattemā’’ti keci āhaṃsu. Purohito ‘‘mā nivattayitthā’’ti āha. Ratho gantvā kumāraṃ padakkhiṇaṃ katvā āruhanasajjo hutvā aṭṭhāsi. Purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento ‘‘tiṭṭhatu ayaṃ dīpo, dvisahassaparittadīpavāresu catūsu mahādīpesu esa rajjaṃ kāretuṃ yutto’’ti vatvā ‘‘tūriyāni paggaṇhathā’’ti tikkhattuṃ tūriyāni paggaṇhāpeti.

Atha kumāro mukhaṃ vivaritvā olokento ‘‘kena kammena āgatatthā’’ti āha. ‘‘Deva, tumhākaṃ rajjaṃ pāpuṇātī’’ti. ‘‘Rājā vo kaha’’nti? ‘‘Devattaṃ gato, sāmī’’ti. ‘‘Kati divasā atikkantā’’ti? ‘‘Ajja sattamo divaso’’ti. ‘‘Putto vā dhītā vā natthī’’ti? ‘‘Dhītā atthi, deva, putto natthī’’ti. ‘‘Tena hi karissāmi rajja’’nti. Te tāvadeva abhisekamaṇḍapaṃ kāretvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu. Athassa katābhisekassa satasahassagghanakaṃ vatthaṃ upanayiṃsu. So ‘‘kimidaṃ, tātā’’ti āha. ‘‘Nivāsanavatthaṃ, devā’’ti. ‘‘Nanu, tātā, thūla’’nti? ‘‘Manussaparibhogavatthesu ito mudutaraṃ natthi, devā’’ti. ‘‘Tumhākaṃ rājā evarūpaṃ nivāsesī’’ti? ‘‘Āma, devā’’ti. ‘‘Na maññe puññavā tumhākaṃ rājā’’ti ‘‘suvaṇṇabhiṅgāraṃ āharatha, labhissāmi vattha’’nti suvaṇṇabhiṅgāraṃ āharāpetvā uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ gahetvā puratthimadisāyaṃ abbhukkiri. Ghanapathaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇapacchimauttaradisāyanti evaṃ catūsu disāsu abbhukkiri. Sabbadisāsu aṭṭhaaṭṭhakaṃ katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā ‘‘nandarañño vijite suttakantikā itthiyo ‘mā suttaṃ kantiṃsū’ti evaṃ bheriṃ carāpethā’’ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ abhiruyha mahāsampattiṃ anubhavi.

Evaṃ gacchante kāle devī rañño sampattiṃ disvā ‘‘aho vata tapassī’’ti kāruññākāraṃ dassesi. ‘‘Kimidaṃ, devī’’ti puṭṭhā ‘‘atimahatī, deva, te sampatti, atīte buddhānaṃ saddahitvā katakalyāṇassa phalaṃ, idāni anāgatassa paccayaṃ puññaṃ na karothā’’ti āha. Kassa dassāma, sīlavanto natthīti. ‘‘Asuñño, deva, jambudīpo arahantehi; tumhe, deva, dānaṃ sajjetha, ahaṃ arahante lacchāmī’’ti āha. Punadivase rājā pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā ‘‘sace etissāya disāya arahanto atthi, sve āgantvā amhākaṃ bhikkhaṃ gaṇhantū’’ti āha. Tassaṃ disāyaṃ arahanto nāhesuṃ, taṃ sakkāraṃ kapaṇayācakānaṃ adaṃsu.

Punadivase dakkhiṇadvāre sajjetvā tatheva dakkhiṇeyyaṃ nālattha, punadivasepi pacchimadvāre tatheva. Uttaradvāre sajjitadivasena pana deviyā tatheva nimantentiyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi – ‘‘mārisā, nandarājā tumhe nimanteti, adhivāsetha tassā’’ti. Te adhivāsetvā punadivase anotattadahe mukhaṃ dhovitvā ākāsenāgantvā uttaradvāre otariṃsu. Manussā disvā gantvā ‘‘pañcasatā, deva, paccekabuddhā āgatā’’ti rañño ārocesuṃ. Rājā saddhiṃ deviyā gantvā vanditvā paccekabuddhe pāsādaṃ āropetvā tatra nesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṅghattherassa, devī saṅghanavakassa pādamūle nipatitvā ‘‘ayyā, bhante, paccayehi na kilamissanti, mayañca puññena na parihāyissāmī, amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethā’’ti paṭiññaṃ kāretvā uyyāne pañca paṇṇasālāsatāni, pañca caṅkamanasatānīti sabbākārena nivāsanaṭṭhānāni sampādetvā tattha vasāpesuṃ.

Evaṃ kāle gacchante rañño paccante kupite rājā ‘‘ahaṃ paccantaṃ vūpasametuṃ gacchāmi, tvaṃ paccekabuddhesu mā pamajjā’’ti deviṃ ovaditvā gato. Tasmiṃ anāgateyeva paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho tiyāmarattiṃ jhānakīḷaṃ kīḷitvā aruṇuggamanasamaye ālambanaphalakaṃ ālambitvā ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Etenupāyena sesāpīti sabbeva parinibbutā. Punadivase devī paccekabuddhānaṃ nisīdanaṭṭhānāni sajjetvā pupphāni vikiritvā dhūpaṃ vāsetvā tesaṃ āgamanaṃ olokentī nisinnā āgamanaṃ adisvā purise pesesi – ‘‘gacchatha, tātā, jānātha kiṃ ayyānaṃ aphāsuka’’nti? Te gantvā mahāpadumassa paṇṇasālāya dvāraṃ vivaritvā tattha taṃ apassantā caṅkamanaṃ gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā ‘‘kālo, bhante’’ti āhaṃsu. Parinibbutasarīraṃ kiṃ kathessati, te ‘‘niddāyati maññe’’ti vatvā piṭṭhipāde hatthena parāmasitvā pādānaṃ sītalatāya ceva thaddhatāya ca parinibbutabhāvaṃ ñatvā dutiyassa santikaṃ gantvā tatheva ñatvā puna tatiyassāti evaṃ sabbepi parinibbutabhāvaṃ ñatvā rājakulaṃ āgamiṃsu. ‘‘Kahaṃ, tātā, paccekabuddhā’’ti puṭṭhā ‘‘parinibbutā, devī’’ti āhaṃsu. Devī kandantī rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā sādhukīḷitaṃ kāretvā paccekabuddhānaṃ sarīrakiccaṃ kāretvā dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpesi.

Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi – ‘‘kiṃ, bhadde, tvaṃ paccekabuddhesu na pamajjasi, nirogā ca ayyā’’ti? ‘‘Parinibbutā, devā’’ti. Taṃ sutvā rājā cintesi – ‘‘evarūpānampi paṇḍitānaṃ maraṇaṃ uppajjati, amhākaṃ kuto mokkhā’’ti? So nagaraṃ apavisitvā uyyānameva gantvā jeṭṭhaputtaṃ pakkosāpetvā tassa rajjaṃ niyyātetvā sayaṃ samaṇapabbajjaṃ pabbaji. Devīpi ‘‘raññe pabbajite ahaṃ kiṃ karissāmī’’ti tatheva uyyāne pabbaji. Dvepi jhānaṃ bhāvetvā tato cutā brahmaloke nibbattiṃsu.

Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahaṃ pāpuṇi. Satthari tattha paṭivasante ayaṃ pippalimāṇavo magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa bhariyāya kucchimhi nibbatto. Ayaṃ bhaddakāpilānī maddaraṭṭhe sāgalanagare kosiyagottabrāhmaṇassa bhariyāya kucchimhi nibbattā. Tesaṃ anukkamena vaḍḍhamānānaṃ pippalimāṇavassa vīsatime, bhaddāya soḷasame vaye sampatte mātāpitaro puttaṃ oloketvā ‘‘tāta, tvaṃ vayappatto, kulavaṃsaṃ patiṭṭhapetuṃ yutto’’ti ativiya nippīḷiyiṃsu. Māṇavo āha – ‘‘mayhaṃ sotapathe evarūpaṃ kathaṃ mā kathayittha, ahaṃ yāva tumhe dharatha, tāva paṭijaggissāmi, tumhākaṃ accayena nikkhamitvā pabbajissāmī’’ti. Te katipāhaṃ atikkamitvā puna kathayiṃsu. Sopi puna paṭikkhipi. Tato paṭṭhāya mātā nirantaraṃ kathetiyeva.

Māṇavo ‘‘mātaraṃ saññāpessāmī’’ti rattasuvaṇṇassa nikkhasahassaṃ datvā suvaṇṇakārehi itthirūpakaṃ kāretvā tassa majjanaghaṭṭanādikammapariyosāne taṃ rattavatthaṃ nivāsetvā suvaṇṇasampannehi pupphehi ceva nānālaṅkārehi ca alaṅkārāpetvā ‘‘amma, evarūpaṃ ārammaṇaṃ labhanto gehe vasissāmi, alabhanto na vasissāmī’’ti. Paṇḍitā brāhmaṇī cintesi – ‘‘mayhaṃ putto puññavā dinnadāno katābhinīhāro pubbe puññāni karonto na ekakova akāsi, addhā etena saha katapuññā suvaṇṇarūpakapaṭibhāgā bhavissatī’’ti. Aṭṭha brāhmaṇe pakkosāpetvā sabbabhogehi santappetvā suvaṇṇarūpakaṃ rathe āropetvā ‘‘gacchatha, tātā, yattha amhehi jātigottabhogādisamānakule evarūpaṃ dārikaṃ passatha, tattha idameva suvaṇṇarūpakaṃ saccākāraṃ katvā dethā’’ti uyyojesi.

Te ‘‘amhākaṃ nāma etaṃ kamma’’nti nikkhamitvā ‘‘kattha labhissāma, maddaraṭṭhaṃ nāma itthāgāraṃ, maddaraṭṭhaṃ gamissāmā’’ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Attha taṃ suvaṇṇarūpakaṃ nhānatitthe ṭhapetvā ekamantaṃ nisīdiṃsu. Atha bhaddāya dhātī bhaddaṃ nhāpetvā alaṅkaritvā sayaṃ nhāyituṃ udakatitthaṃ gantvā suvaṇṇarūpakaṃ disvā ‘‘kissāyaṃ avinītā idhāgantvā ṭhitā’’ti piṭṭhipasse paharitvā suvaṇṇarūpakaṃ ñatvā ‘‘ayyadhītā meti saññaṃ uppādesi, ayaṃ pana ayyadhītāya nivāsanapaṭiggahitāyapi asadisā’’ti āha. Atha naṃ te brāhmaṇā ‘‘evarūpā kira te sāmidhītā’’ti pucchiṃsu. Sā ‘‘imāya suvaṇṇapaṭimāya sataguṇena sahassaguṇena mayhaṃ ayyadhītā abhirūpatarā’’, tathā hi ‘‘appadīpepi dvādasahatthe gabbhe nisinnā sarīrobhāsena tamaṃ vidhamatī’’ti āha. ‘‘Tena hi tassā mātāpitūnaṃ santikaṃ gacchāmā’’ti suvaṇṇarūpakaṃ rathe āropetvā taṃ dhātiṃ anugantvā kosiyagottassa gharadvāre ṭhatvā āgamanaṃ ārocayiṃsu.

Brāhmaṇo paṭisanthāraṃ katvā ‘‘kuto āgatatthā’’ti pucchi. Te ‘‘magadharaṭṭhe mahātitthagāme kapilabrāhmaṇassa gharato iminā nāma kāraṇena āgatamhā’’ti āhaṃsu. ‘‘Sādhu, tātā, amhehi samajātigottavibhavo so brāhmaṇo, dassāma dārika’’nti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa sāsanaṃ pahiṇiṃsu – ‘‘laddhā no bhaddā nāma dārikā, kattabbaṃ jānāthā’’ti. Taṃ sāsanaṃ sutvā pippalimāṇavassa ārocayiṃsu ‘‘laddhā dārikā’’ti. Pippalimāṇavo ‘‘ahaṃ ‘na labhissantī’ti cintesiṃ, ime ‘laddhā’ti pesenti, anatthiko hutvā paṇṇaṃ pesessāmī’’ti rahogato paṇṇaṃ likhi ‘‘bhaddā attano jātigottabhogānurūpaṃ patiṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī’’ti. Bhaddāpi ‘‘asukassa kira maṃ dātukāmā’’ti sutvā rahogatā paṇṇaṃ likhi – ‘‘ayyaputto attano jātigottabhogānurūpaṃ dārikaṃ labhatu, ahaṃ pabbajissāmi, mā pacchā vippaṭisārī bhavāhī’’ti. Dvepi paṇṇāni antarāmagge samāgacchiṃsu. ‘‘Idaṃ kassa paṇṇa’’nti? ‘‘Pippalimāṇavena bhaddāya pahita’’nti. ‘‘Idaṃ kassā’’ti? ‘‘Bhaddāya pippalimāṇavassa pahita’’nti ca vutte te dvepi vācetvā ‘‘passatha dārakānaṃ kamma’’nti phāletvā araññe chaḍḍetvā aññaṃ taṃsamānaṃ paṇṇaṃ likhitvā ito etto ca pesesuṃ. Iti kumārassa kumārikāya ca sadisaṃ paṇṇaṃ lokassādarahitamevāti anicchamānānampi tesaṃ dvinnaṃ samāgamo ahosi.

Taṃdivasameva pippalimāṇavopi bhaddaṃ ekaṃ pupphadāmaṃ gaṇhāpesi. Bhaddāpi tāni sayanamajjhe ṭhapesi. Ubhopi bhuttasāyamāsā sayanaṃ āruhituṃ ārabhiṃsu. Tesu māṇavo dakkhiṇapassena sayanaṃ āruhi, bhaddā vāmapassena abhiruhitvā āha – ‘‘yassa passe pupphāni milāyanti, tassa rāgacittaṃ uppannanti vijānissāma, imaṃ pupphadāmaṃ na allīyitabba’’nti. Te pana aññamaññaṃ sarīrasamphassabhayena sakalarattiṃ niddaṃ anokkamantāva vītināmesuṃ. Divā pana hasitamattampi nākaṃsu. Te lokāmisena asaṃsaṭṭhā yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā tesu kālaṅkatesu vicārayiṃsu. Mahatī māṇavassa sampatti. Ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇaṃ eva magadhanāḷiyā dvādasanāḷimattaṃ laddhuṃ vaṭṭati. Yantabaddhāni saṭṭhi mahātaḷākāni, kammanto dvādasayojaniko, anurādhapurappamāṇā cuddasagāmā, cuddasa hatthānīkāni, cuddasa assānīkāni, cuddasa rathānīkāni.

So ekadivasaṃ alaṅkataassaṃ āruyha mahājanaparivuto kammantaṭṭhānaṃ gantvā khettakoṭiyaṃ ṭhito naṅgalehi chinnaṭṭhānato kākādayo sakuṇe gaṇḍuppādādike pāṇake uddharitvā khādante disvā ‘‘tātā, ime kiṃ khādantī’’ti pucchi. ‘‘Gaṇḍuppāde, ayyā’’ti. ‘‘Etehi katapāpaṃ kassa hotī’’ti? ‘‘Tumhākaṃ, ayyā’’ti. So cintesi – ‘‘sace etehi katapāpaṃ mayhaṃ hoti, kiṃ me karissati sattaasītikoṭidhanaṃ, dvādasayojanakammanto kiṃ karissati, kiṃ yantabaddhāni taḷākāni, kiṃ cuddasa gāmāni, sabbametaṃ bhaddāya kāpilāniyā niyyātetvā nikkhamma pabbajissāmī’’ti.

Bhaddā kāpilānī tasmiṃ khaṇe antaravatthusmiṃ tayo tilakumbhe pattharitvā dhātīhi parivutā nisinnā kāke tilapāṇake khādamāne disvā ‘‘ammā, kiṃ ime khādantī’’ti pucchi. ‘‘Pāṇake, ayye’’ti. ‘‘Akusalaṃ kassa hotī’’ti? ‘‘Tumhākaṃ, ayye’’ti. Sā cintesi – ‘‘mayhaṃ catuhatthaṃ vatthaṃ nāḷikodanamattañca laddhuṃ vaṭṭati, yadi panetaṃ etehi kataṃ akusalaṃ mayhaṃ hoti, bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ na sakkā, ayyaputte āgatamatteyeva sabbaṃ tassa niyyātetvā nikkhamma pabbajissāmī’’ti.

Māṇavo āgantvā nhatvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi, athassa cakkavattino anucchavikabhojanaṃ upanayiṃsu. Dvepi bhuñjitvā parijane nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha – ‘‘bhadde, imaṃ gharaṃ āgacchantī kittakaṃ dhanamāharasī’’ti? ‘‘Pañcapaṇṇāsa sakaṭasahassāni, ayyā’’ti. ‘‘Sabbaṃ taṃ, yā ca imasmiṃ ghare sattāsīti koṭiyo yantabaddhāni saṭṭhi taḷākānīti evamādibhedā sampatti atthi, taṃ sabbaṃ tuyheva niyyātemī’’ti. ‘‘Tumhe pana kuhiṃ gacchatha, ayyā’’ti? ‘‘Ahaṃ pabbajissāmī’’ti. ‘‘Ayya, ahampi tumhākaṃ āgamanaṃ olokayamānā nisinnā, ahampi pabbajissāmī’’ti. Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahanti. Te ‘‘pabbajissāmā’’ti vatvā antarāpaṇato kāsāyarasapītāni cīvarāni mattikāpatte ca āharāpetvā aññamaññaṃ kese ohāretvā ‘‘ye loke arahanto atthi, te uddissa amhākaṃ pabbajjā’’ti pabbajitvā thavikāsu patte pakkhipitvā aṃse laggetvā pāsādato otariṃsu. Gehe dāsesu ca kammakāresu ca na koci sañjāni.

Atha ne brāhmaṇagāmato nikkhamitvā dāsagāmadvārena gacchante ākappakutavasena dāsagāmavāsino sañjāniṃsu. Te rodantā pādesu patitvā ‘‘kiṃ amhe anāthe karotha, ayyā’’ti āhaṃsu. ‘‘Mayaṃ, bhaṇe, ‘tayo bhavā ādittapaṇṇasālā viyā’ti pabbajimha, sace tumhesu ekekaṃ bhujissaṃ karoma, vassasatampi nappahoti. Tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā’’ti vatvā tesaṃ rodantānaṃyeva pakkamiṃsu.

Thero purato gacchanto nivattitvā olokento cintesi – ‘‘ayaṃ bhaddā kāpilānī sakalajambudīpagghanikā itthī mayhaṃ pacchato āgacchati, ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya ‘ime pabbajitāpi vinā bhavituṃ na sakkonti, ananucchavikaṃ karontī’ti. Evaṃ koci pāpakena manasā padūsetvā apāyapūrako bhaveyya, imaṃ pahāya mayā gantuṃ vaṭṭatī’’ti cittaṃ uppādetvā purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi āgantvā vanditvā aṭṭhāsi. Atha naṃ āha – ‘‘bhadde, tādisiṃ itthiṃ mama pacchato āgacchantiṃ disvā ‘ime pabbajitāpi vinā bhavituṃ na sakkontī’ti amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya. Imasmiṃ dvedhāpathe tvaṃ etaṃ gaṇha, ahaṃ ekena gamissāmī’’ti. ‘‘Āma, ayya, mātugāmo ‘pabbajitānaṃ palibodho, pabbajitāpi vinā na bhavantī’ti amhākaṃ dosaṃ dasseyyu’’nti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha ‘‘satasahassakappapamāṇe addhāne kato mittasanthavo ajja bhijjati, tumheva dakkhiṇā nāma, tumhākaṃ dakkhiṇamaggo vaṭṭati, mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī’’ti vanditvā maggaṃ paṭipajji. Tesaṃ dvedhābhūtakāle ayaṃ mahāpathavī ‘‘ahaṃ cakkavāḷasinerupabbatādayo dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na sakkomī’’ti vadantī viya viravamānā akampittha. Ākāse asanisaddo viya pavatti, cakkavāḷapabbato unnādi.

Sammāsambuddhopi veḷuvanamahāvihāre kuṭiyaṃ nisinno pathavīkampanasaddaṃ sutvā ‘‘kissa nu kho pathavī kampatī’’ti āvajjento ‘‘pippalimāṇavo ca bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitā, tesaṃ viyogaṭṭhāne ubhinnaṃ guṇabalena ayaṃ pathavīkampo jāto, mayāpi etesaṃ saṅgahaṃ kātuṃ vaṭṭatī’’ti gandhakuṭito nikkhamma sayameva pattacīvaramādāya asītimahātheresu kañci anāpucchā tigāvutamaggaṃ paccuggamanaṃ katvā rājagahassa ca nālandāya ca antare bahuputtanigrodhamūle pallaṅkaṃ ābhujitvā nisīdi. Nisinno pana aññatarapaṃsukūliko viya anisīditvā buddhavesaṃ gahetvā asītihatthā buddharaṃsiyo vissajjento nisīdi. Iti tasmiṃ khaṇe paṇṇacchattasakaṭacakkakūṭāgārādippamāṇā buddharaṃsiyo ito cito ca vippharantiyo vidhāvantiyo candasahassasūriyasahassauggamanakālaṃ viya kurumānā taṃ vanantaraṃ ekobhāsaṃ akaṃsu. Dvattiṃsamahāpurisalakkhaṇasiriyā samujjalatārāgaṇena viya gaganaṃ, supupphitakamalakuvalayena viya salilaṃ vanantaraṃ virocittha. Nigrodharukkhassa khandho pakatiyā seto hoti, pattāni nīlāni pakkāni rattāni. Tasmiṃ pana divase sabbo nigrodho suvaṇṇavaṇṇova ahosi.

Mahākassapatthero taṃ disvā ‘‘ayaṃ amhākaṃ satthā bhavissati, imaṃ ahaṃ uddissa pabbajito’’ti diṭṭhaṭṭhānato paṭṭhāya onato gantvā tīsu ṭhānesu vanditvā ‘‘satthā me, bhante, bhagavā, sāvakohamasmi, satthā me, bhante, bhagavā, sāvakohamasmī’’ti (saṃ. ni. 2.154) āha. Atha naṃ bhagavā āha – ‘‘kassapa, sace tvaṃ imaṃ nipaccakāraṃ mahāpathaviyā kareyyāsi, sāpi dhāretuṃ na sakkuṇeyya. Tathāgatassa pana evaṃ guṇamahantataṃ jānatā tayā kato nipaccakāro mayhaṃ lomampi cāletuṃ na sakkoti. Nisīda, kassapa, dāyajjaṃ te dassāmī’’ti. Athassa bhagavā tīhi ovādehi upasampadaṃ adāsi. Datvā ca bahuputtanigrodhamūlato nikkhamitvā theraṃ pacchāsamaṇaṃ katvā maggaṃ paṭipajji. Satthu sarīraṃ dvattiṃsamahāpurisalakkhaṇavicittaṃ, mahākassapassa sattamahāpurisalakkhaṇapaṭimaṇḍitaṃ, so kañcananāvāya pacchābaddho viya satthu padānupadikaṃ anugañchi. Satthā thokaṃ maggaṃ gantvā maggā okkamma aññatarasmiṃ rukkhamūle nisajjākāraṃ dassesi. Thero ‘‘satthā nisīditukāmo’’ti ñatvā attano paṭapilotikaṃ saṅghāṭiṃ catugguṇaṃ katvā paññapesi.

Satthā tattha nisīditvā hatthena cīvaraṃ parimajjanto ‘‘mudukā kho tyāyaṃ, kassapa, paṭapilotikā saṅghāṭī’’ti āha (saṃ. ni. 2.154). So ‘‘satthā me saṅghāṭiyā mudubhāvaṃ kathesi, pārupitukāmo bhavissatī’’ti ñatvā ‘‘pārupatu, bhante, bhagavā saṅghāṭi’’nti āha. ‘‘Kiṃ tvaṃ pārupissasi, kassapā’’ti? ‘‘Tumhākaṃ nivāsanaṃ labhanto pārupissāmi, bhante’’ti. ‘‘Kiṃ pana tvaṃ, kassapa, imaṃ paribhogajiṇṇaṃ paṃsukūlaṃ dhāretuṃ sakkhissasi, mayā hi imassa paṃsukūlassa gahitadivase udakapariyantaṃ katvā mahāpathavī kampi, imaṃ buddhaparibhogajiṇṇacīvaraṃ nāma na sakkā parittaguṇena dhāretuṃ, paṭibalenevidaṃ paṭipattipūraṇasamatthena jātipaṃsukūlikena dhāretuṃ vaṭṭatī’’ti vatvā therena saddhiṃ cīvaraṃ parivattesi.

Evaṃ cīvaraṃ parivattetvā therassa cīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero. Tasmiṃ khaṇe acetanāpi ayaṃ mahāpathavī ‘‘dukkaraṃ, bhante, akattha, attano pārutacīvaraṃ sāvakena parivattitapubbaṃ nāma nāhosi, ahaṃ tumhākaṃ guṇaṃ dhāretuṃ na sakkomī’’ti vadantī viya udakapariyantaṃ katvā kampi. Theropi ‘‘laddhaṃ me buddhānaṃ paribhogacīvaraṃ, kiṃ me idāni uttari kattabba’’nti unnatiṃ akatvā satthu santikeyeva terasa dhutaguṇe samādāya sattadivasamattaṃ puthujjano ahosi. Aṭṭhame divase saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha naṃ satthā ‘‘kassapo, bhikkhave, candūpamo kulāni upasaṅkamati, apakasseva kāyaṃ apakassa cittaṃ niccanavako kulesu appagabbho’’ti (saṃ. ni. 2.146) evamādinā pasaṃsitvā aparabhāge ariyagaṇamajjhe nisinno ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo’’ti (a. ni. 1.188, 191) dhutavādānaṃ aggaṭṭhāne ṭhapesi.

398. Evaṃ bhagavatā etadaggaṭṭhāne ṭhapito āyasmā mahākassapo mahāsāvakabhāvaṃ patto attano pubbakammaṃ saritvā somanassavasenaṃ pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Tattha padumuttarassāti tassa kira bhagavato mātukucchito nikkhamanakālato paṭṭhāya pādānaṃ nikkhepanasamaye akkantakkantapāde satasahassapattā padumā pathaviṃ bhinditvā uṭṭhahiṃsu. Tasmāssa taṃ nāmaṃ ahosi. Sakalasattanikāyesu ekekena satasatapuññe kate tassa puññassa sataguṇapuññānaṃ katattā bhagavatoti attho. Lokajeṭṭhassa tādinoti sattalokassa padhānabhūtassa iṭṭhāniṭṭhesu akampiyabhāvaṃ pattattā tādino. Nibbute lokanāthamhīti sattalokassa paṭisaraṇabhūte bhagavati khandhaparinibbānena parinibbute, adassanaṃ gateti attho. Pūjaṃ kubbanti santhunoti sadevakassa lokassa sāsanato ‘‘satthā’’ti laddhanāmassa bhagavato sādhukīḷaṃ kīḷantā pūjaṃ karontīti sambandho.

399. Aggiṃ cinantī janatāti janasamūhā āḷāhanatthāya aggiṃ cinantā rāsiṃ karontā āsamantato moditā santuṭṭhā pakārena moditā santuṭṭhā pūjaṃ karontīti sambandho. Tesu saṃvegajātesūti tesu janasamūhesu saṃvegappattesu utrāsaṃ labhantesu me mayhaṃ pīti hāso udapajjatha pātubhavīti attho.

400. Ñātimitte samānetvāti mama bandhusahāye samānetvā rāsiṃ katvā. Mahāvīro bhagavā parinibbuto adassanaṃ agamāsīti idaṃ vacanaṃ abraviṃ kathesinti sambandho. Handa pūjaṃ karomaseti handāti vossaggatthe nipāto, tena kāraṇena mayaṃ sabbe samāgatā pūjaṃ karomāti attho. Seti nipāto.

401. Sādhūti te paṭissutvāti te mama ñātimittā sādhu iti sundaraṃ bhaddakaṃ iti paṭisuṇitvā mama vacanaṃ sampaṭichitvā me mayhaṃ bhiyyo atirekaṃ hāsaṃ pītiṃ janiṃsu uppādesunti attho.

402. Tato attano katapuññasañcayaṃ dassento buddhasmiṃ lokanāthamhītiādimāha. Satahatthaṃ uggataṃ ubbiddhaṃ diyaḍḍhahatthasataṃ vitthataṃ, vimānaṃ nabhasi ākāse uggataṃ agghiyaṃ, sukataṃ sundarākārena kataṃ, katvā kāretvā ca puññasañcayaṃ puññarāsiṃ kāhāsiṃ akāsinti sambandho.

403. Katvāna agghiyaṃ tatthāti tasmiṃ cetiyapūjanaṭṭhāne tālapantīhi tālapāḷīhi cittitaṃ sobhitaṃ agghiyaṃ katvāna kāretvā ca sakaṃ cittaṃ attano cittaṃ pasādetvā cetiyaṃ pūjayuttamanti uttamaṃ buddhadhātunidhāpitaṃ cetiyaṃ pūjayinti sambandho.

404. Tassa cetiyassa mahimaṃ dassento aggikkhandhovātiādimāha. Tattha aggikkhandhovāti ākāse jalamāno aggikkhandhova aggirāsi iva taṃ cetiyaṃ sattahi ratanehi jalati phullito vikasitapuppho sālarukkharājā iva ākāse indalaṭṭhīva indadhanu iva ca catuddisā catūsu disāsu obhāsati vijjotatīti sambandho.

405. Tattha cittaṃ pasādetvāti tasmiṃ jotamānadhātugabbhamhi cittaṃ manaṃ pasādetvā somanassaṃ katvā tena cittappasādena bahuṃ anekappakāraṃ kusalaṃ puññaṃ katvāna ‘‘dhātugabbhe ca sāsane ca ettakāni puññāni mayā katānī’’ti evaṃ puññakammaṃ saritvāna kālaṃkatvā tidasaṃ tāvatiṃsabhavanaṃ suttappabuddho viya ahaṃ upapajjiṃ jātoti sambandho.

406. Attano uppannadevaloke laddhasampattiṃ dassento sahassayuttantiādimāha. Tattha hayavāhiṃ sindhavasahassayojitaṃ dibbarathaṃ adhiṭṭhito. Sattahi bhūmīhi saṃ suṭṭhu uggataṃ ubbiddhaṃ uccaṃ mayhaṃ bhavanaṃ vimānaṃ ahosīti attho.

407. Tasmiṃ vimāne sabbasovaṇṇamayā sakalasovaṇṇamayāni kūṭāgārasahassāni ahuṃ ahesunti attho. Sakatejena attano ānubhāvena sabbā dasa disā pabhāsayaṃ obhāsentāni jalanti vijjotantīti sambandho.

408. Tasmiṃ mayhaṃ pātubhūtavimāne aññepi niyyūhā pamukhasālāyo santi vijjanti. Kiṃ bhūtā? Lohitaṅgamayā rattamaṇimayā tadā tepi niyyūhā catasso disā ābhāya pabhāya jotantīti sambandho.

410. Sabbe deve sakalachadevaloke deve abhibhomi abhibhavāmi. Kassa phalanti ce? Mayā katassa puññakammassa idaṃ phalanti attho.

411. Tato manussasampattiṃ dassento saṭṭhikappasahassamhītiādimāha. Tattha ito kappato heṭṭhā saṭṭhisahassakappamatthake cāturanto catumahādīpavanto vijitāvī sabbaṃ paccatthikaṃ vijitavanto ahaṃ ubbiddho nāma cakkavattī rājā hutvā pathaviṃ āvasiṃ rajjaṃ kāresinti sambandho.

412-4. Tatheva bhaddake kappeti pañcabuddhapaṭimaṇḍitattā bhaddake nāma kappe. Tiṃsakkhattuṃ tiṃsajātiyā catudīpamhi issaro padhāno cakkaratanādīhi sattahi ratanehi sampanno samaṅgībhūto sakakammābhiraddho attano kamme dasa rājadhamme abhiraddho allīno cakkavattī rājā amhī ahosinti sambandho. Attano cakkavattikāle anubhūtasampattiṃ dassento ‘‘tatthāpi bhavanaṃ mayha’’ntiādimāha. Tattha tasmiṃ cakkavattirajjamhi mayhaṃ bhavanaṃ mama pāsādaṃ indalaṭṭhīva uggataṃ ākāse ṭhitavijjotamānā vijjullatā iva uggataṃ sattabhūmikādibhedehi uccaṃ āyāmato dīghato ca uccato ca catuvīsatiyojanaṃ vitthārato dvādasayojanaṃ ahosīti sambandho. Sabbesaṃ janānaṃ manaṃ allīnabhāvena rammaṇaṃ nāma nagaraṃ ahosīti attho. Daḷhehi dvādasahatthehi vā tiṃsahatthehi vā uccehi pākāratoraṇehi sampannanti dasseti.

415-20. Tadaḍḍhakaṃ tato aḍḍhakaṃ aḍḍhatiyasatayojananti attho. Pakkhittā paṇṇavīsatīti vīsatiāpaṇapakkhittaṃ nirantaraṃ vīthiparicchedanti attho. Brāhmaññakulasambhūtoti brāhmaṇakule sujāto. Sesaṃ vuttanayattā suviññeyyamevāti.

Mahākassapattheraapadānavaṇṇanā samattā.

3-4. Anuruddhattheraapadānavaṇṇanā

Sumedhaṃ bhagavantāhantiādikaṃ āyasmato anuruddhattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle vibhavasampanne kuṭumbikakule nibbatti. Vayappatto ekadivasaṃ vihāraṃ gantvā satthu santike dhammaṃ suṇanto satthārā ekaṃ bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ dānaṃ patthetvā satasahassabhikkhuparivārassa bhagavato sattāhaṃ mahādānaṃ pavattetvā sattame divase bhagavato bhikkhusaṅghassa ca uttamāni vatthāni datvā paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā ‘‘anāgate gotamassa sammāsambuddhassa sāsane dibbacakkhukānaṃ aggo bhavissatī’’ti byākāsi. Sopi tattha puññāni karonto satthari parinibbute sattayojanike kanakathūpe bahukaṃsapātiyo dīparukkhehi dīpakapallikāhi ca ‘‘dibbacakkhuñāṇassa upanissayo hotū’’ti uḷāraṃ dīpapūjaṃ akāsi. Evaṃ yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle bārāṇasiyaṃ kuṭumbikagehe nibbattitvā viññutaṃ patto satthari parinibbute niṭṭhite yojanike kanakathūpe bahukaṃsapātiyo sappimaṇḍassa pūretvā majjhe ca ekekaṃ guḷapiṇḍaṃ ṭhapetvā mukhavaṭṭiyā mukhavaṭṭiṃ phusāpento cetiyaṃ parikkhipāpesi. Attanā gahitakaṃsapātiṃ sappimaṇḍassa pūretvā sahassavaṭṭiyo jālāpetvā sīse ṭhapetvā sabbarattiṃ cetiyaṃ anupariyāyi.

Evaṃ tasmimpi attabhāve yāvajīvaṃ kusalaṃ katvā devaloke nibbattitvā tattha yāvatāyukaṃ ṭhatvā tato cuto anuppanne buddhe bārāṇasiyaṃyeva duggatakule nibbatti, ‘‘annabhāro’’tissa nāmaṃ ahosi. So sumanaseṭṭhissa nāma gehe kammaṃ karonto jīvati. Ekadivasaṃ so upariṭṭhaṃ nāma paccekabuddhaṃ nirodhasamāpattito vuṭṭhāya gandhamādanapabbatato ākāsenāgantvā bārāṇasīnagaradvāre otaritvā cīvaraṃ pārupitvā nagare piṇḍāya carantaṃ disvā pasannamānaso pattaṃ gahetvā attano atthāya ṭhapitaṃ bhāgabhattaṃ patte pakkhipitvā paccekabuddhassa dātukāmo ārabhi. Bhariyāpissa attano bhāgabhattañca tattheva pakkhipi. So taṃ netvā paccekabuddhassa hatthe ṭhapesi. Paccekabuddho taṃ gahetvā anumodanaṃ katvā pakkāmi. Taṃ divasaṃ sumanaseṭṭhissa chatte adhivatthā devatā – ‘‘aho dānaṃ, paramadānaṃ, upariṭṭhe suppatiṭṭhita’’nti mahāsaddena anumodi. Taṃ sutvā sumanaseṭṭhi – ‘‘evaṃ devatāya anumoditaṃ idameva uttamadāna’’nti cintetvā tattha pattiṃ yāci. Annabhāro pana tassa pattiṃ adāsi. Tena pasannacitto sumanaseṭṭhi tassa sahassaṃ datvā ‘‘ito paṭṭhāya tuyhaṃ sahatthena kammakaraṇakiccaṃ natthi, patirūpaṃ gehaṃ katvā niccaṃ vasāhī’’ti āha.

Yasmā nirodhasamāpattito vuṭṭhitassa paccekabuddhassa dinnapiṇḍapāto taṃ divasameva uḷāravipāko hoti, tasmā sumanaseṭṭhi rañño santikaṃ gacchanto taṃ gahetvā agamāsi. Rājā pana taṃ ādaravasena olokesi. Seṭṭhi – ‘‘mahārāja, ayaṃ oloketabbayuttoyevā’’ti vatvā tadā tena katakammaṃ attanāpissa sahassadinnabhāvañca kathesi. Taṃ sutvā rājā tassa tussitvā sahassaṃ datvā ‘‘asukasmiṃ ṭhāne gehaṃ katvā vasāhī’’ti gehaṭṭhānamassa āṇāpesi. Tassa taṃ ṭhānaṃ sodhāpentassa mahantā mahantā nidhikumbhiyo uṭṭhahiṃsu. So tā disvā rañño ārocesi. Rājā sabbaṃ dhanaṃ uddharāpetvā rāsikataṃ disvā – ‘‘ettakaṃ dhanaṃ imasmiṃ nagare kassa gehe atthī’’ti pucchi. ‘‘Na kassaci, devā’’ti. ‘‘Tena hi ayaṃ annabhāro imasmiṃ nagare mahādhanaseṭṭhi nāma hotū’’ti taṃ divasameva tassa seṭṭhichattaṃ ussāpesi.

So seṭṭhi hutvā yāvajīvaṃ kalyāṇakammaṃ katvā devaloke nibbatto, dīgharattaṃ devamanussesu saṃsaritvā amhākaṃ bhagavato uppajjanakakāle kapilavatthunagare sukkodanasakkassa gehe paṭisandhiṃ gaṇhi. Tassa jātassa anuruddhoti nāmaṃ akaṃsu. So mahānāmasakkassa kaniṭṭhabhātā bhagavato cūḷapitu putto paramasukhumālo mahāpuñño ahosi. Suvaṇṇapātiyaṃyeva cassa bhattaṃ uppajji. Athassa mātā ekadivasaṃ ‘‘mama putto natthīti padaṃ na jānāti, taṃ jānāpessāmī’’ti cintetvā ekaṃ suvaṇṇapātiṃ tucchakaṃyeva aññāya suvaṇṇapātiyā pidahitvā tassa pesesi, antarāmagge devatā taṃ, dibbapūvehi pūresuṃ. Evaṃ mahāpuñño tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu alaṅkatanāṭakitthīhi parivuto devo viya mahāsampattiṃ anubhavi.

Amhākampi bodhisatto tasmiṃ samaye tusitapurā cavitvā suddhodanamahārājassa aggamahesiyā kucchimhi nibbattitvā anukkamena vuddhippatto ekūnatiṃsa vassāni agāramajjhe vasitvā mahābhinikkhamanaṃ nikkhamitvā anukkamena paṭividdhasabbaññutaññāṇo bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane migadāye dhammacakkaṃ pavattetvā lokānuggahaṃ karonto rājagahaṃ gantvā veḷuvane vihāsi. Tadā suddhodanamahārājā – ‘‘putto kira me rājagahaṃ anuppatto; gacchatha, bhaṇe, mama puttaṃ ānethā’’ti sahassasahassaparivāre dasa amacce pesesi. Te sabbe ehibhikkhupabbajjāya pabbajiṃsu. Tesu udāyittherena cārikāgamanaṃ āyācito bhagavā vīsatisahassakhīṇāsavaparivuto rājagahato nikkhamitvā kapilavatthupuraṃ gantvā ñātisamāgame anekāni pāṭihāriyāni dassetvā pāṭihāriyavicittaṃ dhammadesanaṃ kathetvā mahājanaṃ amatapānaṃ pāyetvā dutiyadivase pattacīvaramādāya nagaradvāre ṭhatvā ‘‘kiṃ nu kho kulanagaraṃ āgatānaṃ sabbabuddhānaṃ āciṇṇa’’nti āvajjamāno ‘‘sapadānaṃ piṇḍāya caraṇaṃ āciṇṇa’’nti ñatvā sapadānaṃ piṇḍāya carati. Rājā ‘‘putto te piṇḍāya caratī’’ti sutvā turitaturito āgantvā antaravīthiyaṃ dhammaṃ sutvā attano nivesanaṃ pavesetvā mahantaṃ sakkārasammānaṃ akāsi. Bhagavā tattha kattabbaṃ ñātisaṅgahaṃ katvā rāhulakumāraṃ pabbājetvā nacirasseva kapilavatthunagarato mallaraṭṭhe cārikaṃ caramāno anupiyambavanaṃ pāpuṇi.

Tasmiṃ samaye suddhodanamahārājā sākiyagaṇaṃ sannipātetvā āha – ‘‘sace mama putto agāraṃ ajjhāvasissa, rājā abhavissa cakkavattī sattaratanasampanno khattiyagaṇaparivāro, nattāpi me rāhulakumāro khattiyagaṇena saddhiṃ taṃ parivāretvā acarissa, tumhepi etamatthaṃ jānātha. Idāni pana mama putto buddho jāto, khattiyāvāssa parivārā hontu, tumhe ekekakulato ekekaṃ dārakaṃ dethā’’ti. Evaṃ vutte ekappahāreneva dveasītisahassakhattiyakumārā pabbajiṃsu.

Tasmiṃ samaye mahānāmo sakko kuṭumbasāmiko, so attano kaniṭṭhaṃ anuruddhaṃ sakkaṃ upasaṅkamitvā etadavoca – ‘‘etarahi, tāta anuruddha, abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti, amhākañca kulā natthi koci agārasmā anagāriyaṃ pabbajito, tena hi tvaṃ vā pabbajāhi, ahaṃ vā pabbajissāmī’’ti. Taṃ sutvā anuruddho gharāvāse ruciṃ akatvā attasattamo agārasmā anagāriyaṃ pabbajito. Tassa pabbajjānukkamo saṅghabhedakakkhandhake (cūḷava. 330 ādayo) āgatoyeva. Evaṃ anupiyaṃ gantvā pabbajitesu pana tesu tasmiṃyeva antovasse bhaddiyatthero arahattaṃ pāpuṇi, anuruddhatthero dibbacakkhuṃ nibbattesi, devadatto aṭṭha samāpattiyo nibbattesi, ānandatthero sotāpattiphale patiṭṭhāsi, bhagutthero ca kimilatthero ca pacchā arahattaṃ pāpuṇiṃsu. Tesaṃ sabbesampi therānaṃ attano attano āgataṭṭhānesu pubbapatthanābhinīhāro āvi bhavissati. Ayaṃ anuruddhatthero dhammasenāpatissa santike kammaṭṭhānaṃ gahetvā cetiyaraṭṭhe pācīnavaṃsadāyaṃ gantvā samaṇadhammaṃ karonto satta mahāpurisavitakke vitakkesi, aṭṭhame kilamati. Satthā ‘‘anuruddho aṭṭhame mahāpurisavitakke kilamatī’’ti ñatvā ‘‘tassa saṅkappaṃ pūressāmī’’ti tattha gantvā paññattavarabuddhāsane nisinno aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā catupaccayasantosabhāvanārāmapaṭimaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ kathetvā ākāse uppatitvā bhesakalāvanameva gato.

Thero tathāgate gatamatteyeva tevijjo mahākhīṇāsavo hutvā ‘‘satthā mayhaṃ manaṃ jānitvā āgantvā aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā adāsi, so ca me manoratho matthakaṃ patto’’ti buddhānaṃ dhammadesanaṃ attano ca paṭivedhadhammaṃ ārabbha imā udānagāthā abhāsi –

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Manomayena kāyena, iddhiyā upasaṅkami.

‘‘Yadā me ahu saṅkappo, tato uttari desayi;

Nippapañcarato buddho, nippapañcamadesayi.

‘‘Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. (theragā. 901-903);

Atha naṃ aparabhāge satthā jetavane mahāvihāre viharanto ‘‘dibbacakkhukānaṃ bhikkhūnaṃ anuruddho aggo’’ti (a. ni. 1.192) aggaṭṭhāne ṭhapesi.

421. Evaṃ so bhagavato santikā dibbacakkhukānaṃ aggaṭṭhānaṃ labhitvā attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento sumedhaṃ bhagavantāhantiādimāha. Tattha sundarā upaṭṭhāpanapaññā maggaphalapaññā vipassanāpaññā catupaṭisambhidādisaṅkhātā medhā yassa bhagavato so sumedho, taṃ sumedhaṃ bhāgyasampannattā bhagavantaṃ lokassa jeṭṭhaṃ seṭṭhaṃ padhānabhūtaṃ saṃsārato paṭhamaṃ niggataṃ narānaṃ āsabhaṃ purecārikaṃ vūpakaṭṭhaṃ vivekabhūtaṃ gaṇasaṅgaṇikārāmato apagataṃ viharantaṃ ahaṃ addasanti sambandho.

422. Sabbadhammānaṃ sayameva buddhattā sambuddhaṃ, upagantvāna samīpaṃ gantvāti attho. Añjaliṃ paggahetvānāti dasaṅgulipuṭaṃ muddhani katvāti attho. Sesaṃ uttānatthameva.

430. Divā rattiñca passāmīti tadā devaloke ca manussaloke ca uppannakāle maṃsacakkhunā samantato yojanaṃ passāmīti attho.

431. Sahassalokaṃ ñāṇenāti paññācakkhunā sahassacakkavāḷaṃ passāmīti attho. Satthu sāsaneti idāni gotamassa bhagavato sāsane. Dīpadānassa dīpapūjāya idaṃ phalaṃ, iminā phalena dibbacakkhuṃ anuppatto paṭiladdho uppādesinti attho.

Anuruddhattheraapadānavaṇṇanā samattā.

3-5. Puṇṇamantāṇiputtattheraapadānavaṇṇanā

Ajjhāyako mantadharotiādikaṃ āyasmato puṇṇassa mantāṇiputtattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare brāhmaṇamahāsālakule nibbattitvā anukkamena viññutaṃ patto. Aparabhāge padumuttare bhagavati uppajjitvā bodhaneyyānaṃ dhammaṃ desente heṭṭhā vuttanayena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante nisīditvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ dhammakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā ‘‘mayāpi anāgate evarūpena bhavituṃ vaṭṭatī’’ti cintetvā desanāvasāne uṭṭhitāya parisāya satthāraṃ upasaṅkamitvā nimantetvā heṭṭhā vuttanayena mahāsakkāraṃ katvā bhagavantaṃ evamāha – ‘‘bhante, ahaṃ iminā adhikārena na aññaṃ sampattiṃ patthemi, yathā paneso bhikkhu sattamadivasamatthake tumhehi dhammakathikānaṃ aggaṭṭhāne ṭhapito, evaṃ ahampi anāgate ekassa buddhassa sāsane dhammakathikānaṃ aggo bhaveyya’’nti patthanaṃ akāsi. Satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ disvā ‘‘anāgate kappasatasahassamatthake gotamo nāma buddho uppajjissati, tassa sāsane pabbajitvā tvaṃ dhammakathikānaṃ aggo bhavissasī’’ti byākāsi.

So yāvatāyukaṃ kalyāṇakammaṃ katvā tato cuto kappasatasahassaṃ puññasambhāraṃ sambharanto devamanussesu saṃsaritvā amhākaṃ bhagavato kāle kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule aññāsikoṇḍaññattherassa bhāgineyyo hutvā nibbatti. Tassa puṇṇoti nāmaṃ akaṃsu. So satthari abhisambodhiṃ patvā pavattitavaradhammacakke anukkamena rājagahaṃ upanissāya viharante aññāsikoṇḍaññassa santike pabbajitvā laddhūpasampado padhānamanuyuñjanto sabbaṃ pabbajitakiccaṃ matthakaṃ pāpetvā ‘‘dasabalassa santikaṃ gamissāmī’’ti mātulattherena saddhiṃ satthu santikaṃ āgantvā kapilavatthusāmantāyeva ohiyitvā yoniso manasikāre kammaṃ karonto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi.

Tassa pana puṇṇattherassa santike pabbajitā kulaputtā pañcasatā ahesuṃ. Thero te dasakathāvatthūhi ovadi. Tepi sabbe dasakathāvatthūhi ovaditā tassa ovāde ṭhatvā arahattaṃ pāpuṇitvā attano pabbajitakiccaṃ matthakappattaṃ ñatvā upajjhāyaṃ upasaṅkamitvā āhaṃsu – ‘‘bhante, mayaṃ pabbajitakiccassa matthakaṃ pattā, dasannañca kathāvatthūnaṃ lābhino, samayo dāni no dasabalaṃ passitu’’nti, thero tesaṃ vacanaṃ sutvā cintesi – ‘‘mayhaṃ dasakathāvatthulābhitaṃ satthā jānāti. Ahaṃ dhammaṃ desento dasakathāvatthūni amuñcitvāva desemi, mayi ca gacchante sabbepime bhikkhū maṃ parivāretvā gacchissanti, evaṃ me gaṇena saddhiṃ gantvā ayuttaṃ dasabalaṃ passituṃ, ime tāva dasabalaṃ passituṃ gacchantū’’ti. Atha te evamāha – ‘‘āvuso, tumhe purato gantvā dasabalaṃ passatha, mama vacanena tathāgatassa pāde vandatha, ahampi tumhākaṃ gatamaggena āgacchissāmī’’ti. Tepi therā sabbe dasabalassa jātibhūmiraṭṭhavāsino sabbe khīṇāsavā sabbe dasakathāvatthulābhino upajjhāyassa ovādaṃ acchinditvā theraṃ vanditvā anupubbena cārikaṃ carantā saṭṭhiyojanamaggaṃ atikkamma rājagahe veḷuvanamahāvihāraṃ gantvā dasabalassa pāde vanditvā ekamantaṃ nisīdiṃsu. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammoditunti bhagavā tehi saddhiṃ ‘‘kacci, bhikkhave, khamanīya’’ntiādinā nayena madhurapaṭisanthāraṃ katvā ‘‘kuto ca tumhe, bhikkhave, āgatatthā’’ti pucchitvā puna tehi ‘‘jātibhūmito’’ti vutte ‘‘ko nu kho, bhikkhave, jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito ‘attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā’’’ti (ma. ni. 1.252) dasakathāvatthulābhiṃ bhikkhuṃ pucchi. Tepi ‘‘puṇṇo nāma, bhante, āyasmā mantāṇiputto’’ti ārocayiṃsu.

Tesaṃ kathaṃ sutvā āyasmā sāriputto theraṃ dassanakāmo ahosi. Atha satthā rājagahato sāvatthiṃ agamāsi. Puṇṇattheropi dasabalassa tattha āgatabhāvaṃ sutvā ‘‘satthāraṃ passissāmī’’ti gantvā antogandhakuṭiyaṃyeva tathāgataṃ sampāpuṇi. Satthā tassa dhammaṃ desesi. Thero dhammaṃ sutvā dasabalaṃ vanditvā paṭisallānatthāya andhavanaṃ gantvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Sāriputtattheropi tassāgamanaṃ sutvā sīsānulokiko gantvā okāsaṃ sallakkhetvā tasmiṃ rukkhamūle nisinnakaṃ upasaṅkamitvā therena saddhiṃ sammoditvā taṃ visuddhikkamaṃ (ma. ni. 1.257) pucchi. Sopissa pucchitapucchitaṃ byākaronto rathavinītūpamāya ativiya cittaṃ ārādhesi. Te aññamaññassa subhāsitaṃ samanumodiṃsu.

434. Atha naṃ satthā aparabhāge bhikkhusaṅghassa majjhe nisinno theraṃ ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo’’ti (a. ni. 1.188, 196) etadagge ṭhapesi. So pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ vibhāvento ajjhāyakotiādimāha. Tattha ajjhāyakoti anekabrāhmaṇānaṃ vācetā sikkhāpetā. Mantadharoti mantānaṃ dhāretāti attho, vedasaṅkhātassa catutthavedassa sajjhāyanasavanadānānaṃ vasena dhāretāti vuttaṃ hoti. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedasaṅkhātānaṃ tiṇṇaṃ vedānaṃ ñāṇena dhāretabbatā ‘‘vedo’’ti laddhanāmesu tīsu vedaganthesu pāraṃ pariyosānaṃ gatoti attho. Purakkhatomhi sissehīti mama niccaparivārabhūtehi sissehi parivuto ahaṃ amhi. Upagacchiṃ naruttamanti narānaṃ uttamaṃ bhagavantaṃ upasaṅkamiṃ, samīpaṃ gatoti attho. Sesaṃ suviññeyyameva.

438. Abhidhammanayaññūhanti ahaṃ tadā tassa buddhassa kāle abhidhammanayakovidoti attho. Kathāvatthuvisuddhiyāti kathāvatthuppakaraṇe visuddhiyā cheko, appicchasantuṭṭhikathādīsu dasasu kathāvatthūsu vā cheko, tāya kathāvatthuvisuddhiyā sabbesaṃ yatijanānaṃ paṇḍitānaṃ viññāpetvāna bodhetvāna anāsavo nikkileso viharāmi vāsaṃ kappemi.

439. Ito pañcasate kappeti ito pañcabuddhapaṭimaṇḍitato bhaddakappato pañcasate kappe suppakāsakā suṭṭhu pākaṭā cakkaratanādi sattahi ratanehi sampannā jambudīpādicatudīpamhi issarā padhānā caturo cattāro cakkavattirājāno ahesunti attho. Sesaṃ vuttanayamevāti.

Puṇṇamantāṇiputtattheraapadānavaṇṇanā samattā.

3-6. Upālittheraapadānavaṇṇanā

Nagare haṃsavatiyātiādikaṃ āyasmato upālittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanne brāhmaṇakule nibbatto. Ekadivasaṃ satthu santike dhammakathaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.

So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kappakagehe nibbatto. Upālītissa nāmaṃ akaṃsu. So vayappatto anuruddhādīnaṃ channaṃ khattiyānaṃ piyasahāyo hutvā tathāgate anupiyambavane viharante pabbajjāya nikkhamantehi chahi khattiyehi saddhiṃ nikkhamitvā pabbaji. Tassa pabbajjāvidhānaṃ pāḷiyaṃ (cūḷava. 330 ādayo) āgatameva. So pabbajitvā upasampanno hutvā satthu santike kammaṭṭhānaṃ gahetvā ‘‘mayhaṃ, bhante, araññavāsaṃ anujānāthā’’ti āha. ‘‘Bhikkhu araññe vasantassa ekameva dhuraṃ vaḍḍhissati, mayhaṃ pana santike vasantassa vipassanādhurañca ganthadhurañca paripūressatī’’ti. So satthu vacanaṃ sampaṭicchitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Satthāpi naṃ sayameva sakalaṃ vinayapiṭakaṃ uggaṇhāpesi. So aparabhāge bhārukacchavatthuṃ ajjukavatthuṃ kumārakassapavatthunti imāni tīṇi vatthūni vinicchini. Satthā ekekasmiṃ vinicchaye sādhukāraṃ datvā tayo vinicchaye aṭṭhuppattiṃ katvā theraṃ vinayadharānaṃ aggaṭṭhāne ṭhapesi.

441. Evaṃ so etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā somanassappatto taṃ pubbacaritāpadānaṃ pakāsento nagare haṃsavatiyātiādimāha. Tattha haṃsavatiyāti haṃsāvaṭṭaākārena vati pākāraparikkhepo yasmiṃ nagare, taṃ nagaraṃ haṃsavatī. Atha vā anekasaṅkhā haṃsā taḷākapokkharaṇīsarapallalādīsu nivasantā ito cito ca vidhāvamānā vasanti etthāti haṃsavatī, tassā haṃsavatiyā. Sujāto nāma brāhmaṇoti suṭṭhu jātoti sujāto, ‘‘akkhitto anupakuṭṭho’’ti vacanato agarahito hutvā jātoti attho. Asītikoṭinicayoti asītikoṭidhanarāsiko pahūtadhanadhaññavā asaṅkhyeyyadhanadhaññavā brāhmaṇo sujāto nāma ahosinti sambandho.

442. Punapi tasseva mahantabhāvaṃ dassento ajjhāyakotiādimāha. Tattha ajjhāyakoti paresaṃ vedattayādiṃ vācetā. Mantadharoti mantā vuccati paññā, athabbanavedabyākaraṇādijānanapaññavāti attho. Tiṇṇaṃ vedāna pāragūti iruvedayajuvedasāmavedasaṅkhātānaṃ tiṇṇaṃ vedānaṃ pariyosānaṃ pattoti attho. Lakkhaṇeti lakkhaṇasatthe, buddhapaccekabuddhacakkavattiitthipurisānaṃ hatthapādādīsu dissamānalakkhaṇapakāsanakaganthe cāti attho. Itihāseti ‘‘itiha āsa itiha āsā’’ti porāṇakathāppakāsake ganthe. Sadhammeti sakadhamme brāhmaṇadhamme pāramiṃ gato pariyosānaṃ koṭiṃ gato pattoti attho.

443. Paribbājāti ye nigaṇṭhasāvakā, te sabbe nānādiṭṭhikā tadā mahiyā pathavītale carantīti sambandho.

445. Yāva yattakaṃ kālaṃ jino nuppajjati, tāva tattakaṃ kālaṃ buddhoti vacanaṃ natthīti attho.

446. Accayena ahorattanti aho ca ratti ca ahorattaṃ, bahūnaṃ saṃvaccharānaṃ atikkamenāti attho. Sesaṃ suviññeyyameva.

454. Mantāṇiputtoti mantāṇīnāmāya kappakadhītuyā putto, māsapuṇṇatāya divasapuṇṇatāya puṇṇoti laddhanāmoti attho. Tassa satthussa sāvako hessati bhavissatīti sambandho.

455. Evaṃ kittayi so buddhoti so padumuttaro bhagavā evaṃ iminā pakārena sunandaṃ sundarākārena somanassadāyakaṃ kittayi byākaraṇamadāsīti attho. Sabbaṃ janaṃ sakalajanasamūhaṃ sādhukaṃ hāsayanto somanassaṃ karonto sakaṃ balaṃ attano balaṃ dassayanto pākaṭaṃ karontoti sambandho.

456. Tato anantaraṃ attano ānubhāvaṃ aññāpadesena dassento katañjalītiādimāha. Tadā tasmiṃ buddhuppādato purimakāle sunandaṃ tāpasaṃ katañjalipuṭā sabbe janā namassantīti sambandho. Buddhe kāraṃ karitvānāti evaṃ so sabbajanapūjitopi samāno ‘‘pūjitomhī’’ti mānaṃ akatvā buddhasāsane adhikaṃ kiccaṃ katvā attano gatiṃ jātiṃ sodhesi parisuddhamakāsīti attho.

457. Sutvāna munino vacanti tassa sammāsambuddhassa vācaṃ, gāthābandhasukhatthaṃ ā-kārassa rassaṃ katvā ‘‘vaca’’nti vuttaṃ. ‘‘Anāgatamhi addhāne gotamo nāma nāmena satthā loke bhavissatī’’ti imaṃ munino vacanaṃ sutvā yathā yena pakārena gotamaṃ bhagavantaṃ passāmi, tathā tena pakārena kāraṃ adhikakiccaṃ puññasambhāraṃ kassāmi karissāmīti me mayhaṃ saṅkappo cetanāmanasikāro ahu ahosīti sambandho.

458. Evāhaṃ cintayitvānāti ‘‘ahaṃ kāraṃ karissāmī’’ti evaṃ cintetvā. Kiriyaṃ cintayiṃ mamāti ‘‘mayā kīdisaṃ puññaṃ kattabbaṃ nu kho’’ti kiriyaṃ kattabbakiccaṃ cintayinti attho. Kyāhaṃ kammaṃ ācarāmīti ahaṃ kīdisaṃ puññakammaṃ ācarāmi pūremi nu khoti attho. Puññakkhette anuttareti uttaravirahite sakalapuññassa bhājanabhūte ratanattayeti attho.

459. Ayañca pāṭhiko bhikkhūti ayaṃ bhikkhu sarabhaññavasena ganthapāṭhapaṭhanato vācanato ‘‘pāṭhiko’’ti laddhanāmo bhikkhu. Buddhasāsane sabbesaṃ pāṭhīnaṃ pāṭhakavācakānaṃ antare vinaye ca agganikkhitto aggo iti ṭhapito. Taṃ ṭhānaṃ tena bhikkhunā pattaṭṭhānantaraṃ ahaṃ patthaye patthemīti attho.

460. Tato paraṃ attano puññakaraṇūpāyaṃ dassento idaṃ me amitaṃ bhogantiādimāha. Me mayhaṃ amitaṃ pamāṇavirahitaṃ bhogarāsiṃ akkhobhaṃ khobhetuṃ asakkuṇeyyaṃ sāgarūpamaṃ sāgarasadisaṃ tena bhogena tādisena dhanena buddhassa ārāmaṃ māpayeti sambandho. Sesaṃ uttānatthameva.

474. Bhikkhusaṅghe nisīditvā sambuddho tena suṭṭhu māpitaṃ kāritaṃ saṅghārāmaṃ paṭiggahetvā tassārāmassānisaṃsadīpakaṃ idaṃ vacanaṃ abravi kathesīti sambandho.

475. Kathaṃ? Yo soti yo saṅghārāmadāyako tāpaso sumāpitaṃ kuṭileṇamaṇḍapapāsādahammiyapākārādinā suṭṭhu sajjitaṃ saṅghārāmaṃ buddhassa pādāsi pa-kārena somanassasampayuttacittena adāsi. Tamahaṃ kittayissāmīti taṃ tāpasaṃ ahaṃ pākaṭaṃ karissāmi, uttāniṃ karissāmīti attho. Suṇātha mama bhāsatoti bhāsantassa mayhaṃ vacanaṃ suṇātha, ohitasotā avikkhittacittā manasi karothāti attho.

476. Tena dinnārāmassa phalaṃ dassento hatthī assā rathā pattītiādimāha. Taṃ suviññeyyameva.

477. Saṅghārāmassidaṃ phalanti idaṃ āyatiṃ anubhavitabbasampattisaṅkhātaṃ iṭṭhaphalaṃ saṅghārāmadānassa phalaṃ vipākanti attho.

478. Chaḷāsītisahassānīti chasahassāni asītisahassāni samalaṅkatā suṭṭhu alaṅkatā sajjitā nāriyo itthiyo vicittavatthābharaṇāti vicittehi anekarūpehi vatthehi ābharaṇehi ca samannāgatā. Āmuttamaṇikuṇḍalāti olambitamuttāhāramaṇikañcitakaṇṇāti attho.

479. Tāsaṃ itthīnaṃ rūpasobhātisayaṃ vaṇṇento āḷārapamhātiādimāha. Tattha āḷārāni mahantāni akkhīni maṇiguḷasadisāni yāsaṃ itthīnaṃ tā āḷārapamhā bhamarānamiva mandalocanāti attho. Hasulā hāsapakati, līlāvilāsāti attho. Susaññāti sundarasaññitabbasarīrāvayavā. Tanumajjhimāti khuddakaudarapadesā. Sesaṃ uttānameva.

484. Tassa dhammesu dāyādoti tassa gotamassa bhagavato dhammesu dāyādo dhammakoṭṭhāsabhāgī. Orasoti urasi jāto, sithiladhanitādidasavidhabyañjanabuddhisampannaṃ kaṇṭhatāluoṭṭhādipañcaṭṭhāne ghaṭṭetvā desitadhammaṃ sutvā sotāpattimaggādimaggapaṭipāṭiyā sabbakilese khepetvā arahatte ṭhitabhāvena urasi jātaputtoti attho. Dhammanimmitoti dhammena samena adaṇḍena asatthena nimmito pākaṭo bhavissasīti attho. Upāli nāma nāmenāti kiñcāpi so mātu nāmena mantāṇiputtanāmo, anuruddhādīhi pana saha gantvā pabbajitattā khattiyānaṃ upasamīpe allīno yutto kāyacittehi samaṅgībhūtoti upālīti nāmena satthu sāvako hessati bhavissatīti attho.

485. Vinaye pāramiṃ patvāti vinayapiṭake koṭiṃ pariyosānaṃ patvā pāpuṇitvā. Ṭhānāṭṭhāne ca kovidoti kāraṇākāraṇe ca dakkho chekoti attho. Jinasāsanaṃ dhārentoti jinena vuttānusāsaniṃ jinassa piṭakattayaṃ vācanasavanacintanadhāraṇādivasena dhārento, sallakkhentoti attho. Viharissatināsavoti nikkileso catūhi iriyāpathehi aparipatantaṃ attabhāvaṃ harissati pavattessatīti attho.

487. Aparimeyyupādāyāti anekasatasahasse ādiṃ katvā. Patthemi tava sāsananti ‘‘gotamassa bhagavato sāsane vinayadharānaṃ aggo bhaveyya’’nti tuyhaṃ sāsanaṃ patthemi icchāmīti attho. So me atthoti so etadaggaṭṭhānantarasaṅkhāto attho me mayā anuppattoti attho. Sabbasaṃyojanakkhayoti sabbesaṃ saṃyojanānaṃ khayo mayā anuppattoti sambandho, nibbānaṃ adhigatanti attho.

488. Rājadaṇḍena tajjito pīḷito sūlāvuto sūle āvuto āvuṇito poso puriso sūle sātaṃ madhurasukhaṃ avindanto nānubhavanto parimuttiṃva parimocanameva icchati yathāti sambandho.

489-90. Mahāvīra vīrānamantare vīruttama ahaṃ bhavadaṇḍena jātidaṇḍena, tajjito pīḷito kammasūlāvuto kusalākusalakammasūlasmiṃ āvuto santo saṃvijjamāno, pipāsāvedanāya pipāsāturabhāvena aṭṭito abhibhūto dukkhāpito bhave sātaṃ saṃsāre madhuraṃ sukhaṃ na vindāmi na labhāmi. Rāgaggidosaggimohaggisaṅkhātehi, narakaggikappuṭṭhānaggidukkhaggisaṅkhātehi vā tīhi aggīhi ḍayhanto parimuttiṃ parimuccanupāyaṃ gavesāmi pariyesāmi tathevāti sambandho. Yathā rājadaṇḍaṃ ito gato patto parimuttiṃ gavesati, tathā ahaṃ bhavadaṇḍappatto parimuttiṃ gavesāmīti sambandho.

491-2. Puna saṃsārato mocanaṃ upamopameyyavasena dassento yathā visādotiādimāha. Tattha visena sappavisena ā samantato daṃsīyittha daṭṭho hotīti visādo, sappadaṭṭhoti attho. Atha vā visaṃ halāhalavisaṃ adati gilatīti visādo, visakhādakoti attho. Yo puriso visādo, tena tādisena visena paripīḷito, tassa visassa vighātāya vināsāya upāyanaṃ upāyabhūtaṃ agadaṃ osadhaṃ gaveseyya pariyeseyya, taṃ gavesamāno visaghātakaṃ visanāsakaṃ agadaṃ osadhaṃ passeyya dakkheyya. So taṃ attano diṭṭhaṃ osadhaṃ pivitvā visamhā visato parimuttiyā parimocanakāraṇā sukhī assa bhaveyya yathāti sambandho.

493. Tathevāhanti yathā yena pakārena so naro visahato, savisena sappena daṭṭho visakhādako vā osadhaṃ pivitvā sukhī bhaveyya, tatheva tena pakārena ahaṃ avijjāya mohena saṃ suṭṭhu pīḷito. Saddhammāgadamesahanti ahaṃ saddhammasaṅkhātaṃ osadhaṃ esaṃ pariyesantoti attho.

494-5. Dhammāgadaṃ gavesantoti saṃsāradukkhavisassa vināsāya dhammosadhaṃ gavesanto. Addakkhiṃ sakyasāsananti sakyavaṃsapabhavassa gotamassa sāsanaṃ saddakkhinti attho. Aggaṃ sabbosadhānaṃ tanti sabbesaṃ osadhānaṃ antare taṃ sakyasāsanasaṅkhātaṃ dhammosadhaṃ aggaṃ uttamanti attho. Sabbasallavinodananti rāgasallādīnaṃ sabbesaṃ sallānaṃ vinodanaṃ vūpasamakaraṃ dhammosadhaṃ dhammasaṅkhātaṃ osadhaṃ pivitvā sabbaṃ visaṃ sakalasaṃsāradukkhavisaṃ samūhaniṃ nāsesinti sambandho. Ajarāmaranti taṃ dukkhavisaṃ samūhanitvā ajaraṃ jarāvirahitaṃ amaraṃ maraṇavirahitaṃ sītibhāvaṃ rāgapariḷāhādivirahitattā sītalabhūtaṃ nibbānaṃ ahaṃ phassayiṃ paccakkhamakāsinti sambandho.

496. Puna kilesatamassa upamaṃ dassento yathā bhūtaṭṭitotiādimāha. Tattha yathā yena pakārena bhūtaṭṭito bhūtena yakkhena aṭṭito pīḷito poso puriso bhūtaggāhena yakkhaggāhena pīḷito dukkhito bhūtasmā yakkhaggāhato parimuttiyā mocanatthāya bhūtavejjaṃ gaveseyya.

497. Taṃ gavesamāno ca bhūtavijjāya suṭṭhu kovidaṃ chekaṃ bhūtavejjaṃ passeyya, so bhūtavejjo tassa yakkhaggahitassa purisassa āvesabhūtaṃ vihane vināseyya, samūlañca mūlena saha āyatiṃ anāsevakaṃ katvā vināsaye viddhaṃseyyāti sambandho.

498. Mahāvīra vīruttama tamaggāhena kilesandhakāraggāhena pīḷito ahaṃ tatheva tena pakāreneva tamato kilesandhakārato parimuttiyā mocanatthāya ñāṇālokaṃ paññāālokaṃ gavesāmīti sambandho.

499. Atha tadanantaraṃ kilesatamasodhanaṃ kilesandhakāranāsakaṃ sakyamuniṃ addasanti attho. So sakyamuni me mayhaṃ tamaṃ andhakāraṃ kilesatimiraṃ bhūtavejjova bhūtakaṃ yakkhaggahitaṃ iva vinodesi dūrī akāsīti sambandho.

500. So ahaṃ evaṃ vimutto saṃsārasotaṃ saṃsārapavāhaṃ saṃ suṭṭhu chindiṃ chedesiṃ, taṇhāsotaṃ taṇhāmahoghaṃ nivārayiṃ niravasesaṃ appavattiṃ akāsinti attho. Bhavaṃ ugghāṭayiṃ sabbanti kāmabhavādikaṃ sabbaṃ navabhavaṃ ugghāṭayiṃ vināsesinti attho. Mūlato vināsento bhūtavejjo iva mūlato ugghāṭayinti sambandho.

501. Tato nibbānapariyesanāya upamaṃ dassento yathātiādimāha. Tattha garuṃ bhāriyaṃ nāgaṃ gilatīti garuḷo. Garuṃ vā nāgaṃ lāti ādadātīti garuḷo, garuḷarājā. Attano bhakkhaṃ sakagocaraṃ pannagaṃ pakārena parahatthaṃ na gacchatīti pannagoti laddhanāmaṃ nāgaṃ gahaṇatthāya opatati avapatati, samantā samantato yojanasataṃ satayojanappamāṇaṃ mahāsaraṃ mahāsamuddaṃ attano pakkhavātehi vikkhobheti āloḷeti yathāti sambandho.

502. So supaṇṇo vihaṅgamo vehāsagamanasīlo pannagaṃ nāmaṃ gahetvā adhosīsaṃ olambetvā viheṭhayaṃ tattha tattha vividhena heṭhanena heṭhento ādāya daḷhaṃ gahetvā yena kāmaṃ yattha gantukāmo, tattha pakkamati gacchatīti sambandho.

503. Bhante mahāvīra, yathā garuḷo balī balavā pannagaṃ gahetvā pakkamati, tathā eva ahaṃ asaṅkhataṃ paccayehi akataṃ nibbānaṃ gavesanto paṭipattipūraṇavasena pariyesanto dose sakaladiyaḍḍhakilesasahasse vikkhālayiṃ visesena samucchedappahānena sodhesiṃ ahanti sambandho.

504. Yathā garuḷo pannagaṃ gahetvā bhuñjitvā viharati, tathā ahaṃ dhammavaraṃ uttamadhammaṃ diṭṭho passanto etaṃ santipadaṃ nibbānapadaṃ anuttaraṃ uttaravirahitaṃ maggaphalehi ādāya gahetvā vaḷañjetvā viharāmīti sambandho.

505. Idāni nibbānassa dullabhabhāvaṃ dassento āsāvatī nāma latātiādimāha. Tattha sabbesaṃ devānaṃ āsā icchā etissaṃ latāyaṃ atthīti āsāvatī nāma latā, cittalatāvane anekavicittāhi latāhi gahanībhūte vane uyyāne jātā nibbattāti attho. Tassā latāya vassasahassena vassasahassaccayena ekaṃ phalaṃ nibbattate ekaṃ phalaṃ gaṇhāti.

506. Taṃ devāti taṃ āsāvatiṃ lataṃ tāva dūraphalaṃ tattakaṃ cirakālaṃ atikkamitvā phalaṃ gaṇhantaṃ saṃvijjamānaṃ devā tāvatiṃsadevatā payirupāsanti bhajanti, sā āsāvatī nāma latuttamā latānaṃ antare uttamalatā evaṃ devānaṃ piyā ahosīti sambandho.

507. Satasahassupādāyāti satasahassasaṃvaccharaṃ ādiṃ katvā. Tāhaṃ paricare munīti monaṃ vuccati ñāṇaṃ, bhante, muni ñāṇavanta sabbaññu, ahaṃ taṃ bhagavantaṃ paricare payirupāsāmi. Sāyaṃpātaṃ namassāmīti sāyanhasamayañca pubbaṇhasamayañcāti dvikkhattuṃ namassāmi paṇāmaṃ karomi. Yathā devā tāvatiṃsā devā viya āsāvatīlataṃ sāyaṃpātañca payirupāsantīti sambandho.

508. Avañjhā pāricariyāti yasmā buddhadassanahetu nibbānappatti ahosi, tasmā buddhapāricariyā vattapaṭipattikiriyā avañjhā atucchā namassanā paṇāmakiriyā ca amoghā atucchā. Tathā hi dūrāgataṃ dūrato saṃsāraddhānato āgatampi, santaṃ saṃvijjamānaṃ khaṇoyaṃ ayaṃ buddhuppādakkhaṇo na virādhayi nātikkami, maṃ atikkamitvā na gatoti attho.

509. Buddhadassanahetu nibbānappatto ahaṃ āyatiṃ uppajjanakabhave mama paṭisandhiṃ vicinanto upaparikkhanto na passāmīti sambandho. Nirūpadhi khandhūpadhikilesūpadhīhi virahito vippamutto sabbakilesehi vinābhūto upasanto kilesapariḷāhābhāvena santamānaso carāmi ahanti sambandho.

510. Puna attano buddhadassanāya upamaṃ dassento yathāpi padumaṃ nāmātiādimāha. Sūriyaraṃsena sūriyaraṃsisamphassena yathā padumaṃ nāma api pupphati vikasati mahāvīra vīruttama ahaṃ tathā eva buddharaṃsena buddhena bhagavatā desitadhammaraṃsippabhāvena pupphitoti attho.

511-12. Puna buddhadassanena nibbānadassanaṃ dīpento yathā balākātiādimāha. Tattha balākayonimhi balākajātiyaṃ sadā sabbasmiṃ kāle pumā puriso yathā na vijjati. Pume avijjamāne kathaṃ balākānaṃ gabbhaggahaṇaṃ hotīti ce? Meghesu gajjamānesu saddaṃ karontesu meghagajjanaṃ sutvā balākiniyo sadā sabbakāle gabbhaṃ gaṇhanti aṇḍaṃ dhārentīti attho. Yāva yattakaṃ kālaṃ megho na gajjati megho saddaṃ na karoti, tāva tattakaṃ kālaṃ ciraṃ cirakālena gabbhaṃ aṇḍaṃ dhārenti. Yadā yasmiṃ kāle megho pavassati pakārena gajjitvā vassati vuṭṭhidhāraṃ paggharati, tadā tasmiṃ kāle bhārato gabbhadhāraṇato parimuccanti aṇḍaṃ pātentīti attho.

513. Tato paraṃ upameyyasampadaṃ dassento padumuttarabuddhassātiādimāha. Padumuttarassa buddhassa dhammameghena vohāraparamatthadesanāsaṅkhātameghena gajjato gajjantassa desentassa dhammameghassa saddena ghosānusārena ahaṃ tadā dhammagabbhaṃ vivaṭṭūpanissayaṃ dānasīlādipuññasambhāragabbhaṃ agaṇhiṃ gahesiṃ tathāti sambandho.

514. Satasahassupādāya kappasatasahassaṃ ādiṃ katvā puññagabbhaṃ dānasīlādipuññasambhāraṃ ahaṃ dharemi pūremi. Yāva dhammamegho dhammadesanā na gajjati buddhena na desīyati, tāva ahaṃ bhārato saṃsāragabbhabhārato nappamuccāmi na mocemi na visuṃ bhavāmīti sambandho.

515. Bhante, sakyamuni sakyavaṃsappabhava yadā yasmiṃ kāle suddhodanamahārājassa tava pitu ramme ramaṇīye kapilavatthave kapilavatthunāmake nagare tuvaṃ dhammameghena gajjati ghoseti, tadā tasmiṃ kāle ahaṃ bhārato saṃsāragabbhabhārato parimucciṃ mutto ahosinti sambandho.

516. Tato paraṃ attanā adhigate maggaphale dassento suññatantiādimāha. Tattha attaattaniyādīnaṃ abhāvato suññataṃ vimokkhañca rāgadosamohasabbakilesanimittānaṃ abhāvato, animittaṃ vimokkhañca taṇhāpaṇidhissa abhāvato, appaṇihitaṃ vimokkhañca ariyamaggaṃ adhigañchiṃ bhāvesinti sambandho. Caturo ca phale sabbeti cattāri sāmaññaphalāni sabbāni sacchi akāsinti attho. Dhammevaṃ vijaṭayiṃ ahanti ahaṃ evaṃ sabbadhamme jaṭaṃ gahanaṃ vijaṭayiṃ viddhaṃsesinti attho.

Dutiyabhāṇavāravaṇṇanā samattā.

517. Tato paraṃ attanā adhigatavisesameva dassento aparimeyyupādāyātiādimāha. Tattha na parimeyyoti aparimeyyo, saṃvaccharagaṇanavasena pametuṃ saṅkhātuṃ asakkuṇeyyoti attho. Taṃ aparimeyyaṃ kappaṃ upādāya ādiṃ katvā tava sāsanaṃ tuyhaṃ sāsanaṃ ‘‘anāgate gotamassa bhagavato sāsane vinayadharānaṃ aggo bhaveyya’’nti evaṃ patthemi. Atītatthe vattamānavacanaṃ, patthesinti attho. So me atthoti so patthanāsaṅkhāto attho me mayā anuppatto nipphāditoti attho. Anuttaraṃ santipadaṃ nibbānaṃ anuppattaṃ adhigatanti sambandho.

518. So ahaṃ adhigatattā vinaye vinayapiṭake pāramiṃ patto pariyosānappatto. Yathāpi pāṭhiko isīti yathā padumuttarassa bhagavato sāsane vinayadharānaṃ aggo isi bhikkhu pāṭhiko pākaṭo ahosi, tathevāhanti attho. Na me samasamo atthīti vinayadhāritāya me mayā samasamo samāno añño na atthīti attho. Sāsanaṃ ovādānusāsanīsaṅkhātaṃ sāsanaṃ dhāremi pūremīti attho.

519. Punapi attano visesaṃ dassento vinaye khandhake cāpītiādimāha. Tattha vinayeti ubhatovibhaṅge. Khandhaketi mahāvaggacūḷavagge. Tikacchede cāti tikasaṅghādisesatikapācittiyādike ca. Pañcameti parivāre ca. Ettha etasmiṃ sakale vinayapiṭake mayhaṃ vimati dveḷhakaṃ natthi na saṃvijjati. Akkhareti vinayapiṭakapariyāpanne a-kārādike akkhare. Byañjaneti ka-kārādike byañjane vā me vimati saṃsayo natthīti sambandho.

520. Niggahe paṭikamme cāti pāpabhikkhūnaṃ niggahe ca sāpattikānaṃ bhikkhūnaṃ parivāsadānādike paṭikamme ca ṭhānāṭṭhāne ca kāraṇe ca akāraṇe ca kovido chekoti attho. Osāraṇe ca tajjanīyādikammassa paṭippassaddhivasena osāraṇe pavesane ca. Vuṭṭhāpane ca āpattito vuṭṭhāpane nirāpattikaraṇe ca chekoti sambandho. Sabbattha pāramiṃ gatoti sabbasmiṃ vinayakamme pariyosānaṃ patto, dakkho chekoti attho.

521. Vinaye khandhake cāpīti vuttappakāre vinaye ca khandhake ca, padaṃ suttapadaṃ nikkhipitvā paṭṭhapetvā. Ubhato viniveṭhetvāti vinayato khandhakato cāti ubhayato nibbattetvā vijaṭetvā nayaṃ āharitvā. Rasatoti kiccato. Osareyyaṃ osāraṇaṃ karomīti attho.

522. Niruttiyā ca kusaloti ‘‘rukkho paṭo kumbho mālā citta’’ntiādīsu vohāresu cheko. Atthānatthe ca kovidoti atthe vaḍḍhiyaṃ anatthe hāniyañca kovido dakkhoti attho. Anaññātaṃ mayā natthīti vinayapiṭake sakale vā piṭakattaye mayā anaññātaṃ aviditaṃ apākaṭaṃ kiñci natthīti attho. Ekaggo satthu sāsaneti buddhasāsane ahameva eko vinayadharānaṃ aggo seṭṭho uttamoti attho.

523. Rūpadakkhe ahaṃ ajjāti ajja etarahi kāle sakyaputtassa bhagavato sāsane pāvacane ahaṃ rūpadakkhe rūpadassane vinayavinicchayadassane sabbaṃ kaṅkhaṃ sakalaṃ saṃsayaṃ vinodemi vināsemīti sambandho. Chindāmi sabbasaṃsayanti ‘‘ahosiṃ nu kho ahamatītamaddhāna’’ntiādikaṃ (ma. ni. 1.18; saṃ. ni. 2.20; mahāni. 174) kālattayaṃ ārabbha uppannaṃ sabbaṃ soḷasavidhaṃ kaṅkhaṃ chindāmi vūpasamemi sabbaso viddhaṃsemīti attho.

524. Padaṃ anupadañcāpīti padaṃ pubbapadañca anupadaṃ parapadañca akkharaṃ ekekamakkharañca byañjanaṃ sithiladhanitādidasavidhaṃ byañjanavidhānañca. Nidāneti tena samayenātiādike nidāne ca. Pariyosāneti nigamane. Sabbattha kovidoti sabbesu chasu ṭhānesu chekoti attho.

525. Tato paraṃ bhagavatoyeva guṇe pakāsento yathāpi rājā balavātiādimāha. Tattha yathā balavā thāmabalasampanno senābalasampanno vā rājā, paraṃ paresaṃ paṭirājūnaṃ senaṃ niggaṇhitvā nissesato gahetvā palāpetvā vā, tape tapeyya santapeyya dukkhāpeyya. Vijinitvāna saṅgāmanti saṅgāmaṃ parasenāya samāgamaṃ yuddhaṃ vijinitvā visesena jinitvā jayaṃ patvā. Nagaraṃ tattha māpayeti tattha tasmiṃ vijitaṭṭhāne nagaraṃ pāsādahammiyādivibhūsitaṃ vasanaṭṭhānaṃ māpaye kārāpeyyāti attho.

526. Pākāraṃ parikhañcāpīti tattha māpitanagare pākāraṃ sudhādhavalaiṭṭhakāmayapākārañca kārayeti sambandho. Parikhañcāpi kaddamaparikhaṃ, udakaparikhaṃ, sukkhaparikhañca api kāraye. Esikaṃ dvārakoṭṭhakanti nagarasobhanatthaṃ ussāpitaesikāthambhañca mahantaṃ koṭṭhakañca catubhūmakādidvārakoṭṭhakañca kāraye. Aṭṭālake ca vividheti catubhūmakādibhede atiuccaaṭṭālake ca vividhe nānappakārake bahū kāraye kārāpeyyāti sambandho.

527. Siṅghāṭakaṃ caccarañcāti na kevalaṃ pākārādayo kāraye, siṅghāṭakaṃ catumaggasandhiñca caccaraṃ antarāvīthiñca kārayeti sambandho. Suvibhattantarāpaṇanti suṭṭhu vibhattaṃ vibhāgato koṭṭhāsavantaṃ antarāpaṇaṃ anekāpaṇasahassaṃ kārāpeyyāti attho. Kārayeyya sabhaṃ tatthāti tasmiṃ māpitanagare sabhaṃ dhammādhikaraṇasālaṃ kāraye. Atthānatthavinicchayaṃ vaḍḍhiñca avaḍḍhiñca vinicchayakaraṇatthaṃ vinicchayasālaṃ kārayeti sambandho.

528. Nigghātatthaṃ amittānanti paṭirājūnaṃ paṭibāhanatthaṃ. Chiddāchiddañca jānitunti dosañca adosañca jānituṃ. Balakāyassa rakkhāyāti hatthiassarathapattisaṅkhātassa balakāyassa senāsamūhassa ārakkhaṇatthāya so nagarasāmiko rājā, senāpaccaṃ senāpatiṃ senānāyakaṃ mahāmattaṃ ṭhapeti ṭhānantare patiṭṭhapetīti attho.

529. Ārakkhatthāya bhaṇḍassāti jātarūparajatamuttāmaṇiādirājabhaṇḍassa ārakkhaṇatthāya samantato gopanatthāya me mayhaṃ bhaṇḍaṃ mā vinassīti nidhānakusalaṃ rakkhaṇe kusalaṃ chekaṃ naraṃ purisaṃ bhaṇḍarakkhaṃ bhaṇḍarakkhantaṃ so rājā bhaṇḍāgāre ṭhapetīti sambandho.

530. Mamatto hoti yo raññoti yo paṇḍito rañño mamatto māmako pakkhapāto hoti. Vuddhiṃ yassa ca icchatīti assa rañño vuddhiñca virūḷhiṃ yo icchati kāmeti, tassa itthambhūtassa paṇḍitassa rājā adhikaraṇaṃ vinicchayādhipaccaṃ deti mittassa mittabhāvassa paṭipajjitunti sambandho.

531. Uppātesūti ukkāpātadisāḍāhādiuppātesu ca. Nimittesūti mūsikacchinnādīsu ‘‘idaṃ nimittaṃ subhaṃ, idaṃ nimittaṃ asubha’’nti evaṃ nimittajānanasatthesu ca. Lakkhaṇesu cāti itthipurisānaṃ hatthapādalakkhaṇajānanasatthesu ca kovidaṃ chekaṃ ajjhāyakaṃ anekesaṃ sissānaṃ byākaraṇavācakaṃ mantadharaṃ vedattayasaṅkhātamantadhārakaṃ paṇḍitaṃ so rājā porohicce purohitaṭṭhānantare ṭhapetīti sambandho.

532. Etehaṅgehi sampannoti etehi vuttappakārehi aṅgehi avayavehi sampanno samaṅgībhūto so rājā ‘‘khattiyo’’ti pavuccati kathīyatīti sambandho. Sadā rakkhanti rājānanti ete senāpaccādayo amaccā sadā sabbakālaṃ taṃ rājānaṃ rakkhanti gopenti. Kimiva? Cakkavākova dukkhitaṃ dukkhappattaṃ sakañātiṃ rakkhanto cakkavāko pakkhī ivāti attho.

533. Tatheva tvaṃ mahāvīrāti vīruttama, yathā so rājā senāpaccādiaṅgasampanno nagaradvāraṃ thaketvā paṭivasati, tatheva tuvaṃ hatāmitto nihatapaccatthiko khattiyo iva sadevakassa lokassa saha devehi pavattamānassa lokassa dhammarājā dhammena samena rājā dasapāramitādhammaparipūraṇena rājabhūtattā ‘‘dhammarājā’’ti pavuccati kathīyatīti sambandho.

534. Titthiye nīharitvānāti dhammarājabhāvena paṭipakkhabhūte sakalatitthiye nīharitvā nissesena haritvā nibbisevanaṃ katvā sasenakaṃ dhārañcāpi senāya saha vasavattimārampi nīharitvā. Tamandhakāraṃ vidhamitvāti tamasaṅkhātaṃ mohandhakāraṃ vidhamitvā viddhaṃsetvā. Dhammanagaraṃ sattatiṃsabodhipakkhiyadhammasaṅkhātaṃ, khandhāyatanadhātupaṭiccasamuppādabalabojjhaṅgagambhīranayasamantapaṭṭhānadhammasaṅkhātaṃ vā nagaraṃ amāpayi nimmini patiṭṭhāpesīti attho.

535. Sīlaṃ pākārakaṃ tatthāti tasmiṃ patiṭṭhāpite dhammanagare catupārisuddhisīlaṃ pākāraṃ. Ñāṇaṃ te dvārakoṭṭhakanti te tuyhaṃ sabbaññutaññāṇaāsayānusayañāṇaanāgataṃsañāṇaatītaṃsañāṇādikameva ñāṇaṃ dvārakoṭṭhakanti attho. Saddhā te esikā vīrāti, bhante, asithilaparakkama te tuyhaṃ dīpaṅkarapādamūlato pabhuti sabbaññutaññāṇakāraṇā saddahanasaddhā ussāpitaalaṅkāraalaṅkatathambhoti attho. Dvārapālo ca saṃvaroti te tuyhaṃ chadvārikasaṃvaro rakkhāvaraṇagutti dvārapālo dvārarakkhakoti attho.

536. Satipaṭṭhānamaṭṭālanti te tuyhaṃ catusatipaṭṭhānaaṭṭālamuṇḍacchadanaṃ. Paññā te caccaraṃ muneti, bhante, mune ñāṇavanta te tuyhaṃ pāṭihāriyādianekavidhā paññā caccaraṃ maggasamodhānaṃ nagaravīthīti attho. Iddhipādañca siṅghāṭanti tuyhaṃ chandavīriyacittavīmaṃsasaṅkhātā cattāro iddhipādā siṅghāṭaṃ catumaggasanti. Dhammavīthi sumāpitanti sattatiṃsabodhipakkhiyadhammasaṅkhātāya vīthiyā suṭṭhu māpitaṃ sajjitaṃ, taṃ dhammanagaranti attho.

537. Suttantaṃ abhidhammañcāti tava tuyhaṃ ettha dhammanagare suttantaṃ abhidhammaṃ vinayañca kevalaṃ sakalaṃ suttageyyādikaṃ navaṅgaṃ buddhavacanaṃ dhammasabhā dhammādhikaraṇasālāti attho.

538. Suññataṃ animittañcāti anattānupassanāvasena paṭiladdhaṃ suññatavihārañca, aniccānupassanāvasena paṭiladdhaṃ animittavihārañca. Vihārañcappaṇihitanti dukkhānupassanāvasena paṭiladdhaṃ appaṇihitavihārañca. Āneñjañcāti acalaṃ aphanditaṃ catusāmaññaphalasaṅkhātaṃ āneñjavihārañca. Nirodho cāti sabbadukkhanirodhaṃ nibbānañca. Esā dhammakuṭī tavāti esā sabbanavalokuttaradhammasaṅkhātā tava tuyhaṃ dhammakuṭi vasanagehanti attho.

539. Paññāya aggo nikkhittoti paññāvasena paññavantānaṃ aggo. Iti bhagavatā nikkhitto ṭhapito thero paṭibhāne ca paññāya kattabbe kicce, yuttamuttapaṭibhāne vā kovido cheko nāmena sāriputtoti pākaṭo tava tuyhaṃ dhammasenāpati tayā desitassa piṭakattayadhammasamūhassa dhāraṇato pati padhāno hutvā senākiccaṃ karotīti attho.

540. Cutūpapātakusaloti bhante muni, cutūpapāte cutiyā upapattiyā ca kusalo cheko. Iddhiyā pāramiṃ gatoti ‘‘ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotī’’tiādinā (dī. ni. 1.238; paṭi. ma. 1.102) vuttāya iddhippabhedāya pāramiṃ pariyosānaṃ gato patto nāmena kolito nāma moggallānatthero porohicco tava tuyhaṃ purohitoti sambandho.

541. Porāṇakavaṃsadharoti bhante mune, ñāṇavantaṃ porāṇassa vaṃsassa dhārako, paramparajānanako vā uggatejo pākaṭatejo, durāsado āsādetuṃ ghaṭṭetuṃ dukkho asakkuṇeyyoti attho. Dhutavādiguṇenaggoti tecīvarikaṅgādīni terasa dhutaṅgāni vadati ovadatīti dhutavādīguṇena dhutaṅgaguṇena aggo seṭṭho mahākassapatthero tava tuyhaṃ akkhadasso vohārakaraṇe padhānoti attho.

542. Bahussuto dhammadharoti bhante mune, bahūnaṃ caturāsītidhammakkhandhasahassānaṃ sutattā bhagavatā bhikkhusaṅghato ca uggahitattā bahussuto anekesaṃ chasatasahassasaṅkhyānaṃ āgamadhammānaṃ satipaṭṭhānādīnañca paramatthadhammānaṃ dhāraṇato dhammadharo ānando. Sabbapāṭhī ca sāsaneti buddhasāsane sabbesaṃ pāṭhīnaṃ paṭhantānaṃ sajjhāyantānaṃ bhikkhūnaṃ aggo seṭṭhoti sabbapāṭhī nāmena ānando nāma thero. Dhammārakkho tavāti tava tuyhaṃ dhammassa piṭakattayadhammabhaṇḍassa ārakkho rakkhako pālako, dhammabhaṇḍāgārikoti attho.

543. Ete sabbe atikkammāti bhagavā bhagyavā sammāsambuddho ete sāriputtādayo mahānubhāvepi there atikkamma vajjetvā mamaṃyeva pamesi pamāṇaṃ akāsi, manasi akāsīti attho. Vinicchayaṃ me pādāsīti vinayaññūhi paṇḍitehi desitaṃ pakāsitaṃ vinaye vinicchayaṃ dosavicāraṇaṃ me mayhaṃ bhagavā pādāsi pakārena adāsi, mayhameva bhāraṃ akāsīti sambandho.

544. Yo koci vinaye pañhanti yo koci bhikkhu buddhasāvako vinayanissitaṃ pañhaṃ maṃ pucchati, tattha tasmiṃ pucchitapañhe me mayhaṃ cintanā vimati kaṅkhā natthi. Tañhevatthaṃ taṃ eva pucchitaṃ atthaṃ ahaṃ kathemīti sambandho.

545. Yāvatā buddhakhettamhīti yāvatā yattake ṭhāne buddhassa āṇākhette taṃ mahāmuniṃ sammāsambuddhaṃ ṭhapetvā vinaye vinayapiṭake vinayavinicchayakaraṇe vā mādiso mayā sadiso natthi, ahameva aggo, bhiyyo mamādhiko kuto bhavissatīti sambandho.

546. Bhikkhusaṅghe nisīditvā bhikkhusaṅghamajjhe nisinno gotamo bhagavā evaṃ gajjati sīhanādaṃ karoti. Kathaṃ? Vinaye ubhatovibhaṅge, khandhakesu mahāvaggacūḷavaggesu, ca-saddena parivāre, upālissa upālinā samo sadiso natthīti evaṃ gajjati.

547. Yāvatāti yattakaṃ buddhabhaṇitaṃ buddhena desitaṃ navaṅgaṃ suttageyyādisatthusāsanaṃ satthunā pakāsitaṃ sabbaṃ vinayogadhaṃ taṃ vinaye antopaviṭṭhaṃ vinayamūlakaṃ iccevaṃ passino passantassa.

548. Mama kammaṃ saritvānāti gotamo sakyapuṅgavo sakyavaṃsappadhāno, mama kammaṃ mayhaṃ pubbapatthanākammaṃ atītaṃsañāṇena saritvāna paccakkhato ñatvā bhikkhusaṅghamajjhe gato ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī’’ti (a. ni. 1.219, 228) maṃ etadagge ṭhāne ṭhapesīti sambandho.

549. Satasahassupādāyāti satasahassakappe ādiṃ katvā yaṃ imaṃ ṭhānaṃ apatthayiṃ patthesiṃ, so me attho mayā anuppatto adhigato paṭiladdho vinaye pāramiṃ gato koṭiṃ pattoti attho.

550. Sakyānaṃ sakyavaṃsarājūnaṃ nandijanano somanassakārako ahaṃ pure pubbe kappako āsiṃ ahosiṃ, taṃ jātiṃ taṃ kulaṃ taṃ yoniṃ vijahitvā visesena jahitvā chaḍḍetvā mahesino sammāsambuddhassa putto jāto sakyaputtoti saṅkhyaṃ gato sāsanadhāraṇatoti attho.

551. Tato paraṃ attano dāsakule nibbattanāpadānaṃ dassento ito dutiyake kappetiādimāha. Tattha ito bhaddakappato heṭṭhā dutiye kappe nāmena añjaso nāma khattiyo eko rājā anantatejo saṅkhyātikkantatejo amitayaso pamāṇātikkantaparivāro mahaddhano anekakoṭisatasahassadhanavā bhūmipālo pathavīpālako rakkhako ahosīti sambandho.

552. Tassa raññoti tassa tādisassa rājino putto ahaṃ candano nāma khattiyo khattiyakumāro ahosinti sambandho. So ahaṃ jātimadena ca yasamadena ca bhogamadena ca upatthaddho thambhito unnatoti attho.

553. Nāgasatasahassānīti satasahassahatthino mātaṅgā mātaṅgakule jātā tidhā pabhinnā akkhikaṇṇakosasaṅkhātehi tīhi ṭhānehi pabhinnā madagaḷitā sabbālaṅkārabhūsitā sabbehi hatthālaṅkārehi alaṅkatā sadā sabbakālaṃ maṃ parivārentīti sambandho.

554. Sabalehi paretohanti tadā tasmiṃ kāle ahaṃ sabalehi attano senābalehi pareto parivārito uyyānaṃ gantukāmako icchanto sirikaṃ nāma nāgaṃ hatthiṃ āruyha abhiruhitvā nagarato nikkhaminti sambandho.

555. Caraṇena ca sampannoti sīlasaṃvarādipannarasacaraṇadhammena samannāgato guttadvāro pihitacakkhādichadvāro susaṃvuto suṭṭhu rakkhitakāyacitto devalo nāma sambuddho paccekasambuddho, mama mayhaṃ purato sammukhe āgacchi pāpuṇīti attho.

556. Pesetvā sirikaṃ nāganti taṃ āgataṃ paccekabuddhaṃ disvā ahaṃ sirikaṃ nāma nāgaṃ abhimukhaṃ pesetvā buddhaṃ āsādayiṃ ghaṭṭesiṃ padussesinti attho. Tato sañjātakopo soti tato tasmā mayā atīva pīḷetvā pesitattā so hatthināgo mayi sañjātakopo padaṃ attano pādaṃ nuddharate na uddharati, niccalova hotīti attho.

557. Nāgaṃ duṭṭhamanaṃ disvāti duṭṭhamanaṃ kuddhacittaṃ nādaṃ disvā ahaṃ buddhe paccekabuddhe kopaṃ akāsiṃ dosaṃ uppādesinti attho. Vihesayitvā sambuddhanti devalaṃ paccekasambuddhaṃ vihesayitvā viheṭhetvā ahaṃ uyyānaṃ agamāsinti sambandho.

558. Sātaṃ tattha na vindāmīti tasmiṃ āsādane sātaṃ na vindāmi. Āsādananimittaṃ madhuraṃ sukhaṃ na labhāmīti attho. Siro pajjalito yathāti siro mama sīsaṃ pajjalito yathā pajjalamānaṃ viya hotīti attho. Pariḷāhena ḍayhāmīti paccekabuddhe kopassa katattā pacchānutāpapariḷāhena ḍayhāmi uṇhacitto homīti attho.

559. Sasāgarantāti teneva pāpakammabalena sasāgarantā sāgarapariyosānā sakalamahāpathavī me mayhaṃ ādittā viya jalitā viya hoti khāyatīti attho. Pitu santikupāgammāti evaṃ bhaye uppanne ahaṃ attano pitu rañño santikaṃ upāgamma upagantvā idaṃ vacanaṃ abraviṃ kathesinti attho.

560. Āsīvisaṃva kupitanti āsīvisaṃ sabbaṃ kupitaṃ kuddhaṃ iva jalamānaṃ aggikkhandhaṃ iva mattaṃ tidhā pabhinnaṃ dantiṃ dantavantaṃ kuñjaraṃ uttamaṃ hatthiṃ iva ca āgataṃ yaṃ paccekabuddhaṃ sayambhuṃ sayameva buddhabhūtaṃ ahaṃ āsādayiṃ ghaṭṭesinti sambandho.

561. Āsādito mayā buddhoti so paccekabuddho mayā āsādito ghaṭṭito ghoro aññehi ghaṭṭetuṃ asakkuṇeyyattā ghoro, uggatapo pākaṭatapo jino pañca māre jitavā evaṃguṇasampanno paccekabuddho mayā ghaṭṭitoti attho. Purā sabbe vinassāmāti tasmiṃ paccekabuddhe kataanādarena sabbe mayaṃ vinassāma vividhenākārena nassāma, bhasmā viya bhavāmāti attho. Khamāpessāma taṃ muninti taṃ paccekabuddhaṃ muniṃ yāva na vinassāma, tāva khamāpessāmāti sambandho.

562. No ce taṃ nijjhāpessāmāti attadantaṃ damitacittaṃ samāhitaṃ ekaggacittaṃ taṃ paccekabuddhaṃ no ce nijjhāpessāma khamāpessāma. Orena sattadivasā sattadivasato orabhāge sattadivase anatikkamitvā sampuṇṇaṃ raṭṭhaṃ me sabbaṃ vidhamissati vinassissati.

563. Sumekhalo kosiyo cāti ete sumekhalādayo cattāro rājāno isayo āsādayitvā ghaṭṭetvā anādaraṃ katvā saraṭṭhakā saha raṭṭhajanapadavāsīhi duggatā vināsaṃ gatāti attho.

564. Yadā kuppanti isayoti yadā yasmiṃ kāle saññatā kāyasaññamādīhi saññatā santā brahmacārino uttamacārino seṭṭhacārino isayo kuppanti domanassā bhavanti, tadā sasāgaraṃ sapabbataṃ sadevakaṃ lokaṃ vināsentīti sambandho.

565. Tiyojanasahassamhīti tesaṃ isīnaṃ ānubhāvaṃ ñatvā te khamāpetuṃ accayaṃ aparādhaṃ desanatthāya pakāsanatthāya tiyojanasahassappamāṇe padese purise sannipātayinti sambandho. Sayambhuṃ upasaṅkaminti sayambhuṃ paccekabuddhaṃ upasaṅkamiṃ samīpaṃ agamāsinti attho.

566. Allavatthāti mayā saddhiṃ rāsibhūtā sabbe janā allavatthā udakena tintavatthauttarāsaṅgā allasirā tintakesā pañjalīkatā muddhani kataañjalipuṭā buddhassa paccekamunino pāde pādasamīpe nipatitvā nipajjitvā idaṃ vacanamabravunti ‘‘khamassu tvaṃ, mahāvīrā’’tiādikaṃ vacanaṃ abravuṃ kathesunti attho.

567. Mahāvīra vīruttama bhante paccekabuddha, mayā tumhesu aññāṇena kataṃ aparādhaṃ khamassu tvaṃ vinodehi, mā manasi karohīti attho. Jano janasamūho taṃ bhagavantaṃ abhi visesena yācati. Pariḷāhaṃ dosamohehi katacittadukkhapariḷāhaṃ amhākaṃ vinodehi tanuṃ karohi, no amhākaṃ raṭṭhaṃ sakalaraṭṭhajanapadavāsino mā vināsaya mā vināsehīti attho.

568. Sadevamānusā sabbeti sabbe mānusā sadevā sadānavā pahārādādīhi asurehi saha sarakkhasā ayomayena kūṭena mahāmuggarena sadā sabbakālaṃ me siraṃ mayhaṃ matthakaṃ bhindeyyuṃ padāleyyuṃ.

569. Tato paraṃ buddhānaṃ khamitabhāvañca kopābhāvañca pakāsento dake aggi na saṇṭhātītiādimāha. Tattha yathā udake aggi na saṇṭhāti na patiṭṭhāti, yathā bījaṃ sele silāmaye pabbate na viruhati, yathā agade osadhe kimi pāṇako na saṇṭhāti. Tathā kopo cittappakopo dummanatā buddhe paṭividdhasacce paccekabuddhe na jāyati na uppajjatīti attho.

570. Punapi buddhānaṃ ānubhāvaṃ pakāsento yathā ca bhūmītiādimāha. Tattha yathā ca bhūmi pathavī acalā niccalā, tathā buddho acaloti attho. Yathā sāgaro mahāsamuddo appameyyo pametuṃ pamāṇaṃ gahetuṃ asakkuṇeyyo, tathā buddho appameyyoti attho. Yathā ākāso aphuṭṭhākāso anantako pariyosānarahito, evaṃ tathā buddho akkhobhiyo khobhetuṃ āloḷetuṃ asakkuṇeyyoti attho.

571. Tato paraṃ paccekabuddhassa khamanavacanaṃ dassento sadā khantā mahāvīrātiādimāha. Tattha mahāvīrā uttamavīriyavantā buddhā tapassino pāpānaṃ tapanato ‘‘tapo’’ti laddhanāmena vīriyena samannāgatā khantā ca khantiyā ca sampannā khamitā ca paresaṃ aparādhaṃ khamitā sahitā sadā sabbakālaṃ bhavantīti sambandho. Khantānaṃ khamitānañcāti tesaṃ buddhānaṃ khantānaṃ khantiyā yuttānaṃ khamitānaṃ parāparādhakhamitānaṃ sahitānañca gamanaṃ chandādīhi agatigamanaṃ na vijjatīti attho.

572. Iti idaṃ vacanaṃ vatvā sambuddho paccekasambuddho pariḷāhaṃ sattānaṃ uppannadāhaṃ vinodayaṃ vinodayanto mahājanassa purato sannipatitassa sarājakassa mahato janakāyassa sammukhato tadā tasmiṃ kāle nabhaṃ ākāsaṃ abbhuggami uggañchīti attho.

573. Tena kammenahaṃ dhīrāti dhīra dhitisampanna ahaṃ tena kammena paccekabuddhe katena anādarakammena imasmiṃ pacchimattabhave hīnattaṃ lāmakabhāvaṃ rājūnaṃ kappakakammakaraṇajātiṃ ajjhupāgato sampattoti attho. Samatikkamma taṃ jātinti taṃ parāyattajātiṃ saṃ suṭṭhu atikkamma atikkamitvā. Pāvisiṃ abhayaṃ puranti bhayarahitaṃ nibbānapuraṃ nibbānamahānagaraṃ pāvisiṃ paviṭṭho āsinti attho.

574. Tadāpi maṃ mahāvīrāti vīruttama tadāpi tasmiṃ paccekabuddhassa āsādanasamaye api sayambhū paccekabuddho pariḷāhaṃ āsādanahetu uppannaṃ kāyacittadarathaṃ vinodesi dūrīakāsi. Ḍayhamānaṃ tato eva pacchānutāpena kukkuccena ḍayhamānaṃ santapantaṃ maṃ susaṇṭhitaṃ dosaṃ dosato dassane suṭṭhu saṇṭhitaṃ disvā khamāpayi taṃ aparādhaṃ adhivāsesīti sambandho.

575. Ajjāpi maṃ mahāvīrāti vīruttama, ajjāpi tuyhaṃ samāgamakāle api, tihaggībhi rāgaggidosaggimohaggisaṅkhātehi vā nirayaggipetaggisaṃsāraggisaṅkhātehi vā tīhi aggīhi ḍayhamānaṃ dukkhamanubhavantaṃ maṃ bhagavā sītibhāvaṃ domanassavināsena santakāyacittasaṅkhātaṃ sītibhāvaṃ nibbānameva vā apāpayi sampāpesi. Tayo aggī vuttappakāre te tayo aggī nibbāpesi vūpasamesīti sambandho.

576. Evaṃ attano hīnāpadānaṃ bhagavato dassetvā idāni aññepi tassa savane niyojetvā ovadanto ‘‘yesaṃ sotāvadhānatthī’’tiādimāha. Tattha yesaṃ tumhākaṃ sotāvadhānaṃ sotassa avadhānaṃ ṭhapanaṃ atthi vijjati, te tumhe bhāsato sāsantassa mama vacanaṃ suṇātha manasi karotha. Atthaṃ tumhaṃ pavakkhāmīti yathā yena pakārena mama mayā diṭṭhaṃ padaṃ nibbānaṃ, tathā tena pakārena nibbānasaṅkhātaṃ paramatthaṃ tumhākaṃ pavakkhāmīti sambandho.

577. Taṃ dassento sayambhuṃ taṃ vimānetvātiādimāha. Tattha sayambhuṃ sayameva bhūtaṃ ariyāya jātiyā jātaṃ santacittaṃ samāhitaṃ paccekabuddhaṃ vimānetvā anādaraṃ katvā tena kammena katenākusalena ajja imasmiṃ vattamānakāle ahaṃ nīcayoniyaṃ parāyattajātiyaṃ kappakajātiyaṃ jāto nibbatto amhi bhavāmi.

578. Mā vo khaṇaṃ virādhethāti buddhuppādakkhaṇaṃ vo tumhe mā virādhetha gaḷitaṃ mā karotha, hi saccaṃ khaṇātītā buddhuppādakkhaṇaṃ atītā atikkantā sattā socare socanti, ‘‘mayaṃ alakkhikā dummedhā bhavāmā’’ti evaṃ socantīti attho. Sadatthe attano atthe vuḍḍhiyaṃ vāyameyyātha vīriyaṃ karotha. Vo tumhehi khaṇo buddhuppādakkhaṇo samayo paṭipādito nipphādito pattoti attho.

579. Tato paraṃ saṃsāragatānaṃ ādīnavaṃ upamāupameyyavasena dassento ekaccānañca vamanantiādimāha. Ekaccānaṃ kesañci puggalānaṃ vamanaṃ uddhaṃ uggiraṇaṃ ekaccānaṃ virecanaṃ adhopaggharaṇaṃ eke ekaccānaṃ halāhalaṃ visaṃ mucchākaraṇavisaṃ, ekaccānaṃ puggalānaṃ osadhaṃ rakkhanupāyaṃ bhagavā evaṃ paṭipāṭiyā akkhāsīti sambandho.

580. Vamanaṃ paṭipannānanti paṭipannānaṃ maggasamaṅgīnaṃ vamanaṃ saṃsārachaḍḍanaṃ saṃsāramocanaṃ bhagavā akkhāsīti sambandho. Phalaṭṭhānaṃ phale ṭhitānaṃ virecanaṃ saṃsārapaggharaṇaṃ akkhāsi. Phalalābhīnaṃ phalaṃ labhitvā ṭhitānaṃ nibbānaosadhaṃ akkhāsi. Gavesīnaṃ manussadevanibbānasampattiṃ gavesīnaṃ pariyesantānaṃ puññakhettabhūtaṃ saṅghaṃ akkhāsīti sambandho.

581. Sāsanena viruddhānanti sāsanassa paṭipakkhānaṃ halāhalaṃ kutūhalaṃ pāpaṃ akusalaṃ akkhāsīti sambandho. Yathā āsīvisoti assaddhānaṃ katapāpānaṃ puggalānaṃ saṃsāre dukkhāvahanato āsīvisasadisaṃ yathā āsīviso diṭṭhamattena bhasmakaraṇato diṭṭhaviso sappo attanā daṭṭhaṃ naraṃ jhāpeti ḍayhati dukkhāpeti. Taṃ naraṃ taṃ assaddhaṃ katapāpaṃ naraṃ halāhalavisaṃ evaṃ jhāpeti catūsu apāyesu ḍayhati sosesīti sambandho.

582. Sakiṃ pītaṃ halāhalanti visaṃ halāhalaṃ pītaṃ sakiṃ ekavāraṃ jīvitaṃ uparundhati nāseti. Sāsanena sāsanamhi virajjhitvā aparādhaṃ katvā puggalo kappakoṭimhi koṭisaṅkhye kappepi ḍayhati nijjhāyatīti attho.

583. Evaṃ assaddhānaṃ puggalānaṃ phalavipākaṃ dassetvā idāni buddhānaṃ ānubhāvaṃ dassento khantiyātiādimāha. Tattha yo buddho vamanādīni akkhāsi, so buddho khantiyā khamanena ca avihiṃsāya sattānaṃ avihiṃsanena ca mettacittavatāya ca mettacittavantabhāvena ca sadevakaṃ saha devehi vattamānaṃ lokaṃ tāreti atikkamāpeti nibbāpeti, tasmā kāraṇā buddhā vo tumhehi avirādhiyā virujjhituṃ na sakkuṇeyyā, buddhasāsane paṭipajjeyyāthāti attho.

584. Lābhe ca alābhe ca na sajjanti na bhajanti na lagganti. Sammānane ādarakaraṇe ca vimānane anādarakaraṇe ca acalā pathavīsadisā buddhā bhavanti, tasmā kāraṇā te buddhā tumhehi na virodhiyā na virodhetabbā virujjhituṃ asakkuṇeyyāti attho.

585. Buddhānaṃ majjhattataṃ dassento devadattetiādimāha. Tattha vadhakāvadhakesu sabbesu sattesu samako samamānaso muni buddhamunīti attho.

586. Etesaṃ paṭigho natthīti etesaṃ buddhānaṃ paṭigho caṇḍikkaṃ dosacittataṃ natthi na saṃvijjati. Rāgomesaṃ na vijjatīti imesaṃ buddhānaṃ rāgopi rajjanaṃ allīyanaṃ na vijjati, na upalabbhati, tasmā kāraṇā, vadhakassa ca orasassa cāti sabbesaṃ samako samacitto buddho hotīti sambandho.

587. Punapi buddhānaṃyeva ānubhāvaṃ dassento panthe disvāna kāsāvantiādimāha. Tattha mīḷhamakkhitaṃ gūthasammissaṃ kāsāvaṃ kasāvena rajitaṃ cīvaraṃ isiddhajaṃ ariyānaṃ dhajaṃ parikkhāraṃ, panthe magge chaḍḍitaṃ disvāna passitvā añjaliṃ katvā dasaṅgulisamodhānaṃ añjalipuṭaṃ sirasi katvā sirasā sirena vanditabbaṃ isiddhajaṃ arahattaddhajaṃ buddhapaccekabuddhasāvakadīpakaṃ cīvaraṃ namassitabbaṃ mānetabbaṃ pūjetabbanti attho.

588. Abbhatītāti abhi atthaṅgatā nibbutā. Ye ca buddhā vattamānā idāni jātā ca ye buddhā anāgatā ajātā abhūtā anibbattā apātubhūtā ca ye buddhā. Dhajenānena sujjhantīti anena isiddhajena cīvarena ete buddhā sujjhanti visuddhā bhavanti sobhanti. Tasmā tena kāraṇena ete buddhā namassiyā namassitabbā vanditabbāti attho. ‘‘Etaṃ namassiya’’ntipi pāṭho, tassa etaṃ isiddhajaṃ namassitabbanti attho.

589. Tato paraṃ attano guṇaṃ dassento satthukappantiādimāha. Tattha satthukappaṃ buddhasadisaṃ suvinayaṃ sundaravinayaṃ sundarākārena dvārattayadamanaṃ hadayena cittena ahaṃ dhāremi savanadhāraṇādinā paccavekkhāmīti attho. Vinayaṃ vinayapiṭakaṃ namassamāno vandamāno vinaye ādaraṃ kurumāno viharissāmi sabbadā sabbasmiṃ kāle vāsaṃ kappemīti attho.

590. Vinayo āsayo mayhanti vinayapiṭakaṃ mayhaṃ okāsabhūtaṃ savanadhāraṇamanasikaraṇauggahaparipucchāpavattanavasena okāsabhūtaṃ gehabhūtanti attho. Vinayo ṭhānacaṅkamanti vinayo mayhaṃ savanādikiccakaraṇena ṭhitaṭṭhānañca caṅkamanaṭṭhānañca. Kappemi vinaye vāsanti vinayapiṭake vinayatantiyā savanadhāraṇapavattanavasena vāsaṃ sayanaṃ kappemi karomi. Vinayo mama gocaroti vinayapiṭakaṃ mayhaṃ gocaro āhāro bhojanaṃ niccaṃ dhāraṇamanasikaraṇavasenāti attho.

591. Vinaye pāramippattoti sakale vinayapiṭake pāramiṃ pariyosānaṃ patto. Samathe cāpi kovidoti pārājikādisattāpattikkhandhānaṃ samathe vūpasame ca vuṭṭhāne ca kovido cheko, adhikaraṇasamathe vā –

‘‘Vivādaṃ anuvādañca, āpattādhikaraṇaṃ tathā;

Kiccādhikaraṇañceva, caturādhikaraṇā matā’’ti. –

Vuttādhikaraṇesu ca –

‘‘Sammukhā sativinayo, amūḷhapaṭiññākaraṇaṃ;

Yebhuyya tassapāpiyya, tiṇavatthārako tathā’’ti. –

Evaṃ vuttesu ca sattasu adhikaraṇasamathesu atikovido chekoti attho. Upāli taṃ mahāvīrāti bhante mahāvīra, catūsu asaṅkhyeyyesu kappasatasahassesu sabbaññutaññāṇādhigamāya vīriyavanta satthuno devamanussānaṃ anusāsakassa taṃ tava pāde pādayuge upāli bhikkhu vandati paṇāmaṃ karotīti attho.

592. So ahaṃ pabbajitvā sambuddhaṃ namassamāno paṇāmaṃ kurumāno dhammassa ca tena bhagavatā desitassa navalokuttaradhammassa sudhammataṃ sundaradhammabhāvaṃ jānitvā dhammañca namassamāno gāmato gāmaṃ purato punaṃ nagarato nagaraṃ vicarissāmīti sambandho.

593. Kilesā jhāpitā mayhanti mayā paṭividdhaarahattamaggañāṇena mayhaṃ cittasantānagatā sabbe diyaḍḍhasahassasaṅkhā kilesā jhāpitā sositā visositā viddhaṃsitā. Bhavā sabbe samūhatāti kāmabhavādayo sabbe nava bhavā mayā samūhatā saṃ suṭṭhu ūhatā khepitā viddhaṃsitā. Sabbāsavā parikkhīṇāti kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavoti sabbe cattāro āsavā parikkhīṇā parisamantato khayaṃ pāpitā. Idāni imasmiṃ arahattappattakāle punabbhavo punuppattisaṅkhāto bhavo bhavanaṃ jāti natthīti attho.

594. Uttari somanassavasena udānaṃ udānento svāgatantiādimāha. Tattha buddhaseṭṭhassa uttamabuddhassa santike samīpe ekanagare vā mama āgamanaṃ svāgataṃ suṭṭhu āgamanaṃ sundarāgamanaṃ vata ekantena āsi ahosīti sambandho. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayavijjā anuppattā sampattā, paccakkhaṃ katāti attho. Kataṃ buddhassa sāsananti buddhena bhagavatā desitaṃ anusiṭṭhi sāsanaṃ kataṃ nipphāditaṃ vattapaṭipattiṃ pūretvā kammaṭṭhānaṃ manasi karitvā arahattamaggañāṇādhigamena sampāditanti attho.

595. Paṭisambhidā catassoti atthapaṭisambhidādayo catasso paññāyo sacchikatā paccakkhaṃ katā. Vimokkhāpi ca aṭṭhimeti cattāri maggañāṇāni cattāri phalañāṇānīti ime aṭṭha vimokkhā saṃsārato muccanūpāyā sacchikatāti sambandho. Chaḷabhiññā sacchikatāti –

‘‘Iddhividhaṃ dibbasotaṃ, cetopariyañāṇakaṃ;

Pubbenivāsañāṇañca, dibbacakkhāsavakkhaya’’nti. –

Imā cha abhiññā sacchikatā paccakkhaṃ katā. Imesaṃ ñāṇānaṃ sacchikaraṇena buddhassa sāsanaṃ katanti attho.

Itthanti iminā heṭṭhā vuttappakārena. Sudanti padapūraṇamatte nipāto. Āyasmā upāli theroti thirasīlādiguṇayutto sāvako imā pubbacaritāpadānadīpikā gāthāyo abhāsittha kathayitthāti attho.

Upālittheraapadānavaṇṇanā samattā.

3-7. Aññāsikoṇḍaññattheraapadānavaṇṇanā

Padumuttarasambuddhantiādikaṃ āyasmato aññāsikoṇḍaññattherassa apadānaṃ. Ayaṃ kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare gahapatimahāsālakule nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ attano sāsane paṭhamaṃ paṭividdhadhammarattaññūnaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento satasahassabhikkhuparivārassa bhagavato sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthāpissa anantarāyataṃ disvā bhāviniṃ sampattiṃ byākāsi. So yāvajīvaṃ puññāni karonto satthari parinibbute cetiye patiṭṭhāpiyamāne antocetiye ratanagharaṃ kārāpesi, cetiyaṃ parivāretvā sahassaratanagghikāni ca kāresi.

So evaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto vipassissa bhagavato kāle mahākālo nāma kuṭumbiko hutvā aṭṭhakarīsamatte khette sāligabbhaṃ phāletvā gahitasālitaṇḍulehi asambhinnakhīrapāyāsaṃ sampādetvā tattha madhusappisakkarādayo pakkhipitvā buddhappamukhassa saṅghassa adāsi. Sāligabbhaṃ phāletvā gahitagahitaṭṭhānaṃ puna pūrati. Puthukakāle puthukaggaṃ nāma adāsi. Lāyane lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādikaraṇe kalāpaggaṃ, khalaggaṃ, bhaṇḍaggaṃ, minaggaṃ koṭṭhagganti evaṃ ekasasse nava vāre aggadānaṃ adāsi, tampi sassaṃ atirekataraṃ sampannaṃ ahosi.

Evaṃ yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā devesu ca manussesu ca saṃsaranto amhākaṃ bhagavato uppattito puretarameva kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule nibbatti. Tassa koṇḍaññoti gottato āgataṃ nāmaṃ ahosi. So vayappatto tayo vede uggahetvā lakkhaṇamantesu ca pāraṃ agamāsi. Tena samayena amhākaṃ bodhisatto tusitapurato cavitvā kapilavatthupure suddhodanamahārājassa gehe nibbatti. Tassa nāmaggahaṇadivase aṭṭhuttarasatesu brāhmaṇesu upanītesu ye aṭṭha brāhmaṇā lakkhaṇapariggahaṇatthaṃ mahātalaṃ upanītā. So tesu sabbanavako hutvā mahāpurisassa lakkhaṇanipphattiṃ disvā ‘‘ekaṃsena ayaṃ buddho bhavissatī’’ti niṭṭhaṃ gantvā mahāsattassa abhinikkhamanaṃ udikkhanto vicarati.

Bodhisattopi kho mahatā parivārena vaḍḍhamāno anukkamena vuddhippatto ñāṇaparipākaṃ gantvā ekūnatiṃsatime vasse mahābhinikkhamanaṃ nikkhamanto anomānadītīre pabbajitvā anukkamena uruvelaṃ gantvā padhānaṃ padahi. Tadā koṇḍañño māṇavo mahāsattassa pabbajitabhāvaṃ sutvā lakkhaṇapariggāhakabrāhmaṇānaṃ puttehi vappamāṇavādīhi saddhiṃ attapañcamo pabbajitvā anukkamena bodhisattassa santikaṃ upasaṅkamitvā chabbassāni taṃ upaṭṭhahanto tassa oḷārikāhāraparibhogena nibbinno apakkamitvā isipatanaṃ agamāsi. Atha kho bodhisatto oḷārikāhāraparibhogena laddhakāyabalo vesākhapuṇṇamāyaṃ bodhirukkhamūle aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā abhisambuddho hutvā sattasattāhaṃ bodhimaṇḍeyeva vītināmetvā pañcavaggiyānaṃ ñāṇaparipākaṃ ñatvā āsāḷhīpuṇṇamāyaṃ isipatanaṃ gantvā tesaṃ dhammacakkapavattanasuttantaṃ (mahāva. 13 ādayo; saṃ. ni. 5.1081) kathesi. Desanāpariyosāne koṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Atha pañcamiyaṃ pakkhassa anattalakkhaṇasuttantadesanāya (mahāva. 20 ādayo; saṃ. ni. 3.59) arahattaṃ sacchākāsi.

596. Evaṃ so arahattaṃ patvā ‘‘kiṃ kammaṃ katvā ahaṃ lokuttarasukhaṃ adhigatomhī’’ti upadhārento attano pubbakammaṃ paccakkhato ñatvā somanassavasena pubbacaritāpadānaṃ udānavasena dassento padumuttarasambuddhantiādimāha. Tassattho heṭṭhā vuttoyeva. Lokajeṭṭhaṃ vināyakanti sakalassa sattalokassa jeṭṭhaṃ padhānanti attho. Visesena veneyyasatte saṃsārasāgarassa paratīraṃ amatamahānibbānaṃ neti sampāpetīti vināyako, taṃ vināyakaṃ. Buddhabhūmimanuppattanti buddhassa bhūmi patiṭṭhānaṭṭhānanti buddhabhūmi, sabbaññutaññāṇaṃ, taṃ anuppatto paṭividdhoti buddhabhūmimanuppatto, taṃ buddhabhūmimanuppattaṃ, sabbaññutappattaṃ buddhabhūtanti attho. Paṭhamaṃ addasaṃ ahanti paṭhamaṃ vesākhapuṇṇamiyā rattiyā paccūsasamaye buddhabhūtaṃ padumuttarasambuddhaṃ ahaṃ addakkhinti attho.

597. Yāvatā bodhiyā mūleti yattakā bodhirukkhasamīpe yakkhā samāgatā rāsibhūtā sambuddhaṃ buddhabhūtaṃ taṃ buddhaṃ pañjalīkatā dasaṅgulisamodhānaṃ añjalipuṭaṃ sirasi ṭhapetvā vandanti namassantīti sambandho.

598. Sabbe devā tuṭṭhamanāti buddhabhūtaṭṭhānaṃ āgatā te sabbe devā tuṭṭhacittā ākāse sañcarantīti sambandho. Andhakāratamonudoti ativiya andhakāraṃ mohaṃ nudo khepano ayaṃ buddho anuppattoti attho.

599. Tesaṃ hāsaparetānanti hāsehi pītisomanassehi samannāgatānaṃ tesaṃ devānaṃ mahānādo mahāghoso avattatha pavattati, sammāsambuddhasāsane kilese saṃkilese dhamme jhāpayissāmāti sambandho.

600. Devānaṃ giramaññāyāti vācāya thutivacanena saha udīritaṃ devānaṃ saddaṃ jānitvā haṭṭho haṭṭhena cittena somanassasahagatena cittena ādibhikkhaṃ paṭhamaṃ āhāraṃ buddhabhūtassa ahaṃ adāsinti sambandho.

602. Sattāhaṃ abhinikkhammāti mahābhinikkhamanaṃ nikkhamitvā sattāhaṃ padhānaṃ katvā sabbaññutaññāṇapadaṭṭhānaṃ arahattamaggañāṇasaṅkhātaṃ bodhiṃ ajjhagamaṃ adhigañchiṃ ahanti attho. Idaṃ me paṭhamaṃ bhattanti idaṃ bhattaṃ sarīrayāpanaṃ brahmacārissa uttamacārissa me mayhaṃ iminā devaputtena paṭhamaṃ dinnaṃ ahosīti attho.

603. Tusitā hi idhāgantvāti tusitabhavanato idha manussaloke āgantvā yo devaputto me mama bhikkhaṃ upānayi adāsi, taṃ devaputtaṃ kittayissāmi kathessāmi pākaṭaṃ karissāmi. Bhāsato bhāsantassa mama vacanaṃ suṇāthāti sambandho. Ito paraṃ anuttānapadameva vaṇṇayissāma.

607. Tidasāti tāvatiṃsabhavanā. Agārāti attano uppannabrāhmaṇagehato nikkhamitvā pabbajitvā cha saṃvaccharāni dukkarakārikaṃ karontena bodhisattena saha vasissatīti sambandho.

608. Tato sattamake vasseti tato pabbajitakālato paṭṭhāya sattame saṃvacchare. Buddho saccaṃ kathessatīti chabbassāni dukkarakārikaṃ katvā sattamasaṃvacchare buddho hutvā bārāṇasiyaṃ isipatane migadāye dhammacakkapavattanasuttantadesanāya dukkhasamudayanirodhamaggasaccasaṅkhātaṃ catusaccaṃ kathessatīti attho. Koṇḍañño nāma nāmenāti nāmena gottanāmavasena koṇḍañño nāma. Paṭhamaṃ sacchikāhitīti pañcavaggiyānamantare paṭhamaṃ ādito eva sotāpattimaggañāṇaṃ sacchikāhiti paccakkhaṃ karissatīti attho.

609. Nikkhantenānupabbajinti nikkhantena bodhisattena saha nikkhamitvā anupabbajinti attho. Tathā anupabbajitvā mayā padhānaṃ vīriyaṃ sukataṃ suṭṭhu kataṃ daḷhaṃ katvā katanti attho. Kilese jhāpanatthāyāti kilese sosanatthāya viddhaṃsanatthāya anagāriyaṃ agārassa ahitaṃ kasivaṇijjādikammavirahitaṃ sāsanaṃ pabbajiṃ paṭipajjinti attho.

610. Abhigantvāna sabbaññūti sabbaṃ atītānāgatapaccuppannaṃ vā saṅkhāravikāralakkhaṇanibbānapaññattisaṅkhātaṃ ñeyyaṃ vā jānanto devehi saha vattamāne satta loke buddho migāraññaṃ migadāya vihāraṃ abhigantvā upasaṅkamitvā me mayā sacchikatena iminā sotāpattimaggañāṇena amatabheriṃ amatamahānibbānabheriṃ ahari pahari dassesīti attho.

611. So dānīti so ahaṃ paṭhamaṃ sotāpanno idāni arahattamaggañāṇena amataṃ santaṃ vūpasantasabhāvaṃ padaṃ pajjitabbaṃ pāpuṇitabbaṃ, anuttaraṃ uttaravirahitaṃ nibbānaṃ patto adhigatoti attho. Sabbāsave pariññāyāti kāmāsavādayo sabbe āsave pariññāya pahānapariññāya pajahitvā anāsavo nikkileso viharāmi iriyāpathavihārena vāsaṃ kappemi. Paṭisambhidā catassotyādayo gāthāyo vuttatthāyeva.

Atha naṃ satthā aparabhāge jetavanamahāvihāre bhikkhusaṅghamajjhe paññattavarabuddhāsane nisinno paṭhamaṃ paṭividdhadhammabhāvaṃ dīpento ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññāsikoṇḍañño’’ti (a. ni. 1.188) etadagge ṭhapesi. So dvīhi aggasāvakehi attani kariyamānaṃ paramanipaccakāraṃ, gāmantasenāsane ākiṇṇavihārañca pariharitukāmo, vivekābhiratiyā viharitukāmo ca attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ paṭisanthārakaraṇampi papañcaṃ maññamāno satthāraṃ āpucchitvā himavantaṃ pavisitvā chaddantehi nāgehi upaṭṭhiyamāno chaddantadahatīre dvādasa vassāni vasi. Evaṃ tattha vasantaṃ theraṃ ekadivasaṃ sakko devarājā upasaṅkamitvā vanditvā ṭhito evamāha ‘‘sādhu me, bhante, ayyo dhammaṃ desetū’’ti. Thero tassa catusaccagabbhaṃ tilakkhaṇāhataṃ suññatāpaṭisaṃyuttaṃ nānānayavicittaṃ amatogadhaṃ buddhalīlāya dhammaṃ desesi. Taṃ sutvā sakko attano pasādaṃ pavedento –

‘‘Esa bhiyyo pasīdāmi, sutvā dhammaṃ mahārasaṃ;

Virāgo desito dhammo, anupādāya sabbaso’’ti. (theragā. 673) –

Thutiṃ akāsi. Thero chaddantadahatīre dvādasa vassāni vasitvā upakaṭṭhe parinibbāne satthāraṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā tattheva gantvā parinibbāyīti.

Aññāsikoṇḍaññattheraapadānavaṇṇanā samattā.

3-8. Piṇḍolabhāradvājattheraapadānavaṇṇanā

Padumuttaro nāma jinotiādikaṃ āyasmato piṇḍolabhāradvājassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle sīhayoniyaṃ nibbattitvā pabbatapāde guhāyaṃ vihāsi. Bhagavā tassa anuggahaṃ kātuṃ gocarāya pakkantakāle tassa sayanaguhaṃ pavisitvā nirodhaṃ samāpajjitvā nisīdi. Sīho gocaraṃ gahetvā nivatto guhadvāre ṭhatvā bhagavantaṃ disvā haṭṭhatuṭṭho jalajathalajapupphehi pūjaṃ katvā cittaṃ pasādento bhagavato ārakkhaṇatthāya aññe vāḷamige apanetuṃ tīsu velāsu sīhanādaṃ nadanto buddhagatāya satiyā aṭṭhāsi. Yathā paṭhamadivase, evaṃ sattāhaṃ pūjesi. Bhagavā ‘‘sattāhaccayena nirodhā vuṭṭhahitvā vaṭṭissati imassa ettako upanissayo’’ti tassa passantasseva ākāsaṃ pakkhanditvā vihārameva gato.

Sīho buddhaviyogadukkhaṃ adhivāsetuṃ asakkonto kālaṃ katvā haṃsavatīnagare mahābhogakule nibbattitvā vayappatto nagaravāsīhi saddhiṃ vihāraṃ gantvā satthu dhammadesanaṃ sutvā pasanno sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattetvā yāvajīvaṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto amhākaṃ bhagavato kāle kosambiyaṃ rañño udenassa purohitassa putto hutvā nibbatti. Bhāradvājotissa nāmaṃ ahosi. So vayappato tayo vede uggahetvā pañca māṇavakasatāni mante vācento mahagghasabhāvena ananurūpācārattā tehi pariccatto rājagahaṃ gantvā bhagavato bhikkhusaṅghassa ca lābhasakkāraṃ disvā sāsane pabbajitvā bhojane amattaññū hutvā viharati. Satthārā upāyena mattaññutāya patiṭṭhāpento vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Chaḷabhiñño pana hutvā bhagavato sammukhā ‘‘yaṃ sāvakehi pattabbaṃ, taṃ mayā anuppatta’’nti, bhikkhusaṅghe ca ‘‘yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū’’ti sīhanādaṃ nadi. Tena taṃ bhagavā – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ sīhanādikānaṃ yadidaṃ piṇḍolabhāradvājo’’ti (a. ni. 1.188, 195) etadagge ṭhapesi.

613. Evaṃ etadaggaṃ ṭhānaṃ patvā pubbe katapuññasambhāraṃ saritvā somanassavasena attano puññakammāpadānaṃ vibhāvento padumuttarotiādimāha. Tassattho heṭṭhā vuttova. Purato himavantassāti himālayapabbatato pubbadisābhāgeti attho. Cittakūṭe vasī tadāti yadā ahaṃ sīho migarājā hutvā himavantapabbatasamīpe vasāmi, tadā padumuttaro nāma satthā anekehi ca osadhehi, anekehi ca ratanehi cittavicittatāya cittakūṭe cittapabbatasikhare vasīti sambandho.

614. Abhītarūpo tatthāsinti abhītasabhāvo nibbhayasabhāvo migarājā tattha āsiṃ ahosinti attho. Catukkamoti catūhi disāhi kamo gantuṃ samattho. Yassa saddaṃ suṇitvānāti yassa migarañño sīhanādaṃ sutvā bahujjanā bahusattā vikkhambhanti visesena khambhanti bhāyanti.

615. Suphullaṃ padumaṃ gayhāti bhagavati pasādena supupphitapadumapupphaṃ ḍaṃsitvā. Narāsabhaṃ narānaṃ āsabhaṃ uttamaṃ seṭṭhaṃ sambuddhaṃ upagacchiṃ, samīpaṃ agaminti attho. Vuṭṭhitassa samādhimhāti nirodhasamāpattito vuṭṭhitassa buddhassa taṃ pupphaṃ abhiropayiṃ pūjesinti attho.

616. Catuddisaṃ namassitvāti catūsu disāsu namassitvā sakaṃ cittaṃ attano cittaṃ pasādetvā ādarena patiṭṭhapetvā sīhanādaṃ abhītanādaṃ anadiṃ ghosesinti attho.

617. Tato buddhena dinnabyākaraṇaṃ pakāsento padumuttarotiādimāha. Taṃ uttānatthameva.

618. Vadataṃ seṭṭhoti ‘‘mayaṃ buddhā, mayaṃ buddhā’’ti vadantānaṃ aññatitthiyānaṃ seṭṭho uttamo buddho āgatoti sambandho. Tassa āgatassa bhagavato taṃ dhammaṃ sossāma suṇissāmāti attho.

619. Tesaṃ hāsaparetānanti hāsehi somanassehi paretānaṃ abhibhūtānaṃ samannāgatānaṃ tesaṃ devamanussānaṃ. Lokanāyakoti lokassa nāyako saggamokkhasampāpako mama saddaṃ mayhaṃ sīhanādaṃ pakittesi pakāsesi kathesi, dīghadassī anāgatakāladassī mahāmuni munīnamantare mahanto muni. Sesagāthā suviññeyyameva.

622. Nāmena padumo nāma cakkavattī hutvā catusaṭṭhiyā jātiyā issariyaṃ issarabhāvaṃ rajjaṃ kārayissatīti attho.

623. Kappasatasahassamhīti sāmyatthe bhummavacanaṃ, kappasatasahassānaṃ pariyosāneti attho.

624. Pakāsite pāvacaneti tena gotamena bhagavatā piṭakattaye pakāsite desiteti attho. Brahmabandhu bhavissatīti tadā gotamassa bhagavato kāle ayaṃ sīho migarājā brāhmaṇakule nibbattissatīti attho. Brahmaññā abhinikkhammāti brāhmaṇakulato nikkhamitvā tassa bhagavato sāsane pabbajissatīti sambandho.

625. Padhānapahitattoti vīriyakaraṇatthaṃ pesitacitto. Upadhisaṅkhātānaṃ kilesānaṃ abhāvena nirupadhi. Kilesadarathānaṃ abhāvena upasanto. Sabbāsave sakalāsave pariññāya pahāya anāsavo nikkileso nibbāyissati khandhaparinibbānena nibbuto bhavissatīti attho.

626. Vijane pantaseyyamhīti janasambādharahite dūrāraññasenāsaneti attho. Vāḷamigasamākuleti kāḷasīhādīhi caṇḍamigasaṅgehi ākule saṃkiṇṇeti attho. Sesaṃ vuttatthamevāti.

Piṇḍolabhāradvājattheraapadānavaṇṇanā samattā.

3-9. Khadiravaniyattheraapadānavaṇṇanā

Gaṅgā bhāgīrathī nāmātiādikaṃ āyasmato khadiravaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare titthanāvikakule nibbattitvā mahāgaṅgāya payāgatitthe titthanāvāya kammaṃ karonto ekadivasaṃ sasāvakasaṅghaṃ bhagavantaṃ gaṅgātīraṃ upagataṃ disvā pasannamānaso nāvāsaṅghāṭaṃ yojetvā mahantena pūjāsakkārena paratīraṃ pāpetvā aññataraṃ bhikkhuṃ satthārā āraññakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā taṃ ṭhānantaraṃ patthetvā bhagavato bhikkhusaṅghassa ca mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Bhagavā tassa patthanāya avañjhabhāvaṃ byākāsi.

So tato paṭṭhāya puññāni upacinanto devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde magadharaṭṭhe nālakagāme rūpasāriyā nāma brāhmaṇiyā kucchimhi nibbatti. Taṃ vayappattaṃ mātāpitaro gharabandhanena bandhitukāmā hutvā tassa ārocesuṃ. So sāriputtattherassa pabbajitabhāvaṃ sutvā ‘‘mayhaṃ jeṭṭhabhātā ayyo upatisso imaṃ vibhavaṃ chaḍḍetvā pabbajito, tena vantaṃ kheḷapiṇḍaṃ kathāhaṃ anubhavissāmī’’ti jātasaṃvego pāsaṃ anupagacchamānamigo viya ñātake vañcetvā hetusampattiyā codiyamāno bhikkhūnaṃ santikaṃ gantvā dhammasenāpatino kaniṭṭhabhāvaṃ nivedetvā attano pabbajjāya chandaṃ ārocesi. Bhikkhū taṃ pabbājetvā paripuṇṇavīsativassaṃ upasampādetvā kammaṭṭhāne niyojesuṃ. So kammaṭṭhānaṃ gahetvā khadiravanaṃ pavisitvā vissamanto ghaṭento vāyamanto ñāṇassa paripākaṃ gatattā nacirasseva chaḷabhiñño arahā ahosi. So arahā hutvā satthāraṃ dhammasenāpatiñca vandituṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya nikkhamitvā anupubbena sāvatthiṃ patvā jetavanaṃ pavisitvā satthāraṃ dhammasenāpatiñca vanditvā katipāhaṃ jetavane vihāsi. Atha naṃ satthā ariyagaṇamajjhe nisinno āraññakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ āraññakānaṃ yadidaṃ revato’’ti (a. ni. 1.198, 203).

628. Evaṃ etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā pītisomanassavasena pubbacaritāpadānaṃ pakāsento gaṅgā bhāgīrathītiādimāha. Tattha gaṅgāti gāyamānā ghosaṃ kurumānā gacchatīti gaṅgā. Atha vā go vuccati pathavī, tasmiṃ gatā pavattāti gaṅgā. Anotattadahaṃ tikkhattuṃ padakkhiṇaṃ katvā gataṭṭhāne āvaṭṭagaṅgāti ca pabbatamatthakena gataṭṭhāne bahalagaṅgāti ca tiracchānapabbataṃ vijjhitvā gataṭṭhāne umaṅgagaṅgāti ca tato bahalapabbataṃ paharitvā pañcayojanaṃ ākāsena gataṭṭhāne ākāsagaṅgāti ca tassā patitaṭṭhānaṃ bhinditvā jātaṃ pañca yojanaṃ pokkharaṇīkūlaṃ bhinditvā tattha pana pañcaṅguli viya pañca dhārā hutvā gaṅgā yamunā sarabhū mahī aciravatīti pañca nāmā hutvā jambudīpaṃ pañca bhāgaṃ pañca koṭṭhāsaṃ katvā pañca bhāge pañca koṭṭhāse itā gatā pavattāti bhāgīrathī. Gaṅgā ca sā bhāgīrathī ceti gaṅgābhāgīrathī. ‘‘Bhāgīrathī gaṅgā’’ti vattabbe gāthābandhasukhatthaṃ pubbacariyavasena vuttanti daṭṭhabbaṃ. Himavantā pabhāvitāti satte hiṃsati sītena hanati matheti āloḷetīti himo, himo assa atthīti himavā, tato himavantato paṭṭhāya pabhāvitā pavattā sandamānāti himavantapabhāvitā. Kutitthe nāviko āsinti tassā gaṅgāya caṇḍasotasamāpanne visamatitthe kevaṭṭakule uppanno nāviko āsiṃ ahosinti attho. Orime ca tariṃ ahanti sampattasampattamanusse pārimā tīrā orimaṃ tīraṃ ahaṃ tariṃ tāresinti attho.

629. Padumuttaro nāyakoti dvipadānaṃ uttamo satte nibbānaṃ nāyako pāpanako padumuttarabuddho mama puññasampattiṃ nipphādento. Vasīsatasahassehi khīṇāsavasatasahassehi gaṅgāsotaṃ tarituṃ titthaṃ pattoti sambandho.

630. Bahū nāvā samānetvāti sampattaṃ taṃ sammāsambuddhaṃ disvā vaḍḍhakīhi suṭṭhu saṅkhataṃ kataṃ nipphāditaṃ bahū nāvāyo samānetvā dve dve nāvāyo ekato katvā tassā nāvāya upari maṇḍapachadanaṃ katvā narāsabhaṃ padumuttarasambuddhaṃ paṭimāniṃ pūjesinti attho.

631. Āgantvāna ca sambuddhoti evaṃ saṅghaṭitāya nāvāya tattha āgantvāna tañca nāvakaṃ nāvamuttamaṃ āruhīti sambandho. Vārimajjhe ṭhito satthāti nāvamārūḷho satthā gaṅgājalamajjhe ṭhito samāno imā somanassapaṭisaṃyuttagāthā abhāsatha kathesīti sambandho.

632. Yo so tāresi sambuddhanti yo so nāviko gaṅgāsotāya sambuddhaṃ atāresi. Saṅghañcāpi anāsavanti na kevalameva sambuddhaṃ tāresi, anāsavaṃ nikkilesaṃ saṅghañcāpi tāresīti attho. Tena cittapasādenāti tena nāvāpājanakāle uppannena somanassasahagatacittapasādena devaloke chasu kāmasaggesu ramissati dibbasampattiṃ anubhavissatīti attho.

633. Nibbattissati te byamhanti devaloke uppannassa te tuyhaṃ byamhaṃ vimānaṃ sukataṃ suṭṭhu nibbattaṃ nāvasaṇṭhitaṃ nāvāsaṇṭhānaṃ nibbattissati pātubhavissatīti attho. Ākāse pupphachadananti nāvāya uparimaṇḍapakatakammassa nissandena sabbadā gatagataṭṭhāne ākāse pupphachadanaṃ dhārayissatīti sambandho.

634. Aṭṭhapaññāsakappamhīti ito puññakaraṇakālato paṭṭhāya aṭṭhapaṇṇāsakappaṃ atikkamitvā nāmena tārako nāma cakkavattī khattiyo cāturanto catūsu dīpesu issaro vijitāvī jitavanto bhavissatīti sambandho. Sesagāthā uttānatthāva.

637. Revato nāma nāmenāti revatīnakkhattena jātattā ‘‘revato’’ti laddhanāmo brahmabandhu brāhmaṇaputtabhūto bhavissati brāhmaṇakule uppajjissatīti attho.

639. Nibbāyissatināsavoti nikkileso khandhaparinibbānena nibbāyissati.

640. Vīriyaṃ me dhuradhorayhanti evaṃ padumuttarena bhagavatā byākato ahaṃ kamena pāramitākoṭiṃ patvā me mayhaṃ vīriyaṃ asithilavīriyaṃ dhuradhorayhaṃ dhuravāhaṃ dhurādhāraṃ yogehi khemassa nibbhayassa nibbānassa adhivāhanaṃ āvahanaṃ ahosīti attho. Dhāremi antimaṃ dehanti idānāhaṃ sammāsambuddhasāsane pariyosānasarīraṃ dhāremīti sambandho.

So aparabhāge attano jātagāmaṃ gantvā ‘‘cālā, upacālā, sīsūpacālā’’ti tissannaṃ bhaginīnaṃ putte ‘‘cālā, upacālā, sīsūpacālā’’ti tayo bhāgineyye ānetvā pabbājetvā kammaṭṭhāne niyojesi. Te kammaṭṭhānaṃ anuyuttā vihariṃsu.

Tasmiñca samaye therassa kocideva ābādho uppanno, taṃ sutvā sāriputtatthero – ‘‘revatassa gilānapucchanaṃ adhigamapucchanañca karissāmī’’ti upagañchi. Revatatthero dhammasenāpatiṃ dūratova āgacchantaṃ disvā tesaṃ sāmaṇerānaṃ satuppādavasena ovadiyamāno cāletigāthaṃ abhāsittha. Tattha cāle upacāle sīsūpacāleti tesaṃ ālapanaṃ. Cālā, upacālā, sīsūpacālāti hi itthiliṅgavasena laddhanāmā tayo dārakā pabbajitāpi tathā vohariyyanti. ‘‘Cālī, upacālī, sīsūpacālīti tesaṃ nāmānī’’ti ca vadanti. Yadatthaṃ ‘‘cāle’’tiādinā āmantanaṃ kataṃ, taṃ dassento ‘‘patissatā nu kho viharathā’’ti vatvā tattha kāraṇaṃ āha – ‘‘āgato vo vālaṃ viya vedhī’’ti. Patissatāti patissatikā. Khoti avadhāraṇe. Āgatoti āgañchi. Voti tumhākaṃ. Vālaṃ viya vedhīti vālavedhi viya. Ayañhettha saṅkhepattho – tikkhajavananibbedhikapaññatāya vālavedhirūpo satthukappo tumhākaṃ mātulatthero āgato, tasmā samaṇasaññaṃ upaṭṭhapetvā satisampajaññayuttā eva hutvā viharatha, yathādhigate vihāre appamattā bhavathāti.

Taṃ sutvā te sāmaṇerā dhammasenāpatissa paccuggamanādivattaṃ katvā ubhinnaṃ mātulattherānaṃ paṭisanthāravelāyaṃ nātidūre samādhiṃ samāpajjitvā nisīdiṃsu. Dhammasenāpati revatattherena saddhiṃ paṭisanthāraṃ katvā uṭṭhāyāsanā te sāmaṇere upasaṅkami. Te tathā kālaparicchedassa katattā there upasaṅkamante uṭṭhahitvā vanditvā aṭṭhaṃsu. Thero – ‘‘katarakataravihārena viharathā’’ti pucchitvā tehi ‘‘imāya imāyā’’ti vutte dārakepi evaṃ vinento – ‘‘mayhaṃ bhātiko saccavādī vata dhammassa anudhammacāri’’nti theraṃ pasaṃsanto pakkāmi. Sesamettha uttānatthamevāti.

Khadiravaniyattheraapadānavaṇṇanā samattā.

3-10. Ānandattheraapadānavaṇṇanā

Ārāmadvārā nikkhammātiādikaṃ āyasmato ānandattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare satthu vemātikabhātā hutvā nibbatti. Sumanotissa nāmaṃ ahosi. Pitā panassa nandarājā nāma. So attano puttassa sumanakumārassa vayappattassa haṃsavatīnagarato vīsayojanasate ṭhāne bhoganagaraṃ adāsi. So kadāci kadāci āgantvā satthārañca pitarañca passati. Tadā rājā satthārañca satasahassaparimāṇaṃ bhikkhusaṅghañca sayameva sakkaccaṃ upaṭṭhahi, aññesaṃ upaṭṭhātuṃ na deti.

Tena samayena paccanto kupito ahosi. Kumāro tassa kupitabhāvaṃ rañño anārocetvā sayameva taṃ vūpasamesi. Taṃ sutvā rājā tuṭṭhamānaso ‘‘varaṃ te tāva dammi, gaṇhāhī’’ti āha. Kumāro ‘‘satthāraṃ bhikkhusaṅghañca temāsaṃ upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ icchāmī’’ti āha. ‘‘Etaṃ na sakkā, aññaṃ vadehī’’ti. ‘‘Deva, khattiyānaṃ dve kathā nāma natthi, etaṃ me dehi, na mayhaṃ aññenattho, sace satthā anujānāti, dinnamevā’’ti. So ‘‘satthu cittaṃ jānissāmī’’ti vihāraṃ gato. Tena ca samayena bhagavā gandhakuṭiṃ paviṭṭho hoti. So bhikkhū upasaṅkamitvā ‘‘ahaṃ, bhante, bhagavantaṃ dassanāya āgato, dassetha ma’’nti. Bhikkhū ‘‘sumano nāma thero satthu upaṭṭhāko, tassa santikaṃ gacchāhī’’ti āhaṃsu. So therassa santikaṃ gantvā ‘‘satthāraṃ, bhante, dassethā’’ti āha. Atha thero tassa passantasseva pathaviyaṃ nimujjitvā bhagavantaṃ upasaṅkamitvā ‘‘rājaputto, bhante, tumhākaṃ dassanāya āgato’’ti āha. ‘‘Tena hi bhikkhu bahi āsanaṃ paññapehī’’ti. Thero punapi buddhāsanaṃ gahetvā antogandhakuṭiyaṃ nimujjitvā tassa passantassa bahipariveṇe pātubhavitvā gandhakuṭipariveṇe āsanaṃ paññāpesi. Kumāro taṃ disvā ‘‘mahanto vatāyaṃ bhikkhū’’ti cittaṃ uppādesi.

Bhagavāpi gandhakuṭito nikkhamitvā paññattāsane nisīdi. Rājaputto satthāraṃ vanditvā paṭisanthāraṃ katvā ‘‘ayaṃ, bhante, thero tumhākaṃ sāsane vallabho maññe’’ti? ‘‘Āma, kumāra, vallabho’’ti. ‘‘Kiṃ katvā, bhante, esa vallabho’’ti? ‘‘Dānādīni puññāni katvā’’ti. ‘‘Bhagavā, ahampi ayaṃ thero viya anāgate buddhasāsane vallabho hotukāmo’’ti so buddhappamukhassa saṅghassa sattāhaṃ khandhāvāre bhattaṃ datvā sattame divase, ‘‘bhante, mayā pitu santikā tumhākaṃ temāsaṃ paṭijagganavaro laddho, temāsaṃ me vassāvāsaṃ adhivāsethā’’ti vatvā satthu adhivāsanaṃ viditvā saparivāraṃ bhagavantaṃ gahetvā yojane yojane satthu bhikkhusaṅghassa ca vasanānucchavike vihāre kāretvā tattha tattha vasāpento attano vasanaṭṭhānasamīpe satasahassena kīte sobhananāmake uyyāne satasahassena kāritaṃ vihāraṃ pavesāpetvā –

‘‘Satasahassena me kītaṃ, satasahassena kāritaṃ;

Sobhanaṃ nāma uyyānaṃ, paṭiggaṇha mahāmunī’’ti. –

Udakaṃ pātesi. So vassūpanāyikadivase satthu mahādānaṃ pavattetvā ‘‘iminā nīhārena dānaṃ dadeyyāthā’’ti puttadāre amacce ca dāne kiccakaraṇe ca niyojetvā sayaṃ sumanattherassa vasanaṭṭhānasamīpeyeva vasanto evaṃ attano vasanaṭṭhāne satthāraṃ temāsaṃ upaṭṭhahi. Upakaṭṭhāya pana pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ pavattetvā sattame divase satthu bhikkhusaṅghassa ca pādamūle ticīvare ṭhapetvā vanditvā ‘‘bhante, yadetaṃ mayā khandhāvārato paṭṭhāya puññaṃ kataṃ, na taṃ sakkasampattiādīnaṃ atthāya kataṃ, atha kho ahampi sumanatthero viya anāgate ekassa buddhassa upaṭṭhāko vallabho bhaveyya’’nti patthanaṃ akāsi. Satthā tassa anantarāyataṃ disvā byākaritvā pakkāmi.

So tasmiṃ buddhuppāde vassasatasahassaṃ puññāni katvā tato parampi tattha tattha bhave uḷārāni puññakammāni upacinitvā devamanussesu saṃsaranto kassapabhagavato kāle kulagehe nibbatto viññutaṃ patvā ekassa therassa piṇḍāya carato pattaggahaṇatthaṃ uttarasāṭakaṃ katvā pūjaṃ akāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭha paccekabuddhe disvā te bhojetvā attano maṅgaluyyāne aṭṭha paṇṇasālāyo kāretvā tesaṃ nisīdanatthāya aṭṭha sabbaratanamayapīṭhe ceva maṇiādhārake ca paṭiyādetvā dasavassasahassāni upaṭṭhānaṃ akāsi, etāni pākaṭāni.

Kappasatasahassaṃ pana tattha tattha bhave puññāni upacinanto amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe nibbattitvā sabbe ñātake ānandite karonto jātoti ānandotveva nāmaṃ labhi. So anukkamena vayappatto katābhinikkhamane sammāsambodhiṃ patvā pavattitavaradhammacakke paṭhamaṃ kapilavatthuṃ gantvā tato nikkhamante bhagavati tassa parivāratthaṃ pabbajituṃ nikkhamantehi bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi.

Tena ca samayena bhagavato paṭhamabodhiyaṃ vīsativassāni anibaddhā upaṭṭhākā ahesuṃ. Ekadā nāgasamālo pattacīvaraṃ gahetvā vicarati, ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, ekadā cundo samaṇuddeso, ekadā sāgato, ekadā meghiyo, te yebhuyyena satthu cittaṃ nārādhayiṃsu. Athekadivasaṃ bhagavā gandhakuṭipariveṇe paññattavarabuddhāsane bhikkhusaṅghaparivuto nisinno bhikkhū āmantesi – ‘‘ahaṃ, bhikkhave, idāni mahallako ekacce bhikkhū ‘iminā maggena gacchāmī’ti vutte aññena maggena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, mayhaṃ nibaddhupaṭṭhākaṃ ekaṃ bhikkhuṃ vijānathā’’ti. Taṃ sutvā bhikkhūnaṃ dhammasaṃvego udapādi. Athāyasmā sāriputto uṭṭhāya bhagavantaṃ vanditvā ‘‘ahaṃ, bhante, tumhe upaṭṭhahissāmī’’ti āha. Taṃ bhagavā paṭikkhipi. Etenupāyena mahāmoggallānaṃ ādiṃ katvā sabbe mahāsāvakā ‘‘ahaṃ upaṭṭhahissāmi, ahaṃ upaṭṭhahissāmī’’ti uṭṭhahiṃsu ṭhapetvā āyasmantaṃ ānandaṃ. Tepi bhagavā paṭikkhipi.

Ānando pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū āhaṃsu – ‘‘āvuso, tvampi satthu upaṭṭhākaṭṭhānaṃ yācāhī’’ti. ‘‘Yācitvā laddhupaṭṭhānaṃ nāma kīdisaṃ hoti? Sace ruccati, satthā sayameva vakkhatī’’ti. Atha bhagavā – ‘‘na, bhikkhave, ānando aññehi ussāhetabbo, sayameva jānitvā maṃ upaṭṭhahissatī’’ti āha. Tato bhikkhū ‘‘uṭṭhehi, āvuso ānanda, satthāraṃ upaṭṭhākaṭṭhānaṃ yācāhī’’ti āhaṃsu. Thero uṭṭhahitvā ‘‘sace me, bhante, bhagavā attanā laddhaṃ paṇītaṃ cīvaraṃ na dassati, paṇītaṃ piṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, nimantanaṃ gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī’’ti āha. ‘‘Ettake guṇe labhato satthu upaṭṭhānaṃ ko bhāro’’ti upavādamocanatthaṃ ime cattāro paṭikkhepā, ‘‘sace, bhante, bhagavā mayā gahitaṃ nimantanaṃ gamissati, sacāhaṃ desantarato āgatāgate tāvadeva dassetuṃ labhāmi, yadā me kaṅkhā uppajjati, tāvadeva bhagavantaṃ upasaṅkamitvā pucchituṃ labhāmi, sace bhagavā parammukhā desitaṃ dhammaṃ puna mayhaṃ byākarissasi, evāhaṃ bhagavantaṃ upaṭṭhahissāmi’’. ‘‘Ettakampi satthu santike anuggahaṃ na labhatī’’ti upavādamocanatthañceva dhammabhaṇḍāgārikabhāvaparipūraṇatthañca imā catasso yācanāti ime aṭṭha vare gahetvā nibaddhupaṭṭhāko ahosi. Tasseva ṭhānantarassa atthāya kappasatasahassaṃ pūritānaṃ pāramīnaṃ phalaṃ pāpuṇi.

So upaṭṭhākaṭṭhānaṃ laddhadivasato paṭṭhāya dasabalaṃ duvidhena udakena tividhena dantakaṭṭhena hatthapādaparikammena piṭṭhiparikammena gandhakuṭipariveṇasammajjanenāti evamādīhi kiccehi upaṭṭhahanto – ‘‘imāya nāma velāya satthu idaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī’’ti divasabhāgaṃ santikāvacaro hutvā rattibhāge mahantaṃ daṇḍadīpikaṃ gahetvā gandhakuṭipariveṇaṃ navavāre anupariyāyati satthari pakkosante paṭivacanadānāya, thinamiddhavinodanatthaṃ. Atha naṃ satthā jetavane ariyagaṇamajjhe nisinno anekapariyāyena pasaṃsitvā bahussutānaṃ satimantānaṃ gatimantānaṃ dhitimantānaṃ upaṭṭhākānañca bhikkhūnaṃ aggaṭṭhāne ṭhapesi.

Evaṃ satthārā pañcasu ṭhānesu etadagge ṭhapito catūhi acchariyabbhūtadhammehi samannāgato satthu dhammakosārakkho ayaṃ mahāthero sekhova samāno satthari parinibbute heṭṭhā vuttanayena bhikkhūhi samuttejito devatāya ca saṃvejito ‘‘sveyeva ca dāni dhammasaṅgīti kātabbā, na kho pana metaṃ patirūpaṃ, yvāyaṃ sekho sakaraṇīyo asekhehi therehi saddhiṃ dhammaṃ gāyituṃ sannipātaṃ gantu’’nti sañjātussāho vipassanaṃ paṭṭhapetvā bahudeva rattiṃ vipassanāya kammaṃ karonto caṅkame vīriyasamataṃ alabhitvā tato vihāraṃ pavisitvā sayane nisīditvā sayitukāmo kāyaṃ āvaṭṭesi. Apattañca sīsaṃ bimbohanaṃ, pādā ca bhūmito muttamattā, ekasmiṃ antare anupādāya āsavehi cittaṃ vimucci, chaḷabhiñño ahosi.

644. Evaṃ chaḷabhiññādiguṇapaṭimaṇḍito upaṭṭhākādiguṇehi etadaggaṭṭhānaṃ patto attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ dassento ārāmadvārā nikkhammātiādimāha. Tattha ārāmadvārāti sabbasattānaṃ dhammadesanatthāya vihāradvārato nikkhamitvā bahidvārasamīpe katamaṇḍapamajjhe supaññattavarabuddhāsane nisinno padumuttaro nāma mahāmuni sammāsambuddho. Vassanto amataṃ vuṭṭhinti dhammadesanāmahāamatadhārāhi dhammavassaṃ vassanto. Nibbāpesi mahājananti mahājanassa cittasantānagatakilesaggiṃ nibbāpesi vūpasamesi, mahājanaṃ nibbānāmatapānena santiṃ sītibhāvaṃ pāpesīti attho.

645. Satasahassaṃ te dhīrāti parivārasampattiṃ dassento āha. Chahi abhiññāhi iddhividhādiñāṇakoṭṭhāsehi samannāgatā anekasatasahassacakkavāḷesu khaṇena gantuṃ samatthāhi iddhīhi samannāgatattā mahiddhikāte dhīrā satasahassakhīṇāsavā chāyāva anapāyinīti katthaci anapagatā chāyā iva taṃ sambuddhaṃ padumuttaraṃ bhagavantaṃ parivārenti parivāretvā dhammaṃ suṇantīti attho.

646. Hatthikkhandhagato āsinti tadā bhagavato dhammadesanāsamaye ahaṃ hatthipiṭṭhe nisinno āsiṃ ahosinti attho. Setacchattaṃ varuttamanti patthetabbaṃ uttamaṃ setacchattaṃ mama matthake dhārayanto hatthipiṭṭhe nisinnoti sambandho. Sucārurūpaṃ disvānāti sundaraṃ cāruṃ manohararūpavantaṃ dhammaṃ desiyamānaṃ sambuddhaṃ disvā me mayhaṃ vitti santuṭṭhi somanassaṃ udapajjatha uppajjatīti attho.

647. Oruyha hatthikkhandhamhāti taṃ bhagavantaṃ nisinnaṃ disvā hatthipiṭṭhito oruyha orohitvā narāsabhaṃ naravasabhaṃ upagacchiṃ samīpaṃ gatoti attho. Ratanamayachattaṃ meti ratanabhūsitaṃ me mayhaṃ chattaṃ buddhaseṭṭhassa matthake dhārayinti sambandho.

648. Mama saṅkappamaññāyāti mayhaṃ pasādena uppannaṃ saṅkappaṃ ñatvā isīnaṃ antare mahantabhūto so padumuttaro bhagavā. Taṃ kathaṃ ṭhapayitvānāti taṃ attanā desiyamānaṃ dhammakathaṃ ṭhapetvā mama byākaraṇatthāya imā gāthā abhāsatha kathesīti attho.

649. Kathanti ce? Yo sotiādimāha. Soṇṇālaṅkārabhūsitaṃ chattaṃ yo so rājakumāro me matthake dhāresīti sambandho. Tamahaṃ kittayissāmīti taṃ rājakumāraṃ ahaṃ kittayissāmi pākaṭaṃ karissāmi. Suṇotha mama bhāsatoti bhāsantassa mama vacanaṃ suṇotha ohitasotā manasi karothāti attho.

650. Ito gantvā ayaṃ posoti ayaṃ rājakumāro ito manussalokato cuto tusitaṃ gantvā āvasissati tattha viharissati. Tattha accharāhi purakkhato parivārito tusitabhavanasampattiṃ anubhossatīti sambandho.

651. Catuttiṃsakkhattunti tusitabhavanato cavitvā tāvatiṃsabhavane uppanno catuttiṃsavāre devindo devarajjaṃ karissatīti sambandho. Balādhipo aṭṭhasatanti tāvatiṃsabhavanato cuto manussaloke uppanno balādhipo caturaṅginiyā senāya adhipo padhāno aṭṭhasatajātīsu padesarājā hutvā vasudhaṃ anekaratanavaraṃ pathaviṃ āvasissati puthabyaṃ viharissatīti attho.

652. Aṭṭhapaññāsakkhattunti aṭṭhapaññāsajātīsu cakkavattī rājā bhavissatīti attho. Mahiyā sakalajambudīpapathaviyā vipulaṃ asaṅkhyeyyaṃ padesarajjaṃ kārayissati.

654. Sakyānaṃ kulaketussāti sakyarājūnaṃ kulassa dhajabhūtassa buddhassa ñātako bhavissatīti attho.

655. Ātāpīti vīriyavā. Nipakoti nepakkasaṅkhātāya paññāya samannāgato. Bāhusaccesu bahussutabhāvesu piṭakattayadhāraṇesu kovido cheko. Nivātavutti anavaññattiko athaddho kāyapāgabbiyādithaddhabhāvavirahito sabbapāṭhī sakalapiṭakattayadhārī bhavissatīti sambandho.

656. Padhānapahitatto soti so ānandatthero vīriyakaraṇāya pesitacitto. Upasanto nirūpadhīti rāgūpadhidosūpadhimohūpadhīhi virahito, sotāpattimaggena pahātabbakilesānaṃ pahīnattā upasanto santakāyacitto.

657. Santi āraññakāti araññe bhavā mahāvane jātā. Saṭṭhihāyanāti saṭṭhivassakāle hāyanabalā. Tidhā pabhinnāti akkhikaṇṇakosasaṅkhātehi tīhi ṭhānehi bhinnamadā. Mātaṅgāti mātaṅgahatthikule jātā. Īsādantāti rathīsāsadisadantā. Urūḷhavā rājavāhanā. Kuñjarasaṅkhātā nāgā hatthirājāno santi saṃvijjanti yathā, tathā satasahassasaṅkhyā khīṇāsavasaṅkhātā paṇḍitā mahiddhikā arahantanāgā santi, sabbe te arahantanāgā buddhanāgarājassa. Na honti paṇidhimhi teti te paṇidhimhi tādisā na honti, kiṃ sabbe te bhayabhītā sakabhāvena saṇṭhātuṃ asamatthāti attho. Sesaṃ vuttanayattā uttānatthamevāti.

Ānandattheraapadānavaṇṇanā samattā.

Ettāvatā paṭhamā buddhavaggavaṇṇanā samattā.

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Apadāna-aṭṭhakathā

(Dutiyo bhāgo)

Therāpadānaṃ

2. Sīhāsaniyavaggo

1. Sīhāsanadāyakattheraapadānavaṇṇanā

Nibbute lokanāthamhītiādikaṃ āyasmato sīhāsanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle vibhavasampanne saddhāsampanne ekasmiṃ kule nibbatto, dharamāne bhagavati devaloke vasitvā nibbute bhagavati uppannattā viññutaṃ patto bhagavato sārīrikacetiyaṃ disvā ‘‘aho me alābhā, bhagavato dharamāne kāle asampatto’’ti cintetvā cetiye cittaṃ pasādetvā somanassajāto sabbaratanamayaṃ devatānimmitasadisaṃ dhammāsane sīhāsanaṃ kāretvā jīvamānakabuddhassa viya pūjesi. Tassupari gehampi dibbavimānamiva kāresi, pādaṭṭhapanapādapīṭhampi kāresi. Evaṃ yāvajīvaṃ dīpadhūpapupphagandhādīhi anekavidhaṃ pūjaṃ katvā tato cuto devaloke nibbatto cha kāmasagge aparāparaṃ dibbasampattiṃ anubhavitvā manussesu cakkavattisampattiṃ anekakkhattuṃ anubhavitvā saṅkhyātikkantaṃ padesarajjasampattiñca anubhavitvā kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ katvā etthantare devamanussesu saṃsaranto imasmiṃ buddhuppāde ekasmiṃ vibhavasampanne kule nibbattitvā viññutaṃ patto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto nacirasseva arahattaṃ pāpuṇi.

1. Evaṃ pattaarahattaphalo attano pubbakammaṃ saritvā somanassaṃ uppādetvā pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha lokassa nātho padhānoti lokanātho, lokattayasāmīti attho. Lokanāthe siddhatthamhi nibbuteti sambandho. Vitthārite pāvacaneti pāvacane piṭakattaye vitthārite patthaṭe pākaṭeti attho. Bāhujaññamhi sāsaneti sikkhattayasaṅgahite buddhasāsane anekasatasahassakoṭikhīṇāsavasaṅkhātehi bahujanehi ñāte adhigateti attho.

2-3. Pasannacitto sumanoti tadā ahaṃ buddhassa dharamānakāle asampatto nibbute tasmiṃ devalokā cavitvā manussalokaṃ upapanno tassa bhagavato sārīrikadhātucetiyaṃ disvā pasannacitto saddhāsampayuttamano sundaramano ‘‘aho mamāgamanaṃ svāgamana’’nti sañjātapasādabahumāno ‘‘mayā nibbānādhigamāya ekaṃ puññaṃ kātuṃ vaṭṭatī’’ti cintetvā bhagavato cetiyasamīpe bhagavantaṃ uddissa hiraññasuvaṇṇaratanādīhi alaṅkaritvāva sīhāsanaṃ akāsi. Tatra nisinnassa pādaṭṭhapanatthāya pādapīṭhañca kāresi. Sīhāsanassa atemanatthāya tassupari gharañca kāresi. Tena vuttaṃ – ‘‘sīhāsanamakāsahaṃ…pe… gharaṃ tattha akāsaha’’nti. Tena cittappasādenāti dharamānassa viya bhagavato sīhāsanaṃ mayā kataṃ, tena cittappasādena. Tusitaṃ upapajjahanti tusitabhavane upapajjinti attho.

4. Āyāmena catubbīsāti tatrupapannassa devabhūtassa sato mayhaṃ sukataṃ puññena nibbattitaṃ pātubhūtaṃ āyāmena uccato catubbīsayojanaṃ vitthārena tiriyato catuddasayojanaṃ tāvadeva nibbattikkhaṇeyeva āsi ahosīti attho. Sesaṃ suviññeyyameva.

9. Catunnavute ito kappeti ito kappato catunavute kappe yaṃ kammaṃ akariṃ akāsiṃ, tadā tato paṭṭhāya puññabalena kañci duggatiṃ nābhijānāmi, na anubhūtapubbā kāci duggatīti attho.

10. Tesattatimhito kappeti ito kappato tesattatikappe. Indanāmā tayo janāti indanāmakā tayo cakkavattirājāno ekasmiṃ kappe tīsu jātīsu indo nāma cakkavattī rājā ahosinti attho. Dvesattatimhito kappeti ito dvesattatikappe. Sumananāmakā tayo janā tikkhattuṃ cakkavattirājāno ahesuṃ.

11. Samasattatito kappeti ito kappato anūnādhike sattatime kappe varuṇanāmakā varuṇo cakkavattīti evaṃnāmakā tayo cakkavattirājāno cakkaratanasampannā catudīpamhi issarā ahesunti attho. Sesaṃ suviññeyyamevāti.

Sīhāsanadāyakattheraapadānavaṇṇanā samattā.

2. Ekatthambhikattheraapadānavaṇṇanā

Siddhatthassa bhagavatotiādikaṃ āyasmato ekatthambhadāyakatherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle vanakammiko hutvā ekasmiṃ vibhavasampanne kule nibbatto. Tasmiṃ samaye sabbe saddhā pasannā upāsakā ekacchandā ‘‘bhagavato upaṭṭhānasālaṃ karomā’’ti dabbasambhāratthāya vanaṃ pavisitvā taṃ upāsakaṃ disvā ‘‘amhākaṃ ekaṃ thambhaṃ dethā’’ti yāciṃsu. So taṃ pavattiṃ sutvā ‘‘tumhe mā cintayitthā’’ti te sabbe uyyojetvā ekaṃ sāramayaṃ thambhaṃ gahetvā satthu dassetvā tesaṃyeva adāsi. So teneva somanassajāto tadeva mūlaṃ katvā aññāni dānādīni puññāni katvā tato cuto devaloke nibbatto aparāparaṃ chasu kāmāvacaresu dibbasampattiyo anubhavitvā manussesu ca aggacakkavattisampattiṃ anekavāraṃ anubhavitvā asaṅkhyeyyaṃ padesarajjasampattiñca anubhavitvā imasmiṃ buddhuppāde saddhāsampanne ekasmiṃ kule nibbatto mātāpitūhi saddhiṃ bhagavato santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado kammaṭṭhānaṃ gahetvā manasikaronto nacirasseva arahā ahosi.

13. So evaṃ pattaarahatto attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassātiādimāha. Tattha siddhatthassa bhagavato bhagyasampannassa sammāsambuddhassa. Mahāpūgagaṇoti mahāupāsakasamūho ahu ahosīti attho. Saraṇaṃ gatā ca te buddhanti ‘‘buddhaṃ saraṇa’’nti gatā bhajiṃsu jāniṃsu vā te upāsakā. Tathāgataṃ saddahanti buddhaguṇaṃ attano cittasantāne ṭhapentīti attho.

14. Sabbe saṅgamma mantetvāti sabbe samāgamma sannipatitvā mantetvā aññamaññaṃ saññāpetvā ekacchandā hutvā māḷaṃ upaṭṭhānasālaṃ satthuno atthāya kubbanti karontīti attho. Dabbasambhāresu ekatthambhaṃ alabhantā brahāvane mahāvane vicinantīti sambandho.

15. Tehaṃ araññe disvānāti ahaṃ te upāsake araññe disvāna gaṇaṃ samūhaṃ upagamma samīpaṃ gantvā añjaliṃ paggahetvāna dasaṅgulisamodhānaṃ añjaliṃ sirasi katvā ahaṃ gaṇaṃ upāsakasamūhaṃ ‘‘tumhe imaṃ vanaṃ kimatthaṃ āgatatthā’’ti tadā tasmiṃ kāle paripucchinti sambandho.

16. Te sīlavanto upāsakā me mayā puṭṭhā ‘‘māḷaṃ mayaṃ kattukāmā hutvā ekatthambho amhehi na labbhatī’’ti viyākaṃsu visesena kathayiṃsūti sambandho.

17. Mamaṃ mayhaṃ ekatthambhaṃ detha, ahaṃ taṃ dassāmi satthuno santikaṃ ahaṃ thambhaṃ āharissāmi, te bhavanto thambhaharaṇe appossukkā ussāharahitā bhavantūti sambandho.

24. Yaṃ yaṃ yonupapajjāmīti yaṃ yaṃ yoniṃ devattaṃ atha mānusaṃ upagacchāmīti attho. Bhummatthe vā upayogavacanaṃ, yasmiṃ yasmiṃ devaloke vā manussaloke vāti attho. Sesaṃ uttānatthamevāti.

Ekatthambhikattheraapadānavaṇṇanā samattā.

3. Nandattheraapadānavaṇṇanā

Padumuttarassa bhagavatotiādikaṃ āyasmato nandattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare ekasmiṃ kule nibbattitvā viññutaṃ patto bhagavato santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ indriyesu guttadvārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayaṃ taṃ ṭhānantaraṃ patthento bhagavato bhikkhusaṅghassa ca pūjāsakkārabahulaṃ mahādānaṃ pavattetvā ‘‘ahaṃ, bhante, anāgate tumhādisassa buddhassa evarūpo sāvako bhaveyya’’nti paṇidhānaṃ akāsi.

So tato paṭṭhāya devamanussesu saṃsaranto atthadassissa bhagavato kāle dhammatāya nāma nadiyā mahanto kacchapo hutvā nibbatto ekadivasaṃ satthāraṃ nadiṃ tarituṃ tīre ṭhitaṃ disvā sayaṃ bhagavantaṃ tāretukāmo satthu pādamūle nipajji. Satthā tassa ajjhāsayaṃ ñatvā piṭṭhiṃ abhiruhi. So haṭṭhatuṭṭho vegena sotaṃ chindanto sīghataraṃ paratīraṃ pāpesi. Bhagavā tassa anumodanaṃ vadanto bhāviniṃ sampattiṃ kathetvā pakkāmi.

So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ suddhodanamahārājassa aggamahesiyā mahāpajāpatigotamiyā kucchimhi nibbatto, tassa nāmaggahaṇadivase ñātisaṅghaṃ nandayanto jātoti ‘‘nando’’tveva nāmaṃ akaṃsu. Tassa vayappattakāle bhagavā pavattitavaradhammacakko lokānuggahaṃ karonto anukkamena kapilavatthuṃ gantvā ñātisamāgame pokkharavassaṃ aṭṭhuppattiṃ katvā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathetvā dutiyadivase piṇḍāya paviṭṭho ‘‘uttiṭṭhe nappamajjeyyā’’ti (dha. pa. 168) gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ gantvā ‘‘dhammañcare sucarita’’nti (dha. pa. 169) gāthāya mahāpajāpatiṃ sotāpattiphale rājānaṃ sakadāgāmiphale patiṭṭhāpetvā tatiyadivase nandakumārassa abhisekagehapavesanaāvāhamaṅgalesu vattamānesu piṇḍāya pāvisi. Satthā nandakumārassa hatthe pattaṃ datvā maṅgalaṃ vatvā tassa hatthato pattaṃ aggahetvāva vihāraṃ gato, taṃ pattahatthaṃ vihāraṃ āgataṃ anicchamānaṃyeva pabbājetvā tathāpabbājitattāyeva anabhiratiyā pīḷitaṃ ñatvā upāyena tassa taṃ anabhiratiṃ vinodesi. So yoniso paṭisaṅkhāya vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Thero puna divase bhagavantaṃ upasaṅkamitvā evamāha – ‘‘yaṃ me, bhante, bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ, bhante, bhagavantaṃ etasmā paṭissavā’’ti. Bhagavāpi ‘‘yadeva te, nanda, anupādāya āsavehi cittaṃ vimuttaṃ, tadāhaṃ mutto etasmā paṭissavā’’ti āha. Athassa bhagavā savisesaṃ indriyesu guttadvārataṃ ñatvā taṃ guṇaṃ vibhāvento ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando’’ti (a. ni. 1.219, 230) indriyesu guttadvārabhāvena naṃ etadagge ṭhapesi. Thero hi ‘‘indriyāsaṃvaraṃ nissāya imaṃ vippakāraṃ patto, tamahaṃ suṭṭhu niggaṇhissāmī’’ti ussāhajāto balavahirottappo tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramiṃ agamāsi.

27. Evaṃ so etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā somanassappatto pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Vatthaṃ khomaṃ mayā dinnanti khomaraṭṭhe jātaṃ vatthaṃ bhagavati cittappasādena gāravabahumānena mayā paramasukhumaṃ khomavatthaṃ dinnanti attho. Sayambhussāti sayameva bhūtassa jātassa ariyāya jātiyā nibbattassa. Mahesinoti mahante sīlasamādhipaññāvimuttivimuttiñāṇadassanakkhandhe esi gavesīti mahesi, tassa mahesino sayambhussa cīvaratthāya khomavatthaṃ mayā dinnanti sambandho.

28. Taṃ me buddho viyākāsīti ettha tanti sāmyatthe upayogavacanaṃ, tassa vatthadāyakassa me dānaphalaṃ visesena akāsi kathesi buddhoti attho. Jalajuttamanāmakoti padumuttaranāmako. ‘‘Jalaruttamanāyako’’tipi pāṭho, tassa jalamānānaṃ devabrahmānaṃ uttamanāyako padhānoti attho. Iminā vatthadānenāti iminā vatthadānassa nissandena tvaṃ anāgate hemavaṇṇo suvaṇṇavaṇṇo bhavissasi.

29. Dve sampattiṃ anubhotvāti dibbamanussasaṅkhātā dve sampattiyo anubhavitvā. Kusalamūlehi coditoti kusalāvayavehi kusalakoṭṭhāsehi codito pesito, ‘‘tvaṃ iminā puññena satthu kulaṃ pasavāhī’’ti pesito viyāti attho. ‘‘Gotamassa bhagavato kaniṭṭho tvaṃ bhavissasī’’ti byākāsīti sambandho.

30. Rāgaratto sukhasīloti kilesakāmehi ratto allīno kāyasukhacittasukhānubhavanasabhāvo. Kāmesu gedhamāyutoti vatthukāmesu gedhasaṅkhātāya taṇhāya āyuto yojitoti attho. Buddhena codito santo, tadā tvanti yasmā kāmesu gedhito, tadā tasmā tvaṃ attano bhātukena gotamabuddhena codito pabbajjāya uyyojito tassa santike pabbajissasīti sambandho.

31. Pabbajitvāna tvaṃ tatthāti tasmiṃ gotamassa bhagavato sāsane tvaṃ pabbajitvā kusalamūlena mūlabhūtena puññasambhārena codito bhāvanāyaṃ niyojito sabbāsave sakalāsave pariññāya jānitvā pajahitvā anāmayo niddukkho nibbāyissasi adassanaṃ pāpessasi, apaṇṇattikabhāvaṃ gamissasīti attho.

32. Satakappasahassamhīti ito kappato pubbe satakappādhike sahassame kappamhi ceḷanāmakā cattāro cakkavattirājāno ahesunti attho. Saṭṭhi kappasahassānīti kappasahassāni saṭṭhi ca atikkamitvā heṭṭhā ekasmiṃ kappe cattāro janā upaceḷā nāma cakkavattirājāno catūsu jātīsu ahesunti attho.

33. Pañcakappasahassamhīti pañcakappādhike sahassame kappamhi ceḷā nāma cattāro janā cakkavattirājāno sattahi ratanehi sampannā samaṅgībhūtā jambudīpaaparagoyānauttarakurupubbavidehadīpasaṅkhāte catudīpamhi issarā padhānā visuṃ ahesunti attho. Sesaṃ vuttanayamevāti.

Nandattheraapadānavaṇṇanā samattā.

4. Cūḷapanthakattheraapadānavaṇṇanā

Padumuttaro nāma jinotiādikaṃ āyasmato cūḷapanthakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle yadettha aṭṭhuppattivasena vattabbaṃ, taṃ aṭṭhakanipāte mahāpanthakavatthusmiṃ (theragā. 510 ādayo) vuttameva. Ayaṃ pana viseso – mahāpanthakatthero arahattaṃ patvā phalasamāpattisukhena vītināmento cintesi – ‘‘kathaṃ nu kho sakkā cūḷapanthakampi imasmiṃ sukhe patiṭṭhāpetu’’nti. So attano ayyakaṃ dhanaseṭṭhiṃ upasaṅkamitvā āha – ‘‘sace, mahāseṭṭhi, anujānātha, ahaṃ cūḷapanthakaṃ pabbājeyya’’nti. ‘‘Pabbājetha, bhante’’ti. Thero taṃ pabbājesi. So dasasu sīlesu patiṭṭhito bhātu santike –

‘‘Padumaṃ yathā kokanadaṃ sugandhaṃ, pāto siyā phullamavītagandhaṃ;

Aṅgīrasaṃ passa virocamānaṃ, tapantamādiccamivantalikkhe’’ti. (saṃ. ni. 1.123; a. ni. 5.195) –

Gāthaṃ uggaṇhanto catūhi māsehi uggahetuṃ nāsakkhi, gahitampi hadaye na tiṭṭhati. Atha naṃ mahāpanthako, ‘‘cūḷapanthaka, tvaṃ imasmiṃ sāsane abhabbo, catūhi māsehi ekaṃ gāthampi gahetuṃ na sakkosi, pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ pāpessasi, nikkhama ito’’ti so therena paṇāmiko dvārakoṭṭhakasamīpe rodamāno aṭṭhāsi.

Tena ca samayena satthā jīvakambavane viharati. Atha jīvako purisaṃ pesesi – ‘‘gaccha, pañcahi bhikkhusatehi saddhiṃ satthāraṃ nimantehī’’ti. Tena ca samayena āyasmā mahāpanthako bhattuddesako hoti. So ‘‘pañcannaṃ bhikkhusatānaṃ bhikkhaṃ paṭicchathā’’ti vutto ‘‘cūḷapanthakaṃ ṭhapetvā sesānaṃ paṭicchāmī’’ti āha. Taṃ sutvā cūḷapanthako bhiyyosomattāya domanassappatto ahosi. Satthā tassa cittakkhedaṃ ñatvā ‘‘cūḷapanthako mayā katena upāyena bujjhissatī’’ti tassa avidūraṭṭhāne attānaṃ dassetvā ‘‘kiṃ, panthaka, rodasī’’ti pucchi. ‘‘Bhātā maṃ, bhante, paṇāmetī’’ti āha. ‘‘Panthaka, mā cintayi, mama sāsane tuyhaṃ pabbajjā, ehi imaṃ gahetvā ‘rajoharaṇaṃ, rajoharaṇa’nti manasi karohī’’ti iddhiyā suddhaṃ coḷakkhaṇḍaṃ abhisaṅkharitvā adāsi. So satthārā dinnaṃ coḷakkhaṇḍaṃ ‘‘rajoharaṇaṃ, rajoharaṇa’’nti hatthena parimajjanto nisīdi. Tassa taṃ parimajjantassa kiliṭṭhadhātukaṃ jātaṃ, puna parimajjantassa ukkhaliparipuñchanasadisaṃ jātaṃ. So ñāṇaparipākattā evaṃ cintesi – ‘‘idaṃ coḷakkhaṇḍaṃ pakatiyā parisuddhaṃ, imaṃ upādiṇṇakasarīraṃ nissāya kiliṭṭhaṃ aññathā jātaṃ, tasmā aniccaṃ yathāpetaṃ, evaṃ cittampī’’ti khayavayaṃ paṭṭhapetvā tasmiṃyeva nimitte jhānāni nibbattetvā jhānapādakaṃ katvā vipassanaṃ paṭṭhapetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattapattassevassa tepiṭakaṃ pañcābhiññā ca āgamiṃsu.

Satthā ekūnehi pañcabhikkhusatehi saddhiṃ gantvā jīvakassa nivesane paññatte āsane nisīdi. Cūḷapanthako pana attano bhikkhāya appaṭicchitattā eva na gato. Jīvako yāguṃ dātuṃ ārabhi. Satthā hatthena pattaṃ pidahi. ‘‘Kasmā, bhante, na gaṇhathā’’ti vutte ‘‘vihāre eko bhikkhu atthi, jīvakā’’ti. So purisaṃ pesesi – ‘‘gaccha, bhaṇe, vihāre nisinnaṃ ayyaṃ gahetvā ehī’’ti. Cūḷapanthakattheropi rūpena kiriyāya ca ekampi ekena asadisaṃ bhikkhusahassaṃ nimminitvā nisīdi. So puriso vihāre bhikkhūnaṃ bahubhāvaṃ disvā gantvā jīvakassa kathesi – ‘‘imasmā bhikkhusaṅghā vihāre bhikkhusaṅgho bahutaro, pakkositabbaṃ ayyaṃ na jānāmī’’ti. Jīvako satthāraṃ pucchi – ‘‘ko nāmo, bhante, vihāre nisinno bhikkhū’’ti? ‘‘Cūḷapanthako nāma, jīvakā’’ti. ‘‘Gaccha, bhaṇe, ‘cūḷapanthako nāma kataro’ti pucchitvā taṃ ānehī’’ti. So vihāraṃ gantvā ‘‘cūḷapanthako nāma kataro, bhante’’ti pucchi. ‘‘Ahaṃ cūḷapanthako, ahaṃ cūḷapanthako’’ti ekappahārena bhikkhusahassampi kathesi. So punāgantvā taṃ pavattiṃ jīvakassa ārocesi jīvako paṭividdhasaccattā ‘‘iddhimā maññe, ayyo’’ti nayato ñatvā ‘‘gaccha, bhaṇe, paṭhamaṃ kathentaṃ ayyameva ‘tumhe satthā pakkosatī’ti vatvā cīvarakaṇṇe gaṇhāhī’’ti āha. So vihāraṃ gantvā tathā akāsi. Tāvadeva nimmitabhikkhū antaradhāyiṃsu. So theraṃ gahetvā agamāsi.

Satthā tasmiṃ khaṇe yāguñca khajjakādibhedañca paṭiggaṇhi. Katabhattakicco bhagavā āyasmantaṃ cūḷapanthakaṃ āṇāpesi ‘‘anumodanaṃ karohī’’ti. So pabhinnapaṭisambhido sineruṃ gahetvā mahāsamuddaṃ manthento viya tepiṭakaṃ buddhavacanaṃ saṅkhobhento satthu ajjhāsayaṃ gaṇhanto anumodanaṃ akāsi. Dasabale bhattakiccaṃ katvā vihāraṃ gate dhammasabhāyaṃ kathā udapādi ‘aho buddhānaṃ ānubhāvo, yatra hi nāma cattāro māse ekagāthaṃ gahetuṃ asakkontampi lahukena khaṇeneva evaṃ mahiddhikaṃ akaṃsū’ti, tathā hi jīvakassa nivesane nisinno bhagavā ‘evaṃ cūḷapanthakassa cittaṃ samāhitaṃ, vīthipaṭipannā vipassanā’ti ñatvā yathānisinnoyeva attānaṃ dassetvā, ‘panthaka, nevāyaṃ pilotikā kiliṭṭhā rajānukiṇṇā, ito pana aññopi ariyassa vinaye saṃkileso rajo’ti dassento –

‘‘Rāgo rajo na ca pana reṇu vuccati, rāgassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitvā bhikkhavo, viharanti te vigatarajassa sāsane.

‘‘Doso rajo…pe… vigatarajassa sāsane.

‘‘Moho rajo…pe… vigatarajassa sāsane’’ti. (mahāni. 209; cūḷani. udayamāṇavapucchāniddesa 74) –

Imā tisso gāthāyo abhāsi. Gāthāpariyosāne cūḷapanthako sahapaṭisambhidāhi arahattaṃ pāpuṇīti. Satthā tesaṃ bhikkhūnaṃ kathāsallāpaṃ sutvā āgantvā buddhāsane nisīditvā ‘‘kiṃ vadetha, bhikkhave’’ti pucchitvā ‘‘imaṃ nāma, bhante’’ti vutte ‘‘bhikkhave, cūḷapanthakena idāni mayhaṃ ovāde ṭhatvā lokuttharadāyajjaṃ laddhaṃ, pubbe pana lokiyadāyajjaṃ laddha’’nti vatvā tehi yācito cūḷaseṭṭhijātakaṃ (jā. 1.1.4) kathesi. Aparabhāge naṃ satthā ariyagaṇaparivuto dhammāsane nisinno manomayaṃ kāyaṃ abhinimminantānaṃ bhikkhūnaṃ cetovivaṭṭakusalānañca aggaṭṭhāne ṭhapesi.

35. Evaṃ so pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā pītisomanassavasena pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Tattha purimapadadvayaṃ vuttatthameva. Gaṇamhā vūpakaṭṭho soti so padumuttaro nāma satthā gaṇamhā mahatā bhikkhusamūhato vūpakaṭṭho visuṃ bhūto vivekaṃ upagato. Tadā mama tāpasakāle himavante himālayapabbatasamīpe vasi vāsaṃ kappesi, catūhi iriyāpathehi vihāsīti attho.

36. Ahampi…pe… tadāti yadā so bhagavā himavantaṃ upagantvā vasi, tadā ahampi himavantasamīpe kataassame ā samantato kāyacittapīḷāsaṅkhātā parissayā samanti etthāti assamoti laddhanāme araññāvāse vasāmīti sambandho. Acirāgataṃ mahāvīranti aciraṃ āgataṃ mahāvīriyavantaṃ lokanāyakaṃ padhānaṃ taṃ bhagavantaṃ upesinti sambandho, āgatakkhaṇeyeva upāgaminti attho.

37. Pupphacchattaṃ gahetvānāti evaṃ upagacchanto ca padumuppalapupphādīhi chāditaṃ pupphamayaṃ chattaṃ gahetvā narāsabhaṃ narānaṃ seṭṭhaṃ bhagavantaṃ chādento upagacchiṃ samīpaṃ gatosmīti attho. Samādhiṃ samāpajjantanti rūpāvacarasamādhijjhānaṃ samāpajjantaṃ appetvā nisinnassa antarāyaṃ ahaṃ akāsinti sambandho.

38. Ubho hatthehi paggayhāti taṃ susajjitaṃ pupphacchattaṃ dvīhi hatthehi ukkhipitvā ahaṃ bhagavato adāsinti sambandho. Paṭiggahesīti taṃ mayā dinnaṃ pupphacchattaṃ padumuttaro bhagavā sampaṭicchi, sādaraṃ sādiyīti attho.

41. Satapattachattaṃ paggayhāti ekekasmiṃ padumapupphe satasatapattānaṃ vasena satapattehi padumapupphehi chāditaṃ pupphacchattaṃ pakārena ādarena gahetvā tāpaso mama adāsīti attho. Tamahaṃ kittayissāmīti taṃ tāpasaṃ ahaṃ kittayissāmi pākaṭaṃ karissāmīti attho. Mama bhāsato bhāsamānassa vacanaṃ suṇotha manasi karotha.

42. Pañcavīsatikappānīti iminā pupphacchattadānena pañcavīsativāre tāvatiṃsabhavane sakko hutvā devarajjaṃ karissatīti sambandho. Catuttiṃsatikkhattuñcāti catuttiṃsativāre manussaloke cakkavattī rājā bhavissati.

43. Yaṃ yaṃ yoninti manussayoniādīsu yaṃ yaṃ jātiṃ saṃsarati gacchati upapajjati. Tattha tattha yoniyaṃ abbhokāse suññaṭṭhāne patiṭṭhantaṃ nisinnaṃ ṭhitaṃ vā padumaṃ dhārayissati upari chādayissatīti attho.

45. Pakāsite pāvacaneti tena bhagavato sakalapiṭakattaye pakāsite dīpite manussattaṃ manussajātiṃ labhissati upapajjissati. Manomayamhi kāyamhīti manena jhānacittena nibbattoti manomayo, yathā cittaṃ pavattati, tathā kāyaṃ pavatteti cittagatikaṃ karotīti attho. Tamhi manomaye kāyamhi so tāpaso cūḷapanthako nāma hutvā uttamo aggo bhavissatīti attho. Sesaṃ heṭṭhā vuttattā uttānattā ca suviññeyyameva.

52. Sariṃ kokanadaṃ ahanti ahaṃ bhagavato nimmitacoḷakaṃ parimajjanto kokanadaṃ padumaṃ sarinti attho. Tattha cittaṃ vimucci meti tasmiṃ kokanade padume mayhaṃ cittaṃ adhimucci allīno, tato ahaṃ arahattaṃ pāpuṇinti sambandho.

53. Ahaṃ manomayesu cittagatikesu kāyesu sabbattha sabbesu pāramiṃ pariyosānaṃ gato pattoti sambandho. Sesaṃ vuttanayamevāti.

Cūḷapanthakattheraapadānavaṇṇanā samattā.

5. Pilindavacchattheraapadānavaṇṇanā

Nibbute lokanāthamhītiādikaṃ āyasmato pilindavacchattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbatto heṭṭhā vuttanayena satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ devatānaṃ piyamanāpabhāvena aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā tato cuto devamanussesu saṃsaranto sumedhassa bhagavato kāle kulagehe nibbatto. Parinibbute bhagavati tassa thūpaṃ pūjetvā saṅghassa mahādānaṃ pavattetvā tato cavitvā devamanussesu ubhayasampattiyo anubhavitvā anuppanne buddhe cakkavattī rājā hutvā mahājanaṃ pañcasīlesu patiṭṭhāpetvā saggaparāyanaṃ akāsi. So anuppanneyeva amhākaṃ bhagavati sāvatthiyaṃ brāhmaṇakule nibbatti, pilindotissa nāmaṃ akaṃsu. Vacchoti gottaṃ. So aparabhāge pilindavacchoti paññāyittha. Saṃsāre pana saṃvegabahulatāya paribbājakapabbajjaṃ pabbajitvā cūḷagandhāraṃ nāma vijjaṃ sādhetvā tāya vijjāya ākāsacārī paracittavidū ca hutvā rājagahe lābhaggayasaggapatto paṭivasati.

Atha amhākaṃ bhagavā abhisambuddho hutvā anukkamena rājagahaṃ upagato. Tato paṭṭhāya buddhānubhāvena tassa sā vijjā na sampajjati, attano kiccaṃ na sādheti. So cintesi – ‘‘sutaṃ kho panetaṃ ācariyapācariyānaṃ bhāsamānānaṃ ‘yattha mahāgandhāravijjā dharati, tattha cūḷagandhāravijjā na sampajjatī’ti samaṇassa pana gotamassa āgatakālato paṭṭhāya nāyaṃ mama vijjā sampajjati, nissaṃsayaṃ samaṇo gotamo mahāgandhāravijjaṃ jānāti, yaṃnūnāhaṃ taṃ payirupāsitvā tassa santike taṃ vijjaṃ pariyāpuṇeyya’’nti. So bhagavantaṃ upasaṅkamitvā etadavoca – ‘‘ahaṃ, mahāsamaṇa, tava santike ekaṃ vijjaṃ pariyāpuṇitukāmo, okāsaṃ me karohī’’ti. ‘‘Tena hi mama santike pabbajāhī’’ti āha. So ‘‘vijjāya parikammaṃ pabbajjā’’ti maññamāno pabbaji. Tassa bhagavā dhammaṃ kathetvā caritānukūlaṃ kammaṭṭhānaṃ adāsi. So upanissayasampannatāya nacirasseva vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi.

55. Yā pana purimajātiyaṃ tassovāde ṭhatvā sagge nibbattā devatā, tā kataññutaṃ nissāya tasmiṃ sañjātabahumānā sāyaṃ pātaṃ theraṃ payirupāsitvā gacchanti. Tasmā naṃ bhagavā devatānaṃ ativiya piyamanāpabhāvena aggabhāve ṭhapesi ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ devatānaṃ piyamanāpānaṃ yadidaṃ pilindavaccho’’ti (a. ni. 1.209, 215). Evaṃ so pattaaggaṭṭhāno attano pubbakammaṃ anussaritvā pītisomanassavasena pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha.

Tattha kāmarūpārūpalokassa nātho padhānoti lokanātho. Medhā vuccanti sabbaññutaññāṇaanāvaraṇañāṇādayo, sundarā, pasaṭṭhā vā medhā yassa so sumedho, aggo ca so puggalo cāti aggapuggalo, tasmiṃ sumedhe lokanāyake aggapuggale khandhaparinibbānena nibbute satīti sambandho. Pasannacitto sumanoti saddhāya pasāditacitto somanassena sundaramano ahaṃ tassa sumedhassa bhagavato thūpapūjaṃ cetiyapūjaṃ akāsinti attho.

56. Ye ca khīṇāsavā tatthāti tasmiṃ samāgame ye ca khīṇāsavā pahīnakilesā chaḷabhiññā chahi abhiññāhi samannāgatā mahiddhikā mahantehi iddhīhi samannāgatā santi, te sabbe khīṇāsave ahaṃ tattha samānetvā suṭṭhu ādarena ānetvā saṅghabhattaṃ sakalasaṅghassa dātabbabhattaṃ akāsiṃ tesaṃ bhojesinti attho.

57. Upaṭṭhāko tadā ahūti tadā mama saṅghabhattadānakāle sumedhassa bhagavato nāmena sumedho nāma upaṭṭhākasāvako ahu ahosīti attho. So sāvako mayhaṃ pūjāsakkāraṃ anumodittha anumodito ānisaṃsaṃ kathesīti attho.

58. Tena cittappasādenāti tena thūpapūjākaraṇavasena uppannena cittappasādena devaloke dibbavimānaṃ upapajjiṃ upagato asmīti attho, tattha nibbattomhīti vuttaṃ hoti. Chaḷāsītisahassānīti tasmiṃ vimāne cha asītisahassāni devaccharāyo me mayhaṃ cittaṃ ramiṃsu ramāpesunti sambandho.

59. Mameva anuvattantīti accharāyo sabbakāmehi dibbehi rūpādivatthukāmehi upaṭṭhahantiyo mamaṃ eva anuvattanti mama vacanaṃ anukaronti sadā niccakālanti attho. Sesaṃ suviññeyyamevāti.

Pilindavacchattheraapadānavaṇṇanā samattā.

6. Rāhulattheraapadānavaṇṇanā

Padumuttarassa bhagavatotiādikaṃ āyasmato rāhulattherassa apadānaṃ. Ayampi āyasmā purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patvā satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ sikkhākāmānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento senāsanavisodhanavijjotanādikaṃ uḷāraṃ puññaṃ katvā paṇidhānaṃ akāsi. So tato cavitvā devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde amhākaṃ bodhisattaṃ paṭicca yasodharāya deviyā kucchimhi nibbattitvā rāhuloti laddhanāmo mahatā khattiyaparivārena vaḍḍhi. Tassa pabbajjāvidhānaṃ khandhake (mahāva. 105) āgatameva. So pabbajitvā satthu santike anekehi suttapadehi suladdhovādo paripakkañāṇo vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Arahā pana hutvā attano paṭipattiṃ paccavekkhitvā aññaṃ byākaronto –

‘‘Ubhayeneva sampanno, rāhulabhaddoti maṃ vidū;

Yañcamhi putto buddhassa, yañca dhammesu cakkhumā.

‘‘Yañca me āsavā khīṇā, yañca natthi punabbhavo;

Arahā dakkhiṇeyyomhi, tevijjo amataddaso.

‘‘Kāmandhā jālapacchannā, taṇhāchadanachāditā;

Pamattabandhunā bandhā, macchāva kuminā mukhe.

‘‘Taṃ kāmaṃ ahamujjhitvā, chetvā mārassa bandhanaṃ;

Samūlaṃ taṇhamabbuyha, sītibhūtosmi nibbuto’’ti. (theragā. 295-298);

Catasso gāthā abhāsi. Tattha ubhayeneva sampannoti jātisampadā paṭipattisampadāti ubhayasampattiyāpi sampanno samannāgato. Rāhulabhaddoti maṃ vidūti ‘‘rāhulabhaddo’’ti maṃ sabrahmacārino sañjānanti. Tassa hi jātasāsanaṃ sutvā bodhisattena, ‘‘rāhu, jāto, bandhanaṃ jāta’’nti vuttavacanaṃ upādāya suddhodanamahārājā ‘‘rāhulo’’ti nāmaṃ gaṇhi. Tattha ādito pitarā vuttapariyāyameva gahetvā āha – ‘‘rāhulabhaddoti maṃ vidū’’ti. Bhaddoti pasaṃsāvacanameva. Aparabhāge satthā taṃ sikkhākāmabhāvena aggaṭṭhāne ṭhapesi ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ sikkhākāmānaṃ yadidaṃ rāhulo’’ti (a. ni. 1.209).

68. Evaṃ so pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Sattabhūmimhi pāsādeti pasādaṃ somanassaṃ janetīti pāsādo. Uparūpari ṭhitā satta bhūmiyo yasmiṃ pāsāde soyaṃ sattabhūmi, tasmiṃ sattabhūmimhi pāsāde. Ādāsaṃ santhariṃ ahanti ādāsatalaṃ nipphādetvā lokajeṭṭhassa bhagavato tādino ahaṃ santharaṃ adāsiṃ, santharitvā pūjesinti attho.

69. Khīṇāsavasahassehīti arahantasahassehi parikiṇṇo parivuto. Dvipadindo dvipadānaṃ indo sāmi narāsabho mahāmuni gandhakuṭiṃ tehi saha upāgami pāvisīti attho.

70. Virocento gandhakuṭinti taṃ gandhakuṭiṃ sobhayamāno devānaṃ devo devadevo narānaṃ āsabho narāsabho jeṭṭho satthā bhikkhusaṅghamajjhe nisīditvā imā byākaraṇagāthāyo abhāsatha kathesīti sambandho.

71. Yenāyaṃ jotitā seyyāti yena upāsakena ayaṃ pāsādasaṅkhātā seyyā jotitā pabhāsitā pajjalitā. Ādāsova kaṃsalohamayaṃ ādāsatalaṃ iva suṭṭhu samaṃ katvā santhatā. Taṃ upāsakaṃ kittayissāmi pākaṭaṃ karissāmīti attho. Sesaṃ suviññeyyameva.

81. Aṭṭhānametaṃ yaṃ tādīti yaṃ yena kāraṇena tādī iṭṭhāniṭṭhesu akampiyasabhāvattā tādī agāre gharāvāse ratiṃ allīnabhāvaṃ ajjhagā pāpuṇi, etaṃ kāraṇaṃ aṭṭhānaṃ akāraṇanti attho.

82. Nikkhamitvā agārasmāti gharāvāsato nikkhamitvā taṃ tiṇadalamiva pariccajitvā subbato susikkhito pabbajissati. Rāhulo nāma nāmenāti suddhodanamahārājena pesitaṃ kumārassa jātasāsanaṃ sutvā pitarā siddhatthena, ‘‘rāhu jāto, bandhanaṃ jāta’’nti vuttanāmattā rāhulo nāmāti attho. ‘‘Yathā candasūriyānaṃ vimānapabhāya kiliṭṭhakaraṇena rāhu asurindo upeti gacchati, evamevāyaṃ mama abhinikkhamanapabbajjādīnaṃ antarāyaṃ karontoriva jāto’’ti adhippāyena, ‘‘rāhu jātoti āhā’’ti daṭṭhabbaṃ. Arahā so bhavissatīti so tādiso upanissayasampanno vipassanāyaṃ yuttappayutto arahā khīṇāsavo bhavissatīti attho.

83. Kikīva aṇḍaṃ rakkheyyāti aṇḍaṃ bījaṃ rakkhamānā kikī sakuṇī iva appamatto sīlaṃ rakkheyya, cāmarī viya vāladhinti vālaṃ rakkhamānā kaṇḍakesu vāle laggante bhindanabhayena anākaḍḍhitvā maramānā cāmarī viya jīvitampi pariccajitvā sīlaṃ abhinditvā rakkheyya. Nipako sīlasampannoti nepakkaṃ vuccati paññā, tena nepakkena samannāgato nipako khaṇḍachiddādibhāvaṃ apāpetvā rakkhaṇato sīlasampanno bhavissatīti evaṃ so bhagavā byākaraṇamakāsi. So evaṃ pattaarahattaphalo ekadivasaṃ vivekaṭṭhāne nisinno somanassavasena evaṃ rakkhiṃ mahāmunītiādimāha. Taṃ suviññeyyamevāti.

Rāhulattheraapadānavaṇṇanā samattā.

7. Upasenavaṅgantaputtattheraapadānavaṇṇanā

Padumuttaraṃ bhagavantantiādikaṃ āyasmato upasenavaṅgantaputtattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā vayappatto satthu santikaṃ gantvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ samantapāsādikānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde nālakagāme rūpasārī brāhmaṇiyā kucchimhi nibbatti, upasenotissa nāmaṃ ahosi. So vayappatto tayo vede uggaṇhitvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā upasampadāya ekavassiko ‘‘ariyagabbhaṃ vaḍḍhemī’’ti ekaṃ kulaputtaṃ attano santike upasampādetvā tena saddhiṃ satthu santikaṃ gato. Satthārā cassa tassa avassikassa bhikkhuno saddhivihārikabhāvaṃ sutvā ‘‘atilahuṃ kho tvaṃ, moghapurisa, bāhullāya āvatto’’ti (mahāva. 75) garahito ‘‘idānāhaṃ yadi parisaṃ nissāya satthārā garahito, parisaṃyeva pana nissāya satthu pasādaṃ karissāmī’’ti vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Arahā pana hutvā sayampi sabbe dhutaṅgadhamme samādāya vattati, aññepi tadatthāya samādapesi, tena naṃ bhagavā samantapāsādikānaṃ aggaṭṭhāne ṭhapesi. So aparena samayena kosambiyaṃ kalahe uppanne bhikkhusaṅghe ca dvidhābhūte ekena bhikkhunā taṃ kalahaṃ parivajjitukāmena ‘‘etarahi kho kalaho uppanno, bhikkhusaṅgho ca dvidhābhūto, kathaṃ nu kho mayā paṭipajjitabba’’nti puṭṭho vivekavāsato paṭṭhāya tassa paṭipattiṃ kathesi. Evaṃ thero tassa bhikkhuno ovādadānāpadesena attano tathā paṭipannabhāvaṃ dīpento aññaṃ byākāsi.

86. So evaṃ pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento padumuttaraṃ bhagavantantiādimāha. Pabbhāramhi nisīdantanti purato bhāraṃ namitaṃ onamitanti pabbhāraṃ vivekakāmaṃ vanamajjhe sayaṃjātapabbatapabbhāre nisinnaṃ naruttamaṃ bhagavantaṃ ahaṃ upagacchiṃ samīpaṃ gatoti attho.

87. Kaṇikārapuppha disvāti tathā upagacchanto tasmiṃ padese supupphitaṃ kaṇikāraṃ disvā. Vaṇṭe chetvānahaṃ tadāti tasmiṃ tathāgatassa diṭṭhakāle taṃ pupphaṃ vaṇṭe vaṇṭasmiṃ chetvāna chinditvāna. Alaṅkaritvā chattamhīti tena pupphena chattaṃ chādetvā. Buddhassa abhiropayinti pabbhāre nisinnassa buddhassa muddhani akāsinti attho.

88. Piṇḍapātañca pādāsinti tasmiṃyeva nisinnassa bhagavato piṇḍapātaṃ pakārena adāsiṃ bhojesinti attho. Paramannaṃ subhojananti sundarabhojanasaṅkhātaṃ paramannaṃ uttamāhāraṃ. Buddhena navame tatthāti tasmiṃ vivekaṭṭhāne buddhena saha navame aṭṭha samaṇe samitapāpe khīṇāsavabhikkhū bhojesinti attho.

Yaṃ vadanti sumedhoti yaṃ gotamasammāsambuddhaṃ bhūripaññaṃ pathavisamānaṃ paññaṃ sumedhaṃ sundaraṃ sabbaññutādipaññavantaṃ. Sumedho iti sundarapañño iti vadanti paṇḍitā ito kappato satasahasse kappe eso gotamo sammāsambuddho bhavissatīti sambandho. Sesaṃ suviññeyyamevāti.

Upasenavaṅgantaputtattheraapadānavaṇṇanā samattā.

8. Raṭṭhapālattheraapadānavaṇṇanā

Padumuttarassa bhagavatotiādikaṃ āyasmato raṭṭhapālattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare gahapatimahāsālakule nibbattitvā vayappatto pitu accayena gharāvāse patiṭṭhito ratanakoṭṭhāgārakammikena dassitaṃ aparimāṇaṃ vaṃsānugataṃ dhanaṃ disvā ‘‘imaṃ ettakaṃ dhanarāsiṃ mayhaṃ pituayyakapayyakādayo attanā saddhiṃ gahetvā gantuṃ nāsakkhiṃsu, mayā pana gahetvā gantuṃ vaṭṭatī’’ti cintetvā kapaṇaddhikādīnaṃ mahādānaṃ adāsi. So abhiññālābhiṃ ekaṃ tāpasaṃ upasaṅkamitvā tena devalokādhipacce niyojito yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā dibbasampattiṃ anubhavanto tattha yāvatāyukaṃ ṭhatvā tato cuto manussaloke bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthassa kulassa ekaputtako hutvā nibbatti. Tena samayena padumuttaro bhagavā loke uppajjitvā pavattitavaradhammacakko veneyyasatte nibbānamahānagarasaṅkhātaṃ khemantabhūmiṃ sampāpesi. Atha so kulaputto anukkamena viññutaṃ patto ekadivasaṃ upāsakehi saddhiṃ vihāraṃ gantvā satthāraṃ dhammaṃ desentaṃ disvā pasannacitto parisapariyante nisīdi.

Tena kho pana samayena satthā ekaṃ bhikkhuṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapesi. So taṃ disvā pasannamānaso satasahassabhikkhuparivutassa bhagavato sattāhaṃ mahādānaṃ datvā taṃ ṭhānaṃ patthesi. Satthā anantarāyena samijjhanabhāvaṃ disvā ‘‘ayaṃ anāgate gotamassa nāma sammāsambuddhassa sāsane saddhāpabbajitānaṃ aggo bhavissatī’’ti byākāsi. So satthāraṃ bhikkhusaṅghañca vanditvā uṭṭhāyāsanā pakkāmi. So yāvatāyukaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito dvenavute kappe phussassa bhagavato kāle satthu vemātikesu tīsu rājaputtesu satthāraṃ upaṭṭhahantesu tesaṃ puññakiriyāsu sahāyakiccaṃ akāsi. Evaṃ tattha tattha bhave bahuṃ kusalaṃ upacinitvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kururaṭṭhe thullakoṭṭhikanigame raṭṭhapālaseṭṭhino gehe nibbatti, tassa bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthakule nibbattattā raṭṭhapāloti vaṃsānugatameva nāmaṃ ahosi. So mahatā parivārena vaḍḍhanto anukkamena yobbanappatto mātāpitūhi patirūpena dārena saṃyojito mahante ca yase patiṭṭhāpito dibbasampattisadisasampattiṃ paccanubhoti.

Atha bhagavā kururaṭṭhe janapadacārikaṃ caranto thullakoṭṭhikaṃ anupāpuṇi. Taṃ sutvā raṭṭhapālo kulaputto satthāraṃ upasaṅkamitvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitukāmo sattāhaṃ bhattacchedaṃ katvā kicchena kasirena mātāpitaro anujānāpetvā satthāraṃ upasaṅkamitvā pabbajjaṃ yācitvā satthu āṇattiyā aññatarassa santike pabbajitvā yonisomanasikārena kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Arahattaṃ pana patvā satthāraṃ anujānāpetvā mātāpitaro passituṃ thullakoṭṭhikaṃ gantvā tattha sapadānaṃ piṇḍāya caranto pitu nivesane ābhidosikaṃ kummāsaṃ labhitvā taṃ amataṃ viya paribhuñjanto pitarā nimantito svātanāya adhivāsetvā dutiyadivase pitu nivesane piṇḍapātaṃ paribhuñjitvā alaṅkatapaṭiyatte itthāgārajane upagantvā ‘‘kīdisā nāma tā, ayyaputta, accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ carasī’’tiādīni (ma. ni. 2.301) vatvā palobhanakammaṃ kātuṃ āraddhe tassādhippāyaṃ viparivattetvā aniccatādipaṭisaṃyuttaṃ dhammaṃ kathento –

‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;

Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

‘‘Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;

Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.

‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;

Alaṃ bālassa mohāya, no ca pāragavesino.

‘‘Aṭṭhāpadakatā kesā, nettā añjanamakkhitā;

Alaṃ bālassa mohāya, no ca pāragavesino.

‘‘Añjanīva navā cittā, pūtikāyo alaṅkato;

Alaṃ bālassa mohāya, no ca pāragavesino.

‘‘Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;

Bhutvā nivāpaṃ gacchāma, kandante migabandhake.

‘‘Chinno pāso migavassa, nāsadā vāguraṃ migo;

Bhutvā nivāpaṃ gacchāma, socante migaluddake’’ti. (ma. ni. 2.302; theragā. 769-775);

Imā gāthāyo abhāsi. Imā gāthā vatvā vehāsaṃ abbhuggantvā rañño korabyassa migājinavanuyyāne maṅgalasilāpaṭṭe nisīdi. Therassa kira pitā sattasu dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi ‘‘nikkhamituṃ mā detha, kāsāyāni apanetvā setakāni nivāsāpethā’’ti. Tasmā thero ākāsena agamāsi. Atha rājā korabyo therassa tattha nisinnabhāvaṃ sutvā taṃ upasaṅkamitvā sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ‘‘idha, bho raṭṭhapāla, pabbajanto byādhipārijuññaṃ vā jarābhogañātipārijuññaṃ vā patto pabbajati, tvaṃ pana kiñcipi pārijuññaṃ anupagato eva kasmā pabbajasī’’ti pucchi. Athassa thero ‘‘upaniyyati loko addhuvo, atāṇo loko anabhissaro, asaraṇo loko sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso’’ti (ma. ni. 2.305) imesaṃ catunnaṃ dhammuddesānaṃ attanā viditabhāvaṃ kathetvā tassā desanāya anugītiṃ kathento –

‘‘Passāmi loke sadhane manusse, laddhāna vittaṃ na dadanti mohā;

Luddhā dhanaṃ sannicayaṃ karonti, bhiyyova kāme abhipatthayanti.

‘‘Rājā pasayhappathaviṃ vijetvā, sasāgarantaṃ mahimāvasanto;

Oraṃ samuddassa atittarūpo, pāraṃ samuddassapi patthayetha.

‘‘Rājā ca aññe ca bahū manussā, avītataṇhā maraṇaṃ upenti;

Ūnāva hutvāna jahanti dehaṃ, kāmehi lokamhi na hatthi titti.

‘‘Kandanti naṃ ñātī pakiriya kese, ‘aho vatā no amarā’ti cāhu;

Vatthena naṃ pārutaṃ nīharitvā, citaṃ samodhāya tato ḍahanti.

‘‘So ḍayhati sūlehi tujjamāno, ekena vatthena pahāya bhoge;

Na mīyamānassa bhavanti tāṇā, ñātī ca mittā atha vā sahāyā.

‘‘Dāyādakā tassa dhanaṃ haranti, satto pana gacchati yena kammaṃ;

Na mīyamānaṃ dhanamanveti kiñci, puttā ca dārā ca dhanañca raṭṭhaṃ.

‘‘Na dīghamāyuṃ labhate dhanena, na cāpi vittena jaraṃ vihanti;

Appaṃ hidaṃ jīvitamāhu dhīrā, asassataṃ vippariṇāmadhammaṃ.

‘‘Aḍḍhā daliddā ca phusanti phassaṃ, bālo ca dhīro ca tatheva phuṭṭho;

Bālo hi bālyā vadhitova seti, dhīro ca no vedhati phassaphuṭṭho.

‘‘Tasmā hi paññāva dhanena seyyā, yāya vosānamidhādhigacchati;

Abyositattā hi bhavābhavesu, pāpāni kammāni karoti mohā.

‘‘Upeti gabbhañca parañca lokaṃ, saṃsāramāpajjaparamparāya;

Tassappapañño abhisaddahanto, upeti gabbhañca parañca lokaṃ.

‘‘Coro yathā sandhimukhe gahīto, sakammunā haññati pāpadhammo;

Evaṃ pajā pecca paramhi loke, sakammunā haññati pāpadhammo.

‘‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Ādīnavaṃ kāmaguṇesu disvā, tasmā ahaṃ pabbajitomhi rāja.

‘‘Dumapphalānīva patanti māṇavā, daharā ca vuḍḍhā ca sarīrabhedā;

Etampi disvāna pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo.

‘‘Saddhāyāhaṃ pabbajito, upeto jinasāsane;

Avañjhā mayhaṃ pabbajjā, anaṇo bhuñjāmi bhojanaṃ.

‘‘Kāme ādittato disvā, jātarūpāni satthato;

Gabbhāvokkantito dukkhaṃ, nirayesu mahabbhayaṃ.

‘‘Etamādīnavaṃ ñatvā, saṃvegaṃ alabhiṃ tadā;

Sohaṃ viddho tadā santo, sampatto āsavakkhayaṃ.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

‘‘Yassatthāya pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo’’ti. (theragā. 776-793) –

Imā gāthā avoca. Evaṃ thero rañño korabyassa dhammaṃ desetvā satthu santikameva gato. Satthā ca aparabhāge ariyagaṇamajjhe nisinno theraṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapesi.

97-8. Evaṃ so thero pattaetadaggaṭṭhāno pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Varanāgo mayā dinnoti tassa bhagavato rūpakāye pasīditvā varo uttamo seṭṭho īsādanto rathīsāsadisadanto urūḷhavā bhāravaho rājāraho vā. Setacchattopasobhitoti hatthikkhandhe ussāpitasetacchattena upasevito sobhamāno. Punapi kiṃ visiṭṭho varanāgo? Sakappano hatthālaṅkārasahito. Saṅghārāmaṃ buddhappamukhassa bhikkhusaṅghassa vasanatthāya ārāmaṃ vihāraṃ akārayiṃ kāresiṃ.

99. Catupaññāsasahassānīti tasmiṃ kārāpite vihārabbhantare catupaññāsasahassāni pāsādāni ca ahaṃ akārayiṃ kāresinti attho. Mahoghadānaṃ karitvānāti sabbaparikkhārasahitaṃ mahoghasadisaṃ mahādānaṃ sajjetvā mahesino munino niyyādesinti attho.

100. Anumodi mahāvīroti caturāsaṅkhyeyyasatasahassesu kappesu abbocchinnaussāhasaṅkhātena vīriyena mahāvīro sayambhū sayameva bhūto jāto laddhasabbaññutaññāṇo aggo seṭṭho puggalo anumodi vihārānumodanaṃ akāsi. Sabbe jane hāsayantoti sakalānantāparimāṇe devamanusse hāsayanto santuṭṭhe kurumāno amatanibbānapaṭisaṃyuttaṃ catusaccadhammadesanaṃ desesi pakāsesi vivari vibhaji uttānī akāsīti attho.

101. Taṃ me viyākāsīti taṃ mayhaṃ katapuññaṃ balaṃ visesena pākaṭaṃ akāsi. Jalajuttamanāmakoti jale jātaṃ jalajaṃ padumaṃ, padumuttaranāmakoti attho. ‘‘Jalanuttamanāyako’’tipi pāṭho. Tattha attano pabhāya jalantīti jalanā, candimasūriyadevabrahmāno, tesaṃ jalanānaṃ uttamoti jalanuttamo. Sabbasattānaṃ nāyako uttamoti nāyako, sambhāravante satte nibbānaṃ neti pāpetīti vā nāyako, jalanuttamo ca so nāyako cāti jalanuttamanāyako. Bhikkhusaṅghe nisīditvāti bhikkhusaṅghassa majjhe nisinno imā gāthā abhāsatha pākaṭaṃ katvā kathesīti attho. Sesaṃ uttānatthamevāti.

Raṭṭhapālattheraapadānavaṇṇanā samattā.

9. Sopākattheraapadānavaṇṇanā

Pabbhāraṃ sodhayantassātiādikaṃ āyasmato sopākattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle aññatarassa kuṭumbikassa putto hutvā nibbatti. Ekadivasaṃ satthāraṃ disvā bījapūraphalāni satthu upanesi, paribhuñji bhagavā tassānukampaṃ upādāya. So bhikkhu satthari saṅghe ca abhippasanno salākabhattaṃ paṭṭhapetvā saṅghuddesavasena tiṇṇaṃ bhikkhūnaṃ yāvatāyukaṃ khīrabhattaṃ adāsi. So tehi puññehi aparāparaṃ devamanussesu sampattiyo anubhavanto ekadā manussayoniyaṃ nibbatto ekassa paccekabuddhassa khīrabhattaṃ adāsi.

Evaṃ tattha tattha puññāni katvā sugatīsuyeva paribbhamanto imasmiṃ buddhuppāde purimakammanissandena sāvatthiyaṃ aññatarāya duggatitthiyā kucchimhi paṭisandhiṃ gaṇhi. Sā taṃ dasamāse kucchinā pariharitvā paripakke gabbhe vijāyanakāle vijāyituṃ asakkontī mucchaṃ āpajjitvā bahuvelaṃ matā viya nipajji. Ñātakā ‘‘matā’’ti saññāya susānaṃ netvā citakaṃ āropetvā devatānubhāvena vātavuṭṭhiyā uṭṭhitāya aggiṃ adatvā pakkamiṃsu. Dārako pacchimabhavikattā devatānubhāveneva arogo hutvā mātukucchito nikkhami. Mātā pana kālamakāsi. Devatā manussarūpenupagamma taṃ gahetvā susānagopakassa gehe ṭhapetvā katipāhaṃ kālaṃ patirūpena āhārena posesi. Tato paraṃ susānagopako attano puttaṃ katvā vaḍḍhesi. So tathā vaḍḍhento tassa puttena suppiyena nāma dārakena saddhiṃ kīḷanto vicari. Tassa susāne jātasaṃvaḍḍhabhāvato sopākoti samaññā ahosi.

Athekadivasaṃ sattavassikaṃ taṃ bhagavā paccūsavelāyaṃ ñāṇajālaṃ pattharitvā veneyyabandhave olokento ñāṇajālassa antogataṃ disvā susānaṭṭhānaṃ agamāsi. Dārako pubbahetunā codiyamāno pasannamānaso satthāraṃ upasaṅkamitvā vanditvā aṭṭhāsi. Satthā tassa dhammaṃ kathesi. So dhammaṃ sutvā pabbajjaṃ yācitvā pitarā ‘‘anuññātosī’’ti vutto pitaraṃ satthu santikaṃ ānesi. Tassa pitā satthāraṃ vanditvā ‘‘imaṃ dārakaṃ pabbājetha, bhante’’ti anujāni, taṃ pabbājetvā bhagavā mettābhāvanāya niyojesi. So mettākammaṭṭhānaṃ gahetvā susāne viharanto nacirasseva mettājhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Arahā hutvāpi aññesaṃ sosānikabhikkhūnaṃ mettābhāvanāvidhiṃ dassento ‘‘yathāpi ekaputtasmi’’nti (theragā. 33) gāthaṃ abhāsi. Idaṃ vuttaṃ hoti – yathā ekaputtake piye manāpe mātā pitā ca kusalī ekantahitesī bhaveyya, evaṃ puratthimādibhedāsu sabbāsu disāsu kāmabhavādibhedesu vā sabbesu bhavesu daharādibhedāsu sabbāsu avatthāsupi ṭhitesu sabbesu sattesu ekantahitesitāya kusalī bhaveyya ‘‘mitto, udāsino, paccatthiko’’ti sīmaṃ akatvā sīmāya sambhedavasena sabbattha ekarasaṃ mettaṃ bhāveyyāti imaṃ pana gāthaṃ vatvā ‘‘sace tumhe āyasmanto evaṃ mettaṃ bhāveyyātha, ye te bhagavatā ‘sukhaṃ supatī’tiādinā (a. ni. 11.15; pari. 331; mi. pa. 4.4.6) ekādasa mettānisaṃsā ca vuttā, ekaṃsena tesaṃ bhāgino bhavathā’’ti ovādaṃ adāsi.

112. Evaṃ so pattaphalādhigamo attano katapuññaṃ paccavekkhitvā sañjātasomanasso pubbacaritāpadānaṃ dassento pabbhāraṃ sodhayantassātiādimāha. Tattha pabbhāranti silāpabbatassa vivekaṭṭhānaṃ, taṃ pabbajitānurūpattā iṭṭhakapākāraṃ katvā dvārakavāṭaṃ yojetvā bhikkhūnaṃ vasanatthāya adāsi, pakārena bharo patthetabboti pabbhāro, taṃ sodhayantassa mama santikaṃ siddhattho nāma bhagavā āgacchi pāpuṇi.

113. Buddhaṃ upagataṃ disvāti evaṃ mama santikaṃ āgataṃ disvā tādino iṭṭhāniṭṭhesu akampiyasabhāvattā tādiguṇayuttassa lokajeṭṭhassa buddhassa santharaṃ tiṇapaṇṇādisantharaṃ kaṭṭhattharaṃ paññāpetvā niṭṭhāpetvā pupphāsanaṃ pupphamayaṃ āsanaṃ ahaṃ adāsiṃ.

114. Pupphāsane nisīditvāti tasmiṃ paññatte pupphāsane nisīditvā lokanāyako siddhattho bhagavā. Mamañca gatimaññāyāti mayhaṃ gatiṃ āyatiṃ uppattiṭṭhānaṃ aññāya jānitvā aniccataṃ aniccabhāvaṃ udāhari kathesi.

115. Aniccā vata saṅkhārāti vata ekantena saṅkhārā paccayehi samecca samāgantvā karīyamānā sabbe sappaccayadhammā hutvā abhāvaṭṭhena aniccā. Uppādavayadhamminoti uppajjitvā vinassanasabhāvā uppajjitvā pātubhavitvā ete saṅkhārā nirujjhanti vinassantīti attho. Tesaṃ vūpasamo sukhoti tesaṃ saṅkhārānaṃ visesena upasamo sukho, tesaṃ vūpasamakaraṃ nibbānameva ekantasukhanti attho.

116. Idaṃ vatvāna sabbaññūti sabbadhammajānanako bhagavā lokānaṃ jeṭṭho vuḍḍho narānaṃ āsabho padhāno vīro idaṃ aniccapaṭisaṃyuttaṃ dhammadesanaṃ vatvāna kathetvā ambare ākāse haṃsarājā iva nabhaṃ ākāsaṃ abbhuggamīti sambandho.

117. Sakaṃ diṭṭhiṃ attano laddhiṃ khantiṃ ruciṃ ajjhāsayaṃ jahitvāna pahāya. Bhāvayāniccasaññahanti anicce aniccanti pavattasaññaṃ ahaṃ bhāvayiṃ vaḍḍhesiṃ manasi akāsiṃ. Tattha kālaṃ kato ahanti tattha tissaṃ jātiyaṃ tato jātito ahaṃ kālaṃ kato mato.

118. Dve sampattī anubhotvāti manussasampattidibbasampattisaṅkhātā dve sampattiyo anubhavitvā. Sukkamūlena coditoti purāṇakusalamūlena, mūlabhūtena kusalena vā codito sañcodito. Pacchime bhave sampatteti pariyosāne bhave sampatte pāpuṇite. Sapākayonupāgaminti sakaṃ pacitabhattaṃ sapākaṃ yoniṃ upāgamiṃ. Yassa kulassa attano pacitabhattaṃ aññehi abhuñjanīyaṃ, tasmiṃ caṇḍālakule nibbattosmīti attho. Atha vā sā vuccati sunakho, sunakhocchiṭṭhabhattabhuñjanakacaṇḍālakule jātoti attho. Sesaṃ uttānatthamevāti.

Sopākattheraapadānavaṇṇanā samattā.

10. Sumaṅgalattheraapadānavaṇṇanā

Āhutiṃ yiṭṭhukāmotiādikaṃ āyasmato sumaṅgalattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto piyadassissa bhagavato kāle rukkhadevatā hutvā nibbatti. So ekadivasaṃ satthāraṃ nhatvā ekacīvaraṃ ṭhitaṃ disvā somanassappatto apphoṭesi. So tena puññena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyā avidūre aññatarasmiṃ gāmake tādisena kammanissandena daliddakule nibbatti, tassa sumaṅgaloti nāmaṃ ahosi. So vayappatto khujjakāsitanaṅgalakuddālaparikkhāro hutvā kasiyā jīvikaṃ kappesi. So ekadivasaṃ raññā pasenadinā kosalena bhagavato bhikkhusaṅghassa ca mahādāne pavattiyamāne dānūpakaraṇāni gahetvā āgacchantehi manussehi saddhiṃ dadhighaṭaṃ gahetvā āgato bhikkhūnaṃ sakkārasammānaṃ disvā ‘‘ime samaṇā sakyaputtiyā sukhumavatthanivatthā subhojanāni bhuñjitvā nivātesu senāsanesu viharanti, yaṃnūnāhampi pabbajeyya’’nti cintetvā aññataraṃ mahātheraṃ upasaṅkamitvā attano pabbajādhippāyaṃ nivedesi. So taṃ karuṇāyanto pabbājetvā kammaṭṭhānaṃ ācikkhi. So araññe viharanto ekakavihāre nibbinno ukkaṇṭhito hutvā vibbhamitukāmo ñātigāmaṃ gacchanto antarāmagge kacchaṃ bandhitvā khettaṃ kasante kiliṭṭhavatthanivatthe samantato rajokiṇṇasarīre vātātapena sussante khettaṃ kassake manusse disvā ‘‘mahantaṃ vatime sattā jīvikanimittaṃ dukkhaṃ paccanubhavantī’’ti saṃvegaṃ paṭilabhi. Ñāṇassa paripākagatattā cassa yathāgahitaṃ kammaṭṭhānaṃ upaṭṭhāsi. So aññataraṃ rukkhamūlaṃ upagantvā vivekaṃ labhitvā yonisomanasikaronto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi.

124. Evaṃ so pattaarahattaphalo attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento āhutiṃ yiṭṭhukāmohantiādimāha. Tattha āhutinti annapānādianekavidhaṃ pūjāsakkārūpakaraṇaṃ. Yiṭṭhukāmoti yajitukāmo, dānaṃ dātukāmo ahaṃ. Paṭiyādetvāna bhojananti āhāraṃ paṭiyādetvā nipphādetvā. Brāhmaṇe paṭimānentoti paṭiggāhake suddhapabbajite pariyesanto. Visāle māḷake ṭhitoti parisuddhapaṇḍarapulinatalābhirāme vipule māḷake ṭhito.

125-7. Athaddasāsiṃ sambuddhantiādīsu mahāyasaṃ mahāparivāraṃ sabbalokaṃ sakalasattalokaṃ vinetānaṃ visesena netāraṃ nibbānasampāpakaṃ sayambhuṃ sayameva bhūtaṃ anācariyakaṃ aggapuggalaṃ seṭṭhapuggalaṃ bhagavantaṃ bhagyavantādiguṇayuttaṃ jutimantaṃ nīlapītādipabhāsampannaṃ sāvakehi purakkhataṃ parivāritaṃ ādiccamiva sūriyamiva rocantaṃ sobhamānaṃ rathiyaṃ vīthiyaṃ paṭipannakaṃ gacchantaṃ piyadassiṃ nāma sambuddhaṃ addasinti sambandho. Añjaliṃ paggahetvānāti bandhañjalipuṭaṃ sirasi katvā sakaṃ cittaṃ attano cittaṃ pasādayiṃ itthambhūtassa bhagavato guṇe pasādesiṃ pasannamakāsinti attho. Manasāva nimantesinti cittena pavāresiṃ. Āgacchatu mahāmunīti mahito pūjāraho muni bhagavā mama nivesanaṃ āgacchatu.

128. Mama saṅkappamaññāyāti mayhaṃ cittasaṅkappaṃ ñatvā loke sattaloke anuttaro uttaravirahito satthā khīṇāsavasahassehi arahantasahassehi parivuto mama dvāraṃ mayhaṃ gehadvāraṃ upāgami sampāpuṇi.

129. Tassa sampattassa satthuno evaṃ namakkāramakāsiṃ. Purisājañña purisānaṃ ājañña, seṭṭha, mama namakkāro te tuyhaṃ atthu bhavatu. Purisuttama purisānaṃ uttama adhikaguṇavisiṭṭha te tuyhaṃ mama namakkāro atthu. Pāsādaṃ pasādajanakaṃ mama nivesanaṃ abhiruhitvā sīhāsane uttamāsane nisīdatanti āyācinti attho.

130. Danto dantaparivāroti sayaṃ dvārattayena danto tathā dantāhi bhikkhubhikkhunīupāsakaupāsikāsaṅkhātāhi catūhi parisāhi parivārito. Tiṇṇo tārayataṃ varoti sayaṃ tiṇṇo saṃsārato uttiṇṇo nikkhanto tārayataṃ tārayantānaṃ visiṭṭhapuggalānaṃ varo uttamo bhagavā mamārādhanena pāsādaṃ abhiruhitvā pavarāsane uttamāsane nisīdi nisajjaṃ kappesi.

131. Yaṃ me atthi sake geheti attano gehe yaṃ āmisaṃ paccupaṭṭhitaṃ sampāditaṃ rāsikataṃ atthi. Tāhaṃ buddhassa pādāsinti buddhassa buddhappamukhassa saṅghassa taṃ āmisaṃ pādāsiṃ pa-kārena ādarena vā adāsinti attho. Pasanno sehi pāṇibhīti attano dvīhi hatthehi passannacitto gahetvā pādāsinti attho.

132. Pasannacitto pasāditamanasaṅkappo sumano sundaramano. Vedajāto jātavedo uppannasomanasso katañjalī sirasi ṭhapitaañjalipuṭo buddhaseṭṭhaṃ namassāmi seṭṭhassa buddhassa paṇāmaṃ karomīti attho. Aho buddhassuḷāratāti paṭividdhacatusaccassa satthuno uḷāratā mahantabhāvo aho acchariyanti attho.

133. Aṭṭhannaṃ payirūpāsatanti payirupāsantānaṃ bhuñjaṃ bhuñjantānaṃ aṭṭhannaṃ ariyapuggalānaṃ antare khīṇāsavā arahantova bahūti attho. Tuyheveso ānubhāvoti eso ākāsacaraṇaummujjananimujjanādiānubhāvo tuyheva tuyhaṃ eva ānubhāvo, nāññesaṃ. Saraṇaṃ taṃ upemahanti taṃ itthambhūtaṃ tuvaṃ saraṇaṃ tāṇaṃ leṇaṃ parāyananti upemi gacchāmi jānāmi vāti attho.

134. Lokajeṭṭho narāsabho piyadassī bhagavā bhikkhusaṅghamajjhe nisīditvā imā byākaraṇagāthā abhāsatha kathesīti attho. Sesaṃ suviññeyyamevāti.

Sumaṅgalattheraapadānavaṇṇanā samattā.

Dutiyassa sīhāsanavaggassa vaṇṇanā samattā.

3. Subhūtivaggo

1. Subhūtittheraapadānavaṇṇanā

Himavantassāvidūretiādikaṃ āyasmato subhūtittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto ito kappasatasahassamatthake anuppanneyeva padumuttare bhagavati lokanāthe haṃsavatīnagare aññatarassa brāhmaṇamahāsālassa ekaputtako hutvā nibbatti, tassa nandamāṇavoti nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā tattha sāraṃ apassanto attano parivārabhūtehi catucattālīsāya māṇavasahassehi saddhiṃ pabbatapāde isipabbajjaṃ pabbajitvā aṭṭha samāpattiyo pañcābhiññāyo ca nibbattesi. Antevāsikānampi kammaṭṭhānaṃ ācikkhi. Tepi nacirasseva jhānalābhino ahesuṃ.

Tena ca samayena padumuttaro bhagavā loke uppajjitvā haṃsavatīnagaraṃ upanissāya viharanto ekadivasaṃ paccūsasamaye lokaṃ volokento nandatāpasassa antevāsikajaṭilānaṃ arahattūpanissayaṃ, nandatāpasassa ca dvīhaṅgehi samannāgatassa sāvakaṭṭhānantarassa patthanaṃ disvā pātova sarīrapaṭijagganaṃ katvā pubbaṇhasamaye pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro nandatāpasassa antevāsikesu phalāphalatthāya gatesu ‘‘buddhabhāvaṃ me jānātū’’ti passantasseva nandatāpasassa ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Nandatāpaso buddhānubhāvañceva lakkhaṇapāripūriñca disvā lakkhaṇamante sammasitvā ‘‘imehi lakkhaṇehi samannāgato nāma agāraṃ ajjhāvasanto rājā hoti cakkavattī, pabbajanto loke vivaṭacchedo sabbaññū buddho hoti, ayaṃ purisājānīyo nissaṃsayaṃ buddho’’ti ñatvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte āsane. Nandatāpasopi attano anucchavikaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Tasmiṃ samaye catucattālīsasahassajaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ sampattā buddhānañceva ācariyassa ca nisinnākāraṃ oloketvā āhaṃsu – ‘‘ācariya, mayaṃ ‘imasmiṃ loke tumhehi mahantataro natthī’ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe’’ti. Nandatāpaso – ‘‘tātā, kiṃ vadetha, tumhe sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ upametuṃ icchatha, sabbaññubuddhena saddhiṃ mā maṃ upamitthā’’ti āha. Atha te tāpasā – ‘‘sace ayaṃ orako abhavissa, na amhākaṃ ācariyo evaṃ upamaṃ āhareyya. Yāva mahāvatāyaṃ purisājānīyo’’ti pādesu nipatitvā sirasā vandiṃsu. Atha te ācariyo āha – ‘‘tātā, amhākaṃ buddhānaṃ anucchaviko deyyadhammo natthi, bhagavā ca bhikkhācāravelāyaṃ idhāgato, tasmā mayaṃ yathābalaṃ deyyadhammaṃ dassāma, tumhehi yaṃ yaṃ paṇītaṃ phalāphalaṃ ābhataṃ, taṃ taṃ āharathā’’ti āharāpetvā sahattheneva dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā nisinne satthari sabbe antevāsike pakkositvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā ‘‘bhikkhusaṅgho āgacchatū’’ti cintesi. Satthu cittaṃ ñatvā satasahassamattā khīṇāsavā āgantvā satthāraṃ vanditvā aṭṭhaṃsu.

Atha nandatāpaso antevāsike āmantesi – ‘‘tātā, buddhānaṃ nisinnāsanampi nīcaṃ, samaṇasatasahassassapi āsanaṃ natthi. Tumhehi ajja uḷāraṃ bhagavato bhikkhusaṅghassa ca sakkāraṃ kātuṃ vaṭṭati, pabbatapādato vaṇṇagandhasampannāni pupphāni āharathā’’ti āha. Acinteyyattā iddhivisayassa te muhutteneva vaṇṇagandharasasampannāni pupphāni āharitvā buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ. Aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanādibhedaṃ, saṅghanavakassa usabhamattaṃ paññāpesuṃ. Evaṃ paññattesu āsanesu nandatāpaso tathāgatassa purato añjaliṃ paggayha ṭhito, ‘‘bhante, amhākaṃ dīgharattaṃ hitāya sukhāya imaṃ pupphāsanaṃ āruyha nisīdathā’’ti āha. Nisīdi bhagavā pupphāsane. Evaṃ nisinne satthari satthu ākāraṃ ñatvā bhikkhū attano attano pattāsane nisīdiṃsu. Nandatāpaso mahantaṃ pupphacchattaṃ gahetvā tathāgatassa matthake dhārento aṭṭhāsi. Satthā ‘‘tāpasānaṃ ayaṃ sakkāro mahapphalo hotū’’ti nirodhasamāpattiṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā bhikkhūpi samāpattiṃ samāpajjiṃsu. Tathāgate sattāhaṃ nirodhaṃ samāpajjitvā nisinne antevāsikā bhikkhācārakāle sampatte vanamūlaphalāphalaṃ paribhuñjitvā sesakāle buddhānaṃ añjaliṃ paggayha aṭṭhaṃsu. Nandatāpaso pana bhikkhācārampi agantvā pupphacchattaṃ dhārentoyeva sattāhaṃ pītisukheneva vītināmesi.

Satthā nirodhato vuṭṭhāya araṇavihāriaṅgena dakkhiṇeyyaṅgena cāti dvīhi aṅgehi samannāgataṃ ekaṃ sāvakaṃ ‘‘isigaṇassa pupphāsanānumodanaṃ karohī’’ti āṇāpesi. So cakkavattirañño santikā paṭiladdhamahālābho mahāyodho viya tuṭṭhamānaso attano visaye ṭhatvā tepiṭakaṃ buddhavacanaṃ sammasitvā anumodanamakāsi. Tassa desanāvasāne satthā sayaṃ dhammaṃ desesi. Satthu desanāvasāne sabbepi catucattālīsasahassatāpasā arahattaṃ pāpuṇiṃsu. Satthā – ‘‘etha bhikkhavo’’ti hatthaṃ pasāresi. Tesaṃ tāvadeva kesamassū antaradhāyiṃsu. Aṭṭha parikkhārā sarīre paṭimukkāva ahesuṃ. Te saṭṭhivassikattherā viya satthāraṃ parivārayiṃsu. Nandatāpaso pana vikkhittacittatāya visesaṃ nādhigañchi. Tassa kira araṇavihārittherassa dhammaṃ sotuṃ āraddhakālato paṭṭhāya – ‘‘aho vatāhampi anāgate ekassa buddhassa sāsane iminā sāvakena laddhaguṇaṃ labheyya’’nti cittaṃ udapādi. So tena vitakkena maggaphalapaṭivedhaṃ kātuṃ nāsakkhi. Tathāgataṃ pana vanditvā añjaliṃ paggayha sammukhe ṭhito evamāha – ‘‘bhante, yena bhikkhunā isigaṇassa pupphāsanānumodanā katā, ko nāmāyaṃ tumhākaṃ sāsane’’ti? ‘‘Araṇavihāriaṅgena ca dakkhiṇeyyaṅgena ca etadaggaṭṭhānaṃ patto eso bhikkhū’’ti. ‘‘Bhante, yvāyaṃ mayā sattāhaṃ pupphacchattaṃ dhārentena sakkāro kato, tena adhikārena aññaṃ sampattiṃ na patthemi, anāgate pana ekassa buddhassa sāsane ayaṃ thero viya dvīhaṅgehi samannāgato sāvako bhaveyya’’nti patthanaṃ akāsi.

Satthā ‘‘samijjhissati nu kho imassa tāpasassa patthanā’’ti anāgataṃsañāṇaṃ pesetvā olokento kappasatasahassaṃ atikkamitvā samijjhanakabhāvaṃ disvā, ‘‘tāpasa, na te ayaṃ patthanā moghaṃ bhavissati, anāgate kappasatasahassaṃ atikkamitvā gotamo nāma buddho uppajjissati, tassa santike samijjhissatī’’ti dhammakathaṃ kathetvā bhikkhusaṅghaparivuto ākāsaṃ pakkhandi. Nandatāpaso yāva cakkhupathaṃ na samatikkamati, tāva satthu bhikkhusaṅghassa ca añjaliṃ paggahetvā aṭṭhāsi. So aparabhāge kālena kālaṃ satthāraṃ upasaṅkamitvā dhammaṃ suṇitvā aparihīnajjhānova kālaṃ katvā brahmaloke nibbatto. Tato pana cuto aparānipi pañca jātisatāni pabbajitvā āraññakova ahosi, kassapasammāsambuddhakālepi pabbajitvā āraññako hutvā gatapaccāgatavattaṃ pūresi. Etaṃ kira vattaṃ aparipūretvā mahāsāvakabhāvaṃ pāpuṇantā nāma natthi, gatapaccāgatavattaṃ pana āgamaṭṭhakathāsu vuttanayeneva veditabbaṃ. So vīsativassasahassāni gatapaccāgatavattaṃ pūretvā kālaṃ katvā tāvatiṃsadevaloke nibbatti.

Evaṃ so tāvatiṃsabhavane aparāparaṃ uppajjanavasena dibbasampattiṃ anubhavitvā tato cuto manussaloke anekasatakkhattuṃ cakkavattirājā padesarājā ca hutvā uḷāraṃ manussasampattiṃ anubhavitvā amhākaṃ bhagavato uppannakāle sāvatthiyaṃ sumanaseṭṭhissa gehe anāthapiṇḍikassa kaniṭṭho hutvā nibbatti. Subhūtītissa nāmaṃ ahosi.

Tena ca samayena amhākaṃ bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahaṃ gantvā tattha veḷuvanapaṭiggahaṇādinā lokānuggahaṃ karonto rājagahaṃ upanissāya sītavane vihāsi. Tadā anāthapiṇḍiko seṭṭhi sāvatthiyaṃ uṭṭhānakaṃ bhaṇḍaṃ gahetvā attano sahāyassa rājagahaseṭṭhino gehaṃ gantvā buddhuppādaṃ sutvā satthāraṃ sītavane viharantaṃ upasaṅkamitvā paṭhamadassaneneva sotāpattiphale patiṭṭhāya satthāraṃ sāvatthiṃ āgamanatthāya yācitvā tato pañcacattālīsayojane magge yojane yojane satasahassapariccāgena vihāre patiṭṭhāpetvā sāvatthiyaṃ aṭṭhakarīsappamāṇaṃ jetassa kumārassa uyyānabhūmiṃ koṭisanthārena kiṇitvā tattha bhagavato vihāraṃ kāretvā adāsi. Vihāramahadivase ayaṃ subhūtikuṭumbiko anāthapiṇḍikaseṭṭhinā saddhiṃ gantvā dhammaṃ suṇanto saddhaṃ paṭilabhitvā pabbaji. So upasampanno dve mātikā paguṇā katvā kammaṭṭhānaṃ kathāpetvā araññe samaṇadhammaṃ karonto mettājhānaṃ nibbattetvā taṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.

So dhammaṃ desento yasmā satthārā desitaniyāmena anodissakaṃ katvā deseti, tasmā araṇavihārīnaṃ aggo nāma jāto. Yasmā ca piṇḍāya caranto ghare ghare mettājhānaṃ samāpajjitvā vuṭṭhāya bhikkhaṃ paṭiggaṇhāti ‘‘evaṃ dāyakānaṃ mahapphalaṃ bhavissatī’’ti, tasmā dakkhiṇeyyānaṃ aggo nāma jāto. Tena naṃ bhagavā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ dakkhiṇeyyānañca yadidaṃ subhūtī’’ti (a. ni. 1.198, 201) dvayaṅgasamannāgate aggaṭṭhāne ṭhapesi. Evamayaṃ mahāthero attanā pūritapāramīnaṃ phalassa matthakaṃ arahattaṃ patvā loke abhiññāto abhilakkhito hutvā bahujanahitāya janapadacārikaṃ caranto anupubbena rājagahaṃ agamāsi.

Rājā bimbisāro therassa āgamanaṃ sutvā upasaṅkamitvā vanditvā ‘‘idheva, bhante, vasatha, vasanaṭṭhānaṃ vo karissāmī’’ti vatvā pakkanto vissari. Thero senāsanaṃ alabhanto abbhokāse vītināmesi. Therassānubhāvena devo na vassati. Manussā avuṭṭhitāya upaddutā rañño nivesanadvāre ukkuṭṭhiṃ akaṃsu. Rājā ‘‘kena nu kho kāraṇena devo na vassatī’’ti vīmaṃsanto ‘‘therassa abbhokāsavāsena maññe na vassatī’’ti cintetvā tassa paṇṇakuṭiṃ kārāpetvā ‘‘imissaṃ, bhante, paṇṇakuṭiyaṃ vasathā’’ti vatvā vanditvā pakkāmi. Thero kuṭiṃ pavisitvā tiṇasanthārake pallaṅkena nisīdi. Tadā devo thokaṃ thokaṃ phusāyati, na sammādhāraṃ anupavecchati. Atha thero lokassa avuṭṭhikabhayaṃ vidhamitukāmo attano ajjhattikabāhiravatthukassa parissayassa abhāvaṃ pavedento ‘‘channā me kuṭikā’’ti (theragā. 1) gāthamāha. Tassattho theragāthāyaṃ vuttoyeva.

Kasmā panete mahātherā attano guṇe pakāsentīti? Iminā dīghena addhunā anadhigatapubbaṃ paramagambhīraṃ ativiya santaṃ paṇītaṃ attanā adhigatalokuttaradhammaṃ paccavekkhitvā pītivegasamussāhitaudānadīpanatthaṃ sāsanassa niyyānikabhāvavibhāvanatthañca paramappicchā ariyā attano guṇe pakāsenti. Yathā taṃ lokanātho bodhaneyyānaṃ ajjhāsayavasena ‘‘dasabalasamannāgato, bhikkhave, tathāgato catuvesārajjavisārado’’tiādinā (a. ni. 10.21; ma. ni. 1. 148 atthato samānaṃ) attano guṇe pakāseti. Evamayaṃ therassa aññābyākaraṇagāthāpi ahosīti.

1. Evaṃ so pattaarahattaphalo pattaetadaggaṭṭhāno ca attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Tattha himavantassāti himālayapabbatassa avidūre āsanne samīpe pabbatapāde manussānaṃ gamanāgamanasampanne sañcaraṇaṭṭhāneti attho. Nisabho nāma pabbatoti pabbatānaṃ jeṭṭhattā nāmena nisabho nāma selamayapabbato ahosīti sambandho. Assamo sukato mayhanti tattha pabbate mayhaṃ vasanatthāya assamo araññāvāso suṭṭhu kato. Kuṭirattiṭṭhānadivāṭṭhānavatiparikkhepādivasena sundarākārena katoti attho. Paṇṇasālā sumāpitāti paṇṇehi chāditā sālā mayhaṃ nivāsanatthāya suṭṭhu māpitā niṭṭhāpitāti attho.

2. Kosiyo nāma nāmenāti mātāpitūhi katanāmadheyyena kosiyo nāma. Uggatāpano pākaṭatapo ghoratapo. Ekākiyo aññesaṃ abhāvā ahaṃ eva eko. Adutiyo dutiyatāpasarahito jaṭilo jaṭādhārī tāpaso tadā tasmiṃ kāle nisabhe pabbate vasāmi viharāmīti sambandho.

3. Phalaṃ mūlañca paṇṇañca, na bhuñjāmi ahaṃ tadāti tadā tasmiṃ nisabhapabbate vasanakāle tiṇḍukādiphalaṃ muḷālādimūlaṃ, kārapaṇṇādipaṇṇañca rukkhato ocinitvā na bhuñjāmīti attho. Evaṃ sati kathaṃ jīvatīti taṃ dassento pavattaṃva supātāhanti āha. Tattha pavattaṃ sayameva jātaṃ supātaṃ attano dhammatāya patitaṃ paṇṇādikaṃ nissāya āhāraṃ katvā ahaṃ tāvade tasmiṃ kāle jīvāmi jīvikaṃ kappemīti sambandho. ‘‘Pavattapaṇḍupaṇṇānī’’ti vā pāṭho, tassa sayameva patitāni paṇḍupaṇṇāni rukkhapattāni upanissāya jīvāmīti attho.

4. Nāhaṃ kopemi ājīvanti ahaṃ jīvitaṃ cajamānopi pariccāgaṃ kurumānopi taṇhāvasena phalamūlādiāhārapariyesanāya sammā ājīvaṃ na kopemi na nāsemīti sambandho. Ārādhemi sakaṃ cittanti sakaṃ cittaṃ attano manaṃ appicchatāya santuṭṭhiyā ca ārādhemi pasādemi. Vivajjemi anesananti vejjakammadūtakammādivasena anesanaṃ ayuttapariyesanaṃ vivajjemi dūraṃ karomi.

5. Rāgūpasaṃhitaṃ cittanti yadā yasmiṃ kāle mama rāgena sampayuttaṃ cittaṃ uppajjati, tadā sayameva attanāyeva paccavekkhāmi ñāṇena paṭivekkhitvā vinodemi. Ekaggo taṃ damemahanti ahaṃ ekasmiṃ kammaṭṭhānārammaṇe aggo samāhito taṃ rāgacittaṃ damemi damanaṃ karomi.

6. Rajjase rajjanīye cāti rajjanīye allīyitabbe rūpārammaṇādivatthusmiṃ rajjase allīno asi bhavasi. Dussanīye ca dussaseti dūsitabbe dosakaraṇavatthusmiṃ dūsako asi. Muyhase mohanīye cāti mohitabbe mohakaraṇavatthusmiṃ moyhasi mūḷho asi bhavasi. Tasmā tuvaṃ vanā vanato araññavāsato nikkhamassu apagacchāhīti evaṃ attānaṃ damemīti sambandho.

24. Timbarūsakavaṇṇābhoti suvaṇṇatimbarūsakavaṇṇābho, jambonadasuvaṇṇavaṇṇoti attho. Sesaṃ suviññeyyamevāti.

Subhūtittheraapadānavaṇṇanā samattā.

2. Upavānattheraapadānavaṇṇanā

Padumuttaro nāma jinotiādikaṃ āyasmato upavānattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle daliddakule nibbattitvā viññutaṃ patto bhagavati parinibbute tassa dhātuṃ gahetvā manussadevanāgagaruḷakumbhaṇḍayakkhagandhabbehi sattaratanamaye sattayojanike thūpe kate tattha sudhotaṃ attano uttarasāṭakaṃ veḷagge laggetvā ābandhitvā dhajaṃ katvā pūjaṃ akāsi. Taṃ gahetvā abhisammatako nāma yakkhasenāpati devehi cetiyapūjārakkhaṇatthaṃ ṭhapito adissamānakāyo taṃ ākāse dhārento cetiyaṃ tikkhattuṃ padakkhiṇaṃ akāsi. So taṃ disvā bhiyyosomattāya pasannamānaso hutvā tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā upavānoti laddhanāmo vayappatto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ patvā chaḷabhiñño ahosi. Yadā bhagavato aphāsu ahosi, tadā thero uṇhodakaṃ tathārūpaṃ pānakañca bhesajjaṃ bhagavato upanāmesi. Tenassa satthuno rogo vūpasami. Tassa bhagavā anumodanaṃ akāsi.

52. Evaṃ so pattaarahattaphalo adhigataetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Tattha sabbesaṃ lokiyalokuttaradhammānaṃ pāragū pariyosānaṃ nibbānaṃ gato patto padumuttaro nāma jino jitapañcamāro bhagavā aggikkhandho iva chabbaṇṇā buddharaṃsiyo jalitvā sabbalokaṃ dhammapajjotena obhāsetvā sambuddho suṭṭhu buddho avijjāniddūpagatāya pajāya savāsanāya kilesaniddāya paṭibuddho vikasitanettapaṅkajo parinibbuto khandhaparinibbānena nibbuto adassanaṃ gatoti sambandho.

57. Jaṅghāti cetiyakaraṇakāle upacinitabbānaṃ iṭṭhakānaṃ ṭhapanatthāya, nibandhiyamānasopānapanti.

88. Sudhotaṃ rajakenāhanti vatthadhovakena purisena suṭṭhu dhovitaṃ suvisuddhakataṃ, uttareyyapaṭaṃ mama uttarasāṭakaṃ ahaṃ veḷagge laggitvā dhajaṃ katvā ukkhipiṃ, ambare ākāse ussāpesinti attho. Sesaṃ suviññeyyamevāti.

Upavānattheraapadānavaṇṇanā samattā.

3. Tisaraṇagamaniyattheraapadānavaṇṇanā

Nagare bandhumatiyātiādikaṃ āyasmato tisaraṇagamaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā andhamātāpitaro upaṭṭhāsi. So ekadivasaṃ cintesi – ‘‘ahaṃ mātāpitaro upaṭṭhahanto pabbajituṃ na labhāmi, yaṃnūnāhaṃ tīṇi saraṇāni gaṇhissāmi, evaṃ duggatito mocessāmī’’ti nisabhaṃ nāma vipassissa bhagavato aggasāvakaṃ upasaṅkamitvā tīṇi saraṇāni gaṇhi. So tāni vassasatasahassāni rakkhitvā teneva kammena tāvatiṃsabhavane nibbatto, tato paraṃ devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthinagare mahāsālakule nibbatto viññutaṃ patto sattavassikova dārakehi parivuto ekaṃ saṅghārāmaṃ agamāsi. Tattha eko khīṇāsavatthero tassa dhammaṃ desetvā saraṇāni adāsi. So tāni gahetvā pubbe attano rakkhitāni saraṇāni saritvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Taṃ arahattappattaṃ bhagavā upasampādesi.

106. So arahattappatto upasampanno hutvā attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento nagare bandhumatiyātiādimāha. Tattha mātu upaṭṭhāko ahunti ahaṃ mātāpitūnaṃ upaṭṭhāko bharako bandhumatīnagare ahosinti sambandho.

108. Tamandhakārapihitāti mohandhakārena pihitā chāditā. Tividhaggīhi ḍayhareti rāgaggidosaggimohaggisaṅkhātehi tīhi aggīhi ḍayhare ḍayhanti sabbe sattāti sambandho.

114. Aṭṭha hetū labhāmahanti aṭṭha kāraṇāni sukhassa paccayabhūtāni kāraṇāni labhāmi ahanti attho. Sesaṃ suviññeyyamevāti.

Tisaraṇagamaniyattheraapadānavaṇṇanā samattā.

4. Pañcasīlasamādāniyattheraapadānavaṇṇanā

Nagare candavatiyātiādikaṃ āyasmato pañcasīlasamādāniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāle ekasmiṃ kule nibbatto purimabhave katākusalakammānurūpena daliddo hutvā appannapānabhojano paresaṃ bhatiṃ katvā jīvanto saṃsāre ādīnavaṃ ñatvā pabbajitukāmopi pabbajjaṃ alabhamāno anomadassissa bhagavato sāvakassa nisabhattherassa santike pañca sikkhāpadāni samādiyi. Dīghāyukakāle uppannattā vassasatasahassāni sīlaṃ paripālesi. Tena kammena so devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ mahābhogakule nibbatto. Mātāpitaro sīlaṃ samādiyante disvā attano sīlaṃ saritvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā pabbaji.

134. So attano pubbakammaṃ saritvā somanassajāto udānavasena pubbacaritāpadānaṃ pakāsento nagare candavatiyātiādimāha. Bhatako āsahaṃ tadāti tadā mama puññakaraṇakāle ahaṃ bhatako bhatiyā kammakārako āsiṃ ahosiṃ. Parakammāyane yuttoti bhatiyā paresaṃ kammakaraṇe āyutto yojito okāsābhāvena saṃsārato muccanatthāya ahaṃ pabbajjaṃ na labhāmi.

135. Mahandhakārapihitāti mahantehi kilesandhakārehi pihitā saṃvutā thakitā. Tividhaggīhi ḍayhareti narakaggipetaggisaṃsāraggisaṅkhātehi tīhi aggīhi ḍayhanti. Ahaṃ pana kena upāyena kena kāraṇena visaṃyutto bhaveyyanti attho.

136. Deyyadhammo annapānādidātabbayuttakaṃ vatthu mayhaṃ natthi, tassābhāvena ahaṃ varāko dukkhito bhatako bhatiyā jīvanako yaṃnūnāhaṃ pañcasīlaṃ rakkheyyaṃ paripūrayanti pañcasīlaṃ samādiyitvā paripūrento yaṃnūna rakkheyyaṃ sādhukaṃ bhaddakaṃ sundaraṃ katvā paripāleyyanti attho.

148. Svāhaṃ yasamanubhavinti so ahaṃ devamanussesu mahantaṃ yasaṃ anubhaviṃ tesaṃ sīlānaṃ vāhasā ānubhāvenāti attho. Kappakoṭimpi tesaṃ sīlānaṃ phalaṃ kittento ekakoṭṭhāsameva kittaye pākaṭaṃ kareyyanti attho. Sesaṃ suviññeyyamevāti.

Pañcasīlasamādāniyattheraapadānavaṇṇanā samattā.

5. Annasaṃsāvakattheraapadānavaṇṇanā

Suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato annasaṃsāvakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto piṇḍāya carantaṃ dvattiṃsamahāpurisalakkhaṇabyāmappabhāmaṇḍalopasobhitaṃ bhagavantaṃ disvā pasannamānaso bhagavantaṃ nimantetvā gehaṃ netvā varaannapānena santappetvā sampavāretvā bhojesi. So teneva cittappasādena tato cuto devaloke nibbattitvā dibbasampattiṃ anubhavitvā tato cavitvā manussaloke nibbattitvā manussasampattiṃ anubhavitvā tato aparāparaṃ devamanussasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto sāsane pasīditvā pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So pubbe katapuññanāmavasena annasaṃsāvakattheroti pākaṭanāmo ahosi.

155-6. So aparabhāge attano pubbakammaṃ saritvā somanassajāto ‘‘evaṃ mayā iminā puññasambhārānubhāvena pattaṃ arahatta’’nti attano pubbacaritāpadānaṃ udānavasena pakāsento suvaṇṇavaṇṇantiādimāha. Tattha suvaṇṇassa vaṇṇo viya vaṇṇo yassa bhagavato soyaṃ suvaṇṇavaṇṇo, taṃ suvaṇṇavaṇṇaṃ sambuddhaṃ siddhatthanti attho. Gacchantaṃ antarāpaṇeti vessānaṃ āpaṇapantīnaṃ antaravīthiyaṃ gacchamānaṃ. Kañcanagghiyasaṃkāsanti suvaṇṇatoraṇasadisaṃ bāttiṃsavaralakkhaṇaṃ dvattiṃsavaralakkhaṇehi sampannaṃ lokapajjotaṃ sakalalokadīpabhūtaṃ appameyyaṃ pamāṇavirahitaṃ anopamaṃ upamāvirahitaṃ jutindharaṃ pabhādhāraṃ nīlapītādichabbaṇṇabuddharaṃsiyo dhārakaṃ siddhatthaṃ disvā paramaṃ uttamaṃ pītiṃ alatthaṃ alabhinti sambandho. Sesaṃ suviññeyyamevāti.

Annasaṃsāvakattheraapadānavaṇṇanā samattā.

6. Dhūpadāyakattheraapadānavaṇṇanā

Siddhatthassa bhagavatotiādikaṃ āyasmato dhūpadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto siddhatthe bhagavati cittaṃ pasādetvā tassa bhagavato gandhakuṭiyaṃ candanāgarukāḷānusāriādinā katehi anekehi dhūpehi dhūpapūjaṃ akāsi. So tena puññena devesu ca manussesu ca ubhayasampattiyo anubhavanto nibbattanibbattabhave pūjanīyo hutvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto puññasambhārānubhāvena sāsane pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā katadhūpapūjāpuññattā nāmena dhūpadāyakattheroti sabbattha pākaṭo. So pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ dassento siddhatthassa bhagavatotiādimāha. Siddho paripuṇṇo sabbaññutaññāṇādiguṇasaṅkhāto attho payojanaṃ yassa bhagavato soyaṃ siddhattho, tassa siddhatthassa bhagavato bhagyādiguṇavantassa lokajeṭṭhassa sakalalokuttamassa tādino iṭṭhāniṭṭhesu tādisassa acalasabhāvassāti attho. Sesaṃ uttānatthamevāti.

Dhūpadāyakattheraapadānavaṇṇanā samattā.

7. Pulinapūjakattheraapadānavaṇṇanā

Vipassissa bhagavatotiādikaṃ āyasmato pulinapūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kule nibbatto sāsane pasannacitto cetiyaṅgaṇabodhiyaṅgaṇesu purāṇavālukaṃ apanetvā navaṃ muttādalasadisapaṇḍarapulinaṃ okiritvā māḷakaṃ alaṅkari. Tena kammena so devaloke nibbatto tattha dibbehi ratanehi vijjotamāne anekayojane kanakavimāne dibbasampattiṃ anubhavitvā tato cuto manussaloke sattaratanasampanno cakkavattī rājā hutvā manussasampattiṃ anubhavitvā aparāparaṃ saṃsaranto imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule nibbatto sāsane pasanno pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So attano katapuññanāmasadisena nāmena pulinapūjakattheroti pākaṭo.

165. So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ dassento vipassissa bhagavatotiādimāha. Tattha vividhaṃ passatīti vipassī, vivicca passatīti vā vipassī, vividhe attatthaparatthādibhede atthe passatīti vā vipassī, vividhe vohāraparamatthādibhede passatīti vā vipassī, tassa vipassissa bodhiyā pādaputtame uttame bodhirukkhamaṇḍalamāḷake purāṇapulinaṃ vālukaṃ chaḍḍetvā suddhaṃ paṇḍaraṃ pulinaṃ ākiriṃ santhariṃ. Sesaṃ suviññeyyamevāti.

Pulinapūjakattheraapadānavaṇṇanā samattā.

8. Uttiyattheraapadānavaṇṇanā

Candabhāgānadītīretiādikaṃ āyasmato uttiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle candabhāgānadiyaṃ susumāro hutvā nibbatto nadītīraṃ upagataṃ bhagavantaṃ disvā pasannacitto pāraṃ netukāmo tīrasamīpeyeva nipajji. Bhagavā tassa anukampāya piṭṭhiyaṃ pāde ṭhapesi. So tuṭṭho udaggo pītivegena mahussāho hutvā sotaṃ chindanto sīghena javena bhagavantaṃ paratīraṃ nesi. Bhagavā tassa cittappasādaṃ ñatvā ‘‘ayaṃ ito cuto devaloke nibbattissati, tato paṭṭhāya sugatīsuyeva saṃsaranto ito catunnavutikappe amataṃ pāpuṇissatī’’ti byākaritvā pakkāmi.

So tathā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, uttiyotissa nāmaṃ akaṃsu. So vayappatto ‘‘amataṃ pariyesissāmī’’ti paribbājako hutvā ekadivasaṃ bhagavantaṃ disvā upasaṅkamitvā vanditvā dhammaṃ sutvā paṭiladdhasaddho hutvā sāsane pabbajitvā sīladiṭṭhīnaṃ avisodhitattā visesaṃ nibbattetuṃ asakkonto aññaṃ bhikkhuṃ visesaṃ nibbattetvā aññaṃ byākarontaṃ disvā satthāraṃ upasaṅkamitvā saṅkhepena ovādaṃ yāci. Satthāpi tassa, ‘‘tasmātiha tvaṃ, uttiya, ādimeva visodhehī’’tiādinā (saṃ. ni. 5.382) saṅkhepeneva ovādaṃ adāsi. So satthu ovāde ṭhatvā vipassanaṃ ārabhi. Tassa āraddhavipassakassa ābādho uppajji. Uppanne ābādhe jātasaṃvego vīriyārambhavatthuṃ ñatvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.

169. Evaṃ so katasambhārānurūpena pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadītīretiādimāha. Tattha candabhāgānadītīreti parisuddhapaṇḍarapulinatalehi ca pabhāsampannapasannamadhurodakaparipuṇṇatāya ca candappabhākiraṇasassirīkābhā nadamānā saddaṃ kurumānā gacchatīti candabhāgānadī, tassā candabhāgānadiyā tīre susumāro ahosinti sambandho. Tattha susumāroti khuddakamacchagumbe khaṇḍākhaṇḍikaṃ karonto māretīti susumāro, caṇḍamaccho kumbhīloti attho. Sabhojanapasutohanti ahaṃ sabhojane sakagocare pasuto byāvaṭo. Nadītitthaṃ agacchahanti bhagavato āgamanakāle ahaṃ nadītitthaṃ agacchiṃ pattomhi.

170. Siddhattho tamhi samayeti tasmiṃ mama titthagamanakāle siddhattho bhagavā aggapuggalo sabbasattesu jeṭṭho seṭṭho sayambhū sayameva bhūto jāto buddhabhūto so bhagavā nadiṃ taritukāmo nadītīraṃ upāgami.

172. Pettikaṃ visayaṃ mayhanti mayhaṃ pitupitāmahādīhi paramparānītaṃ, yadidaṃ sampattasampattamahānubhāvānaṃ taraṇanti attho.

173. Mama uggajjanaṃ sutvāti mayhaṃ uggajjanaṃ ārādhanaṃ sutvā mahāmuni bhagavā abhiruhīti sambandho. Sesaṃ uttānatthamevāti.

Uttiyattheraapadānavaṇṇanā samattā.

9. Ekañjalikattheraapadānavaṇṇanā

Suvaṇṇavaṇṇantiādikaṃ āyasmato ekañjalikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto ratanattaye pasanno piṇḍāya carantaṃ vipassiṃ bhagavantaṃ disvā pasannamānaso añjaliṃ paggahetvā aṭṭhāsi. So tena puññakammena devamanussesu saṃsaranto sabbattha pūjanīyo hutvā ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne kule nibbattitvā sāsane pasīditvā pabbajitvā vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāsi. Pubbe katapuññavasena ekañjalikattheroti pākaṭo.

180. So attano pubbakammaṃ saritvā taṃ hatthatale āmalakaṃ viya disvā udānavasena pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇantiādimāha. Vipassiṃ satthavāhagganti vāṇije kantārā vahati tāretīti satthavāho. Vāḷakantārā coḷakantārā dubbhikkhakantārā nirudakakantārā yakkhakantārā appabhakkhakantārā ca tāreti uttāreti patāreti nittāreti khemantabhūmiṃ pāpetīti attho. Ko so? Vāṇijajeṭṭhako. Satthavāhasadisattā ayampi bhagavā satthavāho. Tathā hi so tividhaṃ bodhiṃ patthayante katapuññasambhāre satte jātikantārā jarākantārā byādhikantārā maraṇakantārā sokaparidevadukkhadomanassupāyāsakantārā ca sabbasmā saṃsārakantārā ca tāreti uttāreti patāreti nittāreti nibbānathalaṃ pāpetīti attho. Satthavāho ca so aggo seṭṭho padhāno cāti satthavāhaggo, taṃ satthavāhaggaṃ vipassiṃ sambuddhanti sambandho. Naravaraṃ vināyakanti narānaṃ antare asithilaparakkamoti naravīro, taṃ. Visesena katapuññasambhāre satte neti nibbānapuraṃ pāpetīti vināyako, taṃ.

181. Adantadamanaṃ tādinti rāgadosamohādikilesasampayuttattā kāyavacīmanodvārehi adante satte dametīti adantadamano, taṃ. Iṭṭhāniṭṭhesu akampiyatādiguṇayuttoti tādī, taṃ. Mahāvādiṃ mahāmatinti sakasamayaparasamayavādīnaṃ antare attanā samadhikapuggalavirahitattā mahāvādī, mahatī pathavisamānā merusamānā ca mati yassa so mahāmati, taṃ mahāvādiṃ mahāmatiṃ sambuddhanti iminā tulyādhikaraṇaṃ. Sesaṃ suviññeyyamevāti.

Ekañjalikattheraapadānavaṇṇanā samattā.

10. Khomadāyakattheraapadānavaṇṇanā

Nagare bandhumatiyātiādikaṃ āyasmato khomadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto vayappatto sāsane abhippasanno ratanattayamāmako vipassissa bhagavato santike dhammaṃ sutvā pasannamānaso khomadussena pūjaṃ akāsi. So tadeva mūlaṃ katvā yāvajīvaṃ puññāni katvā tato devaloke nibbatto. Chasu devesu aparāparaṃ dibbasukhaṃ anubhavitvā tato cavitvā manussaloke cakkavattiādianekavidhamanussasampattiṃ anubhavitvā paripākagate puññasambhāre imasmiṃ buddhuppāde kulagehe nibbatto vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi. Katapuññanāmena khomadāyakattheroti pākaṭo.

184. So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ dassento nagare bandhumatiyātiādimāha. Tattha bandhu vuccati ñātako, te bandhū yasmiṃ nagare aññamaññaṃ saṅghaṭitā vasanti, taṃ nagaraṃ ‘‘bandhumatī’’ti vuccati. Ropemi bījasampadanti dānasīlādipuññabījasampattiṃ ropemi paṭṭhapemīti attho.

Khomadāyakattheraapadānavaṇṇanā samattā.

Tatiyassa subhūtivaggassa vaṇṇanā samattā.

Catubhāṇavāravaṇṇanā niṭṭhitā.

4. Kuṇḍadhānavaggo

1. Kuṇḍadhānattheraapadānavaṇṇanā

Sattāhaṃ paṭisallīnantiādikaṃ āyasmato kuṇḍadhānattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto vuttanayena bhagavantaṃ upasaṅkamitvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ paṭhamaṃ salākaṃ gaṇhantānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā tadanurūpaṃ puññaṃ karonto vicari. So ekadivasaṃ padumuttarassa bhagavato nirodhasamāpattito vuṭṭhāya nisinnassa manosilācuṇṇapiñjaraṃ mahantaṃ kadaliphalakaṇṇikaṃ upanesi, taṃ bhagavā paṭiggahetvā paribhuñji. So tena puññakammena ekādasakkhattuṃ devesu devarajjaṃ kāresi. Catuvīsativāre ca rājā ahosi cakkavattī.

So evaṃ aparāparaṃ puññāni katvā devamanussesu saṃsaranto kassapabuddhakāle bhummadevatā hutvā nibbatti. Dīghāyukabuddhānañca nāma na anvaddhamāsiko uposatho hoti. Tathā hi vipassissa bhagavato chabbassantare chabbassantare uposatho ahosi, kassapadasabalo pana chaṭṭhe chaṭṭhe māse pātimokkhaṃ osāresi, tassa pātimokkhassa osāraṇakāle disāvāsikā dve sahāyakā bhikkhū ‘‘uposathaṃ karissāmā’’ti gacchanti. Ayaṃ bhummadevatā cintesi – ‘‘imesaṃ dvinnaṃ bhikkhūnaṃ metti ativiya daḷhā, kiṃ nu kho bhedake sati bhijjeyya, na bhijjeyyā’’ti. Tesaṃ okāsaṃ olokayamānā tesaṃ avidūre gacchati.

Atheko thero ekassa hatthe pattacīvaraṃ datvā sarīravaḷañjanatthaṃ udakaphāsukaṭṭhānaṃ gantvā dhotahatthapādo hutvā gumbasamīpato nikkhamati. Bhummadevatā tassa therassa pacchato pacchato uttamarūpā itthī hutvā kese vidhunitvā saṃvidhāya bandhantī viya piṭṭhiyaṃ paṃsuṃ puñchamānā viya sāṭakaṃ saṃvidhāya nivāsayamānā viya ca hutvā therassa padānupadikā hutvā gumbato nikkhantā. Ekamante ṭhito sahāyakatthero taṃ kāraṇaṃ disvāva domanassajāto ‘‘naṭṭho dāni me iminā bhikkhunā saddhiṃ dīgharattānugato sineho, sacāhaṃ evaṃvidhabhāvaṃ jāneyyaṃ, ettakaṃ kālaṃ iminā saddhiṃ vissāsaṃ na kareyya’’nti cintetvā āgacchantaṃyeva naṃ ‘‘gaṇhāhāvuso, tuyhaṃ pattacīvaraṃ, tādisena pāpena saddhiṃ ekamaggena na gacchāmī’’ti āha. Taṃ kathaṃ sutvā tassa lajjibhikkhuno hadayaṃ tikhiṇasattiṃ gahetvā viddhaṃ viya ahosi. Tato naṃ āha – ‘‘āvuso, kinnāmetaṃ vadasi, ahaṃ ettakaṃ kālaṃ dukkaṭamattampi āpattiṃ na jānāmi, tvaṃ pana maṃ ajja ‘pāpo’ti vadasi, kiṃ te diṭṭhanti, kiṃ aññena diṭṭhena, kiṃ tvaṃ evaṃvidhena alaṅkatapaṭiyattena mātugāmena saddhiṃ ekaṭṭhāne hutvā nikkhanto’’ti? ‘‘Natthetaṃ, āvuso, mayhaṃ, nāhaṃ evarūpaṃ mātugāmaṃ passāmī’’ti tassa yāvatatiyaṃ kathentassāpi itaro thero kathaṃ asaddahitvā attanā diṭṭhakāraṇaṃyeva bhūtattaṃ katvā gaṇhanto tena saddhiṃ ekamaggena agantvā aññena maggena satthu santikaṃ gato. Itaropi bhikkhu aññena maggena satthu santikaṃyeva gato.

Tato bhikkhusaṅghassa uposathāgāraṃ pavisanavelāya so bhikkhu taṃ bhikkhuṃ uposathagge disvā sañjānitvā ‘‘imasmiṃ uposathagge evarūpo nāma pāpabhikkhu atthi, nāhaṃ tena saddhiṃ uposathaṃ karissāmī’’ti nikkhamitvā bahi aṭṭhāsi. Atha bhummadevatā ‘‘bhāriyaṃ mayā kammaṃ kata’’nti mahallakaupāsakavaṇṇena tassa santikaṃ gantvā – ‘‘kasmā, bhante, ayyo imasmiṃ ṭhāne ṭhito’’ti āha. ‘‘Upāsaka, imaṃ uposathaggaṃ eko pāpabhikkhu paviṭṭho, ‘ahaṃ tena saddhiṃ uposathaṃ na karomī’ti bahi ṭhitomhī’’ti. ‘‘Bhante, mā evaṃ gaṇhatha, parisuddhasīlo esa bhikkhu, tumhehi diṭṭhamātugāmo nāma ahaṃ. Mayā tumhākaṃ vīmaṃsanatthāya ‘daḷhā nu kho imesaṃ therānaṃ metti, no daḷhā’ti bhijjanābhijjanabhāvaṃ olokentena taṃ kammaṃ kata’’nti. ‘‘Ko pana tvaṃ, sappurisā’’ti? ‘‘Ahaṃ ekā bhummadevatā, bhante’’ti. Devaputto kathentoyeva dibbānubhāvena ṭhatvā therassa pādamūle patitvā ‘‘mayhaṃ, bhante, khamatha, therassa eso doso natthi, uposathaṃ karothā’’ti theraṃ yācitvā uposathaggaṃ pavesesi. So thero uposathaṃ tāva ekaṭṭhāne akāsi. Mittasanthavavasena pana puna tena saddhiṃ na ekaṭṭhāne vasi. Imassa therassa dosaṃ na kathesi. Aparabhāge cuditakatthero pana vipassanāya kammaṃ karonto arahattaṃ pāpuṇi.

Bhummadevatā tassa kammassa nissandena ekaṃ buddhantaraṃ apāyato na muccittha. Sace pana kālena kālaṃ manussattaṃ āgacchati, aññena yena kenaci kato doso tasseva upari patati. So amhākaṃ bhagavato uppannakāle sāvatthiyaṃ brāhmaṇakule nibbatti, dhānamāṇavotissa nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā mahallakakāle satthu dhammadesanaṃ sutvā paṭiladdhasaddho sāsane pabbaji. Tassa upasampannadivasato paṭṭhāya ekā alaṅkatapaṭiyattā itthī tasmiṃ gāmaṃ pavisante saddhiṃyeva pavisati, nikkhamante nikkhamati, vihāraṃ pavisantepi saddhiṃ pavisati, tiṭṭhantepi tiṭṭhatīti evaṃ niccānubandhā paññāyati. Thero taṃ na passati. Tassa pana purimakammassa nissandena sā aññesaṃ upaṭṭhāsi.

Gāme yāgubhikkhaṃ dadamānā itthiyo, ‘‘bhante, ayaṃ eko yāguuḷuṅko tumhākaṃ, eko imissā amhākaṃ sahāyikāyā’’ti parihāsaṃ karonti. Therassa mahatī vihesā hoti. Vihāragatampi naṃ sāmaṇerā ceva daharabhikkhū ca parivāretvā ‘‘dhāno koṇḍo jāto’’ti parihāsaṃ karonti. Athassa teneva kāraṇena kuṇḍadhāno theroti nāmaṃ jātaṃ. So uṭṭhāya samuṭṭhāya tehi kariyamānaṃ keḷiṃ sahituṃ asakkonto ummādaṃ gahetvā ‘‘tumhe koṇḍā, tumhākaṃ upajjhāyo koṇḍo, ācariyo koṇḍo’’ti vadati. Atha naṃ satthu ārocesuṃ – ‘‘kuṇḍadhāno, bhante, daharasāmaṇerehi saddhiṃ evaṃ pharusavācaṃ vadatī’’ti. Satthā taṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ, dhāna, daharasāmaṇerehi saddhiṃ pharusavācaṃ vadasī’’ti pucchi. Tena ‘‘saccaṃ bhagavā’’ti vutte – ‘‘kasmā evaṃ vadasī’’ti āha. ‘‘Bhante, nibaddhaṃ vihesaṃ sahituṃ asakkonto evaṃ kathemī’’ti. ‘‘Tvaṃ pubbe katakammaṃ yāvajjadivasā jīrāpetuṃ na sakkosi, puna evaṃ pharusavācaṃ mā vada bhikkhū’’ti vatvā āha –

‘‘Māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ;

Dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ.

‘‘Sace neresi attānaṃ, kaṃso upahato yathā;

Esa pattosi nibbānaṃ, sārambho te na vijjatī’’ti. (dha. pa. 133-134) –

Imañca pana tassa therassa mātugāmena saddhiṃ vicaraṇabhāvaṃ kosalaraññopi kathayiṃsu. Rājā ‘‘gacchatha, bhaṇe, naṃ vīmaṃsathā’’ti pesetvā sayampi mandeneva parivārena saddhiṃ therassa santikaṃ gantvā ekamante olokento aṭṭhāsi. Tasmiṃ khaṇe thero sūcikammaṃ karonto nisinno hoti. Sāpi itthī avidūre ṭhāne ṭhitā viya paññāyati.

Rājā taṃ disvā ‘‘atthi taṃ kāraṇa’’nti tassā ṭhitaṭṭhānaṃ agamāsi. Sā tasmiṃ āgacchante therassa vasanapaṇṇasālaṃ paviṭṭhā viya ahosi. Rājāpi tāya saddhiṃ eva paṇṇasālāyaṃ pavisitvā sabbattha olokento adisvā ‘‘nāyaṃ mātugāmo, therassa eko kammavipāko’’ti saññaṃ katvā paṭhamaṃ therassa samīpena gacchantopi theraṃ avanditvā tassa kāraṇassa abhūtabhāvaṃ ñatvā paṇṇasālato nikkhamitvā theraṃ vanditvā ekamante nisinno ‘‘kacci, bhante, piṇḍakena na kilamathā’’ti pucchi. Thero ‘‘vaṭṭati, mahārājā’’ti āha. ‘‘Jānāmahaṃ, bhante, ayyassa kathaṃ, evarūpenupakkilesena saddhiṃ carantānaṃ tumhākaṃ ke nāma pasīdissanti, ito paṭṭhāya vo katthaci gamanakiccaṃ natthi. Ahaṃ catūhi paccayehi upaṭṭhahissāmi, tumhe yonisomanasikāre mā pamajjitthā’’ti vatvā nibaddhabhikkhaṃ paṭṭhapesi. Thero rājānaṃ upatthambhakaṃ labhitvā bhojanasappāyena ekaggacitto hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tato paṭṭhāya sā itthī antaradhāyi.

Tadā mahāsubhaddā ugganagare micchādiṭṭhikule vasamānā ‘‘satthā maṃ anukampatū’’ti uposathaṅgaṃ adhiṭṭhāya nirāmagandhā hutvā uparipāsādatale ṭhitā ‘‘imāni pupphāni antare aṭṭhatvā dasabalassa matthake vitānaṃ hutvā tiṭṭhantu, dasabalo imāya saññāya sve pañcahi bhikkhusatehi saddhiṃ mayhaṃ bhikkhaṃ gaṇhatū’’ti saccakiriyaṃ katvā aṭṭha sumanapupphamuṭṭhiyo vissajjesi. Pupphāni gantvā dhammadesanāvelāya satthu matthake vitānaṃ hutvā aṭṭhaṃsu. Satthā taṃ sumanapupphavitānaṃ disvā citteneva subhaddāya bhikkhaṃ adhivāsetvā punadivase aruṇe uṭṭhite ānandattheraṃ āha – ‘‘ānanda, mayaṃ ajja dūraṃ bhikkhācāraṃ gamissāma, puthujjanānaṃ adatvā ariyānaṃyeva salākaṃ dehī’’ti. Thero bhikkhūnaṃ ārocesi – ‘‘āvuso, satthā ajja dūraṃ bhikkhācāraṃ gamissati. Puthujjanā mā gaṇhantu, ariyāva salākaṃ gaṇhantū’’ti. Kuṇḍadhānatthero – ‘‘āharāvuso, salāka’’nti paṭhamaṃyeva hatthaṃ pasāresi. Ānando ‘‘satthā tādisānaṃ bhikkhūnaṃ salākaṃ na dāpeti, ariyānaṃyeva dāpetī’’ti vitakkaṃ uppādetvā gantvā satthu ārocesi. Satthā ‘‘āharāpentassa salākaṃ dehī’’ti āha. Thero cintesi – ‘‘sace kuṇḍadhānassa salākā dātuṃ na yuttā, atha satthā paṭibāheyya, bhavissati ettha kāraṇa’’nti ‘‘kuṇḍadhānassa salākaṃ dassāmī’’ti gamanaṃ abhinīhari. Kuṇḍadhāno tassa purāgamanā eva abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā iddhiyā ākāse ṭhatvā ‘‘āharāvuso ānanda, satthā maṃ jānāti, mādisaṃ bhikkhuṃ paṭhamaṃ salākaṃ gaṇhantaṃ na satthā vāretī’’ti hatthaṃ pasāretvā salākaṃ gaṇhi. Satthā taṃ aṭṭhuppattiṃ katvā theraṃ imasmiṃ sāsane paṭhamaṃ salākaṃ gaṇhantānaṃ aggaṭṭhāne ṭhapesi. Yasmā ayaṃ thero rājānaṃ upatthambhaṃ labhitvā sappāyāhārapaṭilābhena samāhitacitto vipassanāya kammaṃ karonto upanissayasampannatāya chaḷabhiñño ahosi. Evaṃbhūtassāpi imassa therassa guṇe ajānantā ye puthujjanā bhikkhū ‘‘ayaṃ paṭhamaṃ salākaṃ gaṇhati, kiṃ nu kho eta’’nti vimatiṃ uppādenti. Tesaṃ taṃ vimatividhamanatthaṃ thero ākāsaṃ abbhuggantvā iddhipāṭihāriyaṃ dassetvā aññāpadesena aññaṃ byākaronto ‘‘pañca chinde’’ti gāthaṃ abhāsi.

1. Evaṃ so pūritapuññasambhārānurūpena arahā hutvā pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento sattāhaṃ paṭisallīnantiādimāha. Tattha satthāhaṃ sattadivasaṃ nirodhasamāpattivihārena paṭisallīnaṃ vivekabhūtanti attho. Sesaṃ uttānatthamevāti.

Kuṇḍadhānattheraapadānavaṇṇanā samattā.

2. Sāgatattheraapadānavaṇṇanā

Sobhito nāma nāmenātiādikaṃ āyasmato sāgatattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ brāhmaṇakule nibbatto sabbasippesu nipphattiṃ patto nāmena sobhito nāma hutvā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. So ekadivasaṃ padumuttaraṃ bhagavantaṃ dvattiṃsamahāpurisalakkhaṇasiriyā sobhamānaṃ uyyānadvārena gacchantaṃ disvā atīva pasannamānaso anekehi upāyehi anekehi guṇavaṇṇehi thomanaṃ akāsi. Bhagavā tassa thomanaṃ sutvā ‘‘anāgate gotamassa bhagavato sāsane sāgato nāma sāvako bhavissatī’’ti byākaraṇaṃ adāsi. So tato paṭṭhāya puññāni karonto yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbatto. Kappasatasahassadevamanussesu ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto. Tassa mātāpitaro somanassaṃ vaḍḍhento sujāto āgatoti sāgatoti nāmaṃ kariṃsu. So sāsane pasīditvā pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patto.

17. Evaṃ so puññasambhārānurūpena pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sobhito nāma nāmenātiādimāha. Tattha tadā puññasambhārassa paripūraṇasamaye nāmena sobhito nāma brāhmaṇo ahosinti sambandho.

21. Vipathā uddharitvānāti viruddhapathā kumaggā, uppathā vā uddharitvā apanetvā. Pathaṃ ācikkhaseti, bhante, sabbaññu tuvaṃ pathaṃ sappurisamaggaṃ nibbānādhigamanupāyaṃ ācikkhase kathesi desesi vibhaji uttāniṃ akāsīti attho. Sesaṃ uttānatthamevāti.

Sāgatattheraapadānavaṇṇanā samattā.

3. Mahākaccānattheraapadānavaṇṇanā

Padumuttaranāthassātiādikaṃ āyasmato kaccānattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle gahapatimahāsālakulagehe nibbattetvā vuddhippatto ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento dānādīni puññāni katvā devamanussesu saṃsaranto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena gacchanto satthāraṃ ekasmiṃ vanasaṇḍe nisinnaṃ disvā pasannamānaso kaṇikārapupphehi pūjaṃ akāsi.

So tena puññakammena aparāparaṃ sugatīsuyeva parivattetvā kassapadasabalassa kāle bārāṇasiyaṃ kulaghare nibbattitvā parinibbute bhagavati suvaṇṇacetiyakaraṇaṭṭhānaṃ dasasahassagghanikāya suvaṇṇiṭṭhakāya pūjaṃ katvā ‘‘bhagavā mayhaṃ nibbattanibbattaṭṭhāne sarīraṃ suvaṇṇavaṇṇaṃ hotū’’ti pattharaṃ akāsi. Tato yāvajīvaṃ kusalaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde ujjeniyaṃ rañño caṇḍapajjotassa purohitassa gehe nibbatti, tassa nāmaggahaṇadivase mātāpitaro ‘‘amhākaṃ putto suvaṇṇavaṇṇo attano nāmaṃ gahetvā āgato’’ti kañcanamāṇavotveva nāmaṃ kariṃsu. So vuddhimanvāya tayo vede uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhi. So gottavasena kaccānoti paññāyittha.

Rājā caṇḍapajjoto buddhuppādaṃ sutvā, ‘‘ācariya, tvaṃ tattha gantvā satthāraṃ idhānehī’’ti pesesi. So attaṭṭhamo satthu santikaṃ upagato. Tassa satthā dhammaṃ desesi. Desanāpariyosāne so sattahi janehi saddhiṃ sahapaṭisambhidāhi arahatte patiṭṭhāsi. Atha satthā ‘‘etha, bhikkhavo’’ti hatthaṃ pasāresi. Te tāvadeva dvaṅgulamattakesamassukā iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Evaṃ thero sadatthaṃ nipphādetvā, ‘‘bhante, rājā pajjoto tumhākaṃ pāde vandituṃ dhammañca sotuṃ icchatī’’ti satthu ārocesi. Satthā ‘‘tvaṃyeva bhikkhu tattha gaccha, tayi gatepi rājā pasīdissatī’’ti āha. Thero attaṭṭhamo tattha gantvā rājānaṃ pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna satthu santikameva gato.

31. Evaṃ so pattaarahattaphalo ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno’’ti (a. ni. 1.188, 197) etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā pubbacaritāpadānaṃ pakāsento padumuttaranāthassātiādimāha. Tattha padumaṃ nāma cetiyanti padumehi chāditattā vā padumākārehi katattā vā bhagavato vasanagandhakuṭivihārova pūjanīyabhāvena cetiyaṃ, yathā ‘‘gotamakacetiyaṃ, āḷavakacetiya’’nti vutte tesaṃ yakkhānaṃ nivasanaṭṭhānaṃ pūjanīyaṭṭhānattā cetiyanti vuccati, evamidaṃ bhagavato vasanaṭṭhānaṃ cetiyanti vuccati, na dhātunidhāyakacetiyanti veditabbaṃ. Na hi aparinibbutassa bhagavato sarīradhātūnaṃ abhāvā dhātucetiyaṃ akari. Silāsanaṃ kārayitvāti tassā padumanāmikāya gandhakuṭiyā pupphādhāratthāya heṭṭhā phalikamayaṃ silāsanaṃ kāretvā. Suvaṇṇenābhilepayinti taṃ silāsanaṃ jambonadasuvaṇṇena abhivisesena lepayiṃ chādesinti attho.

32. Ratanāmayaṃ sattahi ratanehi kataṃ chattaṃ paggayha muddhani dhāretvā vāḷabījaniñca setapavaracāmariñca paggayha buddhassa abhiropayiṃ. Lokabandhussa tādinoti sakalalokabandhusadisassa tādiguṇasamaṅgissa buddhassa dhāresinti attho. Sesaṃ uttānatthamevāti.

Mahākaccānattheraapadānavaṇṇanā samattā.

4. Kāḷudāyittheraapadānavaṇṇanā

Padumuttarabuddhassātiādikaṃ āyasmato kāḷudāyittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kulappasādakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapentaṃ disvā tajjaṃ abhinīhāraṃ katvā taṃ ṭhānantaraṃ patthesi.

So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase kapilavatthusmiṃyeva amaccagehe paṭisandhiṃ gaṇhi, bodhisattena saddhiṃ ekadivasaṃyeva jātoti taṃ divasaṃyeva naṃ dukūlacumbaṭake nipajjāpetvā bodhisattassa upaṭṭhānatthāya nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho, rāhulamātā, cattāro nidhī, ārohanahatthī, assakaṇḍako, ānando, channo, kāḷudāyīti ime satta ekadivase jātattā sahajātā nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittadivase jātattā udāyitveva nāmaṃ akaṃsu. Thokaṃ kāḷadhātukattā pana kāḷudāyīti paññāyittha. So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuddhiṃ agamāsi.

Aparabhāge lokanāthe mahābhinikkhamanaṃ nikkhamitvā anukkamena sabbaññutaṃ patvā pavattitavaradhammacakke rājagahaṃ upanissāya veḷuvane viharante suddhodanamahārājā taṃ pavattiṃ sutvā purisasahassaparivāraṃ ekaṃ amaccaṃ ‘‘puttaṃ me idhānehī’’ti pesesi. So dhammadesanāvelāyaṃ satthu santikaṃ gantvā parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ pāpuṇi. Atha ne satthā ‘‘etha, bhikkhavo’’ti hatthaṃ pasāresi. Sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Arahattappattito paṭṭhāya pana ariyā majjhattāva honti. Tasmā raññā pahitasāsanaṃ dasabalassa na kathesi. Rājā ‘‘neva gato āgacchati, na sāsanaṃ suyyatī’’ti aparaṃ amaccaṃ purisasahassehi pesesi. Tasmimpi tathā paṭipanne aparampi pesesīti evaṃ navahi purisasahassehi saddhiṃ nava amacce pesesi. Sabbe arahattaṃ patvā tuṇhī ahesuṃ.

Atha rājā cintesi – ‘‘ettakā janā mayi sinehābhāvena dasabalassa idhāgamanatthāya na kiñci kathayiṃsu, ayaṃ kho udāyi dasabalena samavayo, sahapaṃsukīḷiko, mayi ca sineho atthi, imaṃ pesessāmī’’ti taṃ pakkosāpetvā, ‘‘tāta, tvaṃ purisasahassaparivāro rājagahaṃ gantvā dasabalaṃ idhānehī’’ti vatvā pesesi. So pana gacchanto ‘‘sacāhaṃ, deva, pabbajituṃ labhissāmi, evāhaṃ bhagavantaṃ idhānessāmī’’ti vatvā ‘‘yaṃ kiñci katvā mama puttaṃ dassehī’’ti vutto rājagahaṃ gantvā satthu dhammadesanavelāyaṃ parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ patvā ehibhikkhubhāve patiṭṭhāsi. Arahattaṃ pana patvā ‘‘na tāvāyaṃ dasabalassa kulanagaraṃ gantuṃ kālo, vasante pana upagate pupphite vanasaṇḍe haritatiṇasañchannāya bhūmiyā gamanakālo bhavissatī’’ti kālaṃ paṭimānento vasante sampatte satthu kulanagaraṃ gantuṃ gamanamaggavaṇṇaṃ saṃvaṇṇento –

‘‘Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;

Te accimantova pabhāsayanti, samayo mahāvīra bhāgī rathānaṃ.

‘‘Dumāni phullāni manoramāni, samantato sabbadisā pavanti;

Pattaṃ pahāya phalamāsasānā, kālo ito pakkamanāya vīra.

‘‘Nevātisītaṃ na panātiuṇhaṃ, sukhā utu addhaniyā bhadante;

Passantu taṃ sākiyā koḷiyā ca, pacchāmukhaṃ rohiniyaṃ tarantaṃ.

‘‘Āsāya kasate khettaṃ, bījaṃ āsāya vappati;

Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;

Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu. (theragā. 527-530);

‘‘Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;

Saddalā haritā bhūmi, esa kālo mahāmuni. (a. ni. aṭṭha. 1.1.225);

‘‘Punappunañceva vapanti bījaṃ, punappunaṃ vassati devarājā;

Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.

‘‘Punappunaṃ yācanakā caranti, punappunaṃ dānappatī dadanti;

Punappunaṃ dānappatī daditvā, punappunaṃ saggamupenti ṭhānaṃ.

‘‘Vīro have sattayugaṃ puneti, yasmiṃ kule jāyati bhūripañño;

Maññāmahaṃ sakkati devadevo, tayā hi jāto muni saccanāmo.

‘‘Suddhodano nāma pitā mahesino, buddhassa mātā pana māyanāmā;

Yā bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati.

‘‘Sā gotamī kālakatā ito cutā, dibbehi kāmehi samaṅgibhūtā;

Sā modati kāmaguṇehi pañcahi, parivāritā devagaṇehi tehī’’ti. (theragā. 531-535);

Imā gāthā abhāsi. Tattha aṅgārinoti aṅgārāni viyāti aṅgārāni. Aṅgārāni rattapavāḷavaṇṇāni rukkhānaṃ pupphaphalāni, tāni etesaṃ santīti aṅgārino, abhilohitakusumakisalayehi aṅgāravuṭṭhisamparikiṇṇā viyāti attho. Dānīti imasmiṃ kāle. Dumāti rukkhā. Bhadanteti bhaddaṃ ante etassāti, ‘‘bhadante’’ti ekassa da-kārassa lopaṃ katvā vuccati. Guṇavisesayutto, guṇavisesayuttānañca aggabhūto satthā. Tasmā, bhadanteti satthu ālapanameva, paccattavacanañcetaṃ ekārantaṃ ‘‘sugate paṭikamme sukhe dukkhe jīve’’tiādīsu viya. Idha pana sambodhanaṭṭhe daṭṭhabbaṃ. Tena vuttaṃ, ‘‘bhadanteti ālapana’’nti. ‘‘Bhaddasaddena samānatthaṃ padantarameka’’nti keci. Phalāni esantīti phalesino. Acetanepi hi sacetanakiriyaṃ āha. Evaṃ therena yācito bhagavā tattha gamane bahūnaṃ visesādhigamanaṃ disvā vīsatisahassakhīṇāsavaparivuto rājagahato aturitacārikāvasena kapilavatthugāmimaggaṃ paṭipajji. Thero iddhiyā kapilavatthuṃ gantvā rañño purato ākāse ṭhitova adiṭṭhapubbavesaṃ disvā raññā ‘‘kosi tva’’nti pucchito ‘‘amaccaputtaṃ tayā bhagavato santikaṃ pesitaṃ maṃ na jānāsi, tvaṃ evaṃ pana jānāhī’’ti dassento –

‘‘Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino;

Pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī’’ti. (theragā. 536) –

Gāthamāha.

Tattha buddhassa puttomhīti sabbaññubuddhassa orassa putto amhi. Asayhasāhinoti abhisambodhito pubbe ṭhapetvā mahābodhisattaṃ aññehi sahituṃ vahituṃ asakkuṇeyyattā asayhassa sakalassa bodhisambhārassa mahākāruṇikādhikārassa ca sahanato vahanato, tato parampi aññehi sahituṃ abhibhavituṃ asakkuṇeyyattā asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato, āsayānusayacaritādhimuttiādivibhāgāvabodhanena yathārahaṃ veneyyānaṃ diṭṭhadhammikasamparāyikaparamatthehi anusāsanīsaṅkhātassa aññehi asayhassa buddhakiccassa sahanato, tattha vā sādhukāribhāvato asayhasāhino. Aṅgīrasassāti aṅgīkatasīlādisampattikassa. Aṅgamaṅgehi niccharaṇakaobhāsassāti apare. Keci pana ‘‘aṅgīraso, siddhatthoti dve nāmāni pitarāyeva gahitānī’’ti vadanti. Appaṭimassāti anūpamassa. Iṭṭhāniṭṭhesu tādilakkhaṇappattiyā tādino. Pitupitā mayhaṃ tuvaṃsīti ariyajātivasena mayhaṃ pitu sammāsambuddhassa lokavohārena tvaṃ pitā asi. Sakkāti jātivasena rājānaṃ ālapati. Dhammenāti sabhāvena ariyajāti lokiyajātīti dvinnaṃ jātīnaṃ sabhāvasamodhānena. Gotamāti rājānaṃ gottena ālapati. Ayyakosīti pitāmaho asi. Ettha ca ‘‘buddhassa puttomhī’’tiādiṃ vadanto thero aññaṃ byākāsi.

Evaṃ pana attānaṃ jānāpetvā haṭṭhatuṭṭhena raññā mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā dinne gamanākāraṃ dassesi. ‘‘Kasmā, bhante, gantukāmattha, bhuñjathā’’ti ca vutte, ‘‘satthu santikaṃ gantvā bhuñjissāmī’’ti. ‘‘Kahaṃ pana satthā’’ti? ‘‘Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya maggaṃ paṭipanno’’ti. ‘‘Tumhe imaṃ piṇḍapātaṃ bhuñjatha, aññaṃ bhagavato harissatha. Yāva ca mama putto imaṃ nagaraṃ sampāpuṇāti, tāvassa ito piṇḍapātaṃ harathā’’ti vutte thero bhattakiccaṃ katvā rañño parisāya ca dhammaṃ kathetvā satthu āgamanato puretarameva sakalarājanivesanaṃ ratanattaye abhippasannaṃ karonto sabbesaṃ passantānaṃyeva satthu āharitabbabhattapuṇṇaṃ pattaṃ ākāse vissajjetvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ upanāmetvā satthu hatthe ṭhapesi. Satthā taṃ piṇḍapātaṃ paribhuñji. Evaṃ saṭṭhiyojanamagge divase divase yojanaṃ gacchantassa bhagavato rājagehatoyeva piṇḍapātaṃ āharitvā adāsi. Atha naṃ bhagavā ‘‘ayaṃ mayhaṃ pituno sakalanivesanaṃ pasādetī’’ti ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ kulappasādakānaṃ bhikkhūnaṃ yadidaṃ kāḷudāyī’’ti (a. ni. 1.219, 225) kulappasādakānaṃ aggaṭṭhāne ṭhapesi.

48-9. Evaṃ so katapuññasambhārānurūpena arahattaṃ patvā pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento padumuttarassa buddhassātiādimāha. Addhānaṃ paṭipannassāti apararaṭṭhaṃ gamanatthāya dūramaggaṃ paṭipajjantassa. Carato cārikaṃ tadāti antomaṇḍalaṃ majjhemaṇḍalaṃ bahimaṇḍalanti tīṇi maṇḍalāni tadā cārikaṃ carato carantassa padumuttarabuddhassa bhagavato suphullaṃ suṭṭhu phullaṃ pabodhitaṃ gayha gahetvā na kevalameva padumaṃ, uppalañca mallikaṃ vikasitaṃ ahaṃ gayha ubhohi hatthehi gahetvā pūresinti sambandho. Paramannaṃ gahetvānāti paramaṃ uttamaṃ seṭṭhaṃ madhuraṃ sabbasupakkaṃ sāliodanaṃ gahetvā satthuno adāsiṃ bhojesinti attho.

97. Sakyānaṃ nandijananoti sakyarājakulānaṃ bhagavato ñātīnaṃ ārohapariṇāharūpayobbanavacanālapanasampattiyā nandaṃ tuṭṭhiṃ janento uppādento. Ñātibandhu bhavissatīti ñāto pākaṭo bandhu bhavissati. Sesaṃ suviññeyyamevāti.

Kāḷudāyittheraapadānavaṇṇanā samattā.

5. Mogharājattheraapadānavaṇṇanā

Atthadassī tu bhagavātiādikaṃ āyasmato mogharājattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā tattha tattha bhave puññāni karonto atthadassissa bhagavato kāle puna brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato ekadivasaṃ atthadassiṃ bhagavantaṃ bhikkhusaṅghaparivutaṃ rathiyaṃ gacchantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā ‘‘yāvatā rūpino satthā’’tiādīhi chahi gāthāhi abhitthavitvā bhājanaṃ pūretvā madhuṃ upanesi. Satthā taṃ paṭiggahetvā anumodanaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto kassapabhagavato kāle kaṭṭhavāhanassa nāma rañño amacco hutvā nibbatto tena satthu ānayanatthāya pesito satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vīsativassasahassāni samaṇadhammaṃ katvā tato cuto ekaṃ buddhantaraṃ sugatīsuyeva parivattento imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā mogharājāti laddhanāmo bāvarīyabrāhmaṇassa santike uggahitasippo saṃvegajāto tāpasapabbajjaṃ pabbajitvā tāpasasahassaparivāro ajitādīhi saddhiṃ satthu santikaṃ pesito tesaṃ pannarasamo hutvā pañhaṃ pucchitvā vissajjanapariyosāne arahattaṃ pāpuṇi. Arahattaṃ pana patvā satthalūkhaṃ suttalūkhaṃ rajanalūkhanti visesena tividhenapi lūkhena samannāgataṃ paṃsukūlaṃ dhāresi. Tena naṃ satthā lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapesi.

64. Evaṃ so paṇidhānānurūpena arahattaphalaṃ patvā attano pubbasambhāraṃ disvā pubbakammāpadānaṃ pakāsento atthadassī tu bhagavātiādimāha. Taṃ sabbaṃ uttānatthameva.

73. Puṭakaṃ pūrayitvānāti puṭakaṃ vuccati vārakaṃ, ghaṭaṃ vā. Aneḷakaṃ niddosaṃ makkhikaṇḍavirahitaṃ khuddamadhunā ghaṭaṃ pūretvā taṃ ubhohi hatthehi paggayha pakārena ādarena gahetvā mahesino bhagavato upanesinti sambandho. Sesaṃ suviññeyyamevāti.

Mogharājattheraapadānavaṇṇanā samattā.

6. Adhimuttattheraapadānavaṇṇanā

Nibbute lokanāthamhītiādikaṃ āyasmato adhimuttattherassa apadānaṃ (theragā. aṭṭha. 2.adhimuttattheragāthāvaṇṇanā). Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassimhi lokanāthe parinibbute ekasmiṃ kulagehe nibbatto ratanattaye pasanno bhikkhusaṅghaṃ nimantetvā ucchūhi maṇḍapaṃ kāretvā mahādānaṃ pavattetvā pariyosāne santipadaṃ paṇidhesi. So tato cuto devesu ca manussesu ca ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto sāsane pasīditvā saddhāya patiṭṭhitattā adhimuttattheroti pākaṭo.

84. Evaṃ katasambhāravasena arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Adhimuttattheraapadānavaṇṇanā samattā.

7. Lasuṇadāyakattheraapadānavaṇṇanā

Himavantassāvidūretiādikaṃ āyasmato lasuṇadāyakattherassa apadānaṃ. Esopāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbattitvā viññutaṃ patto gharāvāse ādīnavaṃ disvā gehaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantaṃ nissāya vane vasanto bahūni lasuṇāni ropetvā tadeva vanamūlaphalañca khādanto vihāsi. So bahūni lasuṇāni kājenādāya manussapathaṃ āharitvā pasanno dānaṃ datvā buddhappamukhassa bhikkhusaṅghassa bhesajjatthāya datvā gacchati. Evaṃ so yāvajīvaṃ puññāni katvā teneva puññabalena devamanussesu saṃsaranto ubhayasampattiṃ anubhavitvā kamena imasmiṃ buddhuppāde uppanno paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ patto pubbakammavasena lasuṇadāyakattheroti pākaṭo.

89. Attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Tattha himālayapabbatassa pariyosāne manussānaṃ sañcaraṇaṭṭhāne yadā vipassī bhagavā udapādi, tadā ahaṃ tāpaso ahosinti sambandho. Lasuṇaṃ upajīvāmīti rattalasuṇaṃ ropetvā tadeva gocaraṃ katvā jīvikaṃ kappemīti attho. Tena vuttaṃ ‘‘lasuṇaṃ mayhabhojana’’nti.

90. Khāriyo pūrayitvānāti tāpasabhājanāni lasuṇena pūrayitvā kājenādāya saṅghārāmaṃ saṅghassa vasanaṭṭhānaṃ hemantādīsu tīsu kālesu saṅghassa catūhi iriyāpathehi vasanavihāraṃ agacchiṃ agamāsinti attho. Haṭṭho haṭṭhena cittenāti ahaṃ santuṭṭho somanassayuttacittena saṅghassa lasuṇaṃ adāsinti attho.

91. Vipassissa…pe… niratassahanti narānaṃ aggassa seṭṭhassa assa vipassissa bhagavato sāsane nirato nissesena rato ahanti sambandho. Saṅghassa…pe… modahanti ahaṃ saṅghassa lasuṇadānaṃ datvā saggamhi suṭṭhu aggasmiṃ devaloke āyukappaṃ dibbasampattiṃ anubhavamāno modiṃ, santuṭṭho bhavāmīti attho. Sesaṃ suviññeyyamevāti.

Lasuṇadāyakattheraapadānavaṇṇanā samattā.

8. Āyāgadāyakattheraapadānavaṇṇanā

Nibbute lokanāthamhītiādikaṃ āyasmato āyāgadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato parinibbutakāle ekasmiṃ kulagehe nibbatto sāsane pasanno vaḍḍhakīnaṃ mūlaṃ datvā atimanoharaṃ dīghaṃ bhojanasālaṃ kārāpetvā bhikkhusaṅghaṃ nimantetvā paṇītenāhārena bhojetvā mahādānaṃ datvā cittaṃ pasādesi. So yāvatāyukaṃ puññāni katvā devamanussesuyeva saṃsaranto ubhayasampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto paṭiladdhasaddho pabbajitvā ghaṭento vāyamanto vipassanaṃ vaḍḍhetvā na cirasseva arahattaṃ pāpuṇi. Pubbe katapuññavasena āyāgattheroti pākaṭo.

94. Evaṃ so katapuññasambhāravasena arahattaṃ patvā attanā pubbe katakusalakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha nibbuteti vadataṃ ‘‘mayaṃ buddhā’’ti vadantānaṃ antare vare uttame sikhimhi bhagavati parinibbuteti attho. Haṭṭho haṭṭhena cittenāti saddhatāya haṭṭhapahaṭṭho somanassayuttacittatāya pahaṭṭhena cittena uttamaṃ thūpaṃ seṭṭhaṃ cetiyaṃ avandiṃ paṇāmayinti attho.

95. Vaḍḍhakīhi kathāpetvāti ‘‘bhojanasālāya pamāṇaṃ kittaka’’nti pamāṇaṃ kathāpetvāti attho. Mūlaṃ datvānahaṃ tadāti tadā tasmiṃ kāle ahaṃ kammakaraṇatthāya tesaṃ vaḍḍhakīnaṃ mūlaṃ datvā āyāgaṃ āyataṃ dīghaṃ bhojanasālaṃ ahaṃ santuṭṭho somanassacittena kārapesahaṃ kārāpesiṃ ahanti attho. Sesaṃ suviññeyyamevāti.

97. Āyāgassa idaṃ phalanti bhojanasāladānassa idaṃ vipākanti attho.

Āyāgadāyakattheraapadānavaṇṇanā samattā.

9. Dhammacakkikattheraapadānavaṇṇanā

Siddhatthassa bhagavatotiādikaṃ āyasmato dhammacakkikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhippatto puttadārehi vaḍḍhito vibhavasampanno mahābhogo, so ratanattaye pasanno saddhājāto dhammasabhāyaṃ dhammāsanassa piṭṭhito ratanamayaṃ dhammacakkaṃ kāretvā pūjesi. So tena puññakammena devamanussesu nibbattaṭṭhānesu sakkasampattiṃ cakkavattisampattiñca anubhavitvā kamena imasmiṃ buddhuppāde ekasmiṃ kulagehe uppanno vibhavasampanno sañjātasaddho pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ patvā pubbe katakusalanāmasadisanāmena dhammacakkikattheroti pākaṭo jāto ahosi.

102. So puññasambhārānurūpena pattaarahattaphalo attano pubbakammaṃ saritvā jātasomanasso pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Sīhāsanassa sammukhāti sīhassa bhagavato nisinnassa sammukhā buddhāsanassa abhimukhaṭṭhāneti attho, dhammacakkaṃ me ṭhapitanti mayā dhammacakkākārena ubhato sīharūpaṃ dassetvā majjhe ādāsasadisaṃ kāretvā kataṃ dhammacakkaṃ ṭhapitaṃ pūjitaṃ. Kiṃ bhūtaṃ? Viññūhi medhāvīhi ‘‘atīva sundara’’nti vaṇṇitaṃ thomitaṃ sukataṃ dhammacakkanti sambandho.

103. Cāruvaṇṇova sobhāmīti suvaṇṇavaṇṇo iva sobhāmi virocāmīti attho. ‘‘Catuvaṇṇehi sobhāmī’’tipi pāṭho, tassa khattiyabrāhmaṇavessasuddajātisaṅkhātehi catūhi vaṇṇehi sobhāmi virocāmīti attho. Sayoggabalavāhanoti suvaṇṇasivikādīhi yoggehi ca senāpatimahāmattādīhi sevakehi balehi ca hatthiassarathasaṅkhātehi vāhanehi ca sahitoti attho. Bahujjanā bahavo manussā anuyantā mamānuvattantā niccaṃ niccakālaṃ parivārentīti sambandho. Sesaṃ suviññeyyamevāti.

Dhammacakkikattheraapadānavaṇṇanā samattā.

10. Kapparukkhiyattheraapadānavaṇṇanā

Siddhatthassa bhagavatotiādikaṃ āyasmato kapparukkhiyattherassa apadānaṃ (theragā. aṭṭha. 2.576). Ayampi purimabuddhesu katādhikāro tesu tesu bhavesu nibbānādhigamūpāyabhūtāni puññāni upacinanto siddhatthassa bhagavato kāle vibhavasampanne ekasmiṃ kule nibbatto mahaddhano mahābhogo satthari pasanno sattahi ratanehi vicittaṃ suvaṇṇamayaṃ kapparukkhaṃ kāretvā siddhatthassa bhagavato cetiyassa sammukhe ṭhapetvā pūjesi. So evarūpaṃ puññaṃ katvā yāvatāyukaṃ ṭhatvā tato cuto sugatīsuyeva saṃsaranto kamena imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā ratanattaye pasanno dhammaṃ sutvā paṭiladdhasaddho satthu ārādhetvā pabbajito nacirasseva arahattaṃ patvā pubbe katakusalanāmena kapparukkhiyattheroti pākaṭo ahosi.

108. So evaṃ pattaarahattaphalo attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Thūpaseṭṭhassa sammukhāti seṭṭhassa uttamassa dhātunihitathūpassa cetiyassa sammukhaṭṭhāne vicittadusse anekavaṇṇehi visamena visadisena cittena manohare cinapaṭṭasomārapaṭṭādike dusse. Lagetvā olaggetvā kapparukkhaṃ ṭhapesiṃ ahaṃ patiṭṭhapesinti attho. Sesaṃ uttānatthamevāti.

Kapparukkhiyattheraapadānavaṇṇanā samattā.

Catutthavaggavaṇṇanā samattā.

5. Upālivaggo

1. Bhāgineyyupālittheraapadānavaṇṇanā

Khīṇāsavasahassehītiādikaṃ āyasmato upālittherassa bhāgineyyupālittherassa apadānaṃ. Eso hi thero purimabuddhesu katādhikāro tasmiṃ tasmiṃ bhave puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kule nibbatto vuddhimanvāya gharāvāse ādīnavaṃ disvā gehaṃ pahāya isipabbajjaṃ pabbajitvā pañcābhiññāaṭṭhasamāpattilābhī hutvā himavante vāsaṃ kappesi. Tasmiṃ samaye padumuttaro bhagavā vivekakāmo himavantaṃ pāvisi. Tāpaso bhagavantaṃ puṇṇacandamiva virocamānaṃ dūratova disvā pasannamānaso ajinacammaṃ aṃse katvā añjaliṃ paggayha vanditvā ṭhitakova dasanakhasamodhānañjaliṃ sirasi patiṭṭhapetvā anekāhi upamāhi anekehi thutivacanehi bhagavantaṃ thomesi. Taṃ sutvā bhagavā – ‘‘ayaṃ tāpaso anāgate gotamassa nāma bhagavato sāsane pabbajitvā vinaye tikhiṇapaññānaṃ aggo bhavissatī’’ti byākaraṇamadāsi. So yāvatāyukaṃ ṭhatvā aparihīnajjhāno brahmaloke nibbatti. Tato cuto devamanussesu saṃsaranto sampattiyo anubhavitvā imasmiṃ buddhuppāde kapilavatthunagare upālittherassa bhāgineyyo hutvā nibbatti. So kamena vuddhippatto mātulassa upālittherasa santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi. So attano ācariyassa samīpe vasitattā vinayapañhe tikhiṇañāṇo ahosi. Atha bhagavā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayapañhe tikhiṇapaññānaṃ bhikkhūnaṃ yadidaṃ bhāgineyyupālī’’ti taṃ etadaggaṭṭhāne ṭhapesi.

1. So evaṃ etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento khīṇāsavasahassehītiādimāha. Tattha ā samantato yāvabhavaggā savanti pavattantīti āsavā. Kāmāsavādayo cattāro āsavā, te khīṇā sositā visositā viddhaṃsitā yehi teti khīṇāsavā, teyeva sahassā khīṇāsavasahassā, tehi khīṇāsavasahassehi. Pareto parivuto lokanāyako lokassa nibbānapāpanako vivekaṃ anuyutto paṭisallituṃ ekībhavituṃ gacchateti sambandho.

2. Ajinena nivatthohanti ahaṃ ajinamigacammena paṭicchanno, ajinacammavasanoti attho. Tidaṇḍaparidhārakoti kuṇḍikaṭṭhapanatthāya tidaṇḍaṃ gahetvā dhārentoti attho. Bhikkhusaṅghena paribyūḷhaṃ parivāritaṃ lokanāyakaṃ addasanti sambandho. Sesaṃ pākaṭamevāti.

Bhāgineyyupālittheraapadānavaṇṇanā samattā.

2. Soṇakoḷivisattheraapadānavaṇṇanā

Anomadassissa muninotiādikaṃ āyasmato koḷivisattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto vayappatto puttadārehi vaḍḍhito vibhavasampanno bhagavato caṅkamanatthāya sobhanaṃ caṅkamaṃ kāretvā sudhāparikammaṃ kāretvā ādāsatalamiva samaṃ vijjotamānaṃ katvā dīpadhūpapupphādīhi sajjetvā bhagavato niyyādetvā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītenāhārena pūjesi. So evaṃ yāvajīvaṃ puññāni katvā tato cavitvā devaloke nibbatto. Tattha pāḷiyā vuttanayena dibbasampattiṃ anubhavitvā antarā okkākakulappasutoti taṃ sabbaṃ pāḷiyā vuttānusārena veditabbaṃ. Pacchimabhave pana koliyarājavaṃse jāto vayappatto koṭiagghanakassa kaṇṇapiḷandhanassa dhāritattā koṭikaṇṇoti, kuṭikaṇṇoti ca pākaṭo ahosi. So bhagavati pasanno dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi.

25. So arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento anomadassissa muninotiādimāha. Tattha anomadassissāti anomaṃ alāmakaṃ sundaraṃ dassanaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitattā byāmappabhāmaṇḍalopasobhitattā ārohapariṇāhena samannāgatattā ca dassanīyaṃ sarīraṃ yassa bhagavato so anomadassī, tassa anomadassissa muninoti attho. Tādinoti iṭṭhāniṭṭhesu akampiyasabhāvassa. Sudhāya lepanaṃ katvāti sudhāya avalittaṃ katvā dīpadhūpapupphadhajapaṭākādīhi ca alaṅkataṃ caṅkamaṃ kārayiṃ akāsinti attho. Sesagāthānaṃ attho pāḷiyā anusārena suviññeyyova.

35. Parivārasampattidhanasampattisaṅkhātaṃ yasaṃ dhāretīti yasodharo, sabbe ete sattasattaticakkavattirājāno yasodharanāmena ekanāmakāti sambandho.

52. Aṅgīrasoti aṅgato sarīrato niggatā rasmi yassa so aṅgīraso, chandadosamohabhayāgatīhi vā pāpācāravasena vā caturāpāyaṃ na gacchatīti nāgo, mahanto pūjito ca so nāgo ceti mahānāgo. Sesaṃ uttānatthamevāti.

Koḷivisattheraapadānavaṇṇanā samattā.

3. Kāḷigodhāputtabhaddiyattheraapadānavaṇṇanā

Padumuttarasambuddhantiādikaṃ āyasmato bhaddiyassa kāḷigodhāputtattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle vibhavasampanne ekasmiṃ kule nibbatto vuddhippatto puttadārehi vaḍḍhito nagaravāsino puññāni karonte disvā sayampi puññāni kātukāmo buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā thūlapaṭalikādianekāni mahārahāni sayanāni paññāpetvā tattha nisinne bhagavati sasaṅghe paṇītenāhārena bhojetvā mahādānaṃ adāsi. So evaṃ yāvatāyukaṃ puññāni katvā devamanussesu ubhayasampattiyo anubhavitvā aparabhāge imasmiṃ buddhuppāde kāḷigodhāya nāma deviyā putto hutvā nibbatti. So viññutaṃ patto ārohapariṇāhahatthapādarūpasampattiyā bhaddattā ca kāḷigodhāya deviyā puttattā ca bhaddiyo kāḷigodhāputtoti pākaṭo. Satthari pasīditvā mātāpitaro ārādhetvā pabbajitvā nacirasseva arahā ahosi.

54. So arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarasambuddhantiādimāha. Taṃ heṭṭhā vuttatthameva. Mettacittanti mijjati sinehati nandati sabbasatteti mettā, mettāya sahagataṃ cittaṃ mettacittaṃ, taṃ yassa bhagavato atthīti mettacitto, taṃ mettacittaṃ. Mahāmuninti sakalabhikkhūnaṃ mahantattā mahāmuni, taṃ padumuttaraṃ sambuddhanti sambandho. Janatā sabbāti sabbo janakāyo, sabbanagaravāsinoti attho. Sabbalokagganāyakanti sakalalokassa aggaṃ seṭṭhaṃ nibbānassa nayanato pāpanato nāyakaṃ padumuttarasambuddhaṃ janatā upeti samīpaṃ gacchatīti sambandho.

55. Sattukañca baddhakañcāti baddhasattuabaddhasattusaṅkhātaṃ āmisaṃ. Atha vā bhattapūpakhajjabhojjayāguādayo yāvakālikattā āmisaṃ pānabhojanañca gahetvā puññakkhette anuttare satthuno dadantīti sambandho.

58. Āsanaṃ buddhayuttakanti buddhayoggaṃ buddhārahaṃ buddhānucchavikaṃ sattaratanamayaṃ āsananti attho. Sesaṃ nayānuyogena suviññeyyamevāti.

Kāḷigodhāputtabhaddiyattheraapadānavaṇṇanā samattā.

4. Sanniṭṭhāpakattheraapadānavaṇṇanā

Araññe kuṭikaṃ katvātiādikaṃ āyasmato sanniṭṭhāpakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharabandhanena baddho gharāvāse ādīnavaṃ disvā vatthukāmakilesakāme pahāya himavantassa avidūre pabbatantare araññavāsaṃ kappesi. Tasmiṃ kāle padumuttaro bhagavā vivekakāmatāya taṃ ṭhānaṃ pāpuṇi. Atha so tāpaso bhagavantaṃ disvā pasannamānaso vanditvā nisīdanatthāya tiṇasantharaṃ paññāpetvā adāsi. Tattha nisinnaṃ bhagavantaṃ anekehi madhurehi tiṇḍukādīhi phalāphalehi santappesi. So tena puññakammena tato cuto devesu ca manussesu ca aparāparaṃ saṃsaranto dve sampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto saddhāsampanno pabbajito vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi. Khuragge arahattaphalappattiyaṃ viya nirussāheneva santipadasaṅkhāte nibbāne suṭṭhu ṭhitattā sanniṭṭhāpakattheroti pākaṭo.

70. Arahā pana hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento araññe kuṭikaṃ katvātiādimāha. Tattha araññeti sīhabyagghādīnaṃ bhayena manussā ettha na rajjanti na ramanti na allīyantīti araññaṃ, tasmiṃ araññe. Kuṭikanti tiṇacchadanakuṭikaṃ katvā pabbatantare vasāmi vāsaṃ kappesinti attho. Lābhena ca alābhena ca yasena ca ayasena ca santuṭṭho vihāsinti sambandho.

72. Jalajuttamanāmakanti jale jātaṃ jalajaṃ, padumaṃ, jalajaṃ uttamaṃ jalajuttamaṃ, jalajuttamena samānaṃ nāmaṃ yassa so jalajuttamanāmako, taṃ jalajuttamanāmakaṃ buddhanti attho. Sesaṃ pāḷinayānuyogena suviññeyyamevāti.

Sanniṭṭhāpakattheraapadānavaṇṇanā samattā.

5. Pañcahatthiyattheraapadānavaṇṇanā

Sumedho nāma sambuddhotiādikaṃ āyasmato pañcahatthiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patvā ratanattaye pasanno vihāsi. Tasmiṃ samaye pañcauppalahatthāni ānesuṃ. So tehi pañcauppalahatthehi vīthiyaṃ caramānaṃ sumedhaṃ bhagavantaṃ pūjesi. Tāni gantvā ākāse vitānaṃ hutvā chāyaṃ kurumānāni tathāgateneva saddhiṃ gacchiṃsu. So taṃ disvā somanassajāto pītiyā phuṭṭhasarīro yāvajīvaṃ tadeva puññaṃ anussaritvā tato cuto devaloke nibbatto aparāparaṃ saṃsaranto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto saddhājāto pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi. Katakusalanāmena pañcahatthiyattheroti pākaṭo.

77. So attano pubbakammaṃ saritvā paccakkhato paññāya diṭṭhapubbacaritāpadānaṃ pakāsento sumedho nāma sambuddhotiādimāha. Tattha sumedhoti sundarā medhā catusaccapaṭivedhapaṭisambhidādayo paññā yassa so bhagavā sumedho sambuddho antarāpaṇe antaravīthiyaṃ gacchatīti sambandho. Okkhittacakkhūti adhokhittacakkhu. Mitabhāṇīti pamāṇaṃ ñatvā bhaṇanasīlo, pamāṇaṃ jānitvā dhammaṃ desesīti attho. Sesaṃ suviññeyyamevāti.

Pañcahatthiyattheraapadānavaṇṇanā samattā.

6. Padumacchadaniyattheraapadānavaṇṇanā

Nibbute lokanāthamhītiādikaṃ āyasmato padumacchadaniyattherassa apadānaṃ. Ayampi purimabuddhesu katapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto ratanattaye pasanno parinibbutassa vipassissa bhagavato citakaṃ padumapupphehi pūjesi. So teneva cittappasādena yāvatāyukaṃ ṭhatvā tato sugatīsuyeva saṃsaranto dibbasampattiṃ manussasampattiñcāti dve sampattiyo anekakkhattuṃ anubhavitvā imasmiṃ amhākaṃ sammāsambuddhakāle ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā sāsane pabbajito ghaṭento vāyamanto nacirasseva arahā ahosi. Tassa rattiṭṭhānadivāṭṭhānādīsu tattha tattha viharantassa vihāro padumapupphehi chādīyati, tena so padumacchadaniyattheroti pākaṭo.

83. Attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha nibbuteti khandhaparinibbānena parinibbute satthari, vipassissa sammāsambuddhassa sarīre citamāniyamāne citake āropite suphullaṃ padumakalāpaṃ ahaṃ gahetvā citakaṃ āropayiṃ pūjesinti attho. Sesagāthāsu heṭṭhā vuttanayattā uttānatthamevāti.

Padumacchadaniyattheraapadānavaṇṇanā samattā.

7. Sayanadāyakattheraapadānavaṇṇanā

Siddhatthassa bhagavatotiādikaṃ āyasmato sayanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle aññatarasmiṃ kule nibbatto viññutaṃ patto satthari pasīditvā hatthidaṇḍasuvaṇṇādīhi sayanatthāya mañcaṃ kāretvā anagghehi vicittattharaṇehi attharitvā bhagavantaṃ pūjesi. So bhagavā tassānukampāya paṭiggahetvā anubhavi. So tena puññakammena dibbamanussasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patvā satthu sāsane pasanno pabbajitvā vipassanaṃ ārabhitvā nacirasseva arahā ahosi. Pubbe katapuññanāmena sayanadāyakattheroti pākaṭo.

88. So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Taṃ sabbaṃ pāḷinayānusārena suviññeyyamevāti.

Sayanadāyakattheraapadānavaṇṇanā samattā.

8. Caṅkamanadāyakattheraapadānavaṇṇanā

Atthadassissa muninotiādikaṃ āyasmato caṅkamanadāyakattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tesu tesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā uccavatthukaṃ sudhāparikammakataṃ rajatarāsisadisaṃ sobhamānaṃ caṅkamaṃ kāretvā muttadalasadisaṃ setapulinaṃ attharitvā bhagavato adāsi. Paṭiggahesi bhagavā, caṅkamaṃ paṭiggahetvā ca pana sukhaṃ kāyacittasamādhiṃ appetvā ‘‘ayaṃ anāgate gotamassa bhagavato sāsane sāvako bhavissatī’’ti byākāsi. So tena puññakammena devamanussesu aparāparaṃ saṃsaranto dve sampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto saddhāsampanno sāsane pabbajitvā nacirasseva arahattaṃ patvā katapuññanāmena caṅkamanadāyakattheroti pākaṭo ahosi.

93. So ekadivasaṃ attanā pubbe katapuññakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento atthadassissa muninotiādimāha. Tattha atthadassissāti atthaṃ payojanaṃ vuddhiṃ virūḷhiṃ nibbānaṃ dakkhati passatīti atthadassī, atha vā atthaṃ nibbānaṃ dassanasīlo jānanasīloti atthadassī, tassa atthadassissa munino monena ñāṇena samannāgatassa bhagavato manoramaṃ manallīnaṃ bhāvanīyaṃ manasi kātabbaṃ caṅkamaṃ kāresinti sambandho. Sesaṃ vuttanayānusāreneva suviññeyyamevāti.

Caṅkamanadāyakattheraapadānavaṇṇanā samattā.

9. Subhaddattheraapadānavaṇṇanā

Padumuttaro lokavidūtiādikaṃ āyasmato subhaddattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave nibbānādhigamanatthāya puññāni upacinanto padumuttarassa bhagavato kāle vibhavasampanne saddhāsampanne ekasmiṃ kulagehe nibbato viññutaṃ patvā gharabandhanena baddho ratanattaye pasanno parinibbānamañce nipannaṃ padumuttaraṃ bhagavantaṃ disvā sannipatitā dasasahassacakkavāḷadevatāyo ca disvā pasannamānaso nigguṇḍikeṭakanīlakāsokāsitādianekehi sugandhapupphehi pūjesi. So tena puññakammena yāvatāyukaṃ ṭhatvā tato cavitvā tusitādīsu dibbasampattiyo anubhavitvā tato manussesu manussasampattiyo anubhavitvā nibbattanibbattaṭṭhānesu ca sugandhehi pupphehi pūjito ahosi. Imasmiṃ pana buddhuppāde ekasmiṃ vibhavasampanne kule nibbattitvā viññutaṃ patto kāmesu ādīnavaṃ disvāpi yāva buddhassa bhagavato parinibbānakālo tāva aladdhabuddhadassano bhagavato parinibbānamañce nipannakāleyeva pabbajitvā arahattaṃ pāpuṇi. Pubbe katapuññanāmena subhaddoti pākaṭo ahosi.

101. So attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento padumuttaro lokavidūtiādimāha. Taṃ uttānatthameva. Suṇātha mama bhāsato…pe… nibbāyissatināsavoti idaṃ parinibbānamañce nipannova padumuttaro bhagavā byākāsi.

Pañcamabhāṇavāravaṇṇanā samattā.

115. So attano paṭipattiṃ dassento pubbakammena saṃyuttotiādimāha. Ekaggoti ekaggacitto. Susamāhitoti suṭṭhu samāhito, santakāyacittoti attho. Buddhassa oraso puttoti buddhassa urasā hadayena niggataovādānusāsaniṃ sutvā pattaarahattaphaloti attho. Dhammajomhi sunimmitoti dhammato kammaṭṭhānadhammato jāto ariyāya jātiyā sunimmito suṭṭhu nippphāditasabbakicco amhi bhavāmīti attho.

116. Dhammarājaṃ upagammāti dhammena sabbasattānaṃ rājānaṃ issarabhūtaṃ bhagavantaṃ upagantvā samīpaṃ gantvāti attho. Apucchiṃ pañhamuttamanti uttamaṃ khandhāyatanadhātusaccasamuppādādipaṭisaṃyuttaṃ pañhaṃ apucchinti attho. Kathayanto ca me pañhanti eso amhākaṃ bhagavā me mayhaṃ pañhaṃ kathayanto byākaronto. Dhammasotaṃ upānayīti anupādisesanibbānadhātusaṅkhātaṃ dhammasotaṃ dhammapavāhaṃ upānayi pāvisīti attho.

118. Jalajuttamanāyakoti padumuttaranāmako ma-kārassa ya-kāraṃ katvā katavohāro. Nibbāyi anupādānoti upādāne pañcakkhandhe aggahetvā nibbāyi na paññāyi adassanaṃ agamāsi, manussalokādīsu katthacipi apatiṭṭhitoti attho. Dīpova telasaṅkhayāti vaṭṭitelānaṃ saṅkhayā abhāvā padīpo iva nibbāyīti sambandho.

119. Sattayojanikaṃ āsīti tassa parinibbutassa padumuttarassa bhagavato ratanamayaṃ thūpaṃ sattayojanubbedhaṃ āsi ahosīti attho. Dhajaṃ tattha apūjesinti tattha tasmiṃ cetiye sabbabhaddaṃ sabbato bhaddaṃ sabbaso manoramaṃ dhajaṃ pūjesinti attho.

120. Kassapassa ca buddhassāti padumuttarassa bhagavato kālato paṭṭhāya āgatassa devamanussesu saṃsarato me mayhaṃ oraso putto tisso nāma kassapassa sammāsambuddhassa aggasāvako jinasāsane buddhasāsane dāyādo āsi ahosīti sambandho.

121. Tassa hīnena manasāti tassa mama puttassa tissassa aggasāvakassa hīnena lāmakena manasā cittena abhaddakaṃ asundaraṃ ayuttakaṃ ‘‘antako pacchimo’’ti vācaṃ vacanaṃ abhāsiṃ kathesinti attho. Tena kammavipākenāti tena arahantabhakkhānasaṅkhātassa akusalakammassa vipākena. Pacchime addasaṃ jinanti pacchime pariyosāne parinibbānakāle mallānaṃ upavattane sālavane parinibbānamañce nipannaṃ jinaṃ jitasabbamāraṃ amhākaṃ gotamasammāsambuddhaṃ addasaṃ ahanti attho. ‘‘Pacchā me āsi bhaddaka’’ntipi pāṭho. Tassa pacchā tassa bhagavato avasānakāle nibbānāsannakāle me mayhaṃ bhaddakaṃ sundaraṃ catusaccapaṭivijjhanaṃ āsi ahosīti attho.

122. Pabbājesi mahāvīroti mahāvīriyo sabbasattahito karuṇāyutto jitamāro muni mallānaṃ upavattane sālavane pacchime sayane parinibbānamañce sayitova maṃ pabbājesīti sambandho.

123. Ajjeva dāni pabbajjāti ajja eva bhagavato parinibbānadivaseyeva mama pabbajjā, tathā ajja eva upasampadā, ajja eva dvipaduttamassa sammukhā parinibbānaṃ ahosīti sambandho. Sesaṃ suviññeyyamevāti.

Subhaddattheraapadānavaṇṇanā samattā.

10. Cundattheraapadānavaṇṇanā

Siddhatthassa bhagavatotiādikaṃ āyasmato cundattherassa apadānaṃ. Ayampi purimabuddhesu katapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle vibhavasampanne kule nibbatto viññutaṃ patvā satthari pasīditvā sattaratanamayaṃ suvaṇṇagghiyaṃ kāretvā sumanapupphehi chādetvā bhagavantaṃ pūjesi. Tāni pupphāni ākāsaṃ samuggantvā vitānākārena aṭṭhaṃsu. Atha naṃ bhagavā ‘‘anāgate gotamassa nāma bhagavato sāsane cundo nāma sāvako bhavissatī’’ti byākāsi. So tena puññakammena tato cuto devaloke upapanno kamena chasu kāmāvacaradevesu sukhaṃ anubhavitvā manussesu cakkavattiādisampattiyo ca anubhavitvā imasmiṃ buddhuppāde brāhmaṇakule rūpasāriyā putto sāriputtattherassa kaniṭṭho hutvā nibbatti. Tassa viññutaṃ pattassa ārohapariṇāharūpavayānaṃ sundaratāya sakārassa cakāraṃ katvā cundoti nāmaṃ kariṃsu. So vayappatto gharāvāse ādīnavaṃ pabbajjāya ca ānisaṃsaṃ disvā bhātuttherassa santike pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi.

125. So pattaarahattaphalo ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Taṃ heṭṭhā vuttatthameva. Agghiyantiādayopi uttānatthāyeva.

128. Vitiṇṇakaṅkho sambuddhoti visesena maggādhigamena vicikicchāya khepitattā vitiṇṇakaṅkho asaṃsayo sambuddho. Tiṇṇoghehi purakkhatoti kāmoghādīnaṃ catunnaṃ oghānaṃ tiṇṇattā atikkantattā oghatiṇṇehi khīṇāsavehi purakkhato parivāritoti attho. Byākaraṇagāthā uttānatthāyeva.

139. Upaṭṭhahiṃ mahāvīranti uttamatthassa nibbānassa pattiyā pāpuṇanatthāya kappasatasahassādhikesu caturāsaṅkhyeyyesu kappesu pāramiyo pūrentena katavīriyattā mahāvīraṃ buddhaṃ upaṭṭhahiṃ upaṭṭhānaṃ akāsinti attho. Aññe ca pesale bahūti na kevalameva buddhaṃ upaṭṭhahiṃ, pesale piyasīle sīlavante aññe ca bahuaggappatte sāvake, me mayhaṃ bhātaraṃ sāriputtattherañca upaṭṭhahinti sambandho.

140. Bhātaraṃ me upaṭṭhahitvāti mayhaṃ bhātaraṃ upaṭṭhahitvā vattapaṭivattaṃ katvā tassa parinibbutakāle bhagavato paṭhamaṃ parinibbutattā tassa dhātuyo gahetvā pattamhi okiritvā lokajeṭṭhassa narānaṃ āsabhassa buddhassa upanāmesiṃ adāsinti attho.

141. Ubho hatthehi paggayhāti taṃ mahā dinnaṃ dhātuṃ so bhagavā attano ubhohi hatthehi pakārena gahetvā taṃ dhātuṃ saṃsuṭṭhu dassayanto aggasāvakaṃ sāriputtattheraṃ kittayi pakāsesīti attho. Sesaṃ uttānatthamevāti.

Cundattheraapadānavaṇṇanā samattā.

Pañcamavaggavaṇṇanā samattā.

6. Bījanivaggo

1. Vidhūpanadāyakattheraapadānavaṇṇanā

Padumuttarabuddhassātiādikaṃ āyasmato vidhūpanadāyakattherassa apadānaṃ. Ayampi purimajinavaresu pūritapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto vibhavasampanno saddhājāto bhagavati pasanno gimhakāle suvaṇṇarajatamuttāmaṇimayaṃ bījaniṃ kāretvā bhagavato adāsi. So tena puññakammena devesu ca manussesu ca saṃsaranto dve sampattiyo anubhavitvā imassa amhākaṃ sammāsambuddhassa uppannakāle ekasmiṃ kulagehe nibbatto gharabandhanena bandhitvā gharāvāse ādīnavaṃ disvā pabbajjāya ca ānisaṃsaṃ disvā saddhāsampanno sāsane pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi.

1. So ‘‘kena mayā puññakammena ayaṃ lokuttarasampatti laddhā’’ti attano pubbakammaṃ anussaranto taṃ paccakkhato ñatvā pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ heṭṭhā vuttatthameva. Bījanikā mayā dinnāti visesena santāpayantānaṃ sattānaṃ santāpaṃ nibbāpenti sītalaṃ vātaṃ janetīti bījanī, bījanīyeva bījanikā, sā sattaratanamayā vijjotamānā bījanikā mayā kārāpetvā dinnāti attho.

Vidhūpanadāyakattheraapadānavaṇṇanā samattā.

2. Sataraṃsittheraapadānavaṇṇanā

Ucciyaṃ selamāruyhātiādikaṃ āyasmato sataraṃsittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patto sakkaṭabyākaraṇe vedattaye ca pāraṅgato gharāvāsaṃ pahāya araññaṃ pavisitvā isipabbajjaṃ pabbajitvā himavante vāsaṃ kappesi. Tasmiṃ samaye padumuttaro bhagavā vivekakāmatāya uccaṃ ekaṃ pabbataṃ āruyha jalitaggikkhanto viya nisīdi. Taṃ tathānisinnaṃ bhagavantaṃ disvā tāpaso somanassajāto añjaliṃ paggayha anekehi kāraṇehi thomesi. So tena puññakammena tato cuto chasu kāmāvacaradevesu dibbasampattiṃ anubhavitvā tato manussaloke sataraṃsī nāma cakkavattī rājā hutvā nibbatti. Tampi sampattiṃ anekakkhattuṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto pubbapuññasambhāravasena ñāṇassa paripakkattā sattavassikova pabbajitvā arahattaṃ pāpuṇi.

8-9. So ‘‘ahaṃ kena kammena sattavassikova santipadaṃ anuppattosmī’’ti saramāno pubbakammaṃ ñāṇena paccakkhato disvā somanassajāto pubbacaritāpadānaṃ udānavasena pakāsento ucciyaṃ selamāruyhātiādimāha. Tattha ucciyanti uccaṃ selamayaṃ pabbataṃ āruyha nisīdi padumuttaroti sambandho. Pabbatassāvidūramhīti bhagavato nisinnassa pabbatassa āsannaṭṭhāneti attho. Brāhmaṇo mantapāragūti mantasaṅkhātassa vedattayassa pāraṃ pariyosānaṃ koṭiṃ gato eko brāhmaṇoti attho, aññaṃ viya attānaṃ niddisati ayaṃ mantapāragūti. Upaviṭṭhaṃ mahāvīranti tasmiṃ pabbate nisinnaṃ vīravantaṃ jinaṃ, kiṃ visiṭṭhaṃ? Devadevaṃ sakalachakāmāvacarabrahmadevānaṃ atidevaṃ narāsabhaṃ narānaṃ āsataṃ seṭṭhaṃ lokanāyakaṃ sakalasattalokaṃ nayantaṃ nibbānaṃ pāpentaṃ ahaṃ añjaliṃ dasanakhasamodhānañjalipuṭaṃ sirasi muddhani paggahetvāna patiṭṭhapetvā santhaviṃ suṭṭhuṃ thomesinti sambandho.

12. Abhāsathāti ‘‘yenāyaṃ añjalī dinno…pe… arahā so bhavissatī’’ti byākāsi. Sesaṃ uttānatthamevāti.

Sataraṃsittheraapadānavaṇṇanā samattā.

3. Sayanadāyakattheraapadānavaṇṇanā

Padumuttarabuddhassātiādikaṃ āyasmato sayanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā sukhamanubhavanto satthu dhammadesanaṃ sutvā satthari pasanno dantasuvaṇṇarajatamuttamaṇimayaṃ mahārahaṃ mañcaṃ kārāpetvā cīnapaṭṭakambalādīni attharitvā sayanatthāya bhagavato adāsi. Bhagavā tassa anuggahaṃ karonto tattha sayi. So tena puññakammena devamanussesu saṃsaranto tadanurūpaṃ ākāsagamanasukhaseyyādisukhaṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule nibbattitvā viññutaṃ pāpuṇitvā satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā vipassanto nacirasseva arahā ahosi.

20. So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ heṭṭhā vuttatthameva.

21. Sukhette bījasampadāti yathā tiṇakacavararahite kaddamādisampanne sukhette vuttabījāni sāduphalāni nipphādenti, evameva rāgadosādidiyaḍḍhasahassakilesasaṅkhātatiṇakacavararahite suddhasantāne puññakkhette vuttadānāni appānipi samānāni mahapphalāni hontīti attho. Sesaṃ suviññeyyamevāti.

Sayanadāyakattheraapadānavaṇṇanā samattā.

4. Gandhodakiyattheraapadānavaṇṇanā

Padumuttarabuddhassātiādikaṃ āyasmato gandhodakiyattherassa apadānaṃ. Ayampi purimamunivaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto parinibbute bhagavati nagaravāsino bodhipūjaṃ kurumāne disvā vicittaghaṭe candanakappurāgaruādimissakasugandhodakena pūretvā bodhirukkhaṃ abhisiñci. Tasmiṃ khaṇe devo mahādhārāhi pavassi. Tadā so asanivegena kālaṃ kato. Teneva puññakammena devaloke nibbatti, tattheva ṭhito ‘‘aho buddho, aho dhammo’’tiādigāthāyo abhāsi. Evaṃ so devamanussesu sampattiyo anubhavitvā sabbapariḷāhavippamutto nibbattanibbattaṭṭhāne sītibhāvamupagato sukhito imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthari pasanno pabbajitvā kammaṭṭhānaṃ ārabhitvā vipassanto nacirasseva arahattaṃ pāpuṇi. Pubbe katapuññena gandhodakiyattheroti pākaṭo ahosi.

25. So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumutarassātiādimāha. Taṃ vuttatthameva. Mahābodhimaho ahūti mahābodhirukkhassa pūjā ahosīti attho. Vicittaṃ ghaṭamādāyāti anekehi cittakammasuvaṇṇakammehi vicittaṃ sobhamānaṃ gandhodakapuṇṇaṃ ghaṭaṃ gahetvāti attho. Gandhodakamadāsahanti gandhodakaṃ adāsiṃ, ahaṃ gandhodakena abhisiñcinti attho.

26. Nhānakāle ca bodhiyāti bodhiyā pūjākaraṇasamayeti attho. Sesaṃ uttānatthamevāti.

Gandhodakiyattheraapadānavaṇṇanā samattā.

5. Opavayhattheraapadānavaṇṇanā

Padumuttarabuddhassātiādikaṃ āyasmato opavayhattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarajinādicce loke pātubhūte ekasmiṃ vibhavasampannakule nibbatto vuddhimanvāya mahaddhano mahābhogo gharāvāsaṃ vasamāno sāsane pasanno satthari pasādabahumāno ājānīyena sindhavena pūjaṃ akāsi, pūjetvā ca pana ‘‘buddhādīnaṃ samaṇānaṃ hatthiassādayo na kappanti, kappiyabhaṇḍaṃ dassāmī’’ti cintetvā taṃ agghāpetvā tadagghanakena kahāpaṇena kappiyaṃ kappāsikakambalakojavādikaṃ cīvaraṃ kappūratakkolādikaṃ bhesajjaparikkhārañca adāsi. So tena puññakammena yāvatāyukaṃ ṭhatvā tato cuto devesu ca manussesu ca hatthiassādianekavāhanasampanno sukhaṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto saddhāsampanno sāsane pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā arahatte patiṭṭhāsi, pubbe katapuññasambhāravasena opavayhattheroti pākaṭo ahosi.

33. So ‘‘kena nu kho kāraṇena idaṃ mayā santipadaṃ adhigata’’nti upadhārento pubbakammaṃ ñāṇena paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ udānavasena pakāsento padumuttarabuddhassātiādimāha. Taṃ vuttatthameva. Ājānīyamadāsahanti ājānīyaṃ uttamajātisindhavaṃ ahaṃ adāsiṃ pūjesinti attho.

35. Sapattabhāroti sassa attano pattāni aṭṭha parikkhārāni bhārāni yassa so sapattabhāro, aṭṭhaparikkhārayuttoti attho.

36. Khamanīyamadāsahanti khamanīyayoggaṃ cīvarādikappiyaparikkhāranti attho.

40. Carimoti pariyosāno koṭippatto bhavoti attho. Sesaṃ suviññeyyamevāti.

Opavayhattheraapadānavaṇṇanā samattā.

6. Saparivārāsanattheraapadānavaṇṇanā

Padumuttarabuddhassātiādikaṃ āyasmato saparivārāsanattherassa apadānaṃ. Sopi purimabuddhesu katādhikāro tattha tattha bhavesu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle vibhavasampanne kulagehe nibbatto vuddhippatto saddhājāto sāsane pasanno dānaphalaṃ saddahanto nānaggarasabhojanena bhagavato piṇḍapātaṃ adāsi, datvā ca pana bhojanasālāyaṃ bhojanatthāya nisinnāsanaṃ jātisumanamallikādīhi alaṅkari. Bhagavā ca bhattānumodanamakāsi. So tena puññakammena devamanussesu saṃsaranto anekavidhaṃ sampattiṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne kulagehe nibbatto vuddhimanvāya saddho pasanno pabbajitvā na cirasseva arahā ahosi.

43. So evaṃ pattasantipado ‘‘kena nu kho puññena idaṃ santipadaṃ anuppatta’’nti ñāṇena upadhārento pubbakammaṃ disvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ vuttatthameva. Piṇḍapātaṃ adāsahanti tattha tattha laddhānaṃ piṇḍānaṃ kabaḷaṃ kabaḷaṃ katvā pātabbato khāditabbato āhāro piṇḍapāto, taṃ piṇḍapātaṃ bhagavato adāsiṃ, bhagavantaṃ bhojesinti attho.

44. Akittayi piṇḍapātanti mayā dinnapiṇḍapātassa guṇaṃ ānisaṃsaṃ pakāsesīti attho.

48. Saṃvuto pātimokkhasminti pātimokkhasaṃvarasīlena saṃvuto pihito paṭicchannoti attho. Indriyesu ca pañcasūti cakkhundriyādīsu pañcasu indriyesu rūpādīhi gopito indriyasaṃvarasīlañca gopitoti attho. Sesaṃ suviññeyyamevāti.

Saparivārāsanattheraapadānavaṇṇanā samattā.

7. Pañcadīpakattheraapadānavaṇṇanā

Padumuttarabuddhassātiādikaṃ āyasmato pañcadīpakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro uppannuppannabhavesu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto vuddhimanvāya gharāvāse vasanto bhagavato dhammaṃ sutvā sammādiṭṭhiyaṃ patiṭṭhito saddho pasanno mahājanehi bodhipūjaṃ kayiramānaṃ disvā sayampi bodhiṃ parivāretvā dīpaṃ jāletvā pūjesi. So tena puññakammena devamanussesu saṃsaranto cakkavattisampattiādayo anubhavitvā sabbattheva uppannabhave jalamāno jotisampannavimānādīsu vasitvā imasmiṃ buddhuppāde ekasmiṃ vibhavasampanne kulagehe nibbatto vuddhippatto saddhājāto pabbajitvā nacirasseva arahā ahosi, dīpapūjānissandena dīpakattheroti pākaṭo.

50. So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ vuttatthameva. Ujudiṭṭhi ahosahanti vaṅkaṃ micchādiṭṭhiṃ chaḍḍetvā uju avaṅkaṃ nibbānābhimukhaṃ pāpuṇanasammādiṭṭhi ahosinti attho.

51. Padīpadānaṃ pādāsinti ettha pakārena dibbati jotatīti padīpo, tassa dānaṃ padīpadānaṃ, taṃ adāsiṃ padīpapūjaṃ akāsinti attho. Sesaṃ sabbattha uttānatthamevāti.

Pañcadīpakattheraapadānavaṇṇanā samattā.

8. Dhajadāyakattheraapadānavaṇṇanā

Padumuttarabuddhassātiādikaṃ āyasmato dhajadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā sundarehi anekehi vatthehi dhajaṃ kārāpetvā dhajapūjaṃ akāsi. So tena puññakammena uppannuppannabhave uccakule nibbatto pūjaniyo ahosi. Aparabhāge imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya puttadārehi vaḍḍhitvā mahābhogo yasavā saddhājāto satthari pasanno gharāvāsaṃ pahāya pabbajitvā nacirasseva arahā ahosi.

57. So pattaarahattaphalo pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Tassattho pubbe vuttoyeva. Haṭṭho haṭṭhena cittenāti somanassasahagatacittayuttattā haṭṭho paripuṇṇarūpakāyo saddhāsampayuttacittatāya haṭṭhena cittena santuṭṭhena cittenāti attho. Dhajamāropayiṃ ahanti dhunāti kampati calatīti dhajaṃ, taṃ dhajaṃ āropayiṃ veḷagge laggetvā pūjesinti attho.

58-9. Patitapattāni gaṇhitvāti patitāni bodhipattāni gahetvā ahaṃ bahi chaḍḍesinti attho. Antosuddhaṃ bahisuddhanti anto cittasantānanāmakāyato ca bahi cakkhusotādirūpakāyato ca suddhiṃ adhi visesena muttaṃ kilesato vimuttaṃ anāsavaṃ sambuddhaṃ viya sammukhā uttamaṃ bodhiṃ avandiṃ paṇāmamakāsinti attho. Sesaṃ sabbattha uttānatthamevāti.

Dhajadāyakattheraapadānavaṇṇanā samattā.

9. Padumattheraapadānavaṇṇanā

Catusaccaṃ pakāsentotiādikaṃ āyasmato padumattherassa apadānaṃ. Ayampi purimabuddhesu katakusalasambhāro padumuttaramuninā dhammapajjote jotamāne ekasmiṃ kulagehe nibbatto gharāvāsaṃ saṇṭhapetvā bhogasampannoti pākaṭo. So satthari pasīditvā mahājanena saddhiṃ dhammaṃ suṇanto dhajena saha padumakalāpaṃ gahetvā aṭṭhāsi, sadhajaṃ taṃ padumakalāpaṃ ākāsamukkhipiṃ, taṃ acchariyaṃ disvā ativiya somanassajāto ahosi. So yāvajīvaṃ kusalaṃ katvā jīvitapariyosāne sagge nibbatto dhajamiva chakāmāvacare pākaṭo pūjito ca dibbasampattimanubhavitvā manussesu ca cakkavattisampattimanubhavitvā imasmiṃ buddhuppāde vibhavasampanne saddhāsampanne ekasmiṃ kulagehe nibbatto vuddhimanvāya saddhājāto pañcavassikova pabbajitvā nacirasseva arahā hutvā katapuññanāmena padumattheroti pākaṭo.

67. Attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento catusaccaṃ pakāsentotiādimāha. Tattha saccanti tathaṃ avitathaṃ aviparītaṃ saccaṃ, dukkhasamudayanirodhamaggavasena cattāri saccāni samāhaṭānīti catusaccaṃ, taṃ catusaccaṃ pakāsento loke pākaṭaṃ karontoti attho. Varadhammappavattakoti uttamadhammappavattako pakāsakoti attho. Amataṃ vuṭṭhinti amatamahānibbānavuṭṭhidhāraṃ pavassanto paggharanto sadevakaṃ lokaṃ temento sabbakilesapariḷāhaṃ nibbāpento dhammavassaṃ vassatīti attho.

68. Sadhajaṃ padumaṃ gayhāti dhajena saha ekato katvā padumaṃ padumakalāpaṃ gahetvāti attho. Aḍḍhakose ṭhito ahanti ubho ukkhipitvā ṭhito ahanti attho. Sesaṃ sabbattha uttānatthamevāti.

Padumattheraapadānavaṇṇanā samattā.

10. Asanabodhiyattheraapadānavaṇṇanā

Jātiyā sattavassohantiādikaṃ āyasmato asanabodhiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle aññatarasmiṃ kulagehe nibbatto vuddhippatto sukhappatto sāsane pasanno asanabodhito phalaṃ gahetvā tato vuṭṭhitabodhitaruṇe gahetvā bodhiṃ ropesi, yathā na vinassati tathā udakāsiñcanādikammena rakkhitvā pūjesi. So tena puññena devamanussesu sampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto paripakkasambhārattā sattavassikova samāno pabbajitvā khuraggeyeva arahattaṃ pāpuṇi, purākatapuññanāmena asanabodhiyattheroti pākaṭo.

78. So pubbasambhāramanussaritvā somanassajāto pubbacaritāpadānaṃ pakāsento jātiyā sattavassohantiādimāha. Tattha jātiyāti mātugabbhato nikkhantakālato paṭṭhāyāti attho. Sattavasso paripuṇṇasarado ahaṃ lokanāyakaṃ tissaṃ bhagavantaṃ addasanti sambandho. Pasannacitto sumanoti pakārena pasannaanāluḷitaavikampitacitto, sumano sundaramano somanassasahagatacittoti attho.

79. Tissassāhaṃ bhagavatoti tikkhattuṃ jātoti tisso, so mātugabbhato, manussajātito, pañcakkhandhato ca mutto hutvā jāto nibbatto buddho jātoti attho. Tassa tissassa bhagavato tādino, lokajeṭṭhassa asanabodhiṃ uttamaṃ ropayinti sambandho.

80. Asano nāmadheyyenāti nāmapaññattiyā nāmasaññāya asano nāma asanarukkho bodhi ahosīti attho. Dharaṇīruhapādapoti vallirukkhapabbatagaṅgāsāgarādayo dhāretīti dharaṇī, kā sā? Pathavī, tassaṃ ruhati patiṭṭhahatīti dharaṇīruho, pādena pivatīti pādapo, pādasaṅkhātena mūlena siñcitodakaṃ pivati āporasaṃ sinehaṃ dhāretīti attho. Dharaṇīruho ca so pādapo cāti dharaṇīruhapādapo, taṃ uttamaṃ asanaṃ bodhiṃ pañca vassāni paricariṃ posesinti attho.

81. Pupphitaṃ pādapaṃ disvāti taṃ mayā positaṃ asanabodhirukkhaṃ pupphitaṃ accharayoggabhūtapupphattā abbhutaṃ lomahaṃsakaraṇaṃ disvā sakaṃ kammaṃ attano kammaṃ pakittento pakārena kathayanto buddhaseṭṭhassa santikaṃ agamāsinti attho. Sesaṃ sabbattha uttānatthamevāti.

Asanabodhiyattheraapadānavaṇṇanā samattā.

Chaṭṭhavaggavaṇṇanā samattā.

7. Sakacintaniyavaggo

1. Sakacintaniyattheraapadānavaṇṇanā

Pavanaṃ kānanaṃ disvātiādikaṃ āyasmato sakacintaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya tassa bhagavato āyupariyosāne uppanno dharamānaṃ bhagavantaṃ apāpuṇitvā parinibbutakāle isipabbajjaṃ pabbajitvā himavante vasanto vivekaṃ ramaṇīyaṃ ekaṃ vanaṃ patvā tatthevekāya kandarāya pulinacetiyaṃ katvā bhagavati saññaṃ katvā sadhātukasaññañca katvā vanapupphehi pūjetvā namassamāno paricari. So tena puññakammena devamanussesu saṃsaranto dvīsu aggaṃ aggasampattiṃ aggañca cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vibhavasampanno saddhāsampanno satthari pasīditvā pabbajitvā arahā chaḷabhiñño ahosi.

1. So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pavanaṃ kānanaṃ disvātiādimāha. Tattha pavananti pakārena vanaṃ patthaṭaṃ vitthiṇṇaṃ gahanabhūtanti pavanaṃ. Kānanaṃ avakucchitaṃ ānanaṃ avahanaṃ satataṃ sīhabyagghayakkharakkhasamaddahatthiassasupaṇṇauragehi vihaṅgagaṇasaddakukkuṭakokilehi vā bahalanti kānanaṃ, taṃ kānanasaṅkhātaṃ pavanaṃ manussasaddavirahitattā appasaddaṃ nissaddanti attho. Anāvilanti na āvilaṃ upaddavarahitanti attho. Isīnaṃ anuciṇṇanti buddhapaccekabuddhaarahantakhīṇāsavasaṅkhātānaṃ isīnaṃ anuciṇṇaṃ nisevitanti attho. Āhutīnaṃ paṭiggahanti āhunaṃ vuccati pūjāsakkāraṃ paṭiggahaṃ gehasadisanti attho.

2. Thūpaṃ katvāna veḷunāti veḷupesikāhi cetiyaṃ katvāti attho. Nānāpupphaṃ samokirinti campakādīhi anekehi pupphehi samokiriṃ pūjesinti attho. Sammukhā viya sambuddhanti sajīvamānassa sambuddhassa sammukhā iva nimmitaṃ uppāditaṃ cetiyaṃ ahaṃ abhi visesena vandiṃ paṇāmamakāsinti attho. Sesaṃ suviññeyyamevāti.

Sakacintaniyattheraapadānavaṇṇanā samattā.

2. Avopupphiyattheraapadānavaṇṇanā

Vihārā abhinikkhammātiādikaṃ āyasmato avopupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbatto viññutaṃ patto saddhāsampanno dhammaṃ sutvā somanassappatto nānāpupphāni ubhohi hatthehi gahetvā buddhassa upari abbhukkiri. So tena puññena devamanussesu saṃsaranto saggasampattiñca cakkavattisampattiñca anubhavitvā sabbattha pūjito imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbato vuddhippatto sāsane pasīditvā pabbajitvā nacirasseva arahā ahosi. Ā samantato kāsati dippatīti ākāso, tasmiṃ ākāse pupphānaṃ avakiritattā avopupphiyattheroti pākaṭo.

7. Evaṃ pattasantipado attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vihārā abhinikkhammātiādimāha. Tattha vihārāti visesena harati catūhi iriyāpathehi apatantaṃ attabhāvaṃ āharati pavatteti etthāti vihāro, tasmā vihārā abhi visesena nikkhamma nikkhamitvā. Abbhuṭṭhāsi ca caṅkameti caṅkamanatthāya saṭṭhiratane caṅkame abhivisesena uṭṭhāsi, abhiruhīti attho. Catusaccaṃ pakāsentoti tasmiṃ caṅkame caṅkamanto dukkhasamudayanirodhamaggasaccasaṅkhātaṃ catusaccaṃ pakāsento pākaṭaṃ karonto amataṃ padaṃ nibbānaṃ desento vibhajanto uttānīkaronto tasmiṃ caṅkameti sambandho.

8. Sikhissa giramaññāya, buddhaseṭṭhassa tādinoti seṭṭhassa tādiguṇasamaṅgissa sikhissa buddhassa giraṃ saddaṃ ghosaṃ aññāya jānitvā. Nānāpupphaṃ gahetvānāti nāgapunnāgādianekāni pupphāni gahetvā āharitvā. Ākāsamhi samokirinti caṅkamantassa bhagavato muddhani ākāse okiriṃ pūjesiṃ.

9. Tena kammena dvipadindāti dvipadānaṃ devabrahmamanussānaṃ inda padhānabhūta. Narāsabha narānaṃ āsabhabhūta. Pattomhi acalaṃ ṭhānanti tumhākaṃ santike pabbajitvā acalaṃ ṭhānaṃ nibbānaṃ patto amhi bhavāmi. Hitvā jayaparājayanti dibbamanussasampattisaṅkhātaṃ jayañca caturāpāyadukkhasaṅkhātaṃ parājayañca hitvā chaḍḍetvā nibbānaṃ pattosmīti attho. Sesaṃ suviññeyyamevāti.

Avopupphiyattheraapadānavaṇṇanā samatto.

3. Paccāgamaniyattheraapadānavaṇṇanā

Sindhuyā nadiyā tīretiādikaṃ āyasmato paccāgamaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle sindhuyā gaṅgāya samīpe cakkavākayoniyaṃ nibbatto pubbasambhārayuttattā pāṇino akhādanto sevālameva bhakkhayanto carati. Tasmiṃ samaye vipassibhagavā sattānuggahaṃ karonto tattha agamāsi. Tasmiṃ khaṇe so cakkavāko vijjotamānaṃ bhagavantaṃ disvā pasannamānaso tuṇḍena sālarukkhato sālapupphaṃ chinditvā āgamma pūjesi. So teneva cittappasādena tato cuto devaloke uppanno aparāparaṃ chakāmāvacarasampattiṃ anubhavitvā tato cuto manussaloke uppajjitvā cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto pubbacaritavasena satthari pasanno pabbajitvā nacirasseva arahā ahosi, cakkavāko hutvā bhagavantaṃ disvā katthaci gantvā pupphamāharitvā pūjitattā pubbapuññanāmena paccāgamaniyattheroti pākaṭo.

13. Attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sindhuyā nadiyā tīretiādimāha. Sīti saddaṃ kurumānā dhunāti kampatīti sindhu, nadati saddaṃ karonto gacchatīti nadi. Cakkavāko ahaṃ tadāti cakkaṃ sīghaṃ gacchantaṃ iva udake vā thale vā ākāse vā sīghaṃ vāti gacchatīti cakkavāko. Tadā vipassiṃ bhagavantaṃ dassanakāle ahaṃ cakkavāko ahosinti attho. Suddhasevālabhakkhohanti aññagocaraamissattā suddhasevālameva khādanto ahaṃ vasāmi. Pāpesu ca susaññatoti pubbavāsanāvasena pāpakaraṇe suṭṭhu saññato tīhi dvārehi saññato susikkhito.

14. Addasaṃ virajaṃ buddhanti rāgadosamohavirahitattā virajaṃ nikkilesaṃ buddhaṃ addasaṃ addakkhiṃ. Gacchantaṃ anilañjaseti anilañjase ākāsapathe gacchantaṃ buddhaṃ. Tuṇḍena mayhaṃ mukhatuṇḍena tālaṃ sālapupphaṃ paggayha paggahetvā vipassissābhiropayiṃ vipassissa bhagavato pūjesinti attho. Sesaṃ suviññeyyamevāti.

Paccāgamaniyattheraapadānavaṇṇanā samattā.

4. Parappasādakattheraapadānavaṇṇanā

Usabhaṃ pavaraṃ vīrantiādikaṃ āyasmato parappasādakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbatto tiṇṇaṃ vedānaṃ pāragū itihāsapañcamānaṃ padako veyyākaraṇo sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ lokāyatamahāpurisalakkhaṇesu anavayo nāmena selabrāhmaṇoti pākaṭo siddhatthaṃ bhagavantaṃ disvā dvattiṃsamahāpurisalakkhaṇehi asītianubyañjanehi cāti sayaṃ sobhamānaṃ disvā pasannamānaso anekehi kāraṇehi anekāhi upamāhi thomanaṃ pakāsesi. So tena puññakammena devaloke sakkamārādayo cha kāmāvacarasampattiyo anubhavitvā manussesu cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīdisvā pabbajito nacirasseva catupaṭisambhidāchaḷabhiññappatto mahākhīṇāsavo ahosi, buddhassa thutiyā sattānaṃ sabbesaṃ cittappasādakaraṇato parappasādakattheroti pākaṭo.

20. Ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento usabhaṃ pavaraṃ vīrantiādimāha. Tattha usabhanti vasabho nisabho visabho āsabhoti cattāro jeṭṭhapuṅgavā. Tattha gavasatajeṭṭhako vasabho, gavasahassajeṭṭhako nisabho, gavasatasahassajeṭṭhako visabho, gavakoṭisatasahassajeṭṭhako āsabhoti ca yassa kassaci thutiṃ karontā brāhmaṇapaṇḍitā bahussutā attano attano paññāvasena thutiṃ karonti, buddhānaṃ pana sabbākārena thutiṃ kātuṃ samattho ekopi natthi. Appameyyo hi buddho. Vuttañhetaṃ –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ, kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare, vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53) –

Ādikaṃ. Ayampi brāhmaṇo mukhārūḷhavasena ekapasīdanavasena ‘‘āsabha’’nti vattabbe ‘‘usabha’’ntiādimāha. Varitabbo patthetabboti varo. Anekesu kappasatasahassesu katavīriyattā vīro. Mahantaṃ sīlakkhandhādikaṃ esati gavesatīti mahesī, taṃ mahesiṃ buddhaṃ. Visesena kilesakhandhamārādayo māre jitavāti vijitāvī, taṃ vijitāvinaṃ sambuddhaṃ. Suvaṇṇassa vaṇṇo iva vaṇṇo yassa sambuddhassa so suvaṇṇavaṇṇo, taṃ suvaṇṇavaṇṇaṃ sambuddhaṃ disvā ko nāma satto nappasīdatīti.

Parappasādakattheraapadānavaṇṇanā samattā.

5. Bhisadāyakattheraapadānavaṇṇanā

Vessabhū nāma nāmenātiādikaṃ āyasmato bhisadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vessabhussa bhagavato kāle himavantasmiṃ hatthiyoniyaṃ nibbatto tasmiṃ paṭivasati. Tasmiṃ samaye vessabhū bhagavā vivekakāmo himavantamagamāsi. Taṃ disvā so hatthināgo pasannamānaso bhisamuḷālaṃ gahetvā bhagavantaṃ bhojesi. So tena puññakammena hatthiyonito cuto devaloke uppajjitvā tattha cha kāmāvacarasampattiyo anubhavitvā manussattamāgato manussesu cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde mahābhoge aññatarasmiṃ kule nibbatto pubbavāsanābalena satthari pasanno pabbajitvā nacirasseva arahā ahosi, so pubbe katakusalanāmena bhisadāyakattheroti pākaṭo.

29. So attano pubbakammaṃ saritvā pubbacaritāpadānaṃ dassento vessabhū nāma nāmenātiādimāha. Tattha vessabhūti vessaṃ bhunāti atikkamatīti vessabhū. Atha vā vesse vāṇijakamme vā kāmarāgādike vā kusalādikamme vā vatthukāmakilesakāme vā bhunāti abhibhavatīti vessabhū, so nāmena vessabhū nāma bhagavā. Isīnaṃ tatiyo ahūti kusaladhamme esati gavesatīti isi, ‘‘vipassī, sikhī, vessabhū’’ti vuttattā tatiyo isi tatiyo bhagavā ahu ahosīti attho. Kānanaṃ vanamoggayhāti kānanasaṅkhātaṃ vanaṃ ogayha ogahetvā pāvisīti attho.

30. Bhisamuḷālaṃ gaṇhitvāti dvipadacatuppadānaṃ chātakaṃ bhisati hiṃsati vināsetīti bhisaṃ, ko so? Padumakando, bhisañca muḷālañca bhisamuḷālaṃ, taṃ bhisamuḷālaṃ gahetvāti attho.

31. Karena ca parāmaṭṭhoti taṃ mayā dinnadānaṃ, vessabhūvarabuddhinā uttamabuddhinā vessabhunā karena hatthatalena parāmaṭṭho katasamphasso ahosi. Sukhāhaṃ nābhijānāmi, samaṃ tena kutottarinti tena sukhena samaṃ sukhaṃ nābhijānāmi, tato uttariṃ tato paraṃ tato adhikaṃ sukhaṃ kutoti attho. Sesaṃ nayānusārena suviññeyyanti.

Bhisadāyakattheraapadānavaṇṇanā samattā.

6. Sucintitattheraapadānavaṇṇanā

Giriduggacaro āsintiādikaṃ āyasmato sucintitattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle himavantappadese nesādakule uppanno migasūkarādayo vadhitvā khādanto viharati. Tadā lokanātho lokānuggahaṃ sattānuddayatañca paṭicca himavantamagamāsi. Tadā so nesādo bhagavantaṃ disvā pasannamānaso attano khādanatthāya ānītaṃ varamadhuramaṃsaṃ adāsi. Paṭiggahesi bhagavā tassānukampāya, taṃ bhuñjitvā anumodanaṃ vatvā pakkāmi. So teneva puññena teneva somanassena tato cuto sugatīsu saṃsaranto cha kāmāvacarasampattiyo anubhavitvā manussesu cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.

36. Catupaṭisambhidāpañcābhiññādibhedaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento giriduggacaro āsintiādimāha. Girati saddaṃ karotīti giri, ko so? Silāpaṃsumayapabbato, duṭṭhu dukkhena gamanīyaṃ duggaṃ, girīhi duggaṃ giriduggaṃ, duggamoti attho. Tasmiṃ giridugge pabbatantare caro caraṇasīlo āsiṃ ahosiṃ. Abhijātova kesarīti abhi visesena jāto nibbatto kesarīva kesarasīho iva giriduggasmiṃ carāmīti attho.

40. Giriduggaṃ pavisiṃ ahanti ahaṃ tadā tena maṃsadānena pītisomanassajāto pabbatantaraṃ pāvisiṃ. Sesaṃ uttānatthamevāti.

Sucintitattheraapadānavaṇṇanā samattā.

7. Vatthadāyakattheraapadānavaṇṇanā

Pakkhijāto tadā āsintiādikaṃ āyasmato vatthadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle supaṇṇayoniyaṃ nibbatto gandhamādanapabbataṃ gacchantaṃ atthadassiṃ bhagavantaṃ disvā pasannamānaso supaṇṇavaṇṇaṃ vijahitvā māṇavakavaṇṇaṃ nimminitvā mahagghaṃ dibbavatthaṃ ādāya bhagavantaṃ pūjesi. Sopi bhagavā paṭiggahetvā anumodanaṃ vatvā pakkāmi. So teneva somanassena vītināmetvā yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbatto tattha aparāparaṃ saṃsaranto puññāni anubhavitvā tato manussesu manussasampattinti sabbattha mahagghaṃ vatthābharaṇaṃ laddhaṃ, tato uppannuppannabhave vatthacchāyāya gatagataṭṭhāne vasanto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajito nacirasseva chaḷabhiññappattakhīṇāsavo ahosi, pubbe katapuññanāmena vatthadāyakattheroti pākaṭo.

45. So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pakkhijāto tadā āsintiādimāha. Tattha pakkhijātoti pakkhandati upalavati sakuṇo etenāti pakkhaṃ, pakkhamassa atthīti pakkhī, pakkhiyoniyaṃ jāto nibbattoti attho. Supaṇṇoti sundaraṃ paṇṇaṃ pattaṃ yassa so supaṇṇo, vātaggāhasuvaṇṇavaṇṇajalamānapattamahābhāroti attho. Garuḷādhipoti nāge gaṇhanatthāya garuṃ bhāraṃ pāsāṇaṃ giḷantīti garuḷā, garuḷānaṃ adhipo rājāti garuḷādhipo, virajaṃ buddhaṃ addasāhanti sambandho.

Vatthadāyakattheraapadānavaṇṇanā samattā.

8. Ambadāyakattheraapadānavaṇṇanā

Anomadassī bhagavātiādikaṃ āyasmato ambadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāle vānarayoniyaṃ nibbatto himavante kapirājā hutvā paṭivasati. Tasmiṃ samaye anomadassī bhagavā tassānukampāya himavantamagamāsi. Atha so kapirājā bhagavantaṃ disvā pasannamānaso sumadhuraṃ ambaphalaṃ khuddamadhunā adāsi. Atha bhagavā tassa passantasseva taṃ sabbaṃ paribhuñjitvā anumodanaṃ vatvā pakkāmi. Atha so somanassasampannahadayo teneva pītisomanassena yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbatto aparāparaṃ tattha dibbasukhamanubhavitvā manussesu ca manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto satthari pasīditvā pabbajitvā nacirasseva chaḷabhiññappatto ahosi. Pubbapuññanāmena ambadāyakattheroti pākaṭo.

53. So aparabhāge attanā katakusalabījaṃ disvā somanassajāto attano pubbacaritāpadānaṃ pakāsento anomadassī bhagavātiādimāha. Mettāya aphari loke, appamāṇe nirūpadhīti so bhagavā sabbaloke appamāṇe satte ‘‘sukhī hontū’’tiādinā nirupadhi upadhivirahitaṃ katvā mettāya mettacittena aphari patthari vaḍḍhesīti attho.

54. Kapi ahaṃ tadā āsinti tadā tassāgamanakāle kapirājā ahosinti attho.

Ambadāyakattheraapadānavaṇṇanā samattā.

9. Sumanattheraapadānavaṇṇanā

Sumano nāma nāmenātiādikaṃ āyasmato sumanattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle mālākārassa kulagehe nibbatto vuddhimanvāya saddhājāto bhagavati pasannamānaso sumanamālāmuṭṭhiyo gahetvā ubhohi hatthehi pūjesi. So tena puññena devamanussesu dve sampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya puttadārehi vaḍḍhitvā sumananāmena pākaṭo satthari pasīditvā pabbajito nacirasseva arahā ahosi.

62. So arahā hutvā attano pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ pakāsento sumano nāma nāmenātiādimāha. Sundaraṃ manaṃ cittaṃ yassa so sumano. Saddhāpasādabahumānena yutto nāmena sumano nāma mālākāro tadā ahaṃ ahosiṃ.

63. Sikhino lokabandhunoti sikhā muddhā kāsatīti sikhī. Atha vā sampayuttasampayoge khādati viddhaṃsetīti sikhī, kā sā? Aggisikhā, aggisikhā viya sikhāya dippanato sikhī. Yathā aggisikhā jotati pākaṭā hoti, sikhī pattatiṇakaṭṭhapalāsādike dahati, evamayampi bhagavā nīlapītādiraṃsīhi jotati sakalalokasannivāse pākaṭo hoti. Sakasantānagatasabbakilese soseti viddhaṃseti jhāpetīti vohāranāmaṃ nāmakammaṃ nāmadheyyaṃ, tassa sikhino. Sakalalokassa bandhuñātakoti lokabandhu, tassa sikhino lokabandhuno bhagavato sumanapupphaṃ abhiropayiṃ pūjesinti attho.

Sumanattheraapadānavaṇṇanā samattā.

10. Pupphacaṅkoṭiyattheraapadānavaṇṇanā

Abhītarūpaṃ sīhaṃ vātiādikaṃ āyasmato pupphacaṅkoṭiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto mahāvibhavasampanno satthari pasīditvā pasannākāraṃ dassento suvaṇṇavaṇṇaṃ anojapupphamocinitvā caṅkoṭakaṃ pūretvā bhagavantaṃ pūjetvā ‘‘bhagavā, imassa nissandena nibbattanibbattaṭṭhāne suvaṇṇavaṇṇo pūjanīyo hutvā nibbānaṃ pāpuṇeyya’’nti patthanamakāsi. So tena puññakammena devamanussesu nibbatto sabbattha pūjito suvaṇṇavaṇṇo abhirūpo ahosi. So aparabhāge imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi.

68-9. So pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento abhītarūpaṃ sīhaṃ vātiādimāha. Tattha sīhanti dvipadacatuppadādayo satte abhibhavati ajjhottharatīti sīho, abhītarūpo abhītasabhāvo, taṃ abhītarūpaṃ sīhaṃ iva nisinnaṃ pūjesinti sambandho. Pakkhīnaṃ aggaṃ garuḷarājaṃ iva pavaraṃ uttamaṃ byaggharājaṃ iva abhi visesena jātaṃ sabbasīhānaṃ visesaṃ kesarasīhaṃ iva tilokassa saraṇaṃ sikhiṃ sammāsambuddhaṃ. Kiṃ bhūtaṃ? Anejaṃ nikkilesaṃ khandhamārādīhi aparājitaṃ nisinnaṃ sikhinti sambandho. Māraṇānagganti sabbakilesānaṃ māraṇe sosane viddhaṃsane aggaṃ seṭṭhaṃ kilese mārentānaṃ paccekabuddhabuddhasāvakānaṃ vijjamānānampi tesaṃ agganti attho. Bhikkhusaṅghapurakkhataṃ parivāritaṃ parivāretvā nisinnaṃ sikhinti sambandho.

70. Caṅkoṭake ṭhapetvānāti uttamaṃ anojapupphaṃ karaṇḍake pūretvā sikhīsambuddhaṃ seṭṭhaṃ samokiriṃ pūjesinti attho.

Pupphacaṅkoṭiyattheraapadānavaṇṇanā samattā.

Sattamavaggavaṇṇanā samattā.

8. Nāgasamālavaggo

1. Nāgasamālattheraapadānavaṇṇanā

Āpāṭaliṃ ahaṃ pupphantiādikaṃ āyasmato nāgasamālattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā tathārūpasajjanasaṃsaggassa alābhena satthari dharamānakāle dassanasavanapūjākammamakaritvā parinibbutakāle tassa bhagavato sārīrikadhātuṃ nidahitvā katacetiyamhi cittaṃ pasādetvā pāṭalipupphaṃ pūjetvā somanassaṃ uppādetvā yāvatāyukaṃ ṭhatvā teneva somanassena tato kālaṃ kato tusitādīsu chasu devalokesu sukhamanubhavitvā aparabhāge manussesu manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto nāgarukkhapallavakomaḷasadisasarīrattā nāgasamāloti mātāpitūhi katanāmadheyyo bhagavati pasanno pabbajitvā nacirasseva arahā ahosi.

1. So pacchā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento āpāṭaliṃ ahaṃ pupphantiādimāha. Tattha āpāṭalinti ā samantato, ādarena vā pāṭalipupphaṃ gahetvā ahaṃ thūpamhi abhiropesiṃ pūjesinti attho. Ujjhitaṃ sumahāpatheti sabbanagaravāsīnaṃ vandanapūjanatthāya mahāpathe nagaramajjhe vīthiyaṃ ujjhitaṃ uṭṭhāpitaṃ, iṭṭhakakammasudhākammādīhi nipphāditanti attho. Sesaṃ heṭṭhā vuttanayattā uttānatthattā ca suviññeyyamevāti.

Nāgasamālattheraapadānavaṇṇanā samattā.

2. Padasaññakattheraapadānavaṇṇanā

Akkantañca padaṃ disvātiādikaṃ āyasmato padasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro uppannuppannabhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekasmiṃ saddhāsampanne upāsakagehe nibbatto viññutaṃ patto ratanattaye pasanno bhagavatā tassa anukampāya dassitaṃ padacetiyaṃ disvā pasanno lomahaṭṭhajāto vandanapūjanādibahumānamakāsi. So teneva sukhette sukatena puññena tato cuto sagge nibbatto tattha dibbasukhamanubhavitvā aparabhāge manussesu jāto manussasampattiṃ sabbamanubhavitvā imasmiṃ buddhuppāde vibhavasampannakule nibbatto vuddhimanvāya saddhājāto pabbajitvā nacirasseva arahā ahosi, purākatapuññanāmena padasaññakattheroti pākaṭo.

5. So ekadivasaṃ attano pubbakammaṃ saritvā pubbacaritāpadānaṃ pakāsento akkantañca padaṃ disvātiādimāha. Tattha akkantanti akkamitaṃ dassitaṃ. Sabbabuddhānaṃ sabbadā caturaṅgulopariyeva gamanaṃ, ayaṃ pana tassa saddhāsampannataṃ ñatvā ‘‘eso imaṃ passatū’’ti padacetiyaṃ dassesi, tasmā so tasmiṃ pasīditvā vandanapūjanādisakkāramakāsīti attho. Sesaṃ sabbattha uttānatthamevāti.

Padasaññakattheraapadānavaṇṇanā samattā.

3. Buddhasaññakattheraapadānavaṇṇanā

Dumagge paṃsukūlikantiādikaṃ āyasmato buddhasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhippatto saddhājāto dumagge laggitaṃ bhagavato paṃsukūlacīvaraṃ disvā pasannamānaso ‘‘arahaddhaja’’nti cintetvā vandanapūjanādisakkāramakāsi. So tena puññakammena devamanussasampattimanubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto saddhājāto pabbajitvā nacirasseva arahā ahosi.

9. So pattaarahattādhigamo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento dumagge paṃsukūlikantiādimāha. Tattha dhunāti kampatīti dumo. Duhati pūreti ākāsatalanti vā dumo, dumassa aggo koṭīti dumaggo, tasmiṃ dumagge. Paṃsumiva paṭikkūlabhāvaṃ amanuññabhāvaṃ ulati gacchatīti paṃsukūlaṃ, paṃsukūlameva paṃsukūlikaṃ, satthuno paṃsukūlaṃ dumagge laggitaṃ disvā ahaṃ añjaliṃ paggahetvā taṃ paṃsukūlaṃ avandiṃ paṇāmamakāsinti attho. Tanti nipātamattaṃ. Sesaṃ sabbattha uttānatthamevāti.

Buddhasaññakattheraapadānavaṇṇanā samattā.

4. Bhisāluvadāyakattheraapadānavaṇṇanā

Kānanaṃ vanamoggayhātiādikaṃ āyasmato bhisāluvadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle himavantassa samīpe araññāvāse vasanto vanamūlaphalāhāro vivekavasenāgataṃ vipassiṃ bhagavantaṃ disvā pasannamānaso pañcabhisāluve adāsi. Bhagavā tassa cittaṃ pasādetuṃ passantasseva paribhuñji. So tena cittappasādena kālaṃ katvā tusitādīsu sampattimanubhavitvā pacchā manussasampattiñca anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vibhavasampattiṃ patto taṃ pahāya sāsane pabbajito nacirasseva arahattaṃ pāpuṇi.

13. So tato attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento kānanaṃ vanamoggayhātiādimāha. Taṃ heṭṭhā vuttatthameva. Vasāmi vipine ahanti vivekavāso ahaṃ vasāmīti sambandho. Sesaṃ uttānatthamevāti.

Bhisāluvadāyakattheraapadānavaṇṇanā samattā.

Chaṭṭhabhāṇavāravaṇṇanā niṭṭhitā.

5. Ekasaññakattheraapadānavaṇṇanā

Khaṇḍo nāmāsi nāmenātiādikaṃ āyasmato ekasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto viññutaṃ patto ratanattaye pasannamānaso tassa satthuno khaṇḍaṃ nāma aggasāvakaṃ bhikkhāya caramānaṃ disvā saddahitvā piṇḍapātamadāsi. So tena puññakammena devamanussasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ ekasmiṃ kulagehe nibbatto viññutaṃ patto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā ahosi. So ekadivasaṃ piṇḍapātassa saññaṃ manasikaritvā paṭiladdhavisesattā ekasaññakattheroti pākaṭo.

18. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento khaṇḍo nāmāsi nāmenātiādimāha. Tattha tassa aggasāvakattherassa kilesānaṃ khaṇḍitattā khaṇḍoti nāmaṃ. Sesaṃ sabbattha uttānamevāti.

Ekasaññakattheraapadānavaṇṇanā samattā.

6. Tiṇasantharadāyakattheraapadānavaṇṇanā

Himavantassāvidūretiādikaṃ āyasmato tiṇasantharadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekasmiṃ kulagehe nibbatto buddhuppādato pageva uppannattā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantassa avidūre ekaṃ saraṃ nissāya paṭivasati. Tasmiṃ samaye tisso bhagavā tassānukampāya ākāsena agamāsi. Atha kho so tāpaso ākāsato oruyha ṭhitaṃ taṃ bhagavantaṃ disvā pasannamānaso tiṇaṃ lāyitvā tiṇasantharaṃ katvā nisīdāpetvā bahumānādarena pañcapatiṭṭhitena vanditvā paṭikuṭiko hutvā pakkāmi. So yāvatāyukaṃ ṭhatvā tato cavitvā devamanussesu saṃsaranto anekavidhasampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.

22. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Taṃ heṭṭhā vuttatthameva. Mahājātassaroti ettha pana saranti ettha pānīyatthikā dvipadacatuppadādayo sattāti saraṃ, atha vā saranti ettha nadīkandarādayoti saraṃ, mahanto ca so sayameva jātattā saro ceti mahājātassaro. Anotattachaddantadahādayo viya apākaṭanāmattā ‘‘mahājātassaro’’ti vuttoti daṭṭhabbo. Satapattehi sañchannoti ekekasmiṃ pupphe satasatapattānaṃ vasena satapatto, satapattasetapadumehi sañchanno gahanībhūtoti attho. Nānāsakuṇamālayoti aneke haṃsakukkuṭakukkuhadeṇḍibhādayo ekato kuṇanti saddaṃ karontīti sakuṇāti laddhanāmānaṃ pakkhīnaṃ ālayo ādhārabhūtoti attho. Sesaṃ sabbattha uttānatthamevāti.

Tiṇasantharadāyakattheraapadānavaṇṇanā samattā.

7. Sūcidāyakattheraapadānavaṇṇanā

Tiṃsakappasahassamhītiādikaṃ āyasmato sūcidāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya bhagavato cīvarakammaṃ kātuṃ pañca sūciyo adāsi. So tena puññena devamanussesu puññamanubhavitvā vicaranto uppannuppannabhave tikkhapañño hutvā pākaṭo imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajanto tikkhapaññatāya khuraggeyeva arahattaṃ pāpuṇi.

30. So aparabhāge puññaṃ paccavekkhanto taṃ disvā somanassajāto pubbacaritāpadānaṃ pakāsento tiṃsakappasahassamhītiādimāha. Antarantaraṃ panettha suviññeyyameva.

31. Pañcasūcī mayā dinnāti ettha sūcati chiddaṃ karoti vijjhatīti sūci, pañcamattā sūcī pañcasūcī mayā dinnāti attho. Sesaṃ suviññeyyamevāti.

Sūcidāyakattheraapadānavaṇṇanā samattā.

8. Pāṭalipupphiyattheraapadānavaṇṇanā

Suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato pāṭalipupphiyattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekasmiṃ kulagehe seṭṭhiputto hutvā nibbatto vuddhippatto kusalākusalaññū satthari pasīditvā pāṭalipupphaṃ gahetvā satthu pūjesi. So tena puññena bahudhā sukhasampattiyo anubhavanto devamanussesu saṃsaranto imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya satthari pasanno pabbajitvā nacirasseva arahā ahosi.

36. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ sambuddhantiādimāha. Tattha antarāpaṇeti ā samantato hiraññasuvaṇṇādikaṃ bhaṇḍaṃ paṇenti vikkiṇanti pattharanti etthāti āpaṇaṃ, āpaṇassa antaraṃ vīthīti antarāpaṇaṃ, tasmiṃ antarāpaṇe. Suvaṇṇavaṇṇaṃ kañcanagghiyasaṃkāsaṃ dvattiṃsavaralakkhaṇaṃ sambuddhaṃ disvā pāṭalipupphaṃ pūjesinti attho. Sesaṃ sabbattha uttānatthamevāti.

Pāṭalipupphiyattheraapadānavaṇṇanā samattā.

9. Ṭhitañjaliyattheraapadānavaṇṇanā

Migaluddo pure āsintiādikaṃ āyasmato ṭhitañjaliyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tatthuppannabhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle purākatena ekena kammacchiddena nesādayoniyaṃ nibbattitvā viññutaṃ patto migasūkarādayo māretvā nesādakammena araññe vāsaṃ kappesi. Tasmiṃ samaye tisso bhagavā tassānukampāya himavantaṃ agamāsi. So taṃ dvattiṃsavaralakkhaṇehi asītānubyañjanabyāmappabhāhi ca jalamānaṃ bhagavantaṃ disvā somanassajāto paṇāmaṃ katvā gantvā paṇṇasanthare nisīdi. Tasmiṃ khaṇe devo gajjanto asani pati, tato maraṇasamaye buddhamanussaritvā punañjalimakāsi. So tena puññena sukhette katakusalattā akusalavipākaṃ paṭibāhitvā sagge nibbatto kāmāvacarasampattiyo anubhavitvā manussesu manussasampattiyo ca anubhavitvā aparabhāge imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya purākatavāsanāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.

42. So tato paraṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha migaluddoti migānaṃ māraṇaṃ upagacchatīti migaluddo. Miganti sīghaṃ vātavegena gacchanti dhāvantīti migā, tesaṃ migānaṃ māraṇe luddo dāruṇo lobhīti migaluddo. So ahaṃ pure bhagavato dassanasamaye migaluddo āsiṃ ahosinti attho. Araññe kānaneti arati gacchati migasamūho etthāti araññaṃ, atha vā ā samantato rajjanti tattha vivekābhiratā buddhapaccekabuddhādayo mahāsārappattā sappurisāti araññaṃ. Kā kucchitākārena vā bhayānakākārena vā nadanti saddaṃ karonti, ānanti vindantīti vā kānanaṃ, tasmiṃ araññe kānane migaluddo pure āsinti sambandho. Tattha addasaṃ sambuddhanti tattha tasmiṃ araññe upagataṃ sambuddhaṃ addasaṃ addakkhinti attho. Dassanaṃ pure ahosi avidūre, tasmā manodvārānusārena cakkhuviññāṇaṃ purecārikaṃ kāyaviññāṇasamaṅgiṃ pāpeti appetīti attho.

44. Tato me asanīpātoti ā samantato sananto gajjanto patatīti asani, asaniyā pāto patanaṃ asanīpāto, devadaṇḍoti attho. Sesaṃ sabbattha uttānatthamevāti.

Ṭhitañjaliyattheraapadānavaṇṇanā samattā.

10. Tipadumiyattheraapadānavaṇṇanā

Padumuttaro nāma jinotiādikaṃ āyasmato tipadumiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatiyaṃ mālākārakulagehe nibbatto vuddhippatto mālākārakammaṃ katvā vasanto ekadivasaṃ anekavidhāni jalajathalajapupphāni gahetvā rañño santikaṃ gantukāmo evaṃ cintesi – ‘‘rājā imāni tāva pupphāni disvā pasanno sahassaṃ vā dhanaṃ gāmādikaṃ vā dadeyya, lokanāthaṃ pana pūjetvā nibbānāmatadhanaṃ labhāmi, kiṃ me etesu sundara’’nti tena ‘‘bhagavantaṃ pūjetvā saggamokkhasampattiyo nipphādetuṃ vaṭṭatī’’ti cintetvā vaṇṇavantaṃ atīva rattapupphattayaṃ gahetvā pūjesi. Tāni gantvā ākāsaṃ chādetvā pattharitvā aṭṭhaṃsu. Nagaravāsino acchariyabbhutacittajātā celukkhepasahassāni pavattayiṃsu. Taṃ disvā bhagavā anumodanaṃ akāsi. So tena puññena devamanussesu sampattiyo anubhavitvā imasmiṃ buddhuppāde gahapatikule nibbatto vuddhimanvāya satthari pasīditvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā ahosi.

48. So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Tassattho heṭṭhā vuttova. Sabbadhammāna pāragūti sabbesaṃ navalokuttaradhammānaṃ pāraṃ nibbānaṃ gato paccakkhaṃ katoti attho. Danto dantaparivutoti sayaṃ kāyavācādīhi danto etadagge ṭhapitehi sāvakehi parivutoti attho. Sesaṃ sabbattha sambandhavasena uttānatthamevāti.

Tipadumiyattheraapadānavaṇṇanā samattā.

Aṭṭhamavaggavaṇṇanā samattā.

9. Timiravaggo

1. Timirapupphiyattheraapadānavaṇṇanā

Candabhāgānadītīretiādikaṃ āyasmato timirapupphiyattherassa apadānaṃ. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā vasanto kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā candabhāgāya nadiyā samīpe vasati, vivekakāmatāya himavantaṃ gantvā nisinnaṃ siddhatthaṃ bhagavantaṃ disvā vanditvā tassa guṇaṃ pasīditvā timirapupphaṃ gahetvā pūjesi. So tena puññena devesu ca manussesu ca sampattimanubhavanto saṃsaritvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.

1. So aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadītīretiādimāha. Tassattho heṭṭhā vuttova. Anubhotaṃ vajāmahanti gaṅgāya āsanne vasanabhāvena sabbattha rammabhāvena gaṅgāto heṭṭhā sotānusārena ahaṃ vajāmi gacchāmi tattha tattha vasāmīti attho. Nisinnaṃ samaṇaṃ disvāti samitapāpattā sositapāpattā samaṇasaṅkhātaṃ sammāsambuddhaṃ disvāti attho.

2. Evaṃ cintesahaṃ tadāti ayaṃ bhagavā sayaṃ tiṇṇo sabbasatte tārayissati saṃsārato uttāreti sayaṃ kāyadvārādīhi damito ayaṃ bhagavā pare dameti.

3. Sayaṃ assattho assāsampatto, kilesapariḷāhato mutto sabbasatte assāseti, santabhāvaṃ āpāpeti. Sayaṃ santo santakāyacitto paresaṃ santakāyacittaṃ pāpeti. Sayaṃ mutto saṃsārato muccito pare saṃsārato mocayissati. So ayaṃ bhagavā sayaṃ nibbuto kilesaggīhi nibbuto paresampi kilesaggīhi nibbāpessatīti ahaṃ tadā evaṃ cintesinti attho.

4. Gahetvā timirapupphanti sakalaṃ vanantaṃ nīlakāḷaraṃsīhi andhakāraṃ viya kurumānaṃ khāyatīti timiraṃ pupphaṃ taṃ gahetvā kaṇṇikāvaṇṭaṃ gahetvā matthake sīsassa upari ākāse okiriṃ pūjesinti attho. Sesaṃ uttānatthamevāti.

Timirapupphiyattheraapadānavaṇṇanā samattā.

2. Gatasaññakattheraapadānavaṇṇanā

Jātiyā sattavassohantiādikaṃ āyasmato gatasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekasmiṃ kulagehe nibbatto purākatavāsanāvasena saddhājāto sattavassikakāleyeva pabbajito bhagavato paṇāmakaraṇeneva pākaṭo ahosi. So ekadivasaṃ atīva nīlamaṇippabhāni naṅgalakasitaṭṭhāne uṭṭhitasattapupphāni gahetvā ākāse pūjesi. So yāvatāyukaṃ samaṇadhammaṃ katvā tena puññena devamanussesu saṃsaranto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajito nacirasseva arahā ahosi.

10. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento jātiyā sattavassohantiādimāha. Tattha jātiyā sattavassoti mātugabbhato nikkhantakālato paṭṭhāya paripuṇṇasattavassikoti attho. Pabbajiṃ anagāriyanti agārassa hitaṃ āgāriyaṃ kasivāṇijjādikammaṃ natthi āgāriyanti anagāriyaṃ, buddhasāsane pabbajiṃ ahanti attho.

12. Sugatānugataṃ magganti buddhena gataṃ maggaṃ. Atha vā sugatena desitaṃ dhammānudhammapaṭipattipūraṇavasena haṭṭhamānaso tuṭṭhacitto pūjetvāti sambandho. Sesaṃ sabbattha uttānatthamevāti.

Gatasaññakattheraapadānavaṇṇanā samattā.

3. Nipannañjalikattheraapadānavaṇṇanā

Rukkhamūle nisinnohantiādikaṃ āyasmato nipannañjalikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle kulagehe nibbatto vuddhippatto pabbajitvā rukkhamūlikaṅgaṃ pūrayamāno araññe viharati. Tasmiṃ samaye kharo ābādho uppajji, tena pīḷito paramakāruññappatto ahosi. Tadā bhagavā tassa kāruññena tattha agamāsi. Atha so nipannakova uṭṭhituṃ asakkonto sirasi añjaliṃ katvā bhagavato paṇāmaṃ akāsi. So tato cuto tusitabhavane uppanno tattha sampattimanubhavitvā evaṃ cha kāmāvacarasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā ahosi, purākatapuññavasena nipannañjalikattheroti pākaṭo.

16. So aparabhāge attano puññasampattiyo oloketvā somanassajāto pubbacaritāpadānaṃ pakāsento rukkhamūle nisinnohantiādimāha. Tattha ruhati paṭiruhati uddhamuddhaṃ ārohatīti rukkho, tassa rukkhassa mūle samīpeti attho. Byādhito paramena cāti paramena adhikena kharena kakkhaḷena byādhinā rogena byādhito, byādhinā ahaṃ samannāgatoti attho. Paramakāruññappattomhīti paramaṃ adhikaṃ kāruññaṃ dīnabhāvaṃ dukkhitabhāvaṃ pattomhi araññe kānaneti sambandho.

20. Pañcevāsuṃ mahāsikhāti sirasi piḷandhanatthena sikhā vuccati cūḷā. Maṇīti jotamānaṃ makuṭaṃ tassa atthīti sikho, cakkavattino ekanāmakā pañceva cakkavattino āsuṃ ahesunti attho. Sesaṃ sabbattha uttānatthamevāti.

Nipannañjalikattheraapadānavaṇṇanā samattā.

4. Adhopupphiyattheraapadānavaṇṇanā

Abhibhū nāma so bhikkhūtiādikaṃ āyasmato adhopupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā aparabhāge kāmesu ādīnavaṃ disvā taṃ pahāya isipabbajjaṃ pabbajitvā pañcābhiññāaṭṭhasamāpattilābhī iddhīsu ca vasībhāvaṃ patvā himavantasmiṃ paṭivasati. Tassa sikhissa bhagavato abhibhū nāma aggasāvako vivekābhirato himavantamagamāsi. Atha so tāpaso taṃ aggasāvakattheraṃ disvā therassa ṭhitapabbataṃ āruhanto pabbatassa heṭṭhātalato sugandhāni vaṇṇasampannāni satta pupphāni gahetvā pūjesi. Atha so thero tassānumodanamakāsi. Sopi tāpaso sakassamaṃ agamāsi. Tattha ekena ajagarena pīḷito aparabhāge aparihīnajjhāno teneva upaddavena upadduto kālaṃ katvā brahmalokaparāyano hutvā brahmasampattiṃ chakāmāvacarasampattiñca anubhavitvā manussesu manussasampattiyo ca khepetvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto bhagavato dhammaṃ sutvā pasannamānaso pabbajitvā nacirasseva arahā ahosi. So aparabhāge attano katapuññanāmena adhopupphiyattheroti pākaṭo.

22. So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento abhibhū nāma so bhikkhūtiādimāha. Tattha sīlasamādhīhi pare abhibhavatīti abhibhū, khandhamārādimāre abhibhavati ajjhottharatīti vā abhibhū, sasantānaparasantānagatakilese abhibhavati viheseti viddhaṃsetīti vā abhibhū. Bhikkhanasīlo yācanasīloti bhikkhu, chinnabhinnapaṭadharoti vā bhikkhu. Abhibhū nāma aggasāvako so bhikkhūti attho, sikhissa bhagavato aggasāvakoti sambandho.

27. Ajagaro maṃ pīḷesīti tathārūpaṃ sīlasampannaṃ jhānasampannaṃ tāpasaṃ pubbe katapāpena verena ca mahanto ajagarasappo pīḷesi. So teneva upaddavena upadduto aparihīnajjhāno kālaṃ katvā brahmalokaparāyaṇo āsi. Sesaṃ sabbattha uttānamevāti.

Adhopupphiyattheraapadānavaṇṇanā samattā.

5. Raṃsisaññakattheraapadānavaṇṇanā

Pabbate himavantamhītiādikaṃ āyasmato raṃsisaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tesu tesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā ajinacammadharo himavantamhi vāsaṃ kappesi. Tasmiṃ samaye vipassī bhagavā himavantamagamāsi. Atha so tāpaso tamupagataṃ bhagavantaṃ disvā tassa bhagavato sarīrato nikkhantachabbaṇṇabuddharaṃsīsu pasīditvā añjaliṃ paggayha pañcaṅgena namakkāramakāsi. So teneva puññena ito cuto tusitādīsu dibbasampattiyo anubhavitvā aparabhāge manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā tatthādīnavaṃ disvā gehaṃ pahāya pabbajitvā nacirasseva arahā ahosi.

30. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Tattha pabbateti pakārena brūhati vaḍḍhetīti pabbato, himo assa atthīti himavanto, himavanto ca so pabbato cāti himavantapabbato. Himavantapabbateti vattabbe gāthāvacanasukhatthaṃ ‘‘pabbate himavantamhī’’ti vuttaṃ. Tasmiṃ himavantamhi pabbate vāsaṃ kappesiṃ pure ahanti sambandho. Sesaṃ sabbattha nayānusārena uttānamevāti.

Raṃsisaññakattheraapadānavaṇṇanā samattā.

6. Dutiyaraṃsisaññakattheraapadānavaṇṇanā

Pabbate himavantamhītiādikaṃ āyasmato dutiyaraṃsisaññakattherassa apadānaṃ. Ayampi purimabuddhesu katakusalo uppannuppannabhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā tattha dosaṃ disvā taṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantapabbate vasanto vākacīranivasano vivekasukhena viharati. Tasmiṃ samaye so phussaṃ bhagavantaṃ taṃ padesaṃ sampattaṃ disvā tassa sarīrato nikkhantachabbaṇṇabuddharaṃsiyo ito cito vidhāvantiyo daṇḍadīpikānikkhantavipphurantamiva disvā tasmiṃ pasanno añjaliṃ paggahetvā vanditvā cittaṃ pasādetvā teneva pītisomanassena kālaṃ katvā tusitādīsu nibbatto tattha cha kāmāvacarasampattiyo ca anubhavitvā aparabhāge manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto pubbavāsanāvasena pabbajitvā nacirasseva arahā ahosi.

35. So aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Dutiyaraṃsisaññakattheraapadānavaṇṇanā samattā.

7. Phaladāyakattheraapadānavaṇṇanā

Pabbate himavantamhītiādikaṃ āyasmato phaladāyakattherassa apadānaṃ. Ayampi purimabuddhesu katakusalasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle ekasmiṃ kulagehe nibbatto sukhappatto taṃ sabbaṃ pahāya tāpasapabbajjaṃ pabbajitvā kharājinacammadhārī hutvā viharati. Tasmiñca samaye phussaṃ bhagavantaṃ tattha sampattaṃ disvā pasannamānaso madhurāni phalāni gahetvā bhojesi. So teneva kusalena devalokādīsu puññasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajitvā nacirasseva arahā ahosi.

39. So aparabhāge attano pubbakammaṃ anussaritvā pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthamevāti.

Phaladāyakattheraapadānavaṇṇanā samattā.

8. Saddasaññakattheraapadānavaṇṇanā

Pabbate himavantamhītiādikaṃ āyasmato saddasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhippatto saddhājāto tāpasapabbajjaṃ pabbajitvā himavantamhi araññāvāse vasanto attano anukampāya upagatassa bhagavato dhammaṃ sutvā dhammesu cittaṃ pasādetvā yāvatāyukaṃ ṭhatvā aparabhāge kālaṃ katvā tusitādīsu chasu kāmāvacarasampattiyo ca manussesu manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya saddhājāto pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.

43. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Saddasaññakattheraapadānavaṇṇanā samattā.

9. Bodhisiñcakattheraapadānavaṇṇanā

Vipassissa bhagavatotiādikaṃ āyasmato bodhisiñcakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto sāsane pabbajitvā vattapaṭipattiyā sāsanaṃ sobhayanto mahājane bodhipūjaṃ kurumāne disvā anekāni pupphāni sugandhodakāni ca gāhāpetvā pūjesi. So tena puññena devaloke nibbatto cha kāmāvacarasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya saddhājāto pabbajitvā nacirasseva arahā ahosi.

46. So arahā hutvā jhānaphalasukhena vītināmetvā pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassissa bhagavatotiādimāha. Tattha visesaṃ paramatthaṃ nibbānaṃ passatīti vipassī, visesena bhabbābhabbajane passatīti vā vipassī, vipassanto catusaccaṃ passanadakkhanasīloti vā vipassī, tassa vipassissa bhagavato mahābodhimaho ahūti sambandho. Tatrāpi mahābodhīti bodhi vuccati catūsu maggesu ñāṇaṃ, tamettha nisinno bhagavā paṭivijjhatīti kaṇikārapādaparukkhopi bodhicceva vuccati, mahito ca so devabrahmanarāsurehi bodhi ceti mahābodhi, mahato buddhassa bhagavato bodhīti vā mahābodhi, tassa maho pūjā ahosīti attho. Sesaṃ sabbattha uttānatthamevāti.

Bodhisiñcakattheraapadānavaṇṇanā samattā.

10. Padumapupphiyattheraapadānavaṇṇanā

Pokkharavanaṃ paviṭṭhotiādikaṃ āyasmato padumapupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya padumasampannaṃ ekaṃ pokkharaṇiṃ pavisitvā bhisamuḷāle khādanto pokkharaṇiyā avidūre gacchamānaṃ phussaṃ bhagavantaṃ disvā pasannamānaso tato padumāni ocinitvā ākāse ukkhipitvā bhagavantaṃ pūjesi, tāni pupphāni ākāse vitānaṃ hutvā aṭṭhaṃsu. So bhiyyosomattāya pasannamānaso pabbajitvā vattapaṭipattisāro samaṇadhammaṃ pūretvā tato cuto tusitabhavanamalaṃ kurumāno viya tattha uppajjitvā kamena cha kāmāvacarasampattiyo ca manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto saddhājāto pabbajitvā nacirasseva arahā ahosi.

51. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pokkharavanaṃ paviṭṭhotiādimāha. Tattha pakārena naḷadaṇḍapattādīhi kharantīti pokkharā, pokkharānaṃ samuṭṭhitaṭṭhena samūhanti pokkharavanaṃ, padumagacchasaṇḍehi maṇḍitaṃ majjhaṃ paviṭṭho ahanti attho. Sesaṃ sabbattha uttānamevāti.

Padumapupphiyattheraapadānavaṇṇanā samattā.

Navamavaggavaṇṇanā samattā.

10. Sudhāvaggo

1. Sudhāpiṇḍiyattheraapadānavaṇṇanā

Pūjārahe pūjayatotiādikaṃ āyasmato sudhāpiṇḍiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle bhagavati dharamāne puññaṃ kātumasakkonto parinibbute bhagavati tassa dhātuṃ nidahitvā cetiye karīyamāne sudhāpiṇḍamadāsi. So tena puññena catunnavutikappato paṭṭhāya etthantare caturāpāyamadisvā devamanussasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patvā satthari pasīditvā pabbajito nacirasseva arahā ahosi.

1-2. So aparabhāge attano pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ pakāsento pūjārahetiādimāha. Tattha pūjārahā nāma buddhapaccekabuddhaariyasāvakācariyupajjhāyamātāpitugaruādayo, tesu pūjārahesu mālādipadumavatthābharaṇacatupaccayādīhi pūjayato pūjayantassa puggalassa puññakoṭṭhāsaṃ sahassasatasahassādivasena saṅkhyaṃ kātuṃ kenaci mahānubhāvenāpi na sakkāti attho. Na kevalameva dharamāne buddhādayo pūjayato, parinibbutassāpi bhagavato cetiyapaṭimābodhiādīsupi eseva nayo.

3. Taṃ dīpetuṃ catunnamapi dīpānantiādimāha. Tattha catunnamapi dīpānanti jambudīpaaparagoyānauttarakurupubbavidehasaṅkhātānaṃ catunnaṃ dīpānaṃ tadanugatānaṃ dvisahassaparittadīpānañca ekato katvā sakalacakkavāḷagabbhe issaraṃ cakkavattirajjaṃ kareyyāti attho. Ekissā pūjanāyetanti dhātugabbhe cetiye katāya ekissā pūjāya etaṃ sakalajambudīpe sattaratanādikaṃ sakalaṃ dhanaṃ. Kalaṃ nāgghati soḷasinti cetiye katapūjāya soḷasakkhattuṃ vibhattassa soḷasamakoṭṭhāsassa na agghatīti attho.

4. Siddhatthassa…pe… phalitantareti narānaṃ aggassa seṭṭhassa siddhatthassa bhagavato cetiye dhātugabbhamhi sudhākamme karīyamāne paricchedānaṃ ubhinnamantare vemajjhe, atha vā pupphadānaṭṭhānānaṃ antare phalantiyā mayā sudhāpiṇḍo dinno makkhitoti sambandho. Sesaṃ sabbattha uttānamevāti.

Sudhāpiṇḍiyattheraapadānavaṇṇanā samattā.

2. Sucintikattheraapadānavaṇṇanā

Tissassa lokanāthassātiādikaṃ āyasmato sucintikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu nibbānādhigamāya puññaṃ upacinitvā tissassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā satthu nisīdanatthāya parisuddhaṃ siliṭṭhaṃ kaṭṭhamayamanagghapīṭhamadāsi. So tena puññakammena sugatisukhamanubhavitvā tattha tattha saṃsaranto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.

8. So pattaarahattaphalo pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento tissassa lokanāthassātiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Sucintikattheraapadānavaṇṇanā samattā.

3. Aḍḍhaceḷakattheraapadānavaṇṇanā

Tissassāhaṃ bhagavatotiādikaṃ āyasmato aḍḍhaceḷakattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekenākusalena kammena duggatakulagehe nibbatto vuddhimanvāya saddhammadesanaṃ ñatvā pasannamānaso cīvaratthāya aḍḍhabhāgaṃ ekaṃ dussamadāsi. So teneva pītisomanassena kālaṃ katvā sagge nibbatto cha kāmāvacarasampattimanubhavitvā tato cuto manussesu manussasampattīnaṃ aggabhūtaṃ cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ addhakule nibbatto vuddhippatto satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā nacirasseva arahā ahosi.

14. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento tissassāhaṃ bhagavatotiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Aḍḍhaceḷakattheraapadānavaṇṇanā samattā.

4. Sūcidāyakattheraapadānavaṇṇanā

Kammārohaṃ pure āsintiādikaṃ āyasmato sūcidāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro antarantarā kusalabījāni pūrento vipassissa bhagavato kāle antarantarā katena ekena kammacchiddena kammārakule nibbatto vuddhimanvāya sakasippesu nipphattiṃ patto satthu dhammadesanaṃ sutvā pasannamānaso cīvarasibbanatthāya sūcidānamadāsi, tena puññena dibbasampattiṃ anubhavitvā aparabhāge manussesu uppanno cakkavattādayo sampattiyo ca anubhavanto uppannuppannabhave tikkhapañño vajīrañāṇo ahosi. So kamena imasmiṃ buddhuppāde nibbatto vuddhippatto mahaddhano saddhājāto tikkhapañño ahosi. So ekadivasaṃ satthu dhammadesanaṃ sutvā dhammānusārena ñāṇaṃ pesetvā nisinnāsaneyeva arahā ahosi.

19. So arahā samāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento kammārohaṃ pure āsintiādimāha. Tattha kammāroti ayokammalohakammādinā kammena jīvati ruhati vuddhiṃ virūḷhiṃ āpajjatīti kammāro, pubbe puññakaraṇakāle kammāro āsiṃ ahosinti attho. Sesaṃ sabbattha uttānamevāti.

Sūcidāyakattheraapadānavaṇṇanā samattā.

5. Gandhamāliyattheraapadānavaṇṇanā

Siddhatthassa bhagavatotiādikaṃ āyasmato gandhamāliyattherassa apadāna. Ayampi purimabuddhesu katādhikāro siddhatthassa bhagavato kāle kulagehe nibbatto mahaddhano mahābhogo ahosi. So satthari pasīditvā candanāgarukappūrakassaturādīni anekāni sugandhāni vaḍḍhetvā satthu gandhathūpaṃ kāresi. Tassupari sumanapupphehi chādesi, buddhañca aṭṭhaṅganamakkāraṃ akāsi. So tena puññakammena devamanussesu sampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.

24. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Gandhamāliyattheraapadānavaṇṇanā samattā.

6. Tipupphiyattheraapadānavaṇṇanā

Migaluddo pure āsintiādikaṃ āyasmato tipupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro antarā kenaci akusalacchiddena vipassissa bhagavato kāle nesādakule nibbatto migaluddo hutvā araññe viharati. Tadā vipassissa bhagavato pāṭalibodhiṃ sampuṇṇapattapallavaṃ haritavaṇṇaṃ nīlobhāsaṃ manoramaṃ disvā tīhi pupphehi pūjetvā purāṇapattaṃ chaḍḍetvā bhagavato sammukhā viya pāṭalimahābodhiṃ vandi. So tena puññena tato cuto devaloke uppanno tattha dibbasampattiṃ aparāparaṃ anubhavitvā tato cuto manussesu jāto tattha cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthu dhammadesanaṃ sutvā paṭiladdhasomanassahadayo gehaṃ pahāya pabbajitvā nacirasseva arahā ahosi.

31. So evaṃ siddhippatto attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha maraṇāya gacchati pāpuṇātīti migo, atha vā magayamāno ihati pavattatīti migo, migānaṃ māraṇe luddo lobhī gedhoti migaluddo, pure mayhaṃ puññakaraṇasamaye kānanasaṅkhāte mahāaraññe migaluddo āsinti sambandho. Pāṭaliṃ haritaṃ disvāti tattha pakārena talena rattavaṇṇena bhavatīti pāṭali, pupphānaṃ rattavaṇṇatāya pāṭalīti vohāro, pattānaṃ haritatāya haritaṃ nīlavaṇṇaṃ pāṭalibodhiṃ disvāti attho. Sesaṃ sabbattha uttānatthamevāti.

Tipupphiyattheraapadānavaṇṇanā samattā.

7. Madhupiṇḍikattheraapadānavaṇṇanā

Vivane kānane disvātiādikaṃ āyasmato madhupiṇḍikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle nesādayoniyaṃ nibbatto mahāaraññe paṭivasati. Tadā vivekābhiratiyā sampattaṃ siddhatthaṃ bhagavantaṃ disvā samādhito vuṭṭhitassa tassa sumadhuraṃ madhumadāsi. Tattha ca pasannamānaso vanditvā pakkāmi. So teneva puññena sampattiṃ anubhavanto devamanussesu saṃsaritvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.

37. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vivane kānane disvātiādimāha. Tattha vivaneti visesena vanaṃ patthaṭaṃ vivanaṃ, hatthiassarathasaddehi bherisaddehi ca vatthukāmakilesakāmehi ca vigataṃ byāpagatanti attho, kānanasaṅkhāte mahāaraññe vivaneti sambandho. Osadhiṃva virocantanti bhavavaḍḍhakijanānaṃ icchiticchitaṃ nipphādetīti osadhaṃ. Ojānibbattikāraṇaṃ paṭicca yāya tārakāya uggatāya uddharanti gaṇhantīti sā osadhi. Osadhitārakā iva virocantīti vattabbe gāthābandhasukhatthaṃ ‘‘osadhiṃva virocanta’’nti ca vuttaṃ. Sesaṃ sabbattha uttānamevāti.

Madhupiṇḍikattheraapadānavaṇṇanā samattā.

8. Senāsanadāyakattheraapadānavaṇṇanā

Siddhatthassa bhagavatotiādikaṃ āyasmato senāsanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto vuddhippatto satthari pasīditvā attano vasanaṭṭhānaṃ vanantaraṃ sampattassa bhagavato paṇāmaṃ katvā paṇṇasantharaṃ santharitvā adāsi. Bhagavato nisinnaṭṭhānassa samantato bhittiparicchedaṃ katvā pupphapūjamakāsi. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.

45. So aparabhāge attano pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ dassento siddhatthassa bhagavatotiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthamevāti.

Senāsanadāyakattheraapadānavaṇṇanā samattā.

9. Veyyāvaccakarattheraapadānavaṇṇanā

Vipassissa bhagavatotiādikaṃ āyasmato veyyāvaccakarattherassa apadānaṃ. Tassa uppattiādayo heṭṭhā vuttaniyāmeneva daṭṭhabbā.

Veyyāvaccakarattheraapadānavaṇṇanā samattā.

10. Buddhupaṭṭhākattheraapadānavaṇṇanā

Vipassissa bhagavatotiādikaṃ āyasmato buddhupaṭṭhākattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle saṅkhadhamakakule nibbatto vuddhimanvāya attano sippe saṅkhadhamane cheko ahosi, niccakālaṃ bhagavato saṅkhaṃ dhametvā saṅkhasaddeneva pūjesi. So tena puññena devamanussesu saṃsaranto sabbattha pākaṭo mahāghoso mahānādī madhurassaro ahosi, imasmiṃ buddhuppāde ekasmiṃ pākaṭakule nibbatto vuddhippatto madhurassaroti pākaṭo, satthari pasīditvā pabbajito nacirasseva arahā ahosi, aparabhāge madhurassarattheroti pākaṭo.

51. So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassissa bhagavatotiādimāha. Taṃ heṭṭhā vuttameva. Ahosiṃ saṅkhadhamakoti saṃ suṭṭhu khananto gacchatīti saṅkho, samuddajalapariyante caramāno gacchati vicaratīti attho. Taṃ saṅkhaṃ dhamati ghosaṃ karotīti saṅkhadhamako, sohaṃ saṅkhadhamakova ahosinti attho. Sesaṃ sabbattha uttānamevāti.

Buddhupaṭṭhākattheraapadānavaṇṇanā samattā.

Dasamavaggavaṇṇanā samattā.

11. Bhikkhadāyivaggo

1. Bhikkhādāyakattheraapadānavaṇṇanā

Suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato bhikkhādāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya vibhavasampanno saddhājāto vihārato nikkhamitvā piṇḍāya caramānaṃ siddhatthaṃ bhagavantaṃ disvā pasannamānaso āhāramadāsi. Bhagavā taṃ paṭiggahetvā anumodanaṃ vatvā pakkāmi. So teneva kusalena yāvatāyukaṃ ṭhatvā āyupariyosāne devaloke nibbatto tattha cha kāmāvacarasampattiyo anubhavitvā manussesu ca manussasampattimanubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya saddhājāto pabbajitvā nacirasseva arahā ahosi.

1. So aparabhāge attano pubbakammaṃ anussaritvā somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ sambuddhantiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayameva. Pavarā abhinikkhantanti pakārena varitabbaṃ patthetabbanti pavaraṃ, rammabhūtato vivekabhūtato sakavihārato abhi visesena nikkhantanti attho. Vānā nibbānamāgatanti vānaṃ vuccati taṇhā, tato nikkhantattā nibbānaṃ, vānanāmaṃ taṇhaṃ padhānaṃ katvā sabbakilese pahāya nibbānaṃ pattanti attho.

2. Kaṭacchubhikkhaṃ datvānāti karatalena gahetabbā dabbi kaṭacchu, bhikkhīyati āyācīyatīti bhikkhā, abhi visesena khāditabbā bhakkhitabbāti vā bhikkhā, kaṭacchunā gahetabbā bhikkhā kaṭacchubhikkhā, dabbiyā bhattaṃ datvāti attho. Sesaṃ sabbattha uttānatthamevāti.

Bhikkhādāyakattheraapadānavaṇṇanā samattā.

2. Ñāṇasaññikattheraapadānavaṇṇanā

Suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato ñāṇasaññikattherassa apadānaṃ. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto vuddhimanvāya saddhājāto saddhammassavane sādaro sālayo bhagavato dhammadesanānusārena ñāṇaṃ pesetvā ghosapamāṇattā bhagavato ñāṇe pasanno pañcaṅgaaṭṭhaṅganamakkāravasena paṇāmaṃ katvā pakkāmi. So tato cuto devalokesu uppanno tattha cha kāmāvacare dibbasampattimanubhavanto tato cavitvā manussaloke jāto tatthaggabhūtā cakkavattisampadādayo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.

7. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ sambuddhantiādimāha. Taṃ vuttatthameva. Nisabhājāniyaṃ yathāti gavasatasahassajeṭṭho nisabho, nisabho ca so ājāniyo seṭṭho uttamo ceti nisabhājāniyo. Yathā nisabhājāniyo, tatheva bhagavāti attho. Lokavisayasaññātaṃ paññattivasena evaṃ vuttaṃ. Anupameyyo hi bhagavā. Sesaṃ sabbattha uttānatthamevāti.

Ñāṇasaññikattheraapadānavaṇṇanā samattā.

3. Uppalahatthiyattheraapadānavaṇṇanā

Tivarāyaṃ nivāsīhantiādikaṃ āyasmato uppalahatthakattherassa apadānaṃ. Ayampi purimajinavaresu katakusalo tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle mālākārakule nibbatto vuddhimanvāya mālākārakammena anekāni pupphāni vikkiṇanto jīvati. Athekadivasaṃ pupphāni gahetvā caranto bhagavantaṃ ratanagghikamiva caramānaṃ disvā rattuppalakalāpena pūjesi. So tato cuto teneva puññena sugatīsu puññamanubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya saddhājāto pabbajitvā nacirasseva arahā ahosi.

13. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento tivarāyaṃ nivāsīhantiādimāha. Tattha tivarāti tīhi vārehi kāritaṃ sañcaritaṃ paṭicchannaṃ nagaraṃ, tassaṃ tivarāyaṃ nivāsī, vasanasīlo nivāsanaṭṭhānagehe vā vasanto ahanti attho. Ahosiṃ māliko tadāti tadā nibbānatthāya puññasambhārakaraṇasamaye māliko mālākārova pupphāni kayavikkayaṃ katvā jīvanto ahosinti attho.

14. Pupphahatthamadāsahanti siddhatthaṃ bhagavantaṃ disvā uppalakalāpaṃ adāsiṃ pūjesinti attho. Sesaṃ sabbattha uttānatthamevāti.

Uppalahatthakattheraapadānavaṇṇanā samattā.

4. Padapūjakattheraapadānavaṇṇanā

Siddhatthassa bhagavatotiādikaṃ āyasmato padapūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro siddhatthassa bhagavato kāle kulagehe nibbatto vuddhimanvāya satthari pasanno sumanapupphena pādamūle pūjesi. So tena puññena devamanussesu saṃsaranto sakkasampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito vipassanaṃ vaḍḍhetvā arahattaphale patiṭṭhāsi.

19. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Jātipupphamadāsahanti jātisumanapupphaṃ adāsiṃ ahanti vattabbe gāthābandhasukhatthaṃ sumanasaddassa lopaṃ katvā vuttaṃ. Tattha jātiyā nibbatto vikasamānoyeva sumanaṃ janānaṃ somanassaṃ karotīti sumanaṃ, pupphanaṭṭhena vikasanaṭṭhena pupphaṃ, sumanañca taṃ pupphañcāti sumanapupphaṃ, tāni sumanapupphāni siddhatthassa bhagavato ahaṃ pūjesinti attho. Sesaṃ sabbattha uttānamevāti.

Padapūjakattheraapadānavaṇṇanā samattā.

5. Muṭṭhipupphiyattheraapadānavaṇṇanā

Sudassano nāma nāmenātiādikaṃ āyasmato muṭṭhipupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle mālākārakule nibbatto vuddhimanvāya sakasippe nipphattiṃ patto ekadivasaṃ bhagavantaṃ disvā pasannamānaso jātisumanapupphāni ubhohi hatthehi bhagavato pādamūle okiritvā pūjesi. So tena kusalasambhārena devamanussesu saṃsaranto ubho sampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto pubbavāsanāvasena satthari pasīditvā pabbajito nacirasseva arahā ahosi.

14-25. So aparabhāge attano pubbakammaṃ anussaritvā somanassajāto pubbacaritāpadānaṃ pakāsento sudassano nāma nāmenātiādimāha. Tattha sudassanoti ārohapariṇāharūpasaṇṭhānayobbaññasobhanena sundaro dassanoti sudassano, nāmena sudassano nāma mālākāro hutvā jātisumanapupphehi padumuttaraṃ bhagavantaṃ pūjesinti attho. Sesaṃ sabbattha uttānamevāti.

Muṭṭhipupphiyattheraapadānavaṇṇanā samattā.

6. Udakapūjakattheraapadānavaṇṇanā

Suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato udakapūjakattherassa apadānaṃ. Ayampi purimajinavaresu pūritakusalasañcayo tattha tattha bhave vivaṭṭūpanissayāni puññāni paripūriyamāno pudumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya kusalākusalaṃ jānanto padumuttarassa bhagavato ākāse gacchato nikkhantachabbaṇṇabuddharaṃsīsu pasanno ubhohi hatthehi udakaṃ gahetvā pūjesi. Tena pūjitaṃ udakaṃ rajatabubbulaṃ viya ākāse aṭṭhāsi. So abhippasanno teneva somanassena tusitādīsu nibbatto dibbasampattiyo anubhavitvā aparabhāge manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajito nacirasseva arahā ahosi.

29. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ sambuddhantiādimāha. Taṃ heṭṭhā vuttameva. Ghatāsanaṃva jalitanti ghataṃ vuccati sappi, ghatassa āsanaṃ ādhāranti ghatāsanaṃ, aggi, atha vā taṃ asati bhuñjatīti ghatāsanaṃ, aggiyeva. Yathā ghate āsitte aggimhi aggisikhā atīva jalati, evaṃ aggikkhandhaṃ iva jalamānaṃ bhagavantanti attho. Ādittaṃva hutāsananti hutaṃ vuccati pūjāsakkāre, hutassa pūjāsakkārassa āsananti hutāsanaṃ, jalamānaṃ sūriyaṃ iva dvattiṃsamahāpurisalakkhaṇehi byāmappabhāmaṇḍalehi vijjotamānaṃ suvaṇṇavaṇṇaṃ sambuddhaṃ anilañjase ākāse gacchantaṃ addasanti sambandho. Sesaṃ sabbattha uttānamevāti.

Udakapūjakattheraapadānavaṇṇanā samattā.

7. Naḷamāliyattheraapadānavaṇṇanā

Padumuttarabuddhassātiādikaṃ āyasmato naḷamāliyattherassa apadānaṃ. Esopi purimajinavaresu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni kusalakammāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā kāme ādīnavaṃ disvā gehaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavante vasanto tatthāgataṃ bhagavantaṃ disvā pasanno vanditvā tiṇasantharaṃ santharitvā tattha nisinnassa bhagavato naḷamālehi bījaniṃ katvā bījetvā adāsi. Paṭiggahesi bhagavā tassānukampāya, anumodanañca akāsi. So tena puññena devamanussesu saṃsaranto uppannuppannabhave pariḷāhasantāpavivajjito kāyacittacetasikasukhappatto anekasukhamanubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya pubbavāsanābalena satthari pasanno pabbajitvā nacirasseva arahā ahosi.

36. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ heṭṭhā vuttameva.

37. Naḷamālaṃ gahetvānāti naḷati asāro nissāro hutvā veḷuvaṃsatopi tanuko sallahuko jātoti naḷo, naḷassa mālā pupphaṃ naḷamālaṃ, tena naḷamālena bījaniṃ kāresinti sambandho. Bījissati janissati vāto anenāti bījanī, taṃ bījaniṃ buddhassa upanāmesiṃ, paṭiggahesinti attho. Sesaṃ sabbattha uttānamevāti.

Naḷamāliyattheraapadānavaṇṇanā samattā.

Sattamabhāṇavāravaṇṇanā samattā.

8. Āsanupaṭṭhāhakattheraapadānavaṇṇanā

Kānanaṃ vanamoggayhātiādikaṃ āyasmato āsanupaṭṭhāhakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle kulagehe nibbatto gharāvāsaṃ vasanto tattha dosaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavante vasanto tattha sampattaṃ bhagavantaṃ disvā pasanno sīhāsanaṃ adāsi, tattha nisinnaṃ bhagavantaṃ mālākalāpaṃ gahetvā pūjetvā taṃ padakkhiṇaṃ katvā pakkāmi. So tena puññena devamanussesu saṃsaranto nibbattanibbattabhave uccakuliko vibhavasampanno ahosi. So kālantarena imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.

47. So arahā samāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento kānanaṃ vanamoggayhātiādimāha. Taṃ sabbaṃ heṭṭhā vuttatthamevāti.

Āsanupaṭṭhāhakattheraapadānavaṇṇanā samattā.

9. Biḷālidāyakattheraapadānavaṇṇanā

Himavantassāvidūretiādikaṃ āyasmato biḷālidāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ vasanto tatthādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavante vasanto atīva appicchasantuṭṭho āluvādīhi yāpento vasati. Tadā padumuttaro bhagavā tassa anukampāya taṃ himavantaṃ agamāsi. Taṃ disvā pasanno vanditvā biḷāliyo gahetvā patte okiri. Taṃ tathāgato tassānukampāya somanassuppādayanto paribhuñji. So tena kammena tato cuto devamanussesu ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbattitvā vuddhimanvāya satthari pasanno sāsane pabbajitvā nacirasseva arahā ahosi.

53. So aparabhāge attano kusalakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva. Āluvakarambhādayo tesaṃ tesaṃ kandajātīnaṃ nāmānevāti.

Biḷālidāyakattheraapadānavaṇṇanā samattā.

10. Reṇupūjakattheraapadānavaṇṇanā

Suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato reṇupūjakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya satthari pasanno viññutaṃ patto aggikkhandhaṃ viya vijjotamānaṃ bhagavantaṃ disvā pasannamānaso nāgapupphakesaraṃ gahetvā pūjesi. Atha bhagavā anumodanamakāsi.

62-3. So tena puññena tato cuto devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā uppannuppannabhave sabbattha pūjito imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto pubbavāsanābalena satthari pasanno sāsane pabbajito nacirasseva arahā hutvā dibbacakkhunā attano pubbakammaṃ disvā somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ sambuddhantiādimāha. Taṃ heṭṭhā vuttatthameva. Sataraṃsiṃva bhāṇumanti satamattā satappamāṇā raṃsi pabhā yassa sūriyassa so sataraṃsi, gāthābandhasukhatthaṃ sataraṃsīti vuttaṃ, anekasatassa anekasatasahassaraṃsīti attho. Bhāṇu vuccati pabhā, bhāṇu pabhā yassa so bhāṇumā, bhāṇumasaṅkhātaṃ sūriyaṃ iva vipassiṃ bhagavantaṃ disvā sakesaraṃ nāgapupphaṃ gahetvā abhiropayiṃ pūjesinti attho. Sesaṃ uttānamevāti.

Reṇupūjakattheraapadānavaṇṇanā samattā.

Ekādasamavaggavaṇṇanā samattā.

12. Mahāparivāravaggo

1. Mahāparivārakattheraapadānavaṇṇanā

Vipassī nāma bhagavātiādikaṃ āyasmato mahāparivārakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato uppannasamaye yakkhayoniyaṃ nibbatto anekayakkhasatasahassaparivāro ekasmiṃ khuddakadīpe dibbasukhamanubhavanto viharati. Tasmiñca dīpe cetiyābhisobhito vihāro atthi, tattha bhagavā agamāsi. Atha so yakkhasenādhipati taṃ bhagavantaṃ tattha gatabhāvaṃ disvā dibbavatthāni gahetvā gantvā bhagavantaṃ vanditvā dibbavatthehi pūjesi, saparivāro saraṇamagamāsi. So tena puññakammena tato cuto devaloke nibbattitvā tattha cha kāmāvacarasukhamanubhavitvā tato cuto manussesu aggacakkavattiādisukhamanubhavitvā aparabhāge imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajito nacirasseva arahā ahosi.

1-2. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassī nāma bhagavātiādimāha. Tattha visesaṃ paramatthaṃ nibbānaṃ passatīti vipassī, vividhe satipaṭṭhānādayo sattatiṃsabodhipakkhiyadhamme passatīti vā vipassī, vividhe anekappakāre bodhaneyyasatte visuṃ visuṃ passatīti vā vipassī, so vipassī bhagavā dīpacetiyaṃ dīpe pūjanīyaṭṭhānaṃ vihāramagamāsīti attho. Sesaṃ sabbattha uttānamevāti.

Mahāparivārakattheraapadānavaṇṇanā samattā.

2. Sumaṅgalattheraapadānavaṇṇanā

Atthadassī jinavarotiādikaṃ āyasmato sumaṅgalattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle ekasmiṃ taḷākasamīpe rukkhadevatā hutvā nibbatti. Tasmiṃ samaye bhagavā vihārato nikkhamitvā nahāyitukāmo tassa taḷākassa tīraṃ gantvā tattha nhatvā ekacīvaro jalamāno brahmā viya sūriyo viya suvaṇṇabimbaṃ viya aṭṭhāsi. Atha so devaputto somanassajāto pañjaliko thomanamakāsi, attano dibbagītatūriyehi upahārañca akāsi. So tena puññakammena devamanussesu sampattiyo anubhavitvā aparabhāge imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajitvā nacirasseva arahā ahosi.

11. So pacchā pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento atthadassī jinavarotiādimāha. Tattha paramatthaṃ nibbānaṃ dakkhati passatīti atthadassī, atha vā sabbasattānaṃ caturāriyasaccasaṅkhātaṃ atthapayojanaṃ dassanasīloti atthadassī, kilese ajini jināti jinissatīti jino. Varitabbo patthetabbo sabbasattehīti varo, atthadassī jino ca so varo cāti atthadassī jinavaro. Lokajeṭṭhoti lujjati palujjatīti loko, lokīyati passīyati buddhādīhi pārappattoti vā loko, loko ca loko ca loko cāti loko. Ekasesasamāsavasena ‘‘lokā’’ti vattabbe ‘‘loko’’ti vutto. Lokassa jeṭṭho lokajeṭṭho, so lokajeṭṭho narāsabhoti attho. Sesaṃ sabbattha uttānamevāti.

Sumaṅgalattheraapadānavaṇṇanā samattā.

3. Saraṇagamaniyattheraapadānavaṇṇanā

Ubhinnaṃ devarājūnantyādikaṃ āyasmato saraṇagamaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro uppannuppannabhave vivaṭṭūpanissayāni puññāni upacinanto padumuttare bhagavati uppanne ayaṃ himavante devarājā hutvā nibbatti, tasmiṃ aparena yakkhadevaraññā saddhiṃ saṅgāmatthāya upaṭṭhite dve anekayakkhasahassaparivārā phalakāvudhādihatthā saṅgāmatthāya samupabyūḷhā ahesuṃ. Tadā padumuttaro bhagavā tesu sattesu kāruññaṃ uppādetvā ākāsena tattha gantvā saparivārānaṃ dvinnaṃ devarājūnaṃ dhammaṃ desesi. Tadā te sabbe phalakāvudhāni chaḍḍetvā bhagavantaṃ gāravabahumānena vanditvā saraṇamagamaṃsu. Tesaṃ ayaṃ paṭhamaṃ saraṇamagamāsi. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya satthari pasanno pabbajitvā nacirasseva arahā ahosi.

20. So aparabhāge pubbakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ubhinnaṃ devarājūnantiādimāha. Tattha sucilomakharalomaāḷavakakumbhīrakuverādayo viya nāmagottena apākaṭā dve yakkharājāno aññāpadesena dassento ‘‘ubhinnaṃ devarājūna’’ntiādimāha. Saṅgāmo samupaṭṭhitoti saṃ suṭṭhu gāmo kalahatthāya upagamananti saṅgāmo, so saṅgāmo saṃ suṭṭhu upaṭṭhito, ekaṭṭhāne upagantvā ṭhitoti attho. Ahosi samupabyūḷhoti saṃ suṭṭhu upasamīpe rāsibhūtoti attho.

21. Saṃvejesi mahājananti tesaṃ rāsibhūtānaṃ yakkhānaṃ ākāse nisinno bhagavā catusaccadhammadesanāya saṃ suṭṭhu vejesi, ādīnavadassanena gaṇhāpesi viññāpesi bodhesīti attho. Sesaṃ sabbattha uttānamevāti.

Saraṇagamaniyattheraapadānavaṇṇanā samattā.

4. Ekāsaniyattheraapadānavaṇṇanā

Varuṇo nāma nāmenātiādikaṃ āyasmato ekāsaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle varuṇo nāma devarājā hutvā nibbatti. So bhagavantaṃ disvā pasannamānaso gandhamālādīhi gītavāditehi ca upaṭṭhayamāno saparivāro pūjesi. Tato aparabhāge bhagavati parinibbute tassa mahābodhirukkhaṃ buddhadassanaṃ viya sabbatūriyatāḷāvacarehi saparivāro upahāramakāsi. So tena puññena tato kālaṅkatvā nimmānaratidevaloke uppajji. Evaṃ devasampattimanubhavitvā manussesu ca manussabhūto cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patvā satthu sāsane pabbajitvā nacirasseva arahā ahosi.

31. So pacchā sakakammaṃ saritvā taṃ tathato ñatvā somanassajāto pubbacaritāpadānaṃ pakāsento varuṇo nāma nāmenātiādimāha. Tattha yadā ahaṃ sambodhanatthāya buddhaṃ bodhiñca pūjesiṃ, tadā varuṇo nāma devarājā ahosinti sambandho.

34. Dharaṇīruhapādapanti ettha rukkhalatāpabbatasattharatanādayo dhāretīti dharaṇī, tasmiṃ ruhati patiṭṭhahatīti dharaṇīruho. Pādena pivatīti pādapo, siñcitasiñcitodakaṃ pādena mūlena pivati rukkhakkhandhasākhāviṭapehi āporasaṃ patthariyatīti attho, taṃ dharaṇīruhapādapaṃ bodhirukkhanti sambandho.

35. Sakakammābhiraddhoti attano kusalakammena abhiraddho pasanno uttame bodhimhi pasannoti sambandho. Sesaṃ sabbattha uttānamevāti.

Ekāsaniyattheraapadānavaṇṇanā samattā.

5. Suvaṇṇapupphiyattheraapadānavaṇṇanā

Vipassī nāma bhagavātiādikaṃ āyasmato suvaṇṇapupphiyattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ ṭhāne bhūmaṭṭhakadevaputto hutvā nibbatto tassa bhagavato dhammaṃ sutvā pasannamānaso catūhi suvaṇṇapupphehi pūjesi. Tāni pupphāni ākāse suvaṇṇavitānaṃ hutvā chādesuṃ, suvaṇṇapabhā ca buddhassa sarīrapabhā ca ekato hutvā mahāobhāso ahosi. So atirekataraṃ pasanno sakabhavanaṃ gatopi saratiyeva. So tena puññakammena tusitabhavanādisugatīsuyeva saṃsaranto dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthu dhammadesanaṃ sutvā sāsane uraṃ datvā pabbajito nacirasseva arahā ahosi.

40. So aparabhāge pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ pakāsento vipassī nāma bhagavātiādimāha. Taṃ heṭṭhā vuttatthameva.

44. Pāmojjaṃ janayitvānāti balavapītiṃ uppādetvā ‘‘pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassā’’tiādīsu (dha. sa. 9, 86; mahāni. 1) viya attamanatā sakabhāvaṃ uppādetvāti attho. Sesaṃ sabbattha uttānamevāti.

Suvaṇṇapupphiyattheraapadānavaṇṇanā samattā.

6. Citakapūjakattheraapadānavaṇṇanā

Vasāmi rājāyatanetiādikaṃ āyasmato citakapūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tato paraṃ uppannuppannabhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle rājāyatanarukkhadevatā hutvā nibbatto antarantarā devatāhi saddhiṃ dhammaṃ sutvā pasanno bhagavati parinibbute saparivāro gandhadīpadhūpapupphabheriādīni gāhāpetvā bhagavato āḷahanaṭṭhānaṃ gantvā dīpādīni pūjetvā anekehi tūriyehi anekehi vāditehi taṃ pūjesi. Tato paṭṭhāya sakabhavanaṃ upaviṭṭhopi bhagavantameva saritvā sammukhā viya vandati. So teneva puññena tena cittappasādena rājāyatanato kālaṃ kato tusitādīsu nibbatto dibbasampattiṃ anubhavitvā tato manussesu manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto bhagavati uppannacittappasādo bhagavato sāsane pabbajitvā nacirasseva arahā ahosi.

49. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vasāmi rājāyatanetiādimāha. Rājāyataneti devarājūnaṃ āyatanaṃ rājāyatanaṃ, tassa rukkhassa nāmadheyyo vā. Parinibbute bhagavatīti parisamantato kiñci anavasesetvā khandhaparinibbānakāle parinibbānasamaye parinibbānappattassa sikhino lokabandhunoti sambandho.

50. Citakaṃ agamāsahanti candanāgarudevadārukappūratakkolādisugandhadārūhi citaṃ rāsigatanti citaṃ, citameva citakaṃ, buddhagāravena citakaṃ pūjanatthāya citakassa samīpaṃ ahaṃ agamāsinti attho. Tattha gantvā katakiccaṃ dassento tūriyaṃ tattha vādetvātiādimāha. Taṃ sabbaṃ suviññeyyamevāti.

Citakapūjakattheraapadānavaṇṇanā samattā.

7. Buddhasaññakattheraapadānavaṇṇanā

Yadā vipassī lokaggotiādikaṃ āyasmato buddhasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ bhūmaṭṭhakavimāne devaputto hutvā nibbatti. Tadā vipassī bhagavā āyusaṅkhāraṃ vossajji. Atha sakaladasasahassilokadhātu sasāgarapabbatā pakampittha. Tadā tassa devaputtassa bhavanampi kampittha. Tasmiṃ khaṇe so devaputto saṃsayajāto – ‘‘kiṃ nu kho pathavīkampāya nibbattī’’ti cintetvā buddhassa āyusaṅkhāravossajjabhāvaṃ ñatvā mahāsokaṃ domanassaṃ uppādesi. Tadā vessavaṇo mahārājā āgantvā ‘‘mā cintayitthā’’ti assāsesi. So devaputto tato cuto tena puññena devamanussesu saṃsaranto imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto gharāvāsaṃ pahāya pabbajitvā nacirasseva arahā ahosi.

57. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento yadā vipassī lokaggotiādimāha. Āyusaṅkhāramossajjīti ā samantato yunoti pāleti satteti āyu, āyussa saṅkhāro rāsibhāvo āyusaṅkhāro, taṃ āyusaṅkhāraṃ ossajji pariccaji jahāsīti attho. Tasmiṃ āyusaṅkhāravossajjane. Jalamekhalāsāgarodakamekhalāsahitā sakaladasasahassacakkavāḷapathavī kampitthāti sambandho.

58. Otataṃ vitthataṃ mayhanti mayhaṃ bhavanaṃ otataṃ vitthataṃ cittaṃ vicittaṃ suci suparisuddhaṃ cittaṃ anekehi sattahi ratanehi vicittaṃ sobhamānaṃ pakampittha pakārena kampitthāti attho. Sesaṃ sabbattha uttānamevāti.

Buddhasaññakattheraapadānavaṇṇanā samattā.

8. Maggasaññakattheraapadānavaṇṇanā

Padumuttarabuddhassātiādikaṃ āyasmato maggasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tato oraṃ tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle himavante devaputto hutvā nibbatto araññaṃ gantvā maggamūḷhānaṃ maggaṃ gavesantānaṃ tassa sāvakānaṃ bhojetvā maggaṃ ācikkhi. So tena puññena devamanussasampattimanubhavitvā uppannuppannabhave sabbattha amūḷho saññavā ahosi. Atha imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto gharāvāse anallīno pabbajitvā nacirasseva arahā ahosi.

66. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Sāvakā vanacārinoti bhagavato vuttavacanaṃ sammā ādarena suṇantīti sāvakā, atha vā bhagavato desanānusārena ñāṇaṃ pesetvā saddhammaṃ suṇantīti sāvakā. Vanacārino vane vicaraṇakā sāvakā vippanaṭṭhā maggamūḷhā mahāaraññe andhāva cakkhuvirahitāva anusuyyare vicarantīti sambandho. Sesaṃ sabbattha uttānamevāti.

Maggasaññakattheraapadānavaṇṇanā samattā.

9. Paccupaṭṭhānasaññakattheraapadānavaṇṇanā

Atthadassimhi sugatetiādikaṃ āyasmato paccupaṭṭhānasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle yakkhayoniyaṃ nibbatto bhagavati dharamāne dassanassa aladdhattā pacchā parinibbute mahāsokappatto vihāsi. Tadā hissa bhagavato sāgato nāma aggasāvako anusāsanto bhagavato sārīrikadhātupūjā bhagavati dharamāne katapūjā viya cittappasādavasā mahapphalaṃ bhavatī’’ti vatvā ‘‘thūpaṃ karohī’’ti niyojito thūpaṃ kāresi, taṃ pūjetvā tato cuto devamanussesu sakkacakkavattisampattimanubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajitvā nacirasseva arahā ahosi.

72. So aparabhāge attano puññakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento atthadassimhi sugatetiādimāha. Taṃ heṭṭhā vuttameva. Yakkhayoniṃ upapajjinti ettha pana attano sakāsaṃ sampattasampatte khādantā yanti gacchantīti yakkhā, yakkhānaṃ yoni jātīti yakkhayoni, yakkhayoniyaṃ nibbattoti attho.

73. Dulladdhaṃ vata me āsīti me mayā laddhayasaṃ dulladdhaṃ, buddhabhūtassa satthuno sakkāraṃ akatattā virādhetvā laddhanti attho. Duppabhātanti duṭṭhu pabhātaṃ rattiyā pabhātakaraṇaṃ, mayhaṃ na suṭṭhuṃ pabhātanti attho. Duruṭṭhitanti duuṭṭhitaṃ, sūriyassa uggamanaṃ mayhaṃ duuggamananti attho. Sesaṃ sabbattha uttānamevāti.

Paccupaṭṭhānasaññakattheraapadānavaṇṇanā samattā.

10. Jātipūjakattheraapadānavaṇṇanā

Jāyaṃ tassa vipassissātiādikaṃ āyasmato jātipūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto viññutaṃ patto nakkhattapāṭhakehi vipassibodhisattassa vuttalakkhaṇanimittaṃ sutvā ‘‘ayaṃ kira kumāro buddho hutvā sakalalokassa aggo seṭṭho sutvā sabbasatte saṃsārato uddharissatī’’ti sutvā taṃ bhagavantaṃ kumārakāleyeva buddhassa viya mahāpūjamakāsi. Pacchā kamena kumārakālaṃ rājakumārakālaṃ rajjakālanti kālattayamatikkamma buddhe jātepi mahāpūjaṃ katvā tato cuto tusitādīsu nibbatto dibbasukhamanubhavitvā pacchā manussesu cakkavattādimanussasukhamanubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto sattaṭṭhavassakāleyeva bhagavati pasanno pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi.

82. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento jāyaṃ tassa vipassissātiādimāha. Taṃ heṭṭhā vuttatthameva.

84. Nemittānaṃ suṇitvānāti ettha nimittaṃ kāraṇaṃ sukhadukkhappattihetuṃ jānantīti nemittā, tesaṃ nemittānaṃ nakkhattapāṭhakānaṃ vacanaṃ suṇitvāti attho. Sesaṃ sabbattha uttānamevāti.

Jātipūjakattheraapadānavaṇṇanā samattā.

Dvādasamavaggavaṇṇanā samattā.

13. Sereyyavaggo

1. Sereyyakattheraapadānavaṇṇanā

Ajjhāyako mantadharotiādikaṃ āyasmato sereyyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tato paresu attabhāvasahassesu vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā tiṇṇaṃ vedānaṃ pāraṃ gantvā itihāsādisakalabrāhmaṇadhammesu koṭippatto ekasmiṃ divase abbhokāse saparivāro ṭhito bhagavantaṃ disvā pasannamānaso sereyyapupphaṃ gahetvā ākāse khipanto pūjesi. Tāni pupphāni ākāse vitānaṃ hutvā sattāhaṃ ṭhatvā pacchā antaradhāyiṃsu. So taṃ acchariyaṃ disvā atīva pasannamānaso teneva pītisomanassena kālaṃ katvā tusitādīsu nibbatto tattha dibbasukhamanubhavitvā tato manussasukhamanubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ pāpuṇitvā pubbavāsanābalena satthari pasanno pabbajitvā nacirasseva arahā ahosi.

1. So aparabhāge purākatakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ajjhāyako mantadharotiādimāha. Taṃ heṭṭhā vuttatthameva.

3. Sereyyakaṃ gahetvānāti sirise bhavaṃ jātipupphaṃ sereyyaṃ, sereyyameva sereyyakaṃ, taṃ sereyyakaṃ gahetvānāti sambandho. Bhagavati pasanno jātisumanamakuḷacampakādīni pupphāni patiṭṭhapetvā pūjetuṃ kālaṃ natthitāya tattha sampattaṃ taṃ sereyyakaṃ pupphaṃ gahetvā pūjesinti attho. Sesaṃ sabbattha uttānamevāti.

Sereyyakattheraapadānavaṇṇanā samattā.

2. Pupphathūpiyattheraapadānavaṇṇanā

Himavantassāvidūretiādikaṃ āyasmato pupphathūpiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassibuddhassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā sakasippe nipphattiṃ patto tattha sāraṃ apassanto gehaṃ pahāya himavantaṃ pavisitvā attanā sahagatehi pañcasissasahassehi saddhiṃ pañcābhiññā aṭṭha samāpattiyo nibbattetvā kukkuranāmapabbatasamīpe paṇṇasālaṃ kāretvā paṭivasati. Tadā buddhuppādabhāvaṃ sutvā sissehi saha buddhassa santikaṃ gantukāmo kenaci byādhinā pīḷito paṇṇasālaṃ pavisitvā sissasantikā buddhassānubhāvaṃ lakkhaṇañca sutvā pasannamānaso himavantato campakāsokatilakakeṭakādyaneke pupphe āharāpetvā thūpaṃ katvā buddhaṃ viya pūjetvā kālaṃ katvā brahmalokūpago ahosi. Atha te sissā tassa āḷahanaṃ katvā buddhasantikaṃ gantvā taṃ pavattiṃ ārocesuṃ. Atha bhagavā buddhacakkhunā oloketvā anāgataṃsañāṇena pākaṭīkaraṇamakāsi. So aparabhāge imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto viññutaṃ patto pubbavāsanābalena satthari pasanno pabbajitvā nacirasseva arahā ahosi.

10. Atha so attano pubbakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Taṃ heṭṭhā vuttatthameva. Kukkuro nāma pabbatoti pabbatassa sikharaṃ kukkurākārena sunakhākārena saṇṭhitattā ‘‘kukkurapabbato’’ti saṅkhyaṃ gato, tassa samīpe paṇṇasālaṃ katvā pañcatāpasasahassehi saha vasamānoti attho. Nayānusārena sesaṃ sabbaṃ uttānatthamevāti.

Pupphathūpiyattheraapadānavaṇṇanā samattā.

3. Pāyasadāyakattheraapadānavaṇṇanā

Suvaṇṇavaṇṇo sambuddhotiādikaṃ āyasmato pāyasadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ vibhavasampanne kulagehe nibbatto viññutaṃ patvā gharāvāsaṃ vasanto hatthiassadhanadhaññasattaratanādivibhavasampanno saddhāsampanno kammaphalaṃ saddahitvā sahassamattā suvaṇṇapātiyo kāretvā tasmiṃ khīrapāyasasahassassa pūretvā tā sabbā gāhāpetvā simbalivanaṃ agamāsi. Tasmiṃ samaye vipassī bhagavā chabbaṇṇaraṃsiyo vissajjetvā ākāse caṅkamaṃ māpetvā caṅkamati. So pana seṭṭhi taṃ acchariyaṃ disvā atīva pasanno pātiyo ṭhapetvā vanditvā ārocesi paṭiggahaṇāya. Atha bhagavā anukampaṃ upādāya paṭiggahesi, paṭiggahetvā ca pana tassa somanussuppādanatthaṃ sahassamattehi bhikkhusaṅghehi saddhiṃ paribhuñji, tadavasesaṃ anekasahassabhikkhū paribhuñjiṃsu. So tena puññena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto saddhājāto pabbajitvā nacirasseva arahā ahosi.

26. So aparabhāge attano kusalaṃ paccavekkhamāno taṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇo sambuddhotiādimāha. Taṃ heṭṭhā vuttameva.

28. Caṅkamaṃ susamārūḷhoti cadinanto padavikkhepaṃ karonto kamati gacchatīti caṅkamaṃ, caṅkamassa padavikkhepassa ādhārabhūtapathavipadeso caṅkamaṃ nāmāti attho, etaṃ caṅkamaṃsu visesena ārūḷhoti sambandho. Ambare anilāyaneti varīyati chādiyati anenāti varaṃ, na baranti ambaraṃ, setavatthasadisaṃ ākāsanti attho. Natthi nilīyanaṃ gopanaṃ etthāti anilaṃ, ā samantato yanti gacchanti anena iddhimantoti āyanaṃ, anilañca taṃ āyanañceti anilāyanaṃ, tasmiṃ ambare anilāyane caṅkamaṃ māpayinti attho. Sesaṃ sabbattha uttānamevāti.

Pāyasadāyakattheraapadānavaṇṇanā samattā.

4. Gandhodakiyattheraapadānavaṇṇanā

Nisajja pāsādavaretiādikaṃ āyasmato gandhodakiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave nibbānūpanissayāni puññāni upacinanto vipassībhagavato kāle seṭṭhikule nibbatto viññutaṃ patvā mahaddhano mahābhogo dibbasukhamanubhavanto viya manussasukhamanubhavanto ekasmiṃ divase pāsādavare nisinno hoti. Tadā bhagavā suvaṇṇamahāmeru viya vīthiyā vicarati, taṃ vicaramānaṃ bhagavantaṃ disvā pasannamānaso gantvā vanditvā sugandhodakena bhagavantaṃ osiñcamāno pūjesi. So tena puññena devamanussesu saṃsaranto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto gharāvāsena anallīno satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi.

35. So aparabhāge attano pubbakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nisajja pāsādavaretiādimāha. Tattha pāsādoti pasādaṃ somanassaṃ janeti uppādetīti pāsādo, mālākammacittakammasuvaṇṇakammādyanekavicittaṃ disvā tattha paviṭṭhānaṃ janānaṃ pasādaṃ janayatīti attho. Pāsādo ca so patthetabbaṭṭhena varo cāti pāsādavaro, tasmiṃ pāsādavare nisajja nisīditvā vipassiṃ jinavaraṃ addasanti sambandho. Sesaṃ sabbattha uttānamevāti.

Gandhodakiyattheraapadānavaṇṇanā samattā.

5. Sammukhāthavikattheraapadānavaṇṇanā

Jāyamāne vipassimhītiādikaṃ āyasmato sammukhāthavikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle brāhmaṇakule nibbatto sattavassikakāleyeva sakasippe nipphattiṃ patto gharāvāsaṃ saṇṭhapetvā vasanto vipassimhi bodhisatte uppanne sabbabuddhānaṃ lakkhaṇāni vedattaye dissamānāni tāni rājappamukhassa janakāyassa vipassībodhisattassa lakkhaṇañca buddhabhāvañca byākaritvā janānaṃ mānasaṃ nibbāpesi, anekāni ca thutivacanāni nivedesi. So tena kusalakammena cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavattisampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto saddhājāto pabbajitvā nacirasseva arahā ahosi. Katakusalanāmena sammukhāthavikattheroti pākaṭo.

41. So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento jāyamāne vipassimhītiādimāha. Vipassimhi sammāsambuddhe jāyamāne uppajjamāne mātukucchito nikkhante ahaṃ pātubhūtaṃ nimittaṃ kāraṇaṃ buddhabhāvassa hetuṃ byākariṃ kathesiṃ, anekāni acchariyāni pākaṭāni akāsinti attho. Sesaṃ vuttanayānusārena suviññeyyamevāti.

Sammukhāthavikattheraapadānavaṇṇanā samattā.

6. Kusumāsaniyattheraapadānavaṇṇanā

Nagare dhaññavatiyātiādikaṃ āyasmato kusumāsaniyattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patto mahaddhano mahābhogo tiṇṇaṃ vedānaṃ pāraṃ gato brāhmaṇasippesu koṭippatto sakaparasamayakusalo mātāpitaro pūjetukāmo pañca uppalakalāpe attano samīpe ṭhapetvā nisinno bhikkhusaṅghaparivutaṃ vipassiṃ bhagavantaṃ āgacchantaṃ disvā nīlapītādighanabuddharasmiyo ca disvā pasannamānaso āsanaṃ paññāpetvā tattha tāni pupphāni santharitvā bhagavantaṃ tattha nisīdāpetvā sakaghare mātu atthāya paṭiyattāni sabbāni khādanīyabhojanīyāni gahetvā saparivāraṃ bhagavantaṃ sahatthena santappento bhojesi. Bhojanāvasāne ekaṃ uppalahatthaṃ adāsi. Tena somanassajāto patthanaṃ akāsi. Bhagavāpi anumodanaṃ katvā pakāmi. So tena puññena devamanussesu dve sampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patto bhogayasehi vaḍḍhito kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya pabbajito nacirasseva arahā ahosi.

65. So aparabhāge pubbe katakusalaṃ pubbenivāsañāṇena saritvā somanassappatto pubbacaritāpadānaṃ pakāsento nagare dhaññavatiyātiādimāha. Dhaññānaṃ puññavantānaṃ khattiyabrāhmaṇagahapatimahāsālānaṃ anekesaṃ kulānaṃ ākarattā dhaññavatī, atha vā muttāmaṇiādisattaratanānaṃ sattavidhadhaññānaṃ upabhogaparibhogānaṃ ākarattā dhaññavatī, atha vā dhaññānaṃ buddhapaccekabuddhakhīṇāsavānaṃ vasanaṭṭhānaṃ ārāmavihārādīnaṃ ākarattā dhaññavatī, tassā dhaññavatiyā. Nagaranti patthenti ettha upabhogaparibhogatthikā janāti nagaraṃ, na gacchatīti vā nagaṃ, rājayuvarājamahāmattādīnaṃ vasanaṭṭhānaṃ. Nagaṃ rāti ādadāti gaṇhātīti nagaraṃ, rājādīnaṃ vasanaṭṭhānasamūhabhūtaṃ pākāraparikhādīhi parikkhittaṃ paricchinnaṭṭhānaṃ nagaraṃ nāmāti attho. Nagare yadā ahaṃ vipassissa bhagavato santike byākaraṇaṃ alabhiṃ, tadā tasmiṃ dhaññavatiyā nagare brāhmaṇo ahosinti sambandho. Sesaṃ sabbattha uttānamevāti.

Kusumāsaniyattheraapadānavaṇṇanā samattā.

7. Phaladāyakattheraapadānavaṇṇanā

Ajjhāyako mantadharotiādikaṃ āyasmato phaladāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā vedattayādisakasippesu pārappatto anekesaṃ brāhmaṇasahassāniṃ pāmokkho ācariyo sakasippānaṃ pariyosānaṃ adisvā tattha ca sāraṃ apassanto gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā himavantassa avidūre assamaṃ kāretvā saha sissehi vāsaṃ kappesi, tasmiṃ samaye padumuttaro bhagavā bhikkhāya caramāno tassānukampāya taṃ padesaṃ sampāpuṇi. Tāpaso bhagavantaṃ disvā pasannamānaso attano atthāya puṭake nikkhipitvā rukkhagge laggitāni madhurāni padumaphalāni madhunā saha adāsi. Bhagavā tassa somanassuppādanatthaṃ passantasseva paribhuñjitvā ākāse ṭhito phaladānānisaṃsaṃ kathetvā pakkāmi.

75. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto sattavassikoyeva arahattaṃ patvā pubbe katakusalakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ajjhāyako mantadharotiādimāha. Tattha ajjheti cintetīti ajjhāyi, ajjhāyiyeva ajjhāyako. Ettha hi akāro ‘‘paṭisedhe vuddhitabbhāve…pe… akāro virahappake’’ti evaṃ vuttesu dasasu atthesu tabbhāve vattati. Sissānaṃ savanadhāraṇādivasena hitaṃ ajjheti cinteti sajjhāyaṃ karotīti ajjhāyako, cintakoti attho. Ācariyassa santike uggahitaṃ sabbaṃ mantaṃ manena dhāreti pavattetīti mantadharo. Tiṇṇaṃ vedāna pāragūti vedaṃ vuccati ñāṇaṃ, vedena veditabbā bujjhitabbāti vedā, iruvedayajuvedasāmavedasaṅkhātā tayo ganthā, tesaṃ vedānaṃ pāraṃ pariyosānaṃ koṭiṃ gato pattoti pāragū. Sesaṃ pākaṭamevāti

Phaladāyakattheraapadānavaṇṇanā samattā.

8. Ñāṇasaññikattheraapadānavaṇṇanā

Pabbate himavantamhītiādikaṃ āyasmato ñāṇasaññikattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tasmiṃ tasmiṃ uppannuppanne bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantassa avidūre pabbatantare paṇṇasālaṃ kāretvā pañcābhiññāaṭṭhasamāpattiyo nibbattetvā vasanto ekadivasaṃ parisuddhaṃ paṇḍaraṃ pulinatalaṃ disvā ‘‘īdisā parisuddhā buddhā, īdisaṃva parisuddhaṃ buddhañāṇa’’nti buddhañca tassa ñāṇañca anussari thomesi ca.

84. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patvā sāsane pabbajitvā nacirasseva arahattaṃ patto pubbe katapuññaṃ anussaritvā somanassajāto pubbacaritāpadānaṃ pakāsento ‘‘pabbate himavantamhī’’tiādimāha. Pulinaṃ sobhanaṃ disvāti paripuṇṇakataṃ viya pulākārena parisodhitākārena pavattaṃ ṭhitanti pulinaṃ, sobhanaṃ vālukaṃ disvā seṭṭhaṃ buddhaṃ anussarinti attho. Sesaṃ suviññeyyamevāti.

Ñāṇasaññikattheraapadānavaṇṇanā samattā.

9. Gaṇṭhipupphiyattheraapadānavaṇṇanā

Suvaṇṇavaṇṇo sambuddhotiādikaṃ āyasmato gaṇṭhipupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu katapuññasañcayo vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto upabhogaparibhogehi anūno ekadivasaṃ vipassiṃ bhagavantaṃ sagaṇaṃ disvā pasannamānaso lājāpañcamehi pupphehi pūjesi. So teneva cittappasādena yāvatāyukaṃ ṭhatvā tato devaloke nibbatto dibbasampattiṃ anubhavitvā aparabhāge manussesu manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto saddhājāto pabbajitvā nacirasseva arahattaṃ pāpuṇi.

91. So ekadivasaṃ pubbe katapuññaṃ saritvā somanassajāto ‘‘iminā kusalenāhaṃ nibbānaṃ patto’’ti pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇo sambuddhotiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthamevāti.

Gaṇṭhipupphiyattheraapadānavaṇṇanā samattā.

10. Padumapūjakattheraapadānavaṇṇanā

Himavantassāvidūretiādikaṃ āyasmato padumapūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā sakasippe nipphattiṃ patvā tattha sāraṃ apassanto buddhuppattito puretaraṃ uppannattā ovādānusāsanaṃ alabhitvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā himavantassa avidūre gotamakaṃ nāma pabbataṃ nissāya assamaṃ kāretvā pañcābhiññā aṭṭha samāpattiyo nibbattetvā jhānasukheneva vihāsi. Tadā padumuttaro bhagavā buddho hutvā satte saṃsārato uddharanto tassānukampāya himavantaṃ agamāsi. Tāpaso bhagavantaṃ disvā pasannamānaso sakasisse samānetvā tehi padumapupphāni āharāpetvā pūjesi. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto saddho pasanno pabbajitvā nacirasseva arahā ahosi.

97. So attano puññakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Gotamo nāma pabbatoti anekesaṃ yakkhadevatānaṃ āvāsabhāvena adhiṭṭhānavasena gotamassa bhavanattā gotamoti pākaṭo ahosi. Pavattati tiṭṭhatīti pabbato. Nāgarukkhehi sañchannoti ruhati tiṭṭhatīti rukkho. Atha vā pathaviṃ khananto uddhaṃ ruhatīti rukkho, nānā anekappakārā campakakappūranāgaagarucandanādayo rukkhāti nānārukkhā, tehi nānārukkhehi sañchanno parikiṇṇo gotamo pabbatoti sambandho. Mahābhūtagaṇālayoti bhavanti jāyanti uppajjanti vaḍḍhanti cāti bhūtā, mahantā ca te bhūtā cāti mahābhūtā, mahābhūtānaṃ gaṇo samūhoti mahābhūtagaṇo, mahābhūtagaṇassa ālayo patiṭṭhāti mahābhūtagaṇālayo.

98. Vemajjhamhi ca tassāsīti tassa gotamassa pabbatassa vemajjhe abbhantare assamo abhinimmito nipphādito katoti attho. Sesaṃ uttānamevāti.

Padumapūjakattheraapadānavaṇṇanā samattā.

Terasamavaggavaṇṇanā samattā.

14. Sobhitavaggo

1. Sobhitattheraapadānavaṇṇanā

Padumuttaro nāma jinotiādikaṃ āyasmato sobhitattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā ekadivasaṃ satthārā dhamme desiyamāne somanassena pasannamānaso nānappakārehi thomesi. So teneva somanassena kālaṃ katvā devesu nibbatto tattha dibbasukhaṃ anubhavitvā manussesu ca manussasukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto sattavassikova pabbajitvā nacirasseva chaḷabhiñño arahā ahosi.

1. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā suviññeyyamevāti.

Sobhitattheraapadānavaṇṇanā samattā.

2. Sudassanattheraapadānavaṇṇanā

Vitthatāya nadītīretiādikaṃ āyasmato sudassanattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave katapuññūpacayo sikhissa bhagavato kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā vasanto vitthatāya nāma gaṅgāya samīpe pilakkhuphalitaṃ pariyesanto tassā tīre nisinnaṃ jalamānaaggisikhaṃ iva sikhiṃ sammāsambuddhaṃ disvā pasannamānaso ketakīpupphaṃ vaṇṭeneva chinditvā pūjento evamāha – ‘‘bhante, yena ñāṇena tvaṃ evaṃ mahānubhāvo sabbaññubuddho jāto, taṃ ñāṇaṃ ahaṃ pūjemī’’ti. Atha bhagavā anumodanamakāsi. So tena puññena devamanussesu jāto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto satthari pasanno pabbajitvā nacirasseva arahā ahosi.

10. So attano katakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vitthatāya nadītīretiādimāha. Tattha vitthatāyāti vittharati pattharati vitthiṇṇā hotīti vitthatā, nadanti saddaṃ karonti itā gatā pavattāti nadī, nadiṃ tarantā etaṃ patvā tiṇṇā nāma hontīti tīraṃ, tassā vitthatāya nadiyā tīre tīrasamīpeti attho. Ketakiṃ pupphitaṃ disvāti kucchitākārena gaṇhantānaṃ hatthaṃ kaṇḍako chindati vijjhatīti ketaṃ, ketassa esā ketakīpupphaṃ, taṃ disvā vaṇṭaṃ chinditvāti sambandho.

11. Sikhino lokabandhunoti sikhī vuccati aggi, sikhīsadisā nīlapītādibhedā jalamānā chabbaṇṇaghanaraṃsiyo yassa so sikhī, lokassa sakalalokattayassa bandhu ñātakoti lokabandhu, tassa sikhino lokabandhuno ketakīpupphaṃ vaṇṭe chinditvā pūjesinti sambandho. Sesaṃ uttānatthamevāti.

Sudassanattheraapadānavaṇṇanā samattā.

3. Candanapūjanakattheraapadānavaṇṇanā

Candabhāgānadītīretiādikaṃ āyasmato candanapūjanakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle himavante candabhāgānadiyā samīpe kinnarayoniyaṃ nibbatto pupphabhakkho pupphanivasano candanaagaruādīsu gandhavibhūsito himavante bhummadevatā viya uyyānakīḷajalakīḷādianekasukhaṃ anubhavanto vāsaṃ kappesi. Tadā atthadassī bhagavā tassānukampāya himavantaṃ gantvā ākāsato oruyha saṅghāṭiṃ paññāpetvā nisīdi. So kinnaro taṃ bhagavantaṃ vijjotamānaṃ tattha nisinnaṃ disvā pasannamānaso sugandhacandanena pūjesi. Tassa bhagavā anumodanaṃ akāsi.

17. So tena puññena tena somanassena yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbatto aparāparaṃ cha kāmāvacarasampattiyo anubhavitvā manussesu cakkavattirajjapadesarajjasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto pabbajitvā nacirasseva arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadītīretiādimāha. Tattha candaṃ manaṃ ruciṃ ajjhāsayaṃ ñatvā viya jātoti cando. Candamaṇḍalena pasannanimmalodakena ubhosu passesu muttādalasadisasantharadhavalapulinatalena ca samannāgatattā candena bhāgā sadisāti candabhāgā, tassā candabhāgāya nadiyā tīre samīpeti attho. Sesaṃ sabbaṃ heṭṭhā vuttanayattā suviññeyyamevāti.

Candanapūjanakattheraapadānavaṇṇanā samattā.

Aṭṭhamabhāṇavāravaṇṇanā samattā.

4. Pupphacchadaniyattheraapadānavaṇṇanā

Sunando nāma nāmenātiādikaṃ āyasmato pupphacchadaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā sakasippesu nipphattiṃ patto mahābhogo mahāyaso dānābhirato ahosi. Ekadivasaṃ so ‘‘sakalajambudīpe ime yācakā nāma ‘ahaṃ dānaṃ na laddhosmī’ti vattuṃ mā labhantū’’ti mahādānaṃ sajjesi. Tadā padumuttaro bhagavā saparivāro ākāsena gacchati. Brāhmaṇo taṃ disvā pasannacitto sakasisse pakkosāpetvā pupphāni āharāpetvā ākāse ukkhipitvā pūjesi. Tāni sakalanagaraṃ chādetvā satta divasāni aṭṭhaṃsu.

26. So tena puññakammena devamanussesu sukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ ekasmiṃ kulagehe nibbatto saddhājāto pabbajitvā khuraggeyeva arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sunando nāma nāmenātiādimāha. Taṃ heṭṭhā vuttanayattā suviññeyyamevāti.

Pupphacchadaniyattheraapadānavaṇṇanā samattā.

5. Rahosaññakattheraapadānavaṇṇanā

Himavantassāvidūretiādikaṃ āyasmato rahosaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto ekasmiṃ buddhasuññakāle majjhimadese brāhmaṇakule nibbatto vuddhimanvāya sakasippesu nipphattiṃ patvā tattha sāraṃ apassanto kevalaṃ udaraṃ pūretvā kodhamadamānādayo akusaleyeva disvā gharāvāsaṃ pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā anekatāpasasataparivāro vasabhapabbatasamīpe assamaṃ māpetvā tīṇi vassasahassāni himavanteyeva vasamāno ‘‘ahaṃ ettakānaṃ sissānaṃ ācariyoti sammato garuṭṭhāniyo garukātabbo vandanīyo, ācariyo me natthī’’ti domanassappatto te sabbe sisse sannipātetvā buddhānaṃ abhāve nibbānādhigamābhāvaṃ pakāsetvā sayaṃ ekako raho vivekaṭṭhāneva nisinno buddhassa sammukhā nisinno viya buddhasaññaṃ manasi karitvā buddhārammaṇaṃ pītiṃ uppādetvā sālāyaṃ pallaṅkaṃ ābhujitvā nisinno kālaṃ katvā brahmaloke nibbatti.

34. So tattha jhānasukhena ciraṃ vasitvā imasmiṃ buddhuppāde kulagehe nibbatto kāmesu anallīno sattavassiko pabbajitvā khuraggeyeva arahattaṃ patvā chaḷabhiñño hutvā pubbenivāsañāṇena attano pubbakammaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Vasabho nāma pabbatoti himavantapabbataṃ vinā sesapabbatānaṃ uccatarabhāvena seṭṭhatarabhāvena vasabhoti saṅkhaṃ gato pabbatoti attho. Sesaṃ sabbattha uttānatthamevāti.

Rahosaññakattheraapadānavaṇṇanā samattā.

6. Campakapupphiyattheraapadānavaṇṇanā

Kaṇikāraṃva jotantantiādikaṃ āyasmato campakapupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vessabhussa bhagavato kāle brāhmaṇakule nibbatto vuddhippatto sakasippesu nipphattiṃ patvā tattha sāraṃ apassanto gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā vanantare vasanto vessabhuṃ bhagavantaṃ uddissa sissehi ānītehi campakapupphehi pūjesi. Bhagavā anumodanaṃ akāsi. So teneva kusalena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ pāpuṇitvā pubbavāsanābalena gharāvāse anallīno pabbajitvā nacirasseva arahā ahosi.

41. So aparabhāge attano pubbapuññakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento kaṇikāraṃva jotantantiādimāha. Tattha kaṇikāranti sakalapattapalāsāni paribhajja pātetvā pupphagahaṇasamaye kaṇṇikābaddho hutvā pupphamakuḷānaṃ gahaṇato kaṇṇikākārena pakatoti kaṇikāro, ‘‘kaṇṇikāro’’ti vattabbe niruttinayena ekassa pubba ṇa-kārassa lopaṃ katvā ‘‘kaṇikāra’’nti vuttanti daṭṭhabbaṃ. Taṃ pupphitaṃ kaṇikārarukkhaṃ iva jotantaṃ buddhaṃ addasanti attho. Sesaṃ uttānatthamevāti.

Campakapupphiyattheraapadānavaṇṇanā samattā.

7. Atthasandassakattheraapadānavaṇṇanā

Visālamāḷe āsīnotiādikaṃ āyasmato atthasandassakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu attabhāvesu katapuññūpacayo padumuttarassa bhagavato kāle brāhmaṇakule nibbatto vuddhimanvāya sakasippesu nipphattiṃ patto tattha sāraṃ apassanto gehaṃ pahāya himavantaṃ gantvā ramaṇīye ṭhāne paṇṇasālaṃ katvā paṭivasati, tadā sattānukampāya himavantamāgataṃ padumuttarabhagavantaṃ disvā pasannamānaso pañcaṅgasamannāgato vanditvā thutivacanehi thomesi. So tena puññena yāvatāyukaṃ katvā kālaṅkatvā brahmalokūpago ahosi. So aparabhāge imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā arahattaṃ pāpuṇi.

47. So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento visālamāḷe āsīnotiādimāha. Tattha visālamāḷeti visālaṃ patthaṭaṃ vitthiṇṇaṃ mahantaṃ māḷaṃ visālamāḷaṃ, tasmiṃ visālamāḷe āsīno nisinno ahaṃ lokanāyakaṃ addasanti sambandho. Tesaṃ suviññeyyamevāti.

Atthasandassakattheraapadānavaṇṇanā samattā.

8. Ekapasādaniyattheraapadānavaṇṇanā

Nārado iti me nāmantiādikaṃ āyasmato ekapasādaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu katakusalo atthadassissa bhagavato kāle brāhmaṇakule nibbatto kesavoti pākaṭo hutvā viññutaṃ patvā gharāvāsaṃ pahāya pabbajitvā vasanto ekadivasaṃ satthu dhammadesanaṃ sutvā pasannamānaso añjaliṃ paggayha ativiya pītisomanassajāto pakkāmi. So yāvatāyukaṃ ṭhatvā teneva somanassena kālaṃ katvā devesu nibbatto tattha dibbasampattiṃ anubhavitvā manussesu uppanno tattha sampattiyo anubhavitvā imasmiṃ buddhuppāde aññatarasmiṃ kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.

55. So aparabhāge attano katakusalakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nārado iti me nāmantiādimāha. Tattha nāradoti jātivasena suddhasarīrattā natthi rajo dhūli malaṃ etassāti nārado, ja-kārassa da-kāraṃ katvā nāradoti kuladattikaṃ nāmaṃ. Kesavoti kisavacchagotte jātattā kesavo nāradakesavo iti maṃ janā vidū jānantīti attho. Sesaṃ pākaṭamevāti.

Ekapasādaniyattheraapadānavaṇṇanā samattā.

9. Sālapupphadāyakattheraapadānavaṇṇanā

Migarājā tadā āsintiādikaṃ āyasmato sālapupphadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave katakusalasañcayo kenaci kammacchiddena himavante sīhayoniyaṃ nibbatto anekasīhaparivāro vihāsi. Tadā sikhī bhagavā tassānukampāya himavantaṃ agamāsi. Sīho taṃ upagataṃ disvā pasannamānaso sākhābhaṅgena sakaṇṇikasālapupphaṃ gahetvā pūjesi. Bhagavā tassa anumodanaṃ akāsi.

60. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patvā satthari pasanno pabbajitvā arahattaṃ patto attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento migarājā tadā āsintiādimāha. Tattha maraṇaṃ gacchantīti migā, atha vā ghāsaṃ magganti gavesantīti migā, migānaṃ rājā migarājā. Sakalacatuppadānaṃ rājabhāve satipi gāthābandhasukhatthaṃ mige ādiṃ katvā migarājāti vuttaṃ. Yadā bhagavantaṃ disvā sapupphaṃ sālasākhaṃ bhañjitvā pūjesiṃ, tadā ahaṃ migarājā ahosinti attho.

62. Sakosaṃ pupphamāharinti sakaṇṇikaṃ sālapupphaṃ āhariṃ pūjesinti attho. Sesaṃ uttānatthamevāti.

Sālapupphadāyakattheraapadānavaṇṇanā samattā.

10. Piyālaphaladāyakattheraapadānavaṇṇanā

Parodhako tadā āsintiādikaṃ āyasmato piyālaphaladāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle nesādakule nibbatto himavante ekasmiṃ pabbhāre mige vadhitvā jīvikaṃ kappetvā vasati. Tasmiṃ kāle tattha gataṃ sikhiṃ bhagavantaṃ disvā pasannamānaso sāyaṃ pātaṃ namassamāno kañci deyyadhammaṃ apassanto madhurāni piyālaphalāni uccinitvā adāsi. Bhagavā tāni paribhuñji. So nesādo buddhārammaṇāya pītiyā nirantaraṃ phuṭṭhasarīro pāpakamme virattacitto mūlaphalāhāro nacirasseva kālaṃ katvā devaloke nibbatti.

66. So tattha dibbasampattiyo anubhavitvā manussesu ca anekavidhasampattiyo anubhavitvā imasmiṃ buddhuppāde gahapatikule nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā tattha anabhirato gehaṃ pahāya satthu santike pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ patto attano kataphaladānakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento parodhako tadā āsintiādimāha. Tattha yadā ahaṃ piyālaphalaṃ datvā cittaṃ pasādesiṃ, tadā ahaṃ parodhako āsinti sambandho. Parodhakoti parasattarodhako vihesako. ‘‘Pararodhako’’ti vattabbe pubbassa ra-kārassa lopaṃ katvā ‘‘parodhako’’ti vuttaṃ.

69. Paricāriṃ vināyakanti taṃ nibbānapāpakaṃ satthāraṃ, ‘‘bhante, imaṃ phalaṃ paribhuñjathā’’ti pavāriṃ nimantesiṃ ārādhesinti attho. Sesaṃ suviññeyyamevāti.

Piyālaphaladāyakattheraapadānavaṇṇanā samattā.

Cuddasamavaggavaṇṇanā samattā.

15. Chattavaggo

1. Atichattiyattheraapadānavaṇṇanā

Parinibbute bhagavatītiādikaṃ āyasmato atichattiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto dharamānassa bhagavato adiṭṭhattā parinibbutakāle ‘‘aho mama parihānī’’ti cintetvā ‘‘mama jātiṃ saphalaṃ karissāmī’’ti katasanniṭṭhāno chattādhichattaṃ kāretvā tassa bhagavato sarīradhātuṃ nihitadhātugabbhaṃ pūjesi. Aparabhāge pupphacchattaṃ kāretvā tameva dhātugabbhaṃ pūjesi. So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde gahapatikule nibbatto viññutaṃ patto satthari pasanno pabbajitvā kammaṭṭhānaṃ gahetvā vāyamanto nacirasseva arahattaṃ pāpuṇi.

1. So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento parinibbute bhagavatītiādimāha. Tattha chattātichattanti chādiyati saṃvariyati ātapādinti chattaṃ, chattassa atichattaṃ chattassa upari katachattaṃ chattātichattaṃ, chattassa uparūpari chattanti attho. Thūpamhi abhiropayinti thūpiyati rāsikarīyatīti thūpo, atha vā thūpati thirabhāvena vuddhiṃ virūḷhiṃ vepullaṃ āpajjamāno patiṭṭhātīti thūpo, tasmiṃ thūpamhi mayā kāritaṃ chattaṃ uparūpari ṭhapanavasena abhi visesena āropayiṃ pūjesinti attho.

2. Pupphacchadanaṃ katvānāti vikasitehi sugandhehi anekehi phupphehi chadanaṃ chattupari vitānaṃ katvā pūjesinti attho. Sesaṃ sabbattha uttānatthamevāti.

Atichattiyattheraapadānavaṇṇanā samattā.

2. Thambhāropakattheraapadānavaṇṇanā

Nibbute lokanāthamhītiādikaṃ āyasmato thambhāropakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto dhammadassissa bhagavato kāle kulagehe nibbatto saddho pasanno parinibbute bhagavati tassa bhagavato dhātugabbhamāḷake thambhaṃ nikhanitvā dhajaṃ āropesi. Bahūni jātisumanapupphāni ganthitvā nisseṇiyā ārohitvā pūjesi.

5. So yāvatāyukaṃ ṭhatvā kālaṃ katvā devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā sabbattha pūjito imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto daharakālato pabhuti pūjanīyo sāsane baddhasaddho pabbajitvā saha paṭisambhidāhi arahattaṃ patto attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha nibbute lokanāthamhīti sakalalokassa nāthe padhānabhūte paṭisaraṇe ca satthari khandhaparinibbānena nibbute nibbutadīpasikhā viya adassanaṃ gateti attho. Dhammadassīnarāsabheti catusaccadhammaṃ passatīti dhammadassī, atha vā satipaṭṭhānādike sattatiṃsabodhipakkhiyadhamme dassanasīlo passanasīloti dhammadassī, narānaṃ āsabho pavaro uttamoti narāsabho, dhammadassī ca so narāsabho ceti dhammadassīnarāsabho, tasmiṃ dhammadassīnarāsabhe. Āropesiṃ dhajaṃ thambhanti cetiyamāḷake thambhaṃ nikhanitvā tattha dhajaṃ āropesiṃ bandhitvā ṭhapesinti attho.

6. Nisseṇiṃ māpayitvānāti nissāya taṃ iṇanti gacchanti ārohanti uparīti nisseṇi, taṃ nisseṇiṃ māpayitvā kāretvā bandhitvā thūpaseṭṭhaṃ samāruhinti sambandho. Jātipupphaṃ gahetvānāti jāyamānameva janānaṃ sundaraṃ manaṃ karotīti jātisumanaṃ, jātisumanameva pupphaṃ ‘‘jātisumanapuppha’’nti vattabbe gāthābandhasukhatthaṃ sumanasaddassa lopaṃ katvā ‘‘jātipuppha’’nti vuttaṃ, taṃ jātisumanapupphaṃ gahetvā ganthitvā thūpamhi āropayiṃ, āropetvā pūjesinti attho. Sesaṃ suviññeyyamevāti.

Thambhāropakattheraapadānavaṇṇanā samattā.

3. Vedikārakattheraapadānavaṇṇanā

Nibbute lokanāthamhītiādikaṃ āyasmato vedikārakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto piyadassissa bhagavato kāle vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patvā gharāvāsaṃ saṇṭhapetvā nibbute satthari pasanno tassa cetiye valayaṃ kāresi, sattahi ratanehi paripūretvā mahāpūjaṃ kāresi. So tena puññena devamanussesu saṃsaranto anekesu jātisatasahassesu pūjanīyo mahaddhano mahābhogo ubhayasukhaṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vibhavasampanno pabbajitvā vāyamanto nacirasseva arahā ahosi.

10. So ekadivasaṃ attano pubbe katakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Taṃ heṭṭhā vuttatthameva. Piyadassīnaruttameti piyaṃ somanassākāraṃ dassanaṃ yassa so piyadassī, ārohapariṇāhadvattiṃsamahāpurisalakkhaṇaasītānubyañjanabyāmappabhāmaṇḍalehi sādhu mahājanappasādaṃ janayanākāradassanoti attho. Narānaṃ uttamoti naruttamo, piyadassī ca so naruttamo ceti piyadassīnaruttamo, tasmiṃ piyadassīnaruttame nibbute dhātugabbhamhi muttavediṃ ahaṃ akāsinti sambandho. Pupphādhāratthāya pariyosāne vedikāvalayaṃ akāsinti attho.

11. Maṇīhi parivāretvāti maṇati jotati pabhāsatīti maṇi, atha vā janānaṃ manaṃ pūrento somanassaṃ karonto ito gato pavattoti maṇi, jātiraṅgamaṇiveḷuriyamaṇiādīhi anekehi maṇīhi katavedikāvalayaṃ parivāretvā uttamaṃ mahāpūjaṃ akāsinti attho. Sesaṃ uttānatthamevāti.

Vedikārakattheraapadānavaṇṇanā samattā.

4. Saparivāriyattheraapadānavaṇṇanā

Padumuttaro nāma jinotiādikaṃ āyasmato saparivāriyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto mahaddhano mahābhogo ahosi. Atha padumuttare bhagavati parinibbute mahājano tassa dhātuṃ nidahitvā mahantaṃ cetiyaṃ kāretvā pūjesi. Tasmiṃ kāle ayaṃ upāsako tassupari candanasārena cetiyagharaṃ karitvā mahāpūjaṃ akāsi. So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya kusalaṃ katvā saddhāya sāsane pabbajitvā nacirasseva arahā ahosi.

15-8. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Tattha omattanti lāmakabhāvaṃ nīcabhāvaṃ dukkhitabhāvaṃ vā na passāmi na jānāmi, na diṭṭhapubbo mayā nīcabhāvoti attho. Sesaṃ pākaṭamevāti.

Saparivāriyattheraapadānavaṇṇanā samattā.

5. Umāpupphiyattheraapadānavaṇṇanā

Nibbute lokamahitetiādikaṃ āyasmato umāpupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā vasanto nibbutassa bhagavato cetiyamahe vattamāne indanīlamaṇivaṇṇaṃ umāpupphaṃ gahetvā pūjesi. So tena puññena sugatīsuyeva saṃsaranto dibbamānusasampattiyo anubhavitvā uppannuppannabhave bahulaṃ nīlavaṇṇo jātisampanno vibhavasampanno ahosi. So imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto viññutaṃ patvā saddhājāto pabbajito nacirasseva arahattaṃ pāpuṇi.

21. So pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nibbute lokamahitetiādi vuttaṃ. Tattha lokamahiteti lokehi mahito pūjitoti lokamahito, tasmiṃ lokamahite siddhatthamhi bhagavati parinibbuteti sambandho. Āhutīnaṃpaṭiggaheti āhutino vuccanti pūjāsakkārā, tesaṃ āhutīnaṃ paṭiggahetuṃ arahatīti āhutīnaṃpaṭiggaho, aluttakitantasamāso, tasmiṃ āhutīnaṃpaṭiggahe bhagavati parinibbuteti attho.

22. Umāpupphanti uddhamuddhaṃ nīlapabhaṃ muñcamānaṃ pupphati vikasatīti umāpupphaṃ, taṃ umāpupphaṃ gahetvā cetiye pūjaṃ akāsinti attho. Sesaṃ uttānatthamevāti.

Umāpupphiyattheraapadānavaṇṇanā samattā.

6. Anulepadāyakattheraapadānavaṇṇanā

Anomadassīmuninotiādikaṃ āyasmato anulepadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāle kulagehe nibbatto mahaddhano mahābhogo tassa bhagavato bodhirukkhassa vedikāvalayaṃ kāretvā sudhākammañca kāretvā vālukasantharaṇaṃ daddaḷhamānaṃ rajatavimānamiva kāresi. So tena puññena sukhappatto uppannuppannabhave rajatavimānarajatageharajatapāsādesu sukhamanubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patvā satthari pasanno pabbajitvā vipassanamanuyutto nacirasseva arahā ahosi.

26. So aparabhāge ‘‘kiṃ nu kho kusalaṃ katvā mayā ayaṃ viseso adhigato’’ti pubbenivāsānussatiñāṇena paṭipāṭiyā anussaritvā pubbe katakusalaṃ jānitvā somanassajāto pubbacaritāpadānaṃ pakāsento anomadassīmuninotiādimāha. Tattha anomaṃ alāmakaṃ dassanaṃ dassanīyaṃ sarīraṃ yassa so anomadassī, dvattiṃsamahāpurisalakkhaṇaasītānubyañjanabyāmappabhāsamujjalavirājitasarīrattā sundaradassanoti attho. Sudhāya piṇḍaṃ datvānāti bodhighare vedikāvalayaṃ kāretvā sakale bodhighare sudhālepanaṃ katvāti attho. Pāṇikammaṃ akāsahanti sārakaṭṭhena phalakapāṇiyo katvā tāhi pāṇīhi maṭṭhakammaṃ akāsinti attho. Sesaṃ suviññeyyamevāti.

Anulepadāyakattheraapadānavaṇṇanā samattā.

7. Maggadāyakattheraapadānavaṇṇanā

Uttaritvāna nadikantiādikaṃ āyasmato maggadāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro anekesu bhavesu nibbānādhigamatthāya puññāni upacinanto siddhatthassa bhagavato kāle lokasammate kule nibbatto vuddhimanvāya gharāvāsaṃ vasanto ekadivasaṃ bhagavantaṃ ekaṃ nadiṃ uttaritvā vanantaraṃ gacchantaṃ disvā pasannamānaso ‘‘idāni mayā bhagavato maggaṃ samaṃ kātuṃ vaṭṭatī’’ti cintetvā kudālañca piṭakañca ādāya bhagavato gamanamaggaṃ samaṃ katvā vālukaṃ okiritvā bhagavato pāde vanditvā, ‘‘bhante, iminā maggālaṅkārakaraṇena nibbattanibbattaṭṭhāne pūjanīyo bhaveyyaṃ, nibbānañca pāpuṇeyya’’nti patthanaṃ akāsi. Bhagavā ‘‘yathādhippāyaṃ samijjhatū’’ti anumodanaṃ vatvā pakkāmi.

32-3. So tena puññena devamanussesu saṃsaranto sabbattha pūjito ahosi. Imasmiṃ pana buddhuppāde pākaṭe ekasmiṃ kule nibbatto satthari pasanno pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ patvā attano pubbakammaṃ paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ pakāsento uttaritvāna nadikantiādimāha. Tattha nadati saddaṃ karoti gacchatīti nadī, nadīyeva nadikā, taṃ nadikaṃ uttaritvā atikkamitvāti attho. Kudālapiṭakamādāyāti ku vuccati pathavī, taṃ vidālane padālane chindane alanti kudālaṃ, piṭakaṃ vuccati paṃsuvālikādivāhakaṃ, tālapaṇṇavettalatādīhi katabhājanaṃ, kudālañca piṭakañca kudālapiṭakaṃ, taṃ ādāya gahetvāti attho. Sesaṃ uttānatthamevāti.

Maggadāyakattheraapadānavaṇṇanā samattā.

8. Phalakadāyakattheraapadānavaṇṇanā

Yānakāro pure āsintiādikaṃ āyasmato phalakadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu attabhāvesu katapuññasambhāro siddhatthassa bhagavato kāle vaḍḍhakikule nibbatto ratanattaye pasanno candanena ālambanaphalakaṃ katvā bhagavato adāsi. Bhagavā tassānumodanaṃ akāsi.

37. So tena puññena devamanussesu saṃsaranto sabbattha kāle cittasukhapīṇito ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā sañjātappasādo pabbajitvā vāyamanto nacirasseva saha paṭisambhidāhi arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento yānakāro pure āsintiādimāha. Tattha yānakāroti yanti etena icchiticchitaṭṭhānanti yānaṃ, taṃ karotīti yānakāro, pure buddhadassanasamaye ahaṃ yānakāro āsiṃ ahosinti attho. Candanaṃ phalakaṃ katvāti candati pariḷāhaṃ vūpasametīti candanaṃ. Atha vā candanti sugandhavāsanatthaṃ sarīraṃ vilimpanti etenāti candanaṃ, taṃ ālambanaphalakaṃ katvā. Lokabandhunoti sakalalokassa bandhu ñātibhūtoti lokabandhu, tassa lokabandhuno satthussa adāsinti attho. Sesaṃ suviññeyyamevāti.

Phalakadāyakattheraapadānavaṇṇanā samattā.

9. Vaṭaṃsakiyattheraapadānavaṇṇanā

Sumedho nāma nāmenātiādikaṃ āyasmato vaṭaṃsakiyattherassa apadānaṃ. Ayampi purimamunindesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā tattha ādīnavaṃ disvā gehaṃ pahāya tāpasapabbajjaṃ pabbajitvā mahāvane vihāsi. Tasmiṃ samaye sumedho bhagavā vivekakāmatāya taṃ vanaṃ sampāpuṇi. Atha so tāpaso bhagavantaṃ disvā pasannamānaso vikasitaṃ saḷalapupphaṃ gahetvā vaṭaṃsakākārena ganthetvā bhagavato pādamūle ṭhapetvā pūjesi. Bhagavā tassa cittappasādatthāya anumodanamakāsi. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne kule jāto vuddhimanvāya saddho pasanno pabbajitvā nacirasseva arahā ahosi.

43. So aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sumedho nāma nāmenātiādi vuttaṃ. Vivekamanubrūhantoti janākiṇṇataṃ pahāya janavivekaṃ cittavivekañca anubrūhanto vaḍḍhento bahulīkaronto mahāvanaṃ ajjhogāhi pāvisīti attho. Sesaṃ uttānatthamevāti.

Vaṭaṃsakiyattheraapadānavaṇṇanā samattā.

10. Pallaṅkadāyakattheraapadānavaṇṇanā

Sumedhassa bhagavatotiādikaṃ āyasmato pallaṅkadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu bhavesu nibbānādhigamatthāya katapuññūpacayo sumedhassa bhagavato kāle gahapatikule nibbatto vuddhimanvāya mahābhogasampanno satthari pasīditvā dhammaṃ sutvā tassa satthuno sattaratanamayaṃ pallaṅkaṃ kāretvā mahantaṃ pūjaṃ akāsi. So tena puññena devamanussesu saṃsaranto sabbattha pūjito ahosi. So anukkamena imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā satthu dhammadesanaṃ sutvā pasanno pabbajitvā nacirasseva arahattaṃ patvā pubbe katapuññanāmena pallaṅkadāyakattheroti pākaṭo ahosi. Heṭṭhā viya uparipi pubbe katapuññanāmena therānaṃ nāmāni evameva veditabbāni.

47. So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sumedhassa bhagavatotiādimāha. Pallaṅko hi mayā dinnoti pallaṅkaṃ ūrubaddhāsanaṃ katvā yattha upavīsanti nisīdanti, so pallaṅkoti vuccati, so pallaṅko sattaratanamayo mayā dinno pūjitoti attho. Sauttarasapacchadoti saha uttaracchadena saha pacchadena sauttarasapacchado, uparivitānaṃ bandhitvā āsanaṃ uttamavatthehi acchādetvāti attho. Sesaṃ pākaṭamevāti.

Pallaṅkadāyakattheraapadānavaṇṇanā samattā.

Pannarasamavaggavaṇṇanā samattā.

16. Bandhujīvakavaggo

1. Bandhujīvakattheraapadānavaṇṇanā

Candaṃva vimalaṃ suddhantiādikaṃ āyasmato bandhujīvakattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā vasanto sikhissa bhagavato rūpakāyasampattiṃ disvā pasannamānaso bandhujīvakapupphāni gahetvā bhagavato pādamūle pūjesi. Bhagavā tassa cittappasādavaḍḍhanatthāya anumodanamakāsi. So yāvatāyutaṃ ṭhatvā teneva puññena devaloke nibbatto cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imassa amhākaṃ sammāsambuddhassa uppannakāle gahapatikule nibbatto rūpaggayasaggappatto satthu dhammadesanaṃ sutvā saddhājāto gehaṃ pahāya pabbajito arahattaṃ pāpuṇi.

1. So pubbenivāsañāṇena pubbe katakusalakammaṃ anussaritvā somanassajāto pubbacaritāpadānaṃ pakāsento candaṃva vimalaṃ suddhantiādimāha. Tattha candaṃva vimalaṃ suddhanti abbhā, mahikā, dhumo, rajo, rāhūti imehi upakkilesamalehi vimuttaṃ candaṃ iva diyaḍḍhasahassupakkilesamalānaṃ pahīnattā vimalaṃ nikkilesattā suddhaṃ pasannaṃ sikhiṃ sambuddhanti sambandho. Kilesakaddamānaṃ abhāvena anāvilaṃ. Nandībhavasaṅkhātāya balavasnehāya parisamantato khīṇattā nandībhavaparikkhīṇaṃ. Tiṇṇaṃ loketi lokattayato tiṇṇaṃ uttiṇṇaṃ atikkantaṃ. Visattikanti visattikaṃ vuccati taṇhā, nittaṇhanti attho.

2. Nibbāpayantaṃ janatanti dhammavassaṃ vassanto janataṃ janasamūhaṃ kilesapariḷāhābhāvena nibbāpayantaṃ vūpasamentaṃ. Sayaṃ saṃsārato tiṇṇaṃ, sabbasatte saṃsārato tārayantaṃ atikkamentaṃ catunnaṃ saccānaṃ munanato jānanato muniṃ sikhiṃ sambuddhanti sambandho. Vanasmiṃ jhāyamānanti ārammaṇūpanijjhānalakkhaṇūpanijjhānehi jhāyantaṃ cintentaṃ cittena bhāventaṃ vanamajjheti attho. Ekaggaṃ ekaggacittaṃ susamāhitaṃ suṭṭhu ārammaṇe āhitaṃ ṭhapitacittaṃ sikhiṃ muniṃ disvāti sambandho.

3. Bandhujīvakapupphānīti bandhūnaṃ ñātīnaṃ jīvakaṃ jīvitanissayaṃ hadayamaṃsalohitaṃ bandhujīvakaṃ hadayamaṃsalohitasamānavaṇṇaṃ pupphaṃ bandhujīvakapupphaṃ gahetvā sikhino lokabandhuno pūjesinti attho. Sesaṃ uttānatthamevāti.

Bandhujīvakattheraapadānavaṇṇanā samattā.

2. Tambapupphiyattheraapadānavaṇṇanā

Parakammāyane yuttotiādikaṃ āyasmato tambapupphiyattherassa apadānaṃ. Ayampi āyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto piyadassissa bhagavato kāle kenaci pure katena akusalakammena duggatakule nibbatto vuddhippatto paresaṃ kammaṃ katvā bhatiyā jīvikaṃ kappesi. So evaṃ dukkhena vasanto paresaṃ aparādhaṃ katvā maraṇabhayena palāyitvā vanaṃ pāvisi. Tattha gataṭṭhāne pāṭalibodhiṃ disvā vanditvā sammajjitvā ekasmiṃ rukkhe tambavaṇṇaṃ pupphaṃ disvā taṃ sabbaṃ kaṇṇike ocinitvā bodhipūjaṃ akāsi. Tattha cittaṃ pasādetvā vanditvā pallaṅkamābhujitvā nisīdi. Tasmiṃ khaṇe te manussā padānupadikaṃ anubandhitvā tattha agamaṃsu. So te disvā bodhiṃ āvajjentova palāyitvā bhayānake gīriduggapapāte patitvā mari.

7. So bodhipūjāya anussaritattā teneva pītisomanassena tāvatiṃsādīsu upapanno cha kāmāvacarasampattiṃ anubhavitvā manussesu ca cakkavattiādisampattiṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne kule nibbatto vuddhippatto satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento parakammāyane yuttotiādimāha. Tattha paresaṃ kammāni parakammāni, parakammānaṃ āyane karaṇe vāhane dhāraṇe yutto yojito ahosinti attho. Sesaṃ pākaṭamevāti.

Tambapupphiyattheraapadānavaṇṇanā samattā.

3. Vīthisammajjakattheraapadānavaṇṇanā

Udentaṃ sataraṃsiṃ vātiādikaṃ āyasmato vīthisammajjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu jātisatesu katapuññasañcayo sikhissa bhagavato kāle kulagehe nibbatto gharāvāsaṃ vasanto nagaravāsīhi saddhiṃ vīthiṃ sajjetvā nīyamānaṃ bhagavantaṃ disvā pasannamānaso vīthiṃ samaṃ katvā dhajaṃ tattha ussāpesi.

15. So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā paṭiladdhasaddho bahumānahadayo pabbajitvā laddhūpasampado nacirasseva arahā hutvā attano pubbakammaṃ anussaranto paccakkhato jānitvā pubbacaritāpadānaṃ pakāsento udentaṃ sataraṃsiṃ vātiādimāha. Tattha udentaṃ uggacchantaṃ sataraṃsiṃ satapabhaṃ. Sataraṃsīti desanāsīsamattaṃ, anekasatasahassapabhaṃ sūriyaṃ ivāti attho. Pītaraṃsiṃva bhāṇumanti pītaraṃsiṃ saṃkucitapabhaṃ bhāṇumaṃ pabhāvantaṃ candamaṇḍalaṃ iva sambuddhaṃ disvāti attho. Sesaṃ suviññeyyamevāti.

Vīthisammajjakattheraapadānavaṇṇanā samattā.

4. Kakkārupupphapūjakattheraapadānavaṇṇanā

Devaputto ahaṃ santotiādikaṃ āyasmato kakkārupupphapūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave katapuññasañcayo sikhissa bhagavato kāle bhummaṭṭhakadevaputto hutvā nibbatto sikhiṃ sammāsambuddhaṃ disvā dibbakakkārupupphaṃ gahetvā pūjesi.

21. So tena puññena devamanussesu saṃsaranto ekatiṃsakappabbhantare ubhayasukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya satthari pasanno pabbajitvā nacirasseva arahā hutvā attano pubbakammaṃ paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ pakāsento devaputto ahaṃ santotiādimāha. Tattha dibbanti kīḷanti pañcahi dibbehi kāmaguṇehīti devā, devānaṃ putto, devo eva vā putto devaputto, ahaṃ devaputto santo vijjamāno dibbaṃ kakkārupupphaṃ paggayha pakārena, gahetvā sikhissa bhagavato abhiropayiṃ pūjesinti attho. Sesaṃ uttānatthamevāti.

Kakkārupupphapūjakattheraapadānavaṇṇanā samattā.

5. Mandāravapupphapūjakattheraapadānavaṇṇanā

Devaputto ahaṃ santotiādikaṃ āyasmato mandāravapupphapūjakattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle bhummaṭṭhakadevaputto hutvā nibbatto sikhiṃ bhagavantaṃ disvā pasannamānaso dibbamandāravapupphehi pūjesi.

25. So tena puññenātiādikaṃ sabbaṃ anantarattherassa apadānavaṇṇanāya vuttanayeneva veditabbanti.

Mandāravapupphapūjakattheraapadānavaṇṇanā samattā.

6. Kadambapupphiyattheraapadānavaṇṇanā

Himavantassāvidūretiādikaṃ āyasmato kadambapupphiyattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sammāsambuddhasuññe loke ekasmiṃ kule nibbatto vuddhimanvāya gharāvāsaṃ vasanto tattha ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantasamīpe kukkuṭe nāma pabbate assamaṃ katvā vihāsi. So tattha satta paccekabuddhe disvā pasannamānaso pupphitaṃ kadambapupphaṃ ocinitvā te paccekabuddhe pūjesi. Tepi ‘‘icchitaṃ patthita’’ntiādinā anumodanaṃ akaṃsu.

30. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā hutvā pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Taṃ vuttatthameva. Kukkuṭo nāma pabbatoti tassa ubhosu passesu kukkuṭacūḷākārena pabbatakūṭānaṃ vijjamānattā kukkuṭoti saṅkhaṃ gato. Pakārena tiro hutvā patiṭṭhahatīti pabbato. Tamhi pabbatapādamhīti tasmiṃ pabbatasamīpe. Satta buddhā vasantīti satta paccekabuddhā tasmiṃ kukkuṭapabbatapāde paṇṇasālāyaṃ vasantīti attho.

31. Dīparājaṃva uggatanti dīpānaṃ rājā dīparājā, sabbesaṃ dīpānaṃ jalamānānaṃ tārakānaṃ rājā candoti attho. Atha vā sabbesu jambudīpapubbavidehaaparagoyānauttarakurusaṅkhātesu catūsu dīpesu dvisahassaparittadīpesu ca rājā ālokapharaṇato cando dīparājāti vuccati, taṃ nabhe uggataṃ candaṃ iva pupphitaṃ phullitaṃ kadambarukkhaṃ disvā tato pupphaṃ ocinitvā ubhohi hatthehi paggayha pakārena gahetvā satta paccekabuddhe samokiriṃ suṭṭhu okiriṃ, ādarena pūjesinti attho. Sesaṃ uttānatthamevāti.

Kadambapupphiyattheraapadānavaṇṇanā samattā.

7. Tiṇasūlakattheraapadānavaṇṇanā

Himavantassāvidūretiādikaṃ āyasmato tiṇasūlakattherassa apadānaṃ. Ayampi thero purimajinavaresu katapuññasambhāro uppannuppannabhave kusalāni upacinanto sikhissa bhagavato kāle kulagehe nibbatto gharāvāsaṃ saṇṭhapetvā tattha dosaṃ disvā taṃ pahāya tāpasapabbajjaṃ pabbajitvā vasanto himavantasamīpe bhūtagaṇe nāma pabbate vasantaṃ ekataṃ vivekamanubrūhantaṃ sikhiṃ sambuddhaṃ disvā pasannamānaso tiṇasūlapupphaṃ gahetvā pādamūle pūjesi. Buddhopi tassa anumodanaṃ akāsi.

35. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne ekasmiṃ kule nibbatto vuddhimanvāya sāsane pasanno pabbajitvā upanissayasampannattā nacirasseva arahattaṃ pāpuṇitvā pubbakammaṃ saritvā somanassappatto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Bhūtagaṇo nāma pabbatoti bhūtagaṇānaṃ devayakkhasamūhānaṃ āvāsabhūtattā bhavanasadisattā avirūḷhabhāvena pavattattā ca bhūtagaṇo nāma pabbato, tasmiṃ eko adutiyo jino jitamāro buddho vasate dibbabrahmaariyairiyāpathavihārehi viharatīti attho.

36. Ekūnasatasahassaṃ, kappaṃ na vinipātikoti tena tiṇasūlapupphapūjākaraṇaphalena nirantaraṃ ekūnasatasahassakappānaṃ avinipātako caturāpāyavinimutto saggasampattibhavameva upapannoti attho. Sesaṃ suviññeyyamevāti.

Tiṇasūlakattheraapadānavaṇṇanā samattā.

8. Nāgapupphiyattheraapadānavaṇṇanā

Suvaccho nāma nāmenātiādikaṃ āyasmato nāgapupphiyattherassa apadānaṃ. Ayampi thero purimajinanisabhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarabhagavato kāle brāhmaṇakule nibbatto vuddhippatto vedattayādīsu sakasippesu nipphattiṃ patvā tattha sāraṃ adisvā himavantaṃ pavisitvā tāpasapabbajjaṃ pabbajitvā jhānasamāpattisukhena vītināmesi. Tasmiṃ samaye padumuttaro bhagavā tassānukampāya tattha agamāsi. So tāpaso taṃ bhagavantaṃ disvā lakkhaṇasatthesu chekattā bhagavato lakkhaṇarūpasampattiyā pasanno vanditvā añjaliṃ paggayha aṭṭhāsi. Ākāsato anotiṇṇattā pūjāsakkāre akateyeva ākāseneva pakkāmi. Atha so tāpaso sasisso nāgapupphaṃ ocinitvā tena pupphena bhagavato gatadisābhāgamaggaṃ pūjesi.

39. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavanto sabbattha pūjito imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya saddhāsampanno pabbajitvā vattapaṭipattiyā sāsanaṃ sobhayamāno nacirasseva arahā hutvā ‘‘kena nu kho kusalakammena mayā ayaṃ lokuttarasampatti laddhā’’ti atītakammaṃ saranto pubbakammaṃ paccakkhato ñatvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento suvaccho nāma nāmenātiādimāha. Tattha vacchagotte jātattā vaccho, sundaro ca so vaccho ceti suvaccho. Nāmena suvaccho nāma brāhmaṇo mantapāragū vedattayādisakalamantasatthe koṭippattoti attho. Sesaṃ heṭṭhā vuttanayattā uttānatthamevāti.

Nāgapupphiyattheraapadānavaṇṇanā samattā.

9. Punnāgapupphiyattheraapadānavaṇṇanā

Kānanaṃ vanamogayhātiādikaṃ āyasmato punnāgapupphiyattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle nesādakule nibbatto mahāvanaṃ paviṭṭho tattha supupphitapunnāgapupphaṃ disvā hetusampannattā buddhārammaṇapītivasena bhagavantaṃ saritvā taṃ pupphaṃ saha kaṇṇikāhi ocinitvā vālukāhi cetiyaṃ katvā pūjesi.

46. So tena puññena dvenavutikappe nirantaraṃ devamanussasampattiyoyeva anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne kule nibbatto vuddhimanvāya pubbavāsanābalena sāsane pasanno pabbajitvā vāyamanto nacirasseva arahā hutvā pubbe katakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento kānanaṃ vanamogayhātiādimāha. Taṃ sabbaṃ heṭṭhā vuttattā uttānatthamevāti.

Punnāgapupphiyattheraapadānavaṇṇanā samattā.

10. Kumudadāyakattheraapadānavaṇṇanā

Himavantassāvidūretiādikaṃ āyasmato kumudadāyakattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle himavantassa āsanne mahante jātassare kukuttho nāma pakkhī hutvā nibbatto kenaci akusalena pakkhī samānopi pubbe katasambhārena buddhisampanno puññāpuññesu cheko sīlavā pāṇagocarato paṭivirato ahosi. Tasmiṃ samaye padumuttaro bhagavā ākāsenāgantvā tassa samīpe caṅkamati. Atha so sakuṇo bhagavantaṃ disvā pasannacitto kumudapupphaṃ ḍaṃsitvā bhagavato pādamūle pūjesi. Bhagavā tassa somanassuppādanatthaṃ paṭiggahetvā anumodanamakāsi.

51. So tena puññena devamanussesu ubhayasampattisukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ aññatarasmiṃ kule nibbatto vuddhimanvāya mahaddhano mahābhogo ratanattaye pasanno satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā hutvā attano pubbakammaṃ paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Padumuppalasañchannoti ettha satapattehi sampuṇṇo setapadumo ca tīṇi nīlarattasetuppalāni ca padumuppalāni tehi sañchanno gahanībhūto sampuṇṇo mahājātassaro ahūti sambandho. Puṇḍarīkasamotthaṭoti puṇḍarīkehi rattapadumehi otthaṭo sampuṇṇoti attho. Sesaṃ suviññeyyamevāti.

Kumudadāyakattheraapadānavaṇṇanā samattā.

Soḷasamavaggavaṇṇanā samattā.

17. Supāricariyavaggo

1. Supāricariyattheraapadānavaṇṇanā

Padumo nāma nāmenātiādikaṃ āyasmato supāricariyattherassa apadānaṃ. Ayampi purimamunipuṅgavesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle yakkhayoniyaṃ nibbatto himavati yakkhasamāgamaṃ gato bhagavato devayakkhagandhabbanāgānaṃ dhammadesanaṃ sutvā pasannamānaso ubho hatthe ābhujitvā apphoṭesi namassi ca. So tena puññena tato cuto upari devaloke uppanno tattha dibbasukhaṃ anubhavitvā manussesu ca cakkavatiādisampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatto aḍḍho mahaddhano mahābhogo ratanattaye pasanno satthu dhammadesanaṃ sutvā saddhājāto pabbajitvā nacirasseva arahattaṃ pāpuṇi.

1. So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumo nāma nāmenātiādimāha. Tattha padumoti yassa pādanikkhepasamaye pathaviṃ bhinditvā padumaṃ uggantvā pādatalaṃ sampaṭicchati, tena saññāṇena so bhagavā padumoti saṅkhaṃ gato, idha padumuttaro bhagavā adhippeto. So bhagavā pavanā vasanavihārā abhinikkhamma vanamajjhaṃ pavisitvā dhammaṃ desetīti sambandho.

Yakkhānaṃ samayoti devānaṃ samāgamo āsi ahosīti attho. Ajjhāpekkhiṃsu tāvadeti tasmiṃ desanākāle adhiapekkhiṃsu, visesena passanasīlā ahesunti attho. Sesaṃ pākaṭamevāti.

Supāricariyattheraapadānavaṇṇanā samattā.

2. Kaṇaverapupphiyattheraapadānavaṇṇanā

Siddhattho nāma bhagavātiādikaṃ āyasmato kaṇaverapupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro siddhatthassa bhagavato kāle suddakule nibbatto vuddhimanvāya rañño antepurapālako ahosi. Tasmiṃ samaye siddhattho bhagavā bhikkhusaṅghaparivuto rājavīthiṃ paṭipajji. Atha so antepurapālako caramānaṃ bhagavantaṃ disvā pasannamānaso hutvā kaṇaverapupphena bhagavantaṃ pūjetvā namassamāno aṭṭhāsi. So tena puññena sugatisampattiyoyeva anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbattitvā vuddhippatto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā ahosi.

7. So pattaaggaphalo pubbe katakusalaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento siddhattho nāma bhagavātiādimāha. Taṃ sabbaṃ heṭṭhā vuttattā uttānatthamevāti.

Kaṇaverapupphiyattheraapadānavaṇṇanā samattā.

3. Khajjakadāyakattheraapadānavaṇṇanā

Tissassa kho bhagavatotiādikaṃ āyasmato khajjakadāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle suddakule nibbatto bhagavantaṃ disvā pasannamānaso ambajambuādimanekaṃ madhuraphalāphalaṃ nāḷikeraṃ pūvakhajjakañca adāsi. Bhagavā tassa pasādavaḍḍhanatthāya passantasseva paribhuñji. So tena puññena sugatisampattiyoyeva anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā sañjātasaddho pasādabahumāno pabbajitvā vattapaṭipattiyā sāsanaṃ sobhento sīlālaṅkārapaṭimaṇḍito nacirasseva arahattaṃ pāpuṇi.

13. So pubbakammaṃ saranto ‘‘pubbe mayā sukhette kusalaṃ kataṃ sundara’’nti somanassajāto pubbacaritāpadānaṃ pakāsento tissassa kho bhagavatotiādimāha. Tattha tissopi bhavasampattiyo dadamāno jātoti mātāpitūhi katanāmavasena tisso. Atha vā tīhi saraṇagamanehi assāsento ovadanto hetusampannapuggale saggamokkhadvaye patiṭṭhāpento buddho jātoti tisso. Samāpattiguṇādīhi bhagehi yuttoti bhagavā, tassa tissassa bhagavato pubbe ahaṃ phalaṃ adāsinti sambandho. Nāḷikerañca pādāsinti nāḷikākārena pavattaṃ phalaṃ nāḷikeraṃ, tañca phalaṃ adāsinti attho. Khajjakaṃ abhisammatanti khāditabbaṃ khajjakaṃ abhi visesena madhusakkarādīhi sammissaṃ katvā nipphāditaṃ sundaraṃ madhuranti sammataṃ ñātaṃ abhisammataṃ khajjakañca adāsinti attho. Sesaṃ suviññeyyamevāti.

Khajjakadāyakattheraapadānavaṇṇanā samattā.

4. Desapūjakattheraapadānavaṇṇanā

Atthadassī tu bhagavātiādikaṃ āyasmato desapūjakattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya saddho pasanno buddhamāmako dhammamāmako saṅghamāmako ahosi. Tadā atthadassī bhagavā bhikkhusaṅghaparivuto cando viya sūriyo viya ca ākāsena gacchati. So upāsako bhagavato gatadisābhāgaṃ gandhamālādīhi pūjento añjaliṃ paggayha namassamāno aṭṭhāsi.

18. So tena puññena devaloke nibbatto saggasampattiṃ anubhavitvā manussesu ca manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto vuddhippatto upabhogaparibhogasampanno satthu dhammadesanaṃ sutvā pasannamānaso gharāvāse anallīno pabbajitvā vattasampanno nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento atthadassī tu bhagavātiādimāha. Taṃ heṭṭhā vuttatthameva. Anilañjaseti ‘‘maggo pantho patho pajjo, añjasaṃ vaṭumāyana’’nti (cūḷani. pārāyanatthutigāthāniddesa 101) pariyāyassa vuttattā anilassa vātassa añjasaṃ gamanamaggoti anilañjasaṃ, tasmiṃ anilañjase, ākāseti attho. Sesaṃ uttānatthamevāti.

Desapūjakattheraapadānavaṇṇanā samattā.

5. Kaṇikārachattiyattheraapadānavaṇṇanā

Vessabhū nāma sambuddhotiādikaṃ āyasmato kaṇikārachattiyattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vessabhussa bhagavato kāle kulagehe nibbatto viññutaṃ patto saddhāsampanno ahosi. Tasmiṃ samaye vessabhū bhagavā vivekakāmo mahāvanaṃ pavisitvā nisīdi. Atha sopi upāsako kenacideva karaṇīyena tattha gantvā bhagavantaṃ aggikkhandhaṃ viya jalamānaṃ nisinnaṃ disvā pasannamānaso kaṇikārapupphaṃ ocinitvā chattaṃ katvā bhagavato nisinnaṭṭhāne vitānaṃ katvā pūjesi, taṃ bhagavato ānubhāvena sattāhaṃ amilātaṃ hutvā tatheva aṭṭhāsi. Bhagavāpi phalasamāpattiṃ nirodhasamāpattiñca samāpajjitvā vihāsi, so taṃ acchariyaṃ disvā somanassajāto bhagavantaṃ vanditvā añjaliṃ paggayha aṭṭhāsi. Bhagavā samāpattito vuṭṭhahitvā vihārameva agamāsi.

23. So tena puññena devamanussesu sampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya saddhāsampanno satthu dhammadesanaṃ sutvā gharāvāse anallīno pabbajitvā vattapaṭipattiyā jinasāsanaṃ sobhento nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vessabhū nāma sambuddhotiādimāha. Tattha vessabhūti vesse vessajane bhunāti abhibhavatīti vessabhū. Atha vā vesse pañcavidhamāre abhibhunāti ajjhottharatīti vessabhū. Sāmaṃyeva bujjhitā saccānīti sambuddho, nāmena vessabhū nāma sambuddhoti attho. Divāvihārāya munīti dibbati pakāseti taṃ taṃ vatthuṃ pākaṭaṃ karotīti divā. Sūriyuggamanato paṭṭhāya yāva atthaṅgamo, tāva paricchinnakālo, viharaṇaṃ catūhi iriyāpathehi pavattanaṃ vihāro, divāya vihāro divāvihāro, tassa divāvihārāya lokajeṭṭho narāsabho buddhamuni mahāvanaṃ ogāhitvā pavisitvāti attho. Sesaṃ uttānatthamevāti.

Kaṇikārachattiyattheraapadānavaṇṇanā samattā.

6. Sappidāyakattheraapadānavaṇṇanā

Phusso nāmātha bhagavātiādikaṃ āyasmato sappidāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle kulagehe nibbatto ahosi. Tadā bhagavā bhikkhusaṅghaparivuto vīthiyaṃ caramāno tassa upāsakassa gehadvāraṃ sampāpuṇi. Atha so upāsako bhagavantaṃ disvā pasannamānaso vanditvā pattapūraṃ sappitelaṃ adāsi, bhagavā anumodanaṃ katvā pakkāmi. So teneva somanassena yāvatāyukaṃ ṭhatvā tato cuto tena puññena devaloke uppanno tattha dibbasukhaṃ anubhavitvā manussesu ca nibbatto uppannuppannabhave sappitelamadhuphāṇitādimadhurāhārasamaṅgī sukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ ekasmiṃ kule nibbatto vuddhippatto saddho buddhisampanno satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā vattasampanno nacirasseva arahā ahosi.

28. So attano pubbakammaṃ saritvā jātasomanasso pubbacaritāpadānaṃ pakāsento phusso nāmātha bhagavātiādimāha. Tattha phussoti phussanakkhattayogena jātattā mātāpitūhi katanāmadheyyena phusso. Atha vā nibbānaṃ phusi passi sacchi akāsīti phusso. Atha vā samatiṃsapāramitāsattatiṃsabodhipakkhiyadhamme sakale ca tepiṭake pariyattidhamme phusi passi aññāsīti phusso. Bhaggavā bhagyavā yuttotiādipuññakoṭṭhāsasamaṅgitāya bhagavā. Āhutīnaṃ paṭiggahoti āhutino vuccanti pūjāsakkārā, tesaṃ āhutīnaṃ paṭiggahetuṃ arahatīti āhutīnaṃ paṭiggaho. Mahājanaṃ nibbāpento vīro phusso nāma bhagavā vīthiyaṃ atha tadā gacchateti sambandho. Sesaṃ pākaṭamevāti.

Sappidāyakattheraapadānavaṇṇanā samattā.

7. Yūthikāpupphiyattheraapadānavaṇṇanā

Candabhāgānadītīretiādikaṃ āyasmato yūthikāpupphiyattherassa apadānaṃ. Ayampi āyasmā purimamunindesu katādhikāro anekesu ca jātisatesu vivaṭṭūpanissayāni puññāni upacinanto phussasseva bhagavato kāle suddakule nibbatto vuddhippatto candabhāgāya nadiyā tīre kenacideva karaṇīyena anusotaṃ caramāno phussaṃ bhagavantaṃ nhāyitukāmaṃ aggikkhandhaṃ viya jalamānaṃ disvā somanassajāto tattha jātaṃ yūthikāpupphaṃ ocinitvā bhagavantaṃ pūjesi. Bhagavā tassa anumodanamakāsi.

33. So tattha tena puññakoṭṭhāsena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto bhagavato dhammadesanaṃ sutvā pasannamānaso pabbajitvā vattapaṭipattiyā sāsanaṃ sobhento nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadītīretiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Yūthikāpupphiyattheraapadānavaṇṇanā samattā.

8. Dussadāyakattheraapadānavaṇṇanā

Tivarāyaṃ pure rammetiādikaṃ āyasmato dussadāyakattherassa apadānaṃ. Ayampāyasmā purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle rājakule nibbatto vuddhippattakāle yuvarājabhāvaṃ patvā pākaṭo ekaṃ janapadaṃ labhitvā tatrādhipatibhūto sakalajanapadavāsino dānapiyavacanaatthacariyāsamānatthatāsaṅkhātehi catūhi saṅgahavatthūhi saṅgaṇhāti. Tasmiṃ samaye siddhattho bhagavā taṃ janapadaṃ sampāpuṇi. Atha so yuvarājā paṇṇākāraṃ labhitvā tattha sukhumavatthena bhagavantaṃ pūjesi. Bhagavā taṃ vatthaṃ hatthena parāmasitvā ākāsaṃ pakkhandi. Tampi vatthaṃ bhagavantameva anubandhi. Atha so yuvarājā taṃ acchariyaṃ disvā atīva pasanno añjaliṃ paggayha aṭṭhāsi. Bhagavato sampattasampattaṭṭhāne sabbe janā taṃ acchariyaṃ disvā acchariyabbhutacittā añjaliṃ paggayha aṭṭhaṃsu. Bhagavā vihārameva agamāsi. Yuvarājā teneva kusalakammena tato cuto devaloke uppanno tattha dibbasampattiṃ anubhavitvā manussesu cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā ratanattaye pasanno bhagavato dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā vāyamanto nacirasseva arahā ahosi.

38. So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento tivarāyaṃ pure rammetiādimāha. Tattha tivaranāmake nagare ramaṇīye ahaṃ rājaputto hutvā siddhatthaṃ bhagavantaṃ vatthena pūjesinti attho. Sesaṃ suviññeyyamevāti.

Dussadāyakattheraapadānavaṇṇanā samattā.

9. Samādapakattheraapadānavaṇṇanā

Nagare bandhumatiyātiādikaṃ āyasmato samādapakattherassa apadānaṃ. Ayampi thero purimabuddhānaṃ santike katakusalasambhāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā puññāni karonto vasamāno saddho pasanno bahū upāsake sannipātetvā gaṇajeṭṭhako hutvā ‘‘māḷakaṃ karissāmā’’ti te sabbe samādapetvā ekaṃ māḷakaṃ samaṃ kāretvā paṇḍarapulinaṃ okiritvā bhagavato niyyādesi. So tena puññena devaloke uppanno cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto bhagavati pasanno dhammaṃ sutvā pasannamānaso saddhājāto pabbajitvā sīlasampanno vattasampanno nacirasseva arahattaṃ pāpuṇi.

44. So aparabhāge attano katakusalaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento nagare bandhumatiyātiādimāha. Tattha bandhanti ñātigottādivasena ekasambandhā honti sakalanagaravāsinoti bandhū, bandhū etasmiṃ vijjantīti bandhumatī, tassā bandhumatiyā nāma nagare mahāpūgagaṇo upāsakasamūho ahosīti attho. Māḷaṃ kassāma saṅghassāti ettha māti gaṇhāti sampattasampattajanānaṃ cittanti māḷaṃ, atha vā sampattayatigaṇānaṃ cittassa vivekakaraṇe alanti māḷaṃ, māḷameva māḷakaṃ, bhikkhusaṅghassa phāsuvihāratthāya māḷakaṃ karissāmāti attho. Sesaṃ pākaṭamevāti.

Samādapakattheraapadānavaṇṇanā samattā.

10. Pañcaṅguliyattheraapadānavaṇṇanā

Tisso nāmāsi bhagavātiādikaṃ āyasmato pañcaṅguliyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāre tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle ekasmiṃ kule nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā vibhavasampanno saddho pasanno vīthito vihāraṃ paṭipannaṃ bhagavantaṃ disvā jātisumanādianekāni sugandhapupphāni candanādīni ca vilepanāni gāhāpetvā vihāraṃ gato pupphehi bhagavantaṃ pūjetvā vilepanehi bhagavato sarīre pañcaṅgulikaṃ katvā vanditvā pakkāmi.

50. So tena puññena devamanussesu ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule nibbattitvā vuddhimanvāya satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahā hutvā pubbakammaṃ saranto paccakkhato ñatvā ‘‘imaṃ nāma kusalakammaṃ katvā īdisaṃ lokuttarasampattiṃ pattomhī’’ti pubbacaritāpadānaṃ pakāsento tisso nāmāsi bhagavātiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Pañcaṅguliyattheraapadānavaṇṇanā samattā.

Sattarasamavaggavaṇṇanā samattā.

18. Kumudavaggo

1. Kumudamāliyattheraapadānavaṇṇanā

Pabbate himavantamhītiādikaṃ āyasmato kumudamāliyattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle himavantapabbatasamīpe jātassarassa āsanne rakkhaso hutvā nibbatto atthadassiṃ bhagavantaṃ tattha upagataṃ disvā pasannamānaso kumudapupphāni ocinitvā bhagavantaṃ pūjesi. Bhagavā anumodanaṃ katvā pakkāmi.

1. So tena puññena tato cavitvā devalokaṃ upapanno cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto ratanattaye pasanno pabbajitvā vāyamanto brahmacariyapariyosānaṃ arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Tattha tatthajo rakkhaso āsinti tasmiṃ jātassarasamīpe jāto nibbatto rakkhaso pararudhiramaṃsakhādako niddayo ghorarūpo bhayānakasabhāvo mahābalo mahāthāmo kakkhaḷo yakkho āsiṃ ahosinti attho.

Kumudaṃ pupphate tatthāti tasmiṃ mahāsare sūriyaraṃsiyā abhāve sati sāyanhe makuḷitaṃ kuñcitākārena nippabhaṃ avaṇṇaṃ hotīti ‘‘kumuda’’nti laddhanāmaṃ pupphaṃ pupphate vikasatīti attho. Cakkamattāni jāyareti tāni pupphāni rathacakkapamāṇāni hutvā jāyantīti attho. Sesaṃ suviññeyyamevāti.

Kumudamāliyattheraapadānavaṇṇanā samattā.

2. Nisseṇidāyakattheraapadānavaṇṇanā

Koṇḍaññassa bhagavatotiādikaṃ āyasmato nisseṇidāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni puññāni upacinanto koṇḍaññassa bhagavato kāle vaḍḍhakikule nibbatto saddho pasanno bhagavato dhammadesanaṃ sutvā pasannamānaso bhagavato vasanapāsādassārohanatthāya sārakaṭṭhamayaṃ nisseṇiṃ katvā ussāpetvā ṭhapesi. Bhagavā tassa pasādasaṃvaḍḍhanatthāya passantasseva uparipāsādaṃ āruhi. So atīva pasanno teneva pītisomanassena kālaṃ katvā devaloke nibbatto tattha dibbasampattiṃ anubhavitvā manussesu jāyamāno nisseṇidānanissandena uccakule nibbatto manussasukhaṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto satthu dhammadesanaṃ sutvā saddhājāto pabbajito nacirasseva arahā ahosi.

9. So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento koṇḍaññassa bhagavatotiādimāha. Tattha koṇḍaññassāti kucchito hutvā ḍeti pavattatīti koṇḍo, lāmakasatto, koṇḍato aññoti koṇḍañño, alāmako uttamapurisoti attho. Atha vā brāhmaṇagottesu koṇḍaññagotte uppannattā ‘‘koṇḍañño’’ti gottavasena tassa nāmaṃ, tassa koṇḍaññassa. Sesaṃ pākaṭamevāti.

Nisseṇidāyakattheraapadānavaṇṇanā samattā.

3. Rattipupphiyattheraapadānavaṇṇanā

Migaluddo pure āsintiādikaṃ āyasmato rattipupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle nesādakule uppanno migavadhāya araññe vicaramāno tassa kāruññena araññe caramānaṃ vipassiṃ bhagavantaṃ disvā pasannamānaso pupphitaṃ rattikaṃ nāma pupphaṃ kuṭajapupphañca saha vaṇṭena ocinitvā somanassacittena pūjesi. Bhagavā anumodanaṃ katvā pakkāmi.

13. So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto ratanattaye pasanno satthu dhammadesanaṃ sutvā kāmesu ādīnavaṃ disvā pabbajitvā nacirasseva arahattaṃ patto attano pubbakammaṃ saritvā ‘‘nesādabhūtena mayā katakusalaṃ sundara’’nti somanassajāto pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha migānaṃ luddo sāhasiko mārakoti migaluddo, migesu vā luddo lobhīti migaluddo, nesādo āsiṃ pureti attho.

14. Rattikaṃ pupphitaṃ disvāti padumapupphādīni anekāni pupphāni sūriyaraṃsisamphassena divā pupphanti rattiyaṃ makuḷitāni honti. Jātisumanamallikādīni anekāni pupphāni pana rattiyaṃ pupphanti no divā. Tasmā rattiyaṃ pupphanato rattipupphanāmakāni anekāni sugandhapupphāni ca kuṭajapupphāni ca gahetvā pūjesinti attho. Sesaṃ uttānatthamevāti.

Rattipupphiyattheraapadānavaṇṇanā samattā.

4. Udapānadāyakattheraapadānavaṇṇanā

Vipassino bhagavatotiādikaṃ āyasmato udapānadāyakattherassa apadānaṃ. Ayampi thero purimamunivaresu katādhikāro anekesu bhavesu katapuññasañcayo vipassissa bhagavato kāle kulagehe nibbatto vuddhippatto ‘‘pānīyadānaṃ mayā dātabbaṃ, tañca nirantaraṃ katvā pavattetuṃ vaṭṭatī’’ti cintetvā ekaṃ kūpaṃ khanāpetvā udakasampattakāle iṭṭhakāhi cināpetvā thiraṃ katvā tattha uṭṭhitena udakena puṇṇaṃ taṃ udapānaṃ vipassissa bhagavato niyyādesi. Bhagavā pānīyadānānisaṃsadīpakaṃ anumodanaṃ akāsi. So tena puññena devamanussesu saṃsaranto nibbattanibbattaṭṭhāne pokkharaṇīudapānapānīyādisampanno sukhamanubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto vuddhimanvāya saddho pasanno pabbajitvā nacirasseva arahā ahosi.

18. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassino bhagavatotiādimāha. Tattha udapāno kato mayāti udakaṃ pivanti etthāti udapāno, kūpapokkharaṇītaḷākānametaṃ adhivacanaṃ. So udapāno kūpo vipassissa bhagavato atthāya kato khanitoti attho. Sesaṃ uttānatthamevāti.

Udapānadāyakattheraapadānavaṇṇanā samattā.

5. Sīhāsanadāyakattheraapadānavaṇṇanā

Nibbute lokanāthamhītiādikaṃ āyasmato sīhāsanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave nibbānādhigamatthāya katapuññūpacayo padumuttarassa bhagavato kāle gahapatikule nibbatto viññutaṃ patto satthu dhammadesanaṃ sutvā ratanattaye pasanno tasmiṃ bhagavati parinibbute sattahi ratanehi khacitaṃ sīhāsanaṃ kārāpetvā bodhirukkhaṃ pūjesi, bahūhi mālāgandhadhūpehi ca pūjesi.

21. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā sabbattha pūjito imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhippatto gharāvāsaṃ vasanto satthu dhammadesanaṃ sutvā pasannamānaso ñātivaggaṃ pahāya pabbajito nacirasseva arahā hutvā pubbūpacitakusalasambhāraṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha sīhāsanamadāsahanti sīharūpahiraññasuvaṇṇaratanehi khacitaṃ āsanaṃ sīhāsanaṃ, sīhassa vā abhītassa bhagavato nisinnārahaṃ, sīhaṃ vā seṭṭhaṃ uttamaṃ āsananti sīhāsanaṃ, taṃ ahaṃ adāsiṃ, bodhirukkhaṃ pūjesinti attho. Sesaṃ suviññeyyamevāti.

Sīhāsanadāyakattheraapadānavaṇṇanā samattā.

6. Maggadattikattheraapadānavaṇṇanā

Anomadassī bhagavātiādikaṃ āyasmato maggadattikattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā vasanto anomadassiṃ bhagavantaṃ ākāse caṅkamantaṃ pāduddhāre pāduddhāracaṅkamanaṭṭhāne pupphānaṃ vikiraṇaṃ acchariyañca disvā pasannamānaso pupphāni ākāse ukkhipi, tāni vitānaṃ hutvā aṭṭhaṃsu.

26. So tena puññena sugatīsuyeva saṃsaranto sabbattha pūjito sukhaṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto kamena yobbaññaṃ pāpuṇitvā saddhājāto pabbajitvā vattasampanno nacirasseva arahattaṃ patto caṅkamanassa pūjitattā maggadattikattheroti pākaṭo. So pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento anomadassī bhagavātiādimāha. Diṭṭhadhammasukhatthāyāti imasmiṃ attabhāve caṅkamanena sarīrasallahukādisukhaṃ paṭiccāti attho. Abbhokāsamhi caṅkamīti abbhokāse aṅgaṇaṭṭhāne caṅkami, padavikkhepaṃ padasañcāraṃ akāsīti attho.

Uddhate pāde pupphānīti caṅkamantena pāde uddhate padumuppalādīni pupphāni pathavito uggantvā caṅkame vikiriṃsūti attho. Sobhaṃ muddhani tiṭṭhareti buddhassa muddhani sīse sobhayamānā tāni tiṭṭhantīti attho. Sesaṃ suviññeyyamevāti.

Maggadattikattheraapadānavaṇṇanā samattā.

7. Ekadīpiyattheraapadānavaṇṇanā

Padumuttarassa muninotiādikaṃ āyasmato ekadīpiyattherassa apadānaṃ. Ayampāyasmā purimajinaseṭṭhesu katakusalasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle gahapatikule nibbatto vuddhippatto saddho pasanno bhagavato salalamahābodhimhi ekapadīpaṃ pūjesi, thāvaraṃ katvā niccamekapadīpapūjanatthāya telavaṭṭaṃ paṭṭhapesi. So tena puññena devamanussesu saṃsaranto sabbattha jalamāno pasannacakkhuko ubhayasukhamanubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patto ratanattaye pasanno pabbajitvā nacirasseva arahattaṃ patto dīpapūjāya laddhavisesādhigamattā ekadīpiyattheroti pākaṭo.

30. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarassa muninotiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Ekadīpiyattheraapadānavaṇṇanā samattā.

8. Maṇipūjakattheraapadānavaṇṇanā

Orena himavantassātiādikaṃ āyasmato maṇipūjakattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kule nibbatto gharāvāsaṃ saṇṭhapetvā tatthādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantaorabhāge ekissā nadiyā samīpe paṇṇasālaṃ kāretvā vasanto vivekakāmatāya tassānukampāya ca tattha upagataṃ padumuttaraṃ bhagavantaṃ disvā pasannamānaso maṇipallaṅkaṃ bhagavato pūjesi. Bhagavā tassa pasādavaḍḍhanatthāya tattha nisīdi. So bhiyyosomattāya pasanno nibbānādhigamatthāya patthanaṃ akāsi. Bhagavā anumodanaṃ vatvā pakkāmi. So tena puññena devamanussesu saṃsaranto sabbattha pūjito sukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne kule nibbatto gharāvāsaṃ vasanto ekadivasaṃ satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā ahosi.

34. So ekadivasaṃ attanā katakusalaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento orena himavantassātiādimāha. Tattha orenāti himavantassa aparaṃ bhāgaṃ vihāya orena, bhummatthe karaṇavacanaṃ, orasmiṃ disābhāgeti attho. Nadikā sampavattathāti apākaṭanāmadheyyā ekā nadī saṃsuṭṭhu pavattānī vahānī sandamānā ahosīti attho. Tassā cānupakhettamhīti tassā nadiyā anupakhettamhi tīrasamīpeti attho. Sayambhū vasate tadāti yadā ahaṃ maṇipallaṅkaṃ pūjesiṃ, tadā anācariyako hutvā sayameva buddhabhūto bhagavā vasate viharatīti attho.

35. Maṇiṃ paggayha pallaṅkanti maṇinti cittaṃ ārādheti somanassaṃ karotīti maṇi, atha vā māti pamāṇaṃ karoti ābharaṇanti maṇi, atha vā marantāpi rājayuvarājādayo taṃ na pariccajanti tadatthāya saṅgāmaṃ karontīti maṇi, taṃ maṇiṃ maṇimayaṃ pallaṅkaṃ manoramaṃ sādhu cittaṃ suṭṭhu vicittaṃ paggayha gahetvā buddhaseṭṭhassa abhiropayiṃ pūjesinti attho. Sesaṃ sabbaṃ uttānatthamevāti.

Maṇipūjakattheraapadānavaṇṇanā samattā.

9. Tikicchakattheraapadānavaṇṇanā

Nagare bandhumatiyātiādikaṃ āyasmato tikicchakattherassa apadānaṃ. Ayampāyasmā purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle bandhumatīnagare vejjakule nibbatto bahussuto susikkhito vejjakamme cheko bahū rogino tikicchanto vipassissa bhagavato upaṭṭhākassa asokanāmattherassa rogaṃ tikicchi. So tena puññena devamanussesu aparāparaṃ sukhaṃ anubhavanto nibbattanibbattabhave arogo dīghāyuko suvaṇṇavaṇṇasarīro ahosi.

39. So imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatto vuddhimanvāya sabbasippesu nipphattiṃ patto arogo sukhito vibhavasampanno ratanattaye pasanno satthu dhammadesanaṃ sutvā paṭiladdhasaddho gharāvāsaṃ pahāya pabbajitvā nacirasseva arahā hutvā pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nagare bandhumatiyātiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthamevāti.

Tikicchakattheraapadānavaṇṇanā samattā.

10. Saṅghupaṭṭhākattheraapadānavaṇṇanā

Vessabhumhi bhagavatītiādikaṃ āyasmato saṅghupaṭṭhākattherassa apadānaṃ. Ayampi thero purimabuddhesu katakusalasambhāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto vessabhussa bhagavato kāle tassārāmikassa putto hutvā nibbatto viññutaṃ patvā saddho pasanno vihāresu ārāmikakammaṃ karonto sakkaccaṃ saṅghaṃ upaṭṭhāsi. So teneva kusalakammena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatto vuddhippatto vibhavasampanno sukhappatto pākaṭo satthu dhammadesanaṃ sutvā sāsane pasanno pabbajitvā vattasampanno sāsanaṃ sobhayamāno vipassanaṃ vaḍḍhento nacirasseva saha paṭisambhidāhi arahattaṃ patto chaḷabhiñño pubbe katakusalakammavasena saṅghupaṭṭhākattheroti pākaṭo ahosi.

45. So ekadivasaṃ ‘‘pubbe mayā kiṃ nāma kammaṃ katvā ayaṃ lokuttarasampatti laddhā’’ti attano pubbakammaṃ saritvā paccakkhato jānitvā somanassajāto pubbacaritāpadānaṃ pākaṭaṃ karonto vessabhumhi bhagavatītiādimāha. Tattha ahosārāmiko ahanti ahaṃ vessabhussa bhagavato sāsane ārāmiko ahosinti attho. Sesaṃ heṭṭhā vuttanayattā uttānatthattā ca suviññeyyamevāti.

Saṅghupaṭṭhākattheraapadānavaṇṇanā samattā.

Aṭṭhārasamavaggavaṇṇanā samattā.

19. Kuṭajapupphiyavaggo

1-10. Kuṭajapupphiyattheraapadānādivaṇṇanā

Ito parampi ekūnavīsatimavagge āgatānaṃ imesaṃ kuṭajapupphiyattherādīnaṃ dasannaṃ therānaṃ apubbaṃ natthi. Tesañhi therānaṃ purimabuddhānaṃ santike katapuññasambhārānaṃ vasena pākaṭanāmāni ceva nivāsanagarādīni ca heṭṭhā vuttanayeneva veditabbānīti taṃ sabbaṃ apadānaṃ suviññeyyamevāti.

Ekūnavīsatimavaggavaṇṇanā samattā.

20. Tamālapupphiyavaggo

1-10. Tamālapupphiyattheraapadānādivaṇṇanā

Vīsatime vagge paṭhamattherāpadānaṃ uttānameva.

6. Dutiyattherāpadāne yaṃ dāyavāsiko isīti isipabbajjaṃ pabbajitvā vane vasanabhāvena dāyavāsiko isīti saṅkhaṃ gato, attano anukampāya taṃ vanaṃ upagatassa siddhatthassa satthuno vasanamaṇḍapacchādanatthāya yaṃ tiṇaṃ, taṃ lāyati chindatīti attho. Dabbachadanaṃ katvā anekehi khuddakadaṇḍakehi maṇḍapaṃ katvā taṃ tiṇena chādetvā siddhatthassa bhagavato ahaṃ adāsiṃ pūjesinti attho.

8. Sattāhaṃ dhārayuṃ tatthāti taṃ maṇḍapaṃ tattha ṭhitā devamanussā sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisinnassa satthuno dhārayuṃ dhāresunti attho. Sesaṃ uttānatthamevāti.

Tatiyattherassa apadāne khaṇḍaphulliyattheroti ettha khaṇḍanti kaṭṭhānaṃ jiṇṇattā chinnabhinnaṭṭhānaṃ, phullanti kaṭṭhānaṃ jiṇṇaṭṭhāne kaṇṇakitamahicchattakādipupphanaṃ, khaṇḍañca phullañca khaṇḍaphullāni, khaṇḍaphullānaṃ paṭisaṅkharaṇaṃ punappunaṃ thirakaraṇanti khaṇḍaphullapaṭisaṅkharaṇaṃ. Imassa pana therassa sambhārapūraṇakāle phussassa bhagavato cetiye chinnabhinnaṭṭhāne sudhāpiṇḍaṃ makkhetvā thirakaraṇaṃ khaṇḍaphullapaṭisaṅkharaṇaṃ nāma. Tasmā so khaṇḍaphulliyo theroti pākaṭo ahosi. Tatiyaṃ.

17. Catutthattherassāpadāne rañño baddhacaro ahanti rañño paricārako kammakārako ahosinti attho.

19. Jalajuttamanāminoti jale udake jātaṃ jalajaṃ, kiṃ taṃ padumaṃ, padumena samānanāmattā padumuttarassa bhagavatoti attho. Uttamapadumanāmassa bhagavatoti vā attho. Catutthaṃ.

Pañcamaṃ uttānatthameva.

28. Chaṭṭhe nagare dvāravatiyāti mahādvāravātapānakavāṭaphalakāhi vatipākāraṭṭālagopurakaddamodakaparikhāhi ca sampannaṃ nagaranti dvāravatīnagaraṃ, dvāraṃ vatiñca padhānaṃ katvā nagarassa upalakkhitattā ‘‘dvāravatī nagara’’nti voharantīti nagare dvāravatiyāti vuttaṃ. Mālāvaccho pupphārāmo mama ahosīti attho.

31. Te kisalayāti te asokapallavā. Chaṭṭhaṃ.

Sattamaṭṭhamanavamāni uttānatthāneva. Dasamepi apubbaṃ natthīti.

Vīsatimavaṇṇanā samattā.

21-23. Kaṇikārapupphiyādivaggo

1-30. Kaṇikārapupphiyattheraapadānādivaṇṇanā

Ito paraṃ sabbattha anuttānapadavaṇṇanaṃ karissāma. Ekavīsatime bāvīsatime tevīsatime ca vagge sabbesaṃ therānaṃ sayaṃkatena puññena laddhanāmāni, katapuññānañca nānattaṃ tesaṃ byākaraṇadāyakānaṃ buddhānaṃ nāmāni vasitanagarāni ca heṭṭhā vuttanayattā sabbānipi uttānāneva. Apadānagāthānamattho ca nayānuyogena suviññeyyoyevāti.

24. Udakāsanavaggo

1-10.Udakāsanadāyakattheraapadānādivaṇṇanā

Catuvīsatime vagge paṭhamadutiyāpadānāni uttānāneva.

9. Tatiyāpadāne aruṇavatiyā nagareti ā samantato ālokaṃ karonto uṇati uggacchatīti aruṇo, so tasmiṃ vijjatīti aruṇavatī, tasmiṃ nagare ālokaṃ karonto sūriyo uggacchatīti attho. Sesanagaresupi sūriyuggamane vijjamānepi visesavacanaṃ sabbacatuppadānaṃ mahiyaṃ sayanepi sati mahiyaṃ sayatīti mahiṃsoti vacanaṃ viya rūḷhivasena vuttanti veditabbaṃ. Atha vā pākārapāsādahammiyādīsu suvaṇṇarajatamaṇimuttādisattaratanapabhāhi aruṇuggamanaṃ viya pabhāvatī aruṇavatī nāma, tasmiṃ aruṇavatiyā nagare, pūpiko pūpavikkayena jīvikaṃ kappento ahosinti attho.

14. Catutthāpadāne tivarāyaṃ pure rammeti tīhi pākārehi parivāritā parikkhittāti tivarā, khajjabhojjādiupabhogavatthābharaṇādinaccagītādīhi ramaṇīyanti rammaṃ, tasmiṃ tivarāyaṃ pure nagare ramme naḷakāro ahaṃ ahosinti sambandho.

Pañcamāpadānaṃ uttānatthameva.

23. Chaṭṭhāpadāne vaṇṇakāro ahaṃ tadāti nīlapītarattādivaṇṇavasena vatthāni karoti rañjetīti vaṇṇakāro. Vattharajako hutvā cetiye vatthehi acchādanasamaye nānāvaṇṇehi dussāni rañjesinti attho.

27. Sattamāpadāne piyālaṃ pupphitaṃ disvāti supupphitaṃ piyālarukkhaṃ disvā. Gatamagge khipiṃ ahanti ahaṃ migaluddo nesādo hutvā piyālapupphaṃ ocinitvā buddhassa gatamagge khipiṃ pūjesinti attho.

30. Aṭṭhamāpadāne sake sippe apatthaddhoti attano takkabyākaraṇādisippasmiṃ apatthaddho patiṭṭhito cheko ahaṃ kānanaṃ agamaṃ gato sambuddhaṃ yantaṃ disvānāti vanantare gacchantaṃ vipassiṃ sambuddhaṃ passitvā. Ambayāgaṃ adāsahanti ahaṃ ambadānaṃ adāsinti attho.

33. Navamāpadāne jagatī kāritā mayhanti atthadassissa bhagavato sarīradhātunidhāpitacetiye jagati chinnabhinnaālindapupphādhānasaṅkhātā jagati mayā kāritā kārāpitāti attho.

Dasamāpadānaṃ uttānatthamevāti.

Catuvīsatimavaggavaṇṇanā samattā.

25. Tuvaradāyakavaggo

1-10. Tuvaradāyakattheraapadānādivaṇṇanā

1. Pañcavīsatime vagge paṭhamāpadāne bharitvā tuvaramādāyāti tuvaraaṭṭhiṃ muggakalayasadisaṃ tuvaraṭṭhiṃ bhajjitvā pupphetvā bhājanena ādāya saṅghassa vanamajjhogāhakassa adadiṃ adāsinti attho.

4-5. Dutiyāpadāne dhanuṃ advejjhaṃ katvānāti migādīnaṃ māraṇatthāya dhanuṃ sannayhitvā caramāno kesaraṃ ogataṃ disvāti supupphitaṃ khuddakasaraṃ disvā buddhassa abhiropesinti ahaṃ cittaṃ pasādetvā vanaṃ sampattassa tissassa bhagavato abhiropayiṃ pūjesinti attho.

9-10. Tatiyāpadāne jalakukkuṭoti jātassare caramānakukkuṭo. Tuṇḍena kesariṃ gayhāti padumapupphaṃ mukhatuṇḍena ḍaṃsitvā ākāsena gacchantassa tissassa bhagavato abhiropesiṃ pūjesinti attho.

14. Catutthāpadāne viravapupphamādāyāti vividhaṃ ravati saddaṃ karotīti viravaṃ, saddakaraṇavelāyaṃ vikasanato ‘‘virava’’nti laddhanāmaṃ pupphasamūhaṃ ādāya gahetvā siddhatthassa buddhassa abhiropayiṃ pūjesinti attho.

17. Pañcamāpadāne kuṭigopakoti senāsanapālako. Kālena kālaṃ dhūpesinti sampattasampattakālānukāle dhūpesiṃ, dhūpena sugandhaṃ akāsinti attho. Siddhatthassa bhagavato gandhakuṭikālānusāridhūpena dhūpesiṃ vāsesinti attho.

Chaṭṭhasattamāpadānāni uttānatthāneva.

27. Aṭṭhamāpadāne satta sattalipupphānīti sattalisaṅkhātāni, satta pupphāni sīsenādāya vessabhussa bhagavato abhiropesiṃ pūjesinti attho.

31. Navamāpadāne bimbijālakapupphānīti rattaṅkuravakapupphāni siddhatthassa bhagavato pūjesinti attho.

35. Dasamāpadāne uddālakaṃ gahetvānāti jātassare vihaṅgasobbhe jātaṃ uddālakapupphaṃ ocinitvā kakusandhassa bhagavato pūjesinti attho. Sesaṃ suviññeyyamevāti.

Pañcavīsatimavaggavaṇṇanā samattā.

26. Thomakavaggo

1-10. Thomakattheraapadānādivaṇṇanā

Chabbīsatime vagge paṭhamāpadānaṃ uttānameva.

5-6. Dutiyāpadāne vijahitvā devavaṇṇanti devatā sarīraṃ vijahitvā chaḍḍetvā, manussasarīraṃ nimminitvāti attho. Adhikāraṃ kattukāmoti adhikakiriyaṃ puññasambhāraṃ kattukāmo devaro nāma ahaṃ devarājā bhariyāya saha buddhaseṭṭhassa sāsane sādaratāya idha imasmiṃ manussaloke āgamiṃ āgatoti attho. Tassa bhikkhā mayā dinnāti padumuttarassa bhagavato yo nāmena devalo nāma sāvako ahosi, tassa sāvakassa mayā vippasannena cetasā bhikkhā dinnā piṇḍapāto dinnoti attho.

9-10. Tatiyāpadāne ānando nāma sambuddhoti ānandaṃ tuṭṭhiṃ jananato ānando nāma paccekabuddhoti attho. Amanussamhi kānaneti amanussapariggahe kānane mahāaraññe parinibbāyi anupādisesanibbānadhātuyā antaradhāyi, adassanaṃ agamāsīti attho. Sarīraṃ tattha jhāpesinti ahaṃ devalokā idhāgantvā tassa bhagavato sarīraṃ tattha araññe jhāpesiṃ dahanaṃ akāsinti attho.

Catutthapañcamāpadānāni uttānāneva.

20. Chaṭṭhāpadāne ahosiṃ candano nāmāti nāmena paṇṇattivasena candano nāma. Sambuddhassatrajoti paccekasambuddhabhūtato pubbe tassa atrajo putto ahaṃ. Ekopāhano mayā dinnoti ekaṃ upāhanayugaṃ mayā dinnaṃ. Bodhiṃ sampajja me tuvanti tena upāhanayugena me mayhaṃ sāvakabodhiṃ tuvaṃ sampajja nipphādehīti attho.

23-24. Sattamāpadāne mañjarikaṃ karitvānāti mañjeṭṭhipupphaṃ haritacaṅkoṭakaṃ gahetvā rathiyaṃ vīthiyā paṭipajjiṃ ahaṃ tathā paṭipannova bhikkhusaṅghapurakkhataṃ bhikkhusaṅghena parivutaṃ samaṇānaggaṃ samaṇānaṃ bhikkhūnaṃ aggaṃ seṭṭhaṃ sammāsambuddhaṃ addasanti sambandho. Buddhassa abhiropayinti disvā ca pana taṃ pupphaṃ ubhohi hatthehi paggayha ukkhipitvā buddhassa phussassa bhagavato abhiropayiṃ pūjesinti attho.

28-29. Aṭṭhamāpadāne aloṇapaṇṇabhakkhomhīti khīrapaṇṇādīni uñchācariyāya āharitvā loṇavirahitāni paṇṇāni pacitvā bhakkhāmi, aloṇapaṇṇabhakkho amhi bhavāmīti attho. Niyamesu ca saṃvutoti niyamasaññitesu pāṇātipātāveramaṇiādīsu niccapañcasīlesu saṃvuto pihitoti attho. Pātarāse anuppatteti purebhattakāle anuppatte. Siddhattho upagacchi manti mama samīpaṃ siddhattho bhagavā upagañchi sampāpuṇi. Tāhaṃ buddhassa pādāsinti ahaṃ taṃ aloṇapaṇṇaṃ tassa buddhassa adāsinti attho.

Navamāpadānaṃ uttānameva.

37-38. Dasamāpadāne sikhinaṃ sikhinaṃ yathāti sarīrato nikkhantachabbaṇṇaraṃsīhi obhāsayantaṃ jalantaṃ sikhīnaṃ sikhībhagavantaṃ sikhīnaṃ yathā jalamānaaggikkhandhaṃ viya. Aggajaṃ pupphamādāyāti aggajanāmakaṃ pupphaṃ gahetvā buddhassa sikhissa bhagavato abhiropayiṃ pūjesinti attho.

Chabbīsatimavaggavaṇṇanā samattā.

27. Padumukkhipavaggo

1-10. Ākāsukkhipiyattheraapadānādivaṇṇanā

1-2. Sattavīsatime vagge paṭhamāpadāne jalajagge duve gayhāti jale udake jāte agge uppalādayo dve pupphe gahetvā buddhassa samīpaṃ gantvā ekaṃ pupphaṃ pādesu nikkhipiṃ pūjesiṃ, ekaṃ pupphaṃ ākāse khipinti attho.

Dutiyāpadānaṃ pākaṭameva.

10. Tatiyāpadāne bodhiyā pādaputtameti uttame bodhipādape. Aḍḍhacandaṃ mayā dinnanti tasmiṃ bodhimūle aḍḍhacandākārena mayā anekapupphāni pūjitānīti attho. Dharaṇīruhapādapeti rukkhapabbataratanādayo dhāretīti dharaṇī, pathavī, dharaṇiyā ruhati patiṭṭhahatīti dharaṇīruho, pādasaṅkhātena mūlena udakaṃ pivati khandhaviṭapādīsu patthariyatīti pādapo, dharaṇīruho ca so pādapo ceti dharaṇīruhapādapo, tasmiṃ dharaṇīruhapādape pupphaṃ mayā pūjitanti attho.

Catutthāpadānaṃ uttānatthameva.

18-19. Pañcamāpadāne himavantassāvidūreti himavantassa āsanne. Romaso nāma pabbatoti rukkhalatāgumbābhāvā kevalaṃ dabbatiṇādisañchannattā romaso nāma pabbato ahosi. Tamhi pabbatapādamhīti tasmiṃ pabbatapariyante. Samaṇo bhāvitindriyoti samitapāpo vūpasantakileso samaṇo vaḍḍhitaindriyo, rakkhitacakkhundriyādiindriyoti attho. Atha vā vaḍḍhitaindriyo vaḍḍhitasaddhindriyādiindriyoti attho. Tassa samaṇassa ahaṃ biḷāliāluve gahetvā adāsinti attho.

Chaṭṭhasattamaṭṭhamanavamadasamāpadānāni uttānatthānevāti.

Sattavīsatimavaggavaṇṇanā samattā.

28. Suvaṇṇabibbohanavaggo

1-10. Suvaṇṇabibbohaniyattheraapadānādivaṇṇanā

Aṭṭhavīsatime vagge paṭhamāpadānaṃ uttānameva.

5. Dutiyāpadāne manomayena kāyenāti yathā cittavasena pavattakāyenāti attho.

10. Tatiyāpadāne mahāsamuddaṃ nissāyāti mahāsāgarāsanne ṭhitassa pabbatassa antare pabbataleṇeti attho. Siddhattho bhagavā vivekakāmatāya vasati paṭivasatīti attho. Paccuggantvānakāsahanti ahaṃ tassa bhagavato paṭiuggantvā samīpaṃ gantvā vandanādipuññaṃ akāsinti attho. Caṅkoṭakamadāsahanti siddhatthassa bhagavato ahaṃ pupphabharitaṃ caṅkoṭakaṃ kadambaṃ adāsiṃ pūjesinti attho.

14. Catutthāpadāne akakkasacittassāthāti apharusacittassa, atha-saddo padapūraṇe.

19. Pañcamāpadāne udumbare vasantassāti udumbararukkhamūle rukkhacchāyāya vasantassa tissassa bhagavato. Niyate paṇṇasanthareti niyāmite paṭibaddhe paṇṇasanthare sākhābhaṅgāsane nisinnassa. Vutthokāso mayā dinnoti vivittokāse maṇḍapadvārādīhi pihitokāso mayā dinno sampāditoti attho.

24. Chaṭṭhāpadāne potthadānaṃ mayā dinnanti potthavaṭṭiṃ potthachalliṃ tāḷetvā kataṃ sāṭakaṃ visamaṃ gophāsukena ghaṃsitvā nimmitaṃ suttaṃ gahetvā kantitvā tena suttena nisīdanatthāya vā bhūmattharaṇatthāya vā sāṭakaṃ vāyāpetvā taṃ sāṭakaṃ mayā ratanattayassa dinnanti attho.

27. Sattamāpadāne candabhāgānadītīreti candabhāgāya nāma nadiyā tīrato, nissakke bhummavacanaṃ. Anusotanti sotassa anu heṭṭhāgaṅgaṃ vajāmi gacchāmi ahanti attho. Satta māluvapupphāni, citamāropayiṃ ahanti ahaṃ māluvapupphāni satta pattāni gahetvā citake vālukarāsimhi vālukāhi thūpaṃ katvā pūjesinti attho.

31-32. Aṭṭhamāpadāne mahāsindhu sudassanāti sundaradassanasundarodakadhavalapulinopasobhitattā suṭṭhu manoharā mahāsindhu nāma vārinadī ahosi. Tattha tissaṃ sindhuvārinadiyaṃ sappabhāsaṃ pabhāya sahitaṃ sudassanaṃ sundararūpaṃ paramopasame yuttaṃ uttame upasame yuttaṃ samaṅgībhūtaṃ vītarāgaṃ ahaṃ addasanti attho. Disvāhaṃ vimhitāsayoti ‘‘evarūpaṃ bhayānakaṃ himavantaṃ kathaṃ sampatto’’ti vimhitaajjhāsayo acchariyabbhutacittoti attho. Āluvaṃ tassa pādāsinti tassa arahato ahaṃ pasannamānaso āluvakandaṃ pādāsiṃ ādarena adāsinti attho.

Navamadasamāpadānāni uttānānevāti.

Aṭṭhavīsatimavaggavaṇṇanā samattā.

29. Paṇṇadāyakavaggo

1-10. Paṇṇadāyakattheraapadānādivaṇṇanā

1-2. Ekūnatiṃsatime vagge paṭhamāpadāne paṇṇabhojanabhojanoti khīrapaṇṇādibhojanassa bhuñjanatthāya paṇṇasālāya nisinno amhi bhavāmīti attho. Upaviṭṭhañca maṃ santanti paṇṇasālāyaṃ upaviṭṭhaṃ santaṃ vijjamānaṃ maṃ. Upāgacchi mahāisīti mahante sīlādikhandhe esanato mahāisi. Lokapajjoto lokapadīpo siddhattho bhagavā upagacchi, mama samīpaṃ agamāsīti attho. Nisinnassa paṇṇasanthareti upagantvā paṇṇasanthare nisinnassa khādanatthāya seditaṃ paṇṇaṃ mayā dinnanti sambandho.

5-7. Dutiyāpadāne sinerusamasantoso dharaṇīsamasādiso siddhattho bhagavāti sambandho. Vuṭṭhahitvā samādhimhāti nirodhasamāpattito vuṭṭhahitvā visuṃ hutvāti attho. Bhikkhāya mamupaṭṭhitoti bhikkhācāravelāya ‘‘ajja mama yo koci kiñci dānaṃ dadāti, tassa mahapphala’’nti cintetvā nisinnassa mama santikaṃ samīpaṃ upaṭṭhito samīpamāgatoti attho. Harītakaṃ…pe… phārusakaphalāni cāti evaṃ sabbaṃ taṃ phalaṃ sabbalokānukampino tassa siddhatthassa mahesissa mayā vippasannena cetasā dinnanti attho.

11-12. Tatiyāpadāne sīhaṃ yathā vanacaranti vane caramānaṃ sīharājaṃ iva caramānaṃ siddhatthaṃ bhagavantanti sambandho. Nisabhājāniyaṃ yathāti vasabho, nisabho, visabho, āsabhoti cattāro gavajeṭṭhakā. Tesu gavasatassa jeṭṭhako vasabho, gavasahassassa jeṭṭhako nisabho, gavasatasahassassa jeṭṭhako visabho, gavakoṭisatasahassassa jeṭṭhako āsabho. Idha pana āsabho ‘‘nisabho’’ti vutto, ājānīyaṃ abhītaṃ niccalaṃ usabharājaṃ ivāti attho. Kakudhaṃ vilasantaṃvāti pupphapallavehi sobhamānaṃ kakudharukkhaṃ iva narāsabhaṃ narānaṃ āsabhaṃ uttamaṃ āgacchantaṃ siddhatthaṃ bhagavantaṃ disvā saddhāya sampayuttattā vippasannena cetasā paccuggamanaṃ akāsinti attho.

Catutthāpadānādīni dasamāvasānāni suviññeyyānevāti.

Ekūnatiṃsatimavaggavaṇṇanā samattā.

30. Citakapūjakavaggo

1-10. Citakapūjakattheraapadānādivaṇṇanā

1-2. Tiṃsatime vagge paṭhamāpadāne āhutiṃ yiṭṭhukāmohanti pūjāsakkāraṃ kāretukāmo ahaṃ. Nānāpupphaṃ samānayinti nānā anekavidhaṃ campakasalalādipupphaṃ saṃ suṭṭhu ānayiṃ, rāsiṃ akāsinti attho. Sikhino lokabandhunoti sakalalokattayabandhussa ñātakassa sikhissa bhagavato parinibbutassa citakaṃ āḷāhanacitakaṃ dārurāsiṃ jalantaṃ ādittaṃ disvā tañca mayā rāsīkataṃ pupphaṃ okiriṃ pūjesinti attho.

6-7. Dutiyāpadāne ajinuttaravāsanoti ajinamigacammaṃ uttarāsaṅgaṃ katvā nivāsino acchādanoti attho. Abhiññā pañca nibbattāti iddhividhādayo pañca abhiññāyo pañca ñāṇāni nibbattā uppāditā nipphāditā. Candassa parimajjakoti candamaṇḍalassa samantato majjako, phuṭṭho ahosinti attho. Vipassiṃ lokapajjotanti sakalalokattaye padīpasadisaṃ vipassiṃ bhagavantaṃ mama santikaṃ abhigataṃ visesena sampattaṃ āgataṃ. Disvā pāricchattakapupphānīti devalokato pāricchattakapupphāni āharitvā vipassissa satthuno matthake chattākārena ahaṃ dhāresinti attho.

11-13. Tatiyāpadāne putto mama pabbajitoti mayhaṃ putto saddhāya pabbajito. Kāsāyavasano tadāti tasmiṃ pabbajitakāle kāsāyanivattho, na bāhirakapabbajjāya pabbajitoti attho. So ca buddhattaṃ sampattoti so mayhaṃ putto catūsu buddhesu sāvakabuddhabhāvaṃ saṃ suṭṭhu patto, arahattaṃ pattoti attho. Nibbuto lokapūjitoti sakalalokehi katasakkāro khandhaparinibbānena parinibbutoti attho. Vicinanto sakaṃ puttanti ahaṃ tassa gatadesaṃ pucchitvā sakaṃ puttaṃ vicinanto pacchato agamaṃ, anugato asmīti attho. Nibbutassa mahantassāti mahantehi sīlakkhandhādīhi yuttattā mahantassa tassa mama puttassa arahato ādahanaṭṭhāne citakaṃ citakaṭṭhānaṃ ahaṃ agamāsinti attho. Paggayha añjaliṃ tatthāti tasmiṃ ādahanaṭṭhāne añjaliṃ dasaṅgulisamodhānaṃ paggahetvā sirasi katvā ahaṃ citakaṃ dahanadārurāsiṃ vanditvā paṇāmaṃ katvā setacchattañca paggayhāti na kevalameva vanditvā dhavalacchattañca paggayha ukkhipitvā ahaṃ āropesiṃ patiṭṭhapesinti attho.

17-18. Catutthāpadāne anuggatamhi ādicceti sūriye anuggate anuṭṭhite paccūsakāleti attho. Pasādo vipulo ahūti rogapīḷitassa mayhaṃ cittappasādo vipulo atireko buddhānussaraṇena ahu ahosi. Mahesino buddhaseṭṭhassa lokamhi pātubhāvo pākaṭabhāvo ahosīti sambandho. Ghosamassosahaṃ tatthāti tasmiṃ pātubhāve sati ‘‘ahaṃ gilāno buddho uppanno’’ti ghosaṃ assosiṃ. Na ca passāmi taṃ jinanti taṃ jitapañcamāraṃ sammāsambuddhaṃ na passāmi, bāḷhagilānattā gantvā passituṃ na sakkomīti attho. Maraṇañca anuppattoti maraṇāsannakālaṃ anuppatto, āsannamaraṇo hutvāti attho. Buddhasaññamanussarinti buddhotināmaṃ anussariṃ, buddhārammaṇaṃ manasi akāsinti attho.

21-23. Pañcamāpadāne ārāmadvārā nikkhammāti ārāmadvārato saṅghassa nikkhamanadvāramaggehi attho. Gosīsaṃ santhataṃ mayāti tasmiṃ nikkhamanadvāramagge ‘‘bhagavato bhikkhusaṅghassa ca pādā mā kaddamaṃ akkamantū’’ti akkamanatthāya gosīsaṭṭhiṃ mayā santharitanti attho. Anubhomi sakaṃ kammanti attano gosīsaattharaṇakammassa balena ājānīyā vātajavā sindhavā sīghavāhanādīni vipākaphalāni anubhomīti attho. Aho kāraṃ paramakāranti sukhette saṅghe mayā suṭṭhu kataṃ kāraṃ appakampi kiccaṃ mahapphaladānato paramakāraṃ uttamakiccaṃ aho vimhayanti attho. Yathā tiṇadosādivirahitesu khettesu vappitaṃ sālibījaṃ mahapphalaṃ deti, evameva rāgadosādidosarahite parisuddhakāyavacīsamācāre saṅghakhette gosīsaattharaṇakammaṃ mayā kataṃ, idaṃ mahapphalaṃ detīti vuttaṃ hoti. Na aññaṃ kalamagghatīti aññaṃ bāhirasāsane kataṃ kammaṃ saṅghe katassa kārassa pūjāsakkārassa kalaṃ soḷasiṃ kalaṃ koṭṭhāsaṃ na agghatīti sambandho.

Chaṭṭhasattamaṭṭhamanavamadasamāpadānāni uttānānevāti.

Tiṃsatimavaggavaṇṇanā samattā.

31. Padumakesaravaggo

1-10. Padumakesariyattheraapadānādivaṇṇanā

1-2. Ekatiṃsatime vagge paṭhamāpadāne isisaṅghe ahaṃ pubbeti ahaṃ pubbe bodhisambhārapūraṇakāle isisaṅghe paccekabuddhaisisamūhe tesaṃ samīpe himavantapabbate mātaṅgahatthikule vāraṇo caṇḍahatthī ahosinti sambandho. Manussādayo vāretīti vāraṇo, atha vā vācāya ravati koñcanādaṃ nadatīti vāraṇo. Mahesīnaṃ pasādenāti paccekabuddhamahesīnaṃ pasādena. Paccekajinaseṭṭhesu, dhutarāgesu tādisūti lokadhammehi niccalesu paccekabuddhesu padmakesaraṃ padumareṇuṃ okiriṃ avasiñcinti sambandho.

Dutiyatatiyāpadānāni uttānāni.

13-16. Catutthāpadāne mahābodhimaho ahūti vipassissa bhagavato catumaggañāṇādhārabhāvato ‘‘bodhī’’ti laddhanāmassa rukkhassa pūjā ahosīti attho. Rukkhaṭṭhasseva sambuddhoti assa bodhipūjāsamaye sannipatitassa mahājanassa sambuddho lokajeṭṭho narāsabho rukkhaṭṭho iva rukkhe ṭhito viya paññāyatīti attho. Bhagavā tamhi samayeti tasmiṃ bodhipūjākaraṇakāle bhagavā bhikkhusaṅghapurakkhato bhikkhusaṅghena parivuto. Vācāsabhimudīrayanti mudusiliṭṭhamadhurauttamaghosaṃ udīrayaṃ kathayanto nicchārento catusaccaṃ pakāsesi, desesīti attho. Saṃkhittena ca desentoti veneyyapuggalajjhāsayānurūpena desento saṃkhittena ca vitthārena ca desayīti attho. Vivaṭṭacchadoti rāgo chadanaṃ, doso chadanaṃ, moho chadanaṃ, sabbakilesā chadanā’’ti evaṃ vuttā chadanā vivaṭā ugghāṭitā viddhaṃsitā anenāti vivaṭṭacchado, sambuddho. Taṃ mahājanaṃ desanāvasena nibbāpesi pariḷāhaṃ vūpasamesīti attho. Tassāhaṃ dhammaṃ sutvānāti tassa bhagavato desentassa dhammaṃ sutvā.

20. Pañcamāpadāne phalahattho apekkhavāti vipassiṃ bhagavantaṃ disvā madhurāni phalāni gahetvā apekkhavā aturito saṇikaṃ assamaṃ gañchinti attho.

Chaṭṭhasattamāpadānāni uttānāneva.

40. Aṭṭhamāpadāne niṭṭhite navakamme cāti sīmāya navakamme niṭṭhaṃ gate sati. Anulepamadāsahanti anupacchā sudhālepaṃ adāsiṃ, sudhāya lepāpesinti attho.

Navamadasamāpadānāni uttānāniyevāti.

Ekatiṃsamavaggavaṇṇanā samattā.

32. Ārakkhadāyakavaggo

1-10. Ārakkhadāyakattheraapadānādivaṇṇanā

Bāttiṃsatimavagge paṭhamadutiyatatiyāpadānāni suviññeyyāneva.

16. Catutthāpadāne jalajaggehi okirinti jalajehi uttamehi uppalapadumādīhi pupphehi okiriṃ pūjesinti attho.

Pañcamāpadānaṃ uttānameva.

26-27. Chaṭṭhāpadāne cetiyaṃ uttamaṃ nāma, sikhino lokabandhunoti sakalalokattayassa bandhuno ñātakassa sikhissa bhagavato uttamaṃ cetiyaṃ. Irīṇe janasañcaravirahite vane manussānaṃ kolāhalavirahite mahāaraññe ahosīti sambandho. Andhāhiṇḍāmahaṃ tadāti tasmiṃ kāle vane maggamūḷhabhāvena andho, na cakkhunā andho, ahaṃ āhiṇḍāmi maggaṃ pariyesāmīti attho. Pavanā nikkhamantenāti mahāvanato nikkhamantena mayā sīhāsanaṃ uttamāsanaṃ, sīhassa vā bhagavato āsanaṃ diṭṭhanti attho. Ekaṃsaṃ añjaliṃ katvāti ekaṃsaṃ uttarāsaṅgaṃ katvā sirasi añjaliṃ ṭhapetvāti attho. Santhaviṃ lokanāyakanti sakalalokattayanayaṃ taṃ nibbānaṃ pāpentaṃ thomitaṃ thutiṃ akāsinti attho.

34. Sattamāpadāne sudassano mahāvīroti sundaradassano dvattiṃsamahāpurisalakkhaṇasampannasarīrattā manoharadassano mahāvīriyo siddhattho bhagavāti sambandho. Vasatigharamuttameti uttame vihāre vasatīti attho.

Aṭṭhamanavamadasamāpadānāni uttānānevāti.

Bāttiṃsatimavaggavaṇṇanā samattā.

33. Umāpupphiyavaggo

1-10. Umāpupphiyattheraapadānādivaṇṇanā

Tettiṃsatime vagge paṭhamadutiyatatiyacatutthapañcamachaṭṭhāpadānāni uttānāniyeva.

55. Sattamāpadāne samayaṃ agamāsahanti samūhaṃ samāgamaṭṭhānaṃ ahaṃ agamāsinti attho.

62. Abbudanirabbudānīti ‘‘pakoṭisatasahassānaṃ sataṃ abbudaṃ, abbudasatasahassānaṃ sataṃ nirabbuda’’nti vuttattā āyunā abbudanirabbudāni gatamahāāyuvantā manujādhipā cakkavattino khattiyā aṭṭha aṭṭha hutvā kappānaṃ pañcavīsasahassamhi āsiṃsu ahesunti attho. Aṭṭhamanavamadasamāpadānāni pākaṭānevāti.

Tettiṃsatimavaggavaṇṇanā samattā.

34-38. Gandhodakādivaggo

1-50. Gandhadhūpiyattheraapadānādivaṇṇanā

Catutiṃsatimavaggapañcatiṃsatimavaggachattiṃsatimavaggasattatiṃsatimavaggaaṭṭhatiṃsatimavaggā uttānatthāyeva.

Ekūnacattālīsamavaggepi paṭhamāpadānādīni aṭṭhamāpadānantāni uttānānevāti.

39. Avaṭaphalavaggo

9. Soṇakoṭivīsattheraapadānavaṇṇanā

Navamāpadāne pana vipassino pāvacanetiādikaṃ āyasmato soṇassa koṭivīsattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle mahāvibhave seṭṭhikule nibbatto vuddhippatto seṭṭhi hutvā upāsakehi saddhiṃ vihāraṃ gantvā satthu dhammadesanaṃ sutvā pasannamānaso bhagavato caṅkamanaṭṭhāne sudhāya parikammaṃ kāretvā ekañca leṇaṃ kāretvā nānāvirāgavatthehi leṇabhūmiyā santharitvā upari vitānañca katvā cātuddisassa saṅghassa niyyādetvā sattāhaṃ mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā anumodanaṃ akāsi. So tena kusalakammena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ kappe parinibbute kassapadasabale anuppanne amhākaṃ bhagavati bārāṇasiyaṃ kulagehe nibbattitvā viññutaṃ patto gaṅgātīre paṇṇasālaṃ karitvā vasantaṃ ekaṃ paccekabuddhaṃ temāsaṃ catūhi paccayehi sakkaccaṃ upaṭṭhahi. Paccekabuddho vuṭṭhavasso paripuṇṇaparikkhāro gandhamādanameva agamāsi. Sopi kulaputto yāvajīvaṃ tattha puññāni katvā tato cavitvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle campānagare aggaseṭṭhissa gehe paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇakālato paṭṭhāya seṭṭhissa mahābhogakkhandho abhivaḍḍhi. Tassa mātukucchito nikkhamanadivase sakalanagare mahālābhasakkārasammāno ahosi, tassa pubbe paccekabuddhassa satasahassagghanikarattakambalapariccāgena suvaṇṇavaṇṇo sukhumālataro ca attabhāvo ahosi, tenassa soṇoti nāmaṃ akaṃsu. So mahatā parivārena abhivaḍḍhi. Tassa hatthapādatalāni bandhujīvakapupphavaṇṇāni ahesuṃ, tesaṃ satavāraṃ vihatakappāsaṃ viya mudusamphasso ahosi. Pādatalesu maṇikuṇḍalāvaṭṭavaṇṇalomāni jāyiṃsu. Vayappattassa tassa tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kārāpetvā nāṭakitthiyo upaṭṭhāpesuṃ. So tattha mahatiṃ sampattiṃ anubhavanto devakumāro viya paṭivasati.

Atha amhākaṃ bhagavati sabbaññutaṃ patvā pavattitavaradhammacakke rājagahaṃ upanissāya viharante bimbisāraraññā pakkosāpito tehi asītiyā gāmikasahassehi saddhiṃ rājagahaṃ āgato satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho mātāpitaro anujānāpetvā bhagavato santike pabbajitvā laddhūpasampado satthu santike kammaṭṭhānaṃ gahetvā janasaṃsaggapariharaṇatthaṃ sītavane vihāsi. So tattha vasanto ‘‘mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kāyaṃ kilametvāpi samaṇadhammaṃ kātuṃ vaṭṭatī’’ti cintetvā ṭhānacaṅkamameva adhiṭṭhāya padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhaṃ vīriyaṃ karonto accāraddhavīriyatāya visesaṃ nibbattetuṃ asakkonto ‘‘evaṃ ahaṃ vāyamantopi maggaphalāni nibbattetuṃ na sakkomi, kiṃ me pabbajjāya, hīnāyāvattitvā bhoge ca bhuñjāmi, puññāni ca karissāmī’’ti cintesi. Atha satthā tassa cittācāraṃ ñatvā tattha gantvā vīṇopamovādena (mahāva. 243) ovaditvā vīriyasamatāyojanavidhiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Soṇopi kho satthu santikā ovādaṃ labhitvā vīriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā arahatte patiṭṭhāsi.

49. So arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassino pāvacanetiādimāha. Tattha vipassīti visesena, vividhaṃ vā passatīti vipassī. Pāvacaneti pakārena vuccatīti pāvacanaṃ, piṭakattayaṃ. Tassa vipassino tasmiṃ pāvacaneti attho. Leṇanti linante nilīyante etthāti leṇaṃ vihāraṃ. Bandhumārājadhāniyāti bandhanti kulaparamparāya vasena aññamaññaṃ sambajjhantīti bandhū, ñātakā. Te ettha paṭivasantīti bandhumā, bandhu assa atthīti vā bandhumā. Rājūnaṃ vasanaṭṭhānanti rājadhānī, bandhumā ca sā rājadhānī ceti bandhumārājadhānī, tassā bandhumārājadhāniyā, leṇaṃ mayā katanti sambandho. Sesamettha uttānatthamevāti.

Soṇakoṭivīsattheraapadānavaṇṇanā samattā.

10. Pubbakammapilotikabuddhaapadānavaṇṇanā

64. Dasamāpadāne anotattasarāsanneti pabbatakūṭehi paṭicchannattā candimasūriyānaṃ santāpehi otattaṃ uṇhaṃ udakaṃ ettha natthīti anotatto. Saranti gacchanti pabhavanti sandanti etasmā mahānadiyoti saro. Sīhamukhādīhi nikkhantā mahānadiyo tikkhattuṃ tikkhattuṃ padakkhiṇaṃ katvā nikkhantanikkhantadisābhāgena saranti gacchantīti attho. Anotatto ca so saro cāti anotattasaro. Tassa āsannaṃ samīpaṭṭhānanti anotattasarāsannaṃ, tasmiṃ anotattasarāsanne, samīpeti attho. Ramaṇīyeti devadānavagandhabbakinnaroragabuddhapaccekabuddhādīhi ramitabbaṃ allīyitabbanti ramaṇīyaṃ, tasmiṃ ramaṇīye. Silātaleti ekagghanapabbatasilātaleti attho. Nānāratanapajjoteti padumarāgaveḷuriyādinānāanekehi ratanehi pajjote pakārena jotamāne. Nānāgandhavanantareti nānappakārehi candanāgarukappūratamālatilakāsokanāgapunnāgaketakādīhi anekehi sugandhapupphehi gahanībhūtavanantare silātaleti sambandho.

65. Guṇamahantatāya saṅkhyāmahantatāya ca mahatā bhikkhusaṅghena, pareto parivuto lokanāyako lokattayasāmisammāsambuddho tattha silāsane nisinno attano pubbāni kammāni byākarī visesena pākaṭamakāsīti attho. Sesamettha heṭṭhā buddhāpadāne (apa. thera 1.1.1 ādayo) vuttattā uttānatthattā ca suviññeyyameva. Buddhāpadāne antogadhampi idhāpadāne kusalākusalaṃ kammasaṃsūcakattā vaggasaṅgahavasena dhammasaṅgāhakattherā saṅgāyiṃsūti.

Pubbakammapilotikabuddhaapadānavaṇṇanā samattā.

Ekūnacattālīsamavaggavaṇṇanā samattā.

40. Pilindavacchavaggo

1. Pilindavacchattheraapadānavaṇṇanā

Cattālīsamavagge apadāne nagare haṃsavatiyātiādikaṃ āyasmato pilindavacchattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare dovārikakule nibbatto mahaddhano mahābhogo ahosi. So koṭisannicitadhanarāsiṃ oloketvā raho nisinno ‘‘imaṃ sabbadhanaṃ mayā sammā gahetvā gantuṃ vaṭṭatī’’ti cintetvā ‘‘buddhappamukhassa bhikkhusaṅghassa sabbaparikkhāradānaṃ dātuṃ vaṭṭatī’’ti sanniṭṭhānaṃ katvā chattasatasahassaṃ ādiṃ katvā sabbaparibhogaparikkhārānipi satasahassavasena kāretvā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Evaṃ sattāhaṃ dānaṃ datvā pariyosānadivase nibbānādhigamaṃ patthetvā yāvajīvaṃ puññāni katvā jīvitapariyosāne devaloke nibbatto cha kāmāvacare dibbasampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde brāhmaṇakule nibbatto sabbasippesu nipphattiṃ patto gottavasena pilindavacchoti pākaṭo ahosi.

1. So ekadivasaṃ satthu santike dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto udānavasena taṃ pakāsento nagare haṃsavatiyātiādimāha. Tassattho heṭṭhā vuttova. Āsiṃ dovāriko ahanti ahaṃ haṃsavatīnagare rañño gehadvāre dvārapālako āsiṃ ahosinti attho. Akkhobhaṃ amitaṃ bhoganti rañño vallabhattā aññehi khobhetuṃ cāletuṃ asakkuṇeyyaṃ amitaṃ aparimāṇabhogaṃ dhanaṃ mama ghare sannicitaṃ rāsīkataṃ ahosīti attho.

3. Bahū medhigatā bhogāti anekā bhogā me mayā adhigatā pattā paṭiladdhāti attho. Satthavāsiādīnaṃ parikkhārānaṃ nāmāni nayānuyogena suviññeyyāni. Parikkhāradānānisaṃsāni ca suviññeyyānevāti.

Pilindavacchattheraapadānavaṇṇanā samattā.

Dutiyatatiyacatutthapañcamāpadānāni uttānānevāti.

6. Bākulattheraapadānavaṇṇanā

Chaṭṭhāpadāne himavantassāvidūretiādikaṃ bākulattherassa apadānaṃ. Ayaṃ kira thero atīte ito kappasatasahassādhikassa asaṅkhyeyyassa matthake anomadassissa bhagavato uppattito puretarameva brāhmaṇakule nibbattitvā vayappatto tayo vede uggaṇhitvā tattha sāraṃ apassanto ‘‘samparāyikatthaṃ gavesissāmī’’ti isipabbajjaṃ pabbajitvā pabbatapāde viharanto pañcābhiññāaṭṭhasamāpattīnaṃ lābhī hutvā viharanto buddhuppādaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā saraṇesu patiṭṭhito satthu vātābādhe uppanne araññato bhesajjāni ānetvā taṃ vūpasametvā taṃ puññaṃ ārogyatthāya pariṇāmetvā tato cuto brahmaloke nibbatto ekaṃ asaṅkhyeyyaṃ devamanussesu saṃsaranto padumuttarabuddhakāle haṃsavatīnagare ekasmiṃ kule nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā satthāraṃ ekaṃ bhikkhuṃ appābādhānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayaṃ taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā yāvajīvaṃ kusalakammaṃ upacinitvā sugatīsuyeva saṃsaranto vipassissa bhagavato uppattito puretarameva bandhumatīnagare brāhmaṇakule nibbatto sabbasippesu nipphattiṃ patto tattha sāraṃ apassanto isipabbajjaṃ pabbajitvā jhānābhiññālābhī hutvā pabbatapāde vasanto buddhuppādaṃ sutvā satthu santikaṃ gantvā saraṇesu patiṭṭhāya bhikkhūnaṃ tiṇapupphakaroge uppanne taṃ vūpasametvā tattha yāvatāyukaṃ ṭhatvā tato cuto brahmaloke nibbattitvā tato ekanavutikappe devamanussesu saṃsaranto kassapassa bhagavato kāle bārāṇasiyaṃ kulagehe nibbattitvā gharāvāsaṃ vasanto ekaṃ jiṇṇaṃ vinassamānaṃ mahāvihāraṃ disvā tattha uposathāgārādikaṃ sabbaṃ āvasathaṃ kārāpetvā tattha bhikkhusaṅghassa sabbaṃ bhesajjaṃ paṭiyādetvā yāvajīvaṃ kusalaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaranto amhākaṃ bhagavato uppattito puretarameva kosambiyaṃ seṭṭhikule nibbatti.

So mātukucchito nikkhamitvā dhātīhi arogabhāvāya yamunāyaṃ nhāpiyamāno tāsaṃ hatthato muccitvā macchena gilito ahosi. Kevaṭṭā taṃ macchaṃ jālāya gahetvā bārāṇasiyaṃ seṭṭhibhariyāya vikkiṇiṃsu. Sā taṃ gahetvā phālayamānā pubbe katapuññaphalena arogaṃ dārakaṃ disvā ‘‘putto me laddho’’ti gahetvā posesi. So janakehi mātāpitūhi taṃ pavattiṃ sutvā āgantvā ‘‘ayaṃ amhākaṃ putto, detha no putta’’nti anuyoge kate raññā ‘‘ubhayesampi sādhāraṇo hotū’’ti dvinnaṃ kulānaṃ dāyādabhāvena vinicchayaṃ katvā ṭhapitattā bākuloti laddhanāmo vayappatto mahāsampattiṃ anubhavanto dvīsu seṭṭhikulesu ekekasmiṃ chamāsaṃ chamāsaṃ vasati. Te attano vāre sampatte nāvāsaṅghāṭaṃ bandhitvā tatrūpari ratanamaṇḍapaṃ kāretvā pañcaṅgikatūriye nipphādetvā kumāraṃ tattha nisīdāpetvā ubhayanagaramajjhaṭṭhānaṃ gaṅgāya āgacchanti, aparaseṭṭhimanussāpi evameva sajjetvā taṃ ṭhānaṃ gantvā kumāraṃ tattha āropetvā gacchanti. So evaṃ vaḍḍhamāno āsītiko hutvā ubhayaseṭṭhiputtoti pākaṭo. Satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā sattāhaṃ vāyamanto aṭṭhame divase saha paṭisambhidāya arahattaṃ pāpuṇi.

386. So arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Tassattho heṭṭhā vuttova. Apadānapāḷiatthopi suviññeyyova. So arahattaṃ patvā vimuttisukhena viharanto saṭṭhivassasatāyuko hutvā parinibbāyīti.

Bākulattheraapadānavaṇṇanā samattā.

7. Girimānandattheraapadānavaṇṇanā

Sattamāpadāne bhariyā me kālaṅkatātiādikaṃ āyasmato girimānandattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbatto vayappatto gharāvāsaṃ saṇṭhapetvā vasanto attano bhariyāya ca putte ca kālaṅkate sokasallasamappito araññaṃ pavisitvā pavattaphalabhojano rukkhamūle vihāsi. Tadā sumedho bhagavā tassānukampāya tattha gantvā dhammaṃ desetvā sokasallaṃ abbūḷhesi. So dhammaṃ sutvā pasannamānaso sugandhapupphehi bhagavantaṃ pūjetvā pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā abhitthavi.

So tena puññena devamanussesu saṃsaranto ubhayattha sukhaṃ anubhavitvā imasmiṃ buddhuppāde rājagahe bimbisārarañño purohitassa putto hutvā nibbatti, girimānandotissa nāmaṃ ahosi. So viññutaṃ patvā satthu rājagahāgamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto katipayaṃ divasaṃ gāmakāvāse vasitvā satthāraṃ vandituṃ rājagahaṃ agamāsi. Bimbisāramahārājā tassa āgamanaṃ sutvā taṃ upasaṅkamitvā ‘‘idheva, bhante, vasatha, ahaṃ catūhi paccayehi upaṭṭhahāmī’’ti sampavāretvā gatopi bahukiccattā taṃ na sari. ‘‘Thero abbhokāseyeva vasatī’’ti. Devatā therassa temanabhayena vassadhāraṃ vāresuṃ. Rājā avassanakāraṇaṃ upadhāretvā ñatvā therassa kuṭikaṃ kārāpesi. Thero kuṭikāyaṃ vasanto senāsanasappāyalābhena cittasamādhānaṃ labhitvā vīriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi.

419. So arahattaṃ patvā attano pubbakammaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento bhariyā me kālaṅkatātiādimāha. Taṃ bhagavato nivedanañca bhagavatā katānusāsanañca maggaṃ phalādhigamāpadānañca pāṭhānusārena suviññeyyamevāti.

Girimānandattheraapadānavaṇṇanā samattā.

Aṭṭhamanavamadasamāpadānāni uttānatthānevāti.

Cattālīsamavaggavaṇṇanā samattā.

41. Metteyyavaggo

1. Tissametteyyattheraapadānavaṇṇanā

1. Ekacattālīsame vagge paṭhamāpadāne pabbhārakūṭaṃ nissāyātiādikaṃ tissametteyyattherassa apadānaṃ. Tattha tāpasapabbajjaṃ pabbajitvā padumuttarassa bhagavato ajinacammaṃ nisīdanatthāya dinnameva nānaṃ. Sesaṃ apadānapāḷiyā suviññeyyamevāti.

2. Puṇṇakattheraapadānavaṇṇanā

29. Dutiyāpadāne pabbhārakūṭaṃ nissāyātiādikaṃ āyasmato puṇṇakattherassa apadānaṃ. Tattha himavante yakkhasenāpati hutvā parinibbutassa paccekabuddhassa āḷahanakaraṇameva nānattaṃ. Sesaṃ pāṭhānusārena suviññeyyameva.

45. Tatiyāpadāne himavantassāvidūretiādikaṃ āyasmato mettaguttherassa apadānaṃ. Tattha himavantasamīpe asokapabbate so tāpaso hutvā paṇṇasālāyaṃ vasanto sumedhasambuddhaṃ disvā pattaṃ gahetvā sappipūraṇaṃ viseso. Sesaṃ puññaphalāni ca suviññeyyāneva. Apadānagāthānaṃ attho ca pākaṭoyeva.

72. Catutthāpadāne gaṅgā bhāgīrathī nāmātiādikaṃ āyasmato dhotakattherassa apadānaṃ. Tatrāpi brāhmaṇo hutvā bhāgīrathīgaṅgāya taramāne bhikkhū disvā pasannamānaso setuṃ kārāpetvā buddhappamukhassa bhikkhusaṅghassa niyyāditabhāvoyeva viseso. Puññaphalaparidīpanagāthānaṃ attho nayānusārena suviññeyyova.

100. Pañcamāpadāne himavantassāvidūretiādikaṃ āyasmato upasivattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā himavante padumuttaraṃ bhagavantaṃ disvā tiṇasantharaṃ santharitvā tattha nisinnassa bhagavato sālapupphapūjaṃ akāsīti ayaṃ viseso, sesamuttānameva.

161. Chaṭṭhāpadāne migaluddo pure āsintiādikaṃ āyasmato nandakattherassa apadānaṃ. Ayaṃ kira padumuttarassa bhagavato kāle karavikasakuṇo hutvā madhurakūjitaṃ karonto satthāraṃ padakkhiṇaṃ akāsi. Aparabhāge mayūro hutvā aññatarassa paccekabuddhassa vasanaguhādvāre pasannamānaso divasassa tikkhattuṃ madhurena vassitaṃ vassi. Evaṃ tattha tattha bhave puññāni katvā amhākaṃ bhagavato kāle sāvatthiyaṃ kulagehe nibbatto nandakoti laddhanāmo satthu santike dhammaṃ sutvā pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha paccekabuddhassa maṇḍapaṃ katvā padumapupphehi chadanameva viseso.

183. Sattamāpadāne pabbhārakūṭaṃ nissāyātiādikaṃ āyasmato hemakattherassa apadānaṃ. Tatthāpi isipabbajjaṃ pabbajitvā himavante vasanto piyadassiṃ bhagavantaṃ upagataṃ disvā ratanamayaṃ pīṭhaṃ attharitvā aṭṭhāsi. Tattha nisinnassa kumbhamattaṃ jambuphalaṃ āharitvā adāsi. Bhagavā tassa cittappasādatthāya taṃ phalaṃ paribhuñji. Ettakameva viseso.

224. Aṭṭhamāpadāne rājāsi vijayo nāmātiādikaṃ āyasmato todeyyattherassa apadānaṃ. Tattha rājāsi vijayo nāmāti daharakālato paṭṭhāya sabbasaṅgāmesu jinato, catūhi saṅgahavatthūhi janaṃ rañjanato allīyanato vijayo nāma rājā ahosīti attho. Ketumatīpuruttameti ketu vuccanti dhajapaṭākā. Atha vā nagarasobhanatthāya nagaramajjhe ussāpitaratanatoraṇāni, te ketū niccaṃ ussāpitā sobhayamānā assā atthīti ketumatī. Pūreti dhanadhaññehi sabbajanānaṃ mananti puraṃ. Ketumatī ca sā purañca seṭṭhaṭṭhena uttamañceti ketumatīpuruttamaṃ, tasmiṃ ketumatīpuruttame. Sūro vikkamasampannoti abhīto vīriyasampanno vijayo nāma rājā ajjhāvasīti sambandho. Itthaṃ bhūtaṃ purañca sabbavatthuvāhanañca chaḍḍetvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā vasanto sumedhabhagavantaṃ disvā somanassaṃ uppādetvā candanena pūjākaraṇameva viseso.

276. Navamāpadāne nagare haṃsavatiyātiādikaṃ āyasmato jatukaṇṇittherassa apadānaṃ. Tattha seṭṭhiputto hutvā suvaṇṇapāsāde vasanabhāvo ca pañcahi kāmaguṇehi samaṅgī hutvā vasanabhāvo ca sabbadesavāsīnaṃ sabbasippaviññūnañca āgantvā sevanabhāvo ca viseso.

330. Dasamāpadāne himavantassāvidūretiādikaṃ āyasmato udenattherassa apadānaṃ. Tattha himavantasamīpe padumapabbataṃ nissāya tāpasapabbajjaṃ pabbajitvā vasantena padumuttarassa bhagavato padumapupphaṃ gahetvā pūjitabhāvova viseso. Sesaṃ sabbattha uttānamevāti.

Ekacattālīsamavaggavaṇṇanā samattā.

42. Bhaddālivaggo

1-10. Bhaddālittheraapadānādivaṇṇanā

Bācattālīsamavagge paṭhamāpadānañca dutiyāpadānañca tatiyāpadānañca nayānusārena suviññeyyameva.

106. Catutthāpadāne nagare bandhumatiyātiādikaṃ āyasmato madhumaṃsadāyakattherassa apadānaṃ. Tattha sūkarikoti sūkaramaṃsaṃ vikkiṇitvā jīvikaṃ kappento. Ukkoṭakaṃ randhayitvāti pihakapapphāsamaṃsaṃ pacitvā madhumaṃsamhi okiriṃ pakkhipiṃ. Tena maṃsena pattaṃ pūretvā bhikkhusaṅghassa datvā tena puññakammena imasmiṃ buddhuppāde arahattaṃ pāpuṇinti attho.

Nāgapallavattherassa pañcamāpadānampi ekadīpiyattherassa chaṭṭhāpadānampi ucchaṅgapupphiyattherassa sattamāpadānampi yāgudāyakattherassa aṭṭhamāpadānampi patthodanadāyakattherassa navamāpadānampi mañcadāyakattherassa dasamāpadānampi sabbaṃ suviññeyyamevāti.

Bācattālīsamavaggavaṇṇanā samattā.

43-48. Sakiṃsammajjakādivaggo

1-60. Sakiṃsammajjakattheraapadānādivaṇṇanā

Tecattālīsamavagge sabbatherāpadānāni uttānāneva. Kevalaṃ therānaṃ nāmanānattaṃ puññanānattañca viseso.

Catucattālīsame vaggepi sabbāni apadānāni pākaṭāneva. Kevalaṃ puññanānattaṃ phalanānattañca viseso.

1. Pañcacattālīsamavagge paṭhamāpadāne kakusandho mahāvīrotiādikaṃ āyasmato vibhīṭakamiñjiyattherassa apadānaṃ.

2. Tattha bījamiñjamadāsahanti vibhīṭakaphalāni phāletvā bījāni miñjāni gahetvā madhusakkarāhi yojetvā kakusandhassa bhagavato adāsinti attho. Dutiyāpadānādīni sabbāni suviññeyyāneva, therānaṃ nāmanānattādīnipi pāṭhānusārena veditabbāni.

1. Chacattālīsame vagge paṭhamāpadāne jagatiṃ kārayiṃ ahanti uttamabodhirukkhassa samantato āḷindaṃ ahaṃ kārayinti attho. Sesāni dutiyāpadānādīni sabbānipi uttānāneva.

Sattacattālīsame vagge paṭhamāpadānādīni pāḷianusārena suviññeyyāneva.

Aṭṭhacattālīsame vagge paṭhamadutiyāpadānāni uttānāneva.

30. Tatiyāpadāne kosiyo nāma bhagavāti kosiyagotte jātattā kosiyo nāma paccekabuddhoti attho. Cittakūṭeti cittakūṭakelāsakūṭasānukūṭādīsu anotattadahaṃ paṭicchādetvā ṭhitapabbatakūṭesu nānāratanaosadhādīhi vicitte cittakūṭapabbate so paccekabuddho vasīti attho.

Catutthapañcamāpadānāni uttānāneva.

56. Chaṭṭhāpadāne kusaṭṭhakamadāsahanti pakkhikabhattauposathikabhattadhurabhattasalākabhattādīsu kusapaṇṇavasena dātabbaṃ aṭṭhasalākabhattaṃ ahaṃ adāsinti attho.

61. Sattamāpadāne sobhito nāma sambuddhoti ārohapariṇāhadvattiṃsamahāpurisalakkhaṇabyāmappabhādīhi sobhamānasarīrattā sobhito nāma sammāsambuddhoti attho.

66. Aṭṭhamāpadāne takkarāyaṃ vasī tadāti taṃ dasapuññakiriyavatthuṃ karontā janā paṭivasanti etthāti takkarā, rājadhānī. Tissaṃ takkarāyaṃ, tadā vasīti attho.

72. Navamāpadāne pānadhiṃ sukataṃ gayhāti upāhanayugaṃ sundarākārena nipphāditaṃ gahetvāti attho. Dasamāpadānaṃ suviññeyyamevāti.

Aṭṭhacattālīsamavaggavaṇṇanā niṭṭhitā.

49. Paṃsukūlavaggo

1-10. Paṃsukūlasaññakattheraapadānādivaṇṇanā

Ekūnapaññāsamavagge paṭhamāpadānaṃ suviññeyyameva.

14. Dutiyāpadāne adhiccuppattikā buddhāti adhiccena akāraṇena uppattikā sayambhūtā, aññehi devabrahmamārādīhi upadesadāyakehi rahitā sayambhūñāṇena uppannā jātā pātubhūtāti attho.

16. Odumbarikapupphaṃ vāti udumbararukkhe pupphaṃ dullabhaṃ dullabhuppattikaṃ iva. Candamhi sasakaṃ yathāti candamaṇḍale sasalekhāya rūpaṃ dullabhaṃ yathā. Vāyasānaṃ yathā khīranti kākānaṃ niccaṃ rattindivaṃ khuddāpīḷitabhāvena khīraṃ dullabhaṃ yathā, evaṃ dullabhaṃ lokanāyakaṃ caturāsaṅkhyeyyaṃ vā aṭṭhāsaṅkhyeyyaṃ vā soḷasāsaṅkhyeyyaṃ vā kappasatasahassaṃ pāramiyo pūretvā buddhabhāvato dullabho lokanāyakoti attho.

30. Tatiyāpadāne madhuṃ bhisehi savatīti pokkharamadhupadumakesarehi savati paggharati. Khīraṃ sappiṃ muḷālibhīti khīrañca sappirasañca padumamuḷālehi savati paggharati. Tasmā tadubhayaṃ mama santakaṃ buddho paṭiggaṇhatūti attho.

Catutthapañcamachaṭṭhāpadānāni uttānāneva.

119. Sattamāpadāne cattālīsadijāpi cāti dvikkhattuṃ jātāti dijā. Kumāravaye uṭṭhitadantānaṃ patitattā puna uṭṭhitadantā dijā, te ca dantā. Byākaraṇañca heṭṭhā nidānakathāyaṃ vuttameva.

Aṭṭhamāpadānaṃ uttānamevāti.

171. Navamāpadāne tadāhaṃ māṇavo āsinti yadā sumedhapaṇḍito dīpaṅkarabhagavato santikā byākaraṇaṃ labhi, tadā ahaṃ megho nāma brāhmaṇamāṇavo hutvā sumedhatāpasena saha isipabbajjaṃ pabbajitvā sikkhāpadesu sikkhito kenaci pāpasahāyena saṃsaṭṭho saṃsaggadosena pāpavitakkādivasaṃ gato mātughātakammavasena narake aggijālādidukkhamanubhavitvā tato cuto samudde timiṅgalamahāmaccho hutvā nibbatto, samuddamajjhe gacchantaṃ mahānāvaṃ gilitukāmo gato. Disvā maṃ vāṇijā bhītā ‘‘aho gotamo bhagavā’’ti saddamakaṃsu. Atha mahāmaccho pubbavāsanāvasena buddhagāravaṃ uppādetvā tato cuto sāvatthiyaṃ vibhavasampanne brāhmaṇakule nibbatto saddho pasanno satthu dhammadesanaṃ sutvā pabbajitvā saha paṭisambhidāhi arahattaṃ pāpuṇitvā divasassa tikkhattuṃ upaṭṭhānaṃ gantvā saramāno vandati. Tadā bhagavā ‘‘ciraṃ dhammarucī’’ti maṃ āha.

184. Atha so thero ‘‘suciraṃ satapuññalakkhaṇa’’ntiādīhi gāthāhi thomesi. Bhante, satapuññalakkhaṇadhara gotama. Patipubbena visuddhapaccayanti pubbe dīpaṅkarapādamūle paripuṇṇapāramīpaccayasambhāro suṭṭhu ciraṃ kālaṃ mayā na diṭṭho asīti attho. Ahamajjasupekkhananti ajja imasmiṃ divase ahaṃ supekkhanaṃ sundaradassanaṃ, sundaradiṭṭhaṃ vā nirupamaṃ viggahaṃ upamārahitasarīraṃ gotamaṃ vata ekantena passāmi dakkhāmīti attho.

185-186. Suciraṃ vihatatamo mayāti visesena hatatamo viddhaṃsitamoho tvaṃ mayāpi suṭṭhu ciraṃ thomitoti attho. Sucirakkhena nadī visositāti esā taṇhānadī sundararakkhena gopanena visesena sositā, abhabbuppattikatā tayāti attho. Suciraṃ amalaṃ visodhitanti suṭṭhu ciraṃ dīghena addhunā amalaṃ nibbānaṃ visesena sodhitaṃ, suṭṭhu kataṃ adhigataṃ tayāti attho. Nayanaṃ ñāṇamayaṃ mahāmune. Cirakālasamaṅgitoti mahāmune mahāsamaṇa ñāṇamayaṃ nayanaṃ dibbacakkhuṃ cirakālaṃ samadhigato sampatto tvanti attho. Avinaṭṭho punarantaranti ahaṃ puna antaraṃ antarābhave majjhe parinaṭṭho parihīno ahosinti attho. Punarajjasamāgato tayāti ajja imasmiṃ kāle tayā saddhiṃ punapi samāgato ekībhūto saha vasāmīti attho. Na hi nassanti katāni gotamāti gotama sabbaññubuddha, tayā saddhiṃ katāni samāgamādīni na hi nassanti yāva khandhaparinibbānā na vinā bhavissantīti attho. Sesaṃ uttānamevāti.

Dhammaruciyattheraapadānavaṇṇanā samattā.

Dasamāpadānaṃ suviññeyyamevāti.

Ekūnapaññāsamavaggavaṇṇanā samattā.

50-53. Kiṅkaṇipupphādivaggo

1-40. Kiṅkaṇipupphiyattheraapadānādivaṇṇanā

Paññāsamavagge ca ekapaññāsamavagge ca dvepaññāsamavagge ca tepaññāsamavagge ca sabbāni apadānāni uttānānevāti.

54. Kaccāyanavaggo

1. Mahākaccāyanattheraapadānavaṇṇanā

Catupaññāsamavagge paṭhamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato mahākaccāyanattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle gahapatimahāsālakule nibbattitvā vuddhippatto ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapiyamānaṃ ekaṃ bhikkhuṃ disvā sayampi taṃ ṭhānantaraṃ patthento paṇidhānaṃ katvā dānādīni puññāni katvā devamanussesu saṃsaranto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena gacchanto ekasmiṃ vanasaṇḍe nisinnaṃ bhagavantaṃ disvā pasannamānaso kaṇikārapupphehi pūjaṃ akāsi.

So tena puññena aparāparaṃ sugatīsuyeva parivattento kassapadasabalassa kāle bārāṇasiyaṃ kulagehe nibbattitvā parinibbute bhagavati suvaṇṇacetiyakammaṭṭhāne satasahassagghanikāya suvaṇṇiṭṭhakāya pūjaṃ katvā ‘‘imassa nissandena nibbattanibbattaṭṭhāne sarīraṃ me suvaṇṇavaṇṇaṃ hotū’’ti patthanaṃ akāsi. Tato yāvajīvaṃ kusalakammaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde ujjeniyaṃ rañño caṇḍapajjotassa purohitagehe nibbatti, tassa nāmaggahaṇadivase mātā ‘‘mayhaṃ putto suvaṇṇavaṇṇo, attano nāmaṃ gahetvā āgato’’ti kañcanamāṇavotveva nāmaṃ akāsi. So vuddhimanvāya tayo vede uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhi. So gottavasena kaccāyanoti paññāyittha. Atha rājā caṇḍapajjoto buddhuppādaṃ sutvā, ‘‘ācariya, tumhe tattha gantvā satthāraṃ idhānethā’’ti pesesi. So attaṭṭhamo satthu santikaṃ upagato tassa satthā dhammaṃ desesi, desanāpariyosāne sattahi janehi saddhiṃ saha paṭisambhidāhi arahatte patiṭṭhāsi.

1. So evaṃ pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ heṭṭhā vuttatthameva. Atha satthā ‘‘etha, bhikkhavo’’ti hatthaṃ pasāresi. Te tāvadeva dvaṅgulamattakesamassuiddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Evaṃ thero sadatthaṃ nipphādetvā, ‘‘bhante, rājā pajjoto tumhākaṃ pāde vandituṃ dhammañca sotuṃ icchatī’’ti ārocesi. Satthā ‘‘tvaṃyeva, kaccāna, tattha gaccha, tayi gate rājā pasīdissatī’’ti āha. Thero satthu āṇāya attaṭṭhamo tattha gantvā rājānaṃ pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna satthu santikameva āgato. Attano pubbapatthanāvasena kaccāyanappakaraṇaṃ mahāniruttippakaraṇaṃ nettippakaraṇanti pakaraṇattayaṃ saṅghamajjhe byākāsi. Atha santuṭṭhena bhagavatā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno’’ti (a. ni. 1.188, 197) etadaggaṭṭhāne ṭhapito aggaphalasukhena vihāsīti.

Mahākaccāyanattheraapadānavaṇṇanā samattā.

2. Vakkalittheraapadānavaṇṇanā

Dutiyāpadāne ito satasahassamhītiādikaṃ āyasmato vakkalittherassa apadānaṃ. Ayampi thero purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto viññutaṃ patto satthu santikaṃ gacchantehi upāsakehi saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthārā ekaṃ bhikkhuṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapitaṃ disvā sayampi taṃ ṭhānantaraṃ patthento sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā tassa anantarāyaṃ disvā byākari.

So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle sāvatthiyaṃ brāhmaṇakule nibbatti, tassa vakkalīti nāmaṃ kariṃsu. Tattha kalīti aparādhatilakāḷakādidosassa adhivacanaṃ. Niddhantasuvaṇṇapiṇḍasadisatāya apagato byapagato kali doso assāti va-kārāgamaṃ katvā vakkalīti vuccati. So vuddhippatto tayo vede uggaṇhitvā brāhmaṇasippesu nipphattiṃ gato, satthāraṃ disvā rūpakāyasampattidassanena atitto satthārā saddhiṃyeva vicarati. ‘‘Agāramajjhe vasanto niccakālaṃ satthu dassanaṃ na labhissāmī’’ti satthu santike pabbajitvā ṭhapetvā bhojanakālaṃ sarīrakiccakālañca sesakāle yattha ṭhitena sakkā dasabalaṃ passituṃ, tattha ṭhito aññaṃ kiccaṃ pahāya bhagavantaṃ olokentoyeva viharati. Satthā tassa ñāṇaparipākaṃ āgamento bahukālaṃ tasmiṃ rūpadassaneneva vicarante kiñci avatvā punekadivasaṃ – ‘‘kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ passati; yo maṃ passati, so dhammaṃ passati. Dhammañhi, vakkali, passanto maṃ passatī’’ti (saṃ. ni. 3.87) āha. Satthari evaṃ vadantepi thero satthu dassanaṃ pahāya aññattha gantuṃ na sakkoti. Tato satthā, ‘‘nāyaṃ bhikkhu saṃvegaṃ alabhitvā bujjhissatī’’ti vassūpanāyikadivase – ‘‘apehi, vakkalī’’ti theraṃ paṇāmesi. So satthārā paṇāmito satthu sammukhe ṭhātuṃ asakkonto – ‘‘kiṃ mayhaṃ jīvitena, yohaṃ satthāraṃ daṭṭhuṃ na labhāmī’’ti gijjhakūṭe pabbate papātaṭṭhānaṃ abhiruhi? Satthā tassa taṃ pavattiṃ ñatvā – ‘‘ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā’’ti attānaṃ dassetvā obhāsaṃ vissajjento –

‘‘Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti. (dha. pa. 381) –

Gāthaṃ vatvā ‘‘ehi, vakkalī’’ti (dha. pa. aṭṭha. 2.381) hatthaṃ pasāresi. Thero ‘‘dasabalo me diṭṭho, ‘ehī’ti avhāyanampi laddha’’nti balavapītisomanassaṃ uppādetvā ‘‘kuto gacchāmī’’ti attano gamanabhāvaṃ ajānitvāva satthu sammukhe ākāse pakkhanditvā paṭhamena pādena pabbate ṭhitoyeva satthārā vuttagāthāyo āvajjento ākāseyeva pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ pāpuṇīti aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.208) dhammapadavaṇṇanāyañca (dha. pa. aṭṭha. 2.381 vakkalittheravatthu) āgataṃ.

Idha pana evaṃ veditabbaṃ – ‘‘kiṃ te, vakkalī’’tiādinā satthārā ovadito gijjhakūṭe viharanto vipassanaṃ paṭṭhapesi, tassa saddhāya balavabhāvato eva vipassanā vīthiṃ na otarati? Bhagavā taṃ ñatvā kammaṭṭhānaṃ sodhetvā adāsi. So puna vipassanaṃ matthakaṃ pāpetuṃ nāsakkhiyeva. Athassa āhāravekallena vātābādho uppajji, taṃ vātābādhena pīḷiyamānaṃ ñatvā bhagavā tattha gantvā pucchanto –

‘‘Vātarogābhinīto tvaṃ, viharaṃ kānane vane;

Paviddhagocare lūkhe, kathaṃ bhikkhu karissasī’’ti. (theragā. 350) –

Āha. Taṃ sutvā thero –

‘‘Pītisukhena vipulena, pharamāno samussayaṃ;

Lūkhampi abhisambhonto, viharissāmi kānane.

‘‘Bhāvento satipaṭṭhāne, indriyāni balāni ca;

Bojjhaṅgāni ca bhāvento, viharissāmi kānane.

‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;

Samagge sahite disvā, viharissāmi kānane.

‘‘Anussaranto sambuddhaṃ, aggaṃ dantaṃ samāhitaṃ;

Atandito rattindivaṃ, viharissāmi kānane’’ti. (theragā. 351-354) –

Catasso gāthāyo abhāsi. Tāsaṃ attho theragāthāvaṇṇanāyaṃ (theragā. aṭṭha. 2.351-354) vuttoyeva. Evaṃ thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi.

28. So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Tattha itoti kakusandhādīnaṃ uppannabhaddakappato heṭṭhā kappasatasahassamatthaketi attho.

29. Padumākāravadanoti supupphitapadumasassirīkamukho. Padumapattakkhoti setapadumapupphapaṇṇasadisaakkhīti attho.

30. Padumuttaragandhovāti padumagandhamukhoti attho.

31. Andhānaṃ nayanūpamoti cakkhuvirahitānaṃ sattānaṃ nayanasadiso, dhammadesanāya sabbasattānaṃ paññācakkhādicakkhudāyakoti attho. Santavesoti santasabhāvo santairiyāpatho. Guṇanidhīti guṇānaṃ nidhi, sabbaguṇagaṇānaṃ nidhānaṭṭhānabhūtoti attho. Karuṇāmatiākaroti sādhūnaṃ cittakampanasaṅkhātāya karuṇāya ca atthānatthaminanaparicchinnamatiyā ca ākaro ādhārabhūto.

32. Brahmāsurasuraccitoti brahmehi ca asurehi ca devehi ca accito pūjitoti attho.

33. Madhurena rutena cāti karavīkarutamadhurena saddena sakalaṃ janaṃ rañjayantīti sambandho. Santhavī sāvakaṃ sakanti attano sāvakaṃ madhuradhammadesanāya santhavī, thutiṃ akāsīti attho.

34. Saddhādhimuttoti saddahanasaddhāya sāsane adhimutto patiṭṭhitoti attho. Mama dassanalālasoti mayhaṃ dassane byāvaṭo tapparo.

35. Taṃ ṭhānamabhirocayinti taṃ saddhādhimuttaṭṭhānantaraṃ abhirocayiṃ, icchiṃ patthesinti attho.

40. Pītamaṭṭhanivāsananti siliṭṭhasuvaṇṇavaṇṇavatthe nivatthanti attho. Hemayaññopacitaṅganti suvaṇṇapāmaṅgalaggitagattanti attho.

47-48. Nonītasukhumālaṃ manti navanītamiva mudutaluṇahatthapādaṃ. Jātapallavakomalanti asokapallavapattakomalamiva mudukanti attho. Pisācībhayatajjitāti tadā evaṃbhūtaṃ kumāraṃ maṃ aññā pisācī ekā rakkhasī bhayena tajjesi bhiṃsāpesīti attho. Tadā mahesissa sammāsambuddhassa pādamūle maṃ sāyesuṃ nipajjāpesuṃ. Dīnamānasā bhītacittā mama mātāpitaro imaṃ dārakaṃ te dadāma, imassa saraṇaṃ patiṭṭhā hotu nātha nāyakāti sambandho.

49. Tadā paṭiggahi so manti so bhagavā tadā tasmiṃ mama mātuyā dinnakāle jālinā jālayuttena saṅkhālakena cakkalakkhaṇādīhi lakkhitena mudukomalapāṇinā mudukena visuddhena hatthatalena maṃ aggahesīti attho.

52. Sabbapāramisambhūtanti sabbehi dānapāramitādīhi sambhūtaṃ jātaṃ. Nīlakkhinayanaṃ varaṃ puññasambhārajaṃ uttamanīlaakkhivantaṃ. Sabbasubhākiṇṇaṃ sabbena subhena vaṇṇena saṇṭhānena ākiṇṇaṃ gahanībhūtaṃ rūpaṃ bhagavato hatthapādasīsādirūpaṃ disvāti attho, tittiṃ apatto viharāmi ahanti sambandho.

61. Tadā maṃ caraṇantagoti tasmiṃ mayhaṃ arahattaṃ pattakāle sīlādipannarasannaṃ caraṇadhammānaṃ antago, pariyosānappatto paripūrakārīti attho. ‘‘Maraṇantago’’tipi pāṭho. Tassa maraṇassa antaṃ nibbānaṃ pattoti attho. Saddhādhimuttānaṃ aggaṃ paññapesīti sambandho. Atha satthā bhikkhusaṅghamajjhe nisinno ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ saddhādhimuttānaṃ yadidaṃ, vakkalī’’ti (a. ni. 1.198, 208) maṃ etadaggaṭṭhāne ṭhapesīti vuttaṃ hoti. Sesaṃ suviññeyyamevāti.

Vakkalittheraapadānavaṇṇanā samattā.

3. Mahākappinattheraapadānavaṇṇanā

Padumuttaro nāma jinotiādikaṃ āyasmato kappinattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto viññutaṃ patvā satthu santike dhammadesanaṃ suṇanto satthārā ekaṃ bhikkhuṃ ovādakānaṃ aggaṭṭhāne ṭhapitaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.

So tattha yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto bārāṇasito avidūre ekasmiṃ pesakāragāme jeṭṭhapesakāragehe nibbatto tadā sahassamattā paccekabuddhā himavante aṭṭha māse vasitvā vassike cattāro māse janapade vasanti. Te ekavāraṃ bārāṇasiyā avidūre otaritvā ‘‘senāsanaṃ karaṇatthāya hatthakammaṃ yācathā’’ti rañño santikaṃ aṭṭha paccekabuddhe pahiṇiṃsu. Tadā pana rañño vappamaṅgalaṃ ahosi. So ‘‘paccekabuddhā kira āgatā’’ti sutvā nikkhamitvā āgatakāraṇaṃ pucchitvā ‘‘ajja, bhante, okāso natthi sve amhākaṃ vappamaṅgalaṃ, tatiyadivase karissāmā’’ti vatvā paccekabuddhe animantetvāva pāvisi. Paccekabuddhā ‘‘aññaṃ gāmaṃ pavisissāmā’’ti pakkamiṃsu.

Tasmiṃ samaye jeṭṭhapesakārassa bhariyā kenacideva karaṇīyena bārāṇasiṃ gacchantī te paccekabuddhe disvā vanditvā, ‘‘kiṃ, bhante, avelāya ayyā āgatā’’ti pucchi. Te ādito paṭṭhāya kathesuṃ. Taṃ sutvā saddhāsampannā buddhisampannā itthī ‘‘sve, bhante, amhākaṃ bhikkhaṃ gaṇhathā’’ti nimantesi. ‘‘Bahukā mayaṃ, bhaginī’’ti. ‘‘Kittakā, bhante’’ti? ‘‘Sahassamattā, bhaginī’’ti. ‘‘Bhante, imasmiṃ no gāme sahassamattā vasimhā, ekeko ekekassa bhikkhaṃ dassati, bhikkhaṃ adhivāsetha, ahameva vo vasanaṭṭhānaṃ kārāpessāmī’’ti āha. Paccekabuddhā adhivāsesuṃ.

Sā gāmaṃ pavisitvā ugghosesi – ‘‘ammatātā, ahaṃ sahassamatte paccekabuddhe disvā nimantesiṃ, ayyānaṃ nisīdanaṭṭhānaṃ saṃvidahatha, yāgubhattādīni sampādethā’’ti gāmamajjhe maṇḍapaṃ kārāpetvā āsanāni paññāpetvā punadivase paccekabuddhe nisīdāpetvā paṇītena khādanīyena bhojanīyena parivisitvā bhattakiccapariyosāne tasmiṃ gāme sabbā itthiyo ādāya tāhi saddhiṃ paccekabuddhe vanditvā temāsaṃ vasanatthāya paṭiññaṃ gaṇhitvā puna gāme ugghosesi – ‘‘ammatātā, ekekakulato ekekapuriso vāsipharasuādīni gahetvā araññaṃ pavisitvā dabbasambhāre āharitvā ayyānaṃ vasanaṭṭhānaṃ karotū’’ti. Gāmavāsino tassāyeva vacanaṃ sutvā ekeko ekekaṃ katvā saddhiṃ rattidivāṭṭhānehi paṇṇasālasahassaṃ niṭṭhāpetvā attano attano paṇṇasālāyaṃ upagataṃ paccekabuddhaṃ ‘‘ahaṃ sakkaccaṃ upaṭṭhahissāmi, ahaṃ sakkaccaṃ upaṭṭhahissāmī’’ti vatvā upaṭṭhahiṃsu. Sā vassaṃvuṭṭhakāle ‘‘attano attano paṇṇasālāya vassaṃvuṭṭhānaṃ paccekabuddhānaṃ cīvarasāṭake sajjethā’’ti samādapetvā ekekassa sahassa sahassamūlaṃ cīvaraṃ dāpesi. Paccekabuddhā vuṭṭhavassā anumodanaṃ katvā pakkamiṃsu. Gāmavāsinopi idaṃ puññakammaṃ katvā tato cuto tāvatiṃsadevaloke nibbattitvā gaṇadevatā nāma ahesuṃ.

Te tattha dibbasampattiṃ anubhavitvā kassapasammāsambuddhakāle kuṭumbikagehesu nibbattiṃsu. Pubbe jeṭṭhakapesakāro jeṭṭhakakuṭumbikassa putto ahosi. Bhariyāpissa ekassa jeṭṭhakakuṭumbikassa dhītā ahosi. Sesānaṃ bhariyāyo sesakuṭumbikānaṃ dhītaro ahesuṃ, tā sabbāpi vayappattā parakulaṃ gacchantiyo tesaṃ tesaṃyeva gehāni agamaṃsu. Athekadivasaṃ vihāre dhammassavane saṅghuṭṭhe ‘‘satthā dhammaṃ desessatī’’ti sutvā te sabbepi kuṭumbikā ‘‘dhammaṃ sossāmā’’ti bhariyāhi saddhiṃ vihāraṃ agamaṃsu. Tesaṃ vihāramajjhaṃ paviṭṭhakkhaṇe vassaṃ vassi. Yesaṃ kulūpakā vā ñātisāmaṇerādayo vā atthi, te tesaṃ pariveṇādīni pavisiṃsu. Te pana tathārūpānaṃ natthitāya katthaci pavisituṃ avisahantā vihāramajjheyeva aṭṭhaṃsu. Atha ne jeṭṭhakakuṭumbiko āha – ‘‘passatha, bho, amhākaṃ vippakāraṃ, kulaputtehi nāma ettakena lajjituṃ yutta’’nti. ‘‘Ayya, kiṃ karomā’’ti? ‘‘Mayaṃ vissāsikaṭṭhānassa abhāvena imaṃ vippakāraṃ pattā, sabbe dhanaṃ saṃharitvā pariveṇaṃ karissāmā’’ti. ‘‘Sādhu, ayyā’’ti jeṭṭhako sahassaṃ adāsi. Sesā pañca pañca satāni. Itthiyo aḍḍhateyyāni aḍḍhateyyāni satāni. Te taṃ dhanaṃ āharitvā sahassakūṭāgāraparivāraṃ satthu vasanatthāya mahāpariveṇaṃ nāma kārāpesuṃ. Navakammassa mahantatāya dhane appahonte pubbe dinnadhanato puna upaḍḍhūpaḍḍhaṃ adaṃsu. Niṭṭhite pariveṇe vihāramahaṃ karontā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ mahādānaṃ datvā vīsatiyā bhikkhusahassānaṃ cīvarāni sajjayiṃsu.

Jeṭṭhakakuṭumbikassa pana bhariyā attano paññāya ṭhitā ahaṃ tehi samakaṃ akatvā atirekataraṃ katvā ‘‘satthāraṃ pūjessāmī’’ti anojapupphavaṇṇena sahassamūlena sāṭakena saddhiṃ anojapupphacaṅkoṭakaṃ gahetvā satthāraṃ anojapupphehi pūjetvā taṃ sāṭakaṃ satthu pādamūle ṭhapetvā, ‘‘bhante, nibbattanibbattaṭṭhāne anojapupphavaṇṇaṃyeva me sarīraṃ hotu, anojātveva ca nāmaṃ hotū’’ti patthanaṃ akāsi. Satthā ‘‘evaṃ hotū’’ti anumodanaṃ akāsi. Te sabbepi yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattiṃsu. Te imasmiṃ buddhuppāde devalokā cavitvā jeṭṭhako kukkuṭavatīnagare rājakule nibbattitvā viññutaṃ patto mahākappinarājā nāma ahosi. Sesā amaccakulesu nibbattiṃsu. Jeṭṭhakassa bhariyā maddaraṭṭhe sākalanagare rājakule nibbatti anojapupphavaṇṇamevassā sarīraṃ ahosi, tena anojātvevassā nāmaṃ akaṃsu, sā vayappattā mahākappinarañño gehaṃ gantvā anojādevīti pākaṭā ahosi.

Sesitthiyopi amaccakulesu nibbattitvā vayappattā tesaṃyeva amaccaputtānaṃ gehāni agamaṃsu. Te sabbepi rañño sampattisadisaṃ sampattiṃ anubhaviṃsu. Yadā hi rājā alaṅkārapaṭimaṇḍito hatthiṃ abhiruhitvā vicarati, tadāpi te tatheva vicaranti. Tasmiṃ assena vā rathena vā vicarante tepi tatheva vicaranti. Evaṃ te ekato hutvā katānaṃ puññānaṃ balena ekatova sampattiṃ anubhaviṃsu. Rañño pana vālo, vālavāhano, puppho, pupphavāhano, supattoti pañceva assā honti. Tesu rājā supattaṃ assaṃ sayaṃ ārohati, itare cattāro asse assārohānaṃ sāsanāharaṇatthāya adāsi. Rājā te pātova bhojetvā ‘‘gacchatha, bhaṇe, dve vā tīṇi vā yojanāni āhiṇḍitvā buddhassa vā dhammassa vā saṅghassa vā uppannabhāvaṃ sutvā mayhaṃ sukhasāsanaṃ ārocethā’’ti pesesi. Te catūhi dvārehi nikkhamitvā dve tīṇi yojanāni āhiṇḍitvā kiñci sāsanaṃ alabhitvāva paccāgamiṃsu.

Athekadivasaṃ rājā supattaṃ āruhitvā amaccasahassaparivuto uyyānaṃ gacchanto kilantarūpe pañcasatamatte vāṇijake nagaraṃ pavisante disvā ‘‘ime addhānakilantā, addho imesaṃ santikā ekaṃ bhaddakaṃ sāsanaṃ sossāmī’’ti te pakkosāpetvā ‘‘kuto āgatatthā’’ti pucchi. ‘‘Atthi, deva, ito vīsatiyojanasatamatthake sāvatthi nāma nagaraṃ, tato āgatamhā’’ti. ‘‘Atthi pana vo dese kiñci sāsanaṃ uppanna’’nti. ‘‘Deva, aññaṃ kiñci natthi, sammāsambuddho uppanno’’ti. Rājā tāvadeva balavapītiyā phuṭṭhasarīro kiñci sallakkhetuṃ asakkonto muhuttaṃ vītināmetvā pana, ‘‘tātā, kiṃ vadethā’’ti pucchi. ‘‘Buddho, deva, uppanno’’ti. Rājā dutiyampi tatiyampi tatheva vītināmetvā catutthavāre ‘‘kiṃ vadetha, tātā’’ti pucchitvā ‘‘buddho uppanno’’ti vutte, ‘‘tātā, sukhasāsanasavanāya satasahassaṃ vo dammī’’ti vatvā ‘‘aparampi kiñci sāsanaṃ atthi, tātā’’ti pucchi. ‘‘Atthi, deva, dhammo uppanno’’ti. Rājā tampi sutvā purimanayeneva tayo vāre vītināmetvā catutthavāre ‘‘dhammo uppanno’’ti vutte – ‘‘idhāpi vo satasahassaṃ dammī’’ti vatvā ‘‘aparampi kiñci sāsanaṃ atthi, tātā’’ti pucchi. ‘‘Atthi, deva, saṅgho uppanno’’ti. Rājā tampi sutvā tatheva tayo vāre vītināmetvā catutthavāre ‘‘saṅgho uppanno’’ti vutte – ‘‘idhāpi vo satasahassaṃ dammī’’ti vatvā amaccasahassaṃ oloketvā, ‘‘tātā, kiṃ karissāmā’’ti pucchi. ‘‘Deva, tumhe kiṃ karissathā’’ti? ‘‘Ahaṃ, tātā, ‘buddho uppanno dhammo uppanno saṅgho uppanno’ti sutvā na puna nivattissāmi, bhagavantaṃ uddissa gantvā tassa santike pabbajissāmī’’ti. ‘‘Mayampi, deva, tumhehi saddhiṃ pabbajissāmā’’ti. Rājā suvaṇṇapaṭṭe akkharāni likhāpetvā vāṇijakānaṃ datvā ‘‘imaṃ anojāya nāma deviyā detha, sā tumhākaṃ tīṇi satasahassāni dassati, evañca pana naṃ vadeyyātha ‘raññā kira te issariyaṃ vissaṭṭhaṃ, yathāsukhaṃ sampattiṃ paribhuñjāhī’ti, sace pana ‘vo rājā kaha’nti pucchati, ‘satthāraṃ uddissa pabbajissāmī’ti vatvā gatoti āroceyyāthā’’ti āha. Amaccāpi attano attano bhariyānaṃ tatheva sāsanaṃ pahiṇiṃsu. Rājā vāṇijake uyyojetvā assaṃ abhiruyha amaccasahassaparivuto taṃkhaṇaññeva nikkhami.

Satthāpi taṃdivasaṃ paccūsakāle lokaṃ volokento mahākappinarājānaṃ saparivāraṃ disvā ‘‘ayaṃ mahākappino vāṇijakānaṃ santikā tiṇṇaṃ ratanānaṃ uppannabhāvaṃ sutvā tesaṃ vacanaṃ tīhi satasahassehi pūjetvā rajjaṃ pahāya amaccasahassaparivuto maṃ uddissa pabbajitukāmo sve nikkhamissati, so saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇissati, paccuggamanaṃ karissāmī’’ti punadivase cakkavattī viya khuddakagāmabhojakaṃ rājānaṃ paccuggacchanto sayameva pattacīvaramādāya vīsayojanasataṃ maggaṃ paccuggantvā candabhāgāya nadiyā tīre nigrodharukkhamūle chabbaṇṇabuddharasmiyo vissajjetvā nisīdi. Rājāpi āgacchanto ekaṃ nadiṃ patvā ‘‘kā nāmāya’’nti pucchi. ‘‘Aparacchā nāma, devā’’ti. ‘‘Kimassā parimāṇaṃ, tātā’’ti? ‘‘Gambhīrato gāvutaṃ, puthulato dve gāvutāni, devā’’ti. ‘‘Atthi panettha nāvā vā uḷumpo vā’’ti? ‘‘Natthi, devā’’ti. ‘‘Nāvādīni olokente amhe jāti jaraṃ upaneti, jarā maraṇaṃ. Ahaṃ nibbematiko hutvā tīṇi ratanāni uddissa nikkhanto, tesaṃ me ānubhāvena ‘idaṃ udakaṃ udakaṃ viya mā hotū’ti ratanattayassa guṇaṃ āvajjetvā ‘itipi so bhagavā arahaṃ sammāsambuddho’’’ti buddhaguṇaṃ anussaranto saparivāro assasahassena udakapiṭṭhe pakkhandi. Sindhavā piṭṭhipāsāṇe viya pakkhandiṃsu. Khurānaṃ aggaṭṭhāneva temiṃsu.

So taṃ uttaritvā purato gacchanto aparampi nadiṃ disvā ‘‘ayaṃ kā nāmā’’ti pucchi. ‘‘Nīlavāhā nāma, devā’’ti. ‘‘Kimassā parimāṇa’’nti? ‘‘Gambhīratopi puthulatopi aḍḍhayojanaṃ, devā’’ti. Sesaṃ purimasadisameva. Taṃ pana nadiṃ disvā ‘‘svākkhāto bhagavatā dhammo’’ti dhammānussatiṃ anussaranto pakkhandi. Tampi atikkamitvā gacchanto aparampi nadiṃ disvā ‘‘ayaṃ kā nāmā’’ti pucchi. ‘‘Candabhāgā nāma, devā’’ti. ‘‘Kimassā parimāṇa’’nti? ‘‘Gambhīratopi puthulatopi yojanaṃ, devā’’ti. Sesaṃ purimasadisameva. Taṃ pana nadiṃ disvā ‘‘suppaṭipanno bhagavato sāvakasaṅgho’’ti saṅghānussatiṃ anussaranto pakkhandi. Tampi nadiṃ atikkamitvā gacchanto satthu sarīrato nikkhantā chabbaṇṇabuddharasmiyo nigrodharukkhassa sākhāviṭapapalāsāni obhāsayamānā disvā cintesi – ‘‘ayaṃ obhāso neva candassa, na sūriyassa, na devamārabrāhmaṇasupaṇṇanāgānaṃ aññatarassa, addhā ahaṃ satthāraṃ uddissa āgacchanto sammāsambuddhena diṭṭho bhavissāmī’’ti. So tāvadeva assapiṭṭhito otaritvā onatasarīro rasmiyānusārena satthāraṃ upasaṅkamitvā manosilārase nimujjanto viya buddharasmīnaṃ anto pāvisi. So satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena. Satthā tesaṃ anupubbiṃ kathaṃ kathesi. Desanāpariyosāne saparivāro rājā sotāpattiphale patiṭṭhahi.

Atha sabbe uṭṭhahitvā pabbajjaṃ yāciṃsu. Satthā ‘‘āgamissati nu kho imesaṃ kulaputtānaṃ iddhimayapattacīvara’’nti upadhārento ‘‘ime kulaputtā paccekabuddhasahassānaṃ cīvarasahassaṃ adaṃsu, kassapabuddhakāle vīsatiyā bhikkhusahassānaṃ vīsaticīvarasahassānipi adaṃsu, anacchariyaṃ imesaṃ kulaputtānaṃ iddhimayapattacīvarāgamana’’nti ñatvā dakkhiṇahatthaṃ pasāretvā ‘‘etha, bhikkhavo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti āha. Te tāvadeva aṭṭhaparikkhāradharā vassasaṭṭhikattherā viya hutvā vehāsaṃ abbhuggantvā paccorohitvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu.

Te pana vāṇijakā rājagehaṃ gantvā deviyā raññā pahitasāsanaṃ ārocetvā deviyā ‘‘āgacchantū’’ti vutte pavisitvā ekamantaṃ aṭṭhaṃsu. Atha ne devī pucchi – ‘‘tātā, kiṃkāraṇā āgatatthā’’ti? ‘‘Mayaṃ raññā tumhākaṃ santikaṃ pesitā, tīṇi kira no satasahassāni dethā’’ti. ‘‘Bahuṃ, bhaṇe, bhaṇatha, kiṃ tumhehi rañño santike kataṃ, kismiṃ vo rājā pasanno ettakaṃ dhanaṃ dāpetī’’ti? ‘‘Devi, na aññaṃ kiñci kataṃ, ekaṃ pana sāsanaṃ ārocayimhā’’ti. ‘‘Sakkā pana, tātā, mayhampi taṃ ārocetu’’nti. ‘‘Sakkā, devī’’ti suvaṇṇabhiṅgārena mukhaṃ vikkhāletvā ‘‘devi, buddho loke uppanno’’ti. Sāpi taṃ sutvā pītiyā phuṭṭhasarīrā tikkhattuṃ kiñci asallakkhetvā catutthavāre ‘‘buddho uppanno’’ti sutvā ‘‘kiṃ, tātā, imasmiṃ pade raññā dinna’’nti? ‘‘Satasahassaṃ, devī’’ti. ‘‘Tātā, ananucchavikaṃ raññā kataṃ evarūpaṃ sāsanaṃ sutvā tumhākaṃ satasahassadadamānena, ahaṃ vo mama duggatapaṇṇākāre tīṇi satasahassāni dammi. Aparaṃ kiñci tumhehi ārocita’’nti? Te idañca idañcāti itarānipi dve sāsanāni ārocesuṃ. Devī purimanayeneva tayo tayo vāre asallakkhetvā catutthacatutthavāre tīṇi tīṇi satasahassāni adāsi. Evaṃ te sabbāni dvādasasatasahassāni labhiṃsu.

Atha ne devī pucchi – ‘‘rājā kahaṃ, tātā’’ti? ‘‘Devi, rājā ‘satthāraṃ uddissa pabbajissāmī’ti vatvā gato’’ti. ‘‘Mayhaṃ tena kiṃ sāsanaṃ dinna’’nti? ‘‘Sabbaṃ kira issariyaṃ tumhākaṃ vissaṭṭhaṃ, ‘tumhe kira yathāsukhaṃ sampattiṃ anubhavathā’’’ti. ‘‘Amaccā pana kuhiṃ, tātā’’ti? ‘‘Tepi raññā saddhiṃ ‘pabbajissāmā’ti gatā, devī’’ti. Sā tesaṃ bhariyāyo pakkosāpetvā, ‘‘ammā, tumhākaṃ sāmikā raññā saddhiṃ ‘pabbajissāmā’ti gatā, tumhe kiṃ karissathā’’ti? ‘‘Kiṃ pana tehi amhākaṃ sāsanaṃ pahitaṃ, devī’’ti? ‘‘Tehi kira attano sampatti tumhākaṃ vissaṭṭhā ‘tumhe kira sampattiṃ yathāsukhaṃ paribhuñjathā’’’ti. ‘‘Tumhe pana, devi, kiṃ karissathā’’ti? ‘‘Amhākaṃ so tāva rājā magge ṭhito tīhi satasahassehi tīṇi ratanāni pūjetvā kheḷapiṇḍaṃ viya sampattiṃ pahāya ‘pabbajissāmī’ti nikkhanto, mayāpi tiṇṇaṃ ratanānaṃ sāsanaṃ sutvā tāni navahi satasahassehi pūjitāni, na kho panesā sampatti nāma raññoyeva dukkhā, mayhampi dukkhā eva. Ko raññā chaḍḍitakheḷapiṇḍaṃ jaṇṇukehi bhūmiyaṃ patiṭṭhahitvā mukhena gaṇhissati, na mayhaṃ sampattiyā attho, satthāraṃ uddissa pabbajissāmī’’ti. ‘‘Devi, mayampi tumhehi saddhiṃ pabbajissāmā’’ti. ‘‘Sace sakkotha, sādhū’’ti. ‘‘Sakkoma, devī’’ti. Tena hi ‘‘ethā’’ti rathasahassaṃ yojāpetvā rathaṃ āruyha tāhi saddhiṃ nikkhamitvā antarāmagge paṭhamaṃ nadiṃ disvā yathā raññā paṭhamaṃ pucchitā, tatheva pucchitvā sabbaṃ pavattiṃ sutvā ‘‘raññā gatamaggaṃ olokethā’’ti vatvā ‘‘sindhavānaṃ padavalañjaṃ na passāmā’’ti vutte rājā ‘‘tīṇi ratanāni uddissa nikkhantosmī’’ti saccakiriyaṃ karitvā tiṇṇaṃ ratanānaṃ guṇe anussaritvā gato bhavissati, ahampi tīṇi ratanāni uddissa nikkhantā, tesaṃ me ānubhāvena ‘‘idaṃ udakaṃ udakaṃ viya mā hotū’’ti tiṇṇaṃ ratanānaṃ guṇe anussarantī rathasahassaṃ pesesi. Udakaṃ piṭṭhipāsāṇasadisaṃ ahosi, cakkānaṃ aggaṭṭhāneva temiṃsu. Eteneva upāyena itarā dvepi nadiyo uttariṃsu.

Satthā tāsaṃ āgatabhāvaṃ ñatvā yathā tā attano santike nisinne sāmike bhikkhū na passanti, tathā adhiṭṭhāsi. Devīpi āgacchantī satthu sarīrato nikkhantā rasmiyo disvā tatheva cintetvā satthāraṃ upasaṅkamitvā, vanditvā ekamantaṃ ṭhitā pucchi – ‘‘bhante, mahākappino rājā tumhe uddissa nikkhamitvā gato, kahaṃ nu kho so, amhākaṃ taṃ dassethā’’ti. ‘‘Nisīdatha tāva, idheva naṃ passissathā’’ti. Tā sabbāpi haṭṭhatuṭṭhā ‘‘idheva kira nisinnā sāmike no passissāmā’’ti nisīdiṃsu. Satthā anupubbiṃ kathaṃ kathesi. Anojādevī desanāpariyosāne tāhi saddhiṃ sotāpattiphalaṃ pāpuṇi. Mahākappino thero tāsaṃ desiyamānaṃ dhammadesanaṃ sutvā saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇi. Tasmiṃ khaṇe satthā tāsaṃ te bhikkhū dassesi. Tāsañhi āgatakkhaṇeyeva attano sāmike kāsāvadhare muṇḍasīse disvā cittaṃ ekaggaṃ na bhaveyya, maggaphalaṃ nibbattetuṃ sakkā na bhaveyya. Tasmā acalasaddhāya patiṭṭhitakālato paṭṭhāya tāsaṃ te bhikkhū arahattappatte dassesi. Tāpi te disvā pañcapatiṭṭhitena vanditvā, ‘‘bhante, tumhākaṃ pabbajitakiccaṃ matthakappatta’’nti vatvā satthāraṃ vanditvā ekamantaṃ ṭhatvā pabbajjaṃ yāciṃsu.

Evaṃ vutte satthā uppalavaṇṇāya theriyā āgamanaṃ cintesi. Sā satthu cintitakkhaṇeyeva ākāsenāgantvā tā sabbā itthiyo gahetvā ākāsena bhikkhunupassayaṃ netvā pabbājesi. Tā sabbā nacirasseva arahattaṃ pāpuṇiṃsu. Satthā bhikkhusahassaṃ ādāya ākāsena jetavanaṃ agamāsi. Tatra sudaṃ āyasmā mahākappino rattiṭṭhānādīsu ‘‘aho sukhaṃ, aho sukha’’nti udānaṃ udānento vicarati. Bhikkhū bhagavato ārocesuṃ – ‘‘bhante, mahākappino ‘aho sukhaṃ, aho sukha’nti udānaṃ udānento vicarati, attano rajjasukhaṃ ārabbha udāneti maññe’’ti. Satthā taṃ pakkosāpetvā – ‘‘saccaṃ kira tvaṃ, kappina, kāmasukhaṃ ārabbha udānaṃ udānesī’’ti? ‘‘Bhagavā me, bhante, taṃ ārabbha udānabhāvaṃ vā aññaṃ ārabbha udānabhāvaṃ vā jānātī’’ti. Atha satthā – ‘‘na, bhikkhave, mama putto kāmasukhaṃ rajjasukhaṃ ārabbha udānaṃ udāneti, puttassa pana me dhammaṃ carato dhammapīti nāma uppajjati, so amatamahānibbānaṃ ārabbha evaṃ udānaṃ udānesī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

‘‘Dhammapīti sukhaṃ seti, vippasannena cetasā;

Ariyappavedite dhamme, sadā ramati paṇḍito’’ti. (dha. pa. 79);

Athekadivasaṃ satthā bhikkhū āmantesi – ‘‘kacci, bhikkhave, kappino bhikkhūnaṃ dhammaṃ desetī’’ti? ‘‘Appossukko, bhante, diṭṭhadhammasukhavihāraṃ anuyutto viharati, ovādamattampi na detī’’ti. Satthā theraṃ pakkosāpetvā – ‘‘saccaṃ kira tvaṃ, kappina, antevāsikānaṃ ovādamattampi na desī’’ti? ‘‘Saccaṃ, bhagavā’’ti. ‘‘Brāhmaṇa, mā evaṃ akāsi, ajja paṭṭhāya upagatānaṃ bhikkhūnaṃ dhammaṃ desehī’’ti. ‘‘Sādhu, bhante’’ti thero bhagavato vacanaṃ sirasā sampaṭicchitvā ekovādeneva samaṇasahassaṃ arahatte patiṭṭhāpesi. Tena naṃ satthā paṭipāṭiyā attano sāvake ṭhānantare ṭhapento ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhuovādakānaṃ yadidaṃ mahākappino’’ti (a. ni. 1.219, 231) etadagge ṭhapesi.

66. Evaṃ thero pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Udito ajaṭākāseti sakalākāse udito uṭṭhito pākaṭabhūto. Saradambare saradakāle ākāse ravīva sūriyo ivāti attho.

70. Akkhadasso tadā āsinti tasmiṃ padumuttarassa bhagavato kāle sāradassī hitadassī ācariyo pākaṭo ahosinti attho.

71. Sāvakassa katāvinoti tassa bhagavato me manaṃ mama cittaṃ, tappayantassa tosayantassa sāvakassa ovādakassa guṇaṃ pakāsayato aggaṭṭhāne ṭhapentassa katāvino sātaccakiccayuttassa vacanaṃ sutvāti sambandho.

73. Haṃsasamabhāgoti haṃsasadisagāmi. Haṃsadundubhinissanoti haṃsaravo dundubhibherisaddasadisavacano ‘‘etaṃ mahāmattaṃ passatha, bhikkhavo’’ti āhāti sambandho.

74. Samuggatatanūruhanti suṭṭhu uggatalomaṃ uddhaggalomaṃ, udagyamanaṃ vā. Jīmūtavaṇṇanti muttaphalasamānavaṇṇaṃ sundarasarīrapabhanti attho. Pīṇaṃsanti paripuṇṇaṃ aṃsaṃ. Pasannanayanānananti pasannaakkhipasannamukhanti attho.

75. Katāvinoti katādhikārassa etadagge ṭhitassa bhikkhuno ṭhānaṃ so eso muditāya pahaṭṭhacittatāya patthetīti sambandho.

81. Sataso anusāsiyāti dhammena samena vacanena kāraṇavasena anusāsitvāti attho. Bārāṇasiyamāsanneti bārāṇasiyā samīpe pesakāragāme. Jāto keniyajātiyanti tantavāyajātiyā pesakārakule jātoti attho. Sesaṃ suviññeyyamevāti.

Mahākappinattheraapadānavaṇṇanā samattā.

4. Dabbamallaputtattheraapadānavaṇṇanā

Catutthāpadāne padumuttaro nāma jinotiādikaṃ āyasmato dabbamallaputtattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare seṭṭhiputto hutvā jāto vibhavasampanno ahosi, satthari pasanno satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ senāsanapaññāpakānaṃ aggaṭṭhāne ṭhapentaṃ disvā pasannamānaso buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ datvā sattāhaccayena bhagavato pādamūle nipatitvā taṃ ṭhānaṃ patthesi. Bhagavāpissa samijjhanabhāvaṃ ñatvā byākāsi. So yāvajīvaṃ kusalaṃ katvā tato cuto tusitādīsu devesu dibbasampattiṃ anubhavitvā tato cuto vipassissa bhagavato kāle ekasmiṃ kule nibbatto asappurisasaṃsaggena tassa sāvakaṃ bhikkhuṃ arahāti jānantopi abbhūtena abbhācikkhi. Tasseva sāvakānaṃ khīrasalākabhattaṃ adāsi. So yāvatāyukaṃ puññāni katvā devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā kassapadasabalassa kāle kulagehe nibbatto osānakāle sāsane pabbajito parinibbute bhagavati sakalaloke kolāhale jāte satta bhikkhavo pabbajito paccantajanapade vanamajjhe ekaṃ pabbataṃ abhiruhitvā ‘‘jīvitāsā orohantu nirālayā nisīdantū’’ti nisseṇiṃ pātesuṃ. Tesaṃ ovādadāyako jeṭṭhakatthero satthāhabbhantare arahā ahosi. Tadanantaratthero anāgāmī, itare pañca parisuddhasīlā tato cutā devaloke nibbattā. Tattha ekaṃ buddhantaraṃ dibbasukhaṃ anubhavitvā imasmiṃ buddhuppāde pukkusāti (ma. ni. 3.342), sabhiyo (su. ni. sabhiyasutta), bāhiyo (udā. 10), kumārakassapoti (ma. ni. 1.249) ime cattāro tattha tattha nibbattiṃsu. Ayaṃ pana mallaraṭṭhe anupiyanagare nibbatti. Tasmiṃ mātukucchito anikkhanteyeva mātā kālamakāsi, atheko tassā sarīraṃ jhāpanatthāya citakasmiṃ āropetvā kumāraṃ dabbantare patitaṃ gahetvā jaggāpesi. Dabbe patitattā dabbo mallaputtoti pākaṭo ahosi. Aparabhāge pubbasambhāravasena pabbaji, so kammaṭṭhānamanuyutto nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi.

Atha naṃ satthā majjhattabhāvena ānubhāvasampannabhāvena ca bhikkhūnaṃ senāsanaṃ paññāpane bhattuddesane ca niyojesi. Sabbo ca bhikkhusaṅgho taṃ samannesi. Taṃ vinayakhandhake (cūḷava. 189-190) āgatameva. Aparabhāge thero ekassa varasalākadāyakassa salākabhattaṃ mettiyabhūmajakānaṃ bhikkhūnaṃ uddisi. Te haṭṭhatuṭṭhā ‘‘sve mayhaṃ muggaghatamadhumissakabhattaṃ bhuñjissāmā’’ti ussāhajātā ahesuṃ. So pana upāsako tesaṃ vārappattabhāvaṃ sutvā dāsiṃ āṇāpesi – ‘‘ye, je, bhikkhū sve idha āgamissanti, te kaṇājakena bilaṅgadutiyena parivisāhī’’ti. Sāpi tatheva te bhikkhū āgate koṭṭhakapamukhe nisīdāpetvā bhojesi. Te bhikkhū anattamanā kopena taṭataṭāyantā there āghātaṃ bandhitvā ‘‘madhurabhattadāyakaṃ amhākaṃ amadhurabhattaṃ dāpetuṃ esova niyojesī’’ti dukkhī dummanā nisīdiṃsu. Atha te mettiyā nāma bhikkhunī ‘‘kiṃ, bhante, dummanā’’ti pucchi. Te, ‘‘bhagini, kiṃ amhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasī’’ti āhaṃsu. ‘‘Kiṃ, bhante, mayā sakkā kātu’’nti? ‘‘Tassa dosaṃ āropehī’’ti. Sā tattha tattha therassa abhūtāropanaṃ akāsi. Taṃ sutvā bhikkhū bhagavato ārocesuṃ. Atha bhagavā dabbaṃ mallaputtaṃ pakkosāpetvā – ‘‘saccaṃ kira tvaṃ, dabba, mettiyāya bhikkhuniyā vippakāramakāsī’’ti pucchi. ‘‘Yathā maṃ, bhante, bhagavā jānātī’’ti. ‘‘Na kho, dabba, dabbā evaṃ nibbeṭhenti, kārakabhāvaṃ vā akārakabhāvaṃ vā vadehī’’ti. ‘‘Akārako ahaṃ, bhante’’ti. Bhagavā – ‘‘mettiyaṃ bhikkhuniṃ nāsetvā te bhikkhū anuyuñjathā’’ti āha. Upālittherappamukhā bhikkhū taṃ bhikkhuniṃ uppabbājetvā mettiyabhūmajake bhikkhū anuyuñjitvā tehi ‘‘amhehi niyojitā sā bhikkhunī’’ti vutte bhagavato ekamatthaṃ ārocesuṃ. Bhagavā mettiyabhūmajakānaṃ bhikkhūnaṃ amūlakasaṅghādisesaṃ paññapesi.

Tena ca samayena dabbatthero bhikkhūnaṃ senāsanaṃ paññāpento veḷuvanavihārassa sāmantā aṭṭhārasamahāvihāre sabhāge bhikkhū pesento rattibhāge andhakāre aṅguliyā padīpaṃ jāletvā tenevālokena aniddhimante bhikkhū pesesi. Evaṃ therassa senāsanapaññāpanabhattuddesanakicce pākaṭe jāte satthā ariyagaṇamajjhe dabbattheraṃ ṭhānantare ṭhapento ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ senāsanapaññāpakānaṃ yadidaṃ dabbo mallaputto’’ti (a. ni. 1.209, 214) etadagge ṭhapesi.

108. Thero attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ heṭṭhā vuttatthameva. Ito ekanavute kappe vipassī nāma nāyako loke uppajjīti sambandho.

125. Duṭṭhacittoti dūsitacitto asādhusaṅgamena apasannacittoti attho. Upavadiṃ sāvakaṃ tassāti tassa bhagavato khīṇāsavaṃ sāvakaṃ upavadiṃ, upari abhūtaṃ vacanaṃ āropesiṃ, abbhakkhānaṃ akāsinti attho.

132. Dundubhiyoti dunduṃ iti saddāyanato dundubhisaṅkhātā bheriyo. Nādayiṃsūti saddaṃ kariṃsu. Samantato asaniyoti sabbadisābhāgato asane vināsane niyuttoti asaniyo, devadaṇḍā bhayāvahā phaliṃsūti sambandho.

133. Ukkā patiṃsu nabhasāti ākāsato aggikkhandhā ca patiṃsūti attho. Dhūmaketu ca dissatīti dhūmarājisahito aggikkhandho ca dissati paññāyatīti attho. Sesaṃ suviññeyyamevāti.

Dabbamallaputtattheraapadānavaṇṇanā samattā.

5. Kumārakassapattheraapadānavaṇṇanā

Pañcamāpadāne ito satasahassamhītiādikaṃ āyasmato kumārakassapattherassa apadānaṃ. Ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ cittakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento paṇidhānaṃ katvā tadanurūpāni puññāni karonto yāvatāyukaṃ ṭhatvā tato cuto devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā kassapassa bhagavato kāle kulagehe nibbatto tassa bhagavato sāsane pabbajitvā samaṇadhammaṃ katvā sugatīsuyeva saṃsaranto dibbasukhaṃ mānusasukhañca anubhavitvā imasmiṃ buddhuppāde rājagahe ekissā seṭṭhidhītāya kucchimhi nibbatto. Sā kira kumārikākāleyeva pabbajitukāmā mātāpitaro yācitvā pabbajjaṃ alabhamānā patikulaṃ gantvā gabbhaṃ gaṇhitvā taṃ ajānitvā ‘‘sāmikaṃ ārādhetvā pabbajjaṃ anujānāpessāmī’’ti cintesi. Sā sāmikaṃ ārādhentī, ayyaputta –

‘‘Sace imassa kāyassa, anto bāhirako siyā;

Daṇḍaṃ nūna gahetvāna, kāke soṇe nivāraye’’ti. (visuddhi. 1.122) –

Ādinā sarīrassa dosaṃ dassentī taṃ ārādhesi.

sāmikena anuññātā gabbhinibhāvaṃ ajānantī devadattapakkhiyāsu bhikkhunīsu pabbaji. Tassā gabbhinibhāvaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu. So ‘‘assamaṇī’’ti āha. Sā ‘‘nāhaṃ devadattaṃ uddissa pabbajitā, bhagavantaṃ uddissa pabbajitā’’ti bhagavato santikaṃ gantvā dasabalaṃ pucchi. Satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sarājikāya parisāya taṃ vinicchinanto ‘‘pure laddho gabbho, arogā pabbajjā’’ti āha. Taṃ sutvā satthā ‘‘sādhu suvinicchitaṃ upālinā adhikaraṇa’’nti therassa sādhukāraṃ adāsi.

Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi. Taṃ rājā pasenadi kosalo ‘‘dārakapariharaṇaṃ bhikkhunīnaṃ palibodho’’ti dhātīnaṃ dāpetvā posāpesi, kassapotissa nāmaṃ kariṃsu. Aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Kumārakāle pabbajitattā pana bhagavatā ‘‘kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā’’ti vutte ‘‘katarakassapassā’’ti ‘‘kumārakassapassā’’ti evaṃ gahitanāmattā raññā posāvanīyaputtattā ca vuddhakālepi kumārakassapotveva paññāyittha.

So pabbajitakālato paṭṭhāya vipassanāya kammaṃ karoti, buddhavacanañca uggaṇhāti. Atha tena saddhiṃ pabbatamatthake samaṇadhammaṃ katvā anāgāmī hutvā suddhāvāse nibbattamahābrahmā ‘‘vipassanāya mukhaṃ dassetvā maggaphaluppattiyā upāyaṃ karissāmī’’ti pañcadasapañhe abhisaṅkharitvā andhavane vasantassa therassa ‘‘ime pañhe satthāraṃ puccheyyāsī’’ti ācikkhi. Tato so te pañhe bhagavantaṃ pucchi. Bhagavāpissa vissajjesi. Thero bhagavatā kathitaniyāmeneva te uggaṇhitvā vipassanaṃ gabbhaṃ gāhāpetvā arahattaṃ pāpuṇi.

150. So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Tattha yaṃ heṭṭhā vuttanayañca uttānatthañca, taṃ sabbaṃ na vaṇṇayissāma. Anuttānapadameva vaṇṇayissāma.

169. Āpannasattā me mātāti mayhaṃ mātā garugabbhā gabbhinī pasutāsannagabbhāti attho.

173. Vammikasadisaṃ kāyanti sarīraṃ nāma vammikasadisaṃ yathā vammiko ito cito ca chiddāvachiddo gharagoḷikaupacikādīnaṃ āsayo, evameva ayaṃ kāyo navachiddo dhuvassavoti buddhena bhagavatā desitaṃ pakāsitaṃ taṃ sutvā me cittaṃ āsave aggahetvā asesetvā kilesato vimucci, arahatte patiṭṭhāsīti attho. Aparabhāge tattha tattha bhikkhūnaṃ vicittadhammakathikabhāvaṃ sutvā satthā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ yadidaṃ kumārakassapo’’ti (a. ni. 1.209, 217) etadagge ṭhapesīti.

Kumārakassapattheraapadānavaṇṇanā samattā.

6. Bāhiyattheraapadānavaṇṇanā

Chaṭṭhāpadāne ito satasahassamhītiādikaṃ āyasmato bāhiyassa dārucīriyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto brāhmaṇasippesu nipphattiṃ gantvā vedaṅgesu anavayo ekadivasaṃ satthu santikaṃ gantvā dhammaṃ suṇanto pasannamānaso satthāraṃ ekaṃ bhikkhuṃ khippābhiññānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānaṃ pattukāmo sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā sattāhassa accayena bhagavato pādamūle nipanno ‘‘bhagavā, bhante, ito sattame divase yaṃ bhikkhuṃ khippābhiññānaṃ aggaṭṭhāne ṭhapesi, so viya ahampi anāgate ekassa buddhassa sāsane khippābhiññānaṃ aggo bhaveyya’’nti patthanaṃ akāsi. Bhagavā anāgataṃsañāṇena oloketvā samijjhanabhāvaṃ ñatvā ‘‘anāgate gotamassa bhagavato sāsane pabbajitvā khippābhiññānaṃ aggo bhavissatī’’ti byākāsi. So yāvatāyukaṃ puññāni katvā tato cuto devaloke nibbatto tattha cha kāmāvacarasampattiyo anubhavitvā puna manussesu cakkavattiādisampattiyo anekakappakoṭisatesu anubhavitvā kassapassa bhagavato kāle ekasmiṃ kule nibbatto, bhagavati parinibbute pabbajito yadā sāsane osakkamāne satta bhikkhū catunnaṃ parisānaṃ ajjhācāraṃ disvā saṃvegappattā araññaṃ pavisitvā ‘‘yāva sāsanassa antaradhānaṃ na hoti, tāva attano patiṭṭhaṃ karissāmā’’ti suvaṇṇacetiyaṃ vanditvā tattha araññe ekaṃ pabbataṃ disvā ‘‘jīvitasālayā nivattantu, nirālayā imaṃ pabbataṃ abhiruhantū’’ti nisseṇiṃ bandhitvā sabbe taṃ pabbataṃ abhiruyha nisseṇiṃ pātetvā samaṇadhammaṃ kariṃsu. Tesu saṅghatthero ekarattātikkamena arahattaṃ pāpuṇi. So anotattadahe nāgalatādantakaṭṭhaṃ khāditvā mukhaṃ dhovitvā uttarakuruto piṇḍapātaṃ āharitvā te bhikkhū āha – ‘‘āvuso, imaṃ piṇḍapātaṃ bhuñjathā’’ti. Te āhaṃsu – ‘‘kiṃ, bhante, amhehi evaṃ katikā katā ‘yo paṭhamaṃ arahattaṃ pāpuṇāti, tenābhataṃ piṇḍapātaṃ avasesā paribhuñjantū’’’ti? ‘‘No hetaṃ, āvuso’’ti. ‘‘Tena hi sace mayampi tumhe viya visesaṃ nibbattessāma, sayaṃ āharitvā bhuñjissāmā’’ti na icchiṃsu.

Dutiyadivase dutiyatthero anāgāmī hutvā tatheva piṇḍapātaṃ āharitvā itare nimantesi. Te evamāhaṃsu – ‘‘kiṃ panāvuso, katikā katā, ‘mahātherena ābhataṃ piṇḍapātaṃ abhuñjitvā anutherena ābhataṃ bhuñjissāmā’’’ti? ‘‘No hetaṃ, āvuso’’ti. ‘‘Evaṃ sante tumhe viya mayampi visesaṃ nibbattetvā attano attano purisakārena bhuñjituṃ sakkontā bhuñjissāmā’’ti na icchiṃsu. Tesu arahattappattatthero parinibbāyi, dutiyo anāgāmī brahmaloke nibbatti, itare pañca visesaṃ nibbattetuṃ asakkontā sussitvā sattame divase kālaṃ katvā devaloke nibbattiṃsu. Tattha dibbasukhaṃ anubhavitvā imasmiṃ buddhuppāde tato cavitvā manussesu nibbattiṃsu. Tesu eko pukkusāti rājā ahosi, eko gandhāraraṭṭhe takkasilāyaṃ kumārakassapo, eko bāhiyo dārucīriyo, eko dabbo mallaputto, eko sabhiyo paribbājakoti. Tesu ayaṃ bāhiyo dārucīriyo suppārakapaṭṭane vāṇijakule nibbatto vāṇijakamme nipphattiṃ gato mahaddhano mahābhogo, so suvaṇṇabhūmiṃ gacchantehi vāṇijehi saddhiṃ nāvamāruyha videsaṃ gacchanto katipāhaṃ gantvā bhinnāya nāvāya sesesu macchakacchapabhakkhesu jātesu ekoyeva avasiṭṭho ekaṃ phalakaṃ gahetvā vāyamanto sattame divase suppārakapaṭṭanatīraṃ okkami. Tassa nivāsanapārupanaṃ natthi, so aññaṃ kiñci apassanto sukkhakaṭṭhadaṇḍake vākehi paliveṭhetvā nivāsetvā pārupitvā ca devakulato kapālaṃ gahetvā suppārakapaṭṭanaṃ agamāsi. Manussā taṃ disvā yāgubhattādīni datvā ‘‘ayaṃ eko arahā’’ti sambhāvesuṃ. So vatthesu upanītesu ‘‘sacāhaṃ nivāsemi, pārupāmi vā, lābhasakkāro me parihāyissatī’’ti tāni paṭikkhipitvā dārucīrāneva parihari.

Athassa ‘‘arahā, arahā’’ti bahūhi sambhāviyamānassa evaṃ cetaso parivitakko udapādi ‘‘ye keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataro’’ti so tena niyāmena kuhanakammena jīvikaṃ kappeti.

Kassapadasabalassa sāsane sattasu janesu pabbataṃ āruyha samaṇadhammaṃ karontesu eko anāgāmī hutvā suddhāvāsabrahmaloke nibbattitvā attano brahmasampattiṃ olokento āgataṭṭhānaṃ āvajjento pabbatamāruyha samaṇadhammaṃ karaṇaṭṭhānaṃ disvā sesānaṃ nibbattanaṭṭhānaṃ āvajjento ekassa parinibbutabhāvaṃ itaresañca pañcannaṃ kāmāvacaradevaloke nibbattabhāvaṃ ñatvā te kālānukālaṃ āvajjesi ‘‘imasmiṃ pana kāle kahaṃ nu kho te’’ti āvajjento dārucīriyaṃ suppārakapaṭṭanaṃ nissāya kuhanakammena jīvitaṃ kappentaṃ disvā ‘‘naṭṭho vatāyaṃ bālo, pubbe samaṇadhammaṃ karonto atiukkaṭṭhabhāvena arahatāpi ābhataṃ piṇḍapātaṃ aparibhuñjitvā idāni udarahetu anārahāva samāno arahattaṃ paṭijānitvā lokaṃ vañcento vicarati, dasabalassa uppannabhāvaṃ na jānāti, gacchāmi naṃ saṃvejetvā buddhuppādaṃ jānāpessāmī’’ti khaṇeneva brahmalokato otaritvā suppārakapaṭṭane rattibhāgasamanantare dārucīriyassa sammukhe pāturahosi. So attano vasanaṭṭhāne obhāsaṃ disvā bahi nikkhamitvā mahābrahmānaṃ disvā añjaliṃ paggayha ‘‘ke tumhe’’ti pucchi. ‘‘Ahaṃ tumhākaṃ porāṇakasahāyo anāgāmiphalaṃ patvā brahmaloke nibbatto, amhākaṃ sabbajeṭṭhako arahā hutvā parinibbuto, tumhe pana pañcajanā devaloke nibbattā. Svāhaṃ dāni taṃ imasmiṃ ṭhāne kuhanakammena jīvikaṃ kappentaṃ disvā damituṃ āgato’’ti vatvā idaṃ kāraṇaṃ āha – ‘‘neva kho tvaṃ, bāhiya, arahā nāpi arahattamaggaṃ vā samāpanno, sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpanno’’ti. Athassa satthu uppannabhāvaṃ sāvatthiyaṃ vasanabhāvañca ācikkhitvā ‘‘satthu santikaṃ gacchā’’ti taṃ uyyojetvā brahmalokameva agamāsi.

Bāhiyo pana ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi – ‘‘aho bhāriyaṃ kammaṃ mayā kataṃ, anarahaṃ arahā ahanti cintesiṃ, ayañca maṃ ‘na tvaṃ arahā, nāpi arahattamaggaṃ vā samāpannāsī’ti vadati, atthi nu kho loke añño arahā’’ti. Atha naṃ pucchi – ‘‘atha ke carahi sadevake loke arahanto vā arahattamaggaṃ vā samāpannā’’ti. Athassa devatā ācikkhi – ‘‘atthi, bāhiya, uttaresu janapadesu sāvatthi nāma nagaraṃ, tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi, bāhiya, bhagavā arahā ceva arahattāya ca dhammaṃ desesī’’ti. Bāhiyo rattibhāge devatāya kathaṃ sutvā saṃviggamānaso taṃkhaṇaṃyeva suppārakā nikkhamitvā ekarattivāsena sāvatthiṃ agamāsi, gacchanto ca pana devatānubhāvena buddhānubhāvena ca vīsayojanasatikaṃ maggaṃ atikkamitvā sāvatthiṃ anuppatto, tasmiṃ khaṇe satthā sāvatthiyaṃ piṇḍāya paviṭṭho hoti. So jetavanaṃ pavisitvā abbhokāse caṅkamante sambahule bhikkhū pucchi – ‘‘kuhiṃ etarahi satthā’’ti? Bhikkhū ‘‘sāvatthiyaṃ piṇḍāya paviṭṭho’’ti vatvā ‘‘tvaṃ pana kuto āgatosī’’ti pucchiṃsu. ‘‘Suppārakā āgatomhī’’ti. ‘‘Kadā nikkhantosī’’ti? ‘‘Hiyyo sāyanhasamaye nikkhantomhī’’ti. ‘‘Dūratopi āgato, nisīda tāva pāde dhovitvā telena makkhetvā thokaṃ vissamāhi, āgatakāle satthāraṃ dakkhissatī’’ti āhaṃsu. ‘‘Ahaṃ, bhante, satthu vā attano vā jīvitantarāyaṃ na jānāmi, katthaci aṭṭhatvā anisīditvā ekaratteneva vīsayojanasatikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmī’’ti āha. So evaṃ vatvā taramānarūpo sāvatthiṃ pavisitvā bhagavantaṃ anopamāya buddhasiriyā carantaṃ disvā ‘‘cirassaṃ vata me gotamo sammāsambuddho diṭṭho’’ti diṭṭhaṭṭhānato paṭṭhāya onatasarīro gantvā antaravīthiyaṃ pañcapatiṭṭhitena vanditvā gopphakesu daḷhaṃ gahetvā evamāha – ‘‘desetu, bhante bhagavā, dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā’’ti. Atha naṃ satthā ‘‘akālo kho tāva, bāhiya, antaragharaṃ paviṭṭhamhā piṇḍāyā’’ti paṭikkhipi.

Taṃ sutvā bāhiyo, ‘‘bhante, saṃsāre saṃsarantena kabaḷīkārāhāro na aladdhapubbo, tumhākaṃ vā mayhaṃ vā jīvitantarāyaṃ na jānāmi, desetu me, bhante bhagavā, dhammaṃ, desetu sugato dhamma’’nti puna yāci. Satthā dutiyampi tatheva paṭikkhipi. Evaṃ kirassa ahosi – ‘‘imassa diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ ajjhotthaṭaṃ hoti, balavapītivego dhammaṃ sutvāpi na sakkhissati paṭivijjhituṃ, majjhattupekkhāya tāva tiṭṭhatu, ekaratteneva vīsayojanasatikaṃ maggaṃ āgatassapi cassa daratho balavā sopi tāva paṭippassambhatū’’ti. Tasmā dvikkhattuṃ paṭikkhipitvā tatiyaṃ yācito antaravīthiyaṃ ṭhitova ‘‘tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ, diṭṭhe diṭṭhamattaṃ bhavissatī’’tiādinā (udā. 10) nayena anekapariyāyena dhammaṃ desesi. So satthu dhammaṃ suṇantoyeva sabbāsave khepetvā saha paṭisambhidāhi arahattaṃ pāpuṇi.

178. So arahattaṃ pattakkhaṇeyeva pubbakammaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Taṃ heṭṭhā vuttanayattā uttānatthameva. Anuttānapadavaṇṇanameva karissāma.

181. Hasanaṃ paccavekkhaṇanti paripuṇṇasomanassajātaṃ paccavekkhaṇaṃ, komāravaṇṇaṃ atikomalanti attho.

182. Hemayaññopacitaṅganti suvaṇṇasuttayaññopacitasuttaavayavaṃ sarīraṃ dehanti attho. Palambabimbatamboṭṭhanti olambitabimbaphalasadisaṃ rattavaṇṇaṃ oṭṭhadvayasamannāgatanti attho. Setatiṇhasamaṃ dijanti sunisitatikhiṇaayalohaghaṃsanena ghaṃsitvā samaṃ kataṃ viya samadantanti attho.

183. Pītisamphullitānananti pītiyā suṭṭhu phullitaṃ vikasitaṃ ānanaṃ mukhaṃ ādāsatalasadisamukhavantanti attho.

184. Khippābhiññassa bhikkhunoti khippaṃ desanāya samugghāṭitakkhaṇeyeva abhivisesena ñātuṃ samatthassa bhikkhunoti attho.

186. Saggaṃ agaṃ sabhavanaṃ yathāti attano gehaṃ viya saggaṃ lokaṃ agamāsinti attho.

196. Na tvaṃ upāyamaggaññūti tvaṃ nibbānādhigamūpāyabhūtamaggaññū na ahosīti attho.

200. Satthuno sadā jinanti sadā sabbakālaṃ jinaṃ jinanto parājitakopo satthuno sammāsambuddhassa vimalānanaṃ ādāsatalasadisamukhaṃ passissāmi passituṃ nikkhamāmīti yojanā. Dije apucchiṃ kuhiṃ lokanandanoti kuhiṃ ṭhāne lokapasādakaro satthāti dije brāhmaṇe ahaṃ bhikkhū apucchinti attho.

201. Sasova khippaṃ munidassanussukoti munidassane tathāgatadassane ussuko ussāhajāto saso iva khippaṃ pāpuṇātīti attho.

202. Tuvaṭaṃ gantvāti sīghaṃ gantvā. Piṇḍatthaṃ apihāgidhanti piṇḍapātaṃ paṭicca apihaṃ apagatapihaṃ agidhaṃ nittaṇhaṃ.

203. Alolakkhanti ito cito ca anolokayamānaṃ uttame sāvatthinagare piṇḍāya vicarantaṃ adakkhinti sambandho. Sirīnilayasaṅkāsanti siriyā lakkhaṇānubyañjanasobhāya nilayaṃ saṅkāsaṃ jalamānatoraṇasadisaṃ. Ravidittiharānananti vijjotamānasūriyamaṇḍalaṃ viya vijjotamānamukhamaṇḍalaṃ.

204. Kupathe vippanaṭṭhassāti kucchitapathe sopaddavamagge mūḷhassa micchāpaṭipannassa me saraṇaṃ hohi patiṭṭhā hohi. Gotamāti bhagavantaṃ gottena ālapati.

218. Na tattha sukkā jotantīti sukkapabhāsampannā jotamānaosadhitārakādayo na jotanti nappabhāsanti. Sesaṃ uttānatthameva. So evaṃ pubbacaritāpadānaṃ pakāsetvā tāvadeva ca bhagavantaṃ pabbajjaṃ yāci. ‘‘Paripuṇṇaṃ te pattacīvara’’nti ca puṭṭho ‘‘na paripuṇṇa’’nti āha. Atha naṃ satthā ‘‘tena hi pattacīvaraṃ pariyesāhī’’ti vatvā pakkāmi. So kira vīsativassasahassāni samaṇadhammaṃ karonto ‘‘bhikkhunā nāma attanā paccaye labhitvā aññaṃ anoloketvā sayameva paribhuñjituṃ vaṭṭatī’’ti vatvā ekabhikkhussāpi pattena vā cīvarena vā saṅgahaṃ nākāsi, ‘‘na tenassa iddhimayaṃ pattacīvaraṃ uppajjissatī’’ti ñatvā bhagavā ehibhikkhubhāvena pabbajjaṃ nādāsi. Tampi pattacīvaraṃ pariyesamānameva saṅkāraṭṭhānato coḷakkhaṇḍāni saṃkaḍḍhentaṃ pubbaveriko amanusso ekissā taruṇavacchāya gāviyā sarīre adhimuccitvā vāmaūrumhi paharitvā jīvitakkhayaṃ pāpesi. Satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ nikkhamanto bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā ‘‘gaṇhatha, bhikkhave, etaṃ bāhiyaṃ dārucīriyanti ekasmiṃ gehadvāre ṭhatvā mañcakaṃ āharāpetvā imaṃ sarīraṃ nagaradvārato nīharitvā jhāpetvā dhātuyo gahetvā thūpaṃ karothā’’ti bhikkhū āṇāpesi.

Te bhikkhū dhātuṃ mahāpathe thūpaṃ kāretvā satthāraṃ upasaṅkamitvā attano katakammaṃ ārocesuṃ. Tato saṅghamajjhe kathā udapādi – ‘‘tathāgato bhikkhusaṅghena sarīrajhāpanakiccaṃ kāresi, dhātuyo ca gāhāpetvā cetiyaṃ kārāpesi, kataramaggo nu kho tena samadhigato, sāmaṇero nu kho so, bhikkhu nu kho’’ti. Satthā taṃ aṭṭhuppattiṃ katvā ‘‘patiṭṭhito, bhikkhave, bāhiyo dārucīriyo arahatto’’ti upari dhammadesanaṃ vaḍḍheti. Tassa parinibbutabhāvañca ācikkhitvā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ yadidaṃ bāhiyo dārucīriyo’’ti (a. ni. 1.209, 216) etadagge ṭhapesi.

Atha naṃ bhikkhū pucchiṃsu – ‘‘tumhe, bhante, ‘bāhiyo dārucīriyo arahattaṃ patto’ti vadetha, kadā so arahattaṃ patto’’ti? ‘‘Mama dhammaṃ sutakāle, bhikkhave’’ti. ‘‘Kadā panassa, bhante, tumhehi dhammo kathito’’ti? ‘‘Bhikkhāya carantena antaravīthiyaṃ ṭhitenā’’ti. ‘‘Appamattako, bhante, tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo; kathaṃ so tāvattakena visesaṃ nibbattesī’’ti? Atha ne satthā, ‘‘bhikkhave, mama dhammaṃ ‘appaṃ’ vā ‘bahuṃ vā’ti mā cintayittha. Anekānipi hi anatthapadasaṃhitāni gāthāsahassāni na seyyo, atthanissitaṃ pana ekampi gāthāpadaṃ seyyo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

‘‘Sahassamapi ce gāthā, anatthapadasaṃhitā;

Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammatī’’ti. (dha. pa. 101) –

Desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Bāhiyattheraapadānavaṇṇanā samattā.

7. Mahākoṭṭhikattheraapadānavaṇṇanā

Sattamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato mahākoṭṭhikattherassa apadānaṃ. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbattitvā viññutaṃ patto mātāpitūnaṃ accayena kuṭumbaṃ saṇṭhapetvā gharāvāsaṃ vasanto ekadivasaṃ padumuttarassa bhagavato dhammadesanākāle haṃsavatīnagaravāsino gandhamālādihatthe yena buddho yena dhammo yena saṅgho, tanninne tappoṇe tappabbhāre gacchante disvā tehi saddhiṃ bhagavantaṃ upasaṅkamitvā, satthāraṃ ekaṃ bhikkhuṃ paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapentaṃ disvā ‘‘ayaṃ imasmiṃ sāsane paṭisambhidāppattānaṃ aggo, yaṃnūnāhampi ekassa buddhassa sāsane ayaṃ viya paṭisambhidāppattānaṃ aggo bhaveyya’’nti cintetvā satthu desanāpariyosāne vuṭṭhitāya parisāya bhagavantaṃ upasaṅkamitvā, ‘‘bhante, sve mayhaṃ gehe bhikkhaṃ gaṇhathā’’ti nimantesi. Satthā adhivāsesi. So bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakanivesanaṃ gantvā sabbarattiṃ buddhassa ca bhikkhusaṅghassa ca nisajjaṭṭhānaṃ gandhamālādīhi alaṅkaritvā khādanīyabhojanīyaṃ paṭiyādāpetvā tassā rattiyā accayena sakanivesane bhikkhusatasahassaparivāraṃ satthāraṃ vividhayāgukhajjakaparivāraṃ sasūpabyañjanaṃ gandhasālibhojanaṃ bhojāpetvā bhattakiccapariyosāne cintesi – ‘‘mahantaṃ kho ahaṃ ṭhānantaraṃ patthemi, na pana yuttaṃ mayā ekadivasameva dānaṃ datvā taṃ ṭhānantaraṃ patthetuṃ, anupaṭipāṭiyā sattāhaṃ dānaṃ datvā patthessāmī’’ti. So teneva niyāmena sattāhaṃ mahādānaṃ datvā bhattakiccapariyosāne dussakoṭṭhāgāraṃ vivarāpetvā uttamaṃ ticīvarappahonakaṃ sukhumavatthaṃ buddhassa pādamūle ṭhapetvā bhikkhusatasahassassa ca ticīvaraṃ datvā tathāgataṃ upasaṅkamitvā, ‘‘bhante, yo so bhikkhu tumhehi ito sattame divasamatthake paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapito, ahampi so bhikkhu viya anāgate uppajjanakassa buddhassa sāsane pabbajitvā paṭisambhidāppattānaṃ aggo bhaveyya’’nti satthu pādamūle nipajjitvā patthanaṃ akāsi. Satthā tassa samijjhanabhāvaṃ ñatvā ‘‘anāgate ito kappasatasahassamatthake gotamo nāma buddho loke uppajjissati, tassa sāsane tava patthanā samijjhissatī’’ti byākāsi. So tattha yāvatāyukaṃ puññāni katvā tato cuto devasampattiṃ anubhavitvā aparāparaṃ devamanussesu paribbhami.

Evaṃ so devamanussesu saṃsaranto tattha tattha bhave puññañāṇasambhāre sambharanto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti, koṭṭhikotissa nāmaṃ akaṃsu. Kasmā mātuyā vā ayyakapayyakādīnaṃ vā nāmaṃ aggahetvā evaṃ nāmaṃ kariṃsūti ce? Attano paññavantatāya vedaṅgesu satakkaparatakkesu sanighaṇḍukeṭubhesu sākkharappabhedesu sakalabyākaraṇesu ca chekabhāvena ca diṭṭhadiṭṭhe jane mukhasattīhi koṭṭhento pakkoṭṭhento vitudanto vicaratīti anvatthanāmaṃ kariṃsūti veditabbaṃ. So vayappatto tayo vede uggahetvā brāhmaṇasippe nipphattiṃ patto ekadivasaṃ satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā upasampannakālato paṭṭhāya vipassanāya kammaṃ karonto saha paṭisambhidāhi arahattaṃ patvā paṭisambhidāsu ciṇṇavasī hutvā abhīto mahāthere upasaṅkamitvā pañhaṃ pucchantopi dasabalaṃ upasaṅkamitvā paṭisambhidāsuyeva pañhaṃ pucchi. Evamayaṃ thero tattha katādhikāratāya tattha ciṇṇavasībhāvena ca paṭisambhidāppattānaṃ aggo jāto. Atha naṃ satthā mahāvedallasuttaṃ aṭṭhuppattiṃ katvā paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapesi, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāppattānaṃ yadidaṃ mahākoṭṭhiko’’ti (a. ni. 1.209, 218).

221. So aparena samayena vimuttisukhaṃ paṭisaṃvedento somanassajāto attano pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva.

Itthaṃ sudamāyasmā mahākoṭṭhikoti ettha sudanti nidassane nipāto. Āyasmāti gāravādhivacanaṃ, yathā taṃ āyasmā mahāmoggallānoti.

Mahākoṭṭhikattheraapadānavaṇṇanā samattā.

8. Uruvelakassapattheraapadānavaṇṇanā

Aṭṭhamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato uruvelakassapattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto vayappatto satthu santike dhammaṃ sutvā satthāraṃ ekaṃ bhikkhuṃ mahāparivārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento mahādānaṃ datvā paṇidhānaṃ akāsi. Bhagavā cassa anantarāyataṃ disvā ‘‘anāgate gotamabuddhassa sāsane mahāparivārānaṃ aggo bhavissatī’’ti byākāsi. So tattha yāvatāyukaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito dvenavutikappamatthake phussassa bhagavato vemātikakaniṭṭhabhātā hutvā nibbatto, aññepissa dve kaniṭṭhabhātaro ahesuṃ. Te tayo buddhappamukhabhikkhusaṅghaṃ nimantetvā paramāya pūjāya pūjetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bhagavato uppattito puretarameva bārāṇasiyaṃ brāhmaṇakule tayo bhātaro hutvā nibbattā gottavasena tayopi kassapāti evaṃ nāmakā ahesuṃ. Te tayo vayappattā tayo vede uggaṇhiṃsu. Tesaṃ jeṭṭhabhātikassa pañcamāṇavakasatāni parivārā, majjhimassa tīṇi, kaniṭṭhassa dve, te attano ganthesu sāraṃ olokentā diṭṭhadhammikameva atthaṃ disvā pabbajjaṃ rocesuṃ. Tesu jeṭṭhabhātā attano parivārena saddhiṃ uruvelaṃ gantvā isipabbajjaṃ pabbajitvā uruvelakassapo nāma jāto, majjhimo gaṅgānadīvaṅke pabbajito nadīkassapo nāma jāto, kaniṭṭho gayāsīse pabbajito gayākassapo nāma jāto. Evaṃ tesu isipabbajjaṃ pabbajitvā tattha tattha vasantesu bahūnaṃ divasānaṃ accayena amhākaṃ bodhisatto mahābhinikkhamanaṃ nikkhamitvā paṭividdhasabbaññutaññāṇo anukkamena dhammacakkaṃ pavattetvā pañcavaggiyatthere arahatte patiṭṭhāpetvā yasakulaputtappamukhe pañcapaññāsajane sahāyake vinetvā saṭṭhi arahante ‘‘caratha, bhikkhave, cārika’’nti (mahāva. 32) vissajjetvā tiṃsabhaddavaggiye vinetvā uruvelakassapassa vasanaṭṭhānaṃ gantvā vasanatthāya agyāgāraṃ pavisitvā tattha gatanāgadamanādīhi aḍḍhuḍḍhasahassehi pāṭihāriyehi uruvelakassapaṃ saparivāraṃ vinetvā pabbājesi. Tassa pabbajjāvidhānañca iddhipāṭihāriyakaraṇañca sabbaṃ nadīkassapassa apadānaṭṭhakathāyaṃ āvi bhavissati. Tassa pabbajitabhāvaṃ sutvā itarepi dve bhātaro saparisā āgantvā satthu santike pabbajiṃsu. Sabbeva te iddhimayapattacīvaradharā ehibhikkhukā ahesuṃ. Satthā taṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā piṭṭhipāsāṇe nisinno ādittapariyāyadesanāya (mahāva. 54) te sabbe arahatte patiṭṭhāpesi.

251. So evaṃ arahattaṃ patvā somanassajāto attano pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Anuttānapadameva vaṇṇayissāma.

268. So ca sabbaṃ tamaṃ hantvāti so phusso bhagavā rāgadosamohādikilesandhakāraṃ viddhaṃsetvā. Vijaṭetvā mahājaṭanti taṇhāmānādīhi diyaḍḍhasahassehi kilesagaṇehi mahābyākulaṃ jaṭaṃ vijaṭetvā padāletvā phāletvāti attho. Sadevakaṃ devalokasahitaṃ sakalaṃ lokasannivāsaṃtappayanto santappayanto pīṇento amataṃ vuṭṭhiṃ mahānibbānavuṭṭhidhāraṃ vassate paggharāpetīti yojanā.

269. Tadā hi bārāṇasiyanti ‘‘bārasa manussā’’tiādīsu viya bārasa dvādasarāsī hutvā purā, himavantato isayo ca paccekamunisaṅkhātā isayo ca gandhamādanato ākāsenāgantvā ettha gacchanti otaranti pavisantīti bārāṇasī, atha vā sammāsambuddhasaṅkhātānaṃ anekasatasahassānaṃ dhammacakkapavattanatthāya otaraṭṭhānaṃ nagaraṃ liṅgavipallāsaṃ katvā itthiliṅgavasena bārāṇasīti vuccati, tissaṃ bārāṇasiyaṃ.

273. Nikkhittasatthaṃ paccantanti chaḍḍitasatthaṃ pātitaāvudhaṃ paccantajanapadaṃ nibbisevanaṃ katvā punarupaccatanti punarapi taṃ nagaraṃ upecca upagamma sampattāti attho. Sesaṃ suviññeyyamevāti.

Uruvelakassapattheraapadānavaṇṇanā samattā.

9. Rādhattheraapadānavaṇṇanā

296. Navamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato rādhattherassa apadānaṃ. Taṃ sabbaṃ pāṭhānusārena nayānucintanena viññūhi suviññeyyameva. Kevalaṃ puññanānattamevāti.

Rādhattheraapadānavaṇṇanā samattā.

Dasamaṃ mogharājattheraapadānaṃ suviññeyyamevāti.

Catupaññāsamavaggavaṇṇanā samattā.

55. Bhaddiyavaggo

1. Lakuṇḍakabhaddiyattheraapadānavaṇṇanā

Pañcapaññāsamavagge paṭhamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato lakuṇḍakabhaddiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbattitvā viññutaṃ patto satthu dhammaṃ suṇanto nisinno satthāraṃ ekaṃ bhikkhuṃ mañjussarānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento buddhappamukhassa bhikkhusaṅghassa sappisakkharādimadhurarasasammissaṃ mahādānaṃ datvā ‘‘ahampi, bhante, anāgate ayaṃ bhikkhu viya ekassa buddhassa sāsane mañjussarānaṃ aggo bhaveyya’’nti paṇidhānaṃ akāsi. Bhagavā tassa anantarāyaṃ disvā byākaritvā pakkāmi.

So yāvatāyukaṃ puññāni katvā devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā phussabhagavato kāle citrakokilo hutvā nibbatto rājuyyānato madhuraṃ ambaphalaṃ tuṇḍenādāya gacchanto satthāraṃ disvā pasannamānaso ‘‘dassāmi buddhassā’’ti cittaṃ uppādesi. Satthā tassa cittācāraṃ ñatvā pattaṃ gahetvā nisīdi. Kokilo dasabalassa patte ambapakkaṃ ṭhapesi. Satthā tassa somanassuppādanatthaṃ tassa passantasseva taṃ paribhuñji. Atha so kokilo pasannamānaso teneva pītisukhena sattāhaṃ vītināmesi. Teneva puññakammena uppannuppannabhave mañjussaro ahosi. Kassapasammāsambuddhakāle vaḍḍhakikule nibbattetvā jeṭṭhakavaḍḍhakī hutvā pākaṭo ahosi. Parinibbute bhagavati tassa sarīradhātuyo nidahituṃ sattayojanappamāṇe thūpe āraddhe so āha – ‘‘yojanāvaṭṭaṃ yojanubbedhaṃ karomā’’ti. Te sabbe tassa vacane aṭṭhaṃsu. Iti appamāṇassa buddhassa orappamāṇaṃ cetiyaṃ kāresi, tena kammena nibbattaṭṭhāne aññehi hīnappamāṇo ahosi. So amhākaṃ bhagavato kāle kulagehe nibbattitvā atirassatāya ca suvaṇṇapaṭimā viya sundarasarīratāya ca lakuṇḍakabhaddiyoti paññāyittha. So aparabhāge satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā bahussuto dhammakathiko hutvā madhurena sarena paresaṃ dhammaṃ kathesi.

Athekasmiṃ ussavadivase ekena brāhmaṇena saddhiṃ rathena gacchantī ekā gaṇikā theraṃ disvā dantavidaṃsakaṃ hasi. Thero tassā dantaṭṭhike nimittaṃ gahetvā jhānaṃ uppādetvā taṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā anāgāmī ahosi, so abhiṇhaṃ kāyagatāya satiyā viharanto ekadivasaṃ āyasmatā dhammasenāpatinā ovadiyamāno anusāsiyamāno arahatte patiṭṭhahi. Ekacce bhikkhū ca sāmaṇerā ca tassa arahattappattabhāvaṃ ajānanto kaṇṇesu gahetvā kaḍḍhanti, sīse bāhāya hatthapādādīsu vā gahetvā cāletvā kīḷantā viheṭhesuṃ. Atha bhagavā sutvā – ‘‘mā, bhikkhave, mama puttaṃ viheṭhethā’’ti āha. Tato paṭṭhāya taṃ ‘‘arahā’’ti jānitvā na viheṭhesuṃ.

12. So arahā hutvā sañjātasomanasso attano pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Mañjunābhinikūjahanti madhurena pemaniyena sarena abhinikūjiṃ saddaṃ nicchāresiṃ ahanti attho. Sesamettha suviññeyyamevāti.

Lakuṇḍakabhaddiyattheraapadānavaṇṇanā samattā.

2. Kaṅkhārevatattheraapadānavaṇṇanā

34. Dutiyāpadāne padumuttaro nāma jinotiādikaṃ āyasmato kaṅkhārevatattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto, taṃ sabbaṃ pāṭhānusārena suviññeyyamevāti.

Kaṅkhārevatattheraapadānavaṇṇanā samattā.

3. Sīvalittheraapadānavaṇṇanā

Tatiyāpadāne padumuttaro nāma jinotiādikaṃ āyasmato sīvalittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto heṭṭhā vuttanayena vihāraṃ gantvā parisāya pariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapentaṃ disvā ‘‘mayāpi anāgate evarūpena bhavituṃ vaṭṭatī’’ti dasabalaṃ nimantetvā sattāhaṃ buddhappamukhassa bhikkhasaṅghassa mahādānaṃ datvā, ‘‘bhante, iminā adhikārakammena na aññaṃ sampattiṃ patthemi, anāgate pana ekassa buddhassa sāsane ahampi tumhehi so etadagge ṭhapitabhikkhu viya lābhīnaṃ aggo bhaveyya’’nti patthanaṃ akāsi. Satthā tassa anantarāyataṃ disvā ‘‘ayaṃ te patthanā anāgate gotamassa buddhassa santike samijjhissatī’’ti byākaritvā pakkāmi. So kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu ubhayasampattiyo anubhavitvā vipassissa bhagavato kāle bandhumatīnagarato avidūre ekasmiṃ gāmake nibbatti, tasmiṃ samaye bandhumatīnagaravāsino raññā saddhiṃ sākacchitvā dasabalassa dānaṃ adaṃsu.

Ekadivasaṃ sabbe ekato hutvā dānaṃ dentā ‘‘kiṃ nu kho amhākaṃ dānagge natthī’’ti (a. ni. aṭṭha. 1.1.207; theragā. aṭṭha. 1.59 sīvalittheragāthāvaṇṇanā) olokentā madhuñca guḷadadhiñca nāddasaṃsu. Te ‘‘yato kutoci āharissāmā’’ti janapadato nagarapavisanamaggesu purise ṭhapesuṃ. Tadā esa kulaputto attano gāmato guḷadadhivārakaṃ gahetvā ‘‘kiñcideva āharissāmī’’ti nagaraṃ gacchanto ‘‘mukhaṃ dhovitvā dhotahatthapādo pavisissāmī’’ti phāsukaṭṭhānaṃ olokento naṅgalasīsappamāṇaṃ nimmakkhikadaṇḍakamadhuṃ disvā ‘‘puññena me idaṃ uppanna’’nti gahetvā nagaraṃ pāvisi. Nāgarehi ṭhapitapuriso taṃ disvā, ‘‘mārisa, kassa imaṃ harasī’’ti pucchi. ‘‘Na kassaci, sāmi, vikkāyikaṃ me ida’’nti. ‘‘Tena hi imaṃ kahāpaṇaṃ gahetvā etaṃ madhuñca guḷadadhiñca dehī’’ti.

So cintesi – ‘‘idaṃ me na bahuṃ agghati, ayañca ekappahāreneva bahuṃ deti, vīmaṃsissāmī’’ti. Tato naṃ āha – ‘‘nāhaṃ ekakahāpaṇena demī’’ti. ‘‘Yadi evaṃ dve kahāpaṇe gahetvā dehī’’ti. ‘‘Dvīhipi na demī’’ti. Etenupāyena vaḍḍhetvā yāva sahassaṃ pāpuṇi, so cintesi – ‘‘atiañchituṃ na vaṭṭati, hotu tāva iminā kattabbakammaṃ pucchissāmī’’ti. Atha naṃ āha – ‘‘na idaṃ bahuagghanakaṃ, tvaṃ pana bahuṃ desi, kena kammena idaṃ gaṇhasī’’ti. ‘‘Idha, bho, nagaravāsino raññā saddhiṃ paṭivirujjhitvā vipassisammāsambuddhassa dānaṃ dentā idaṃ dvayaṃ dānagge apassantā maṃ pariyesāpenti. Sace idaṃ dvayaṃ na labhissanti, nāgarānaṃ parājayo bhavissati. Tasmā sahassaṃ datvā gaṇhāmī’’ti. ‘‘Kiṃ panetaṃ nāgarānaṃ eva vaṭṭati, udāhu aññesampi dātuṃ vaṭṭatī’’ti? ‘‘Yassa kassaci dātuṃ avāritameta’’nti. ‘‘Atthi pana koci nāgarānaṃ dāne ekadivasaṃ sahassaṃ dātā’’ti? ‘‘Natthi, sammā’’ti. ‘‘Imesaṃ me dvinnaṃ sahassagghanakabhāvaṃ jānāsī’’ti? ‘‘Āma, jānāmī’’ti. ‘‘Tena hi gaccha, nāgarānaṃ ārocehi – ‘eko puriso imāni dve mūlena na deti, tumhehi saddhiṃ sahattheneva dātukāmo, tumhe imesaṃ dvinnaṃ kāraṇā nibbitakkā hothā’’ti. ‘‘Tvaṃ imasmiṃ dāne jeṭṭhakabhāgassa kāyasakkhī hohī’’ti vatvā gato. So pana kulaputto gāmato paribbayatthaṃ gahitakahāpaṇena pañcakaṭukaṃ gahetvā cuṇṇaṃ katvā dadhito kañciyaṃ vāhetvā tattha madhupaṭalaṃ pīḷetvā pañcakaṭukacuṇṇena yojetvā paduminipatte pakkhipitvā taṃ saṃvidahitvā ādāya dasabalassa avidūre nisīdi. Mahājanehi āhariyamānassa sakkārassa antare attano pattavāraṃ olokento okāsaṃ ñatvā satthu santikaṃ gantvā, ‘‘bhante, ayaṃ me duggatasakkāro, imaṃ me anukampaṃ paṭicca paṭiggaṇhathā’’ti. Satthā tassānukampaṃ paṭicca catumahārājehi dattiyena selamayapattena taṃ paṭiggahetvā yathā aṭṭhasaṭṭhiyā bhikkhusatasahassassa diyyamānaṃ na khīyati, evaṃ adhiṭṭhāsi.

So kulaputto niṭṭhitabhattakiccaṃ bhagavantaṃ vanditvā ekamantaṃ nisinno āha – ‘‘diṭṭho me, bhante bhagavā, ajja bandhumatīnagaravāsīhi tumhākaṃ sakkāro āhariyamāno, ahampi imassa nissandena nibbattanibbattabhave lābhaggayasaggappatto bhaveyya’’nti. Satthā ‘‘evaṃ hotu kulaputtā’’ti vatvā tassa ca nagaravāsīnañca bhattānumodanaṃ katvā pakkāmi. So kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde suppavāsāya rājadhītuyā kucchimhi paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇakālato paṭṭhāya sāyaṃ pātañca pañcapaṇṇākārasatāni suppavāsāya upanīyanti. Athassa sā puññavīmaṃsanatthaṃ hatthena bījapacchiṃ phusāpentī aṭṭhāsi. Ekekabījato salākasataṃ salākasahassampi niggacchati, ekekakarīsakhettato paṇṇāsampi saṭṭhipi sakaṭapamāṇāni uppajjanti. Koṭṭhapūraṇakālepissā koṭṭhadvāraṃ hatthena phusantiyā rājadhītāya puññena gaṇhantānaṃ gahitagahitaṃ puna pūrati. Paripuṇṇabhattakumbhitopi ‘‘rājadhītāya puñña’’nti vatvā yassa kassaci dentā naṃ yāva na ukkaḍḍhanti, na tāva bhattaṃ khīyati. Dārake kucchigateyeva satta vassāni atikkamiṃsu.

Gabbhe pana paripakke sattāhaṃ mahādukkhaṃ anubhosi. Sā sāmikaṃ āmantetvā – ‘‘pure maraṇā jīvamānā dānaṃ dassāmī’’ti satthu santikaṃ pesesi – ‘‘gaccha, sāmi, imaṃ pavattiṃ satthu ārocetvā satthāraṃ nimantehi, yañca satthā vadati, taṃ sādhukaṃ upalakkhetvā āgantvā mayhaṃ kathehī’’ti. So gantvā tassā sāsanaṃ satthu ārocesi – ‘‘satthu bhante, koḷiyadhītā pāde vandatī’’ti. Satthā tassā anukampaṃ paṭicca – ‘‘sukhinī hotu suppavāsā koḷiyadhītā arogā, arogaṃ puttaṃ vijāyatū’’ti āha. So taṃ sutvā bhagavantaṃ vanditvā attano gāmābhimukho pāyāsi. Tassa pure āgamanāyeva suppavāsāya kucchito dhammakaraṇato udakaṃ viya gabbho nikkhami, parivāretvā nisinnajano assumukho rodituṃ āraddho haṭṭhatuṭṭhova tassā sāmikassa tuṭṭhisāsanaṃ ārocetuṃ agamāsi. So tesaṃ iṅgitaṃ disvā – ‘‘dasabalena kathitakathā nipphannā bhavissati maññe’’ti cintesi. So āgantvā satthu kathaṃ rājadhītāya kathesi. Rājadhītā tayā nimantitaṃ jīvabhattameva maṅgalabhattaṃ bhavissati, gaccha sattāhaṃ dasabalaṃ nimantehīti. So tathā akāsi. Sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattayiṃsu. So dārako ñātīnaṃ santattacittaṃ nibbāpento sītalabhāvaṃ kurumāno jātoti, sīvalitveva nāmaṃ kariṃsu. So satta vassāni gabbhe vasitattā jātakālato paṭṭhāya sabbakammakkhamo ahosi. Dhammasenāpati sāriputtatthero sattame divase tena saddhiṃ kathāsallāpamakāsi. Satthāpi imaṃ gāthaṃ abhāsi –

‘‘Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;

Tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī;

Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 414; su. ni. 643);

Atha naṃ thero evamāha – ‘‘kiṃ pana tayā evarūpaṃ dukkhaṃ anubhavitvā pabbajituṃ na vaṭṭatī’’ti? ‘‘Labhanto pabbajeyyaṃ, bhante’’ti. Suppavāsā taṃ therena saddhiṃ kathentaṃ disvā – ‘‘kiṃ nu kho me putto dhammasenāpatinā kathetī’’ti theraṃ upasaṅkamitvā pucchi – ‘‘mayhaṃ putto tumhehi saddhiṃ kiṃ katheti, bhante’’ti? Attanā anubhuttagabbhavāsadukkhaṃ kathetvā – ‘‘tumhehi anuññāto pabbajissāmī’’ti vadatīti. ‘‘Sādhu bhante, pabbājetha na’’nti. Thero taṃ vihāraṃ netvā tacapañcakakammaṭṭhānaṃ datvā pabbājento, ‘‘sīvali, tuyhaṃ aññena ovādena kammaṃ natthi, tayā satta vassāni anubhuttadukkhameva paccavekkhāhī’’ti. ‘‘Bhante, pabbajjāyeva tumhākaṃ bhāro, yaṃ pana mayā sakkā kātuṃ, tamahaṃ jānissāmī’’ti. So pana paṭhamakesavaṭṭiyā oropitakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya oropitakkhaṇe sakadāgāmiphale, tatiyāya anāgāmiphale patiṭṭhāsi. Sabbesaṃyeva kesānaṃ oropanañca arahattaphalasacchikiriyā ca apure apacchā ahosi.

Atha bhikkhusaṅghe kathā udapādi – ‘‘aho evaṃ puññavāpi thero sattamāsādhikāni satta saṃvaccharāni mātugabbhe vasitvā satta divasāni mūḷhagabbhe vasī’’ti. Satthā āgantvā – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā – ‘‘imāya nāmā’’ti vutte – ‘‘na, bhikkhave, iminā kulaputtena imāya jātiyā katakamma’’nti vatvā atītaṃ āharitvā atīte, bhikkhave, buddhuppādato puretarameva esa kulaputto bārāṇasiyaṃ rājakule nibbatto, pitu accayena rajje patiṭṭhāya vibhavasampanno pākaṭo ahosi. Tadā eko paccantarājā ‘‘rajjaṃ gaṇhissāmī’’ti āgantvā nagaraṃ uparundhitvā khandhāvāraṃ kāretvā vihāsi. Atha rājā mātuyā saddhiṃ samānacchando hutvā sattāhaṃ khandhāvāranagare catūsu disāsu dvāraṃ pidhāpesi, nikkhamantānaṃ pavisantānañca dvāramūḷhaṃ ahosi. Atha migadāyavihāre paccekabuddhā ugghosesuṃ. Rājā sutvā dvāraṃ vivarāpesīti. Paccantarājāpi palāyi. So tena kammavipākena narakādīsu dukkhamanubhavitvā imasmiṃ buddhuppāde rājakule nibbattopi mātuyā saddhiṃ imaṃ evarūpaṃ dukkhamanubhavi. Tassa pana pabbajitakālato paṭṭhāya bhikkhusaṅghassa cattāro paccayā yadicchakaṃ uppajjanti. Evaṃ ettha vatthu samuṭṭhitaṃ.

Aparabhāge satthā sāvatthiṃ agamāsi. Thero bhagavantaṃ abhivādetvā, ‘‘bhante, mayhaṃ puññabalaṃ vīmaṃsissāmi, pañcabhikkhusatāni dethā’’ti. ‘‘Gaṇha, sīvalī’’ti. So pañcasate bhikkhū gahetvā himavantābhimukhaṃ gacchanto aṭavimaggaṃ gacchati. Tassa paṭhamaṃ diṭṭhanigrodhe adhivatthā devatā satta divasāni dānaṃ adāsi. Iti so –

‘‘Nigrodhaṃ paṭhamaṃ passi, dutiyaṃ paṇḍavapabbataṃ;

Tatiyaṃ aciravatiyaṃ, catutthaṃ varasāgaraṃ.

‘‘Pañcamaṃ himavantaṃ so, chaṭṭhaṃ chaddantupāgami;

Sattamaṃ gandhamādanaṃ, aṭṭhamaṃ atha revata’’nti. (a. ni. aṭṭha. 1.1.207; theragā. aṭṭha. 1.59 sīvalittheragāthāvaṇṇanā) –

Sabbaṭṭhānesu satta satta divasāneva dānaṃ adaṃsu. Gandhamādanapabbate pana nāgadattadevarājā sattasu divasesu ekadivasaṃ khīrapiṇḍapātaṃ adāsi, ekadivasaṃ sappipiṇḍapātaṃ adāsi. Atha naṃ bhikkhusaṅgho āha – ‘‘āvuso, imassa devarañño neva dhenuyo duyhamānā paññāyanti, na dadhinimmathanaṃ, kuto te, devarāja, idaṃ uppajjatī’’ti? ‘‘Bhante, kassapadasabalassa kāle khīrasalākabhattadānassetaṃ phala’’nti devarājā āha.

Aparabhāge satthā khadiravaniyarevatattherassa paccuggamanaṃ akāsi. Kathaṃ? Athāyasmā sāriputto satthāraṃ āha – ‘‘bhante, mayhaṃ kira kaniṭṭhabhātā revato pabbajito, so abhirameyya vā na vā, gantvā naṃ passissāmī’’ti. Bhagavā revatassa āraddhavipassakabhāvaṃ ñatvā dve vāre paṭikkhipitvā tatiyavāre yācito arahattappattabhāvaṃ ñatvā – sāriputta, ahampi gamissāmi bhikkhūnaṃ ārocehīti. Thero bhikkhū sannipātāpetvā – ‘‘āvuso, satthā cārikaṃ caritukāmo, gantukāmā āgacchantū’’ti sabbesaṃyeva ārocesi. Dasabalassa cārikatthāya gamanakāle ohiyyamānakabhikkhū nāma appakā honti, ‘‘satthu suvaṇṇavaṇṇaṃ sarīraṃ passissāma, madhuradhammakathaṃ vā suṇissāmā’’ti yebhuyyena gantukāmā bahutarāva honti. Iti satthā mahābhikkhusaṅghaparivāro ‘‘revataṃ passissāmā’’ti nikkhanto.

Athekasmiṃ padese ānandatthero dvedhāpathaṃ patvā bhagavantaṃ pucchi – ‘‘bhante, imasmiṃ ṭhāne dvedhāpatho, kataramaggena bhikkhusaṅgho gacchatū’’ti? ‘‘Kataramaggo, ānanda, ujuko’’ti? ‘‘Bhante, ujumaggo tiṃsayojaniko amanussapatho. Parihāramaggo pana saṭṭhiyojaniko khemo subhikkho’’ti. ‘‘Ānanda, sīvali, amhehi saddhiṃ āgato’’ti? ‘‘Āma, bhante, āgato’’ti. ‘‘Tena hi saṅgho ujumaggameva gacchatu, sīvalissa puññaṃ vīmaṃsissāmā’’ti. Satthā bhikkhusaṅghaparivāro sīvalittherassa puññavīmaṃsanatthaṃ tiṃsayojanamaggaṃ abhiruhi (a. ni. aṭṭha. 1.1.203).

Maggaṃ abhiruhanaṭṭhānato paṭṭhāya devasaṅgho yojane yojane ṭhāne nagaraṃ māpetvā buddhappamukhassa bhikkhusaṅghassa vasanatthāya vihāre paṭiyādesi. Devaputtā raññā pesitakammakārā viya hutvā yāgukhajjakādīni gahetvā – ‘‘kahaṃ, ayyo sīvalī’’ti pucchantā gacchanti. Thero sakkārasammānaṃ gāhāpetvā satthu santikaṃ gacchati. Satthā bhikkhusaṅghena saddhiṃ paribhuñji. Imināva niyāmena satthā sakkāraṃ anubhavanto devasikaṃ yojanaparamaṃ gantvā tiṃsayojanikaṃ kantāraṃ atikkamma khadiravaniyarevatattherassa vasanaṭṭhānaṃ patto, thero satthu āgamanaṃ ñatvā attano vasanaṭṭhāne buddhappamukhassa bhikkhusaṅghassa pahonakavihāre dasabalassa gandhakuṭiṃ rattiṭṭhānadivāṭṭhānāni ca iddhiyā māpetvā tathāgatassa paccuggamanaṃ gato. Satthā alaṅkatapaṭiyattena maggena vihāraṃ pāvisi. Atha tathāgate gandhakuṭiṃ paviṭṭhe bhikkhū vassaggena pattasenāsanāni pavisiṃsu. Devatā ‘‘akālo āhārassā’’ti aṭṭhavidhaṃ pānakaṃ āhariṃsu. Satthā saṅghena saddhiṃ pānakaṃ pivi. Iminā niyāmeneva tathāgatassa sakkārasammānaṃ anubhavantasseva addhamāso atikkanto.

Athekacce ukkaṇṭhitabhikkhū ekasmiṃ ṭhāne nisīditvā kathaṃ uppādayiṃsu – ‘‘dasabalo ‘mayhaṃ aggasāvakassa kaniṭṭhabhātā’ti vatvā evarūpaṃ navakammikaṃ bhikkhuṃ passituṃ āgato, imassa vihārassa santike jetavanavihāro vā veḷuvanavihārādayo vā kiṃ karissanti? Ayampi bhikkhu evarūpassa navakammassa kārako, kiṃ nāma samaṇadhammaṃ karissatī’’ti? Atha satthā cintesi – ‘‘mayi idha ciraṃ vasante idaṃ ṭhānaṃ ākiṇṇaṃ bhavissati, āraññakā nāma bhikkhū pavivekatthikā honti, revatassa phāsuvihāro na bhavissatī’’ti. Tato therassa divāṭṭhānaṃ gato. Theropi ekakova caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya pāsāṇaphalake nisinno satthāraṃ dūratova āgacchantaṃ disvā paccuggantvā vandi.

Atha naṃ satthā pucchi – ‘‘revata, idaṃ vāḷamigaṭṭhānaṃ, caṇḍānaṃ hatthiassādīnaṃ saddaṃ sutvā kiṃ karosī’’ti? ‘‘Tesaṃ me, bhante, saddaṃ suṇato araññapīti nāma uppannā’’ti. Satthā imasmiṃ ṭhāne revatattherassa pañcahi gāthāsatehi araññānisaṃsaṃ nāma kathetvā punadivase avidūraṭṭhāne piṇḍāya caritvā revatattheraṃ āmantetvā yehi bhikkhūhi therassa avaṇṇo kathito, tesaṃ kattarayaṭṭhiupāhanatelanāḷichattānaṃ pamussanabhāvamakāsi. Te attano parikkhāratthāya nivattā āgatamaggeneva gacchantāpi taṃ ṭhānaṃ sallakkhetuṃ na sakkonti. Paṭhamañhi te alaṅkatapaṭiyattena maggena gantvā, taṃdivasaṃ pana visamamaggena gacchantā tasmiṃ tasmiṃ ṭhāne ukkuṭikaṃ nisīdantā jaṇṇukehi gacchanti. Te gumbe ca gacche ca kaṇḍake ca maddantā attanā vasitasabhāgaṭṭhānaṃ gantvā tasmiṃ tasmiṃ khadirakhāṇuke laggitaṃ attano chattaṃ sañjānanti, upāhanaṃ kattarayaṭṭhiṃ telanāḷiñca sañjānanti. Te tasmiṃ samaye ‘‘iddhimā ayaṃ bhikkhū’’ti ñatvā attano parikkhāramādāya ‘‘dasabalassa paṭiyattasakkāro nāma evarūpo hotī’’ti vadantā agamaṃsu.

Purato āgate bhikkhū, visākhā upāsikā, attano gehe nisinnakāle pucchi – ‘‘manāpaṃ nu kho, bhante, revatassa vasanaṭṭhāna’’nti? ‘‘Manāpaṃ, upāsike, nandavanacittalatāvanapaṭibhāgaṃ taṃ senāsana’’nti. Atha tesaṃ pacchato āgate bhikkhū pucchi – ‘‘manāpaṃ, ayyā, revatassa vasanaṭṭhāna’’nti? ‘‘Mā puccha, upāsike, kathetuṃ ayuttaṭṭhānaṃ, etaṃ ujjaṅgalasakkharapāsāṇavisamakhadiravanaṃ eva, tattha so bhikkhu vasatī’’ti.

Visākhā purimānaṃ pacchimānañca bhikkhūnaṃ kathaṃ sutvā, ‘‘kesaṃ nu kho kathā saccā’’ti pacchābhattaṃ gandhamālaṃ ādāya dasabalassa upaṭṭhānaṃ gantvā vanditvā ekamantaṃ nisinnā satthāraṃ pucchi – ‘‘bhante, revatattherassa vasanaṭṭhānaṃ ekacce ayyā vaṇṇenti, ekacce nindanti, kimetaṃ, bhante’’ti? ‘‘Visākhe, ramaṇiyaṃ vā hotu mā vā, yasmiṃ ṭhāne ariyānaṃ cittaṃ ramati, tadeva ṭhānaṃ ramaṇiyaṃ nāmā’’ti vatvā imaṃ gāthamāha –

‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti. (dha. pa. 98; theragā. 991; saṃ. ni. 1.261);

Aparabhāge bhagavā ariyagaṇamajjhe nisinno theraṃ ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ lābhīnaṃ yadidaṃ, sīvalī’’ti (a. ni. 1.198, 207) etadagge ṭhapesi.

54. Athāyasmā sīvalitthero arahattaṃ patvā pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Anuttānatthapadavaṇṇanameva karissāma.

55. Sīlaṃ tassa asaṅkheyyanti tassa padumuttarassa bhagavato sīlaṃ asaṅkheyyaṃ.

‘‘Nava koṭisahassāni, asītisatakoṭiyo;

Paññāsasatasahassāni, chattiṃsā ca punāpare.

‘‘Ete saṃvaravinayā, sambuddhena pakāsitā;

Peyyālamukhena niddiṭṭhā, sikkhāvinayasaṃvare’’ti. (visuddhi. 1.20; paṭi. ma. aṭṭha. 1.1.37) –

Evaṃ vuttasikkhāpadāni bhikkhūnaṃ sāvakapaññattivasena vuttāni. Bhagavato pana sīlaṃ asaṅkheyyameva saṃkhātuṃ gaṇetuṃ asakkuṇeyyanti attho. Samādhivajirūpamo yathā vajiraṃ indanīlamaṇiveḷuriyamaṇiphalikamasāragallādīni ratanāni vijjhati chiddāvachiddaṃ karoti, evameva padumuttarassa bhagavato lokuttaramaggasamādhi paṭipakkhapaccanīkadhamme vijjhati bhindati samucchindatīti attho. Asaṅkheyyaṃ ñāṇavaraṃ tassa buddhassa cattāri saccāni sattatiṃsabodhipakkhiyadhamme saṅkhatāsaṅkhatadhamme ca jānituṃ paṭivijjhituṃ samatthaṃ sayambhūñāṇasabbaññutaññāṇādiñāṇasamūhaṃ asaṅkheyyaṃ, atītānāgatapaccuppannādibhedena saṃkhāvirahitanti attho. Vimutti ca anopamāti saṃkilesehi vimuttattā sotāpattiphalādikā catasso vimuttiyo anupamā upamārahitā ‘‘imā viya bhūtā’’ti upametuṃ na sakkāti attho. Sesaṃ uttānatthamevāti.

Sīvalittheraapadānavaṇṇanā samattā.

4. Vaṅgīsattheraapadānavaṇṇanā

Catutthāpadāne padumuttaro nāma jinotiādikaṃ āyasmato vaṅgīsattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbatto vuddhippatto dhammaṃ sotuṃ gacchantehi nagaravāsīhi saddhiṃ vihāraṃ gantvā dhammaṃ suṇanto satthāraṃ ekabhikkhuṃ paṭibhānavantānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā – ‘‘ahampi anāgate paṭibhānavantānaṃ aggo bhaveyya’’nti patthanaṃ katvā satthārā byākato yāvajīvaṃ kusalaṃ katvā devamanussesu ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā mātu paribbājikābhāvena aparabhāge paribbājakoti pākaṭo vaṅgīsoti ca laddhanāmo tayo vede uggaṇhitvā tato ācariyaṃ ārādhetvā chavasīsajānanamantaṃ nāma sikkhitvā chavasīsaṃ nakhena ākoṭetvā – ‘‘ayaṃ satto asukayoniyaṃ nibbatto’’ti jānāti.

Brāhmaṇā ‘‘ayaṃ amhākaṃ jivikāya maggo’’ti vaṅgīsaṃ gahetvā gāmanigamarājadhāniyo vicariṃsu. Vaṅgīso tivassamatthake matānampi sīsaṃ āharāpetvā nakhena ākoṭetvā – ‘‘ayaṃ satto asukayoniyaṃ nibbatto’’ti vatvā mahājanassa kaṅkhācchedanatthaṃ te te jane āvāhetvā attano attano gatiṃ kathāpeti. Tena tasmiṃ mahājano abhippasīdati. So taṃ nissāya mahājanassa hatthato satampi sahassampi labhati. Brāhmaṇā vaṅgīsaṃ ādāya yathāruci vicariṃsu. Vaṅgīso satthu guṇe sutvā satthāraṃ upasaṅkamitukāmo ahosi. Brāhmaṇā ‘‘samaṇo gotamo māyāya taṃ āvaṭṭessatī’’ti paṭikkhipiṃsu.

Vaṅgīso tesaṃ vacanaṃ anādiyitvā, satthu santikaṃ gantvā, paṭisanthāraṃ katvā, ekamantaṃ nisīdi. Satthā taṃ pucchi – ‘‘vaṅgīsa, kiñci sippaṃ jānātī’’ti? ‘‘Āma, bho gotama, chavasīsamantaṃ nāmekaṃ jānāmi, tena tivassamatthake matānampi sīsaṃ nakhena ākoṭetvā nibbattaṭṭhānaṃ jānāmī’’ti. Atha satthā tassa ekaṃ niraye nibbattassa sīsaṃ, ekaṃ manussesu, ekaṃ devesu, ekaṃ parinibbutassa sīsaṃ āharāpetvā dassesi. So paṭhamasīsaṃ ākoṭetvā, ‘‘bho gotama, ayaṃ satto niraye nibbatto’’ti āha. Sādhu vaṅgīsa, suṭṭhu tayā diṭṭhaṃ, ‘‘ayaṃ satto kuhiṃ nibbatto’’ti pucchi. ‘‘Manussaloke’’ti. ‘‘Ayaṃ kuhi’’nti? ‘‘Devaloke’’ti. Tiṇṇannampi nibbattaṭṭhānaṃ kathesi. Parinibbutassa pana sīsaṃ nakhena ākoṭento neva antaṃ na koṭiṃ passi. Atha naṃ satthā ‘‘na sakkosi, vaṅgīsā’’ti pucchi. ‘‘Passatha, bho gotama, upaparikkhāmi tāvāti punappunaṃ parivattetvāpi bāhirakamantena khīṇāsavassa sīsaṃ jānituṃ na sakkoti. Athassa matthakato sedo mucci. So lajjitvā tuṇhī ahosi’’. Atha naṃ satthā ‘‘kilamasi, vaṅgīsā’’ti āha. ‘‘Āma, bho gotama, imassa nibbattaṭṭhānaṃ jānituṃ na sakkomi. Sace tumhe jānātha, kathethā’’ti. ‘‘Vaṅgīsa, ahaṃ etampi jānāmi, ito uttaripi jānāmī’’ti vatvā –

‘‘Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso;

Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Yassa gatiṃ na jānanti, devā gandhabbamānusā;

Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 419-420; su. ni. 648-649) –

Imā dve gāthāyo abhāsi. So tena hi, bho gotama, taṃ vijjaṃ me dethāti apacitiṃ dassetvā satthu santike nisīdi. Satthā ‘‘amhehi samānaliṅgassa demā’’ti āha. Vaṅgīso ‘‘yaṃ kiñci katvā mayā imaṃ mantaṃ gahetuṃ vaṭṭatī’’ti brāhmaṇe upagantvā āha – ‘‘tumhe mayi pabbajante mā cintayittha, ahaṃ mantaṃ uggaṇhitvā sakalajambudīpe jeṭṭhako bhavissāmi, tumhākampi tena bhaddameva bhavissatī’’ti so mantatthāya satthu santikaṃ upasaṅkamitvā pabbajjaṃ yāci. Tadā ca thero nigrodhakappo bhagavato santike ṭhito hoti, taṃ bhagavā āṇāpesi – ‘‘nigrodhakappa, imaṃ pabbājehī’’ti. Thero satthu āṇāya taṃ pabbājetvā ‘‘mantaparivāraṃ tāva uggaṇhāhī’’ti dvattiṃsākārakammaṭṭhānaṃ vipassanākammaṭṭhānañca ācikkhi. So dvattiṃsākārakammaṭṭhānaṃ sajjhāyantova vipassanāya kammaṭṭhānaṃ paṭṭhapesi. Brāhmaṇā taṃ upasaṅkamitvā – ‘‘kiṃ, bho vaṅgīsa, samaṇassa gotamassa santike sippaṃ uggahita’’nti pucchiṃsu. ‘‘Āma sikkhitaṃ’’. ‘‘Tena hi ehi gamissāmā’’ti. ‘‘Kiṃ sippasikkhanena, gacchatha tumhe na mayhaṃ tumhehi kattabbakicca’’nti. Brāhmaṇā ‘‘tvampi dāni samaṇassa gotamassa vasaṃ āpanno, māyāya āvaṭṭito, kiṃ mayaṃ tava santike karissāmā’’ti āgatamaggeneva pakkamiṃsu. Vaṅgīso vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi.

96. Evaṃ thero arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Anuttānatthameva vaṇṇayissāma.

99. Pabhāhi anurañjantoti so padumuttaro bhagavā nīlapītādichabbaṇṇapabhāhi raṃsīhi anurañjanto jalanto sobhayamāno vijjotamānoti attho. Veneyyapadumāni soti padumuttarasūriyo attano vacanasaṅkhātena sūriyaraṃsiyā veneyyajanasaṅkhātapadumāni visesena bodhento pabodhento arahattamaggādhigamena phullitāni karotīti attho.

100. Vesārajjehi sampannoti –

‘‘Antarāye ca niyyāne, buddhatte āsavakkhaye;

Etesu catuṭṭhānesu, buddho suṭṭhu visārado’’ti. –

Evaṃ vuttacatuvesārajjañāṇehi sampanno samaṅgībhūto samannāgatoti attho.

105. Vāgīso vādisūdanoti vādīnaṃ paṇḍitajanānaṃ īso padhāno ‘‘vādīso’’ti vattabbe da-kārassa ga-kāraṃ katvā evaṃ vuttanti daṭṭhabbaṃ. Sakatthaparatthavādaṃ sūdati paggharāpeti pākaṭaṃ karotīti vādisūdano.

110. Māramasanāti khandhamārādayo pañcamāre masati parāmasati viddhaṃsetīti māramasano. Diṭṭhisūdanāti vohāraparamatthasaṅkhātaṃ diṭṭhidassanaṃ sūdati paggharaṃ dīpetīti diṭṭhisūdano.

111. Vissāmabhūmi santānanti sakalasaṃsārasāgare santānaṃ kilamantānaṃ sotāpattimaggādiadhigamāpanena vissamabhūmi vissamaṭṭhānaṃ vūpasamanaṭṭhānanti attho.

132. Tatohaṃ vihatārambhoti tato paccekabuddhassa sarīradassanena ahaṃ vihatārambho vinaṭṭhasārambho, vinaṭṭhamāno nimmado hutvā pabbajjaṃ saṃ suṭṭhu yāciṃ saṃyāciṃ ārocesinti attho. Sesaṃ suviññeyyamevāti.

Vaṅgīsattheraapadānavaṇṇanā samattā.

5. Nandakattheraapadānavaṇṇanā

Pañcamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato nandakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikārotiādi sabbaṃ pāṭhānusārena suviññeyyamevāti.

Nandakattheraapadānavaṇṇanā samattā.

6. Kāḷudāyittheraapadānavaṇṇanā

Chaṭṭhāpadāne padumuttaro nāma jinotiādikaṃ āyasmato kāḷudāyittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto viññutaṃ patto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kulappasādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā tajjaṃ abhinīhārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Satthāpi byākāsi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase devalokato cavitvā kapilavatthusmiṃyeva amaccakule paṭisandhiṃ gaṇhi. Bodhisattena saha ekadivaseyeva jāto, taṃdivasaṃyeva naṃ dukūlacumbaṭakena nipajjāpetvā bodhisattassa upaṭṭhānaṃ nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho, rāhulamātā, cattāro nidhī, ārohaniyahatthī, kaṇḍako, channo, kāḷudāyīti ime satta ekadivase jātattā sahajātā nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittadivase jātattā udāyītveva nāmaṃ kariṃsu. Thokaṃ kāḷadhātukattā pana kāḷudāyīti paññāyittha. So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuddhiṃ agamāsi.

Aparabhāge lokanāthe mahābhinikkhamanaṃ nikkhamitvā anukkamena sabbaññutaṃ patvā pavattitavaradhammacakke rājagahaṃ upanissāya veḷuvane viharante suddhodanamahārājā taṃ pavattiṃ sutvā purisasahassaparivāraṃ ekaṃ amaccaṃ ‘‘puttaṃ me idhānehī’’ti pesesi. So satthu dhammadesanāvelāyaṃ satthu santikaṃ gantvā parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ pāpuṇi. Atha ne satthā ‘‘etha, bhikkhavo’’ti hatthaṃ pasāresi. Sabbe taṃkhaṇaṃyeva iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Arahattappattato paṭṭhāya ariyā nāma majjhattāva honti, tasmā raññā pesitasāsanaṃ dasabalassa nārocesi. Rājā neva gato āgacchati, na sāsanaṃ suyyatīti aparampi amaccaṃ purisasahassaparivāraṃ pesesi. Tasmimpi tathā paṭipanne aparampīti etena nayena navapurisasahassaparivāre nava amacce pesesi. Sabbe gantvā arahattaṃ patvā tuṇhībhūtā ahesuṃ.

Atha rājā cintesi – ‘‘ettakā janā mayi sinehābhāvena dasabalassa idhāgamanatthāya na kiñci kathayiṃsu, ayaṃ kho pana udāyī dasabalena samavayo sahapaṃsukīḷiko, mayi ca sinehavā, imaṃ pesessāmī’’ti. Atha taṃ pakkosāpetvā, ‘‘tāta, tvaṃ purisasahassaparivāro gantvā dasabalaṃ idhānehī’’ti vatvā pesesi. So pana gacchanto ‘‘sacāhaṃ, deva, pabbajituṃ labhissāmi, evāhaṃ bhagavantaṃ idhānessāmī’’ti vatvā raññā ‘‘pabbajitopi mama puttaṃ dassehī’’ti vutto rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ patvā ehibhikkhubhāve patiṭṭhāsi. So arahattaṃ patvā – ‘‘na tāvāyaṃ dasabalassa kulanagaraṃ gantuṃ kālo, vassante pana upagate pabbatesu vanasaṇḍesu haritatiṇasañchannāya bhūmiyā gamanakālo bhavissatī’’ti gamanakālaṃ āgamento vassante sampatte satthu kulanagaraṃ gantuṃ gamanavaṇṇaṃ saṃvaṇṇesi. Vuttañcetaṃ theragāthāya (theragā. 527-530) –

‘‘Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;

Te accimantova pabhāsayanti, samayo mahāvīra bhāgī rasānaṃ.

‘‘Dumāni phullāni manoramāni, samantato sabbadisā pavanti;

Pattaṃ pahāya phalamāsasānā, kālo ito pakkamanāya vīra.

‘‘Nevātisītaṃ na panātiuṇhaṃ, sukhā utu addhaniyā bhadante;

Passantu taṃ sākiyā koḷiyā ca, pacchāmukhaṃ rohiniyaṃ tarantaṃ.

‘‘Āsāya kasate khettaṃ, bījaṃ āsāya vappati;

Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;

Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu.

‘‘Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;

Saddalā haritā bhūmi, esa kālo mahāmuni. (a. ni. aṭṭha. 1.1.225);

‘‘Punappunañceva vapanti bījaṃ, punappunaṃ vassati devarājā;

Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.

‘‘Punappunaṃ yācanakā caranti, punappunaṃ dānapatī dadanti;

Punappunaṃ dānapatī daditvā, punappunaṃ saggamupenti ṭhānaṃ.

‘‘Vīro have sattayugaṃ puneti; Yasmiṃ kule jāyati bhūripañño;

Maññāmahaṃ sakkati devadevo, tayā hi jāto muni saccanāmo.

‘‘Suddhodano nāma pitā mahesino, buddhassa mātā pana māyanāmā;

Yā bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati.

‘‘Sā gotamī kālakatā ito cutā, dibbehi kāmehi samaṅgibhūtā;

Sā modati kāmaguṇehi pañcahi, parivāritā devagaṇehi tehi.

‘‘Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino;

Pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī’’ti. (theragā. 531-536);

‘‘Ambā panasā kapiṭṭhā ca, pupphapallavalaṅkatā;

Dhuvapphalāni savanti, khuddāmadhukakūpamā;

Sevamāno ubho passe, gantukālo mahāyassa.

‘‘Jambū sumadhurā nīpā, madhugaṇḍidivapphalā;

Tā ubhosu pajjotanti, gantukālo mahāyasa.

‘‘Tiṇḍukāni piyālāni, soṇṇavaṇṇā manoramā;

Khuddakappaphalā niccaṃ, gantukālo mahāyasa.

‘‘Kadalī pañcamocci ca, supakkaphalabhūsitā;

Ubhopassesu lambanti, gantukālo mahāyasa.

‘‘Madhupphaladharā niccaṃ, morarukkhā manoramā;

Khuddakappaphalā niccaṃ, gantukālo mahāyasa.

‘‘Hintālatālapantī ca, rajatakkhandhova jotare;

Supakkaphalasañchannā, khuddakappā madhussavā;

Phalāni tāni khādante, gantukālo mahāyasa.

‘‘Udumbarāruṇāvaṇṇā, sadāsumadhurapphalā;

Ubhopassesu lambanti, gantukālo mahāyasa.

‘‘Itthambhūtā anekā te, nānāphaladharā dumā;

Ubhopassesu lambanti, gantukālo mahāyasa.

‘‘Campakā salaḷā nāgā, sugandhā māluteritā;

Supupphitaggā jotanti, sugandhenābhipūjayuṃ;

Sādarā vinatāneva, gantukālo mahāyasa.

‘‘Punnāgā giripunnāgā, pupphitā dharaṇīruhā;

Supupphitaggā jotanti, sugandhenābhipūjayuṃ;

Sādarā vinatuggaggā, gantukālo mahāyasa.

‘‘Asokā koviḷārā ca, somanassakarā varā;

Sugandhā kaṇṇikā bandhā, rattavaṇṇehi bhūsitā;

Sādarā vinatuggaggā, samayo te mahāyasa.

‘‘Kaṇṇikārā phullitā niccaṃ, sovaṇṇaraṃsijotakā;

Dibbagandhā pavāyanti, disā sabbāni sobhayaṃ;

Sādarā vinatāneva, samayo te mahāyasa.

‘‘Supattā gandhasampannā, ketakī dhanuketakī;

Sugandhā sampavāyanti, disā sabbābhigandhino;

Sādarā pūjayantāva, samayo te mahāyasa.

‘‘Mallikā jātisumanā, sugandhā khuddamallikā;

Disā sabbā pavāyanti, ubho magge pasobhayaṃ;

Sādarā te palambanti, samayo te mahāyasa.

‘‘Sindhuvārā sītagandhā, sugandhā māluteritā;

Disā sabbābhipūjentā, ubho magge pasobhayaṃ;

Sādarā vinatuggaggā, samayo te mahāyasa.

‘‘Sīhā kesarasīhā ca, catuppadanisevitā;

Acchambhītā surāpāne, migarājā patāpino.

‘‘Sīhanādena pūjenti, sādarā te migābhibhū;

Maggamhi ubhato vūḷhā, samayo te mahāyasa.

‘‘Byagghā sindhavā nakulā, sādhurūpā bhayānakā;

Ākāse sampatantāva, nibbhītā yena kenaci;

Tehi te sādarā natā, samayo te mahāyasa.

‘‘Tidhā pabhinnā chaddantā, surūpā sussarā subhā;

Sattappatiṭṭhitaṅgā te, ubho maggesu kūjino;

Sādarā hāsamānāva, samayo te mahāyasa.

‘‘Migā varāhā pasadā, citrāsāvayavā subhā;

Ārohapariṇāhena, surūpā aṅgasaṃyutā;

Ubho magge gāyamānāva, samayo te mahāyasa.

‘‘Gokaṇṇā sarabhā rurū, ārohapariṇāhino;

Surūpā aṅgasampannā, sevamānāva accharuṃ;

Sevamānā tehi tadā, samayo te mahāyasa.

‘‘Dīpī acchā taracchā ca, tudarā varuṇā sadā;

Te dāni sikkhitā sabbe, mettāya tava tādino;

Te paccasevakā addhā, samayo te mahāyasa.

‘‘Sasā siṅgālā nakulā, kalandakāḷakā bahū;

Kasturā sūrā gandhā te, kevalā gāyamānāva.

Samayo te mahāyasa;

‘‘Mayūrā nīlagīvā te, susikhā subhapakkhikā;

Supiñchā te sunādā ca, veḷuriyamaṇisannibhā;

Nādaṃ karontā pūjenti, kālo te pitudassane.

‘‘Suvaṇṇacitrahaṃsā ca, javahaṃsā vihācarā;

Te sabbe āsayā chuddhā, jinadassanabyāvaṭā;

Madhurassarena kūjanti, kālo te pitudassane.

‘‘Haṃsā koñcā sunadā te, cakkavākā nadīcarā;

Bakā balākā rucirā, jalakākā sarakukkuṭā;

Sādarābhinādino ete, kālo te pitudassane.

‘‘Citrā surūpā sussarā, sāḷikā suvataṇḍikā;

Rukkhaggā sampatantā te, ubho maggesu kūjino;

Tesu tesu nikūjanti, kālo te pitudassane.

‘‘Kokilā sakalā citrā, sadā mañjussarā varā;

Vimhāpitā te janataṃ, saddhimittādike surā;

Sarehi pūjayantāva, kālo te pitudassane.

‘‘Bhiṅkā kurarā sārā, pūritā kānane sadā;

Ninnādayantā pavanaṃ, aññamaññasamaṅgino;

Gāyamānā sareneva, kālo te pitudassane.

‘‘Tittirā susarā sārā, susarā vanakukkuṭā;

Mañjussarā rāmaṇeyyā, kālo te pitudassane.

‘‘Setavālukasañchannā, supatitthā manoramā;

Madhurodakasampuṇṇā, sarā jotanti te sadā;

Tattha nhatvā pivitvā ca, samayo te ñātidassane.

‘‘Kumbhīrāmakarākiṇṇā, valayā muñjarohitā;

Macchakacchapabyāviddhā, sarā sītodakā subhā;

Tattha nhatvā pivitvā ca, samayo te ñātidassane.

‘‘Nīluppalasamākiṇṇā, tathā rattuppalehi ca;

Kumuduppalasaṃkiṇṇā, sarā sobhantinekadhā;

Tattha sītalakā toyā, samayo te ñātidassane.

‘‘Puṇḍarīkehi sañchannā, padumehi samohatā;

Ubho maggesu sobhanti, pokkharañño tahiṃ tahiṃ;

Tatthodakāni nhāyanti, samayo te ñātidassane.

‘‘Setapulinasaṃkiṇṇā, supatitthā manoramā;

Sītodakamahoghehi, sampuṇṇā tā nadī subhā;

Ubho maggehi sandanti, samayo te ñātidassane.

‘‘Maggassa ubhatopasse, gāmanigamasamākulā;

Saddhā pasannā janatā, ratanattayamāmakā;

Tesaṃ sampuṇṇasaṅkappo, samayo te ñātidassane.

‘‘Tesu tesu padesesu, devā mānussakā ubho;

Gandhamālābhipūjenti, samayo te ñātidassane’’ti.

Evaṃ thero saṭṭhimattāhi gāthāhi satthu gamanavaṇṇaṃ saṃvaṇṇesi. Atha kho bhagavā ‘‘kāḷudāyī mama gamanaṃ pattheti, pūressāmissa saṅkappa’’nti tattha gamane bahūnaṃ visesādhigamaṃ disvā vīsatisahassakhīṇāsavaparivuto rājagahato aturitacārikāvasena vuttappakāraphalāphale anubhavanto dvipadacatuppadādisamūhānaṃ sevanapūjāya pūjiyamāno vuttappakārasugandhapupphagandhehi gandhiyamāno gāmanigamavāsīnaṃ saṅgahaṃ kurumāno kapilavatthugāmimaggaṃ paṭipajji. Thero iddhiyā kapilavatthuṃ gantvā rañño purato ākāse ṭhito adiṭṭhapubbaṃ vesaṃ disvā, raññā – ‘‘kosi tva’’nti pucchito ‘‘sace amaccaputtaṃ tayā bhagavato santike pesitaṃ na jānāsi, evaṃ jānāhī’’ti vadanto –

‘‘Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino;

Pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī’’ti. (theragā. 536) – gāthamāha;

Tattha buddhassa puttomhīti sabbaññubuddhassa ure vāyāmajanitāhi dhammadesanāhi jātatāya orasaputto amhi. Asayhasāhinoti abhisambodhito pubbe ṭhapetvā mahābodhisattaṃ aññehi sahituṃ asakkuṇeyyattā asayhassa sakalabodhisambhārassa, mahākaruṇākarassa ca sahanato tato parampi aññehi sahituṃ abhibhavituṃ asakkuṇeyyattā asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato āsayānusayacaritādhimuttiādivibhāgāvabodhena yathārahaṃ veneyyānaṃ diṭṭhadhammikasamparāyikaparamatthehi anusāsanīsaṅkhātassa aññehi asayhassa buddhakiccassa sahanato tattha vā sādhukārībhāvato asayhasāhino. Aṅgīrasassāti aṅgīkatasīlādisampattikassa. ‘‘Aṅgamaṅgehi niccharaṇakaobhāsassā’’ti apare. Keci pana ‘‘aṅgīraso siddhatthoti imāni dve nāmāni pitarāyeva gahitānī’’ti vadanti. Appaṭimassāti anupamassa iṭṭhādīsu tādilakhaṇasampattiyā tādino. Pitupitā mayhaṃ tuvaṃsīti ariyajātivasena mayhaṃ pitu sammāsambuddhassa lokavohāravasena tvaṃ pitā asi. Sakkāti vaṃsena rājānaṃ ālapati. Dhammenāti sabhāvena ariyajātilokiyajātīhi dvinnaṃ jātīnaṃ sabhāvasamodhānena. Gotamāti gottena rājānaṃ ālapati. Ayyakosīti pitāmaho ahosi. Ettha ca ‘‘buddhassa puttomhī’’tiādiṃ vadanto thero aññaṃ byākāsi.

Evaṃ pana attānaṃ jānāpetvā haṭṭhatuṭṭhena raññā mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā patte dinne gamanākāraṃ dassesi. ‘‘Kasmā gantukāmattha, bhuñjathā’’ti vutte, satthu santikaṃ gantvā bhuñjissāmīti. Kahaṃ pana satthāti? Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya maggaṃ paṭipannoti. Tumhe imaṃ piṇḍapātaṃ bhuñjatha, aññaṃ bhagavato haratha. Yāva ca mama putto imaṃ nagaraṃ pāpuṇāti, tāvassa itoyeva piṇḍapātaṃ harathāti. Thero bhattakiccaṃ katvā rañño ca parisāya ca dhammaṃ desetvā satthu āgamanato puretarameva rājanivesanaṃ ratanattayaguṇesu abhippasannaṃ karonto sabbesaṃ passantānaṃyeva satthu āharitabbabhattapuṇṇaṃ pattaṃ ākāse vissajjetvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ upanetvā satthu hatthe ṭhapesi. Satthāpi taṃ piṇḍapātaṃ paribhuñji. Evaṃ saṭṭhiyojanaṃ maggaṃ divase divase yojanaṃ gacchantassa bhagavato rājagehato bhattaṃ āharitvā adāsi. Bhagavā kamena kapilavatthunagaraṃ patvā punadivase rājavīthiyaṃ piṇḍāya carati. Taṃ sutvā suddhodanamahārājā tattha gantvā, ‘‘mā evaṃ kattabbaṃ maññi, nayidaṃ rājavaṃsappaveṇī’’ti. ‘‘Ayaṃ tumhākaṃ, mahārāja, vaṃso, īdiso amhākaṃ pana buddhavaṃso’’ti vatvā –

‘‘Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

‘‘Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti. (dha. pa. 168-169) –

Dhammaṃ desesi. Rājā sotāpattiphale patiṭṭhahi. Tato rājā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sakamandire bhojetvā sampavāretvā bhojanāvasāne dhammapālajātakaṃ (jā. 1.10.92 ādayo) sutvā sapariso anāgāmiphale patiṭṭhahi. Aparabhāge setacchattassa heṭṭhā nipannova arahattaṃ patvā parinibbāyi.

Tato bhagavā rāhulamātuyā bimbādeviyā pāsādaṃ gantvā tassā dhammaṃ desetvā sokaṃ vinodetvā candakinnarījātakadesanāya (jā. 1.14.18 ādayo) pasādaṃ janetvā nigrodhārāmaṃ agamāsi. Atha bimbādevī puttaṃ rāhulakumāraṃ āha – ‘‘gaccha, tava pitu santakaṃ dhanaṃ yācāhī’’ti. Kumāro ‘‘dāyajjaṃ, me samaṇa, dehī’’ti vatvā bhagavantaṃ anubandhitvā, ‘‘sukhā, te samaṇa, chāyā’’ti vadanto gacchati. Taṃ bhagavā nigrodhārāmaṃ netvā ‘‘lokutaradāyajjaṃ gaṇhāhī’’ti vatvā pabbājesi. Atha bhagavā ariyagaṇamajjhe nisinno ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyī’’ti (a. ni. 1.219, 225) theraṃ etadagge ṭhapesi.

165. Thero pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādigāthāyo abhāsi. Tattha anuttānapadameva vaṇṇayissāma.

166. Guṇāguṇavidūti guṇañca aguṇañca guṇāguṇaṃ, vaṇṇāvaṇṇaṃ, kusalākusalaṃ vā taṃ jānātīti guṇāguṇavidū. Kataññūti aññehi kataguṇaṃ jānātīti kataññū, ekadivasampi bhattadānādinā katūpakārassa rajjampi dātuṃ samatthattā kataññū. Katavedīti kataṃ vindati anubhavati sampaṭicchatīti katavedī. Titthe yojeti pāṇineti sabbasatte nibbānapavesanupāye kusalapathe magge dhammadesanāya yojeti sampayojeti patiṭṭhāpetīti attho. Sesaṃ uttānatthameva. Gamanavaṇṇanagāthānamattho theragāthāyaṃ vuttoyevāti.

Kāḷudāyittheraapadānavaṇṇanā samattā.

7. Abhayattheraapadānavaṇṇanā

Sattamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato abhayattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vipaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare brāhmaṇakule nibbatto. So vuddhimanvāya vedaṅgapārago sakaparasamayakusalo ekadivasaṃ satthu dhammadesanaṃ sutvā pasannamānaso bhagavantaṃ gāthāhi thomesi. So tattha yāvatāyukaṃ ṭhatvā puññāni katvā tato cuto devaloke nibbatto aparāparaṃ sugatīsuyevaṃ saṃsaranto imasmiṃ buddhuppāde rājagahe bimbisārarañño putto hutvā nibbatti, abhayotvevassa nāmaṃ kariṃsu. So vayappatto nigaṇṭhehi saddhiṃ vissāsiko hutvā caranto ekadivasaṃ nigaṇṭhena nāṭaputtena satthu vādāropanatthāya pesito nipuṇapañhaṃ pucchitvā nipuṇabyākaraṇaṃ sutvā pasanno satthu santike pabbajitvā kammaṭṭhānānurūpaṃ ñāṇaṃ pesetvā nacirasseva arahattaṃ pāpuṇi.

195. So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ suviññeyyamevāti.

Abhayattheraapadānavaṇṇanā samattā.

8. Lomasakaṅgiyattheraapadānavaṇṇanā

Aṭṭhamāpadāne imamhi bhaddake kappetiādikaṃ āyasmato lomasakaṅgiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto kassapassa bhagavato kāle brāhmaṇakule nibbatto saddho pasanno ahosi. Aparo candano nāma tassa sahāyo cāsi. Te dvepi satthu santike dhammaṃ sutvā pasannamānasā pabbajitvā yāvajīvaṃ sīlaṃ rakkhitvā suparisuddhasīlā tato cutā devaloke nibbattitvā ekaṃ buddhantaraṃ dibbasukhaṃ anubhaviṃsu. Tesu ayaṃ imasmiṃ buddhuppāde sākiyakule nibbattitvā aparo candano devaputto hutvā tāvatiṃsabhavane nibbatti. Atha so sakyakulappasādakena kāḷudāyinā ārādhitena bhagavatā sakyarājūnaṃ mānamaddanāya kataṃ vessantaradhammadesanāyaṃ (jā. 2.22.1655 ādayo) pokkharavassaiddhipāṭihāriyaṃ disvā pasannamānaso pabbajitvā majjhimanikāye vuttaṃ bhaddekarattasuttantadesanaṃ sutvā araññavāsaṃ vasanto bhaddekarattasuttantadesanānusāsanaṃ (ma. ni. 3.286 ādayo) saritvā tadanusārena ñāṇaṃ pesetvā kammaṭṭhānaṃ manasi karitvā arahattaṃ pāpuṇi.

225. Arahattaṃ patvā attano pubbakammaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento imamhi bhaddake kappetiādimāha. Tattha kappo tāva catubbidho – sārakappo, varakappo, maṇḍakappo, bhaddakappoti. Tesu yasmiṃ kappe eko buddho uppajjati, ayaṃ sārakappo nāma. Yasmiṃ dve vā tayo vā buddhā uppajjanti, ayaṃ varakappo nāma. Yasmiṃ cattāro buddhā uppajjanti, ayaṃ maṇḍakappo nāma. Yasmiṃ pañca buddhā uppajjanti, ayaṃ bhaddakappo nāma. Aññattha pana –

‘‘Sārakappo maṇḍakappo, sāramaṇḍakappo tathā;

Varakappo bhaddakappo, kappā pañcavidhā siyuṃ.

‘‘Eko dve tayo cattāro, pañca buddhā yathākkamaṃ;

Etesu pañcakappesu, uppajjanti vināyakā’’ti. –

Evaṃ pañca kappā vuttā. Tesu ayaṃ kappo ‘‘kakusandho koṇāgamano kassapo gotamo metteyyo’’ti pañcabuddhapaṭimaṇḍitattā bhaddakappo nāma jāto.

Tasmā imasmiṃ bhaddakappamhi kassapo nāyako uppajjīti sambandho. Sesaṃ uttānatthamevāti.

Lomasakaṅgiyattheraapadānavaṇṇanā samattā.

9. Vanavacchattheraapadānavaṇṇanā

Navamāpadāne imamhi bhaddake kappetiādikaṃ āyasmato vanavacchattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto kassapassa bhagavato kāle kulagehe nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā saddhājāto pabbajitvā parisuddhaṃ brahmacariyaṃ caritvā tato cuto devaloke nibbatto, tato cuto araññāyatane bhikkhūnaṃ samīpe kapotayoniyaṃ nibbatto. Tesu mettacitto dhammaṃ sutvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ brāhmaṇakule nibbatti. Tassa mātukucchigatakāleyeva mātu dohaḷo udapādi vane vasituṃ vane vijāyituṃ. Tato icchānurūpavasena vane vasantiyā gabbhavuṭṭhānaṃ ahosi. Gabbhato nikkhantañca naṃ kāsāvakhaṇḍena paṭiggahesuṃ. Tadā bodhisattassa uppannakālo, rājā taṃ kumāraṃ āharāpetvā saheva posesi. Atha bodhisatto mahābhinikkhamanaṃ nikkhamitvā pabbajitvā chabbasāni dukkarakārikaṃ katvā buddhe jāte so mahākassapassa santikaṃ gantvā tassovāde pasanno tassa santikā buddhuppādabhāvaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā pabbajitvā nacirasseva chaḷabhiñño arahā ahosi.

251. So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento imamhi bhaddake kappetiādimāha. Tattha brahmabandhu mahāyasoti ettha brāhmaṇānaṃ bandhu ñātakoti brāhmaṇabandhūti vattabbe gāthābandhasukhatthaṃ ‘‘brahmabandhū’’ti vuttanti veditabbaṃ. Lokattayabyāpakayasattā mahāyaso. Sesaṃ sabbaṃ suviññeyyamevāti.

Vanavacchattheraapadānavaṇṇanā samattā.

10. Cūḷasugandhattheraapadānavaṇṇanā

Dasamāpadāne imamhi bhaddake kappetiādikaṃ āyasmato sugandhattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto kassapasammāsambuddhakāle bārāṇasiyaṃ vibhavasampanne kule nibbatto viññutaṃ patvā satthu santike dhammaṃ sutvā sabbadā namassamāno mahādānaṃ dadamāno māsassa sattakkhattuṃ bhagavato gandhakuṭiyā catujjātigandhena vilimpesi. ‘‘Mama nibbattanibbattaṭṭhāne sarīrato sugandhagandho nibbattatū’’ti patthanaṃ akāsi. Bhagavā taṃ byākāsi. So yāvatāyukaṃ ṭhatvā puññāni karonto tato cuto devaloke nibbatto kāmāvacaralokaṃ sarīragandhena sugandhaṃ kurumāno sugandhadevaputtoti pākaṭo ahosi. So devalokasampattiyo anubhavitvā tato cuto imasmiṃ buddhuppāde mahābhogakule nibbatti, tassa mātukucchigatasseva mātuyā sarīragandhena sakalagehaṃ sakalanagarañca sugandhena ekagandhaṃ ahosi, jātakkhaṇe sakalaṃ sāvatthinagaraṃ sugandhakaraṇḍako viya ahosi, tenassa sugandhoti nāmaṃ kariṃsu. So vuddhiṃ agamāsi. Tadā satthā sāvatthiyaṃ patvā jetavanamahāvihāraṃ paṭiggahesi, taṃ disvā pasannamānaso bhagavato santike pabbajitvā nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tassa uppannadivasato paṭṭhāya yāva parinibbānā etthantare nipannaṭṭhānādīsu sugandhameva vāyi. Devāpi dibbacuṇṇadibbagandhapupphāni okiranti.

272. Sopi thero arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento imamhi bhaddake kappetiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthattā ca suviññeyyameva, kevalaṃ puññanānattaṃ nāmanānattañca viseso.

Cūḷasugandhattheraapadānavaṇṇanā samattā.

Pañcapaññāsamavaggavaṇṇanā samattā.

56. Yasavaggo

1. Yasattheraapadānavaṇṇanā

Chappaññāsame vagge paṭhamāpadāne mahāsamuddaṃ oggayhātiādikaṃ āyasmato yasattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle mahānubhāvo nāgarājā hutvā buddhappamukhaṃ bhikkhusaṅghaṃ attano bhavanaṃ netvā mahādānaṃ pavattesi, bhagavantaṃ mahagghena ticīvarena acchādesi, ekekañca bhikkhuṃ mahaggheneva paccekadussayugena sabbena ca samaṇaparikkhārena. So tena puññakammena devamanussesu saṃsaranto siddhatthassa bhagavato kāle seṭṭhiputto hutvā mahābodhimaṇḍalaṃ sattahi ratanehi pūjesi. Kassapassa bhagavato kāle sāsane pabbajitvā samaṇadhammaṃ akāsi. Evaṃ so sugatīsuyeva saṃsaranto amhākaṃ bhagavato kāle bārāṇasiyaṃ mahāvibhavassa seṭṭhino putto hutvā sujātāya bhagavato khīrapāyāsaṃ dinnāya seṭṭhidhītāya kucchimhi nibbatti, yaso nāma nāmena paramasukhumālo. Tassa tayo pāsādā honti – eko hemantiko, eko gimhiko, eko vassikoti. So vassike pāsāde vassike cattāro māse nippurisehi tūriyehi paricārayamāno vasati, heṭṭhāpāsādaṃ na otarati. Hemantike pāsāde cattāro māse suphusitavātapānakavāṭe tattheva paṭivasati. Gimhike pāsāde bahukavāṭavātapānajālāhi sampanne tattheva vasati. Hatthapādānaṃ sukhumālatāya bhūmiyaṃ nisajjādikiccaṃ natthi. Simbalitulādipuṇṇasabhāve attharitvā tattha upadhānāni kiccāni karoti. Evaṃ devaloke devakumāro viya pañcahi kāmaguṇehi samappitassa samaṅgībhūtassa paricārayamānassa paṭikacceva niddā okkami, parijanassāpi niddā okkami, sabbarattiyo ca telapadīpo jhāyati. Atha kho yaso kulaputto paṭikacceva pabujjhitvā addasa sakaṃ parijanaṃ supantaṃ aññissā kacche vīṇaṃ, aññissā kaṇṭhe mudiṅgaṃ, aññissā kacche āḷambaraṃ, aññaṃ vikesikaṃ, vikkheḷikaṃ, aññā vippalapantiyo hatthapattaṃ susānaṃ maññe, disvānassa ādīnavo pāturahosi, nibbidāya cittaṃ saṇṭhāsi. Atha kho yaso kulaputto udānaṃ udānesi – ‘‘upaddutaṃ vata bho, upassaṭṭhaṃ vata bho’’ti.

Atha kho yaso kulaputto suvaṇṇapādukāyo ārohitvā yena nivesanadvāraṃ tenupasaṅkami, amanussā dvāraṃ vivariṃsu – ‘‘mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ pabbajjāyā’’ti. Atha kho yaso kulaputto yena nagaradvāraṃ tenupasaṅkami, amanussā dvāraṃ vivariṃsu – ‘‘mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ pabbajjāyā’’ti. Atha kho yaso kulaputto yena isipatanaṃ migadāyo tenupasaṅkami.

Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati, addasā kho bhagavā yasaṃ kulaputtaṃ dūratova āgacchantaṃ, disvāna caṅkamā orohitvā paññatte āsane nisīdi. Atha kho yaso kulaputto bhagavato avidūre udānaṃ udānesi – ‘‘upaddutaṃ vata bho, upassaṭṭhaṃ vata bho’’ti. Atha kho bhagavā yasaṃ kulaputtaṃ etadavoca – ‘‘idaṃ kho, yasa, anupaddutaṃ, idaṃ anupassaṭṭhaṃ, ehi, yasa, nisīda, dhammaṃ te desessāmī’’ti. Atha kho yaso kulaputto, ‘‘idaṃ kira anupaddutaṃ, idaṃ anupassaṭṭha’’nti haṭṭho udaggo suvaṇṇapādukāhi orohitvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnassa kho yasassa kulaputtassa bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ, dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi yasaṃ kulaputtaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva yasassa kulaputtassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti.

Atha kho yasassa kulaputtassa mātā pāsādaṃ abhiruhitvā yasaṃ kulaputtaṃ apassantī yena seṭṭhi gahapati tenupasaṅkami; upasaṅkamitvā seṭṭhiṃ gahapatiṃ etadavoca – ‘‘putto te gahapati yaso na dissatī’’ti. Atha kho, seṭṭhi gahapati, catuddisā assadūte uyyojetvā sāmaṃyeva yena isipatanaṃ migadāyo tenupasaṅkami. Addasā kho, seṭṭhi gahapati, suvaṇṇapādukānaṃ nikkhepaṃ, disvāna taṃyeva anugamāsi. Addasā kho bhagavā seṭṭhiṃ gahapatiṃ dūratova āgacchantaṃ, disvāna bhagavato etadahosi – ‘‘yaṃnūnāhaṃ tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhareyyaṃ, yathā seṭṭhi gahapati idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ na passeyyā’’ti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharesi. Atha kho seṭṭhi gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘api, bhante, bhagavā yasaṃ kulaputtaṃ passeyyā’’ti. Tena hi gahapati nisīda, appeva nāma idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ passeyyāsīti. Atha kho seṭṭhi gahapati ‘‘idheva kirāhaṃ nisinno idha nisinnaṃ yasaṃ kulaputtaṃ passissāmī’’ti haṭṭho udaggo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnassa kho seṭṭhissa gahapatissa bhagavā anupubbiṃ kathaṃ kathesi…pe… aparappaccayo atthu sāsane bhagavantaṃ etadavoca – ‘‘abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Sova loke paṭhamaṃ upāsako ahosi tevāciko.

Atha kho yasassa kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āyavehi cittaṃ vimucci. Atha kho bhagavato etadahosi – ‘‘yasassa kho kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ, abhabbo kho yaso kulaputto hīnāyāvattitvā kāme paribhuñjituṃ, seyyathāpi pubbe agārikabhūto, yaṃnūnāhaṃ taṃ iddhābhisaṅkhāraṃ paṭippassambheyya’’nti. Atha kho bhagavā taṃ iddhābhisaṅkhāraṃ paṭippassambhesi. Addasā kho seṭṭhi gahapati yasaṃ kulaputtaṃ nisinnaṃ, disvāna yasaṃ kulaputtaṃ etadavoca – ‘‘mātā te tāta, yasa, paridevasokasamāpannā, dehi mātuyā jīvita’’nti. Atha kho yaso kulaputto bhagavantaṃ ullokesi. Atha kho bhagavā seṭṭhiṃ gahapatiṃ etadavoca – ‘‘taṃ kiṃ maññasi, gahapati, yassa sekkhena ñāṇena sekkhena dassanena dhammo diṭṭho vidito seyyathāpi tayā, tassa yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ, bhabbo nu kho so, gahapati, hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe agārikabhūto’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Yasassa kho, gahapati, kulaputtassa sekkhena ñāṇena sekkhena dassanena dhammo diṭṭho vidito seyyathāpi tayā, tassa yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ, abhabbo kho, gahapati, yaso kulaputto hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe agārikabhūto’’ti. ‘‘Lābhā, bhante, yasassa kulaputtassa, suladdhaṃ, bhante, yasassa kulaputtassa, yathā yasassa kulaputtassa anupādāya āsavehi cittaṃ vimuttaṃ, adhivāsetu me, bhante bhagavā, ajjatanāya bhattaṃ yasena kulaputtena pacchāsamaṇenā’’ti. ‘‘Adhivāsesi bhagavā tuṇhībhāvena’’. Atha kho seṭṭhi gahapati, bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho yaso kulaputto acirapakkante seṭṭhimhi gahapatimhi bhagavantaṃ etadavoca – ‘‘labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada’’nti. ‘‘Ehi bhikkhū’’ti bhagavā avoca – ‘‘svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti, sāva tassa āyasmato upasampadā ahosi.

1. Arahā pana hutvā somanassajāto attano pubbacaritāpadānaṃ pakāsento mahāsamuddaṃ oggayhātiādimāha. Tattha samuddanti aṅgulimuddāya saṃ suṭṭhu dassetabbato samuddo, atha vā saṃ suṭṭhu udiyati khobhiyati pasodhiyati ghosanaṃ karonto āluḷiyatīti samuddo, mahanto ca so samuddo cāti mahāsamuddo, taṃ mahāsamuddaṃ. Oggayhāti ajjhogāhetvā abbhantaraṃ pavisitvā tassa mahāsamuddassa anto pavisitvā, sāmyatthe cetaṃ upayogavacananti daṭṭhabbaṃ. Bhavanaṃ me sumāpitanti ettha bhavanti nibbattanti nivasanti catūhi iriyāpathehi vāsaṃ kappenti etthāti bhavanaṃ, mayhaṃ taṃ bhavanaṃ taṃ vimānaṃ taṃ pāsādaṃ pañcapākārakūṭāgārehi saṃ suṭṭhu māpitaṃ nagaraṃ, attano balena suṭṭhu nimmitanti attho. Sunimmitā pokkharaṇīti sumahantā hutvā bhūtā itā gatā pavattā khaṇitā katāti pokkharaṇī, macchakacchapapupphapulinatitthamadhurodakādīhi suṭṭhu nibbattā nimmitāti attho. Cakkavākūpakūjitāti cakkavākakukkuṭahaṃsādīhi kūjitā ghositā nāditā sā pokkharaṇīti sambandho. Ito paraṃ nadīvanadvipadacatuppadapādapapakkhīnaṃ vaṇṇañca sumedhassa bhagavato dassanañca nimantetvā sumedhassa bhagavato dānakkamañca suviññeyyameva.

Lokāhutipaṭiggahanti ettha loke āhuti lokāhuti, kāmarūpārūpasaṅkhātassa lokassa āhutiṃ pūjāsakkāraṃ paṭiggaṇhātīti lokāhutipaṭiggahaṃ, sumedhaṃ bhagavantanti attho. Sesaṃ byākaraṇadānañca arahattappattaphalañca suviññeyyamevāti.

Yasattheraapadānavaṇṇanā samattā.

2. Nadīkassapattheraapadānavaṇṇanā

Dutiyāpadāne padumuttarassa bhagavatotiādikaṃ āyasmato nadīkassapattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso attanā ropitassa ambarukkhassa paṭhamuppannaṃ manosilāvaṇṇaṃ ekaṃ ambaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule uruvelakassapassa bhātā hutvā nibbatto vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ anicchanto tāpasapabbajjaṃ pabbajitvā tīhi tāpasasatehi saddhiṃ nerañjarāya nadiyā tīre assamaṃ māpetvā viharati. Nadītīre vasanato kassapagottatāya ca nadīkassapoti samaññā ahosi. Tassa bhagavā saparisassa ehibhikkhubhāvena upasampadaṃ adāsi. So bhagavato gayāsīse ādittapariyāya desanāya (mahāva. 54; saṃ. ni. 4.28) arahatte patiṭṭhāsi.

Tatrāyaṃ anupubbikathā – satthā yasaṃ kulaputtaṃ pabbājetvā uruvelāyaṃ tayo bhātikajaṭile dametuṃ yena uruvelā tadavasari. Tena kho pana samayena uruvelāyaṃ tayo jaṭilā paṭivasanti uruvelakassapo nadīkassapo gayākassapoti, tesu uruvelakassapo jaṭilo pañcannaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho, nadīkassapo jaṭilo tiṇṇaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho, gayākassapo jaṭilo dvinnaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho. Atha kho bhagavā yena uruvelakassapassa jaṭilassa assamo tenupasaṅkami; upasaṅkamitvā uruvelakassapaṃ jaṭilaṃ etadavoca – ‘‘sace te, kassapa, agaru, vaseyyāma ekarattaṃ agyāgāre’’ti. Na kho me, mahāsamaṇa, garu, caṇḍettha nāgarājā iddhimā āsiviso ghoraviso, so taṃ mā viheṭhesīti. Dutiyampi kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca…pe… tatiyampi…pe… so taṃ mā viheṭhesīti. Appeva maṃ na viheṭheyya, iṅgha tvaṃ, kassapa, anujānāhi agyāgāranti. Vihara, mahāsamaṇa, yathāsukhanti. Atha kho bhagavā agyāgāraṃ pavisitvā tiṇasanthārakaṃ paññapetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

Addasā kho so nāgo bhagavantaṃ paviṭṭhaṃ, disvā dummano padhūpāyi. Atha kho bhagavato etadahosi – ‘‘yaṃnūnāhaṃ imassa nāgassa anupahacca chaviñca cammañca maṃsañca nhāruñca aṭṭhiñca aṭṭhimiñjañca tejasā tejaṃ pariyādiyeyya’’nti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharitvā padhūpāyi. Atha kho so nāgo makkhaṃ asahamāno pajjali. Bhagavāpi tejodhātuṃ samāpajjitvā pajjali. Ubhinnaṃ sajotibhūtānaṃ agyāgāraṃ ādittaṃ viya hoti sampajjalitaṃ sajotibhūtaṃ. Atha kho te jaṭilā agyāgāraṃ parivāretvā evamāhaṃsu – ‘‘abhirūpo vata, bho, mahāsamaṇo nāgena viheṭhiyatī’’ti. Atha kho bhagavā tassā rattiyā accayena tassa nāgassa anupahacca chaviñca cammañca maṃsañca nhāruñca aṭṭhiñca aṭṭhimiñjañca tejasā tejaṃ pariyādiyitvā patte pakkhipitvā uruvelakassapassa jaṭilassa dassesi – ‘‘ayaṃ te, kassapa, nāgo pariyādinno assa tejasā tejo’’ti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma caṇḍassa nāgarājassa iddhimato āsivisassa ghoravisassa tejasā tejaṃ pariyādiyissati, na tveva kho arahā yathā aha’’nti.

‘‘Nerañjarāyaṃ bhagavā, uruvelakassapaṃ jaṭilaṃ avoca;

Sace te kassapa agaru, viharemu ajjaṇho aggisālamhī’’ti.

‘‘Na kho me mahāsamaṇa garu, phāsukāmova taṃ nivāremi;

Caṇḍettha nāgarājā, iddhimā āsiviso ghoraviso;

So taṃ mā viheṭhesī’’ti.

‘‘Appeva maṃ na viheṭheyya, iṅgha tvaṃ kassapa anujānāhi agyāgāranti;

Dinnanti naṃ viditvā, abhīto pāvisi bhayamatīto.

‘‘Disvā isiṃ paviṭṭhaṃ, ahināgo dummano padhūpāyi;

Sumanamanaso adhimano, manussanāgopi tattha padhūpāyi.

‘‘Makkhañca asahamāno, ahināgo pāvakova pajjali;

Tejodhātusukusalo, manussanāgopi tattha pajjali.

‘‘Ubhinnaṃ sajotibhūtānaṃ,

Agyāgāraṃ ādittaṃ hoti sampajjalitaṃ sajotibhūtaṃ;

Udicchare jaṭilā, abhirūpo vata bho mahāsamaṇo;

Nāgena viheṭhiyatīti bhaṇanti.

‘‘Atha tassā rattiyā accayena, hatā nāgassa acciyo honti;

Iddhimato pana ṭhitā, anekavaṇṇā acciyo honti.

‘‘Nīlā atha lohitikā, mañjiṭṭhā pītakā phalikavaṇṇāyo;

Aṅgīrasassa kāye, anekavaṇṇā acciyo honti.

‘‘Pattamhi odahitvā, ahināgaṃ brāhmaṇassa dassesi;

Ayaṃ te kassapa nāgo, pariyādinno assa tejasā tejo’’ti.

Atha kho uruvelakassapo jaṭilo bhagavato iminā iddhipāṭihāriyena abhippasanno bhagavantaṃ etadavoca – ‘‘idheva, mahāsamaṇa, vihara, ahaṃ te dhuvabhattenā’’ti.

Paṭhamaṃ pāṭihāriyaṃ.

Atha kho bhagavā uruvelakassapassa jaṭilassa assamassa avidūre aññatarasmiṃ vanasaṇḍe vihāsi. Atha kho cattāro mahārājāno abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘kālo, mahāsamaṇa, niṭṭhitaṃ bhattaṃ, te nu kho te, mahāsamaṇa, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkamiṃsu; upasaṅkamitvā taṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā’’ti. Ete kho, kassapa, cattāro mahārājāno yenāhaṃ tenupasaṅkamiṃsu dhammassavanāyāti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cattāropi mahārājāno upasaṅkamissanti dhammassavanāya, na tveva ca kho arahā yathā aha’’nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.

Dutiyaṃ pāṭihāriyaṃ.

Atha kho sakko devānamindo abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘kālo, mahāsamaṇa, niṭṭhitaṃ bhattaṃ, ko nu kho so, mahāsamaṇa, abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkami; upasaṅkamitvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cā’’ti. Eso kho, kassapa, sakko devānamindo yenāhaṃ tenupasaṅkami dhammassavanāyāti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma sakkopi devānamindo upasaṅkamissati dhammassavanāya, na tveva ca kho arahā yathā aha’’nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.

Tatiyaṃ pāṭihāriyaṃ.

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘kālo, mahāsamaṇa, niṭṭhitaṃ bhattaṃ, ko nu kho so, mahāsamaṇa, abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkami; upasaṅkamitvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cā’’ti. Eso kho, kassapa, brahmā sahampati yenāhaṃ tenupasaṅkami dhammassavanāyāti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma brahmāpi sahampati upasaṅkamissati dhammassavanāya, na tveva ca kho arahā yathā aha’’nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.

Catutthaṃ pāṭihāriyaṃ.

Tena kho pana samayena uruvelakassapassa jaṭilassa mahāyañño paccupaṭṭhito hoti, kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamitukāmā honti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘etarahi kho me mahāyañño paccupaṭṭhito, kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti, sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhissati, mama lābhasakkāro parihāyissati, aho nūna mahāsamaṇo svātanāya nāgaccheyyā’’ti. Atha kho bhagavā uruvelakassapassa jaṭilassa cetasā cetoparivitakkamaññāya uttarakuruṃ gantvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñjitvā tattheva divāvihāraṃ akāsi. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘kālo, mahāsamaṇa, niṭṭhitaṃ bhattaṃ, kiṃ nu kho, mahāsamaṇa, hiyyo nāgamāsi, apica mayaṃ taṃ sarāma, ‘kiṃ nu kho mahāsamaṇo nāgacchatī’ti, khādanīyassa ca bhojanīyassa ca te paṭivīso ṭhapito’’ti. Nanu te, kassapa, etadahosi – ‘‘etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti, sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhissati, mama lābhasakkāro parihāyissati, aho nūna mahāsamaṇo svātanāya nāgaccheyyā’’ti, so kho ahaṃ, kassapa, tava cetasā cetoparivitakkamaññāya uttarakuruṃ gantvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñjitvā tattheva divāvihāraṃ akāsinti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cetasāpi cittaṃ pajānissati, na tveva ca kho arahā yathā aha’’nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.

Pañcamaṃ pāṭihāriyaṃ.

Tena kho pana samayena bhagavato paṃsukūlaṃ uppannaṃ hoti. Atha kho bhagavato etadahosi – ‘‘kattha nu kho ahaṃ paṃsukūlaṃ dhoveyya’’nti? Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiṃ khaṇitvā bhagavantaṃ etadavoca – ‘‘idha, bhante bhagavā, paṃsukūlaṃ dhovatū’’ti. Atha kho bhagavato etadahosi – ‘‘kimhi nu kho ahaṃ paṃsukūlaṃ parimaddeyya’’nti? Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi – ‘‘idha, bhante bhagavā, paṃsukūlaṃ parimaddatū’’ti. Atha kho bhagavato etadahosi – ‘‘kimhi nu kho ahaṃ ālambitvā uttareyya’’nti? Atha kho kakudhe adhivatthā devatā bhagavato cetasā cetoparivitakkamaññāya sākhaṃ onāmesi – ‘‘idha, bhante bhagavā, ālambitvā uttaratū’’ti. Atha kho bhagavato etadahosi – ‘‘kimhi nu kho ahaṃ paṃsukūlaṃ vissajjeyya’’nti? Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi – ‘‘idha, bhante bhagavā, paṃsukūlaṃ vissajjetū’’ti. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘kālo, mahāsamaṇa, niṭṭhitaṃ bhattaṃ, kiṃ nu kho, mahāsamaṇa, nāyaṃ pubbe idha pokkharaṇī sāyaṃ idha pokkharaṇī, nayimā silā pubbe upanikkhittā, kenimā silā upanikkhittā, nayimassa kakudhassa pubbe sākhā onatā, sāyaṃ sākhā onatā’’ti? Idha me, kassapa, paṃsukūlaṃ uppannaṃ ahosi, tassa mayhaṃ, kassapa, etadahosi – ‘‘kattha nu kho ahaṃ paṃsukūlaṃ dhoveyya’’nti? Atha kho, kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiṃ khaṇitvā maṃ etadavoca – ‘‘idha, bhante bhagavā, paṃsukūlaṃ dhovatū’’ti. Sāyaṃ, kassapa, amanussena pāṇinā khaṇitā pokkharaṇī. Tassa mayhaṃ, kassapa, etadahosi – ‘‘kimhi nu kho ahaṃ paṃsukūlaṃ parimaddeyya’’nti? Atha kho, kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi – ‘‘idha, bhante bhagavā, paṃsukūlaṃ parimaddatū’’ti? Sāyaṃ, kassapa, amanussena upanikkhittā silā. Tassa mayhaṃ, kassapa, etadahosi – ‘‘kimhi nu kho ahaṃ ālambitvā uttareyya’’nti? Atha kho, kassapa, kakudhe adhivatthā devatā mama cetasā cetoparivitakkamaññāya sākhaṃ onāmesi – ‘‘idha, bhante bhagavā, ālambitvā uttaratū’’ti? Svāyaṃ āharahattho kakudho. Tassa mayhaṃ, kassapa, etadahosi – ‘‘kimhi nu kho ahaṃ paṃsukūlaṃ vissajjeyya’’nti? Atha kho, kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi – ‘‘idha, bhante bhagavā, paṃsukūlaṃ vissajjetū’’ti? Sāyaṃ, kassapa, amanussena upanikkhittā silāti. Atha kho uruvelakassapassa etadahosi – ‘‘mahiddhiko mahāsamaṇo mahānubhāvo, yatra hi nāma sakkopi devānamindo veyyāvaccaṃ karissati, na tveva ca kho arahā yathā aha’’nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.

Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato kālaṃ ārocesi – ‘‘kālo, mahāsamaṇa, niṭṭhitaṃ bhatta’’nti. ‘‘Gaccha tvaṃ, kassapa, āyāmaha’’nti uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ, disvāna bhagavantaṃ etadavoca – ‘‘katamena tvaṃ, mahāsamaṇa, maggena āgato, ahaṃ tayā paṭhamataraṃ pakkanto, so tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno’’ti? ‘‘Idhāhaṃ, kassapa, taṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho, kassapa, jambuphalaṃ vaṇṇasampannaṃ gandhasampannaṃ rasasampannaṃ, sace ākaṅkhasi paribhuñjā’’ti. ‘‘Alaṃ, mahāsamaṇa, tvaṃyeva taṃ arahasi, tvaṃyeva taṃ paribhuñjā’’ti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma maṃ paṭhamataraṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati, na tveva ca kho arahā yathā aha’’nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.

Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato kālaṃ ārocesi – ‘‘kālo, mahāsamaṇa, niṭṭhitaṃ bhatta’’nti. ‘‘Gaccha tvaṃ, kassapa, āyāmaha’’nti uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassā avidūre ambo…pe… tassā avidūre āmalakī…pe… tassā avidūre harītakī…pe… tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ, disvāna bhagavantaṃ etadavoca – ‘‘katamena tvaṃ, mahāsamaṇa, maggena āgato, ahaṃ tayā paṭhamataraṃ pakkanto, so tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno’’ti? ‘‘Idhāhaṃ, kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho, kassapa, pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampannaṃ, sace ākaṅkhasi gaṇhā’’ti. ‘‘Alaṃ, mahāsamaṇa, tvaṃyeva taṃ arahasi, tvaṃyeva taṃ gaṇhā’’ti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati, na tveva ca kho arahā yathā aha’’nti.

Tena kho pana samayena te jaṭilā aggiṃ paricaritukāmā na sakkonti kaṭṭhāni phāletuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi – ‘‘nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma kaṭṭhāni phāletu’’nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca – ‘‘phāliyantu, kassapa, kaṭṭhānī’’ti. ‘‘Phāliyantu, mahāsamaṇā’’ti. Sakideva pañca kaṭṭhasatāni phāliyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma kaṭṭhānipi phāliyissanti, na tveva ca kho arahā yathā aha’’nti.

Tena kho pana samayena te jaṭilā aggiṃ paricaritukāmā na sakkonti aggiṃ ujjaletuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi – ‘‘nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma aggiṃ ujjaletu’’nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca – ‘‘ujjaliyantu, kassapa, aggī’’ti. ‘‘Ujjaliyantu, mahāsamaṇā’’ti. Sakideva pañca aggisatāni ujjaliyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggīpi ujjaliyissanti, na tveva ca kho arahā yathā aha’’nti.

Tena kho pana samayena te jaṭilā aggiṃ paricaritvā na sakkonti aggiṃ vijjhāpetuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi – ‘‘nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathā mayaṃ na sakkoma aggiṃ vijjhāpetu’’nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca – ‘‘vijjhāyantu, kassapa, aggī’’ti. ‘‘Vijjhāyantu, mahāsamaṇā’’ti. Sakideva pañca aggisatāni vijjhāyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggīpi vijjhāyissanti, na tveva ca kho arahā yathā aha’’nti.

Tena kho pana samayena te jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye najjā nerañjarāya ummujjantipi nimujjantipi ummujjananimujjanampi karonti. Atha kho bhagavā pañcamattāni mandāmukhisatāni abhinimmini yattha te jaṭilā uttaritvā visibbesuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi – ‘‘nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo yathayimā mandāmukhiyo nimmitā’’ti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma tāva bahū mandāmukhiyopi abhinimminissati, na tveva ca kho arahā yathā aha’’nti.

Tena kho pana samayena mahā akālamegho pāvassi, mahā udakavāhako sañjāyi, yasmiṃ padese bhagavā viharati so padeso udakena na otthaṭo hoti. Atha kho bhagavato etadahosi – ‘‘yaṃnūnāhaṃ samantā udakaṃ ussāretvā majjhe reṇuhatāya bhūmiyā caṅkameyya’’nti. Atha kho bhagavā samantā udakaṃ ussāretvā majjhe reṇuhatāya bhūmiyā caṅkami. Atha kho uruvelakassapo jaṭilo ‘‘māheva kho mahāsamaṇo udakena vūḷho ahosī’’ti nāvāya sambahulehi jaṭilehi saddhiṃ yasmiṃ padese bhagavā viharati, taṃ padesaṃ agamāsi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ samantā udakaṃ ussāretvā majjhe reṇuhatāya bhūmiyā caṅkamantaṃ, disvāna bhagavantaṃ etadavoca – ‘‘idaṃ nu tvaṃ, mahāsamaṇā’’ti. ‘‘Ayamahamasmi, kassapā’’ti bhagavā vehāsaṃ abbhuggantvā nāvāya paccuṭṭhāsi. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma udakampi na pavāhissati, na tveva ca kho arahā yathā aha’’nti.

Atha kho bhagavato etadahosi – ‘‘cirampi kho imassa moghapurisassa evaṃ bhavissati ‘mahiddhiko kho mahāsamaṇo mahānubhāvo, na tveva ca kho arahā yathā aha’nti, yaṃnūnāhaṃ imaṃ jaṭilaṃ saṃvejeyya’’nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca – ‘‘neva ca kho tvaṃ, kassapa, arahā, nāpi arahattamaggasamāpanno, sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assasi arahattamaggaṃ vā samāpanno’’ti. Atha kho uruvelakassapo jaṭilo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – ‘‘labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada’’nti. ‘‘Tvaṃ khosi, kassapa, pañcannaṃ jaṭilasatānaṃ nāyako vināyako aggo pamukho pāmokkho, tepi tāva apalokehi, yathā te maññissanti, tathā te karissantī’’ti. Atha kho uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami; upasaṅkamitvā te jaṭile etadavoca – ‘‘icchāmahaṃ, bho, mahāsamaṇe brahmacariyaṃ carituṃ, yathā bhavanto maññanti tathā karontū’’ti. ‘‘Cirapaṭikā mayaṃ, bho, mahāsamaṇe abhippasannā, sace bhavaṃ mahāsamaṇe brahmacariyaṃ carissati, sabbeva mayaṃ mahāsamaṇe brahmacariyaṃ carissāmā’’ti. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha, bhikkhavo’’ti bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

Addasā kho nadīkassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake vuyhamāne, disvānassa etadahosi – ‘‘māheva me bhātuno upasaggo ahosī’’ti, jaṭile pāhesi – ‘‘gacchatha me bhātaraṃ jānāthā’’ti, sāmañca tīhi jaṭilasatehi saddhiṃ yenāyasmā uruvelakassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca – ‘‘idaṃ nu kho, kassapa, seyyo’’ti? ‘‘Āmāvuso, idaṃ seyyo’’ti. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha, bhikkhavo’’ti bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

Addasā kho gayākassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake vuyhamāne, disvānassa etadahosi – ‘‘māheva me bhātūnaṃ upasaggo ahosī’’ti, jaṭile pāhesi – ‘‘gacchatha me bhātaro jānāthā’’ti, sāmañca dvīhi jaṭilasatehi saddhiṃ yenāyasmā uruvelakassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca – ‘‘idaṃ nu kho, kassapa, seyyo’’ti? ‘‘Āmāvuso, idaṃ seyyo’’ti. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha, bhikkhavo’’ti, bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

‘‘Bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phāliyiṃsu, phāliyiṃsu, aggī na ujjaliyiṃsu, ujjaliyiṃsu, na vijjhāyiṃsu, vijjhāyiṃsu, pañca mandāmukhisatāni abhinimmini, etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti.

‘‘Atha kho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena gayāsīsaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ sahassena sabbeheva purāṇajaṭilehi. Tatra sudaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena. Tatra kho bhagavā bhikkhu āmantesi (saṃ. ni. 4.28) – ‘sabbaṃ, bhikkhave, ādittaṃ, kiñca, bhikkhave, sabbaṃ ādittaṃ, cakkhu, bhikkhave, ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ, cakkhusamphasso āditto, yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ, rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi? Sotaṃ ādittaṃ, saddā ādittā…pe… ghānaṃ ādittaṃ, gandhā ādittā…pe… jivhā ādittā, rasā ādittā…pe… kāyo āditto, phoṭṭhabbā ādittā…pe… mano āditto, dhammā ādittā, manoviññāṇaṃ ādittaṃ, manosamphasso āditto, yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ, rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta’’’nti vadāmi.

‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Sotasmimpi nibbindati, saddesupi nibbindati…pe… ghānasmimpi nibbindati, gandhesupi nibbindati…pe… jivhāyapi nibbindati, rasesupi nibbindati…pe… kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati…pe… manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti.

Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsu.

29. Evaṃ ādittapariyāyadesanaṃ sutvā saha paṭisambhidāhi arahattaṃ sampatto nadīkassapo thero somanassajāto attano pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Tattha aggaphalanti uttamaphalaṃ, attanā ropitaambarukkhassa ādimhi gahitaphalaṃ vā. Sesaṃ suviññeyyamevāti.

Nadīkassapattheraapadānavaṇṇanā samattā.

3. Gayākassapattheraapadānavaṇṇanā

Tatiyāpadāne ajinacammavatthohantiādikaṃ āyasmato gayākassapattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekatiṃsakappe sikhissa bhagavato kāle kulagehe nibbatto viññutaṃ patto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane assamaṃ māpetvā vanamūlaphalāhāro vasati. Tena ca samayena bhagavā eko adutiyo tassa assamasamīpenāgacchi, so bhagavantaṃ disvā pasannamānaso upasaṅkamitvā vanditvā ekamantaṃ ṭhito velaṃ olokento manoharāni kolaphalāni satthu upanesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā dvīhi tāpasasatehi saddhiṃ gayāya viharati. Gayāya vasanato hissa kassapagottatāya ca gayākassapoti samaññā ahosi. So bhagavato saddhiṃ parisāya ehibhikkhūpasampadaṃ datvā nadīkassapassa vuttanayena ādittapariyāya desanāya ovadiyamāno arahatte patiṭṭhāsi.

35. So arahattaṃ patvā somanassajāto attano pubbacaritāpadānaṃ pakāsento ajinacammavatthohantiādimāha. Tattha ajinacammavatthoti tāpasapabbajitattā ajinacammanivāsanapāvuraṇoti attho. Khāribhāradharoti tāpasakāle tāpasaparikkhāraparipuṇṇakājadharoti attho. Khārikatāpasaparikkhāre pūretvā. Kolaṃ ahāsi assamanti kolaphalaṃ assame pūretvā assame nisinnoti attho. Agopayinti pāṭhe kolaphalaṃ pariyesitvā assamaṃ gopesiṃ rakkhinti attho. Sesaṃ sabbaṃ uttānatthamevāti.

Gayākassapattheraapadānavaṇṇanā samattā.

4. Kimilattheraapadānavaṇṇanā

Catutthāpadāne nibbute kakusandhamhītiādikaṃ āyasmato kimilattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto parinibbute satthari tassa dhātuyo uddissa salalamālāhi maṇḍapaṃ kāretvā pūjaṃ akāsi. So tena puññakammena tāvatiṃsesu uppajjitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare sakyarājakule nibbattitvā kimiloti tassa nāmaṃ akāsi. So vayappatto bhogasampattiyā pamatto viharati. Tassa ñāṇaparipākaṃ ñatvā saṃvegajananatthaṃ anupiyāyaṃ viharanto satthā paṭhamayobbane ṭhitaṃ ramaṇīyaṃ itthirūpaṃ abhinimminitvā purato dassetvā puna anukkamena yathā jarārogavipattīhi abhibhūtā dissati, tathā akāsi. Taṃ disvā kimilakumāro ativiya saṃvegajāto attano saṃvegaṃ pakāsento bhagavato pākaṭaṃ katvā laddhānusāsano arahattaṃ pāpuṇi.

42. So arahattaṃ patvā somanassajāto attano pubbacaritāpadānaṃ pakāsento nibbute kakusandhamhītiādimāha. Brāhmaṇamhi vusīmatīti pañcahi vasitāhi vasippattamhi bhagavati. Brāhmaṇassa sabbaguṇagaṇehi maṇḍitattā abhivūḷhītattā brāhmaṇamhi kakusandhe bhagavati parinibbuteti attho. Sesaṃ sabbaṃ uttānamevāti.

Kimilattheraapadānavaṇṇanā samattā.

5. Vajjiputtattheraapadānavaṇṇanā

Sahassaraṃsī bhagavātiādikaṃ āyasmato vajjiputtattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catunavutikappe ekaṃ paccekabuddhaṃ bhikkhāya gacchantaṃ disvā pasannamānaso kadaliphalāni adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakumāro hutvā nibbatti, vajjirājaputtattā vajjiputtotvevassa samaññā. So daharo hutvā hatthisippādisikkhanakālepi hetusampannatāya nissaraṇajjhāsayova hutvā vicaranto satthu dhammadesanaṃ sutvā paṭiladdhasaddho satthu santike pabbajitvā vipassanāya kammaṃ katvā nacirasseva chaḷabhiñño ahosi. Chaḷabhiñño pana hutvā aparabhāge aciraparinibbute satthari dhammaṃ saṅgāyituṃ saṅketaṃ katvā mahātheresu tattha tattha viharantesu ekadivasaṃ āyasmantaṃ ānandaṃ sekhaṃyeva samānaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā tassa uparimaggādhigamāya ussāhaṃ janento –

‘‘Rukkhamūlagahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya;

Jhāya gotama mā ca pamādo, kiṃ te biḷibiḷikā karissatī’’ti. (theragā. 119) – gāthaṃ abhāsi;

Tattha rukkhamūlagahananti rukkhamūlabhūtaṃ gahanaṃ, gahanañhi atthi, na rukkhamūlaṃ, rukkhamūlañca atthi, na gahanaṃ, tesu rukkhamūlaggahaṇena ṭhānassa chāyāya sampannatāya vātātapaparissayābhāvaṃ dīpeti, gahanaggahaṇena nivātabhāvena vātaparissayābhāvaṃ janasambādhābhāvañca dasseti, tadubhayena ca bhāvanāyogyataṃ. Pasakkiyāti upagantvā. Nibbānaṃ hadayasmiṃ opiyāti ‘‘evaṃ mayā paṭipajjitvā nibbānaṃ adhigantabba’’nti nibbutiṃ hadaye ṭhapetvā citte katvā. Jhāyāti tilakkhaṇūpanijjhānena jhāya, vipassanābhāvanāsahitaṃ maggabhāvanaṃ bhāvehi. Gotamāti dhammabhaṇḍāgārikaṃ gottenālapati. Mā ca pamādoti adhikusalesu dhammesu mā pamādaṃ āpajji. Idāni yādiso therassa pamādo, taṃ paṭikkhepavasena dassento ‘‘kiṃ te biḷibiḷikā karissatī’’ti āha. Tattha biḷibiḷikāti biḷibiḷikiriyā, biḷibiḷitisaddapavatti yathā niratthakā, evaṃ biḷibiḷikāsadisā janapaññatti. Kiṃ te karissatīti kīdisaṃ atthaṃ tuyhaṃ sādhessati, tasmā janapaññattiṃ pahāya sadatthapasuto hohīti ovādaṃ adāsi.

Taṃ sutvā aññehi vuttena vissagandhavāyanavacanena saṃvegajāto bahudeva rattiṃ caṅkamena vītināmento vipassanaṃ ussukkāpetvā senāsanaṃ pavisitvā mañcake nisinnamattova ‘‘kiñci sayāmī’’ti sīsaṃ bimbohanamasampattaṃ pādaṃ bhūmito uggataṃ sarīrassa ākāsagatakkhaṇeyeva arahattaṃ pāpuṇi.

49. Vajjiputtatthero aparabhāge somanassajāto attano pubbacaritāpadānaṃ pakāsento sahassaraṃsī bhagavātiādimāha. Tattha sahassaraṃsīti ettha ‘‘anekasatasahassaraṃsī’’ti vattabbe gāthābandhasukhatthaṃ ‘‘sahassaraṃsī’’ti vuttanti veditabbaṃ. Sesaṃ suviññeyyamevāti.

Vajjiputtattheraapadānavaṇṇanā samattā.

6. Uttarattheraapadānavaṇṇanā

Chaṭṭhāpadāne sumedho nāma sambuddhotiādikaṃ āyasmato uttarasāmaṇerassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena vicarati. Tena ca samayena satthā tasseva anuggaṇhanatthaṃ vanantare aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇabuddharaṃsiyo vissajjento. So antalikkhena gacchanto bhagavantaṃ disvā pasannamānaso ākāsato oruyha suvisuddhehi vipulehi kaṇikārapupphehi bhagavantaṃ pūjesi, pupphāni buddhānubhāvena satthu upari chattākārena aṭṭhaṃsu, so tena bhiyyosomattāya pasannacitto hutvā aparabhāge kālaṃ katvā tāvatiṃsesu nibbattitvā dibbasampattiṃ anubhavanto yāvatāyukaṃ tattha ṭhatvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālassa putto hutvā nibbatti, uttarotissa nāmaṃ ahosi. So viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gantvā jātiyā rūpena vijjāya vayena sīlācārena ca lokassa sambhāvanīyo jāto.

Tassa taṃ sampattiṃ disvā vassakāro magadhamahāmatto attano dhītaraṃ dātukāmo hutvā attano adhippāyaṃ pavedesi. So nissaraṇajjhāsayatāya taṃ paṭikkhipitvā kālena kālaṃ dhammasenāpatiṃ payirupāsanto tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vattasampanno hutvā theraṃ upaṭṭhahati.

Tena ca samayena therassa aññataro ābādho uppanno, tassa bhesajjatthāya uttaro sāmaṇero pātova pattacīvaramādāya vihārato nikkhanto antarāmagge taḷākassa samīpe pattaṃ ṭhapetvā udakasamīpaṃ gantvā mukhaṃ dhovati. Atha aññataro umaṅgacoro katakammo ārakkhapurisehi anubaddho aggamaggena nagarato nikkhamitvā palāyanto attanā gahitaṃ ratanabhaṇḍitaṃ sāmaṇerassa patte pakkhipitvā palāyi. Sāmaṇeropi pattasamīpaṃ upagato. Coraṃ anubandhantā rājapurisā sāmaṇerassa patte bhaṇḍikaṃ disvā ‘‘ayaṃ coro, iminā coriyaṃ kata’’nti sāmaṇeraṃ pacchābāhaṃ bandhitvā vassakārassa brāhmaṇassa dassesuṃ. Vassakāro ca tadā rañño vinicchaye niyutto hutvā chejjabhejjaṃ anusāsati, so ‘‘pubbe mama vacanaṃ nādiyi, suddhapāsaṇḍiyesu pabbajī’’ti (theragā. aṭṭha. 1.uttarattheragāthāvaṇṇanā) kammaṃ asodhetvā ghātukāmattāva jīvantameva taṃ sūle uttāsesi.

Athassa bhagavā ñāṇaparipākaṃ oloketvā taṃ ṭhānaṃ gantvā vipphurantahatthanakhamaṇimayūkhasambhinnasitābhatāya paggharantajātihiṅgulakasuvaṇṇarasadhāraṃ viya jālāguṇṭhitamudutalunadīghaṅgulihatthaṃ uttarassa sīse ṭhapetvā ‘‘uttara, idaṃ te purimakammassa phalaṃ uppannaṃ, tattha tayā paccavekkhaṇabalena adhivāsanā kātabbā’’ti vatvā ajjhāsayānurūpaṃ dhammaṃ desesi. Uttaro amatābhisekasadisena satthu hatthasamphassena sañjātappasādasomanassatāya uḷārapītipāmojjaṃ paṭilabhitvā yathāparicitaṃ vipassanāmaggaṃ samārūḷho ñāṇassa paripākaṃ gatattā satthu ca desanāvilāsena tāvadeva maggapaṭipāṭiyā sabbe kilese khepetvā chaḷabhiñño ahosi. Chaḷabhiñño pana hutvā sūlato uṭṭhahitvā parānuddayāya ākāse ṭhatvā pāṭihāriyaṃ dassesi. Mahājano acchariyabbhutacittajāto ahosi. Tāvadevassa vaṇo saṃrūḷhi, so bhikkhūhi, ‘‘āvuso, tādisadukkhaṃ anubhavanto kathaṃ tvaṃ vipassanaṃ anuyuñjituṃ asakkhī’’ti puṭṭho, ‘‘pageva me, āvuso, saṃsāre ādīnavo, saṅkhārānañca sabhāvo sudiṭṭho, evāhaṃ tādisaṃ dukkhaṃ anubhavantopi asakkhiṃ vipassanaṃ vaḍḍhetvā visesaṃ adhigantu’’nti āha. ‘‘Pubbajātiyā daharakāle makkhikaṃ gahetvā nimbasūlakaṃ gahetvā sūlāropanakīḷaṃ paṭicca evaṃ anekajātisatesu sūlāropanadukkhamanubhavitvā imāya pariyosānajātiyā evarūpaṃ dukkhamanubhūta’’nti āha.

55. Atha aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sumedho nāma sambuddhotiādimāha. Tattha anuttānapadavaṇṇanameva karissāma.

57. Vijjādharo tadā āsinti bāhirakamantādivijjāsiddhiyā ākāsagāmisamattho hutvā caraṇavasena taṃ vijjaṃ rakkhitvā avināsetvā pariharaṇavasena vijjādharayoni āsiṃ ahosinti attho. Antalikkhacaro ahanti antaṃ pariyosānaṃ koṭiṃ likhate saṃkarissatīti antalikkhaṃ. Atha vā antaṃ pariyosānaṃ likhyate olokiyate etenāti antalikkhaṃ, tasmiṃ antalikkhe, ākāse caraṇasīlo ahanti attho. Tisūlaṃ sukataṃ gayhāti tikhiṇaṃ sūlaṃ, aggaṃ āvudhaṃ. Tisūlaṃ sundaraṃ kataṃ, koṭṭanaghaṃsanamaddanapaharaṇavasena suṭṭhu kataṃ sūlāvudhaṃ gayha gahetvā ambarato gacchāmīti attho. Sesaṃ sabbaṃ heṭṭhā vuttanayattāva nayānuyogena suviññeyyamevāti.

Uttarattheraapadānavaṇṇanā samattā.

7. Aparauttarattheraapadānavaṇṇanā

Sattamāpadāne nibbute lokanāthamhītiādikaṃ āyasmato aparassa uttarattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto ito catunnavutikappe siddhatthassa bhagavato kāle kulagehe nibbattitvā vayappatto viññutaṃ patvā sāsane laddhappasādo hutvā upāsakattaṃ nivedesi. So satthari parinibbute attano ñātake sannipātetvā bahupūjāsakkāraṃ saṃharitvā dhātupūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sākete brāhmaṇakule nibbattitvā uttaroti laddhanāmo vayappatto kenacideva karaṇīyena sāvatthiṃ gato kaṇḍambamūle kataṃ yamakapāṭihāriyaṃ disvā pasīditvā puna kāḷakārāmasuttadesanāya abhivaḍḍhamānasaddho pabbajitvā satthārā saddhiṃ rājagahaṃ gantvā upasampadaṃ labhitvā tatheva caranto vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Chaḷabhiñño pana hutvā satthari sāvatthiyaṃ viharante buddhupaṭṭhānatthaṃ rājagahato sāvatthiṃ upagato bhikkhūhi – ‘‘kiṃ, āvuso, pabbajjākiccaṃ tayā matthakaṃ pāpita’’nti puṭṭho aññaṃ byākāsi.

93. Arahattaṃ pana patvā somanassajāto attano pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthamevāti.

Aparauttarattheraapadānavaṇṇanā samattā.

8. Bhaddajittheraapadānavaṇṇanā

Aṭṭhamāpadāne ogayhāhaṃ pokkharaṇintiādikaṃ āyasmato bhaddajittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇānaṃ vijjāsippesu pāraṃ gantvā kāme pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane assamaṃ kāretvā vasanto ekadivasaṃ satthāraṃ ākāsena gacchantaṃ disvā pasannamānaso añjaliṃ paggayha aṭṭhāsi. Satthā tassa ajjhāsayaṃ disvā ākāsato otari. Otiṇṇassa pana bhagavato madhuñca bhisamuḷālañca sappikhīrañca upanāmesi, tassa taṃ bhagavā anukammaṃ upādāya paṭiggahetvā anumodanaṃ katvā pakkāmi. So tena puññakammena tusitesu nibbatto tattha yāvatāyukaṃ ṭhatvā tato cuto aparāparaṃ sugatīsuyeva saṃsaranto vipassissa bhagavato kāle mahaddhano seṭṭhi hutvā aṭṭhasaṭṭhibhikkhusatasahassaṃ bhojetvā ticīvarena acchādesi.

Evaṃ bahuṃ kusalaṃ katvā devaloke nibbatti. Tattha yāvatāyukaṃ ṭhatvā tato cavitvā manussalokesu uppanno buddhasuññe loke pañca paccekabuddhasatāni catūhi paccayehi upaṭṭhahitvā tato cuto rājakule nibbattitvā rajjaṃ anusāsanto attano puttaṃ paccekabodhiṃ adhigantvā ṭhitaṃ upaṭṭhahitvā tassa parinibbutassa dhātuyo gahetvā cetiyaṃ katvā pūjesi. Evaṃ tattha tattha tāni tāni puññāni katvā imasmiṃ buddhuppāde bhaddiyanagare asītikoṭivibhavassa bhaddiyaseṭṭhissa ekaputtako hutvā nibbatti, bhaddajītissa nāmaṃ ahosi. Tassa kira issariyabhogaparivārasampatti carimabhave bodhisattassa viya ahosi.

Tadā satthā sāvatthiyaṃ vasitvā bhaddajikumāraṃ saṅgaṇhanatthāya mahatā bhikkhusaṅghena saddhiṃ bhaddiyanagaraṃ gantvā jātiyāvane vasi tassa ñāṇaparipākaṃ āgamayamāno. Sopi uparipāsāde nisinno sīhapañjaraṃ vivaritvā olokento bhagavato santike dhammaṃ sotuṃ gacchantaṃ mahājanaṃ disvā, ‘‘katthāyaṃ mahājano gacchatī’’ti pucchitvā taṃ kāraṇaṃ sutvā sayampi mahatā parivārena satthu santikaṃ gantvā dhammaṃ suṇanto sabbābharaṇapaṭimaṇḍitova sabbakilese khepetvā arahattaṃ pāpuṇi. Arahatte pana tena adhigate satthā bhaddiyaseṭṭhiṃ āmantesi – ‘‘tava putto alaṅkatapaṭiyatto dhammaṃ suṇanto arahatte patiṭṭhāsi, tenassa idāneva pabbajituṃ yuttaṃ, no ce pabbajissati, parinibbāyissatī’’ti. Seṭṭhi ‘‘na mayhaṃ puttassa daharasseva sato parinibbānena kiccaṃ atthi, pabbājetha na’’nti āha. Taṃ satthā pabbājetvā upasampādetvā tattha sattāhaṃ vasitvā koṭigāmaṃ pāpuṇi, so ca gāmo gaṅgātīre ahosi. Koṭigāmavāsino ca buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattesuṃ. Bhaddajitthero satthārā anumodanāya āraddhamattāya bahigāmaṃ gantvā ‘‘gaṅgātīre maggasamīpe satthu āgatakāle vuṭṭhahissāmī’’ti kālaparicchedaṃ katvā aññatarasmiṃ rukkhamūle samāpattiṃ samāpajjitvā nisīdi. Mahātheresu āgacchantesupi avuṭṭhahitvā satthu āgatakāleyeva vuṭṭhāsi. Puthujjanā bhikkhū – ‘‘ayaṃ adhunā pabbajito, mahātheresu āgacchantesu mānathaddho hutvā na vuṭṭhāsī’’ti ujjhāyiṃsu.

Koṭigāmavāsino satthu bhikkhusaṅghassa ca bahū nāvāsaṅghāṭe bandhiṃsu. Satthā ‘‘bhaddajissānubhāvaṃ pakāsemī’’ti nāvāya ṭhatvā ‘‘kahaṃ bhaddajī’’ti pucchi. Bhaddajitthero – ‘‘sohaṃ, bhante’’ti satthāraṃ upasaṅkamitvā añjaliṃ katvā aṭṭhāsi. Satthā ‘‘ehi, bhaddaji, amhehi saddhiṃ ekanāvaṃ abhiruhā’’ti. So uppatitvā satthu ṭhitanāvāyaṃ aṭṭhāsi. Satthā gaṅgāya majjhe gatakāle, ‘‘bhaddaji, tayā mahāpanādakāle ajjhāvuṭṭharatanapāsādo kaha’’nti āha. ‘‘Imasmiṃ ṭhāne nimuggo, bhante’’ti. ‘‘Tena hi, bhaddaji, sabrahmacārīnaṃ kaṅkhaṃ chindā’’ti. Tasmiṃ khaṇe thero satthāraṃ vanditvā iddhibalena gantvā pāsādathūpikaṃ pādaṅgulantarena sannirujjhitvā pañcavīsatiyojanaṃ pāsādaṃ gahetvā ākāse uppati, uppatanto ca paññāsayojanāni ukkhipi. Athassa purimabhave ñātakā pāsādagatena lobhena macchakacchapamaṇḍūkā hutvā nibbattā tasmiṃ pāsāde uṭṭhahante parivattitvā patiṃsu. Satthā te sampatante disvā ‘‘ñātakā te, bhaddaji, kilamantī’’ti āha. Thero satthu vacanena pāsādaṃ vissajjesi. Pāsādo yathāṭhāneyeva patiṭṭhahi. Satthā pāraṅgato bhikkhūhi – ‘‘kadā, bhante, bhaddajittherena ayaṃ pāsādo ajjhāvuṭṭho’’ti puṭṭho mahāpanādajātakaṃ (jā. 1.3.40 ādayo) kathetvā bahujanaṃ dhammāmataṃ pāyesi.

98. Thero pana arahattaṃ patto pubbasambhāraṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsetuṃ ogayhāhaṃ pokkharaṇintiādimāha. Tattha ogayhāhaṃ pokkharaṇinti puthunānāanekamahoghehi khaṇitattā ‘‘pokkharaṇī’’ti laddhanāmaṃ jalāsayaṃ ogayha ogahetvā pavisitvā ajjhogāhetvā ghāsahetukhādanatthāya tattha pokkharaṇiyaṃ pavisitvā bhisaṃ padumapuṇḍarīkamūlaṃ uddharāmīti attho. Sesaṃ heṭṭhā vuttanayattā uttānapadatthattā ca nayānusārena suviññeyyamevāti.

Bhaddajittheraapadānavaṇṇanā samattā.

9. Sivakattheraapadānavaṇṇanā

Navamāpadāne esanāya carantassātiādikaṃ āyasmato sivakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ piṇḍāya carantaṃ disvā pasannamānaso pattaṃ ādāya kummāsassa pūretvā adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakulagehe nibbattitvā sivakotissa nāmaṃ ahosi. So vayappatto vijjāsippesu nipphattiṃ gato nekkhammajjhāsayatāya kāme pahāya tāpasapabbajjaṃ pabbajitvā vicaranto satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi.

117. Arahattaṃ patvā somanassajāto attano pubbacaritāpadānaṃ pakāsento esanāya carantassātiādimāha. Taṃ sabbaṃ suviññeyyamevāti.

Sivakattheraapadānavaṇṇanā samattā.

10. Upavānattheraapadānavaṇṇanā

Dasamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato upavānattherassa apadānaṃ. Ayaṃ kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto kenaci kammacchiddena padumuttarassa bhagavato kāle dalliddakule nibbattitvā viññutaṃ patto bhagavati parinibbute tassa dhātuṃ gahetvā manussadevanāgagaruḷayakkhakumbhaṇḍagandhabbehi sattaratanamaye sattayojanike thūpe kate tattha sudhotaṃ attano uttarāsaṅgaṃ veḷagge ābandhitvā dhajaṃ katvā pūjaṃ akāsi. Taṃ gahetvā abhisammatako nāma yakkhasenāpati devehi cetiyapūjārakkhaṇatthaṃ ṭhapito adissamānakāyo ākāse dhārento cetiyaṃ tikkhattuṃ padakkhiṇaṃ akāsi. Taṃ disvā bhiyyosomattāya pasannamānaso ahosi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā upavānoti laddhanāmo vayappatto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto chaḷabhiñño ahosi. Athāyasmā upavāno bhagavato upaṭṭhāko ahosi. Tena ca samayena bhagavato vātābādho uppajji. Therassa gihisahāyo devahito nāma brāhmaṇo sāvatthiyaṃ paṭivasati. So theraṃ catūhi paccayehi pavāresi. Athāyasmā upavāno nivāsetvā pattacīvaraṃ gahetvā tassa brāhmaṇassa nivesanaṃ upagañchi. Brāhmaṇo ‘‘kenaci maññe payojanena thero āgato bhavissatī’’ti ñatvā ‘‘vadeyyātha, bhante, kenattho’’ti āha. Thero tassa brāhmaṇassa payojanaṃ ācikkhanto –

‘‘Arahaṃ sugato loke, vātehābādhiko muni;

Sace uṇhodakaṃ atthi, munino dehi brāhmaṇa.

‘‘Pūjito pūjaneyyānaṃ, sakkareyyāna sakkato;

Apacitopaceyyānaṃ, tassa icchāmi hātave’’ti. (theragā. 185-186) –

Gāthādvayaṃ abhāsi.

Tassattho – yo imasmiṃ loke pūjaneyyānaṃ pūjetabbehi sakkādīhi devehi mahābrahmādīhi ca brahmehi pūjito, sakkareyyānaṃ sakkātabbehi bimbisārakosalarājādīhi sakkato, apaceyyānaṃ apacāyitabbehi mahesīhi khīṇāsavehi apacito, kilesehi ārakattādinā arahaṃ, sobhanagamanādinā sugato sabbaññū muni mayhaṃ satthā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā, so dāni vātehi vātahetu vātakkhobhanimittaṃ ābādhiko jāto. Sace, brāhmaṇa, uṇhodakaṃ atthi, tassa vātābādhavūpasamanatthaṃ taṃ hātave upanetuṃ icchāmīti.

Taṃ sutvā brāhmaṇo uṇhodakaṃ tadanurūpaṃ vātaharañca bhesajjaṃ bhagavato upanāmesi. Tena ca satthu rogo vūpasami. Tassa bhagavā anumodanaṃ akāsi.

122. Athāyasmā upavāno aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Tattha padumuttarotiādīni pubbe vuttatthāneva.

123. Mahājanā samāgammāti sakalajambudīpavāsino rāsibhūtāti attho. Citakaṃ katvāti yojanubbedhaṃ candanarāsicitakaṃ katvā bhagavato sarīraṃ tattha abhiropayiṃsūti sambandho.

124. Sarīrakiccaṃ katvānāti ādahanāti agginā dahanakiccaṃ katvāti attho.

127-28. Jaṅghā maṇimayā āsīti manussehi katathūpe jaṅghā pupphavāhatthaṃ caritaṭṭhānaṃ maṇimayā indanīlamaṇinā katāti attho. Mayampīti sabbe devā thūpaṃ karissāmāti attho.

129. Dhātu āveṇikā natthīti devamanussehi visuṃ visuṃ cetiyaṃ kātuṃ āveṇikā visuṃ dhātu natthi, taṃ dassento sarīraṃ ekapiṇḍitanti āha. Adhiṭṭhānabalena sakalasarīradhātu ekaghanasilāmayapaṭimā viya ekameva ahosīti attho. Imamhi buddhathūpamhīti sakalajambudīpavāsīhi katamhi imamhi suvaṇṇathūpamhi mayaṃ sabbe samāgantvā kañcukathūpaṃ karissāmāti attho.

133. Indanīlaṃ mahānīlanti indīvarapupphavaṇṇābhaṃ maṇi indanīlamaṇi. Tato adhikavaṇṇatā mahāmaṇi indanīlamaṇayo ca mahānīlamaṇayo ca jotirasamaṇijātiraṅgamaṇayo ca ekato sannipātetvā rāsī katvā suvaṇṇathūpe kañcukathūpaṃ katvā achādayunti sambandho.

144. Paccekaṃ buddhaseṭṭhassāti buddhuttamassa pati ekaṃ visuṃ uparichadanena thūpaṃ akaṃsūti attho.

147. Kumbhaṇḍā guyhakā tathāti kumbhamattāni aṇḍāni yesaṃ devānaṃ te kumbhaṇḍā, paṭicchādetvā niguhitvā paṭicchādanato garuḷā guyhakā nāma jātā, te kumbhaṇḍā guyhakāpi thūpaṃ akaṃsūti attho.

151. Atibhonti na tassābhāti tassa cetiyassa pabhaṃ candasūriyatārakānaṃ pabhā na atibhonti, na ajjhottharantīti attho.

158. Ahampi kāraṃ kassāmīti tādino lokanāthassa thūpasmiṃ ahampi kāraṃ puññakiriyaṃ kusalakammaṃ dhajapaṭākapūjaṃ karissāmīti attho.

Upavānattheraapadānavaṇṇanā samattā.

11. Raṭṭhapālattheraapadānavaṇṇanā

Ekādasamāpadāne padumuttarassa bhagavatotiādikaṃ āyasmato raṭṭhapālattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle tassa uppattito puretarameva haṃsavatīnagare gahapatimahāsālakule nibbattitvā vayappatto pitu accayena gharāvāse patiṭṭhito ratanakoṭṭhāgārakammikena dassitaṃ aparimāṇaṃ kulavaṃsānugataṃ dhanaṃ disvā ‘‘imaṃ ettakaṃ dhanarāsiṃ mayhaṃ ayyakapayyakādayo attanā saddhiṃ gahetvā gantuṃ nāsakkhiṃsu, mayā pana gahetvā gantuṃ vaṭṭatī’’ti cintetvā kapaṇaddhikādīnaṃ mahādānaṃ deti. So abhiññālābhiṃ ekaṃ tāpasaṃ upaṭṭhahanto tena devalokādhipacce uyyojito yāvajīvaṃ puññāni katvā tato cuto devo hutvā nibbatti. So tattha devaloke devarajjaṃ karonto yāvatāyukaṃ ṭhatvā tato cuto manussaloke bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthassa kulassa ekaputto hutvā nibbatti. Tena ca samayena padumuttaro nāma bhagavā loke uppajjitvā pavattitavaradhammacakko veneyyasattaṃ nibbānamahānagarasaṅkhātakhemantabhūmiṃ sampāpesi. Atha so kulaputto anukkamena viññutaṃ patto ekadivasaṃ upāsakehi saddhiṃ vihāraṃ gato satthāraṃ dhammaṃ desentaṃ disvā pasannacitto parisapariyante nisīdi.

Tena ca samayena satthā ekaṃ bhikkhuṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapesi, taṃ disvā pasannamānaso tadatthāya cittaṃ ṭhapetvā satasahassabhikkhuparivārassa bhagavato mahatā sakkārena sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthā tassa anantarāyena ijjhanabhāvaṃ disvā ‘‘anāgate gotamassa nāma sammāsambuddhassa sāsane saddhāpabbajitānaṃ aggo bhavissatī’’ti byākāsi. So satthāraṃ bhikkhusaṅghañca vanditvā uṭṭhāyāsanā pakkāmi. So tattha yāvatāyukaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito dvānavutikappe phussassa bhagavato kāle satthu vemātikabhātikesu tīsu rājaputtesu satthāraṃ upaṭṭhahantesu tesaṃ puññakiriyāya sahāyakiccaṃ akāsi. Evaṃ tattha tattha bhave taṃ taṃ bahuṃ kusalaṃ upacinitvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kururaṭṭhe thullakoṭṭhikanigame raṭṭhapālaseṭṭhigehe nibbatti, tassa bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthe kule nibbattattā raṭṭhapāloti vaṃsānugatameva nāmaṃ ahosi. So mahatā parivārena vaḍḍhanto anukkamena yobbanaṃ patto mātāpitūhi patirūpena dārena saṃyojetvā mahante ca yase patiṭṭhāpito dibbasampattisadisaṃ sampattiṃ paccanubhoti. Atha bhagavā kururaṭṭhe janapadacārikaṃ caranto thullakoṭṭhikaṃ anupāpuṇi. Taṃ sutvā raṭṭhapālo kulaputto satthāraṃ upasaṅkamitvā satthu santike dhammaṃ sutvā paṭiladdhasaddho sattavāre bhattacchede katvā kicchena kasirena mātāpitaro anujānāpetvā satthāraṃ upasaṅkamitvā pabbajjaṃ yācitvā satthu āṇattiyā aññatarassa therassa santike pabbajitvā yonisomanasikārena kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.

179-180. Athāyasmā aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Sunāgo so mayā dinnoti tadā mahādhanaseṭṭhi hutvā sabbaṃ sāpateyyaṃ dānamukhe vissajjanasamaye sattappatiṭṭho sundaro nāgo hatthirājā mayā dinno ahosi. Taṃ dassento īsādantotiādimāha. Īsādanto rathaīsappamāṇadanto, so mayā dinno hatthināgo. Urūḷhavāti rājāvahanayoggasamattho, rājāraho vā. Setacchattoti alaṅkāratthāya upaṭṭhahanasetacchattasahitoti attho. Pasobhitoti ārohapariṇāhavā rūpasobhāhi sampannoti attho. Sakappano sahatthipoti hatthialaṅkārasahito hatthigopakasahitoti attho. Itthambhūto hatthināgo padumuttarassa bhagavato mayā dinnoti attho.

181. Mayā bhattaṃ kāretvānāti mayā kārāpitavihāre vasantānaṃ koṭisaṅkhānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapetvā mahesino niyyādesinti sambandho.

183. Jalajuttamanāmakoti jalato jāto jalajo, kiṃ taṃ? Padumaṃ, padumena samānanāmattā uttamattā ca padumuttaro nāma bhagavāti attho. Sesaṃ sabbattha uttānatthamevāti.

Raṭṭhapālattheraapadānavaṇṇanā samattā.

Chappaññāsamamahāvaggavaṇṇanā samattā.

Iti visuddhajanavilāsiniyā apadāna-aṭṭhakathāya

Ettāvatā buddhapaccekabuddhasāvakattherāpadāna-aṭṭhakathā samattā.

Nigamanakathā

Sīhaḷadīpake appicchatādiguṇavantānaṃ theravaṃsappadīpānaṃ ānandattherādīnaṃ sabbasattānaṃ taṇhāmānadiṭṭhādayo chedananiggahavivecanādyatthaṃ sattahi māsehi ativiya ārādhanena laddhakosallena bodhisambhāraṃ gavesantena satidhitigativīriyaparakkamantena mahāsamantaguṇasobhanena tipiṭakadharena paṇḍitena ābhataṃ imaṃ apadāna-aṭṭhakathaṃ sabbo sadevaloko jānātūti.

Anena lobhādimalā pajānaṃ, cakkhādirogā vividhā ca dukkhā;

Kalahādibhayā dukkhitā jātā, corādayonatthakarā ca loke.

Nassantu me pañca verā ca pāpā, nassantu gimhe yathā vuṭṭhivātā;

Aṭṭhaṅgikamaggavarena patvā, nibbānapuraṃ paṭipādayāmi.

Sabbadiṭṭhiñca maddanto, rāgadosādipāpake;

Saṃsāravaṭṭaṃ chinditvā, upemi saggamokkhake.

Āṇākhettamhi sabbattha, avīcimhi bhavaggato;

Sabbe dhammānuyāyantu, tayo lokā utupi cāti.

Apadāna-aṭṭhakathā samattā.